Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Mahayanapathasadhanasamgraha


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 37


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Mahāyānapathasādhanasaṅgrahaḥ

namaḥ sarvabuddhabodhisattvebhyaḥ

sarvātītādyabuddhānāṃ janakatvāt pitarau tathā /
bhaktyā sādhanadharmāśca vākcittābhyāṃ mudā nataḥ // 1 //

acintyāṃ mahatīṃ bodhiṃ jighṛkṣuścedanuttarām /
bodheḥ sādhananiṣṭhatvāt sādhanaṃ sārato bhajet // 2 //

sa ca triśaraṇaṃ gattvā nivārya sakalāśubhān /
adhiśīlaṃ bhajecchuddhaṃ bodhicittasya vāhanam // 3 //

āśritya kaśayā bhūyas tāḍayan maraṇasmṛteḥ /
bhavamārga mahābhītiṃ krāmetainaṃ ca satvaram // 4 //

abhayabuddhabhūprāptaḥ praṇidhānapade sthitaḥ /
sattvasaṃvaramādhāya ṣaṭ ca pāramitādikāḥ // 5 //

sattvacaryāścarettadvat tatprajñopāyasaṅgraham /
śikṣetāsthitanirvāṇaṃ tatsāro dvividhastathā // 6 //

rāgadraryarahito nityaṃ pāvakārthī tathāraṇim /
bhāvayet satataṃ bhaktyā buddhaḥ śīghraṃ tato bhavet // 7 //

parārtha maṇivannityam anābhogaṃ karoti saḥ /
mahāyānasya śikṣeyuḥ dhanyāḥ sādhanasaṅgraham // 8 //

cittaṃ sudhālavaiḥ raktaṃ buddhayśuddhau ca duḥspṛśam /
etatsaṅgrahapuṇyena jagad yātu mahāpatham // 9 //

buddhabhūmimahaṃ cāptvā bhaveyaṃ lokanāyakaḥ // 10 a ba //

'atisaṃkṣiptamahāyānapathasādhanaṃ' mahācāryadīpaṅkaraśrījñānaviracitaṃ samāptam //

bhāratasya tenaiva upādhyāya-paṇḍitena lokacakṣuṣā bhikṣuṇā kalyāṇamatinā (dge vahi blo gros) ca anūdya nirṇītam //