Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Sutrarthasamuccayopadesa


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 38


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Sūtrārthasamuccayopadeśaḥ

namo ratnatrayāya

saṃdṛśya gambhīramudāramabdhyākāśopamaṃ sūtrasumātṛkāṃ ca /
śrīmadgurorāsyasamudgatārthān duṣprāpaṇīyāṃn vilikhāmi cāham // 1 //

atra bodhisattvānāṃ ratnopamāḥ pañcāśad dharmāḥ prāṇopamādayaḥ / tān abhidhāsye kiñcit / tadyathā-

āyurjīvitamādhāra ūṣmavijñānayorhi yaḥ / 2 a ba /
yathā sattvāḥ prāṇeṣu snihyantaḥ prāṇāṃścāśrayante, tathā bodhisattvā api prāṇopamabodhicitte snihyantastadāśrayante / mātāpitṛsamo dharmastu śūnyatā-karuṇe / tadanotpāde na bodhisattvasambhavaḥ / gṛhiṇīvat mṛti-śikṣā-karmaṇisaṃcitisaṃjñāni ahorātraṃ triḥ samāgamaḥ / gṛhavad daśa kuśalāni / imāmi tu gṛhameva durgatidvārapidhānāt / dhanopamāni āryasaptadhanāni, alpecchatā, saṃtoṣaśca / mitravat tridhātuprayogaṃ kurvannapi nirvāṇāśayatā, vipuladāne 'pi vipākanirapekṣatā, sarvadharmānutpādajñāne 'pi karmavipākānutsargaḥ, sarvadharmanairātmyajñāne 'pi sattveṣu karuṇotpādaḥ / mūlasamāḥ śraddhā, śravaṇaṃ, tyāgaḥ , kṣāntiśca / kṣetropamaṃ śīlam / bandhusamāḥ daśapāramitāḥ / ācāryopamāstu ṣaḍanusmṛtayaḥ / upādhyāyopamāstu āryakāśyapa-paripṛcchāsūtre bodhicittāvismaraṇāya catvāro dharmāḥ / śreṣṭhisamāḥ śikṣāsamuccaye caturdaśāpakārapratipakṣāḥ / bhaginīsamāni caturapramāṇāni /

dāsopamāni catuḥsaṃgrahavastūni / prajopamastu śva-dāsa-cāṇḍālavadahaṅkāra-nāśaḥ / netropame tu āśayādhyāśayaviśuddhī / dhātrīsamaṃ kalyāṇamitram / rājopamaṃ triratnam / toyasaṃkāropamā trimaṇḍalapariśuddhiḥ / mārgadarśakasamāḥ smṛti-samprajanya-yoniśomanasikārāpramādāḥ, caturviparyāsapratipakṣasevanañca / carrnavat sattvāparityāgānugrahau / alaṅkāropamāḥ śraddhā, śīlaṃ, tyāgaḥ, śrutaṃ, prajñā ca / vyādhipīḍopamaṃ tu ādhyātmikabāhyavastvabhiniviṣṭacittam / hatacittapuruṣavat gṛhastho bodhisattva evaṃ vicārayati- kadāhaṃ brahmacārī bhaveyam / pravrajita evaṃ cintayati- kadāhaṃ jagato duḥkhāni moktuṃ kṣama iti / kusīdopamaṃ gṛhasthena kṣetrādīnām aparityāgaḥ / pravrajitena dauḥśīlyādīnāmaprahāṇam / śīlaskandhasūtre- 'bhikṣavaḥ, pravrajitena hastiyuddhadarśanamapi mithyājīva iti uktam /

susvabhāvopamo yoniśomanasikāravān / mūkopamaḥ paradoṣa-bhrāntyanākhyātā, svaguṇānākhyātā, aparanindakaśca / andhopamo 'paradoṣadraṣṭā / gṛhītacauropamaḥ saddharmavināśe saddharmagrāhakaḥ / bālopamaḥ suvāk, sphūrtimān, sukhadaḥ, sutoṣaḥ, supoṣaḥ, subharaḥ, santuṣṭaśca / dūtopamastu bodhisattvo bahvartho bahukriya udāracittaśca / amātyopamo dṛḍhapratijñaḥ / paṇḍitopamo 'pratihatasattvaḥ pratyupakārī ca / śiṣyopamastu trirdivā triśca rātrau guruparyupāsakaḥ, kṛtapuṇyasambhārasañcayaḥ saṃvarapoṣakaśca / pratyutthāpakopamaḥ sarvasattvabuddhatvaprāpaṇapūrvam svabuddhatvakāmaḥ / andhanāyakopamaḥ svabuddhabhāvapūrva parārthakriyāḥ / prathamakalpamanuṣyopama ācaraṇa-śīla-jīvikā-vidhi-dṛṣṭisampannaḥ / sakāmapuruṣopamaḥ samastacaryāpathaparārthapariṇāmanaḥ, yathā- 'āryaratnameghasūtroktam' / andhakāropamo mahāmadhyamakārthanityavāsaḥ / ghātakopamastyaktamithyādṛṣṭyutpādaḥ / cauropamaḥ tyaktapramādānādaraḥ / śatrūpamastu ahrīpramādaḥ / mūrkhopamaḥ smṛti-samprajanyavirahitaḥ / mattopamaḥ catuḥkṛṣṇaḥ / tiryagupamo 'jñātaśikṣānayaḥ / vadhikopamo niṣkaruṇācāraḥ / akṛtajñopamastyaktaprātimokṣasaṃvaraḥ / anāthopama upāyakauśalyarahitaḥ / unmattopamaḥ kāryākāryānabhijñatā /

mārābhibhūtopamaḥ pañca-pañcāśad-dvātriṃśadāntarāyikadharmāmabhijñatā / ke ca (te) pañcapañcāśad? 'āryabodhisattvapiṭake' tadyathā- āntarāyika eko dharmaḥ- pramādaḥ / āntarāyikau dvau dharmau-ahrīkyam anapatrāpyañca / trayaḥ- rāgo dveṣo mohaśca / catvāraḥ- catasraḥ asadgatayaḥ / pañcaprāṇātipāto 'dattādānam kāmamithyācāro mṛṣāvādo madyapānaṃ ca / ṣaḍ-buddha-dharma-saṃgha-śīla-ācārya-jyeṣṭhānādaraḥ / sapta- saptavidhā mānāḥ / aṣṭau-mithyāṣṭakam / nava- navadhā cittāghātavastūni / daśa- daśākuśalāni iti prāptam /

dvātriṃśad āntarāyikā dharmā api 'āryamahāyānopadeśasūtre' tadyathā- 'putri! mahāyānāntarāyikā dharmāstu dvātriṃśat / tairāntarāyikaiḥ sarvajñatāyāṃ śīghraṃ na niryāṇaṃ bhavati / ke ca dvātriṃśat? tadyathā- śrāvakapratyekabuddhayānakāmitā, indrabrahmatvakāmitā, janmasaṃsthabrahmacaryam, kuśalamūlaikarāgaḥ, bhogasampatmātsaryam, sattvaviṣamadānam, śīlaśaithilyam, paracittārakṣaṇam, vyāpāda-pratighānuśayaḥ, taccittalayaḥ, muṣitasmṛtitā, śravaṇānarthikatā, avicāraṇā, anāryacaryā, mānātimānavivṛddhiḥ, kāya-vāk-citta-karmāpariśuddhiḥ, saddharmāparirakṣaṇam, ācāryadharmapraticchādanam, saṃgrahavastūtsargaḥ, sammodanīyadharmatyāgaḥ, pāpamitrasevanam, bodhyapariṇāmaneti triskandhavipakṣatā, alpakuśalamūlamanyanā, anupāyapatitabuddhiḥ, parāṅmukhībhūya triratnāśaṃsanam, bodhisattvavyāpādacintanam / aśrutadharmaprahāṇam, mārakarmānavabodhaḥ, lokāyatamantragrahaṇam, sattvāparipācanam, saṃsārādaparikheda', iti /

'putri! dvātriṃśad ime mahāyānasya āntarāyikāḥ samyak vyapadiṣṭāḥ / tairantarāyaiḥ sarvajñatā' niḥsaraṇam / kiṃ tarhi? tathāpi putri, yāvanto hi mahāyānaguṇā antarāyā api tāvantastāvad ityuktam / api ca, aprameyā antarāyadharmā bahuṣu sūtreṣu dṛśyante, kintu atra granthagauravāt na nirupyante / etanmārgasthīkṛtādikarmikabodhisattvaistattatsūtreṣu draṣṭavyam, āsthitaye ca prayatitavyam /'
aparāṇyapi sāṃkathyāni bahūni vartante-sughoraparuṣaṃ suduḥsahaṃ dukhaṃ ciraṃ sahyata idamapi mahadāścaryam / caturoghavikṣiptaṃ paunaḥpunyena kaṅkālayānārohaṇaṃ tadapi mahadāścaryam / bhāryā gṛhaṃ ca prahāya suvratādāne 'pi sadā kāyavāṅmanovikṣepa idamapi mahadāścaryam / svalpamātrasyāpi kuśalamūlasya abhāve 'pi tasyaivārthato buddhajñānagaveṣaṇam idamapi mahadāścaryam pratimokṣaśikṣābhāve 'pi- mahāyānaśreṣṭhabodhidvayagaveṣaṇam idamapi mahadāścaryam / ityādiṣu mahāścaryeṣu bahuṣvapi satsu, jambūdvīpapuruṣasya vikalpācārāḥ kathaṃ vaktuṃ śakyante / tasmād bhavanto muktikāmā vidvāṃsastairunmattaiḥ saha akṛtasaṃsargā apramattās tiṣṭhantu / evaṃ te karuṇāviṣayatvavyatiriktāḥ uttamamārgavyapadeśe 'pi tatra na praviśanti, kimahaṃ karavāṇi / yāvad abhijñatā na prāpyate tāvad anyeṣāṃ vipākāsaṃbhavāt khaḍgavat sthātavyam / sadgururgaveṣaṇīyaḥ, sadā sūtrāṇi ca draṣṭavyāni /

sūtrasamuccayopadeśo mahāvidvadācāryadīpaṅkaraśrījñāna-viracitaḥ samāptaḥ //

tenaiva bhāratīyamahopādhyāyena mahāsaṃśodhakalokacakṣuṣā jayaśīlena (chul khrimas rgyal va) ca anūdya sampādya ca nirṇītaḥ //