Asvaghosa: Gurupancasika


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 45


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Gurupañcāśikā

om namo buddhāya /

śrīvajrasattvapadavīpratilambhahetornatvā yathāvidhi guroścaraṇāravindam /
tatparyupāstiramalā bahutantragītā saṃkṣipya kathyata iyaṃ śṛṇutādareṇa // 1 //

abhiṣekāgralabdho hi vajrācāryastathāgataiḥ /
daśadiglokadhātusthaistrikālametya vandyate // 2 //

trikālaṃ parayā bhaktyā sapuṣpāñjalimaṇḍalaiḥ /
paryupāsyo guruḥ śāstā śirasā pādavandanāt // 3 //

saddharmādīn puraskṛtya gṛhī vā navako 'pi vā /
vandyo vratadharairbuddhyā lokāvadyāvahānaye // 4 //

sukhāsanaṃ samutthānamarthakriyādigauravam /
sarvameva vratī kuryāt tyaktvā cārcanavandanam // 5 //

prāk śiṣyācāryasaṃbandhaḥ kāryaḥ parīkṣya sūribhiḥ /
samānasamayabhraṃśo doṣo hi guruśiṣyayoḥ // 6 //

niṣkṛpaṃ krodhanaṃ krūraṃ stabdhaṃ laghumasaṃyatam /
svotkarṣakaṃ ca no kuryād guruṃ śiṣyaṃ ca buddhimān // 7 //

dhīro vinīto matimān kṣamāvānārjavo 'śaṭhaḥ /
mantratantraprayogajñaḥ kṛpāluḥ śāstrakovidaḥ // 8 //

daśatattvaparijñātā maṇḍalālekhyakarmavit /
mantravyākhyākṛdācāryaḥ prasannaḥ syājjitendriyaḥ // 9 //

taṃ nāthaṃ yo 'vamanyeta śiṣyo bhūtvā sacetanaḥ /
sarvabuddhāpamānena sa nityaṃ duḥkhamāpnuyāt // 10 //

ītyupadravacauraiśca grahajvaraviṣādibhiḥ /
mriyate 'sau mahāmūḍho gurupādābhinindakaḥ // 11 //

rājavātānalavyālairḍākinījalataskaraiḥ /
vighnairvināyakaiścāpi mārito narakaṃ vrajet // 12 //

na kuryāccittasaṃkṣobhamācāryasya kadācana /
yadā karoti duṣprajño narake pacyate dhruvam // 13 //

narakā ye samākhyātā avīcyādyā bhayānakāḥ /
tatra vāsaḥ samākhyāta ācāryasya hi nindanāt // 14 //

tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum /
pracchannavarakalyāṇaṃ nāvamanyet kadācana // 15 //

yatheṣṭadakṣiṇādānād gurubhaktaṃ sagauravam /
uktā jvarādayastāpā na bhūyaḥ prabhavanti hi // 16 //

adeyaiḥ putradārādyairasubhirvā nijairapi /
sevyaḥ svasaṃvarācārya kiṃ punarvibhavaiścalaiḥ // 17 //

yataḥ sudurlabhaṃ vastu kalpāsaṃkhyeyakoṭibhiḥ /
buddhatvamudyogavate dadātīhaiva janmani // 18 //

nityaṃ svasamayaḥ sādhyo nityaṃ pūjyāstathāgatāḥ /
nityaṃ ca gurave deyaṃ sarvabuddhasamo hyasau // 19 //
yadyadiṣṭataraṃ loke viśiṣṭarameva vā /
tattaddhi gurave deyaṃ sadaivākṣayamicchatā // 20 //

datte 'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam /
tasmācca puṇyasaṃbhāraḥ saṃbhārād bodhiruttamā // 21 //

te śiṣyāḥ karuṇotsargaśīlakṣāntiguṇānvitāḥ /
ye nānyatvaṃ kalpayanti gurorvajradharasya ca // 22 //

caityabhaṅgādibhītyāpi gurośchāyāṃ na laṅghayet /
pādukāsanayānāderlaṅghanasya tu kā kathā // 23 //

śrūyād yatnād gurorājñāṃ hṛṣṭacitto mahāmatiḥ /
aśaktaḥ śrāvayet tasmā upapattyā tvaśaktitām // 24 //

guroḥ siddhiṃ samāpnoti guroḥ svargaṃ guroḥ sukham /
tasmāt sarvaprayatnena gurorājñāṃ na laṅghayet // 25 //

svātmavacca gurordravyaṃ guruvacca tadaṅganām /
svajanāniva tallokān paśyennityaṃ samāhitaḥ // 26 //

śayyārohamagrayānamuṣṇīṣādyupabandhanam /
na kuryādāsane pādaṃ kaṭihastaṃ ca sannidhau // 27 //

suptena vā niṣaṇṇena na stheyamutthite gurau /
dakṣaścotsāhasampannastatkāryeṣu sadā bhavet // 28 //

śleṣmādīnāṃ parityāgaḥ pādaprasāraṇaṃ tathā /
caṅkramaṇaṃ vivādaṃ ca na kuryāt purato guroḥ // 29 //

saṃvāhanaṃ nartanaṃ ca na gānaṃ na ca bādanam /
bahu saṃlapanaṃ cāpi na kuryāt purato guroḥ // 30 //

natvāsanāt samuttheyaṃ niṣattavyaṃ ca bhaktitaḥ /
niśyapsu sabhaye mārge prārthyāgre gamanaṃ caret // 31 //

nāṅgāni cālayed dhīmān na jṛmbhādi samāśrayet /
nāṅgulisphoṭanaṃ kuryāt puraḥ paśyati śāstari // 32 //
pādayoḥ kṣālanaṃ cāṅgaproñchābhyañjanamardanam /
pūrvaṃ praṇamya kartavyaṃ tataḥ kuryād yadādiśet // 33 //

[āvhānādau gurornāmni pūjyapādādi yojayet /
anyadā śraddhayā brūyāt sādaraistu viśeṣaṇaiḥ // 34 //

ādiśyatām, kariṣyāmi, pravadet sāñjalirgurum /
śrutvādeśaṃ cāvicālya yathādiṣṭaṃ tathā caret // 35 //

hāse kāse samutpanne kareṇācchādayenmukham /
tadante mṛdubhirvarṇaiḥ svābhiprāyaṃ nivedayet // 36 //

vinītaḥ purato bhūyāt sajjo vastrādibandhanaiḥ /
bhūjānuḥ sāñjaliḥ śrotuṃ yācayet tu trivārakam // 37 //

satkāryaṃ sarvadā kuryānnirahaṅkāracetasā /
trapayā pāpabhītyā saṃvṛto navavadhūriva // 38 //

na vilāsamayīṃ ceṣṭāṃ kuryāt śāstari saṃmukhe /
anyaccaivaṃvidhaṃ karma suparīkṣya tyajed bhṛśam // 39 //

pratiṣṭhāyāṃ maṇḍale ca home vā śiṣyasaṃgrahe /
ākhyānādau gurorvāse nityaṃ kuryācca sannidhim // 40 //

pratiṣṭhādau labhyate yat tatsarvaṃ gurave 'rpayet /
tena dattaṃ ca gṛṇhīyāt svayaṃ cānyāṃśca toṣayet // 41 //

guruśiṣye svaśiṣyatvaṃ na vidadhyāt kadācan /
svaśiṣyaṃ vyāvṛtaṃ kuryāt satkārāderguroḥ puraḥ // 42 //

ācāryo yatsvayaṃ dadyād gururvā yat pradāpayet /
praṇamya dhīmatā grāhyaṃ baddhāñjalipuṭena tat // 43 //

avismṛtaḥ sarvacaryāṃ yatnāt kurvan svabāndhavān /
avismṛternirākuryāt premṇā hṛṣṭena cetasā // 44 //

anujñāto guroḥ kāryaṃ śraddhālurnācared yadi /
rugṇastu kuśale citte naivaṃ bhavati pāpabhāk // 45 //
kimanyad, gurutoṣāya yacchakyaṃ tatsamācaret /
caryā kāryā prayatnena na kadāpyavahelayet // 46 //

sarvathā sarvadā siddhirācārya yānugāminī /
gururvajradharasyokterārādhyaḥ sarvavastubhiḥ // 47 //

śiṣyaḥ śuddhāśayo bhūtvā triratnaṃ śaraṇaṃ vrajet /
guroradhītyānupaṭhet kuryādutsargameva ca // 48 //

tato mantrādidānena kṛtvā saddharmapātrakam /
paṭhecca dhārayeccāpi mūlāpattīścaturdaśa // 49 //

gurumanugataśiṣyasyānavadyasya kṛtvā sakalasuhitavṛddhiṃ saṃcitaṃ yanmayedam /
kuśalapadamanantaṃ tena vai sarvasatvāḥ vijitasugatabhāvā drāk susiddhiṃ labheyuḥ // 50 //

// iti gurupañcāśikā samāptā //

// kṛtiriyaṃ mahācāryāśvaghoṣasya //