Nagarjuna: Kriyasamgrahakarika


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 44


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Kriyāsaṃgrahakārikā

parīkṣā guruśiṣyāṇāṃ guroradhyeṣaṇā tataḥ /
mantrasevāṃ guruḥ kuryāt tato bhūmeḥ parīkṣaṇam // 1 //

devatāyogayuktaḥ san mahīpūjāṃ vidhāya ca /
devatotthāpanaṃ kṛtvā śodhayenmedinīṃ tataḥ // 2 //

yavānāṃ ropaṇaṃ kṛtvā jāṅgulī cāpi pūjayet /
sūtraṃ saṃpātya yatnena vāstunāgaṃ parīkṣayet // 3 //

iṣṭakālakṣaṇaṃ samyag jñātvādigrahaṇaṃ tataḥ /
samyagāyavyayau jñātvā prāsādasya ca lakṣaṇam // 4 //

devadikpālavasudhāḥ sampūjya ca yathāvidhi /
ītikāropaṇaṃ kṛtvā homaṃ kuryāt pramohanam // 5 //

vanayātrā tato dvāraṃ samyagutthāpayetsudhīḥ /
saṃsthāpya ca śirodāru juhuyādamṛtānalam // 6 //

vajrācāryapraveśo 'smin samādhitrayabhāvanā /
parikramārthasūtrāṇāṃ pātanaṃ rajasāmapi // 7 //
agnikriyāvidhānaṃ ca piṇḍikāsthāpanaṃ tataḥ /
savyakṣaṇena niṣpādya pratimāṃ sthāpayettataḥ // 8 //

citrakarma valiḥ piṇḍī gaṇḍikālakṣaṇaṃ tataḥ /
eteṣāṃ ca pratiṣṭhānaṃ pravrajyāgrahaṇaṃ tathā // 9 //

lakṣaṇaṃ dharmadhātūnāṃ dhvajānāmavaropaṇam /
jīrṇoddhāropasaṃhārau pūjayed gaṇamaṇḍalam // 10 //

/ kriyāsaṃgrahakārikā samāptā //

/ kṛtiriyaṃ nāgārjunapādānām //