Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Apattidesanavidhi
Based on the ed. by Ramesh Chandra Negi, Atishavirachita Ekadasa grantha.
Sarnath: Central Institute of Higher Tibetan Studies, 1992, 108-109.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 41


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Āpattideśanāvidhiḥ

namo buddhāya

"guravo mahāvajradharādajaḥ, daśadigavasthitāśca sarvabuddhabodhisattvāḥ mām samanvāharantu / bhadanto māṃ samanvāharatu / ahamevaṃnāmā anādisaṃsārāt prabhṛtipratyutpannaparyantaṃ rāga-dveṣa-mohavaśāt kāyavāṅmanasā daśākuśalāni kṛtavān, pañcānantaryāṇi, pañca tatsabhāgāni, prātimokṣasaṃvaravirodhaḥ, bodhisattvaśikṣāvirodhaḥ, guhyamantra-samayādi-virodhaḥ, samāsato 'bhyudaya-niḥśreyasavighnabhūtāḥ, saṃsārāpāyahetubhūtāśca ye ke 'pi āpattidoṣarāśayaḥ (santi) tān sarvān guruvajradharādīnāṃ, daśadigavasthitānāṃ sarvabuddhabodhisattvānāṃ, bhadantasya ca agrato deśayāmi, āviṣkaromi, na praticchādayāmi / āviṣkṛtena mama sparśavihāro bhavati,anāviṣkṛtena evanna bhavatī ti trirvadet /

tato darśana-saṃvara-pṛcchānantaram "upāyaṃ", "sādhu" ceti vadet /

prathamasaṃyojanavidhiḥ- evannāmāhaṃ anādisaṃsārāt prabhṛti kleśabāhulyāt pramādādivaśād vā doṣāpattirāśibahulaḥ, tān saṃghasya agrataḥ pratideṣṭukāmaḥ, ato 'nugṛhyatām iti / ante āpattita uddhṛto 'smītyatīva kṛtajño 'smīti dharmānurupakāryam anumodaye iti vadet /

"āpattideśanāvidhiḥ ācāryadīpaṅkaraśrījñānaviracitaḥ samāptaḥ /

tenaiva bhāratīyopādhyāyena bhoṭīyalokacakṣuṣā bhikṣu-jayaśīlena ca anūdya nirṇītaḥ /