Dipankarasrijnana [=Dipamkarasrijnana = Atisa]:
Bodhisattvadikarmikamargavataradesana


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 35


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Bodhisattvādikarmika-mārgāvatāra-deśanā

paramagurave namaḥ /

saṃsāre durgatighnaṃ ca niryāṇābhyudayapradam /
daśadiksarvaratnaṃ ca gurupādaṃ namāmi ca // 1 //

iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṃsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṃ na syāt? ahamekaṃ santaṃ anveṣyāmi' - evaṃ cintayan saḥ kalyāṇamitrānurupaṃ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṃ suṣṭhu gṛhṇīyāt / tataḥ śvaśvapacadāsasaṃjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṃbhāramārgīyatvād ahorātraṃ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti /

evaṃ tena cittena bhojanamātrājñānam, indriyadvārasaṃvaraṇam, aṇumātre 'pyavadye bhayadarśanam, aharniśaṃ yogañca āpādayet / tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṃ sulipya sugandhapuṣpaprakaraṃ suvikīrya tadagrato bhūmau jānunī saṃsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṃghasamakṣaṃ ca asaṃkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet / tān aparimitavipulāprameyāmiṣapūjayā pūjayet / tataḥ pratikāyaṃ anirvacanīyamukhāni pratimukhaṃ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet / svaparapuṇyāni cānumodayet / aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet / ye dharmacakraṃ pravartya āyuḥ saṃskārān parijihīrṣante, (tān) āsaṃsāram aparinirvāṇāya prārthayeta / teṣāṃ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṃ kuryāt / yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṃ paṭhet /

tataḥ saptapūjānantaraṃ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet / tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt / antaśaśca evam-

buddhaṃ ca dharmañca gaṇottamaṃ ca
yāvaddhi bodhiṃ śaraṇaṃ gato 'smi /
dānādi-kṛtyaiśca kṛtairmayaibhiḥ
buddho bhaveyaṃ jagato hitāya // 2 // iti triḥ paṭhet /

tataḥ svakāyārpaṇaṃ, tataḥ mahāpuruṣāṇāṃ dharmanaye mahārathināṃ ca mārge avasthānāya pratijānīyāt / tataḥ svaśayyāyāṃ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṃ bhāvayet / so 'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ /

tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane- 'aho! āścaryam, aho! āścaryam / ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt / tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṃ kuryāt / tataḥ bhojanāvasare- 'ṣaṭtriṃśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam / bhojanamātrāpi jñātavyā / aṣṭāṅgacikitsātantre-

annena kukṣerdvāvaṃśau pānenaikaṃ prapūrayet /
āśrayaṃ pavanādīnāṃ caturthamavaśeṣayet // 3 // iti /

tadbhojanaṃ caturbhāgeṣu vibhājyam / prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ / ekaṃ bhāgaṃ svayameva bhuñjīt / eko bhāgo bālebhyo 'nāthebhyaśca deyaḥ / ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ / kaiściccaryāsaṅgraho 'nyathāpi kathitaḥ / anyo nayastu caryāsaṅgrahapradīpoktavat /

tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṃ kāryam / madhyāhne sandhyāyāṃ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ / 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṃ guravo vadanti / tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṃ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṃ bhavet / yadi durvāsanābalād āpattirbhavet, evaṃ śīghram pratikuryāt /

evaṃ teṣāṃ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti /
bodhisattvā api uttamamadhyamā ('dhamāḥ) nava syuḥ / gurupadeśataḥ
pratipattyupāyān jānīyāt /

śreṣṭhaiḥ samākhyātatamaṃ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ /
gattvā mahāyānakulābhijātaiḥ prāpyaṃ padaṃ tad dvipadendrakasya // 4 //

gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ /
anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī // 5 //

'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā //

tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā //