Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Saranagamanadesana


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 36


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Śaraṇagamanadeśanā

namo ratnatrayāya

tryapāyapañcayonīnāṃ sarvaduḥkhavighātakam /
śreyo 'bhyudayasaukhyānāṃ dātāraṃ praṇamāmi tam // 1 //

atra śaraṇagamanamabhidhāsye / samāsataḥ /
adhiṣṭhānasthitī cintā kālaprakṛtimānakam /
nayaḥ śikṣā niruktiśca karmaupamyavibhaktayaḥ /
ādīnavārthaśaṃsāśca proktāḥ pañcadaśa kramāt // 2 //

tatra adhiṣṭhānapudgalastu dvividhaḥ- mahāyānagotrīyo hīnayānagotrīyaśca / sthitirdvividhā- mahā-hīna-yānabhedataḥ / tatraivaṃ hi tāvad mahāyānaśāstreṣu ratnatrayam- tathatāratnatrayam, abhisamayaratnatrayaṃ, sammukhasthaṃ ca ratnatrayam /

taccaivam- jñeyāviparyastajñānam, nirvikalpādvayajñānam, dharmadhātvavasthitatvaṃ ca / tadeva viśuddha-dharmadhātuprajñāpāramitā, samāhitāvasthāyāṃ gaganatalavat samastadharmasākṣātkāriṇyāṃ mahābhūmau avasthitāḥ bodhisattvāśca (tathatāratnatrayam) /

atha caivaṃ- dvividho rupakāyaḥ , santānāvasthitāścatuḥsatya-saptatriṃśadbodhipākṣikadharma-bhūmi-pāramitādayo dharmāḥ, prayogamārgīyāśca bodhisattvāḥ /

punaścaivam- citrāṅkitatotkīrṇaniṣiktamṛṇmayādi (buddhapratimādi) - navāṅgapravacanamayapothīpustakādi, saṃbhāramārgīyāśca bodhisatvāḥ / hīnayānaśāstraṃ tāvat-

buddhasaṃghakarāndharmān aśaikṣānubhayāṃśca saḥ /
nirvāṇaṃ ceti śaraṇaṃ yo yāti śaraṇatrayam // 3 // iti /
tatra āśayo mahāyānināntu aśeṣasattvārthacintanam / itarasya ca ātmārthameva cintanam /

tatra avadhirmahāyānināntu bodhimaṇḍaparyantam / itarasya tu yāvajjīvanaṃ pratijñā /

tatra svabhāvo hrī-apatrapāyuktatā avijñaptpādaśca /
tatra mānaṃ tu svīkaraṇam, śaraṇakaraṇaṃ vijñaptyutpādaśca /
tatra nayastu śaraṇagamanavidhiḥ / sa ca guroravagantavyaḥ /
tatra śikṣā sādhāraṇī asādhāraṇī ca gurupādebhyo jñeyā /
tatra niruktistu dāsabhāvaḥ taditarasvāminamananviṣya śaraṇagamanam /

tatra kāritraṃ tu bodhicittamahāvṛkṣotpādasya mūlatvam, mokṣamahānagarasya praveśadvāratvam, upavāsādisarvasaṃvarāṇām āśrayatvam /

tatraupamyaṃ tāvad rājñaḥ mantriṇo vā prajāgaṇasya tadvacanānatikramaṇam, tadārādhanamiva ca /

tatra bhedastu sādhāraṇāsādhāraṇatvena viśiṣṭaḥ /

tatra ādīnavau dvau / śaraṇacyutirajñānaṃ vā / cyavanaṃ cyutirvā yathā candrakīrtipādānām-

gṛhītvā sadadhiṣṭhānaṃ punarhīnasamāśraye /
cyutipakṣāśrayatvāt so yāti sajjanahāsyatām // 4 // ityuktirnidarśanamātram /

tatrārthastu yathoktaṃ bhagavatā-

"bahavaḥ śaraṇaṃ yānti parvatāṃśca vanāni ca /
ārāmānvṛkṣāṃścaityāṃśca manuṣyā bhayavarjitāḥ // 5 //

na tvetaccharaṇaṃ śreṣṭhaṃ naitaccharaṇamuttamam /
naitaccharaṇamāgamya sarvaduḥkhātpramucyate // 6 //

yastu buddhaṃ ca dharma ca saṃghaṃ ca śaraṇaṃ gataḥ /
catvāri cāryasatyāni paśyati prajñayā yadā // 7 //

duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramam /
ārya cāṣṭāṅgikaṃ mārga kṣemaṃ nirvāṇagāminam // 8 //

etaddhi śaraṇaṃ śreṣṭhaṃ etaccharaṇamuttamam /
etaccharaṇamāgamya sarvaduḥkhāt pramucyate // 9 // iti /

śaraṇagamamārthaḥ tādṛśaḥ /

tatrānuśaṃsāstimnaḥ / hetukālānuśaṃsā mārgakālānuśaṃsā phalakālānuśaṃsā ca / hetukālā ehikī āmuṣmikī ca / ehikānuśaṃsā aṣṭamahābhayamokṣaḥ, anantarāyaḥ, śāsanapriyadevasāhāyyam, maraṇakāle ca cittaharṣādi / āmuṣmikī tu saṃsāradurgati-duḥkhebhya uddharaṇam, nirvāṇābhyudayasukhapradattvañca / mārgānuśaṃsā tu catu-(rārya-)satyāryāṣṭāṅgikamārga-saptabodhyaṅgādiyojanam / phalānusaṃsā dvividhanirvāṇasya trikāyasya ca prāptiḥ /

idaṃ hi saṃkṣiptam, vistaraṃ tu guruśāstrabhyo jñeyam /

śaraṇagamanadeśanā-nāma gurubodhisattva-dīpaṅkara-śrījñānaviracitā samāptā //