Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Cittotpadasamvaravidhikrama


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 40


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Cittotpādasaṃvaravidhikramaḥ

namo mañjuśriye kumārabhūtāya

sarvadurgatito hīnaṃ sarvāvaraṇavarjitam /
bodhicittaṃ namasyāmi sambuddhapadadāyakam // 1 //

sambuddhaṃ cāpi saddharma bodhisattvagaṇānapi /
likhāmi bodhisattvānāṃ yathāvad saṃvarakramam // 2 //

tatra prathamaṃ sarvabuddha-bodhisattvavandanā-pūjādi-vidhipūrvakam, kalyāṇamitre śāstṛsaṃjñām utpādya evam adhyeṣitavyam- yathā pūrvatathāgatārhat-samyaksambuddhaiḥ mahābhūmisthitabodhisattvaiśca pūrvam anuttarasamyaksambodhau cittotpādaḥ kṛtaḥ tathā evaṃ nāmno mamāpi ācāryo 'nuttarasamyaksambodhau cittam utpādayed iti triḥ vadet /

evam adhyeṣya triśaraṇagamanam- samanvāhara ācārya / ahamevaṃnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṃ dvipadānāṃ śreṣṭhaṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi / samanvāhara ācārya / ahamevaṃnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṃ dharmāṇāmuttamaṃ śāntavirāgaṃ dharma śaraṇaṃ gacchāmi / samanvāhara ācārya / ahamevaṃnāmā etatkālaprabhṛti yāvadbodhimaṇḍaṃ gaṇānāmuttamaṃ āryabodhisattvāvaivartikabodhisattvasaṃghaṃ śaraṇaṃ gacchāmi iti triḥ vadet /

evaṃ viśiṣṭaṃ śaraṇagamanaṃ kṛttvā bhagavantaṃ śākyamuniṃ, daśadiśāṃ sarvabuddhān bodhisattvāṃśca manasā ālambya praṇamanaṃ yathālabdhaṃ pūjādikaṃ ca kuryāt / ācāryam sammukhaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukāsano 'pi vā kṛtāñjaliḥ cittam utpādayet /

daśadigavasthitāḥ sarve buddhabodhisattvāḥ! mām samanvāharata / ācārya! samanvāhara / ahamevaṃnāmā- asyāṃ jātāvanyāsu vā jātiṣvanavarāgre vā dāna-śīla-bhāvanāyaṃ kuśalamūlaṃ mayā kṛtaṃ syāt kāritaṃ kriyamāṇaṃ vā anumoditaṃ bhavet taiḥ kuśalamūlaiḥ yathā pūrvakaiḥ tathāgatārhatsamyaksambuddhaiḥ mahābhūmipraviṣṭaiḥ mahābodhisattvaiśca anuttarasaṃyaksambodhau cittamutpāditaṃ tathā evaṃnāmā ahamapi etatkālaprabhṛti yāvadbodhimaṇḍaṃ anuttarasamyakmahāsambodhau cittam utpādayeyam / atīrṇān sattvān tārayeyam / amuktasattvān mocayeyam / anāśvastān āśvāsayeyam / aparinirvṛtān parinirvāpayeyam / evaṃ triḥ vadet /

tathaiva ācāryābhāve 'pi svayaṃ bodhicittotpādavidhiḥ- tathāgataśākyamuniṃ daśadiksarvatathāgatāṃśca manasā vicintya vandanā-pūjādividhiṃ ca kṛtvā adhyeṣaṇāsahitamācāryapadavirahitaśaraṇagamanādikramaṃ pūrvavad niṣpādayet / evaṃ utpannacittaḥ pudgalaḥ bodhicittavṛddhyartha antaśo divā trivāraṃ rātrau ca trivāraṃ-

buddhaṃ ca dharmañca gaṇottamaṃ ca yāvaddhi bodhiṃ śaraṇaṃ gato 'smi /
dānādikṛtyaiśca kṛtairmayaibhiḥ buddho bhaveyaṃ jagato hitāya // 3 //

iti bodhicittamutpādayet / bodhicittavyāghātakebhyaścaturbhyo rdharmebhyo vyāvṛtto bhavet / katame catvāraḥ? gurudakṣiṇīyavisaṃvādanam, pareṣu akaukṛtyasthānīyeṣu kaukṛtyopādanam, utpannacittebhyo bodhisattvebhyo dveṣeṇa avarṇabhāṣaṇam, sarvasattveṣu māyāśāṭhyācaraṇañca /

bodhicittāvyāghātakān caturdharmān śikṣeta / katamāṃścaturaḥ? jīvitasyāpi hetoḥ prajānan amṛṣāvādam, sarvasattveṣu adhyāśayaviśuddhyā sthitiḥ na māyāśāṭhyena, utpannacitteṣu bodhisattveṣu

śāstṛsaṃjñāmutpādya daśasu dikṣu samyagguṇākhyānam, ye sattvāḥ kuśale sthāpitāḥ teṣām anuttarasamyaksambodhau sthāpanaṃ na tu śrāvakapratyekabuddhatveṣviti /

viśeṣeṇābhijñāṃ śīghraṃ labdhukāmo bodhisattvaḥ ārya-avalokiteśvara-paripṛcchā-saptadharmaka-nāma-mahāyānasūtraṃ śikṣeta / bodhicittotpādānuśaṃsā tu "gaṇḍavyūhasūtrā"-dibhyo jñātavyā /

tatra prathamaṃ vidhivad utpannabodhicittasya bodhisattvasya sarvabodhisattvaśīlaśikṣāṃ suśikṣitukāmanayā bodhisattvaṃ bodhisattvasaṃvarasthitaṃ,bodhisattvasaṃvaravidhijñaṃ bodhisattvasaṃvarapradānena śiṣyānugrahasamartha kalyāṇamitraṃ namaskṛtya taccaraṇe nipatya adhyeṣaṇā- "ācārya! tavāhaṃ bodhisattvaśīlasaṃvarasamādānamākāṃkṣāmyādātuṃ tadarhasyanuparodhena muhūrtamasmākamanukampayā dātuṃ śrotuñca", "ityevaṃ trivāraṃ adhyeṣitavyam /

"kulaputra! tvaṃ śrṛṇu / tvam evaṃ sattvān anuttīrṇān uttārya, amuktān mocayitvā, anāśvatān āśvāsya, aparinirvṛttān parinirvāpya, buddhavaṃśānucchedam icchasi? tatastvaṃ cittotpādadārḍhya samādānadārḍhyañca kuru / "na tvanyaiḥ saha pratispardhāhetave / nānyairbalād grāhito 'si? evaṃ pṛcchet /

tatpaścāt tathāgataśākyamuneḥ niṣiktāṃ pratimāṃ paṭacitram vā purato 'vasthāpya tathāgataśākyamunyādīn daśadiksarvalokadhātvavasthitān sarvabuddhabodhisattvān purato bhāvayet / yathāśakti bāhyapañcapūjayā pūjāṃ vandanaṃ ca kuryāt /

tadanantaraṃ kalyāṇamitram uccāsanasthitaṃ śāstṛsaṃjñayā namaskṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya utkuṭukāsanena vāpi kṛtāñjaliḥ kalyāṇamitraṃ bodhisattvasaṃvaragrahaṇāya evam adhyeṣayet-

"ācāryo bodhisattvaśīlasaṃvarasamādānaṃ me śīghraṃ dadātu" ityevaṃ trivāraṃ kalyāṇamitram adhyeṣeta / tataḥ kalyāṇamitra upaviṣṭa utthito vāpi saḥ bodhisattvasaṃvaragrāhakaṃ taṃ evaṃ paripṛcchet- "evaṃnāmā tvaṃ bodhisattvo 'si bodhau ca kṛtapraṇidhānaḥ / evaṃ pṛṣṭe sati tena grāhakabodhisattvenāpi āmeti pratijñātavyam" /

tataḥ 'akṣayāprameyānuttarapuṇyamahānidhibhūtaḥ sarvabuddhaguṇaratnākaro bodhisattvasaṃvaro 'cireṇa adhigamyata' iti cintayan cittaprasādāt saharṣa tūṣṇībhūya kṛtāñjalistiṣṭhet /

atha sa kalyāṇamitraḥ trikālasarvabodhisattvasarvaśikṣāpadāni sarvañca śīlaṃsaṃvaraśīlaṃ , kuśaladharmasaṅgrāhakaśīlaṃ, sattvārthakriyāśīlañca samāsataḥ śiṣyam ababodhya- "sarvabodhisattvaśikṣāpadāni tāni ca sarvabodhisattvaśīlāni kiṃ mattaḥ gṛhītukāmo 'si" evaṃ śiṣyaṃ pṛcchet / tasmin tathā "gṛhītukāmo 'smi" iti pratijñāte sati bodhisattvasaṃvaro dātavyaḥ /

tvamevaṃnāmā bhadanta āyuṣmān kulaputro vā mat bodhisattva ityeva saṃjñakāt "sarvāṇi bodhisattvaśikṣāpadāni sarvañca bodhisattvaśīlaṃ saṃvaraśīlaṃ kuśaladharmasaṃgrāhakaśīlaṃ sattvārthakriyāśīlañca / yāni śikṣāpadāni yacchīlamatītānāṃ sarvabodhisattvānāmabhūt / yāni śikṣāpadāni yacchīlamanāgatānāṃ sarvabodhisattvānāṃ bhaviṣyati / yāni śikṣāpadāni yacchīlametarhi daśasu dikṣu pratyutpannānāṃ sarvabodhisattvānāṃ bhavati / yeṣu śikṣāpadeśu yacchīle 'tītāḥ sarvabodhisattvāḥ śikṣitavantaḥ / anāgatāḥ sarvabodhisattvāḥ śikṣiṣyante / pratyutpannāḥ sarvabodhisattvāḥ śikṣante / tena pratigṛhṇāmīti pratijñātavyam" / evam ācāryeṇa trivāraṃ "grahīṣyasi kiṃ" iti uktvā śiṣyeṇa "ām sugṛhīṣyāmi" iti trivāraṃ abhihite saṃvaraṃ samādadyāt /

tataḥ sa kalyāṇamitraḥ śiṣyāya bodhisattvasaṃvaraṃ sattvā daśadiksarvabuddhabodhisattvebhyaḥ pañcāṅganamaskārapūrva kṛtāñjaliḥ evaṃ trivāraṃ vadet- "pratīgṛhītamanena evaṃnāmnā bodhisattvena mama evaṃnāmno bodhisattvasyāntikād yāvat trirapi bodhisattvaśīlasaṃvarasamādānam / so 'hamevaṃnāmātmānaṃ sākṣibhūtamasyaitannāmno bodhisattvasya paramāryāṇāṃ viparokṣāṇāmapi sarvatra sarvasattvāviparokṣabuddhīnāṃ daśasu dikṣvanantāparyanteṣu lokadhātuṣvārocayāmyasmin bodhisattvaśīlasaṃvarasamādānam" / iti trivāraṃ

daśadiksabuddhabodhisattvebhya uktvā, namaskṛtya ca guruśiṣyau uttiṣṭhetām /"

tata utthāya kalyāṇamitraḥ bodhisattvasaṃvaragrāhakaṃ bodhisattvam evaṃ brūyāt- "evaṃnāma bodhisattva! tvaṃ śṛṇu- iyaṃ hi dharmatā / yadā bodhisattvena bodhisattvasaṃvarasamādānakarmavācanā parisampādyate tadā daśadiksarvabuddhakṣetreṣu buddhabodhisattveṣu etādṛṅnimittāni prādurbhavanti / te buddhabodhisattvā evaṃ kasmiṃścid buddhakṣetre evaṃnāmā bodhisattva evaṃnāmno bodhisattvād bodhisattvasaṃvarasamādānaṃ gṛhṇāti iti saṃjānanti" / ataḥ te bhagavanto buddhā te ca bodhisattvā dharmasnehāt putrān bhrātṛkāniva sandadhate / tathā sandhānāt puṇyajñānasambhāravṛddhirbhaviṣyatīti vaktavyam /

atha tena kalyāṇamitreṇa sa bodhisattva evaṃ vaktvyaḥ / evaṃnāmabodhisattva / tvaṃ śṛṇu / bodhisattvasaṃvarasamādānamidaṃ aśraddadhānānām agre na vācyam / yato 'śraddhebhyo bodhisattvasaṃvarapradarśane aśraddadhānā sattvāste bodhisattvasaṃvaraṃ aśraddhayā parityajanti / ato yāvad bodhisattvo bodhisattvasaṃvarasthitaḥ puṇyarāśiyukto bhavati tāvad aśraddhayā sa tenaiva apuṇyarāśinā ca yukto bhavati / yato bodhisattvaḥ sattvān sarvaduḥkhebhyaḥ parirakṣati anyāṃśca pāpebhyo nivārayati / ataḥ sakuśalo bodhisattvo gopāyati /

atha śikṣāpadapārājikasthānabhūtān saṃvaranāśahetūn darśayitvā duṣkṛtān kliṣṭākliṣṭān api darśayet / kalyāṇamitraḥ samāsato 'bodhisattvasaṃvaraviṃśakam' tathā bodhisattvabhūmeḥ śīlaparivarttañca bhāṣeta /

bodhicittotpāda-bodhisattvasaṃvaravidhirmahācāryadīpaṅkaraśrījñāna-kṛtaḥ samāptaḥ //

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokacakṣuṣā bhikṣu-kuśalamatinā (dge vai blo gros) cānūditaḥ //

punastenaiva paṇḍitena lokacakṣuṣā bhikṣu-jayaśīlena (chul khrims rgyal va) ca saṃśodhya nirṇītaḥ //