Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Dasakusalakarmapathadesana


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 39


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Daśākuśalakarmapathadeśanā

namo ratnatrayāya

kenacit sugatiprāptukāmena heyā daśākuśalakarmapathāḥ prakṛtisāvadyāḥ, tadyathā-

"trividhaṃ kāyikaṃ karma vācikaṃ tu caturvidham /
mānasaṃ triprakāraṃ ca daśaite 'kuśalā matāḥ // 1 //

ete pravibhāgaśaḥ vyākhyāyante- tatra tāvat kāyikam-prāṇātipātaḥ, adattādānam, kāmamithyācāraśceti / vācikam- mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṃbhinnapralāpaśca / mānasañca- abhidhyā, vyāpādo, mithyādṛṣṭiśca / tatra prāṇātipātastu prāṇibhāvaḥ, prāṇisaṃjñābhāvaḥ, vadhakacittopasthitiḥ, etadupāyakaraṇam, prāṇāvarodhabhāvaśceti etatpañcāṅgaiḥ saṃyukto bhavati prāṇātipātaḥ /

tatra katamat adattādānam? parabhāvaḥ, paraparigrahasaṃjñatvam ca, steyacittopasthitiḥ, tadupāyakaraṇam, sthānacyutiśca etatpañcāṅgasaṃyuktaṃ bhavatyadattādānam /

kāmamithyācārastu caturvidhaḥ / asthānam, akālaḥ, adeśaḥ, agamyaśceti / tatra asthānaṃ tu saddharma-pratimādi-bodhisattvasthānācāryopādhyāyadakṣiṇīya- mātā-pitṛ-gurvādisaṃnidhiḥ / akāla iti divase ṛtumatī-garbhiṇī-śiśupoṣiṇībhiḥ anicchāduḥkhadaurmanasyapīḍitābhiḥ, aṣṭāṅgoposathāvasthitau ca / adeśa iti mukhavarcomārgatvaṃ, kumārakanyayoḥ puraḥpṛṣṭharandhratvaṃ svagastatvaṃ ca / agamyāstu sarvāḥ parastriyaḥ dharma-dhvaja-kula-rakṣitāḥ, rājarakṣitāḥ, paraparigṛhītā veśyāḥ, sambandhinyaḥ, tiraścyaśca / evaṃ svabhāryāsevane 'pi bhavati kāmamithyācāraḥ /

tatra mṛṣāvādastu avāstavikatvam, vastusthiticyutiḥ, mithyāsaṃjñābhāvaḥ, mithyopāyopasthitiśca, tadupāyakaraṇanceti mithyāvacanoktiśca ityetat pañcāṅgasaṃyoge mṛṣāvādaḥ /

paiśunyaṃ tu kliṣṭacittena parabhedakathanam / pāruṣyamiti paramarmavedhi dveṣavacanam / sambhinnapralāpa iti-rāgopayuktatvād āsaktiyogād vā avācyavacanam / abhidhyeti paradhana-dravyaiśvaryeṣu tīvrāsaktacittatā / vyāpādastu sattveṣu vidveṣabhāvaḥ, etān sattvān haniṣyāmi rotsyāmi, tāḍayiṣyāmi, bandhayiṣyāmi iti cintanam /

mithyādṛṣṭiriti nāsti dānam, na yajñaṃ, nehalokaḥ, na paralokaḥ, na śramaṇaḥ, na brāhmaṇaḥ, na devaḥ, na buddho bhagavān, na arhan, na pratyekabuddhaḥ, na sucaritam na ca duścaritam, na sukṛta-duṣkṛta-karmāṇāṃ phalavipākaśceti /

bhagavatā ukte 'āryasaddharmasmṛtyupasthāne' mahāyānasūtre ca nirdiṣṭo daśākuśalakarmapatho 'yaṃ tu mahānarakahetuḥ / daśākuśalakarmapathasevanena patanti sattvā narakeṣu /

mahācāryadīpaṅkaraśrījñānapādena praṇītā daśākuśalakarmapathadeśanā samāptā /

tenaiva bhāratīyopādhyāyena mahāsaṃśodhakalokakṣuṣā bhikṣu-jayaśīlena cānūditaḥ sampāditaśca //