Aryadeva: Caryamelavanapradipa Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 48 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ चर्यामेलावणप्रदीपः 1. प्रथमः परिच्छेदः ओम् नमः श्रीवज्रसत्त्वाय । नमत खसमनिःस्वभावशुद्धं नमताशेषमनक्षरमवाच्यम् । नमतानागतसर्वगं सुगतं नमत समस्ताशेषसर्वशून्यम् ॥ "अर्थप्रतिशरणेन भवितव्यं शब्दस्तु यथा तथा" इति । तन्त्रे- चतुरशीतिसाहस्रे धर्मस्कन्धे महामुनेः । तत्त्वं वै ये न जानन्ति सर्वे ते निष्फलाय वै ॥ इति । अत आह- आदिकर्मिकसन्धानं परमार्थावतारणे । उपायश्चैव संबुद्धैः सोपानमिव निर्मितः ॥ इति । प्रबोधनमेलावणसंशयपरिच्छेदः प्रथमः ॥ 1 ॥ 2. द्वितीयः परिच्छेदः पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः । वज्र-आयतनान्येव बोधिसत्त्वाग्र्यमण्डलम् ॥ पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता । पाण्डराख्या भवेत्तेजस्तारा वायुः प्रकीर्तिता ॥ रूपशब्दादिभिर्मन्त्री देवतां भावयेत् सदा ॥ इत्युक्तं भगवता श्रीगुह्यसमाजमहायोगतन्त्रे । कुलाः शतविधाः प्रोक्ताः संक्षेपेण तु पञ्चधा । पुनस्त्रिविधतां यान्ति कायवाक्चित्तभेदतः ॥ "पञ्चस्कन्धाः समासेन पञ्चबुद्धाः प्रकीर्तिताः । " पञ्चहृदयमाश्रित्य पञ्चतनुविनिर्गतम् । पञ्चवायुसमायुक्तं पञ्चकामोपभोगकृत ॥ इति । प्रक्रमणात् प्राणायामाच्चेन्द्रियद्वारैस्तन्तुभिः । प्रक्रमते सदा कालं प्राण इत्यभिधीयते ॥ वातमूत्रपुरीषाणां शुक्रादीनां तथैव च । अपनयनादपानो ऽयं योगिभिर्लक्ष्यते सदा ॥ अशितं खादितं लेह्यं पेयं चोष्यञ्च सर्वतः । समानयति यो नित्यं समान इति चोच्यते ॥ ऊर्ध्वगमात् संहरणाद् भक्ष्यभोज्यादिभक्षणात् । उदानकर्मविज्ञो ऽयं ज्ञानेन सहयोगतः ॥ व्यापनं धारणं चैव गमनागमनादिकम् । सर्वसन्धिषु व्याप्तत्वाद् व्यान इत्यभिधीयते ॥ पृथिवी लोचना ख्याता अब्धातुर्मामकी स्मृता । तेजः पाण्डरा ख्याता वायुस्तारा प्रकीर्तिता ॥ स्कन्धश्च धातुश्च तथैवेन्द्रियं च पञ्चैव पञ्चैव कृतप्रभेदाः । तथागताधिष्ठित एकैकशः संसारकर्माणि कुतो भवन्ति ॥ तथा सबाह्या विषयाश्च पञ्च एकैकशः पञ्चतथागतैश्च । स्वकस्वका नित्यमधिष्ठितास्ते ज्ञानत्रयं पञ्चसमाश्रितं च ॥ खधातुमध्यगतं चिन्तेन्मण्डलं सर्ववज्रजम् । संहारं च प्रकुर्वीत यदीच्छेच्छान्तवज्रधृग् ॥ इति । पञ्चात्मकं पञ्चभिरेव भूतैर्दृष्टं नराणां नियतं शरीरम् । तभ्दावभावैर्नियतं स्वचित्तं प्रभावयन्तः प्रभवन्ति बुद्धाः ॥ इति । खसमतन्त्रे ऽप्याह- पञ्चबुद्धात्मकु सर्वजगो ऽयं पश्यसु चित्रकु नाटकु दिव्यम् । यत्र हि एकु महासुहनामा नृत्यति एकु अनेक रसेन ॥ इति । "संक्षेपेण तु पञ्चधा" कायवाक्चित्तनिध्यप्तैः स्वभावो नोपलभ्यते । मन्त्रमूर्तिप्रयोगेण न बोधिर्न च भावना ॥ विचार्येदं समासेन कायवाक्चित्तलक्षणम् । भावयेद्विधिसंयोगं समाधिं मन्त्रकल्पितम् ॥ इति । न योगः प्रतिबिम्बेषु निषिक्तादिषु जायते । बोधिचित्तमहायोगयोगिनस्तेन देवताः ॥ आत्मा वै सर्वबुद्धत्वं सत्त्वसौरित्वमेव च । स्वाधिदैवद्य(त)योगेन तस्मादात्मैव साधयेत् ॥ इति । मन्त्रनिध्यप्तिकायेन वाचा मनसि चोदितः । साधयेत् प्रवरां सिद्धिं मनःसन्तोषणप्रियाम् ॥ कायविवेकमेलावणसंशयपरिच्छेदो द्वितीयः ॥ 2 ॥ 3. तृतीयः परिच्छेदः पञ्चवर्णं महारत्नं सर्षपस्थूलमात्रकम् । नासिकाग्रे प्रयत्नेन भावयेद्योगतः सदा ॥ इति । पञ्चज्ञानमयं श्वासं पञ्चभूतस्वभावकम् ॥ निश्चार्य पद्मनासाग्रे पिण्डरूपेण कल्पयेत् । पञ्चवर्णं महारत्नं प्राणायाममिति स्मृतम् ॥ अथ भगवान् महावज्री vajrajÃpÃrthabhëiïam / प्रत्युवाच ततः सम्यक्प्रणम्यैकं जगद्रुरुः ॥ लौकिकागममेवेदं बोधिचित्तं प्रकाशितम् ॥ लोकोत्तरं कथं नाम प्रतिपत्स्यन्त्यागामिकाः ॥ सर्वदृष्टिप्रहाणाय त्वया धर्मो हि देशितः । तत् कथं बोधिचित्तं तु सा दृष्टिः सुदृढीकृता ॥ उक्तमर्थं न बुध्यन्ति संध्यायवाक्यमोहिताः । यथारुतं ते गृण्हन्ति तथैव हि पचन्ति च ॥ अथ भगवान् विश्वो वज्रपाणिं वदेत् ततः । साधु साधु च गुह्येश व्याकृतागामिका त्वया ॥ बोधिचित्तं भवेद्वायुरम्बरे च व्यवस्थितः । प्राणभूतश्च सत्त्वानां पञ्चात्मा दशसंज्ञकः ॥ प्रतीत्यद्वादशाङ्गाख्यं स्वभावात् त्रितयं भवेत् । सर्वेन्द्रियप्रधानेदं वाय्वाख्यं बोधिचित्तकम् ॥ अव्यक्तं सूक्ष्ममित्येवं व्यक्तमित्युच्यते सदा । तदाश्रयात्तु कर्माणि कुर्याद्विषयादिकं जनः ॥ शान्तिकं पौष्टिकं चैव वश्याभिचारकं तथा । बोधिचित्तातु तत्सर्वं त्रितत्त्वनिलयाश्रया[t] ॥ यावच्चालोकसंकेताः कल्पिता विविधास्तथा । भवन्ति बोधिचित्तात्तु विकल्पा वायुतः सदा ॥ सुखदुःखादिको धर्मो बीजादेव विधीयते । बोधिचित्तस्वभावो ऽसौ स्कन्धाद्यद्वयकोपमः ॥ प्रज्ञोपायैकयोगेन बोधिचित्तं जगद् भवेत् ॥ स्वयं समुच्चरेत्स्वामी ध्यानाध्ययनवर्जितः ॥ दिवारात्रिविभागेन चन्द्रसूर्यप्रयोगतः । निश्वासो [हि] जगद्व्यापी बोधिचित्तैकमारुतः ॥ शुभाशुभफलं त्यक्त्वा भवत्येव नभोपमः ॥ इति । प्राणापानसमानाख्यानुदानव्यानसंज्ञकान् । नागकूर्मकृकरांश्च देवदत्तधनञ्जयान् ॥ कृत्वैतदात्मनो बिम्बं स्त्रीतत्त्वं निर्माय ते पुनः ॥ इति । कोटाक्षः कोटवः कोटाः कोटाभश्च कोटीरकः । कोलाक्षः कोलावः कोलः कोलाभश्च कलिस्तथा ॥ नासिकाच्छिद्रसंभूतः पञ्चबुद्धकुलस्थितः । पञ्चवायुर्ध्वसञ्चारो देहे चरति नित्यशः ॥ संवृतिघ्राणसञ्चाराद् द्वारात्तस्य विनिसृताः । वामदक्षिणद्वन्द्वाश्च स्तब्धश्चैते चतुर्विधाः ॥ दक्षिणात् प्रसरो धातुर्हुतभुङ्मण्डलञ्च वै । रक्तवर्णमिदं वक्त्रं पद्मनाथस्य सञ्चरेत् ॥ वामाच्च प्रसरो धातुर्वायुमण्डलनिःसृतः । हरितः श्यामसंकाशः कर्मनाथस्य सञ्चरेत् ॥ द्वन्द्वस्य प्रसरो धातुः कनकवर्णस्य सत्रिभः । माहेन्द्रमण्डलञ्चैव रत्ननाथस्य सञ्चरेत् ॥ स्तब्धो न प्रसरो धातुः क्षणाद्वारुणमण्डलः । शुद्धस्फटिकसंकाशं वज्रनाथस्य सञ्चरेत् ॥ सर्वधातुं समुद्धृत्य ह्याधाराधेयधारितः । वैरोचनमहाकायो मरणान्ते विनिश्चरेत् ॥ चतुर्मण्डलमेतद्धि जपेन्नित्यं समाहितः । अहोरात्रं सदा जापो मन्त्रिणां जपसंक्ष(ख्य)या ॥ एकादिर्नवमध्ये तु दशभिर्यो न बध्यते । तमबद्धं विजानीयात् स वेत्ति परमं पदम् ॥ स्वरव्यञ्जनवर्णांश्च नवसंख्यानुवर्तिनः । अबद्धान्योन्यसंयोगा यो वेत्ति स जगद्रुरुः ॥ यो बुद्धा(द्ध्वा)väcchayet सिद्धिं विमुक्तिफलसम्पदम् । स तदेव समाप्नोति अरूपो रूपवर्जितम् ॥ भूतान्तेन समायुक्तं कलादिषोडशे स्थितम् । पञ्चपञ्चकसंयुक्तं चतुस्रयनियोजितम् ॥ सानुस्वारं सदीर्घं च गुणसंयोगलोपवत् । ह्रस्वं समस्तवाक्यं स्यान्न चानेकं न चैककम् ॥ यकारार्थेन यत्किञ्चित् कर्तव्यं सिद्धिमिच्छता । रेफादित्रितयेनैव जगत्कार्यं प्रवर्तते ॥ ये वर्णाः पृष्ठतः प्रोक्ता अभिमुखाश्च ये पुनः । स्त्रीपुन्नपुंसकास्ते च धात्वादिपरिकल्पिताः ॥ अध ऊर्ध्वसमायुक्ता ज्ञात्वा बुद्ध्या नियोजिताः । षड्भिरुक्तं चतुस्त्रै(स्त्र्यै)कान्निःस्वभावैकभावजाम् ॥ त्रा(त्र्या)द्याद्यर्थे समायोज(ज्य) त्र्यध्वज्ञानं तु जायते । स्वप्नेन्द्रजालव द्विध्वा कुर्याज्जगत् त्रिधातुके ॥ प्रत्याहारमिदं मन्त्रं निःस्वभावस्वभावजम् । ततः परिणतं रूपं यद् दैवतोपलम्भकम् ॥ सांकेतिकं त्रितत्त्वस्थं प्रकृतिजापलक्षणम् । अनाख्येयमनुच्चार्यं बोधिचित्तमिदं परम् ॥ तदेव त्रितयैकं स्यादनिर्गममनागमम् । अनिरोधः प्रशान्तश्च शाश्वतोच्छेदवर्जितम् ॥ त्रयध्वविदाकृतसंकल्पमाकाशाभेदलक्षणम् । पारमार्थिकमेवेदं प्रत्यात्मवेद्यलक्षणम् ॥ सर्वास्वपि क्रियाश्चै(स्वै)व निषद्यादिषु योगवित् । अनाख्येयमनुच्चार्यं त्र्यध्वातीतं जपेत् सदा ॥ पाण्डरादि जपः(पाः) प्रोक्ताः पञ्चविंशच्छतद्वयम् । चतुर्भिर्गुणितं सम्यक् चतुर्योगं शतं नव ॥ नवशतं तु यद् दृष्टं चतुर्विशतिपरिक्रमैः । प्रत्युत्पादाद् भवेत्ततु द्व्ययुतं शतषोडशम् ॥ तदित्थं गुह्यसन्ध्यायां सूक्ष्मयोगं प्रकाशितम् । ध्यानाध्ययनवीतं तु तथापि जप उच्यते ॥ अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः । महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः । सर्वाभिलापहेत्वग्र्यः सर्ववाक्सुप्रभास्वरः ॥ इति । ज्वलन्तं दीपसदृशं हृदि मध्यमनाहतम् । अक्षरं परमं सूक्ष्मम् अकारं परमं प्रभुम् ॥ इति । धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते । न चैकतां चाप्यवतीर्य धर्मताम् अनुत्तरां क्षान्तिवरां स्पृशिष्यते ॥ इति । वाग्विवेकमेलावणसंशयपरिच्छेदस्तृतीयः ॥ 3 ॥ 4. चतुर्थः परिच्छेदः दूरङ्गमेकचरमशरीरं गुहाशयम् । ये चित्तं सन्निवेशयन्ति मुच्यन्ते मारबन्धनाद् ॥ इति । प्रतीत्योत्पद्यते यद्यदिन्द्रियैर्विषयैर्मनः ॥ तन्मनस्त्वशीतिख्यातस्रकारस्त्राणनार्थतः ॥ इति । संवित्तिमात्रकं ज्ञानमाकाशवदलक्षणम् । किन्तु तस्य प्रभेदो ऽस्ति सन्ध्यारात्रिदिवात्मना ॥ आलोकालोकभासौ च तथालोकोपलब्धकम् । चित्तं त्रिविधमित्युक्तमाधारस्तस्य कथ्यते ॥ वायुना सूक्ष्मरूपेण ज्ञानं सन्मिश्रतां गतम् ॥ निःसृत्येन्द्रियमार्गेभ्यो विषयानवलम्बते ॥ आभासेन यदा युक्तो वायुर्वाहनतां गतः । तदा तत्प्रकृतिः सर्वा अस्तव्यस्ता प्रवर्तते ॥ यत्र यत्र स्थितो वायुस्तां तां प्रकृतिमुद्वहेत ॥ इति । चित्तविवेकसंशयमेलावणपरिच्छेदश्चतुर्थः ॥ 4 ॥ 5. पञ्चमः परिच्छेदः पयोधरा यथा नैके नानासंस्थानवर्णकाः । उभ्दूता गगनाभोगाल्लयं गच्छन्ति तत्र वै ॥ एवंप्रकृतयः सर्वा आभासत्रयहेतुकाः । निर्विश्य विषयान् कृत्स्नान् प्रविशन्ति प्रभास्वरम् ॥ एवंस्वभावा विज्ञानादज्ञान[पटलावृताः । कृत्वा शुभाशुभं कर्म भ्र]मन्ति गतिपञ्चके ॥ आनन्तर्यादिकं कृत्वा नरकेषु विपच्यते । शुभं दानादिकं कृत्वा [स्वर्गादिषु महीयते ॥ आनन्तजन्मसाहस्रं] प्राप्य चैवं पुनः पुनः । पूर्वकर्मविपाको ऽयमिति शोचति मोहतः ॥ प्रकृत्याभा[सविधिना क्लेशवन्तश्च ये जनाः । एतज्ज्ञात्वा विमु]च्यन्ति ज्ञानिनो भवपञ्जरात् ॥ इति । यदि शून्यमिदं सर्वमनुत्पन्नस्वभावकम् । कथं कर्मात्र संसारे सुखदुःखं प्रवर्तते ॥ अहङ्कारममकारैस्तथारागादिभिर्मलैः । कल्पितं परतन्त्रेण दुःखात् क्लिश्यन्ति बालिशाः ॥ चित्तमात्रमिदं सर्वं मायाकारसमुत्थितम् । ततः शुभाशुभं कर्म ततो जन्म शुभाशुभम् ॥ इति । कर्मान्तविभागमेलावणसंशयपरिच्छेदः पञ्चमः ॥ 5 ॥ 6. षष्ठः परिच्छेदः । इन्द्रायुधनिभं कायं लभते तत्त्वभावनात् ॥ इति । स्कन्धे च धात्वायतनेन्द्रियादौ ज्ञानद्वये तत्र समं स्थिते ऽस्मिन् । शून्ये महत्त्वे सति यः प्रसुप्तः स्वप्नं प्रपश्येत् खलु वातवेगात् ॥ स्वप्ने प्रबुद्धे च न चान्यभेदः संकल्पयेत् svapnaphalÃbhilëŠ/ रात्रिंदिवा स्वप्नमुपैति जन्तुं महीघनत्वे सुचिरेण सुप्तः ॥ फले न पक्वे कृतकर्मणश्च वायुः पुनः क्रामति जन्मनीह । पक्वं फलं स्याद् गत एव वायुः परत्र शीघ्रं मरणं हि लोके ॥ यथ जिनेन्द्रो दशदिग्व्यवस्थितो मज्जास्थिमांसं न च तस्य काये । प्रवेशयेत् सत्त्वहिताय धातुनिर्माणकल्पेन करोति कृत्यम् ॥ एवं क्रमाज्जाग्रति सुप्तचित्तः फलं च vächet सविकल्पजालम् । स्वप्नोपमास्ते खलु सर्वधर्मा मृषामृषाश्चाप्युभयोरभावः ॥ इति । संवृतिसत्यमेलावणसंशयपरिच्छेदः षष्ठः ॥ 6 ॥ 7. सप्तमः परिच्छेदः यथा दीपो घटान्तःस्थो बाह्यो नैवावभासते । भिन्ने तु तद्धटे पश्चाद् दीपज्वालाभिभासते ॥ स्वकाय एव हि घटो दीप एव हि तत्त्वकम् । गुरुवक्त्रेण संभिन्ने बुद्धज्ञानं स्फुटं भवेत् ॥ गगनं गगनोभ्दूतमाकाशाकाशं स पश्यति । तथैव हि गुरोर्वक्त्रात्प्रयोगो ऽयं प्रदर्शितः ॥ इति । धर्मा इमे शब्दरुतेन व्याकृता धर्मश्च शब्दश्च हि नात्र लभ्यते । न चैकतां चाप्यवतीर्य धर्मतामनुत्तरां क्षान्तिवरां स्पृशिष्यते ॥ इति । नमस्ते वरदवज्राग्र्य भूतकोटे नमो ऽस्तु ते । नमस्ते शून्यतागर्भ बुद्धबोधे नमो ऽस्तु ते ॥ ददस्व मे महाचार्य अभिसंबोधिदर्शनम् । सर्वबुद्धमहाज्ञानं सर्वशून्यमनुत्तरम् ॥ ददस्व मे महासत्त्व स्वानुभावैकलक्षणम् । कर्मजन्मविनिर्मुक्तमिहैव बोधिमवाप्नुयाम् ॥ त(त्व)त्पादपङ्कजं मुक्त्वा नास्त्यन्यच्छरणं प्रभो । तस्मात्प्रसीद बुद्धाग्र्य जगद्वीर महामुने ॥ एवं स्तुत्वा तु तं दिव्यमध्येषणविधिं परम् । शिष्ये कारुण्यमुत्पाद्य गुरुः श्रीमान् गुणोदधिः ॥ प्रसन्नवदनो भूत्वा सानुकम्पः प्रहर्षितः । श्रावयेत्समयं दिव्यं योगतन्त्रोभ्दवं परम् ॥ ततः समाहिताचार्यो बोधिचित्तं निष्पादयेत् । कलशे वाथ शंखे वा बोधिचित्तं निधाय च ॥ ततस्तं शिष्यमाहूय सर्वबुद्धैरधिष्ठितम् । अर्पयेत्समयं तस्य जिनमुद्रासमन्वितम् ॥ अभिषेको हि दातव्यो द्वितीयेनैव वज्रिणा । माङ्गल्योव्दुष्टशब्देन वादित्रविविधस्वनैः ॥ त्रैधातुकाभिषेकेण शिष्यः k­tanatäjali÷ / अनुज्ञातं ततस्तस्य दद्यात्तत्रप्रचोदितः ॥ मालासलिलसंबुद्धवज्रघण्टाथ दर्पणम् । नामाचार्यमनुज्ञात अभिषेकक्रमो ह्ययम् ॥ ततः समर्पयेत् तस्य बाह्याभिसंबोधिलक्षणम् । संप्रदाये यदावाप्तं गुरुपर्वक्रमागतम् ॥ इति । तोये निर्मलके नदीसरसि वा बिन्दुश्च यो लीनकः । शुद्धं तत्क्रमशो ऽनुभेदगदितं योगी स्मरेन्नित्यशः । आदर्शे ह्यनिलक्षयः क्रमगतस्तद्वन्न संप्रेक्ष्यते पिण्डग्राह इति क्रमो विधिमतामेवं समुत्प्रेक्ष्यते ॥ सर्वाङ्गभावनातीतं कल्पनाकल्पवर्जितम् । मात्राबिन्दुसमातीतं एतन्मण्डलमुत्तमम् ॥ विशती(ति) यः सर्वभावानां रूपारूपेषु निर्मलम् । बोधितश्चोदितं चित्तं मण्डलं मण्डलाकृतिम् ॥ अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता । तस्मादुभे अन्तविवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः ॥ इति । आकाशानन्तमित्यर्थं सर्वभूतमहालयम् । विभूतिः श्रीविभो राजा सर्वाशापरिपूरकः ॥ अहो बुद्ध अहो बुद्ध अहो धर्मस्य देशना । शुद्धतत्त्वार्थशुद्धार्थ बोधिचित्त नमो ऽस्तु ते ॥ परमार्थसत्यमेलावणसंशयपरिच्छेदः सप्तमः ॥ 7 ॥ 8. अष्टमः परिच्छेदः स्थूलं शब्दमयं प्राहुः सूक्ष्मं चित्तामयन्तथा । चित्तया रहितं यत् तद् योगिनां परमं पदम् ॥ इति । स्वसंवेद्यं तु तत्तत्त्वं वक्तुं नान्यस्य पार्यते । भक्तिभावनया गम्यं न गम्यं चान्यथा नु तत् ॥ ज्ञात्वा तत्त्वं ततः कृत्वा भक्तिभावमहर्निशम् । तस्मिन् परमनिर्वाणे पदे शान्ते ह्यनुत्तरे ॥ ततस्तद्भक्तिसामर्थ्याद् भावनाबलनिर्मितम् । तस्मिन्नुत्पद्यते रूपं किमप्यानन्दजं परम् ॥ धगित्याकारसंभूतं स्फुरत्संहाराकारकम् । भूर्भुवःस्वरिदं सर्वं द्योतयत् सचराचरम् ॥ भावनाबलसामर्थ्यात् प्रज्ञोपायात्मकं शिवम् । सर्वक्लेशविनिर्मुक्तं सर्वलक्षणभूषितम् ॥ शून्यताज्ञानसंभूतं निर्द्वन्द्वं परमं शिवम् । सर्वाकारवरोपेतं ग्राह्यग्राहकवर्जितम् ॥ ज्ञानं मायोपमं शुद्धं स्वच्छं प्रकृतिनिर्मलम् । शब्दगन्धरसातीतं तथा स्पर्शविवर्जितम् ॥ दृश्यते परमेकेन समाधौ ज्ञानचक्षुषा । छायामायोपमं दिव्यं दिव्यसंस्थानसयुतम् ॥ स्फुरज्ज्ञानोर्मिमालाभिर्विविधानेकविग्रहम् । इन्द्रायुधनिभं कायं लभन्ते तत्त्वभावकाः ॥ भावनायोगसामर्थ्यात् समयानां च पालनात् । ईदृशं प्राप्यते रूपं न वाच्यं यज्जिनैरपि ॥ यत्र कायो न वाक्चित्तं स्थानं यत्सर्वगं परम् । संप्रदायवशात् तत्र स्वस्य रूपं विभाव्यते ॥ अहो सुविस्मयकरमहो शान्तमतीन्द्रियम् । अहो परमगम्भीरं बुद्धत्वं पदमुत्तमम् ॥ इति । अहो वज्र अहो वज्र अहो वज्रस्य देशना । यत्र न कायवाक्चित्तं तत्र रूपं विभाव्यते ॥ इति । भट्टारकपादेनाप्युक्तम्- शौशीर्यं नास्ति ते काये मांसास्थिरुधिरं न च । इन्द्रायुधमिवाकाशे कायं दर्शितवानसि ॥ नामयो नाशुचिः काये क्षुत्तृष्णासंभवौ न च । त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥ इति । सर्वकल्पसमुच्चये ऽप्याह- गृहीत्वा हृदयं शुद्धं वज्रदेहविभावना । दृढं सारमसौशीर्यं वज्रकायं स लब्धवान् ॥ इति । खसमा विरजा वररूपधरा अशरीर अलक्षण प्रज्ञसुता । सुगम्भीरगुणोदधि कारुणिका दद मूर्ध्नि पाणि मम अप्रतिमा ॥ इति । अप्रतिष्ठितनिर्वाणधातुमेलावणसंशयपरिच्छेदो ऽष्टमः ॥ 8 ॥ 9. नवमः परिच्छेदः फलेन हेतुमामुद्र्य फलमामुद्र्य हेतुना । विभाव्यमन्यथासिद्धिं कल्पकोटिर्न जायते ॥ इति । वज्रसत्त्वो महाराजश्चोदनीयो मुहुर्मुहुः ॥ इति । पादप्रसारिकं मुक्त्वा त्यक्त्वा संसारपेटकम् । साधयेद् वज्रसत्त्वाग्रं नित्यमुद्युक्तमानसः ॥ कौकृत्यस्त्यानमिद्धादीन् परित्यज्य प्रयत्नतः । अन्यथा नैव सिद्धिः स्यात् कल्पकोटिशतैरपि ॥ इति । भिक्षुभावे स्थिता ये ऽत्र ये तु तर्करता नराः । वृद्धभावे स्थिता ये तु तेषां तत्त्वं न देशयेत् ॥ इति । उपायरहितं ज्ञानं शिक्षा चापि हि देशिता । श्रावकाणां महावीर अवता(धा)रय तेषु वै ॥ मूलसूत्रे ऽप्याह- दशकुशलान् कर्मपथानिच्छन्ति ज्ञानवर्जिताः ॥ इति । श्रावकयानमशिक्षथ भिक्षो बोधिचरियत तत्र चरीये । बोधिचरीं चर बुद्धगुणेषु एष निदानभविष्य स्वयंभूः ॥ इति । दुष्करैर्नियमैस्तीर्व्रैर्मूर्तिः शुष्यति दुःखिता । दुःखाद् विक्षिप्यते चित्तं विक्षेपात् सिद्धिरन्यथा ॥ इति । मूलसूत्रे ऽप्याह- दुष्करैर्नियमैस्तीव्रैः सेव्यमानो न सिद्ध्यति । सर्वकामोपभोगैस्तु सेवयंश्चाशु सिद्ध्यति ॥ इति । रागो द्वेषश्च मोहश्च त्रय एते विषङ्गताः । विषत्वमुपयान्त्येव विषमेण तु सेविता ॥ अमृतत्वं पुनर्यान्ति, अमृतेन तु सेविताः ॥ इति । बध्यति येन जडः परिमुच्यति तेन बुधः । बोधिविभावनया विपरीतमिदं सकलम् ॥ येन mƬhÃ÷ प्रबध्यन्ते शीर्यन्ते रौरवान्तिके । तैरेव हि विमुच्यन्ते सुखं प्रज्ञाबलेन तु ॥ इति । अथातः संप्रवक्ष्यामि सर्वतो विश्वमुत्तमम् । सर्वबुद्धसमायोगडाकिनीजालसंवरम् ॥ रहस्ये परमे रम्ये सर्वात्मनि सदा स्थितः । सर्वबुद्धमयः श्रीमान् वज्रसत्त्वोदयः सुखः ॥ तथागतमहादिव्यरत्नजालाद्यलङ्कृतम् । ततो घण्टावसंसक्तवितानविततोज्ज्वले ॥ वज्रगीतिं च पूजां च गीतवाद्यैर्विकुर्वितम् । पुष्पधूपादियोगेन दीपगन्धादिभिस्तथा ॥ प्रसाधयन्ति भवने सोद्यानादिषु वा पुनः । सर्वबुद्धसमायोगडाकिनीजालसंवरम् ॥ तत्रासनं निवेश्यादौ मृदुसंस्पर्शजं सुखम् । विश्वपद्मपटच्छन्नं सर्वशुद्धासनं हि तत् ॥ सर्वबुद्धसमायोगं योगेश्वरविकुर्वितम् । श्रीवज्रसत्त्वरूपास्तु विकुर्वन्ति हि यत्र(तत्तु) वै ॥ सर्वधातुमयी(यो) वापि जीवमूलमयस्तथा । स्वाधिदैवत्प्रतिमुखैः सिद्धिमुद्राप्रवर्तनम् ॥ निषिक्तां घटितां वापि(भि)संस्कृतां वा सुचित्रिताम् । विचित्रप्रतिबिम्बां च चिन्हमुद्रां प्रकल्पयेत् ॥ तदासनेषु प्राणसर्वान् यथास्थानं हि विन्यसेत् । चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् । वज्ररत्नपद्मादि तु द्वारपालेन योजयेत् ॥ स्वाधिदैवत्प्रतिमुखैः सुप्रसाधितयोषितम् । स्वमुद्राचिन्हसुभगां कल्पयेद् गणमण्डलम् ॥ चतुरस्रं चतुर्द्वारं चतुस्तोरणमण्डितम् । चतुःसूत्रसमायुक्तमष्टस्तम्भोपशोभितम् ॥ हारार्द्धहाररचितं पट्टस्रग्दामभूषितम् । घण्टापताकसंशोभं चामरादिविभूषितम् ॥ चन्द्रार्द्धवज्रकोणं च द्वारनिर्यूहसन्धिषु । पत्वि(क्षि)णीक्रमशीर्षादिविचित्र पटमण्डितम् ॥ सर्वदेव्युपभोगैस्तु सेव्यमानैर्यथासुखम् । स्वाधिदैवतयोगेन स्वमात्मानं प्रपूजयेत् ॥ पूज्यते ऽनुयोगेन सर्वयोगसुखेन तु । समास्वादयमानस्त्वतियोगेन सिद्ध्यति ॥ अनेन सर्वबुद्धात्मा रसायनसुखेन तु । सिद्ध्येत् श्रीवज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् ॥ सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती । सर्वबुद्धमहाचित्तः सर्वबुद्धमहामहः ॥ सर्वबुद्धमहाराजा सर्ववज्रधराधिपः । सर्वलोकेश्वरपतिः सर्वरत्नाधिपेश्वरः ॥ ताभिः संरम्यमाणस्तु यात्युत्पत्तिं तु गच्छतः । सर्वदेवीमहासिध्य(द्ध)श्चक्रवर्ती प्रसिध्यति ॥ इति । प्रत्यहं प्रतिमासं वा प्रतिसंवत्सरं तथा । यथाधिष्ठानतो वापि नाटयेद् बुद्धसंवरम् ॥ इति । उत्थितो वा निषण्णो वा चंक्रमन् वा यथास्थितः । प्रहर्षन् वा जल्पन् वा यत्र तत्र यथा तथा ॥ यद्यदिन्द्रियमार्गत्वं यायात्तत्तत्स्वभावतः । असमाहितयोगेन सर्वबुद्धमयं वहेत् ॥ खसमं खसमाकारमपर्यन्तसागरोपमम् । रागधर्मनयो द्वेषो विलासः krŬÃvistara÷ ॥ गृहीतं वस्तुमात्रं च शिष्यबोधनकारणात् । कति जन्मान्तरं वक्तुं सह्यते रागदेशना ॥ श्रीसर्वबुद्धसमायोगडाकिनीजालसंवरन्यायेन बोधिसत्त्वचरितधर्मोदयाभिसंबोधिप्रपञ्चतामेलावण-संशयपरिच्छेदो नवमः ॥ 9 ॥ 10. दशमः परिच्छेदः महाटवीप्रदेशेषु फलपुष्पाद्यलङ्कृते । पर्वते विजने साध्यमिदं ध्यानसमुच्चयम् ॥ सेवयन् कामगुणान् पञ्च ज्ञानार्थिरागिणः सदा ॥ इति । कायवाक्चित्तवज्राणां कायवाक्चित्तभावनम् । स्वरूपेणैव तत्कार्यं लघुसिद्धिरवाप्यते ॥ जटामुकुटधरं बिम्बं सितवर्णनिभं महत् । कारयेद् विधिवत् सर्वं मन्त्रसंवरसंवृतम् ॥ षोडशाब्दिकां गृह्य सर्वालङ्कारभूषिताम् । चारुवक्त्रां विशालाक्षीं प्राप्य विद्याव्रतं चरेत् ॥ लोचनापदसंभोगैर्वज्रचिन्हैस्तु भावयेत् । मुद्रामन्त्रविधानज्ञां मन्त्रतन्त्रसुशिक्षिताम् ॥ कुर्यात् ताथागतीं भार्यां बुद्धबोधिप्रतिष्ठिताम् । गुह्यपूजां प्रकुर्वीत चतुःसत्त्वां(सन्ध्यं) महाव्रती ॥ कन्दमूलफलैः सर्वं भोज्यभक्ष्यं समारभेत् । एवं बुद्धो भवेच्छीघ्रं महाज्ञानोदधिः प्रभुः ॥ षण्मासेनैव तत्सर्वं प्राप्नुयान्नात्र संशयः । वने भिक्षां भ्रमेन्नित्यं साधको दृढनिश्चयः ॥ ददन्ति ते भय[त्र]स्ता भोजनं दिव्यमण्डितम् । अतिक्रमन्ति यदि वज्रात्मा नाशं वज्राक्षरं भवेत् ॥ सुरीं नागीं महायक्षीमसुरीं मानुषीमपि । प्राप्य विद्याव्रतं कार्यं त्रिवज्रज्ञानसेवितम् ॥ इति । द्वयेन्द्रियसमापत्त्या व्यायामविधिरन्तरे । हर्षचित्तं मुनेः सिद्धौ महासुखमिति स्मृतम् ॥ निष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेदो दशमः ॥ 10 ॥ 11. एकादशः परिच्छेदः पर्वतेषु विविक्तेषु नदीप्रस्रवणेषु च । श्मशानादिष्वपि कार्यमिदं ध्यानसमुच्चयम् ॥ प्रयोगादींश्च तत्त्वेन वर्जयेत् तत्त्ववित् सदा । वज्रसत्त्वदहंकारं मुक्त्वा नान्यत्र कारयेत् ॥ प्रयोगा अपि न बुध्यन्ते शुद्धतत्त्वे व्यवस्थिते । नैरात्म्यपदयोगेन यावत्तत् प्रत्यवेक्ष्यते ॥ निःस्वभावपदस्थस्य दिव्योपाययुतस्य च । सिद्ध्यते निर्विचारेण यत्किञ्चित् कल्पचोदितम् ॥ भावनायोगसामर्थ्यात् स्वयमेवोपतिष्ठते । तत्सर्वं क्षणमात्रेण यत्किञ्चित् सिद्धिलक्षणम् ॥ रूपाद्याध्यात्मिकान् धर्मान् पश्येत् विपश्यनोच्यते । अक्षोभ्यादियथासंख्यं कल्पयेत् शमथो भवेत् ॥ अनयोर्निःस्वभावत्वात् तथताशान्तसंज्ञकम् । तथतामण्डले योगी सर्वबुद्धान् प्रवेशयेद् ॥ इति । निर्वाणाग्निमहागोरे भस्मशो ऽपि न मुच्यते । न तत्र विद्यते तत्त्वं नेन्द्रियार्था न धातवः ॥ निर्विकल्पो यदा विरः स्थितिं हित्वा तु लौकिकीम् । आचरेत् सर्वकार्याणि बुद्धाः पश्यन्ति तत् तदा ॥ बालवद्विचरेद्युक्त्या सर्वतश्छिन्नसंशयः । निराभोगो यदा योगी तदा वर्षन्ति संपदः ॥ अशेषपापयुक्तानां मोहावरणसुस्थिताः । उन्मत्तव्रतयोगेन षण्मासादमोघसिद्धयः ॥ सर्वबुद्धान स्वयं पश्येत् सर्वकामैः प्रपूर्यते । न क्षीणो न च हानित्वं स्वेच्छायुर्जायते वपुः ॥ अनुत्तरां परां बोधिं संप्राप्नोत्यप्रयत्नतः । विना यत्नेन सिध्यन्ति सर्वकामसुखोत्सुकाः ॥ गम्भीरपदं नित्यं गच्छेत् तिष्ठन् निषण्णकः । प्रभास्वरज्ञानकौशल्याद् योगिनां लक्षणं सदा ॥ अनेन ध्यानयोगेन चित्तरत्नं दृढीभवेत् । अधिष्ठानं च कुर्वन्ति बुद्धा बोधिप्रतिष्ठिताः ॥ एवं भूत्वा निविष्टस्तु भावयेद् भावतत्परः । यावन्न खिद्यते चित्तं समाहितमनाः सुधीः ॥ खिन्नस्तु पर्यटेत् पश्चाद्यथारुचितचेष्टितः । भावयेद्विपुलां बोधिमीषदुन्मीलितेक्षणः ॥ हसन् जल्पन् क्वचित्तिष्ठन् क्वचित्कुर्यात् प्रवर्तनम् ॥ भावनासक्तचित्तस्तु यथा खेदो न जायते ॥ एवं समाधियुक्तस्य निर्विकल्पस्य मन्त्रिणः । कालावधिं परित्यज्य सिद्ध्यते ऽनुत्तरं पदम् ॥ इति । सूक्ष्मरूपं लघुस्पर्शं व्याप्तिसंप्राप्तिमेव च । प्रकाशं चैव स्थैर्यं च वशित्वं कामावसानिकम् ॥ इति । बोधिज्ञानाग्रसंप्राप्तं पश्यति बुद्धसुप्रभम् । बुद्धसंभोगकायं च आत्मानं लघु पश्यति ॥ त्रैधातुकमहासत्त्वैः पूज्यमानं स पश्यति । बुद्धैश्च बोधिसत्त्वैश्च पञ्चकामगुणैर्ध्रुवम् ॥ पूजितं पश्यते नित्यं महज्ञाना ग्रसम्भवम् । वज्रसत्त्वं महाबिम्बं वज्रधर्मं महायशम् ॥ स्वबिम्बं पश्यते स्वप्ने गुह्यवज्रमहायशाः । प्रणमन्ति महाबुद्धा बोधिसत्त्वाश्च वज्रिणः ॥ द्रक्ष्यन्ति ईदृशान् स्वप्नान् कायवाक्चित्तसिद्धिदान् । सर्वलङ्कारसम्पूर्णां सुरकन्यां मनोरमाम् ॥ दारकं दारिकां पश्यन् स सिद्धिमधिगच्छति । दशदिक्सर्वबुद्धानां क्षेत्रस्थं पश्यति ध्रुवम् ॥ ददन्ति हृष्टचित्तात्मा धर्मगञ्जं मनोरमम् । धर्मचक्रगतं कायं सर्वसत्त्वपरिवृतम् ॥ पश्यते योगसमये ध्यानवज्रप्रतिष्ठितः ॥ इति । नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन् । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ इति । उक्तं च सुवर्णप्रभाससूत्रे- न बुद्धः परिनिर्वाति न धर्मः परिहीयते । सत्त्वानां परिपाकाय परिनिर्वाणं निदर्शयेत् ॥ लङ्कावतारसूत्रे ऽप्युक्तम्- न ह्यत्रोत्पद्यते किञ्चित् प्रत्ययैर्न निरुध्यते । उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः ॥ अत उक्तम्- येन येन हि भावेन मनः संयुज्यते नृणाम् । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ उत्पत्तिर्यत् संवृतिसत्यमेतद् मृत्युर्हि नाम परमार्थसत्यम् । क्रमद्वयस्यास्य गुरुकृपातो ज्ञाता भवेद् यः स भविष्यबुद्धः ॥ सत्यद्वयस्याद्वयवत्प्रवेशो ऽनुच्छेदरूपो ऽप्यविशेष एव । एकत्वमेवास्त्यनयोर्द्वयोरिति विज्ञायते येन विमुक्त एषः ॥ गिरीन्द्रमूर्ध्नः प्रपतेत् तु कश्चिद् नेच्छेच्च्युतिं स च्यवते तथापि । गुरुप्रसादाद्विहितोपदेशाद् नेच्छेद्विमुक्तिं स तथापि मुक्तः ॥ मत्वा सत्त्वेषु तत्त्वाधिगमक्षमताभावमालोक्य लोके उत्तालाब्धितरङ्गभङ्गविकलाद्दीपस्फुलिङ्गादिव । किञ्चित् किञ्चिदुपेत्य संचितवता ग्रन्थो मयायं कृतो ये वै संवृतिसत्यभीतसुभगास्तेषामलातो भवेत् ॥ अत्यन्तनिष्प्रपञ्चचर्यामेलावणसंशयपरिच्छेद एकादशः ॥ समाप्तो ऽयं चर्यामेलावणप्रदीपः ॥ कृतिरीयं महाचार्य-आर्यदेवपादानाम् ॥