Mahayanasutralamkara Based on the ed. by S. Bagchi: Mahayana sutralankara of Asanga with its Svavrtti. Darbhanga : The Mithila Institute, 1970, 1-180 (karika only). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 30 The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ महायानसूत्रालंकारः ओम् नमः सर्वबुद्धबोधिसत्वेभ्यः प्रथमो ऽधिकारः अर्थज्ञो ऽर्थविभावनां प्रकुरुते वाचा पदैश्चामलैर् दुःखस्योत्तरणाय दुःखितजने कारुण्यतस्तन्मयः । धर्मस्योत्तमयानदेशितविधेः सत्वेषु तद्गामिषु श्लिष्टामर्थगतिं निरुत्तरगतं पञ्चात्मिकां दर्शयन् ॥ MSA_1.1 ॥ घटितमिव सुवर्णं वारिजं वा विबुद्धं सुकृतमिव सुभोज्यं भुज्यमानं क्षुधार्तैः । विदित इव सुलेखो रत्नपेटेव मुक्ता विवृत इह स धर्मः प्रीतिमग्र्यां दधाति ॥ MSA_1.2 ॥ यथा बिम्बं भूषाप्रकृतिगुणवद्दर्पणगतं विशिष्टं प्रामोद्यं जनयति नृणां दर्शनवशात् । तथा धर्मः सूक्तप्रकृतिगुणयुक्तो ऽपि सततं विभक्तार्थस्तुष्टिं जनयति विशिष्टामिह सताम् ॥ MSA_1.3 ॥ आघ्रायमाणकटुकं स्वादुरसं यथौषधं तद्वत् । धर्म[र्मो] द्वयव्यवस्था[स्थो] व्यञ्जनतो ऽर्थो न च[र्थतश्च] ज्ञेयः ॥ MSA_1.4 ॥ राजेव दुराराधो धर्मो ऽयं vipulagìhagambhÅra÷ / आराधितश्च तद्वद्वरगुणधनदायको भवति ॥ MSA_1.5 ॥ रत्नं जात्यमनर्थं[र्घं]यथा 'परीक्षकजनं न तोषयति । धर्मस्तथायमबुधं विपर्ययात्तेषयति तद्वत् ॥ MSA_1.6 ॥ आदावव्याकरणात्समप्रवृत्तेरगोचरात्सिद्धेः । भावाभावे ऽभावात्प्रतिपक्षत्वाद्रुतान्यत्वात् ॥ MSA_1.7 ॥ प्रत्यक्षचक्षुषो बुद्धाः शासनस्य च रक्षकाः । अध्ममन्यनावृतज्ञाना उपेक्षातो न युज्यते ॥ MSA_1.8 ॥ वैकल्यतो विरोधादनुपायत्वात्त्थाप्यनुपदेशात् । न श्रावकयानमिदं भवति महायानधर्माख्यम् ॥ MSA_1.9 ॥ आशयस्योपदेशस्य प्रयोगस्य विरोधतः । उपस्तम्भस्य कालस्य यत् हीनं हीनमेव तत् ॥ MSA_1.10 ॥ स्वके ऽवतारात्स्वस्यैव विनये दर्शनादपि । औदार्यादपि गाम्भीर्यादविरुद्धैव धर्मता ॥ MSA_1.11 ॥ निश्रितो ऽनियतो ऽव्यापी सांवृतः खेदवानपि । बालाश्रयो मतस्तर्कस्तस्यातो विषयो न तत् ॥ MSA_1.12 ॥ औदार्यादपि गाम्भीर्यात्परिपाको ऽविकल्पना । देशनाऽतो द्वयस्यास्मिन् स चोपायो निरुत्तरे ॥ MSA_1.13 ॥ तदस्थानत्रासो भवति जगतां दाहकरणो महाऽपुण्यस्कन्धप्रसवकरणाद्दीर्धसमयम् । अगोत्रो ऽसन्मित्रो ऽकृतमतिरपूर्वाऽचितशुभस्रसत्यस्मिन् धर्मे पतति महतो ऽर्थाद्गत इह ॥ MSA_1.14 ॥ तदन्यान्या[न्यस्या?]भावात्परमगहनत्वादनुगमात् विचित्रस्याख्यानाद् ध्रुवकथनयोगाद्बहुमुखात् । यथाख्यानं नार्थाद्भगवति च भावातिगहनात् न धर्मे ऽस्मिंस्रासो भवति विदुषां योनिविचयात् ॥ MSA_1.15 ॥ श्रुतं निश्रित्यादौ प्रभवति मनस्कार इह यो मनस्काराज्ञानं प्रभवति च तत्वार्थविषयम् । ततो धर्मप्राप्तिः प्रभवति च तस्मिन्मतिरतो यदा प्रत्यात्मं सा कथमसति तस्मिन्व्यवसितिः ॥ MSA_1.16 ॥ अहं न बोद्धा न गभीरबोद्धा बुद्धौ गभीरं किमतर्कगम्यम् । कस्माद् गभीरार्थविदां न मोक्ष इत्येतदुत्त्रासपदं न युक्तम् ॥ MSA_1.17 ॥ हीनाधिमुक्तः सुनिहीनधातोर् ही नैः सहायैः परिवारितस्य । औदार्यगाम्भीर्यसुदेशिते ऽस्मिन् धर्मे ऽधिमुक्तिर्यदि नास्ति सिद्धम् ॥ MSA_1.18 ॥ श्रुतानुसारेण हि बुद्धिमत्तं लब्ध्वाऽश्रुते यः प्रकरोत्यवज्ञाम् । श्रुते विचित्रे सति चाप्रमेये शिष्टे कुतो निश्चयमेति mƬha÷ ॥ MSA_1.19 // यथारुते ऽर्थे परिकल्प्यमाने स्वप्रत्ययो हानिमुपैति बुद्धेः । स्वाख्याततां च क्षिपति क्षतिं च प्राप्नोति धर्मे प्रतिघावतीव[प्रतिघातमेव] ॥ MSA_1.20 ॥ मनः प्रदोषः प्रकृतिप्रदुष्टो ['यथारुते चापि] ह्ययुक्तरूपः । प्रागेव संदेहगतस्य धर्मे तस्मादुपेक्षैव वरं ह्यदोषा ॥ MSA_1.21 ॥ महायानसूत्रालंकारे महायानसिद्ध्यधिकारः प्रथमः _____________________________________________________________ द्वितीयो ऽधिकारः शरणगमनविशेषसंग्रहश्लोकः । रत्नानि यो हि शरणप्रगतो ऽत्र याने ज्ञेयः स एव परमः शरण[णं] गतानाम् । सर्वत्रगाभ्युपगमाधिगमाभिभूतिभेदैश्चतुर्विधमयार्थविशेषणेन ॥ MSA_2.1 ॥ यस्मादादौ दुष्कर एष व्यवसायो दुःसाधो ऽसौ नैकसहस्रैरपि कल्पैः । सिद्धो यस्मात्सत्त्वहिताधानमहार्थस् तस्मादग्रे यान इहाग्रशरणार्थः ॥ MSA_2.2 ॥ सर्वान् सत्त्वांस्तारयितुं यः प्रतिपन्नो यनो ज्ञाने सर्वगते कौशल्ययुक्तः । यो निर्वाणे संसरणे ऽप्येकरसो ऽसौ [संसृतिशान्त्येकरसो ऽसौ] ज्ञेयो धीमानेष हि सर्वत्रग एवम् ॥ MSA_2.3 ॥ शरणगतिमिमां गतो महार्थां गुणगणवृद्धिमुपैति सो ऽप्रमेयाम् । स्फुरति जगदिदं कृपाशयेन प्रथयति चाप्रतिमं महा[र्धं]धर्मम् ॥ MSA_2.4 ॥ महायानसूत्रालंकारे शरणगमनाधिकारो द्वितीयः _____________________________________________________________ तृतीयो ऽधिकारः गोत्रप्रभेदसंग्रहश्लोकः सत्त्वाग्रत्वं स्वभावश्च लिङ्गं गोत्रप्रभेदता । आदीनवो ऽनुशंसश्च द्विधौपम्यं चतुर्विधा ॥ MSA_3.1 ॥ धातूनामधिमुक्तेश्च प्रतिपत्तेश्च भेदतः । फलभेदोपलब्धेश्च गोत्रास्तित्वं निरूप्यते ॥ MSA_3.2 ॥ उदग्रत्वे ऽथ सर्वत्वे महार्थत्वे ऽक्षयाय च । शुभस्य तत्रिमित्तत्वात् गोत्राग्रत्वं विधीयते ॥ MSA_3.3 ॥ प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् । सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः ॥ MSA_3.4 ॥ कारुण्यमधिमुक्तिश्च क्षान्तिश्चादिप्रयोगतः । समाचारः सुभस्यापि गोत्रेलिङ्गं निरुप्यते ॥ MSA_3.5 ॥ नियतानियतं गोत्रमहार्यं हार्यमेव च । प्रत्यैर्गोत्रभेदो ऽयं समासेन चतुर्विधः ॥ MSA_3.6 ॥ क्लेशाभ्यासः कुमित्रत्वं विधातः परतन्त्रता । गोत्रस्यादीनवो ज्ञेयः समासेन चतुर्विधः ॥ MSA_3.7 ॥ चिरादपायगमनमाशुमोक्षश्च तत्र च । तनुदुःखोपसंवित्तिः सोद्वेगा सत्त्वपाचना ॥ MSA_3.8 ॥ सुवर्णगोत्रवत् ज्ञेयममेयशुभताश्रयः । ज्ञाननिर्मलतायोगप्रभावाणां च निश्रयः ॥ MSA_3.9 ॥ सुरत्नगोत्रवत्ज्ञेयं महाबोधिनिमित्ततः । महाज्ञानसमाध्यार्यमहासत्त्वार्थनिश्रयात् ॥ MSA_3.10 ॥ ऐकान्तिको दुश्चरिते ऽस्ति कश्चित् कश्चित् समुद्घातितशुक्लधर्मा । अमोक्षभागीयशुभो ऽस्ति कश्चिन् निहीनशुक्लो ऽस्त्यपि हेतुहीनः ॥ MSA_3.11 ॥ गाम्भीर्यौदार्यवादे परहितकरणायोदिते दीर्घधर्मे अज्ञात्वैवाधिमुक्तिर्भवति सुविपुला संप्रपत्तिक्षमा च । संपत्तिश्चावसाने द्वयगतपरमा यद्भवत्येव तेषां तज्ज्ञेयं बोधिसत्त्वप्रकृतिगुणवतस्तत्प्रपुष्टाच्च गोत्रात् ॥ MSA_3.12 ॥ सुविपुलगुणबोधिवृक्षवृद्ध्यै धनसुखदुःखशमोपलब्धये च । स्वपरहितसुखक्रिया फलत्वाद् भवति समुदग्र[समूलमुदग्र]गोत्रमेतत् ॥ MSA_3.13 ॥ महायानसूत्रालंकारे गोत्राधिकारस्तृतीयः _____________________________________________________________ चतुर्थो ऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाय महोदया । चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः ॥ MSA_4.1 ॥ चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस्तथावरणवर्जितः ॥ MSA_4.2 ॥ करुणामूल इष्टो ऽसौ सदासत्त्वहिताशयः । धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा ॥ MSA_4.3 ॥ उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना ॥ MSA_4.4 ॥ शुभवृद्ध्यनुशंसो ऽभौ पुण्यज्ञानमयः स हि । सदापारमितायोगनिर्याणश्च स कथ्यते ॥ MSA_4.5 ॥ भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः ॥ MSA_4.6 ॥ मित्रबलाद् हेतुबलान्मूलबलाच्छू तबलाच्छुभाभ्यासात् । अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात् ॥ MSA_4.7 ॥ सूपासितसंबुद्धे सुसंभृतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य ॥ MSA_4.8 ॥ धर्मेषु च सत्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य ॥ MSA_4.9 ॥ जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम् ॥ MSA_4.10 ॥ धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री ॥ MSA_4.11 ॥ औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीघाघिकाखेदात् ॥ MSA_4.12 ॥ आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि । आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम् ॥ MSA_4.13 ॥ निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ MSA_4.14 ॥ पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः । शुक्लनवचन्द्रसदृशो वह्निप्रख्यो ऽपरोच्छ्रायः [ज्ञेयः] ॥ MSA_4.15 ॥ भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः ॥ MSA_4.16 ॥ भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः ॥ MSA_4.17 ॥ गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः ॥ MSA_4.18 ॥ यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः । आनन्दशब्दसदृशो महानदीश्रोत[स्रोतः]सदृशश्च ॥ MSA_4.19 ॥ मेघसदृशश्च कथतश्चित्तोत्पादो जिनात्मजानां हि । तस्मात्तथा guïìhyaæ चित्तं मुदितैः समुत्पाद्यम् ॥ MSA_4.20 ॥ परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम् ॥ MSA_4.21 ॥ सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन, द्वयम् ॥ MSA_4.22 ॥ यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् । परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवत्स्यति ॥ MSA_4.23 ॥ मायोपमान्वीक्ष्य स सर्वधर्मानुधानयात्रामिव चोपपत्तीः । क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले ॥ MSA_4.24 ॥ स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च । विभूषणं भोजनमग्रभूमिः krŬÃratirnityak­pÃtmakÃnÃm // MSA_4.25 // परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतो ऽस्य रम्यताम् । कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे ॥ MSA_4.26 ॥ महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना ॥ MSA_4.27 ॥ शिरसि विनिहितोच्चसत्वभारः शिथिलगतिर्नहि शोभते ऽग्रसत्त्वः । स्वपरवविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्तुम् ॥ MSA_4.28 ॥ महायानसूत्रालंकारे चित्तोत्पादाधिकारश्चतुर्थः _____________________________________________________________ पञ्चमो ऽधिकारः प्रतिपत्तिलक्षणे श्लोकः । महाश्रयारम्भफलोदयात्मिका जिनात्मजानां प्रतिपत्तिरिष्यते । सदा महादानमहाधिवासना महार्थसंपादनकृत्यकारिका ॥ MSA_5.1 ॥ परत्रलब्ध्वात्मसमानचित्ततां स्वतो ऽधि वा श्रेष्ठतरेष्टतां परे । तथात्मनो ऽन्यार्थविशिष्टसंज्ञिनः स्वकार्थता का कतमा परार्थता ॥ MSA_5.2 ॥ परत्र लोको न तथातिनिर्दयः प्रवर्तते तापनकर्मणारिपौ । यथा परार्थं भृशदुःखतापने कृपात्मकः स्वात्मनि संप्रवर्तते ॥ MSA_5.3 ॥ निकृष्टमध्योत्तमधर्मतास्थिते सुदेशनावर्जनताऽवतारणा । विनीतिरर्थे परिपाचना शुभे तथाववादस्थितिबुद्धिमुक्तयः ॥ MSA_5.4 ॥ गुणैर्विशिष्टैः समुदागमस्तथा कुलोदयो व्याकरणाभिषिक्तता । तथागतज्ञानमनुत्तरं पदं परार्थ एष त्र्यधिको दशात्मकः ॥ MSA_5.5 ॥ जनानुरूपा 'विपरीतदेशना निरुन्नता चाप्यममा विचक्षणा । क्षमा च दान्ता च सुदूरगाऽक्षया जिनात्मजानां प्रतिपत्तिरुत्तमा ॥ MSA_5.6 ॥ महाभये कामिजनः प्रवर्तते चले विपर्याससुखे भवप्रियः । प्रतिस्वमाधिप्रशमे शमप्रियः सदा तु सर्वाधिग[श]मे कृपात्मकः ॥ MSA_5.7 ॥ जनो vimƬha÷ स्वसुखार्थमुद्यतः सदा तदप्राप्य परैति दुःखताम् । सदा तु धीरो हि परार्थमुद्यतो द्वयार्थमाधाय परैति निर्वृतिम् ॥ MSA_5.8 ॥ यथा यथा ह्यक्षविचित्रगोचरे प्रवर्तते चारगतो जिनात्मजः । तथा तथा युक्तसमानतापदैर्हिताय सत्त्वेष्वभिसंस्करोति तत् ॥ MSA_5.9 ॥ सदा 'स्वतन्त्रीकृतदोषचेतने जने न संदोषमुपैति बुद्धिमान् । अकामकारेण हि विप्रपत्तयो जने भवन्तीति कृपाविवृद्धितः ॥ MSA_5.10 ॥ भवगतिसकलाभिभूयगन्त्री परमशमानुगता प्रपत्तिरेव । विविधगुणगणैर्विवर्धमाना जगदुपगु[गृ?]ह्य सदा कृपाशयेन ॥ MSA_5.11 ॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारः पञ्चमः _____________________________________________________________ षष्ठो ऽधिकारः परमार्थलक्षणविभागे श्लोकः । न सन्न चासन्न तथा न चान्यथा न जायते व्येति न चावहीयते । न वर्धते नापि विशुध्यते पुनर्विशुध्यते तत्परमार्थलक्षणम् ॥ MSA_6.1 ॥ न चात्मदृष्टिः स्वयमात्मलक्षणा न चापि दुःसंस्थितता विलक्षणा । द्वयान्न चान्यद् भ्रम एषत[तू]दितस्ततश्च मोक्षो भ्रममात्रसंक्षयः ॥ MSA_6.2 ॥ कथं जनो विभ्रममात्रमाश्रितः परैति दुःखप्रकृतिं न संतताम् । अवेदको वेदक एव दुःखितो न दुःखितो धर्ममयो न तन्मयः ॥ MSA_6.3 ॥ प्रतीत्यभावप्रभवे कथं जनः समक्षवृत्तिः श्रयते ऽन्यकारितम् । तमः प्रकारः कतमो ऽयमीदृशो यतो ऽविपश्यन्सदसन्निरीक्षते ॥ MSA_6.4 ॥ त चान्तरं किंचन विद्यते ऽनयोः सदर्थवृत्त्या शमजन्मनोरिह । तथापि जन्मक्षयतो विधीयते शमस्य लाभः शुभकर्मकारिणाम् ॥ MSA_6.5 ॥ संभृत्य संभारमनन्तपारं ज्ञानस्य पुण्यस्य च बोधिसत्त्वः । धर्मेषु चिन्तासुविनिश्रि[श्चि]तत्वाज्जल्पान्वयामर्थगतिं परैति ॥ MSA_6.6 ॥ अर्थान्स विज्ञाय च जल्पमात्रान् संतिष्ठते तन्निभचित्तमात्रे । प्रत्यक्षतामेति च धर्मधातुस्तस्माद्वियुक्तोद्वयलक्षणेन ॥ MSA_6.7 ॥ नास्तीति चित्तात्परमेत्य बुद्ध्या चित्तस्य नास्तित्वमुपैति तस्मात् । द्वयस्य नास्तित्वमुपेत्य धीमान् संतिष्ठते ऽतद्गतिधर्मघातौ ॥ MSA_6.8 ॥ अकल्पनाज्ञानबलेन धीमतः समानुयातेन समन्ततः सदा । तदाश्रयो गह्वरदोषसंचयो महगदेनेव विषं निरस्यते ॥ MSA_6.9 ॥ मुनिविहितसुधर्मसुव्यवस्थो मतिमुपधाय समूलधर्मधातौ । स्मृतिम[ग]तिमवगम्य कल्पमात्रां व्रजति गुणार्णवपारमाशुधीरः ॥ MSA_6.10 ॥ महायानसूत्रालंकारे तत्वाधिकारः षष्ठः _____________________________________________________________ सप्तमो ऽधिकारः प्रभावलक्षणविभागे श्लोकः । उत्पत्तिवाक् चित्तशुभाशुभाधि तत्स्थाननिःसारपदा परोक्षम् । ज्ञानं हि सर्वत्रगसप्रभेदेष्वव्याहतं धीरगतः प्रभावः ॥ MSA_7.1 ॥ ध्यानं चतुर्थं सुविशुद्धमेत्य निष्कल्पनाज्ञानपरिग्रहेण । यथाव्यवस्थानमनस्क्रियातः प्रभावसिद्धिं परमां परैति ॥ MSA_7.2 ॥ येनार्यदिव्याप्रतिमैर्विहारैर् ब्राह्मैश्च नित्यं विहरत्युदारैः । बुद्धांश्च सत्त्वांश्च स दिक्षु गत्वा संमानयत्यानयते विशुद्धिम् ॥ MSA_7.3 ॥ मायोपमान्पश्यति लोकधातून्सर्वान्ससत्त्वान्सविवर्तनाशान् । संदर्शयत्येव च तान्यथेष्टं वशी विचित्रैरपि स प्रकारैः ॥ MSA_7.4 ॥ रश्मिप्रमोक्षैर्भृशदुःखितांश्च आपायिकान्स्वर्गगतान्करोति । मारान्वयान् क्षुब्धविमानशोभान् संकम्पयंस्रासयते समारान् ॥ MSA_7.5 ॥ samÃdhivikrŬitamaprameyaæ संदर्शयत्यग्रगणस्यमध्ये । सकर्मजन्मोत्तमनिर्मितैश्च सत्त्वार्थमातिष्ठति सर्वकालम् ॥ MSA_7.6 ॥ ज्ञानवशित्वात्समुपैति शुद्धिं क्षेत्रं यथाकामनिदर्शनाय अबुद्धनामेषु[?] च बुद्धनाम संश्रावणात्तान्क्षिपते ऽन्यधातौ ॥ MSA_7.7 ॥ शक्तो भवत्येव च सत्वपाके संजातपक्षः शकुनिर्यथैव । बुद्धात्प्रशंसां लभते ऽतिमात्राम् आदेयवाक्यो भवति प्रजानाम् ॥ MSA_7.8 ॥ षड्धाप्यभिज्ञा त्रिविधा च विद्या अष्टौ विमोक्षा 'भिभुवस्तथाऽष्टौ । दशापि कृत्स्नायतनान्यमेयाः समाधयो धीरगतः प्रभावः ॥ MSA_7.9 ॥ स हि परमवशित्वलब्धबुद्धिर्जगदवशं स्ववशे विधाय नित्यम् । परहितकरणैकताभिरामश्चरति भवेषु हि सिंहवत्सुधीरः ॥ MSA_7.10 ॥ प्रभावाधिकारः महायानसूत्रालंकारे सप्तमः _____________________________________________________________ अष्टमो ऽधिकारः बोधिसत्त्वपरिपाके संग्रहः श्लोकः । रूचिः प्रसादः प्रशमो ऽनुकम्पना क्षमाथ मेधा प्रबलत्वमेव च । अहार्यताङ्गैः समुपेतता भृशं जिनात्मजे तत्परिपाकलक्षणम् ॥ MSA_8.1 ॥ सुमित्रतादित्रयमुग्रवीर्यता परार्धनिष्ठोत्तमधर्मसंग्रहः । कृपालुसद्धर्ममहापरिग्रहे मतं हि सम्यक्परिपाकलक्षणम् ॥ MSA_8.2 ॥ गुणज्ञताथाशुसमाधिलाभिता फलानुभूतिर्मनसो ऽध्यभेद[द्य?]ता । जिनात्मजे शास्तरि संप्रपत्तये मतं हि सम्यक्परिपाकलक्षणम् ॥ MSA_8.3 ॥ सुसंवृत्तिः क्लिष्टवितर्कवर्जना निरन्तरायो ऽथ शुभाभिरामता । जीनात्मजे क्लेशविनोदनायतन् मतं हि सम्यक्परिपाकलक्षणम् ॥ MSA_8.4 ॥ कृपा प्रकृत्या परदुःखदर्शनं निहीनचित्तस्य च संप्रवर्जनम् । विशेषगत्वं जगदग्रजन्मता परानुकम्पापरिपाकलक्षणम् ॥ MSA_8.5 ॥ धृतिः प्रकृत्या प्रतिसंख्यभावना सुदःखशीताद्यधिवासना सदा । विशेषगामित्वशुभाभिरामता मतं क्षमायाः परिपाकलक्षणम् ॥ MSA_8.6 ॥ विपाकशुद्धिः श्रवणाद्यमोषता प्रविष्टता सूक्तदुरूक्तयोस्तथा । स्मृतेर्महाबुद्धयुदये च योग्यता सुमेधतायाः परिपाकलक्षणम् ॥ MSA_8.7 ॥ शुभद्वयेन द्वयधातुपुष्टता फलोदये चाश्रययोग्यता परा । मनोरथाप्तिर्जगदग्रभूतता बलोपलम्भे परिपाकलक्षणम् ॥ MSA_8.8 ॥ सुधर्मतायुक्तिविचारणाशयो विशेषलाभः परपक्षदूषणम् । पुनः सदा मारनिरन्तरायता अहार्यतायाः परिपाकलक्षणम् ॥ MSA_8.9 ॥ शुभाचयो ऽथाश्रययत्नयोग्यता विवेकतोदग्रशुभाभिरामता । जिनात्मजे ह्यङ्गसमन्वये पुनर्मतं हि सम्यक्परिपाकलक्षणम् ॥ MSA_8.10 ॥ इति नवविधवस्तुपाचितात्मा परपरिपाचनयोग्यतामुपेतः । शुभ[धर्म]मयसततप्रवर्धितात्मा भवति सदा जगतो ऽग्रबन्धुभूतः ॥ MSA_8.11 ॥ व्रणे ऽपि भोज्ये परिपाक इष्यते यथैव तत्स्रावणभोगयोग्यता । तथाश्रये ऽस्मिन्द्वयपक्षशान्तता[तां]तथोपभोगत्वसुशान्तपक्षता [मुशन्तिपक्वताम्] ॥ MSA_8.12 ॥ विपाचनोक्ता परिपाचना तथा प्रपाचना चाप्यनुपाचनापरा । सुपाचना[चा]प्यधिपाचना मता निपाचनोत्पाचनना च देहिषु ॥ MSA_8.13 ॥ हिताशयेनेह यथा जिनात्मजो व्यवस्थितः सर्वजगद्विपाचयन् । तथा न माता न पिता न बन्धवः सुतेषु बन्धुष्वपि सुव्यवस्थिताः ॥ MSA_8.14 ॥ तथाजनो नात्मनि वत्सलो मतः कुतो ऽपि सुस्निग्धपराश्रये जने । यथा कृपात्मा परसत्ववत्सलो हिते सुखे चैव नियोजनात्मतः ॥ MSA_8.15 ॥ न बोधिसत्त्वस्य शरीरभोगयोः परेष्वदेयं पुनरस्ति सर्वथा । अनुग्रहेण द्विविधेन पाचयन् परं समैर्दानगुणैर्न तृप्यते ॥ MSA_8.16 ॥ सदाप्रकृत्याध्यविहिंसकः स्वयं रतो ऽप्रमत्तो ऽत्र परं निवेशयन् । परंपरानुग्रहकृत् द्विधा परे विपाकनिष्यन्दगुणेन पाचकः ॥ MSA_8.17 ॥ परे ऽपकारिण्युपकारिबुद्धिमान् प्रमर्षयन्नुग्रमपि व्यतिक्रमम् । उपायचित्तैरपकारमर्षणैः शुभे समादापयते ऽपकारिणः ॥ MSA_8.18 ॥ पुनः स यत्नं परमं समाश्रितो न खिद्यते कल्पसहस्रकोटिभिः । जिनात्मजः स[त्त्व]गणं प्रपाचयन् परैकचित्तस्य शुभस्य कारणात् ॥ MSA_8.19 ॥ वशित्वमागम्य मनस्यनुत्तरं परं समावर्जयते ऽत्र शासने । निहत्य सर्वामवमानकामतां शुभेन संवर्धयते च तं पुनः ॥ MSA_8.20 ॥ स तत्वभावार्थनये सुनिश्चितः करोति सत्वान्सुविनीत संशयान् । ततश्च ते तज्जिनशासनादराद् विवर्धयन्ते स्वपरं गुणैः शुभैः ॥ MSA_8.21 ॥ इति सुगतिगतौ शुभत्रये वा जगदखिलं कृपया स बोधिसत्त्वः । तनुपरमविमध्यमप्रकारैर्विनयति लोकसमानभावगत्या ॥ MSA_8.22 ॥ महायानसूत्रालंकारे परिपाकाधिकारो ऽष्टमः _____________________________________________________________ नवमो ऽधिकारः सर्वाकारज्ञतायां द्वौ श्लोकौ । तृतीयस्तयोरेव निर्देशभूतः । अमेयैर्दुष्करशतैरमेयैः कुशलाचयैः । अप्रमेयेण कालेन अमेयावरणक्षयात् ॥ MSA_9.1 ॥ सर्वाकारज्ञतावाप्तिः सर्वावरणनिर्मला । विवृता रत्नपेटेव बुद्धत्वं समुदाहृतम् ॥ MSA_9.2 ॥ कृत्वा दुष्करमद्भुतं श्रमशतैः संचित्यसर्वशुभं कालेनोत्तमकल्पयानमहता सर्वावृतीनां क्षयात् । सूक्ष्मस्यावरणस्य भूमिषु गतस्योत्पाटनाद् बुद्धता रत्नानामिव सा प्रभावमहतां पेटा समुद्धाति[टि?]ता ॥ MSA_9.3 ॥ सर्वधर्माश्च बुद्धत्वं धर्मो नैव न कश्चन । शुक्लधर्ममयं तच्च न च तैस्तन्निरूप्यते ॥ MSA_9.4 ॥ धर्मरत्ननिमित्तत्वाल्लब्धरत्नाकरोपमम् । शुभस्यनिमित्तत्वाल्लब्धमेघोपमं मतम् ॥ MSA_9.5 ॥ बुद्धत्वं सर्वधर्मः समुदितमथ वा सर्वधर्मव्यपेतं प्रोद्भूतेर्धर्मरत्नप्रततसुमहतो धर्मरत्नाकराभम् । भूतानां शुक्लसस्यप्रसवसुमहतो हेतुतो मेघभूतं दानाद्धर्माम्बुवर्षप्रततसुविहितस्याक्षयस्य प्रजासु ॥ MSA_9.6 ॥ परित्राणं हि बुद्धत्वं सर्वक्लेशगणात्सदा । सर्वदुश्चरितेभ्यश्च जन्ममरणतो ऽपि च ॥ MSA_9.7 ॥ उपद्रवेभ्यः सर्वेभ्यो अपायादनुपायतः । सत्कायाद्धीनयानाच्च तस्माच्छरणमुत्तमम् ॥ MSA_9.8 ॥ शरणमनुपमं तच्छ्रेष्ठबुद्धत्वमिष्टं जननमरणसर्वक्लेशपापेषु रक्षा । विविधभयगतानां सर्वरक्षापयानं प्रततविविधदुःखापायनोपायगानां ॥ MSA_9.9 ॥ बौद्धैर्धर्मैर्यच्च सुसंपूर्णशरीरं यत्सद्धर्मे वेत्ति स सत्त्वान्प्रविनेतुम् । यातं पारं यत्कृपया सर्वजगत्सु तद् बुद्धत्वं श्रेष्ठमिहत्यं[हेष्टं] शरणानाम् ॥ MSA_9.10 ॥ आलोकात्[कालात्]सर्वसत्त्वानां बुद्धत्वं शरणं महत् । सर्वव्यसनसंपत्तिव्यावृत्त्यभ्युदये मतम् ॥ MSA_9.11 ॥ क्लेशज्ञेयवृतीनां सततमनुगतं बीजमुत्कृष्टकालं यस्मिन्नस्तं प्रयातं भवति सुविपुलैः सर्वहानिप्रकारैः । बुद्धत्वं शुक्लधर्मप्रवरगुणयुता Ã[चा]श्रयस्यान्यथाप्तिस् तत्प्राप्तिर्निर्विकल्पाद्विषयसुमहतो ज्ञानमार्गात्सुशुद्धात् ॥ MSA_9.12 ॥ स्थितश्च तस्मिन्स तथागतो जगन्महाचलेन्द्रस्थ इवाभ्युदीक्षते । शमाभिरामं करूणायते जनमघा[भवा]भिरामे ऽन्यजने तु का कथा ॥ MSA_9.13 ॥ प्रवृत्तिरूद्धित्तिरवृतिराश्रयो निवृत्तिरावृत्तिरथो द्वयाद्वया । समाविशिष्टा अपि सर्वगात्मिका तथागतानां परिवृत्तिरिष्यते ॥ MSA_9.14 ॥ यथाम्बरं सर्वगतं सदामतं तथैव तत्सर्वगतं सदामतम् । यथाम्बरं रूपगणेषु सर्वगं तथैव तत्सत्वगणेषु सर्वगम् ॥ MSA_9.15 ॥ यथोदभाजने भिन्ने चन्द्रबिम्बं न दृश्यते । तथ दुष्टेषु सत्त्वेषु बुद्धबिम्बं न दृश्यते ॥ MSA_9.16 ॥ यथाग्निर्ज्वलते ऽन्यत्र पुनरन्यत्रशाम्यति । बुद्धेष्वपि तथा ज्ञेयं संदर्शनमदर्शनम् ॥ MSA_9.17 ॥ अघटितेभ्यस्तूर्येभ्यो यथा स्याच्छब्दसंभवः । तथा जिणे विनाभोगं देशनायाः समुद्भवः ॥ MSA_9.18 ॥ यथा मणेर्विना यत्नं स्वप्रभाव[स]निदर्शनम् । बुद्धेष्वपि विनाभोगं तथा कृत्यनिदर्शनम् ॥ MSA_9.19 ॥ यथाकाशे अविच्छिन्ना दृश्यन्ते लोकतः क्रियाः । तथैवानास्रवे घातौ अविच्छिन्ना जिनक्रियाः ॥ MSA_9.20 ॥ यथाकाशे क्रियाणां हि हानिरभ्युदयः सदा । तथैवानास्रवे धातौ बुद्धकार्योदयव्ययः ॥ MSA_9.21 ॥ पौर्वापर्याविशिष्टापि सर्वावरणनिर्मला । नशुद्धा नापि चाशुद्धा तथता बुद्धता मता ॥ MSA_9.22 ॥ शून्यतायां विशुद्धायां नैरात्म्यान्मार्गलाभतः । बुद्धाः शुद्धात्मलाभित्वात् गता आत्ममहात्मताम् ॥ MSA_9.23 ॥ न भावो नापि चाभावो बुद्धत्वं तेन कथ्यते । तस्माद्बुद्धतथाप्रश्ने अव्याकृतनयो मतः ॥ MSA_9.24 ॥ दाहशान्तिर्यथा लोहे दर्शने तिमिरस्य च । चित्तज्ञाने तथा बौद्धे भावाभावो न शस्यते ॥ MSA_9.25 ॥ बुद्धानाममले धातौ नैकता बहुता न च । आकाशवददेहत्वात्पूर्वदेहानुसारतः ॥ MSA_9.26 ॥ बलादिबुद्धधर्मेषु बोधी रत्नाकरोपमा । जगत्कुशलसस्येषु महामेघोपमा मता ॥ MSA_9.27 ॥ पुण्यज्ञानसुपूर्णत्वात्पूर्णचन्द्रोपमा मता । ज्ञानालोककरत्वाच्च महादित्योपमा मता ॥ MSA_9.28 ॥ अमेया रश्मयो यद्वद्व्यमिश्रा भानुमण्डले । सदैककार्या वर्तन्ते लोकमालोकयन्ति च ॥ MSA_9.29 ॥ तथैवानास्रवे धातौ बुद्धानामप्रमेयता । मिश्रैककार्या कृत्येषु ज्ञानालोककरामता ॥ MSA_9.30 ॥ यथैकरश्मिनिःसारात्सर्वरश्मिविनिःसृतिः । भानोस्तथैव बुद्धानां ज्ञेया ज्ञानविनिःसृतिः ॥ MSA_9.31 ॥ यथैवादित्यरश्मीनां वृत्तौ नास्ति ममायितम् । तथैव बुद्धज्ञानानां वृत्तौ नास्ति ममायितम् ॥ MSA_9.32 ॥ यथा सूर्यैकमुक्ताभै रश्मिभिर्भास्यते जगत् । सकृत् ज्ञेयं तथा सर्वं बुद्धज्ञानैः प्रभास्यते ॥ MSA_9.33 ॥ यथैवादित्यरश्मीनां मेघाद्यावरणं मतम् । तथैव बुद्धज्ञानानामावृतिः सत्वदुष्टता ॥ MSA_9.34 ॥ यथा पांशुवशाद्वस्रे रङ्गचित्राविचित्रता । तथा 'वेधवशान्मुक्तौ ज्ञानचित्राविचित्रता ॥ MSA_9.35 ॥ गाम्भीर्यममले धातौ लक्षणस्थानकर्मसु । बुद्धानामेतदुदितं रङ्गैर्वाकाशचित्रणा ॥ MSA_9.36 ॥ सर्वेषामविशिष्टापि तथता शुद्धिमागता । तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिनः ॥ MSA_9.37 ॥ श्रावकाणां विभुत्वेन लौकिकस्याभिभूयते । प्रत्येकबुद्धेभ्यो मनः[बुद्धभौमेन] श्रावकस्याभिभूयते ॥ MSA_9.38 ॥ बोधिसत्त्वविभुत्वस्य तत्कलां नानुगच्छति । तथागतविभुत्वस्य तत्कलां नानुगच्छति ॥ MSA_9.39 ॥ अप्रमेयमचिन्त्यं च विभुत्वं बौद्धमिष्यते । यस्य यत्र यथा यावत्काले यस्मिन्प्रवर्तते ॥ MSA_9.40 ॥ पञ्चेन्द्रियपरावृत्तौ विभुत्वं लभ्यते परम् । सर्वार्थवृत्तौ सर्वेषां गुनद्वादशशतोदये ॥ MSA_9.41 ॥ मनसो ऽपि परावृत्तौ विभुत्वं लभ्यते परम् । विभुत्वानुचरे ज्ञाने निर्विकल्पे सुनिर्मले ॥ MSA_9.42 ॥ सार्थोद्ग्रहपरावृत्तौ विभुत्वं लभ्यते परम् । क्षेत्रशुद्धौ यथाकामं भोगसंदर्शनाय हि ॥ MSA_9.43 ॥ विकल्पस्य परावृत्तौ विभुत्वं लभ्यते परम् । अव्याघाते सदाकालं सर्वेषां ज्ञानकर्मणाम् ॥ MSA_9.44 ॥ प्रतिष्ठायाः परावृत्तौ विभुत्वं लभ्यते परम् । अप्रतिष्ठितनिर्वाणं बुद्धानामचले[मले]पदे ॥ MSA_9.45 ॥ मैथुनस्य परावृत्तौ विभुत्वं लभ्यते परम् । बुद्धसौख्यबिहारे ऽथ दाराऽसंक्लेशदर्शने ॥ MSA_9.46 ॥ आकाशसंज्ञाव्यावृत्तौ विभुत्वं लभ्यते परम् । चिन्तितार्थसमृद्धौ च गतिरूपविभावने ॥ MSA_9.47 ॥ इत्येमेयपरावृत्तावमेयविभुता मता । अचिन्त्यकृत्यानुष्ठानाद्बुद्धानाममलाश्रये ॥ MSA_9.48 ॥ शुभे वृद्धो लोको व्रजति सुविशुद्धौ परमतां शुभे चानारब्ध्वा व्रजति शुभवृद्धौ परमताम् । व्रजत्येवं लोको दिशि दिशि जिनानां सुकथितैर् अपक्वः पक्वो वा [न]च पुनरशेषं ध्रुवमिह ॥ MSA_9.49 ॥ तथा कृत्वा चर्यां [कृच्छ्रावाप्यां] परमगुणयोगाद्भुतवर्ती महाबोधिं नित्यां ध्रुवमशरणानां च शरणम् । लभन्ते यद्धीरा [दिशि दिशि] गसदा [सदा]सर्वसमयं तदाश्चर्यं लोके सुविधचरणान्नाद्भुतमपि ॥ MSA_9.50 ॥ kvaciddharmäcakaæ [धर्म्यं चक्रं] बहुमुखशतैर्दर्शयति यः क्वचिज्जन्मान्तर्धिं क्वचिदपि विचित्रां जनचरीम् । क्वचित्कृत्स्नां बोधिं क्वचिदपि च निर्वाणमसकृत् न च स्थानात्तस्माद्विचलति स सर्वं च कुरुते ॥ MSA_9.51 ॥ न बुद्धानामेवं भवति ममपक्वो ऽयमिति चाप्रपाच्यो ऽयं देही अपि च अधुनापाच्यत इति । विना संस्कारं तु प्रपचमुपयात्येव जनता शुभैर्धर्मैर्नित्यं दिशि दिशिः समन्तात्त्रयमुखम् ॥ MSA_9.52 ॥ यथायत्नं भानुः प्रततविषदैरंशविसरैः प्रपाक[कं] सस्यानां दिशि [दिशि] समन्तात्प्रकुरूते । तथा धर्मार्को ऽपि प्रशमविधिधर्मांशुविसरैः प्रपाकं सस्यानां दिशि दिशि समन्तात्प्रकुरूते ॥ MSA_9.53 ॥ यथैकस्माद्दीपाद्भवति सुमहान्दीपनिचयो ऽप्रमेयो ऽसंख्येयो न च स पुनरेति व्ययमतः । तथैकस्माद् बुद्धाद् [पाका]भवति सुमहान् परिपाक[पाक]निचयो ऽप्रमेयो ऽसंख्येयो न च पुनरेति[पुनरुपैति] व्ययमतः ॥ MSA_9.54 ॥ यथा तोयैस्तृप्तिं व्रजति न महासागर इव न वृद्धिं वा याति प्रततविषदाम्बु प्रविशनैः । तथा बौद्धौ धातुः सततसमितैः शुद्धिविशनैर् नतृप्तिं वृद्धिं वा व्रजति परमाश्चर्यमिह तत् ॥ MSA_9.55 ॥ सर्वधर्मद्वयावारतथताशुद्धिलक्षणः । वस्तुज्ञानतदालम्बवशिताक्षयलक्षणः ॥ MSA_9.56 ॥ क्लेशज्ञेयावरणद्वयात्सर्वधर्मतथताविशुद्धिलक्षणश्च वस्तुतदालम्बनज्ञानयोरक्षयवशिता लक्षणश्च । सर्वतस्तथताज्ञानभावना समुदागमः सर्वसत्वद्वयाधानसर्वथाऽक्षयता फलम् ॥ MSA_9.57 ॥ कायवाक्चित्तनिर्माणप्रयोगोपायकर्मकः । समाधिधारणीद्वारद्वयामेयसमन्वितः ॥ MSA_9.58 ॥ स्वभावधर्मसंभोगनिर्माणैर्भिन्नवृत्तिकः । धर्मधातुर्विशुद्धो ऽयं बुद्धानां समुदाहृतः ॥ MSA_9.59 ॥ स्वाभाविको ऽथ सांभोग्यः कायो नैर्माणिको ऽपरः । कायभेदा हि बुद्धानां प्रथमस्तु द्वयाश्रयः ॥ MSA_9.60 ॥ सर्वधातुषु सांभोग्यो भित्रो गणपरिग्रहैः । क्षेत्रैश्च नामभिः कायैर्धर्मसंभोगचेष्टितैः ॥ MSA_9.61 ॥ समः सूक्ष्मश्च तच्छिष्टः[च्छ्लिष्टः] कायः स्वाभाविको मतः । संभोगविभुताहेतुर्यथेष्टं भोगदर्शने ॥ MSA_9.62 ॥ अमेयं बुद्धनिर्माणं कायो नैर्माणिको मतः । द्वयोर्द्वयार्थसंपत्तिः सर्वाकारा प्रतिष्ठिता ॥ MSA_9.63 ॥ शिल्पजन्ममहाबोधिसदानिर्वाणदर्शनैः । बुद्धनिर्माणकायो ऽयं महामायो[महोपायो] विमोचने ॥ MSA_9.64 ॥ त्रिभिः कायैस्तु विज्ञेयो बुद्धानां कायसंग्रहः । साश्रयः स्वपरार्थो यस्त्रिभिः कायैर्निर्दर्शितः ॥ MSA_9.65 ॥ आश्रयेणाशयेनापि कर्मणा ते समा मताः । प्रकृत्या 'स्रंसनेनापि प्रबन्धेनैषु नित्यता ॥ MSA_9.66 ॥ आदर्शज्ञानमचलं त्रयज्ञानं तदाश्रितम् । समताप्रत्यवेक्षायां कृत्यानुष्ठान एव च ॥ MSA_9.67 ॥ आदर्शज्ञानमममापरिच्छिन्नं सदानुगम् । sarvaj¤eye«vasaæmƬhaæ न च तेष्वामुखं सदा ॥ MSA_9.68 ॥ सर्वज्ञाननिमित्तत्वान्महाज्ञानाकरोपमम् । संभोगबुद्धता ज्ञानप्रतिबिम्बोदयाच्च तत् ॥ MSA_9.69 ॥ सत्त्वेषु समताज्ञानं भावनाशुद्धितो ऽमलं [मतम्] / अप्रतिष्ठस[श]माविष्टं समताज्ञानमिष्यते ॥ MSA_9.70 ॥ महामैत्रीकृपाभ्यां च सर्वकालानुगं मतम् । यथाधिमोक्षं सत्वानां बुद्धबिम्बनिदर्शकम् ॥ MSA_9.71 ॥ प्रत्यवेक्षणकं ज्ञाने [नं]ज्ञेयेष्वव्याहतं सदा । धारणीनां समाधीनां निधानोपममेव च ॥ MSA_9.72 ॥ परिषन्मण्डले सर्वविभूतीनां निदर्शकम् । सर्वसंशयविच्छेदि महाधर्मप्रवर्षकम् ॥ MSA_9.73 ॥ कृत्यानुष्ठानताज्ञानं निर्माणैः सर्वधातुषु । चित्राप्रमेयाचिन्त्यैश्च सर्वसत्त्वार्थकारकम् ॥ MSA_9.74 ॥ कृत्यनिष्पत्तिभिर्भेदैः संख्याक्षेत्रैश्च सर्वदा । अचिन्त्यं बुद्धनिर्माणं विज्ञेयं तच्च सर्वथा ॥ MSA_9.75 ॥ धारणात्समचित्ताच्च सम्यग्धर्मप्रकाशनात् । कृत्यानुष्ठानतश्चैव चतुर्ज्ञानसमुद्भवः ॥ MSA_9.76 ॥ गोत्रभेदादवैयर्थ्यात्साकल्यादप्यनादितः । अभेदान्नैकबुद्धत्वं बहुत्वं चामलाश्रये ॥ MSA_9.77 ॥ या 'विद्यमानता सैव परमा विद्यमानता । सर्वथा 'नुपलम्भश्च उपलम्भः परो मतः ॥ MSA_9.78 ॥ भावना परमा चेष्टा भावनामविपश्यताम् । प्रतिलम्भः परश्चेष्टः प्रतिलम्भं च पश्यताम् ॥ MSA_9.79 ॥ पश्यतां गुरुत्वं [तां] दीर्घं निमित्तं वीर्यमात्मनः । मानिनां बोधिसत्त्वानांदु [दू]रे बोधिर्निरूप्यते ॥ MSA_9.80 ॥ पश्यताम्, कल्पनामात्रं सर्वमेतद्यथोदितं । अकल्पबोधिसत्वानां प्राप्ता बोधिर्निरूप्यते ॥ MSA_9.81 ॥ भिन्नाश्रया भिन्नजलाश्च नद्यः अल्पोदकाः कृत्यपृथक्त्वकार्याः । जलाश्रितप्राणितनूपभोग्या भवन्ति पातालमसंप्रविष्टाः ॥ MSA_9.82 ॥ समुद्रविष्टाश्च भवन्ति सर्वा एकाश्रया एकमहाजलाश्च । मिश्रैककार्याश्च महोपभोग्या जलाश्रितप्राणिगणस्य नित्यम् ॥ MSA_9.83 ॥ भिन्नाश्रया भिन्नमताश्च धीराः स्वल्पावबोधाः पृथगात्मकृत्याः । परीत्तसत्वार्थसदोपभोग्या भवन्ति बुद्धत्वमसंप्रविष्टाः ॥ MSA_9.84 ॥ बुद्धत्वविष्टाश्च भवन्ति सर्वे एकाश्रया एकमहावबोधाः । मिश्रेककार्याश्च महोपभोग्याः सदा महासत्वगणस्य ते हि ॥ MSA_9.85 ॥ इतिनिरूपमशुक्लधर्मयोगाद् हितसुखहेतुतया च बुद्धभूमेः । शुभपरमसुखाक्षयाकरत्वात् शुभमतिरर्हति बोधिचित्तमाप्तुम् ॥ MSA_9.86 ॥ महायानसूत्रालंकारे बोध्यधिकारो नवमः _____________________________________________________________ दशमोधिकारः उद्दानम् आदिः सिद्धिः शरणं गोत्रं चित्ते तथैव चोत्पादः । स्वपरार्थस्तत्वार्थः प्रभावपरिपाकबोधिश्च ॥ MSA_10.1 ॥ जाता जाता ग्राहिका ग्राह्यभूता मित्रादात्ता स्वात्मतो भ्रान्तिका च । अभ्रान्तान्या आमुखा नैव चान्या घोषाचारा चैषिका चेक्षिका च ॥ MSA_10.2 ॥ हार्या कीर्णाऽव्यावकीर्णा विपक्षैर्हीनोदारा आवृताऽनावृता च । युक्ताऽयुक्ता संभृताऽसंभृता च gìhaæ विष्टा दूरगा चाधिमुक्तिः ॥ MSA_10.3 ॥ अमनस्कारबाहुल्यं कौशीद्यं योगविभ्रमः । कुमित्रं शुभदौर्बाल्यमयोनिशोमनस्क्रिया ॥ MSA_10.4 ॥ प्रमादो ऽल्पश्रुतत्वं च श्रुतचिन्ताल्पतुष्टता । शममात्राभिमानश्च तथा 'परिजयो मतः ॥ MSA_10.5 ॥ अनुद्वेगस्तथोद्वेग आवृतिश्चाप्ययुक्तता । असंभृतिश्च विज्ञेयाऽधिमुक्तिपरिपन्थता ॥ MSA_10.6 ॥ पुण्यं महदकौकृत्यं सौमनस्यं सुखं महत् । अविप्रणाशः स्थैर्यं च विशेषगमनं तथा ॥ MSA_10.7 ॥ धर्माभिसमयश्चाथ स्वपरार्थाप्तिरूत्तमा । क्षिप्राभिज्ञत्वमेते हि अनुशंसाधिमुक्तितः ॥ MSA_10.8 ॥ कामिनां सा श्वसदृशी कूर्मप्रख्या समाधिनाम् । भृत्योपमा स्वार्थिनां सा राजप्रख्या परार्थिनाम् ॥ MSA_10.9 ॥ तथा कामिस्थातृस्वपरजनकृत्यार्थमुदिते विशेषो विज्ञेयः सततमधिमुक्तया विविधया । महायाने तस्य विधिवदिह मत्वा परमतां भृशं तस्मिन् धीरः सततमिह ताभेव वृणुयात् ॥ MSA_10.10 ॥ मनुष[ष्य] भूताः संबोधिं प्राप्नुवन्ति प्रतिक्षणम् । अप्रमेया यतः सत्त्वा लयं नातो ऽधिवासयेत् ॥ MSA_10.11 ॥ यथा पुण्यं प्रसवते परेषां भोजनं ददत् । न तु स्वयं स भुञ्जानस्तथा पुण्यमहोदयः ॥ MSA_10.12 ॥ सूत्रोक्तो लभ्यते धर्मात्परार्थाश्रयदेशितात् । न तु स्वार्थाश्रयाद्धर्माद्देशितादुपलभ्यते ॥ MSA_10.13 ॥ इति विपुलगतौ महोघ[महार्य]धर्मे जनिय[परिजनयन्?] सदा मतिंमान्महाधिमुक्तिम् । विपुलसततपुण्यतद्विवृद्धिं व्रजति गुणैरसमैर्महात्मतां च ॥ MSA_10.14 ॥ महायानसूत्रालंकारे अधिमुक्त्यधिकारो दशमः _____________________________________________________________ एकादशो ऽधिकारः धर्मपर्येष्ट्यधिकारे आलम्बनपर्येष्टौ चत्वारः श्लोकाः पिटकत्रयं द्वयं वा [च?] संग्रहतः कारणैर्नवभिरिष्टम् । वासनबोधनशमनप्रतिवेधैस्तद्विमोचयति ॥ MSA_11.1 ॥ सूत्राभिधर्मविनयाश्चतुर्विधार्था मताः समासेन । तेषां ज्ञानाद्धीमान्सर्वाकारज्ञतामेति ॥ MSA_11.2 ॥ आश्रयतो लक्षणतो धर्मादर्थाच्च सूचनात्सूत्रम् । अभिमुखतो ऽथाभीक्ष्ण्यादभिभवगतितो ऽभिधर्मश्च ॥ MSA_11.3 ॥ आपत्तेरूत्थानाद्व्युत्थानान्निःसृतेश्चविनयत्वम् । पुद्गलतः प्रज्ञप्तेः प्रविभागविनिश्चयाच्चैव ॥ MSA_11.4 ॥ आलम्बनं मतो धर्मः आध्यात्मं बाह्यकं[द्वयम्?] / [लाभो द्वयोर्द्वयार्थेन द्वयोश्चानुपलम्भतः] ॥ MSA_11.5 ॥ मनोजल्पैर्यथोक्तार्थप्रसन्नस्य प्रधारणात् । अर्थख्यानस्य जल्पाच्च नाम्नि स्थानाच्च चेतसः ॥ MSA_11.6 ॥ धर्मालम्बनलाभः स्यात्त्रिभिर्ज्ञानैः श्रुतादिभिः । त्रिविधालम्बनलाभश्च पूर्वोक्तस्तत्समाश्रितः ॥ MSA_11.7 ॥ त्रिधातुकः कृत्यकरः ससंबाधाश्रयो ऽपरः । अधिमुक्तिनिवेशी च तीव्रच्छन्दकरो ऽपरः ॥ MSA_11.8 ॥ हीनपूर्णाश्रयो द्वेधा सजल्पो ऽजल्प एव च । ज्ञानेन संप्रयुक्तश्च योगोपनिषदात्मकः ॥ MSA_11.9 ॥ संभिन्नालम्बनश्चासौ विभिन्नालम्बनः स च । पञ्चधा सप्तधा चैव परिज्ञा पञ्चधा 'स्य च ॥ MSA_11.10 ॥ चत्वारः सप्तत्रिंशच्च आकारा भावनागताः । मार्गद्वयस्वभावो ऽसौ द्व्युनुशंसः प्रतीच्छकः ॥ MSA_11.11 ॥ प्रयोगी वशवर्ती च परीत्तो विपुलात्मकः । योगिनां हि मनस्कार एष सर्वात्मको मतः ॥ MSA_11.12 ॥ तत्वं यत्सततं द्वयेन रहितं, भ्रान्तेश्च संनिश्रयः शक्यं नैव च सर्वथाभिलपितुं यञ्चाप्रपञ्चात्मकम् । ज्ञेयं हेयमथो विशोध्यममलं यच्च प्रकृत्या मतम् यस्याकाशसुवर्णवारिसदृशी क्लेशाद्विशुद्धिर्मता ॥ MSA_11.13 ॥ न खलु जगति तस्माद्विद्यते किंचिदन्यज्जगदपि तदशेषं तत्र saæmƬhabuddhi । kathamayamabhirƬho लोकमोहप्रकारो यदसदभिनिविष्टः सत्समन्ताद्विहाय ॥ MSA_11.14 ॥ यथा माया तथाऽभूतपरिकल्पो निरुच्यते । यथा मायाकृतं तद्वत् द्वयभ्रान्तिर्निरुच्यते ॥ MSA_11.15 ॥ यथा[']तस्मित्र तद्भावः परमार्थस्तथेष्यते । यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता ॥ MSA_11.16 ॥ तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते । तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते ॥ MSA_11.17 ॥ तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् । परावृत्तावपर्यस्तः कामचारी तथा पतिः [यतिः] ॥ MSA_11.18 ॥ तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते ॥ MSA_11.19 ॥ न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च मायादिषु विधीयते ॥ MSA_11.20 ॥ तथा द्वयाभ[भास?]तात्रास्ति तद्भावश्च न विद्यते । तस्मादस्तित्वनास्तित्वं रूपादिषु विधीयते ॥ MSA_11.21 ॥ न भावस्तत्र चाभावो नाभावो भाव एव च । भावाभावाविशेषश्च रूपादिषु विधीयते ॥ MSA_11.22 ॥ समारोपापवादाभ[न्त?]प्रतिषेधार्थमिष्यते । हीनयानेन यानस्य प्रतिषेधार्थमेव च ॥ MSA_11.23 ॥ भ्रान्तेर्निमित्तं भ्रान्तिश्च रूपविज्ञप्तिरिष्यते । अरूपिणी च विज्ञप्तिरभावात्स्यान्न चेतरा ॥ MSA_11.24 ॥ मायाहस्त्याकृतिग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ MSA_11.25 ॥ बिम्बसंकलिकाग्राहभ्रान्तेर्द्वयमुदाहृतम् । द्वयं तत्र यथा नास्ति द्वयं चैवोपलभ्यते ॥ MSA_11.26 ॥ तथा भावात्तथाऽभावाद् भावाभाव[वा?]विशेषतः । सदसन्तो ऽथ मायाभा ये धर्मा भ्रान्तिलक्षणाः ॥ MSA_11.27 ॥ तथा 'भावात्तथा ' भावात्तथा 'भावादलक्षणाः । मायोपमाश्च निर्दिष्टा ये धर्माः प्रातिपक्षिकाः ॥ MSA_11.28 ॥ मायाराजेव चान्येन मायाराज्ञा पराजितः । ये सर्वधर्मान् पश्यन्ति निर्मारास्ते जिनात्मजाः ॥ MSA_11.29 ॥ मायास्वप्नमरीचिबिम्बसदृशाः प्रोद्भासश्रुत्कोमपा विज्ञेयोदकचन्द्रबिम्बसदृशा निर्माणतुल्याः पुनः । ष ष द्वौ च पुनश्च ष द्वयमता एकैकशश्च त्रयः संस्काराः खलु तत्र तत्र कथिता बुद्धैर्विबुद्धोत्तमैः ॥ MSA_11.30 ॥ अभूतकल्पो न भूतो नाभूतो ऽकल्प एव च । न कल्पो नापि चाकल्पः सर्वं ज्ञेयं निरुच्यते ॥ MSA_11.31 ॥ स्वधातुतो द्वयाभासाः साविद्याक्लेशवृत्तयः । विकल्पाः संप्रवर्तन्ते द्वयद्रव्यविवर्जिताः ॥ MSA_11.32 ॥ आलम्बनविशेषाप्तिः स्वधातुस्थानयोगतः । त एव ह्यद्वयाभासा वर्तन्ते चर्मकाण्डवत् ॥ MSA_11.33 ॥ चित्तं द्वयप्रभासं रागाद्याभासमिष्यते तद्वत् । श्रद्धाद्याभासं न तदन्यो धर्मः क्लिष्टकुशलो ऽस्ति ॥ MSA_11.34 ॥ यथा द्वयप्रतिभासादन्यो न द्वयलक्षणः । इति चित्तं चित्राभासं चित्राकारं प्रवर्तते ॥ MSA_11.35 ॥ लक्ष्यं च लक्षणं चैव लक्षणा च प्रभेदतः । अनुग्रहार्थं सत्त्वानां संबुद्धैः संप्रकाशिता ॥ MSA_11.36 ॥ सदृष्टिकं च यच्चित्तं तत्रावस्थाविकारिता । लक्ष्यमेतत्समासेन ह्यप्रमाणं प्रभेदतः ॥ MSA_11.37 ॥ यथाजल्पार्थसंज्ञाया निमित्तं तस्य वासना । तस्मादप्यर्थविख्यानं परिकल्पितलक्षणं ॥ MSA_11.38 ॥ यथा नामार्थमर्थस्य नाम्नः प्रख्यानता च या । असं[सत्?] कल्पनिमित्तं हि परिकल्पितलक्षणम् ॥ MSA_11.39 ॥ त्रिविधत्रिविधाभासो ग्राह्यग्राहकलक्षणः । अभूतपरिकल्पो हि परतन्त्रस्य लक्षणम् ॥ MSA_11.40 ॥ अभावभावता या च भावाभावसमानता । अशान्तशान्ता 'कल्पा च परिनिष्पन्नलक्षणम् ॥ MSA_11.41 ॥ निष्प[ष्य]न्दधर्ममालम्ब्य योनिशो मनसिक्रिया । चित्तस्य धातौ स्थानं च सदसत्तार्थपश्यना ॥ MSA_11.42 ॥ समतागमनं तस्मिन्नार्यगोत्रं हि निर्मलम् । समं विशिष्टमन्यूनानधिकं लक्षणा मता ॥ MSA_11.43 ॥ पदार्थदेहनिर्भासपरावृत्तिरनास्रवः । धातुर्बीजपरावृत्तेः स च सर्वत्रगाश्रयः ॥ MSA_11.44 ॥ चतुर्धा वशिता वृत्तेर्मनसश्चोद्ग्रहश्च च । विकल्पस्याविकल्पे हि क्षेत्रे ज्ञाने ऽथ कर्मणि ॥ MSA_11.45 ॥ अचलादित्रिभूमौ च वशिता सा चतुर्विधा । द्विधैकस्यां तदन्यस्यामेकैका वशिता मता ॥ MSA_11.46 ॥ विदित्वा नैरात्म्यं द्विविधमिह धीमान्भवगतं समं तच्च ज्ञात्वा प्रविशति स तत्वं ग्रहणतः । ततस्तत्र स्थानान्मनस इह न ख्याति तदपि तदख्यानं मुक्तिः परम उपलम्भस्य विगमः ॥ MSA_11.47 ॥ आधारे संभारादाधाने सति हि नाममात्रंपश्यन् । पश्यति हि नाममात्रं तत्पश्यंस्तच्च नैव पश्यति भूयः ॥ MSA_11.48 ॥ चित्तमेतत्सदौष्ठुल्यमात्मदर्शनपाशितम् । प्रवर्तते निवृत्तिस्तु तदध्यात्मस्थितेर्मता ॥ MSA_11.49 ॥ स्वयं स्वेनात्मना 'भावात्स्वभावे चानवस्थितेः । ग्राहवत्तदा[द]भावाच्च निःस्वभावत्वमिष्यते ॥ MSA_11.50 ॥ [निःस्वभावतया सिद्धा उत्तरोत्तरनिश्रयाः । अनुत्पादो ऽनिरोधश्चादिशन्तिः परिनिर्वृतिः] ॥ MSA_11.51 ॥ आदौ तत्वे ऽन्यत्वे स्वलक्षणे स्वयमथान्यथाभावे । संक्लेशे ऽथ विशेषे क्षान्तिरनुत्पत्तिधर्मोक्ता ॥ MSA_11.52 ॥ धर्म नैरात्म्यमुक्तीनां तुल्यत्वात् गोत्रभेदतः । द्व्याशयाप्तेश्च निर्माणात्पर्यन्तादेकयानता ॥ MSA_11.53 ॥ आकर्षणार्थमेकेषामन्यसंधारणाय च । देशितानियतानां हि संबुद्धैरेकयानता ॥ MSA_11.54 ॥ श्रावको ऽनियतो द्वेधा दृष्टादृष्टार्थयानतः । दृष्टार्थो वीतरागश्चावीतरागो ऽप्यसौ मृदुः ॥ MSA_11.55 ॥ तौ च लब्धार्यमार्गस्य भवेषु परिणामनात् । अचिन्त्यपरिणामिक्या उपपत्त्या समन्वितौ ॥ MSA_11.56 ॥ प्रणिधानवशादेक उपपत्तिं प्रपद्यते । एको ऽनागामितायोगान्निर्माणैः प्रतिपद्यते ॥ MSA_11.57 ॥ निर्वाणाभिरतत्वाच्च तौ धन्धगतिकौ मतौ । पुनः पुनः स्वचित्तस्य समुदाचारयोगतः ॥ MSA_11.58 ॥ सो ऽकृतार्थो ह्यबुद्धे च जातो ध्यानार्थमुद्यतः । निर्माणार्थी तदाश्रित्य परां बोधिमवाप्नुते ॥ MSA_11.59 ॥ विद्यास्थाने पञ्चविधे योगमकृत्वा सर्वज्ञत्वं नैति कथंचित्परमार्यः । इत्यन्येषां निग्रहणानुग्रहणाय स्वाज्ञार्थं वा तत्र करोत्येव स योगम् ॥ MSA_11.60 ॥ हेतूपलब्धितुष्टिश्च निश्रयतदनुस्मृतिः । साधारणफलेच्छा च यथाबोधाधिमुच्यना ॥ MSA_11.61 ॥ चतुर्विधानुभावेन प्रीयणा खेदनिश्चयः । विपक्षे प्रतिपक्षे च प्रतिपत्तिश्चतुर्विधा ॥ MSA_11.62 ॥ प्रसादः संप्रतीक्षा च दानच्छन्दः परत्र च । संनाहः प्रणिधानं च अभिनन्दमनस्क्रिया ॥ MSA_11.63 ॥ शक्तिलाभे सदौत्सुक्यं दानादौ षड्विधेद्यनम् । परिपाके ऽथ पूजायां सेवायामनुकम्पना ॥ MSA_11.64 ॥ अकृते कुकृते लज्जा कौकृत्यं विषये रतिः । अमित्रसंज्ञा खेदे च रचनोद्भावनामतिः ॥ MSA_11.65 ॥ दानादयः प्रतिसरणं सम्बोधौ नेश्वरादयः । दोषाणां च गुणानां च प्रतिसंवेदनाद् [?]द्वयोः ॥ MSA_11.66 ॥ चयानुस्मरणप्रीतिर्माहार्थ्यस्य च दर्शनम् । योगे 'bhilëo ऽविकल्पे तद्धृत्यां प्रत्ययागमे ॥ MSA_11.67 ॥ सप्तप्रकारासद्ग्राहव्युत्थाने शक्तिदर्शनम् । आश्चर्यं चाप्यनाश्चर्यं संज्ञा चैव चतुर्विधा ॥ MSA_11.68 ॥ समता सर्वसत्त्वेषु दृष्टिश्चापि महात्मिका । परगुणप्रतिकारस्त्रयाशास्तिर्निरन्तरः ॥ MSA_11.69 ॥ बुद्धप्रणीतानुष्ठानादर्वागस्थानचेतनात्[चेतना] / तद्धानिवृद्ध्या सत्त्वेषु अनामोदः प्रमोदना ॥ MSA_11.70 ॥ प्रतिवर्णिकायां[वर्णिका]भूतायां भावनायां च नारूचिः । नाधिवासमनस्कारो व्याकृतनियते स्पृहा ॥ MSA_11.71 ॥ आयत्यां दर्शनाद्वृत्तिचेतना समतेक्षणा । अग्रधर्मेषु वृत्त्या च अग्रत्वात्मावधारणात्[धारणा] ॥ MSA_11.72 ॥ एते शुभमनस्कारा दशपारमितान्वयाः । सर्वदा बोधिसत्त्वानां धातुपुष्टौ भवन्ति हि ॥ MSA_11.73 ॥ पुष्टेरध्याशयतो महती पर्येष्टिरिष्यते धीरे । सविवासा ह्यविवासा तथैव वैभुत्विकी तेषाम् ॥ MSA_11.74 ॥ असकाया लघु[लब्ध]काया प्रपूर्णकाया च बोधिसत्त्वानाम् । बहुमानसूक्ष्ममाना निर्माणा चैषणाभिमता ॥ MSA_11.75 ॥ रूपारूपे धर्मो लक्षणहेतुस्तथैव चारोग्यं[ग्ये] / ऐश्वर्ये ऽभिज्ञाभिस्तदक्षयत्वे च धीराणाम् ॥ MSA_11.76 ॥ अभावभावाध्यपवादकल्प एकत्वनानास्वविशेषकल्पाः । यथार्थनामाभिनिवेशकल्पाः जिनात्मजैः संपरिवर्जनीयाः ॥ MSA_11.77 ॥ इति शुभमतिरेत्य यत्नमुग्रं द्वयपर्येषितधर्मतासतत्वः । प्रतिशरणमतः सदा प्रजानां भवति गुणैः स समुद्रवत्प्रपूर्णः ॥ MSA_11.78 ॥ महायानसूत्रालंकारे धर्मपर्येष्ट्यधिकार एकादशः _____________________________________________________________ द्वादशो ऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्वेभ्यो दुःखितेभ्यः सततमवसृजन्त्युच्चदानप्रकारैः । प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च ॥ MSA_12.1 ॥ धर्मो नैव च देशितो भगवता प्रत्यात्मयवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वर्की धर्मतां । स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता ॥ MSA_12.2 ॥ तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका ॥ MSA_12.3 ॥ आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात्सर्वा[rvataþÃ]काशादुच्चरणताऽपि............ ॥ MSA_12.4 // विषदा संदेहजहा आदेया तत्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां ॥ MSA_12.5 ॥ मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव ॥ MSA_12.6 ॥ अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] / [यथार्हा निराभिषा च परिमिताक्षया तथा] ॥ MSA_12.7 ॥ उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्यद्याथार्हान्नैर्याण्यादानुकूल्यत्वात् ॥ MSA_12.8 ॥ व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां ॥ MSA_12.9 ॥ वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु ॥ MSA_12.10 ॥ शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया ॥ MSA_12.11 ॥ कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् । संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम् ॥ MSA_12.12 ॥ खेदो ऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि । तदभावाद्बुद्धानां निरूत्तरा देशना भवति ॥ MSA_12.13 ॥ कल्याणो धर्मो ऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः ॥ MSA_12.14 ॥ परैरसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते ॥ MSA_12.15 ॥ अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि ॥ MSA_12.16 ॥ श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः ॥ MSA_12.17 ॥ असारे सारमतयो विपर्यासे च सुस्थिताः । क्लेशेन च सुसंक्लिष्टा लभन्ते बोधिमुक्तमां ॥ MSA_12.17* ॥ || इति ॥ समता 'र्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः ॥ MSA_12.18 ॥ बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण । रागे माने चरितं कौकृतं चानियतभेदः ॥ MSA_12.19 ॥ सत्त्वानामावरणं तत्प्रतिपक्षो 'grayÃnasaæbhëà / सर्वान्तरायदोषप्रहाणमेषां ततो भवति ॥ MSA_12.20 ॥ यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्वोत्तमो धीमान् ॥ MSA_12.21 ॥ कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र ॥ MSA_12.22 ॥ बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च ॥ MSA_12.23 ॥ इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः । भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः ॥ MSA_12.24 ॥ महायानसूत्रालंकारे देशनाधिकारो द्वादशः _____________________________________________________________ त्रयोदशो ऽधिकारः प्रतिपत्तिविभागे ष श्लोकाः । द्वेधा नैरात्म्यमाज्ञाय धीमान् पुद्गलधर्मयोः । द्वयमिथ्यात्वसम्यक्त्वं विवर्ज्येत त्रयेण हि ॥ MSA_13.1 ॥ अर्थज्ञः सर्वधर्माणां वेत्ति कोलसमानतां । श्रुततुष्टिप्रहाणाय धर्मज्ञस्तेन कथ्यते ॥ MSA_13.2 ॥ पार्थग्जनेन ज्ञानेन प्रतिविध्य द्वयं तथा । तज्ज्ञानपरिनिष्पत्तावनुधर्मं प्रपद्यते ॥ MSA_13.3 ॥ ततो ज्ञानं स लभते लोकोत्तरमनुत्तरं । आदिभूमौ समं सर्वैर्बोधिसत्त्वैस्तदात्मभिः ॥ MSA_13.4 ॥ कृत्वा दर्शनज्ञेयानां[हेयानां] क्लेशानां सर्वसंक्षयम् । ज्ञेयावरणज्ञानाय[हानाय] भवनायां प्रयुज्यते ॥ MSA_13.5 ॥ व्यवस्थानाविकल्पेन ज्ञानेन सहचारिणा । अनुधर्मं चरत्येवं परिशिष्टासु भूमिषु ॥ MSA_13.6 ॥ सुलाभो ऽथ स्वधिष्ठानः सुभूमिः सुसहायकः । सुयोगो गुणवान् देशो यत्र धीमान् प्रपद्यते ॥ MSA_13.7 ॥ बहुश्रुतो दृष्टसत्यो वाग्मी समनुकम्पकः । अखिन्नो बोधिसत्त्वश्च ज्ञेयः सत्पुरूषो महान् ॥ MSA_13.8 ॥ स्वालम्बना सुसं भारा [सुसंस्तब्धा] सुभावनैव [सुपायाचैव ?] देशिता । सुनिर्याणप्रयोगा च आत्मसम्यक्प्रधानता ॥ MSA_13.9 ॥ रतेः क्षणोपपत्तेश्च आरोग्यस्यापि कारणं । समाधेर्विचयस्यापि पूर्वे हि कृतपुण्यता ॥ MSA_13.10 ॥ धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्माद्रागादयस्तेषां बुद्धैर्निःसरणं मताः ॥ MSA_13.11 ॥ धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । तस्मात्संक्लेशनिर्देशे स संविद्[संधिर]धीमतां मतः ॥ MSA_13.12 ॥ यतस्तानेव रागादीन्योनिशः प्रतिपद्यते । ततो विमुच्यते तेभ्यस्तेनैषां निःसृतिस्ततः ॥ MSA_13.13 ॥ न खलु जिनसुतानां बाधकं दुःखमुग्रं नरकभवनवासैः सत्वहेतोः कथंचित् । शमभवगुणदोषप्रेरिता हीनयाने विविधशुभविकल्पा बाधका धीमतां तु ॥ MSA_13.14 ॥ न खलु नरकवासो धीमतां सर्वकालं विमलविपुलबोधेरन्तरायं करोति । स्वहितपरमशीतस्त्वन्ययाने विकल्पः परमसुखविहारे ऽप्यन्तरायं करोति ॥ MSA_13.15 ॥ धर्माभावोपलब्धिश्च निःसंक्लेशविशुद्धिता । मायादिसदृशी ज्ञेया आकाशसदृशी तथा ॥ MSA_13.16 ॥ यथैव चित्रे विधिवद्विचित्रिते नतोन्नतं नास्ति च दृश्यते ऽथ च । अभूतकल्पे ऽपि तथैव सर्वथा द्वयं सदा नास्ति च दृश्यते ऽथे च ॥ MSA_13.17 ॥ यथैव तोये लुति[टि]ते प्रसादिते न जायते सा पुनरच्छतान्यतः । मलापकर्षस्तु स तत्र केवलः स्वचित्तशुद्धौ विधिरेष एव हि ॥ MSA_13.18 ॥ मतं च चित्तं प्रकृतिप्रभास्वरं सदा तदागन्तुकदोषदूषितं । न धर्मताचित्तमृते ऽन्यचेतसः प्रभास्वरत्वं प्रकृतौ विधीयते ॥ MSA_13.19 ॥ बोधिसत्त्वस्य सत्त्वेषु प्रेम मज्जगतं महत् । यथैकपुत्रके तस्मात्सदा हितकरं मतम् ॥ MSA_13.20 ॥ सत्वेषु हितकारित्वान्नैत्यापत्तिं स रागजां । द्वेषो विरुद्यते त्वस्य सर्वसत्वेषु सत्पथा[सर्वथा] ॥ MSA_13.21 ॥ यथा कपोती स्वसुतातिवत्सला स्वभावकांस्तानुपगुह्य तिष्ठति । तथाविधायं प्रतिघो विरुध्यते सुतेषु तद्वत्सकृपे ऽपि देहिषु ॥ MSA_13.22 ॥ मैत्री यतः प्रतिघचित्तमतो विरुद्धं शान्तिर्यतो व्यसनचित्तमतो विरुद्धं । अर्थो यतो निकृतिचित्तमतो विरुद्धं ल्हादो यतः प्रतिभयं न[च] ततो विरुद्धं ॥ MSA_13.23 ॥ यथातुरः सुभैषज्ये संसारे प्रतिपद्यते । आतुरे च यथा वैद्यः सत्वेषु प्रतिपद्यते ॥ MSA_13.24 ॥ अनिष्पन्ने यथा चेटे स्वात्मनि प्रतिपद्यते । वणिग्यथा पुनः पुण्ये कामेषु प्रतिपद्यते ॥ MSA_13.25 ॥ यथैव रजको वस्त्रे कर्मणे प्रतिपद्यते । पिता यथा सुते बाले सत्वाहेठे प्रपद्यते ॥ MSA_13.26 ॥ अग्न्यर्थी वाधरारण्यां सातत्ये प्रतिपद्यते । वैश्वासिको वानिष्पन्ने अधिचित्ते प्रपद्यते ॥ MSA_13.27 ॥ मायाकार इव ज्ञेये प्रज्ञया प्रतिपद्यते । प्रतिपत्तिर्यथा यस्मिन् बोधिसत्त्वस्य सा मता ॥ MSA_13.28 ॥ इति सततमुदारयुक्तवीर्यो द्वयपरिपाचनशोधने सुयुक्तः । परमविमलनिर्विकल्पबुद्ध्या व्रजति स सिद्धिमनुत्तमां क्रमेण ॥ MSA_13.29 ॥ महायानसूत्रालंकारे प्रतिपत्त्यधिकारस्त्रयोदशः _____________________________________________________________ चतुर्दशो ऽधिकारः अववादानुशासनीविभागे श्लोका एकपञ्चाशत् । कल्पासंख्येयनिर्यातो ह्यधिमुक्तिं विवर्धयन् । संपूर्णः कुशलैर्धर्मैः सागरो वारिभिर्यथा ॥ MSA_14.1 ॥ तथा संभृतसंभारो ह्यादिशुद्धौ जिनात्मजः । सुविज्ञः कल्प[ल्य]चित्तश्च भावनायां प्रयुज्यते ॥ MSA_14.2 ॥ धर्मस्रोतसि बुद्धेभ्यो ऽववादं लभते तदा । विपुलं शमथज्ञानवैपुल्यगमनाय हि ॥ MSA_14.3 ॥ ततः सूत्रादिके धर्मे सो ऽद्वयार्थविभावके । सूत्रादिनाम्नि बन्धीयाच्चित्तं प्रथमतो यतिः ॥ MSA_14.4 ॥ ततः पदप्रभेदेषु विचरेदनुपूर्वशः । विचारयेत्तदर्थांश्च प्रत्यात्मयोनिशश्च सः ॥ MSA_14.5 ॥ अवधृत्य च तानर्थान्धर्मे संकलयेत्पुनः । ततः कुर्यात्समाशास्तिं तदर्थाधिगमाय सः ॥ MSA_14.6 ॥ एषेत प्रत्यवेक्षेत मनोजल्पैः प्रबन्धतः । निर्जल्पैकरसैश्चापि मनस्कारैर्विचारयेत् ॥ MSA_14.7 ॥ ज्ञेयः शमथमार्गो ऽस्य धर्मनाय च पिण्डितं । ज्ञेयो विपश्यनामार्गस्तदर्थानां विचारणा ॥ MSA_14.8 ॥ युगनद्धश्च विज्ञेयो मार्गस्तत्पिण्डितं पुनः । लीनं चित्तस्य गृह्णीयादुद्धतं शमयेत्पुनः ॥ MSA_14.9 ॥ श[स]मप्राप्तमुपेक्षेत तस्मिन्नालम्बने पुनः । सातत्येनाथ सत्कृत्य सर्वस्मिन्योजयेत्पुनः ॥ MSA_14.10 ॥ निबध्यालम्बने चित्तं तत्प्रवेधं[वाहं] न विक्षिपेत् । अवगम्याशु विक्षेपं तस्मिन् प्रतिहरेत्पुनः ॥ MSA_14.11 ॥ प्रत्यात्मं संक्षिपेच्चित्तमुपर्युपरि बुद्धिमान् । ततश्चर [द]मयेच्चित्तं समाधौ गुणदर्शनात् ॥ MSA_14.12 ॥ अरतिं शमयेत्तस्मिन्विक्षेपदोषदर्शनात् । अभिध्यादौर्मनस्यादीन्व्युत्थितान् शमयेत्तथा ॥ MSA_14.13 ॥ ततश्च साभिसंस्कारां चित्ते स्वरसवाहितां । लभेतानभिसंस्कारान्[रां] तदभ्यासात्पुनर्यतिः ॥ MSA_14.14 ॥ ततः स तनुकां लब्ध्वा प्रश्रब्धिं कायचेतसोः । विज्ञेयः समनस्कारः पुनस्तान् [स्तां] स विवर्धयन् ॥ MSA_14.15 ॥ वृद्धिदूरंगमत्वेन मौर्ली स लभते स्थितिं । तां शोधयन्नभिज्ञार्थमेति कर्मण्यतां परां ॥ MSA_14.16 ॥ ध्याने ऽभिज्ञाभिनिर्हाराल्लोकधातून्स गच्छति । पूजार्थमप्रमेयाणां बुद्धायां श्रवणाय च ॥ MSA_14.17 ॥ अप्रमेयानुपास्यासौ बुद्धान्कल्पैरमेयगैः । कर्मण्यतां परामेति चेतसस्तदुपासनात् ॥ MSA_14.18 ॥ ततो ऽनुशंसान् लभते पञ्च शुद्धैः स पूर्वगान् । विशुद्धिभाजनत्वं च ततो यानि निरुत्तरं ॥ MSA_14.19 ॥ कृत्स्नादौस्वल्प[दौष्ठुल्य] कायो हि द्रवते ऽस्य प्रतिक्षणं । आपूर्यते च प्रश्रब्ध्या कायचित्तं समन्ततः ॥ MSA_14.20 ॥ अपरिच्छिन्नमाभासं धर्माणां वेत्ति सर्वतः । अकल्पितानि संशुद्धौ निमित्तानि प्रपश्यति ॥ MSA_14.21 ॥ प्रपूरौ च विशुद्धौ च धर्मकायस्य सर्वथा । करोति सततं धीमानेवं हेतुपरिग्रहं ॥ MSA_14.22 ॥ ततश्चासौ तथाभूतो बोधिसत्त्वः समाहितः । मनोजल्पाद्विनिर्मुक्तान् सर्वार्थान्न प्रपश्यति ॥ MSA_14.23 ॥ धर्म[र्मा]लोकस्य वृध्द्यर्थं वीर्यमारभते दृढं । धर्मालोकविवृध्द्या च चित्तमात्रे ऽवतिष्ठते ॥ MSA_14.24 ॥ सर्वार्थप्रतिभासत्वं ततश्चित्ते प्रपश्यति । प्रहीनो ग्राह्यनि[वि]क्षेपस्तदा तस्य भवत्यसौ ॥ MSA_14.25 ॥ ततो ग्राहकविक्षेपः केवलो ऽस्यावशिष्यते । आनन्तर्यसमाधिं च स्पृशत्याशु तदा पुनः ॥ MSA_14.26 ॥ यतो ग्राहकविक्षेपो हीयते तदनन्तरं । ज्ञेयान्युष्मगतादीनि एतानि हि यथाक्रमं ॥ MSA_14.27 ॥ द्वयग्राहविसंयुक्तं लोकोत्तरमनुत्तरं । निर्विकल्पं मलापेतं ज्ञानं स लभते पुनः ॥ MSA_14.28 ॥ सास्याश्रयपरावृत्तिः प्रथमा भूमिरिष्यते । अमेयैश्चास्य सा कल्पैः सुविशुद्धिं निगच्छति ॥ MSA_14.29 ॥ धर्मधातोश्च समतां प्रतिविध्य पुनस्तदा । सर्वसत्वेषु लभते सदात्मसमचित्ततां ॥ MSA_14.30 ॥ निरात्मतायां दुःखार्थे कृत्ये निःप्रतिकर्मणि । सत्वेषु समचित्तो ऽसौ यथान्ये ऽपि जिनात्मजाः ॥ MSA_14.31 ॥ त्रैधातुकात्मसंस्कारानभूतपरिकल्पतः । ज्ञानेन सुविशुद्धेन अद्वयार्थेन पश्यति ॥ MSA_14.32 ॥ तदभावस्य भावं च विमुक्तं दृष्टिहायिभिः । लब्ध्वा दर्शनमार्गो हि तदा तेन निरूच्यते ॥ MSA_14.33 ॥ अभावशून्यतां ज्ञात्वा तथाभावस्य शून्यतां । प्रकृत्या शून्यतां ज्ञात्वा शून्यज्ञ इति कथ्यते ॥ MSA_14.34 ॥ अनिमित्तपदं ज्ञेयं विकल्पानां च संक्षयः । अभूतपरिकल्पश्च तदप्रणिहितस्य हि ॥ MSA_14.35 ॥ तेन दर्शनमार्गेण सह लाभः सदा मतः । सर्वेषां बोधिपक्षाणां विचित्राणां जिनात्मजे ॥ MSA_14.36 ॥ संस्कारमात्रं जगदेत्य बुद्ध्या निरात्मकं du÷khivirƬhimÃtraæ / विहाय यानर्थमयात्मदृष्टिः महात्मदृष्टिं श्रयते महार्थां ॥ MSA_14.37 ॥ विनात्मदृष्ट्या य इहात्मदृष्टिर्विनापि दुःखेन सुदुःखितश्च । सर्वार्थकर्ता न च कारकाङ्क्षी यथात्मनः स्वात्महितानि कृत्वा ॥ MSA_14.38 ॥ यो मुक्तचित्तः परया विमुक्त्या बद्धश्च gìhÃyatabandhanena / दुःखस्य पर्यन्तमपश्यमानः प्रयुज्यते चैव करोति चैव ॥ MSA_14.39 ॥ स्वं दुःखमुद्वोढुमिहासमर्थो लोकः कुतः पिण्डितमन्यदुःखं । जन्मैकमालोकयते[गतं] त्वचिन्तो विपर्ययात्तस्य तु बोधिसत्त्वः ॥ MSA_14.40 ॥ यत्प्रेम या वत्सलता प्रयोगः सत्वेष्वखेदश्च जिनात्मजानां । आश्चर्यमेतत्परमं भवेषु न चैव सत्वात्मसमानभावात् ॥ MSA_14.41 ॥ ततो ऽसौ भावनामार्गे परिशिष्टासु भूमिषु । ज्ञानस्य द्विविधस्येह भावनायै प्रयुज्यते ॥ MSA_14.42 ॥ निविर्कल्पं च तज्ज्ञानं बुद्धधर्मविशोधकं । अन्यद्यथाव्यवस्थानं सत्वानां परिपाचकं ॥ MSA_14.43 ॥ भावनायाश्च निर्याणं द्वयसंख्येयसमाप्तितः । पश्चिमां भावनामेत्य बोधिसत्वौ 'भिषिक्तकः ॥ MSA_14.44 ॥ वज्रोपमं समाधानं विकल्पाभेद्यमेत्य च । निष्ठाश्रयपरावृत्तिं सर्वावरणनिर्मलां ॥ MSA_14.45 ॥ सर्वाकारज्ञतां चैव लभते ऽनुत्तरं पदं । यत्रस्थः सर्वसत्वानां हिताय प्रतिपद्यते ॥ MSA_14.46 ॥ कथं तथा दुर्लभदर्शने मुनौ भवेन्महार्थं न हि नित्यदर्शनं । भृशं समाप्यायितचेतसः सदा प्रसादवेगैरसमश्रवोद्भवैः ॥ MSA_14.47 ॥ a[प्र]चोद्यमानः सततं च संमुखं तथागतैर्धर्मसु[मु]खे व्यवस्थितः । निगृह्य केशेष्विव दोषगह्वरात् निकृष्य बोधौ स बलान्निवेश्यते ॥ MSA_14.48 ॥ स सर्वलोकं सुविशुद्धदर्शनैरकल्पबोधैरभिभूय सर्वथा । महान्धकारं विधमय्य भासते जगन्महादित्य इवात्युदारतः ॥ MSA_14.49 ॥ बुद्धाः सम्यक्प्रशंसां विदधति सततं स्वार्थसम्यक्प्रयुक्ते, निन्दामीर्ष्याप्रयुक्ते स्थितिविचयपरे चान्तरायानुकूलान् । धर्मान् सर्वप्रकारान्विधिवदिह जिना दर्शयन्त्यग्रसत्वे, यान् वर्ज्यासेव्य योगे भवति विपुलता सौगते शासने ऽस्मिम् ॥ MSA_14.50 ॥ इति सततशुभाचयप्रपूर्णः सुविपुलमेत्य स चेतसः समाधिं । मुनिसततमहाववादलब्धो भवति गुणार्णवपारगो ऽग्रसत्वः ॥ MSA_14.51 ॥ महायानसूत्रालंकारे अववादानुशासन्यधिकारश्चतुर्दशः _____________________________________________________________ पञ्चदशो ऽधिकारः उद्दानम उपायसहितकर्मविभागे चत्वारः श्लोकाः अधिमुक्तेर्बहुलता धर्मपर्येष्टिदेशने । प्रतिपत्तिस्तथा सम्यगववादानुशासनं ॥ MSA_15.1 ॥ यथा प्रतिष्ठा वनदेहिपर्वतप्रवाहिनीनां पृथिवी समन्ततः । तथैव दानादिशुभस्य सर्वतो बुधेषु कर्म त्रिविधं निरुच्यते ॥ MSA_15.2 ॥ सुदुष्करैः कर्मभिरुद्यतात्मानां विचित्ररूपैर्बहुकल्पनिर्गतैः । न कायवाक् चित्तमयस्य कर्मणो जिनात्मजानां भवतीह संनतिः ॥ MSA_15.3 ॥ यथा विषाच्छस्त्रमहाशनाद्[ने] रिपोर्निवारयेदात्महितः स्वमाश्रयं । निहिनयानद्विविधाज्जिनात्मजो निवारयेत्कर्म तथा त्रयात्मकं ॥ MSA_15.4 ॥ न कर्मिणः कर्म न कर्मणः क्रियां सदाविकल्पः समुदीक्षते त्रिधा । ततो ऽस्य तत्कर्म विशुद्धिपारगं भवत्यनन्तं तदुपायसंग्रहात् ॥ MSA_15.5 ॥ महायानसूत्रालंकारे उपायसहितकर्माधिकारः पञ्चदशः _____________________________________________________________ षोडशो ऽधिकारः पारमिताप्रभेदसंग्रहे उद्दानश्लोकः संख्याविभागे ष्ट् श्लोकाः सांख्याथ तल्लक्षणमानुपूर्वी निरुत्तिरभ्यासगुणश्च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च ॥ MSA_16.1 ॥ भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः ॥ MSA_16.2 ॥ सत्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति ॥ MSA_16.3 ॥ अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थ एतस्मात् ॥ MSA_16.4 ॥ भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च । योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं ॥ MSA_16.5 ॥ विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः । सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः ॥ MSA_16.6 ॥ शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका ॥ MSA_16.7 ॥ दानं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा ॥ MSA_16.8 ॥ शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा ॥ MSA_16.9 ॥ क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ MSA_16.10 ॥ वीर्यं विपक्षहीनं ज्ञानेन गतं च निविकल्पेन । सर्वेच्छापरिपूरकमपि सत्वाविपाचकं त्रेधा ॥ MSA_16.11 ॥ ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्वविपाचकं त्रेधा ॥ MSA_16.12 ॥ प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्वविपाचिका त्रेधा ॥ MSA_16.13 ॥ पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि ॥ MSA_16.14 ॥ दारिद्यस्यापनयाच्छइत्यस्य च लम्भनात् क्षयात् क्रुद्धेः । वरयोगमनोधारणपरमाथ[र्थ]ज्ञानतश्चोक्तिः ॥ MSA_16.15 ॥ भावनोपधिमाश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासामेव कथ्यते ॥ MSA_16.16 ॥ प्रतिपादनमर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं ॥ MSA_16.17 ॥ अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये । दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत् ॥ MSA_16.18 ॥ षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं ॥ MSA_16.19 ॥ संकेतधर्मतालब्धं सवंरस्थेषु विद्यते । शीलमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ MSA_16.20 ॥ मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् । पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत् ॥ MSA_16.21 ॥ तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ MSA_16.22 ॥ द्वयोरर्थं स कुरूते आत्मनश्च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ MSA_16.22* ॥ || इति ॥ उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः ॥ MSA_16.23 ॥ अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः । वीर्यमेव परिज्ञाय पण्डितः समुदानयेत ॥ MSA_16.24 ॥ स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम् ॥ MSA_16.25 ॥ धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः । ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत् ॥ MSA_16.26 ॥ सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः ॥ MSA_16.27 ॥ धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः । प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत् ॥ MSA_16.28 ॥ सर्वे शुक्ला धर्मा विक्षिप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः ॥ MSA_16.29 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ MSA_16.30 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्वानाम् ॥ MSA_16.31 ॥ न च सक्ता न च सक्ता न च सक्ता सत्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम् ॥ MSA_16.32 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ MSA_16.33 ॥ न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम् ॥ MSA_16.34 ॥ न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्त न च सक्ता बोधिसत्त्वानाम् ॥ MSA_16.35 ॥ त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम् ॥ MSA_16.36 ॥ आत्तं बुद्धसुतैर्यमोद्यममयं शीलत्रयं सर्वदा स्वर्गो नाभिमतः समेत्य च पुनः सक्तिर्न तत्राहिता । शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् ॥ MSA_16.37 ॥ क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तिमतो न च भयान्नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वजनता बोधित्रये रोपिता क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता ॥ MSA_16.38 ॥ वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परतः प्राप्तुं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् ॥ MSA_16.39 ॥ ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम् ॥ MSA_16.40 ॥ ज्ञातं बुद्धसुतैः सतत्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृतौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृतौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता ज्ञानं सत्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम् ॥ MSA_16.41 ॥ औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम् ॥ MSA_16.42 ॥ दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन ॥ MSA_16.43 ॥ प्राणान्भोगान्दारान्सत्वेषु सदान्य[त्य]जनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयेत्र कथम् ॥ MSA_16.44 ॥ निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः ॥ MSA_16.45 ॥ समहितकामः सकृपः परदुःखोत्पादने ऽतिभीरूश्च । सत्वविनये सुयुक्तेः सुविदूरे त्रिविधवाग्दोषात् ॥ MSA_16.46 ॥ सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च । अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम् ॥ MSA_16.47 ॥ उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे । लभते यदा कृपालुः क्षमितव्यं ..........[किं कुतस्यस्य] ॥ MSA_16.48 ॥ परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात् । दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं ॥ MSA_16.49 ॥ अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद्वोधिसत्वानाम् ॥ MSA_16.50 ॥ आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं । दिनकरकिरणउरिव तु ज्ञानमतुल्यं कृपालुनाम् ॥ MSA_16.51 ॥ आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परं मतम् ॥ MSA_16.52 ॥ आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ MSA_16.53 ॥ [आश्रयाद्वस्तुतः क्षान्तिनिमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ MSA_16.54 ॥ आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम् ॥ MSA_16.55 ॥ आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रन्निश्रयाच्च परा मता ॥ MSA_16.56 ॥ एकसत्वसुखं दानं बहुकल्पविघातकृत् । प्रियं स्यद्वोधिसत्वानां प्रागेव तद्विपर्ययात् ॥ MSA_16.57 ॥ यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरैः शतशो विसृज्यते ॥ MSA_16.58 ॥ शरीरामेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा । तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः ॥ MSA_16.59 ॥ प्रतिग्रहैरिष्टनिकामलब्धर्न तुष्टिमायाति तथार्थिको ऽपि । सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या ॥ MSA_16.60 ॥ संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि । सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं ॥ MSA_16.61 ॥ सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथाथी दायकाल्लाभहेतोः । विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञां तेषु धीमान्यथैति ॥ MSA_16.62 ॥ स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि paramaphalìhyÃdbhogav­k«Ãdyathaiva प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः ॥ MSA_16.63 ॥ प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च । चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम् ॥ MSA_16.64 ॥ वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगतां च सिद्धिः ॥ MSA_16.65 ॥ वीर्यावदवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः । वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः ॥ MSA_16.66 ॥ पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत् ॥ MSA_16.67 ॥ संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः ॥ MSA_16.68 ॥ निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम् ॥ MSA_16.69 ॥ न वीर्यवान्भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति । न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति ॥ MSA_16.70 ॥ अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च । षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः ॥ MSA_16.71 ॥ दानं समं प्रियाख्यानमर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिरिष्यते ॥ MSA_16.72 ॥ उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः ॥ MSA_16.73 ॥ आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना ॥ MSA_16.74 ॥ चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनादपि [दिना] ॥ MSA_16.75 ॥ हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः ॥ MSA_16.76 ॥ पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते ॥ MSA_16.77 ॥ संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना । सर्वे त एवं तस्माच्च वर्त्म तत्सत्वपाचने ॥ MSA_16.78 ॥ इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्वगणस्य संगृहीता ॥ MSA_16.79 ॥ महायानसूत्रालंकारे पारमिताधिकारः [षोडशः] समाप्तः _____________________________________________________________ सप्तदशो ऽधिकारः बुद्धपूजाविभागे सप्त श्लोकाः । संमुखं विमुखं पूजा बुद्धानां चीवरादिभिः । gìhaprasannacittasya संभारद्वयपूरये ॥ MSA_17.1 ॥ अबन्ध्यबुद्धजन्मत्वे प्रणिधानवतः सतः । त्रयस्यानुपलम्भस्तु निष्पन्ना बुद्धपूजा ॥ MSA_17.2 ॥ सत्वानामप्रमेयानां परिपाकाय चापरा । उपधेश्चित्ततश्चान्या अधिमुक्तेर्निधानतः ॥ MSA_17.3 ॥ अनुकम्पाक्षमाभ्यां च समुदाचारतो ऽपरा । वस्त्वाभोगावबोधाच्च विमुक्तेश्च तथात्वतः ॥ MSA_17.4 ॥ आश्रयाद्वस्तुतः पूजा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ MSA_17.5 ॥ हेतुतः फलतश्चैव आत्मना च परैरपि । लाभसत्कारतश्चैव प्रतिपत्तेर्द्विधा च सा ॥ MSA_17.6 ॥ परीत्ता महती पूजा समानामानिका च सा । प्रयोगाद्गतितश्चैव प्रणिधानाच्च सा मता ॥ MSA_17.7 ॥ बुद्धेषु पूजा परमा स्वचित्तात् धर्माधिमुक्त्याशयतो विभुत्वात् । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ MSA_17.8 ॥ आश्रयाद्वस्तुतः सेवा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च प्रदर्शिता ॥ MSA_17.9 ॥ मित्रं श्रयेद्दान्तशमोपशान्तं गुणाधिकं sodyamamÃgamìhyaæ / प्रबुद्धतत्वं वचसाभ्युपेतं कृपात्मकं खेदविवर्जितं च ॥ MSA_17.10 ॥ सत्कारलाभैः परिचर्यया च सेवेत मित्रं प्रतिपत्तितश्च । धर्मे तथाज्ञाशय एव धीमान् मित्रं प्रगच्छेत्समये नतश्च ॥ MSA_17.11 ॥ सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच्च । यथानुशिष्टप्रतिपत्तितश्च संराधयेच्चित्तमतो ऽस्य धीरः ॥ MSA_17.12 ॥ यानत्रये कौशलमेत्य बुद्ध्या स्वस्यैव यानस्य यतेत सिद्धौ । इति मानत्रयकौशलात् ज्ञानं । सत्वानमेयान्परिपाचनाय क्षेत्रस्य शुद्धस्य च साधनाय ॥ MSA_17.13 ॥ धर्मेषु दायादगुणेन युक्तो नैवामिषेण प्रवेसत्स मित्रम् । हेतोः फलाद्धर्ममुखानुयानात्सेवेत मित्रं बहितश्च धीमान् ॥ MSA_17.14 ॥ श्रुतश्रवाच्चेतसि योगतश्च समाननिर्मानमनो ऽनुयोगात् । गतिप्रयोगप्रणिधानतश्च कल्याणमित्रं हि भजेत् धीमान् ॥ MSA_17.15 ॥ सन्मित्रसेवा परमा स्वचित्ताद् धर्माधिमुक्त्याशयतो विभुत्वैः । अकल्पनोपायपरिग्रहेण सर्वैककार्यत्वनिवेशतश्च ॥ MSA_17.16 ॥ ब्राह्मा विपक्षहीना ज्ञानेन गताश्च निर्विकल्पेन । त्रिविधालम्बनवृत्ताः सत्वानां पाचका धीरे ॥ MSA_17.17 ॥ सौख्यार्थिनि दुःखार्ते सुखिते क्लिष्टे च ते प्रवर्तन्ते । तद्देशिते च धर्मे तत्तथतायां च धीराणाम् ॥ MSA_17.18 ॥ तस्याश्च तथतार्थत्वात् क्षान्तिलाभाद्विशुद्धितः । कर्मद्वयादनालम्बा मैत्री क्लेशक्षयादपि ॥ MSA_17.19 ॥ ते निश्चलाश्च चलाश्च कृपणैरास्वादिता न च ज्ञेयाः । अचलेषु बोधिसत्त्वाः प्रतिष्ठिताः सक्तिविगतेषु ॥ MSA_17.20 ॥ असमाहितस्वभावा मृदुमध्या हीनभूमिका ये ऽपि । हीनाशयाः समाना हीनास्ते ह्यन्यथा त्वधिकाः ॥ MSA_17.21 ॥ ब्राह्म्यैर्विहृतविहारः कामिषु संजायते यदा धीमान् । संभारान्पूरयते सत्वांश्च विपाचयति तेन ॥ MSA_17.22 ॥ सर्वत्र चाविरहितो ब्राह्म्यै रहितश्च तद्विपक्षेण । तत्प्रत्ययैरपि भृशैर्न याति विकृतिं प्रमत्तो ऽपि ॥ MSA_17.23 ॥ व्यापादविहिंसाभ्यामरतिव्यापादकामरागैश्च । युक्तो हि बोधिसत्त्वो बहुविधमादीनवं स्पृशति ॥ MSA_17.24 ॥ क्लेशैर्हन्त्यात्मानं सत्वानुपहन्ति शीलमुपहन्ति । सविलेखलाभहीनो रक्षाहीनस्तथा शास्त्रा[ता] ॥ MSA_17.25 ॥ साधिकरणो ऽशयस्वी परत्र संजायते ऽक्षणेषु स च । प्राप्ताप्राप्तविहीनो मनसि महद् दुःखमाप्नोति ॥ MSA_17.26 ॥ एते सर्वे दोषा मैत्र्यादिषु सुस्थितस्य न भवन्ति । अक्लिष्टः संसारं सत्वार्थं नो च संत्यजति ॥ MSA_17.27 ॥ न तथैकपुत्रकेष्वपि गुणवत्स्वपि भवति सर्वसत्वानां । मैत्र्यादिचेतनेयं सत्वेषु यथा जिनसुतानां ॥ MSA_17.28 ॥ प्रदीप्तान् शत्रुवशगान् दुःखाक्रान्तांस्तमोवृतान् । durgamÃrgasamÃrƬhÃnmahÃbandhanasaæyutÃn // MSA_17.29 // महाशनविषाक्रान्तलोलान्मार्गप्रनष्टकान् । उत्पथप्रस्थितान् सत्वान्दुर्बलान् करुणायते ॥ MSA_17.30 ॥ हेठापहं ह्युत्तमबोधिबीजं सुखावहं ताय[प]कमिष्टहेतुं । स्वभावदं धर्ममुपाश्रितस्य बोधिर्न दूरे जिनात्मजस्य ॥ MSA_17.31 ॥ विज्ञाय संसारगतं समग्रं दुःखात्मकं चैव निरात्मकं च । नोद्वेगमायाति न चापि दोषैः प्रबाध्यते कारुणिको ऽग्रबुद्धिः ॥ MSA_17.32 ॥ दुःखात्मकं लोकमवेक्षमाणो दुःखायते वेत्ति च तद्यथावत् । तस्याभ्युपायं परिवर्जने च न खेदमायत्यपि वा कृपालुः ॥ MSA_17.33 ॥ कृपा प्रकृत्या प्रतिसंख्यया च पूर्वं तदभ्यासविधानयोगात् । विपक्षहीना च विशुद्धिलाभात् चतुर्विधेयं करूणात्मकानां ॥ MSA_17.34 ॥ न सा कृपा या न समा सदा वा नाध्याशयाद्वा प्रतिपत्तितो वा । वैराग्यतो नानुपलम्भतो वा न बोधिसत्त्वो ह्यकृपस्तथा यः ॥ MSA_17.35 ॥ करुणा क्षान्तिश्चिन्ता प्रणिधानं जन्मसत्वपरिपाकः । करुणातरुरेष महान्मूलादिः पुष्पपत्र[पश्चिमाग्र] (पश्चिमान्त)फलः ॥ MSA_17.36 ॥ मूलं करुणा न भवेद् दुष्करचर्यासहिष्णुता न भवेत् । दुःखाक्षमश्च धीमान् सत्वार्थं चिन्तयेन्नैव ॥ MSA_17.37 ॥ चिन्ताविहीनबुद्धिः प्रणिधानं शुक्लजन्मसु न कुर्यात् । शुभजन्माननुगच्छन्सत्वान्परिपाचयेन्नैव ॥ MSA_17.38 ॥ करुणासेको मैत्री तद्दुःखे सौख्यतो विपुलपुष्टिः । शाखावृद्धिर्विशदा योनिमनस्कारतो ज्ञेया ॥ MSA_17.39 ॥ पर्णत्यागादानं प्रणिधीनां संततेरनुच्छेदात् । द्विविधप्रत्ययसिद्धेः पुष्पमबन्ध्यं फलं चास्मात् ॥ MSA_17.40 ॥ कः कुर्वीत न करुणां सत्वेषु महाकृपागुणकरेषु । दुःखे ऽपि सौख्यमतुलं भवति यदेषां कृपाजनितं ॥ MSA_17.41 ॥ अविष्टानां कृपया न तिष्ठति मनः शमे कृपालूनां । कुत एव लोकसौख्ये स्वजीविते वा भवेत्स्नेहः ॥ MSA_17.42 ॥ स्नेहो न विद्यते ऽसौ यो ऽनिरवद्यो न लौकिको यश्च । धीमत्सु कृपास्नेहो निरवद्यो लोकसमतीतः ॥ MSA_17.43 ॥ दुःखाज्ञानमहौघे महान्धकारे च निश्रितं लोकं । उद्धर्तुं य उपायः कथमिव न स्यात्स निरवद्यः ॥ MSA_17.44 ॥ स्नेहो न सो ऽस्त्यरिहतां लोके प्रत्येकबोधिबुद्धानां । प्रागेव तदन्येषां कथमिव लोकोत्तरो न स्यात् ॥ MSA_17.45 ॥ दुःखाभावे दुःखं यत्कृपया भवति बोधिसत्त्वानां । संत्रासयति तदादौ स्पृष्टं त्वभिनन्दयति gìhaæ ॥ MSA_17.46 // किमतः परमाश्चर्यं यद् दुःखं सौख्यमभिभवति सर्व । कृपया जनितं लौक्यं येन विमुक्तो अपि कृतार्थः ॥ MSA_17.47 ॥ कृपया सहितं दानं यद्दानसुखं करोति धीराणां । त्रैधातुकमुपभोगैर्न तत्सुखं तत्कलां स्पृशति ॥ MSA_17.48 ॥ दुःखमयं संसारं यत्कृपया न त्यजति सत्वार्थं । परहितहेतोर्दुःखं किं कारूणिकैर्न समुपेतम् ॥ MSA_17.49 ॥ करूणा दानं भोगाः सदा कृपालोर्विवृद्धिमुपयान्ति । स्नेहानुग्रहजनितं तच्छक्तिकृतं सुखं चास्मात् ॥ MSA_17.50 ॥ वर्धे च वर्धयामि च दाने परिपाचयामि सुखयामि । आकर्षामि नयामि च करुणा सन्नान्प्रवदतीव ॥ MSA_17.51 ॥ दुःखे दुःखी कृपया सुखान्यनाधाय केन सुखितः स्यात् । सुखयत्यात्मानमतः कृपालुराधाय परसौख्यम् ॥ MSA_17.52 ॥ स्वं दानं कारूणिकः शास्तीव सदैव निःस्वसुखकामः । भोगैः सुखय परं वा मामप्ययुतसौख्यम् ॥ MSA_17.53 ॥ सफलं दानं दत्तं तन्मे सत्वेषु तत्सुखसुखेन । फल तेष्वेव निकामं यदि मे कर्तव्यता ते ऽस्ति ॥ MSA_17.54 ॥ भोगेद्वेष्टुर्दातुर्भोगा बहुशुभतरोपसर्पन्ति । न हि तत्सुखं मतं मे दाने पारंपरो ऽस्मि यतः ॥ MSA_17.55 ॥ सर्वास्तिपरित्यागे यत्कृपया मां निरीक्षसे सततं । ननु ते तेन ज्ञेयं न मत्फलेनार्थिता 'स्येति ॥ MSA_17.56 ॥ दानाभिरतो न स्यां प्राप्तं चेत्तत्फलं न विसृजेयं । क्षणमपि दानेन विना दानाभिरतो भवति नैव ॥ MSA_17.57 ॥ अकृतं न फलसि यस्मात्प्रतिकारापेक्षया न मे तुल्यं । प्रतिकारनिर्व्यपेक्षः परत्र फलदो ऽस्य कामं ते ॥ MSA_17.58 ॥ निरवद्यं शुद्धपदं हितावहं चैव सानुरक्षं च । निर्मृग्यं निर्लेपं जिनात्मजानां कृपादानम् ॥ MSA_17.59 ॥ सकलं विपुलं श्रेष्ठं सततं मुदितं निरामिषं शुद्धं । बोधिनतं कुशलनतं जिनात्मजानां कृषादानम् ॥ MSA_17.60 ॥ न तथोपभोगतुष्टिं लभते भोगी यथा परित्यागात् । तुष्टिमुपैति कृपालुः सुखत्रयाप्यायितमनस्कः ॥ MSA_17.61 ॥ कृपणकृपा रौद्रकृपा संक्षुब्धकृपा कृपा प्रमत्तेषु । विषयपरतन्त्रकरुणा मिथ्याभिनिविष्टकरुणा च ॥ MSA_17.62 ॥ करुणा बोधिसत्वानां सुखाद् दुःखात्तदन्वयात् । करुणा बोधिसत्त्वानां हेतोर्मित्रात्स्वभावतः ॥ MSA_17.63 ॥ करुणा बोधिसत्त्वानां समा ज्ञेया तदाशयात् । प्रतिपत्तेर्विरागाच्च नोपलम्भाद्विशुद्धितः ॥ MSA_17.64 ॥ मैत्राद्रिभावनाग्रा स्वचित्ततो धर्मतो ऽधिमोक्षाच्च । आशयतो ऽपि विभुत्वादविकल्पादैक्यतश्चापि ॥ MSA_17.65 ॥ इति भगवति जातसुप्रसादो महदुपधिध्रुवसत्किर्यामिपूजी । बहुगुणहितमित्रनित्यसेवो जगदनुकम्पक एति सर्वसिद्धिं ॥ MSA_17.66 ॥ महायानसूत्रालंकारे पूजासेवाऽप्रमाणाधिकारः [ सप्तदशः] समाप्तः _____________________________________________________________ अष्टादशो ऽधिकारः लज्जाविभागे षोडश श्लोकाः । लज्जा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । हीनानवद्यविषया सत्वानां पाचिका धीरे ॥ MSA_18.1 ॥ षणां पारमितानां निषेवणालस्यतो भवति लज्जा । क्वेशानुकूलधर्मप्रयोगतश्चैव धीराणां ॥ MSA_18.2 ॥ असमाहितस्वभावा मृदुमध्या हीनभूमिका लज्जा । हीनाशया समाना हीना हि तदन्यथा त्वधिका ॥ MSA_18.3 ॥ लज्जारहितो धीमान् क्लेशानधिवासयत्ययोनिशतः । प्रतिघोपेक्षामानः सत्वानुपहन्ति शीलं च ॥ MSA_18.4 ॥ कौकृत्यात्सविलेखो भवति स संमानहानिमाप्नोति । श्राद्धात्मा[मा]नुषसंघाच्छास्त्रा चोपेक्ष्यते तस्मात् ॥ MSA_18.5 ॥ सहधार्मि कैर्जिनसुतैर्विनिन्द्यते लोकतो ऽयशो लभते । दृष्टे धर्मे ऽन्यत्र क्षणरहितो जायते भूयः ॥ MSA_18.6 ॥ प्राप्ताप्राप्तविहानिं शुक्लैर्धर्मैः समाप्नुते तेन । दुःखं विहरति तस्मान्मनसो ऽप्यस्वस्थतामेति ॥ MSA_18.7 ॥ एते सर्वे दोषा हिमत्सु भवन्ति नो जिनसुतेषु । देवेषु च मनुजेषु च नित्यं संजायते च बुधः ॥ MSA_18.8 ॥ संभारांश्च स बोधेः क्षिप्रं पूरयति लज्जया धीमान् । सत्वानां पाचनया न खिद्यते चैव जिनपुत्रः ॥ MSA_18.9 ॥ स विपक्षप्रतिपक्षै रहितो ऽरहितश्च जायते सततं । इत्येतमानुशंसं ह्रीमानाप्नोति जिनपुत्रः ॥ MSA_18.10 ॥ दोषमलिनो हि बालो ह्रीविरहात्सुवसनैः सुगुप्तो ऽपि । निर्वसनो ऽपि जिनसुतो ह्रीवसनो मुक्तदोषमलः ॥ MSA_18.11 ॥ आकाशमिव न लिप्तो ह्रीयुक्तः जिनसुतो भवति धर्मैः । ह्रीभूषितश्च शोभति संपर्कगतो जिनसुतानाम् ॥ MSA_18.12 ॥ मातुरिव वत्सलत्वं ह्रियो विनेयेषु बोधिसत्वानां । आरक्षा चापि ह्रीः संसरतां सर्वदोषेभ्यः ॥ MSA_18.13 ॥ सर्वेषु नाधिवासा सर्वेष्वधिवासनाप्रवृत्तिश्च । सर्वेषु च प्रवृत्तिर्ह्रीविहितं ह्रीमतो लिङ्गम् ॥ MSA_18.14 ॥ ह्रीभावना प्रधाना स्वचित्ततो धर्मतो ऽधिमोक्षाच्च । आशयतो ऽपि विभुत्वादकल्पनादैक्यतश्चापि ॥ MSA_18.15 ॥ धृतिश्च बोधिसत्वानां लक्षणेन प्रभेदतः । दृढत्वेन च सर्वेभ्यस्तदन्येभ्यो विशिष्यते ॥ MSA_18.16 ॥ वीर्यं समाधिः प्रज्ञा च सत्वं धैर्यं धृतिर्मता । निर्भीतो बोधिसत्वो हि त्रयाद्यस्मात्प्रवर्तते ॥ MSA_18.17 ॥ लीनत्वाच्च चलत्वाच्च मोहाच्चोत्पद्यते भयं । कृत्येषु तस्माद्विज्ञेया धृतिसंज्ञा निजे त्रये ॥ MSA_18.18 ॥ प्रकृत्या प्रणिधाने च निरपेक्षत्व एव च । सत्वविप्रतिपत्तौ च गम्भीर्यौदार्यसंश्रवे ॥ MSA_18.19 ॥ विनेयदुर्विनयत्वे कायाचिन्त्ये जिनस्य च । दुष्करेषु विचित्रेषु संसारात्याग एव च ॥ MSA_18.20 ॥ निःसंक्लेशे च तत्रैव धृतिर्धीरस्य जायते । असमा च तदन्येभ्यः सो ऽग्रे धृतिमतां यतः[मतः] ॥ MSA_18.21 ॥ कुमित्रदुःखगम्भीरश्रवाद्वीरो न कम्पते । शलभैः पक्षवातैश्च समुदैश्च सुमेरुवत् ॥ MSA_18.22 ॥ अखेदो बोधिसत्त्वानामसमस्त्रिषु वस्तुषु । श्रुतातृप्तिमहावीर्यदुःखे ह्रीघृतिनिश्रितः ॥ MSA_18.23 ॥ तीव्रच्छन्दो महाबोधावखेदो धीमतां मतः । अनिष्पन्नश्च निष्पन्नः सुनिष्पन्नश्च भूमिषु ॥ MSA_18.24 ॥ वस्तुना चाधिकारेण कर्मणा च विशिष्यते । लक्षणेनाक्षयत्वेन फलस्योदागमेन च ॥ MSA_18.25 ॥ शास्त्रज्ञता हि धीराणां समाधिमुखधारणी । गृहीता सत्वपाकाय सद्धर्मस्य च धारणे ॥ MSA_18.26 ॥ कायेन वचसा चैव सत्यज्ञानेन चासमा । लोकज्ञता हि धीराणां तदन्येभ्यो विशिष्यते ॥ MSA_18.27 ॥ सा पुनः किमर्थमित्याह सत्वानां भाजनत्वाय । कस्मिन्नर्थे भाजनत्वाय सद्धर्मप्रतिपत्तये ॥ MSA_18.28 ॥ सत्यद्वयाद्यतश्चेष्टो लोकानामुदयो ऽसकृत् । द्वयादस्तंगमस्तस्मात् तज्ज्ञो लोकज्ञ उच्यते ॥ MSA_18.29 ॥ शमाय प्राप्तये तेषां धीमान् सत्येषु युज्यते । सत्यज्ञानद्यतो धीमान् लोकज्ञो हि निरुच्यते ॥ MSA_18.30 ॥ आर्षश्च देशनाधर्मो अर्थो ऽभिप्रायिको ऽस्य च । प्रामाणिकश्च नीतार्थो निर्जल्पा प्राप्तिरस्य च ॥ MSA_18.31 ॥ प्रतिक्षेप्तुर्यथोक्तस्य मिथ्यासंतीरितस्य च । sÃbhilëa[प]स्य च प्राप्तेः प्रतिषेधो ऽत्र देशितः ॥ MSA_18.32 ॥ अधिमुक्तेर्विचाराच्च यथावत्परतः श्रवात् । निर्जल्पादपि च ज्ञानादप्रणाशो हि धीमतां ॥ MSA_18.33 ॥ असमा बोधिसत्त्वानां चतस्रः प्रतिसंविदः । पर्याये लक्षणे वाक्ये ज्ञाने ज्ञानाच्च ता मताः ॥ MSA_18.34 ॥ देशनायां प्रयुक्तस्य यस्य येन च देशना । धर्मार्थयोर्द्वयोर्वाचा ज्ञानेनैव च देशना ॥ MSA_18.35 ॥ धर्मस्योद्देशनिर्देशात्सर्वथा प्रापणाद् द्वयोः । परिज्ञाना[हाना]च्च चोद्यानां प्रतिसंविच्चतुष्टयम् ॥ MSA_18.36 ॥ प्रत्यात्मं समतामेत्य योत्तरत्र प्रवेदना । सर्वसंशयनाशाय प्रतिसंविन्निरुच्यते ॥ MSA_18.37 ॥ संभारो बोधिसत्वानां पुण्यज्ञानमयो ऽसमः । संसारे ऽभ्युदयायैकः अन्यो ऽसंक्लिष्टसंसृतौ ॥ MSA_18.38 ॥ दानं शीलं च पुण्यस्य प्रज्ञा ज्ञानस्य संभृतिः । त्रयं चान्यद्द्व्यस्यापि पञ्चापि ज्ञानसंभृतिः ॥ MSA_18.39 ॥ संतत्या भावनामेत्य भूयो भूयः शुभस्य हि । आहारो यः स संभारो वी[धी]रे सर्वार्थसाधकः ॥ MSA_18.40 ॥ प्रवेशायानिमित्ताय अनाभोगाय संभृतिः । अभिषेकाय निष्ठायै धीराणामुपचीयते ॥ MSA_18.41 ॥ चतुर्दशभिराकारैः स्मृत्युपस्थानभावना । धीमतामसमत्वात्सा तदन्येभ्यो विशिष्यते ॥ MSA_18.42 ॥ निश्रयात्प्रतिपक्षाच्च अवतारात्तथैव च । आलम्बनमनस्कारप्राप्तितश्च विशिष्यते ॥ MSA_18.43 ॥ आनुकूल्यानुवृत्तिभ्यां परिज्ञोत्पत्तितो ऽपरा । मात्रया परमत्वेन भावनासमुदागमात् ॥ MSA_18.44 ॥ सम्यक्प्रहाणं धीराणामसमं सर्वदेहिभिः । समृत्युपस्थानदोषाणां प्रतिपक्षेण भाव्यते ॥ MSA_18.45 ॥ संसारस्योपभोगे च त्यागे निवरणस्य च । मनस्कारस्य च त्यागे प्रवेशे चैव भूमिषु ॥ MSA_18.46 ॥ अनिमित्तविहारे च लब्धौ व्याकरणस्य च । सत्वानां परिपाके च अभिषेके च धीमतां ॥ MSA_18.47 ॥ क्षेत्रस्य च विशुद्ध्यर्थं निष्ठागमन एव च । भाव्यते बोधिसत्वानां विपक्षप्रतिपक्षतः ॥ MSA_18.48 ॥ छन्दं निश्रित्य योगस्य भावना सनिमित्तिका । सर्वसम्यक्प्रहाणेषु प्रतिपक्षो निरुच्यते ॥ MSA_18.49 ॥ ऋद्धिपादाश्च चत्वारो धीराणामग्रलक्षणाः । सर्वार्थसिद्धौ जायन्ते आत्मनश्च परस्य च ॥ MSA_18.50 ॥ निश्रयाच्च प्रभेदाच्च उपायदभिनिर्हृतेः । व्यवस्था ऋद्धिपादानां धीमतां सर्वथेष्यते ॥ MSA_18.51 ॥ ध्यानपारमिमाश्रित्य प्रभेदो हि चतुर्विधः । उपायश्चाभिनिर्हारः षड्विधश्च विधीयते ॥ MSA_18.52 ॥ व्यावसायिक एकश्च द्वितीयो ऽनुग्रहात्मकः । नैबन्धिकस्तृतीयश्च चतुर्थः प्रातिपक्षिकः ॥ MSA_18.53 ॥ दर्शनस्याववादस्य sthitivikrŬitasya च । प्रणिधेर्वशितायश्च धर्मप्राप्तेश्च निर्हृतिः ॥ MSA_18.54 ॥ बोधिश्चर्या श्रुत चात्र[ग्रं]शमथो ऽथ विपश्यना । श्रद्धादीनां पदं ज्ञेयमर्थसिद्ध्यधिकारतः ॥ MSA_18.55 ॥ भूमिप्रवेशसंक्लिष्टाश्चेष्टाः श्रद्धादयः पुनः । विपक्षदुर्बलत्वेन त एव बलसंज्ञिताः ॥ MSA_18.56 ॥ भूमिविष्टस्य बोध्यङ्गव्यवस्थानं विधीयते । धर्माणां सर्वसत्वानां समतावगमात्पुनः ॥ MSA_18.57 ॥ स्मृतिश्चरति सर्वत्र ज्ञेयाजितविनिर्जये । सर्वकल्पनिमित्तानां भङ्गाय विचयो ऽस्य च ॥ MSA_18.58 ॥ यथा हस्तिरत्नं प्रत्यर्थिकभङ्गाय । आशु चाशेषबोधाय वीर्यस्य प्रवर्तते । धर्मालोकविवृद्ध्या च प्रीत्या आपूर्यते ध्रुवम् ॥ MSA_18.59 ॥ सर्वावरणनिर्मोक्षात् प्रश्रब्ध्या सुखमेति च । चिन्तितार्थसमृद्धिश्च समाधेरूपजायते ॥ MSA_18.60 ॥ उपेक्षया यथाकामं सर्वत्र विहरत्यसौ । प[पृ]ष्ठलब्धाविकल्पेन विकल्पेन [विहारेण] सदोत्तमः ॥ MSA_18.61 ॥ एवंगुणो बोधिसत्त्वश्चक्रवर्तीव वर्तते । सप्तरत्नोपमैर्नित्यं बोध्यङ्गैः परिवारितः ॥ MSA_18.62 ॥ निश्रयाङ्गं स्वभावाङ्गं निर्याणाङ्गं तृतीयकं । चतुर्थमनुशंसाङ्गमक्लेशाङ्गं त्रयात्मकम् ॥ MSA_18.63 ॥ यथाबोधानुवृत्तिश्च तदूर्ध्वमुपजायते । यथाबोधव्यवस्थानं प्रवेशश्च व्यवस्थितौ ॥ MSA_18.64 ॥ कर्मत्रयविशुद्धिश्च प्रतिपक्षस्य भावना । ज्ञेयावृत्तेश्च मार्गस्य वैशेषिकगुणस्य च ॥ MSA_18.65 ॥ चित्तस्य चित्ते स्थानाच्च धर्मप्रविचयादपि । सम्यक् स्थितिमुपाश्रित्य शमथो ऽथ विपश्यना ॥ MSA_18.66 ॥ सर्वत्रगा च सैकाशां नैकांशोपनिषन्मता । प्रतिवेधे च निर्याणे अनिमित्ते ह्यसंस्कृते ॥ MSA_18.67 ॥ परिशुद्धौ विशुद्धौ च शमथो ऽथ विपश्यना । सर्वभूमिगता धीरे स योगः सर्वसाधकः ॥ MSA_18.68 ॥ पूरये बुद्धधर्माणां सत्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं ॥ MSA_18.69 ॥ उपाये बोधिसत्त्वानामसमं सर्वभूमिषु । यत्कौशल्यं समाश्रित्य सर्वार्थान्साधयन्ति ते ॥ MSA_18.70 ॥ विपाकेन श्रुताभ्यासात् धारण्यपि समाधिना । परीत्ता महती सा च महती त्रिविधा पुनः ॥ MSA_18.71 ॥ अप्रविष्टप्रविष्टानां धीमतां मृदुमध्यमा । अशुद्धभूमिकानां हि महती शुद्धभूमिका ॥ MSA_18.72 ॥ धारणी[णीं]तां समाश्रित्य बोधिसत्वा पुनः पुनः । प्रकाशयन्ति सद्धर्मं नित्यं संधारयन्ति च ॥ MSA_18.73 ॥ चेतना छन्दसहिता ज्ञानेन प्रेरिता च तत् । प्रणिधानं हि धीराणामसमं सर्वभूमिषु ॥ MSA_18.74 ॥ हेतुभूतं च विज्ञेयं चित्तात्सद्यः फलं च तत् । आयत्यामर्थसिद्ध्यर्थं चित्तमात्रात्समृद्धितः ॥ MSA_18.75 ॥ चित्रं महद्विशुद्धं च उत्तरोत्तरभूमिषु । आबोधेर्बोधिसत्त्वानां स्वपरार्थप्रसाधकं ॥ MSA_18.76 ॥ नैरात्म्यं द्विविधं ज्ञेयो ह्यात्मग्राहस्य चाश्रयः । तस्य चोपशमो नित्यं समाधित्रयगोचरः ॥ MSA_18.77 ॥ समाधिस्त्रिविधो ज्ञेयो ग्राह्यग्राहकभावतः । निर्विकल्पो ऽपि विमुखो रतियुक्तश्च सर्वदा ॥ MSA_18.78 ॥ परिज्ञायै प्रहाणाय पुनः साक्षात्क्रियाय च । शून्यतादिसमाधीनां त्रिधार्थः परिकीर्तितः ॥ MSA_18.79 ॥ समाध्युपनिषत्त्वेन धर्मोद्दानचतुष्टयं । देशितं बोधिसत्त्वेभ्यः सत्वानां हितकाम्यया ॥ MSA_18.80 ॥ असदर्थो ऽविकल्पार्थः परिकल्पार्थ एव च । विकल्पोपशमार्थश्च धीमतां तच्चतुष्टयम् ॥ MSA_18.81 ॥ अयोगाद्धेतुतोत्पत्तेर्विरोधात्स्वयमस्थितेः । अभावाल्लक्षणैकान्त्यादनुवृत्तेर्निरोधतः ॥ MSA_18.82 ॥ परिणामोपलब्धेश्च तद्धेतुत्वफलत्वतः । उपात्तत्वाधिपत्वा[त्या]च्च शुद्धसत्वानुवृत्तितः ॥ MSA_18.83 ॥ आद्यस्तरतमेनापि चयेनाश्रयभावतः । विकारपरिपाकाभ्यां तथा हीनविशिष्टतः ॥ MSA_18.84 ॥ भास्वराभास्वरत्वेन देशान्तरगमेन च । सबीजाबीजभावेन प्रतिबिम्बेन चोदयः ॥ MSA_18.85 ॥ चतुर्दशविधोत्पत्तौ हेतुमानविशेषतः । चयाया[पा]र्थादयोगाच्च आश्रयत्व असंभवात् ॥ MSA_18.86 ॥ स्थितस्यासंभवादन्ते आद्यनाशाविकारतः । तथा हीनविशिष्टत्वे भास्वराभास्वरे ऽपि च ॥ MSA_18.87 ॥ गत्यभावात्स्थितायोगाच्चरमत्व असंभवात् । अनुवृत्तेश्च चित्तस्य क्षणिकं सर्वसंस्कृतम् ॥ MSA_18.88 ॥ भूतानां षड्विधार्थस्य क्षणिकत्वं विधीयते । शोषवृद्धेः प्रकृत्या च चलत्वाद् वृद्धिहानितः ॥ MSA_18.89 ॥ तत्संभवात्पृथिव्याश्च परिणामचतुष्टयात् । वर्णगन्धरसस्पर्शतुल्यत्वाच्च तथैव तत् ॥ MSA_18.90 ॥ इन्धनाधीनवृत्तित्वात्तारतम्योपलब्धितः । चित्तानुवृत्तेः पृच्छातः क्षणिकं बाह्यमप्यतः ॥ MSA_18.91 ॥ प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । नोपलम्भाद्विपर्यासात् संक्लेशात् क्लिष्टहेतुतः ॥ MSA_18.92 ॥ एकत्वान्यत्वतोवाच्यस्तस्माद्दोषद्वयादसौ । स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः ॥ MSA_18.93 ॥ द्रव्यसन् यद्यवाच्यश्च वचनीयं प्रयोजनं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः ॥ MSA_18.94 ॥ लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि ॥ MSA_18.95 ॥ द्वये सति च विज्ञानसंभवात्प्रत्ययो न सः । नैरर्थक्यादतो द्रष्टा यावन्मोक्ता न युज्यते ॥ MSA_18.96 ॥ स्वामित्वे सति चानित्यमनिष्टं न प्रवर्तयेत् । तत्कर्मलक्षणं साध्यं संबोधो बाध्यते त्रिधा ॥ MSA_18.97 ॥ दर्शनादौ च तद्यत्नः स्वयंभूर्न त्रयादपि । तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकं ॥ MSA_18.98 ॥ अकर्तृत्वादनित्यत्वात्सकृत्रित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ MSA_18.99 ॥ तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥ MSA_18.100 ॥ सर्वधर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥ MSA_18.101 ॥ संक्लेशव्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ MSA_18.102 ॥ आत्मदृष्टिरनुत्पाद्या अभ्यासो ऽनादिकालिकः । अयत्नमोक्षः सर्वेषां न मोक्षः पुद्गलो ऽस्ति वा ॥ MSA_18.103 ॥ प्रज्ञप्त्यस्तितया वाच्यः पुद्गलो द्रव्यतो न तु । एकत्वान्यत्वतोवाच्यस्तस्मादसौ । स्कन्धात्मत्वप्रसङ्गाच्च तद्द्रव्यत्वप्रसङ्गतः । द्रव्यसन्यद्यवाच्यश्च वचनीयं प्रयोजनं । एकत्वान्यत्वतो ऽवाच्यो न युक्तो निष्प्रयोजनः । लक्षणाल्लोकदृष्टाच्च शास्त्रतो ऽपि न युज्यते । इन्धनाग्न्योरवाच्यत्वमुपलब्धेर्द्वयेन हि । द्वयं प्रतीत्य विज्ञानसंभवात्प्रत्ययो न सः । स्वामित्वे सति वानित्यमनिष्टं न प्रवर्तयेत् ॥ तद्यत्नप्रत्ययत्वं च निर्यत्नं दर्शनादिकम् । अकर्तृत्वादनित्यत्वात्सकृन्नित्यप्रवृत्तितः । दर्शनादिषु यत्नस्य स्वयंभूत्वं न युज्यते ॥ तथा स्थितस्य नष्टस्य प्रागभावादनित्यतः । तृतीयपक्षाभावाच्च प्रत्ययत्वं न युज्यते ॥ सर्वे धर्मा अनात्मानः परमार्थेन शून्यता । आत्मोपलम्भे दोषश्च देशितो यत एव च ॥ संक्लेशे व्यवदाने च अवस्थाच्छेदभिन्नके । वृत्तिसंतानभेदो हि पुद्गलेनोपदर्शितः ॥ आत्मदृष्टिरनूत्पाद्या पूर्वमेवोत्पन्नत्वात् । नापि तदभ्यासार्थं यस्मादात्मदृष्टेर् अभ्यासो ऽनादिकालिकः । यदि चात्मदर्शनेन मोक्ष इत्यसौ देश्येत । एवं सति स्यात् अयत्नमोक्षः सर्वेषां एवमेभिर्गुणैर्नित्यं बोधिसत्वाः समन्विताः । आत्मार्थं च न रिञ्चन्ति परार्थं साधयन्ति च ॥ MSA_18.104 ॥ महायानसूत्रालंकारे बोधिपक्षाधिकारः[अष्टादशः] समाप्तः _____________________________________________________________ एकोनविंशत्यधिकारः आश्चर्य विभागे त्रयः श्लोकाः । स्वदेहस्य परित्यागः संपत्तेश्चैव संवृत्तौ । दुर्बलेषु क्षमा काये जीविते निरपेक्षिणः ॥ MSA_19.1 ॥ वीर्यारम्भो ह्यनास्वादो धानेषु सुख एव च । निष्कल्पना न प्रज्ञायामाश्चर्यं धीमतां ग[म]तं ॥ MSA_19.2 ॥ तथागतकुले जन्मलाभो व्याकरणस्य च । अभिषेकस्य च प्राप्तिर्बोधेश्चाश्चर्यमिष्यते ॥ MSA_19.3 ॥ वैराग्यं करुणां चैत्य भावनां परमामपि । तथैव समचित्तत्वं नाश्चर्यं तासु युक्तता ॥ MSA_19.4 ॥ न तथात्मनि दारेषु सुतमित्रेषु बन्धुषु । सत्वानां प्रगतः स्नेहो यथा सत्वेषु धीमतां ॥ MSA_19.5 ॥ अर्थिष्वपक्षपातश्च शीलस्याखण्डना ध्रुवं । क्षान्तिः सर्वत्र सत्वार्थं[सर्वार्थं]वीर्यारम्भो महानपि ॥ MSA_19.6 ॥ ध्यानं च कुशलं नित्यं प्रज्ञा चैवाविकल्पिका । विज्ञेया बोधिसत्वानां तास्वेव समचित्तता ॥ MSA_19.7 ॥ स्थापना भाजनत्वे च शीलेष्वेव च रोपणं । मर्षणा चापकारस्य अर्थे व्यापारगामिता ॥ MSA_19.8 ॥ आवर्जना शासने ऽस्मिंश्छेदना संशयस्य च । सत्वेषु उपकारित्वं धीमतामेतदिष्यते ॥ MSA_19.9 ॥ समाशयेन सत्वानां धारयन्ति सदैव ये । जनयन्त्यार्यभूमौ च कुशलैर्वर्धयन्ति च ॥ MSA_19.10 ॥ दुष्कृतात्परिरक्षन्ति श्रुतं व्युत्पादयन्ति च । पञ्चभिः कर्मभिः सत्वमातृकल्पा जिनात्मजाः ॥ MSA_19.11 ॥ श्रद्धायाः सर्वसत्वेषु सर्वदा चावरोपणात् । अधिशीलादिशिक्षायां विमुक्तौ च नियोजनात् ॥ MSA_19.12 ॥ बुद्धाध्येषणतश्चैषामावृतेश्च विवर्जनात् । पञ्चभिः कर्मभिः सत्वपितृकल्पा जिनात्मजाः ॥ MSA_19.13 ॥ अनर्हदेशनां ये च सत्वानां गूहयन्ति हि । शिक्षाविपत्तिं निन्दन्ति शंसन्त्येव च संपदम् ॥ MSA_19.14 ॥ अववादं च यच्छन्ति मारानावेदयन्ति हि । पञ्चभिः कर्मभिः सत्त्वबन्धुकल्पा जिनात्मजाः ॥ MSA_19.15 ॥ संक्लेशे व्यवदाने च स्वयमश्रान्तबुद्धयः । यच्छन्ति लौकिकीं कृत्स्नां संपदं चातिलौकिकीम् ॥ MSA_19.16 ॥ सुखे हिते चाभिन्ना[अखेदित्वादभिन्ना] ये सदा सुखहितैषिणः । पञ्चभिः कर्मभिः सत्वमित्रकल्पा जिनात्मजाः ॥ MSA_19.17 ॥ सर्वदोद्यमवन्तो ये सत्वानां परिपाचने । सम्यग्निर्याणवक्तारः क्षमा विप्रतिपत्तिषु ॥ MSA_19.18 ॥ द्वयसंपत्तिदातारस्तदुपाये च कोविदाः । पञ्चभिः कर्मभिः सत्वदासकल्पा जिनात्मजाः ॥ MSA_19.19 ॥ अनुत्पत्तिकधर्मेषु क्षान्तिं प्राप्ताश्च ये मताः । सर्वया[नो]पदेष्टारः सिद्वयोगानियोजकाः ॥ MSA_19.20 ॥ सुमुखाः प्रतिकारे च विपाके चानपेक्षिणः । पञ्चभिः कर्मभिः सत्वाचार्यकल्पा जिनात्मजाः ॥ MSA_19.21 ॥ सत्वकृत्यार्थमुद्युक्ताः संभारान्पूरयन्ति ये । संभृतान्मोचयन्त्याशु विपक्षं हापयन्ति च ॥ MSA_19.22 ॥ लोकसंपत्तिभिश्चित्रैरलोकैर्योजयन्ति च । पञ्चभिः कर्मभिः सत्वोपाध्यायकल्पा जिनात्मजाः ॥ MSA_19.23 ॥ असक्त्या चैव भोगेषु शीलस्य च न खण्डनैः । कृतज्ञतानुयोगाच्च प्रतिपत्तौ च योगतः ॥ MSA_19.24 ॥ षट्सु पारमितास्वेव वर्तमाना हि देहिनः । भवन्ति बोधिसत्वानां तथा प्रत्युपकारिणः ॥ MSA_19.25 ॥ वृद्धिं हानिं च काङ्क्षन्ति सत्वानां च प्रपाचनं । विशेषगमनं भूमौ बोधिं चानुत्तरां सदा ॥ MSA_19.26 ॥ त्रासहानौ समुत्पादे संशयच्छेदने ऽपि च । प्रतिपत्त्यववादे च सदाबन्ध्या जिनात्मजाः ॥ MSA_19.27 ॥ दानं निष्प्रतिकाङ्क्षस्य निःस्पृहस्य पुनर्भवे । शीलं क्षान्तिश्च सर्वत्र वीर्यं सर्वशुभोदये ॥ MSA_19.28 ॥ विना[Ã?]रूप्यं तथा ध्यानं प्रज्ञा चोपायसंहिता । सम्यक्प्रयोगो धीराणां षट्सु पारमितासुहि ॥ MSA_19.29 ॥ भोगसक्तिः सच्छिद्रत्वं मानश्चैव सुखल्लिका । आस्वादनं विकल्पश्च धीराणां हानिहेतवः ॥ MSA_19.30 ॥ स्थितानां बोधिसत्वानां प्रतिपक्षेषु तेषु च । ज्ञेया विशेषभागीया धर्मा एतद्विपर्ययात् ॥ MSA_19.31 ॥ प्रवा[ता]रणापि कुहना सौमुख्यस्य च दर्शना । लोभत्वेन तथ वृत्तिः शान्तवाक्कायता तथा ॥ MSA_19.32 ॥ सुवाक्करणसंपच्च प्रतिपत्तिविवर्जिता । एते हि बोधिसत्वानामभूतत्वाय देशिताः । विपर्ययात्प्रयुक्तानां तद्भूतत्वाय देशिताः ॥ MSA_19.33 ॥ ते दानाद्युपंसहारैः सत्वानां विनयन्ति हि । षट्प्रकारं विपक्षं हि धीमन्तः सर्वभूमिषु ॥ MSA_19.34 ॥ धीमद्व्याकरणं द्वेधा कालपुद्गलभेदतः । बोधौ व्याकरणे चैव महाच्चान्यदुदाहृतं ॥ MSA_19.35 ॥ नोत्पत्तिक्षान्तिलाभेन मानाभोगविहानितः । एकीभावगमत्वाच्च सर्वबुद्धजिनात्मजैः ॥ MSA_19.36 ॥ क्षेत्रेणं नाम्ना कालेन कल्पनाम्ना च तत्पुनः । परिवारानुवृत्या च सद्धर्मस्य तदिष्यते ॥ MSA_19.37 ॥ संपत्युत्पत्तिनैयम्यपातो ऽखेदे च धीमतां । भावनायाश्च सातत्ये समाधानाच्युतावपि । कृत्यसिद्धावनाभोगे क्षान्तिलाभे च सर्वथा ॥ MSA_19.38 ॥ पूजा शिक्षासमादानं करुणा शुभभावना । अप्रमादस्तथारण्ये श्रुतार्थातृप्तिरेव च । सर्वभूमिषु धीराणामवश्यकरणीयता ॥ MSA_19.39 ॥ कामेष्वादीनवज्ञानं स्खलितेषु निरीक्षणा । दुःखाधिवासना चैव कुशलस्य च भावना ॥ MSA_19.40 ॥ अनास्वादः सुखे चैव निमित्तानामकल्पना । सातत्यकरणीयं हि धीमतां सर्वभूमिषु ॥ MSA_19.41 ॥ धर्मदानं शीलशुद्धिर्नोत्पत्तिक्षान्तिरेव च । वीर्यारम्भो महायाने अन्त्या सकरुणा स्थितिः । प्रज्ञा पारमितानां च प्रधानं धीमतां मतम् ॥ MSA_19.42 ॥ विद्यास्थानव्यवस्थानं सूत्राद्याकारभेदतः । ज्ञेयं धर्मव्यवस्थानं धीमतां सर्वभूमिषु ॥ MSA_19.43 ॥ पुनः सत्वव्यवस्थानं सप्तधा तथताश्रयात् । चतुर्धा च त्रिधा चैव युक्तियानव्यवस्थितिः ॥ MSA_19.44 ॥ योनिशश्च मनस्कारः सम्यग्दृष्टिः फलान्विता । प्रमाणैर्विचयो ऽचिन्त्यं ज्ञेयं युक्तिचतुष्टयम् ॥ MSA_19.45 ॥ आशयाद्देशनाच्चैव प्रयोगात्संभृतेरपि । समुदागमभेदाच्च त्रिविधं यानमिष्यते ॥ MSA_19.46 ॥ आगन्तुकत्वपर्येषा अन्योन्यं नामवस्तुनोः । प्रज्ञप्तेर्द्विविधस्यात्र तन्मात्रत्वस्य वैषणा ॥ MSA_19.47 ॥ सर्वस्यानुपलम्भाच्च भूतज्ञानं चतुर्विधं । सर्वार्थसिद्ध्यै धीराणां सर्वभूमिषु जायते ॥ MSA_19.48 ॥ प्रतिष्ठाभोगबीजं हि निमित्तं बन्धनस्य हि । साश्रयाश्चित्तचैत्तास्तु बध्यन्ते ऽत्र सबीजकाः ॥ MSA_19.49 ॥ पुरतः स्थापितं यच्च निमित्तं यत्स्थितं स्वयं । सर्वं विभावयन्धीमान् लभते बोधिमुत्तमाम् ॥ MSA_19.50 ॥ तथतालम्बनं ज्ञानं द्वयग्राहविवर्जितं । दौष्ठुल्यकायप्रत्यक्षं तत्क्षये धीमतां मतम् ॥ MSA_19.51 ॥ तथतालम्बनं ज्ञानमनानाकारभावितं । सदसत्तार्थे प्रत्यक्षं विकल्पविभु चोच्यते ॥ MSA_19.52 ॥ तत्त्वं संच्छाद्य बालानामतत्त्वं ख्याति सर्वतः । तत्त्वं तु बोधिसत्वानां सर्वतः ख्यात्यपास्य तत् ॥ MSA_19.53 ॥ अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर्मोक्षो ऽसौ कामचारतः ॥ MSA_19.54 ॥ अन्योन्यं तुल्यजातीयः ख्यात्यर्थः सर्वतो महान् । अन्तरायकरस्तस्मात्परिज्ञायैनमुत्सृजेत् ॥ MSA_19.55 ॥ परिपाच्यं विशोध्यं च प्राप्यं योग्यं च पाचने । सम्यक्त्वदेशनावस्तु अप्रमेयं हि धीमताम् ॥ MSA_19.56 ॥ बोधिसत्व[चित्त]स्य चोत्पादो नोत्पादक्षान्तिरेव च । चक्षुश्च निर्मलं हीनमाश्रवक्षय एव च ॥ MSA_19.57 ॥ सद्धर्मस्य स्थितिर्दीर्घा व्युत्पत्तिच्छित्तिभोगता । देशनायाः फलं ज्ञेयं तत्प्रयुक्तस्य धीमतः ॥ MSA_19.58 ॥ आलम्बनमहत्वं च प्रतिपत्तेर्द्वयोस्तथा । ज्ञानस्य वीर्यारम्भस्य उपाये कौशलस्य च ॥ MSA_19.59 ॥ उदागममहत्वं च महत्वं बुद्धकर्मणः । एतन्महत्वयोगाद्धि महायानं निरुच्यते ॥ MSA_19.60 ॥ गोत्रं धर्माधिमुक्तिश्च चित्तस्योत्पादना तथा । दानादिप्रतिपत्तिश्च न्याया[मा]वक्रान्तिरेव च ॥ MSA_19.61 ॥ सत्वानां परिपाकश्च क्षेत्रस्य च विशोधना । अप्रतिष्ठितनिर्वाणं बोधिः श्रेष्ठा च दर्शनात्[दर्शना] ॥ MSA_19.62 ॥ आधिमोक्षिक एकश्च शुद्धाध्याशयिको ऽपरः । निमित्ते चानिमित्ते च चार्यप्यनभिसंस्कृते । बोधिसत्वा हि विज्ञेयाः पञ्चैते सर्वभूमिषु ॥ MSA_19.63 ॥ कामेष्वसक्तस्स्त्रिविशुद्धकर्मा क्रोधाभिभूम्यं गुणतत्परश्च । धर्मे ऽचलस्तत्वगभीरदृष्टिर्बोधौ स्पृहावान् खलु बोधिसत्त्वः ॥ MSA_19.64 ॥ अनुग्रहेच्छो ऽनुपघातदृष्टिः परोपघातेष्वधिवासकश्च । धीरो ऽप्रमत्तश्च बहुश्रुतश्च परार्थयुक्तः खलु बोधिसत्त्वः ॥ MSA_19.65 ॥ आदीनवज्ञः स्वपरिग्रहेषु भोगेष्वसक्तो hyanigƬhavaira÷ / योगी निमित्ते कुशलो ऽकुदृष्टिरध्यात्मसंस्थः खलु बोधिसत्त्वः ॥ MSA_19.66 ॥ दयान्वितो ह्रीगुणसंनिविष्टो दुःखाधिवासात्स्वसुखेष्वसक्तः । स्मृतिप्रधानः सुसमाहितात्मा यानाविकार्यः खलु बोधिसत्त्वः ॥ MSA_19.67 ॥ दुःखापहो दुःखकरो न चैव दुःखाधिवासो न च दुःखभीतः । दुःखाद्विमुक्तो न च दुःखकल्पो दुःखाभ्युपेतः खलु बोधिसत्त्वः ॥ MSA_19.68 ॥ धर्मेरतो ऽधर्मरतः [धर्मे ऽरतो ऽधर्मरतः] प्रकृत्या धर्मे जुगुप्सी धरमाभियुक्तः । धर्मे वशी धर्मनिरन्धकारो धर्मप्रधानः खलु बोधिसत्त्वः ॥ MSA_19.69 ॥ भोगाप्रमत्तो नियमाप्रमत्तो रक्षाप्रमत्तः कुशलाप्रमत्तः । सुखाप्रमत्तो धरमाप्रमत्तो यानाप्रमत्तो खलु बोधिसत्त्वः ॥ MSA_19.70 ॥ विमानलज्जास्तनुदोषलज्ज अमर्षलज्जः परिहाणिलज्जः । विशाल[विसार]लज्जस्तनुदृष्टिलज्जः यानान्यलज्जः खलु बोधिसत्त्वः ॥ MSA_19.71 ॥ इहापि चामुत्र उपेक्षणेन संस्कारयोगेन विभुत्वलाभैः । शमोप[समौप]देशेन महाफलेन अनुग्रहे वर्तति बोधिसत्त्वः ॥ MSA_19.72 ॥ बोधिसत्वो महासत्वो धीमांश्चैवोत्तमद्युतिः । जिनपुत्रो जिनाधारो विजेताथ जिनाङ्कुरः ॥ MSA_19.73 ॥ विक्रान्तः परमाश्चर्यः सार्थवाहो महायशाः । कृपालुश्च महापुण्य ईश्वरो धार्मिकस्तथा ॥ MSA_19.74 ॥ सुतत्वबोधैः सुमहार्थबोधैः सर्वाव[र्थ]बोधैरपि नित्यबोधैः । उपायबोधैश्च विशेषणेन तेनोच्यते हेतुन बोधिसत्वः ॥ MSA_19.75 ॥ आत्मानुबोधात्तनुदृष्टिबोधाद्विचित्रविज्ञप्तिविबोधतश्च । सर्वस्य चाभूतविकल्पबोधात्तेनोच्यते हेतुन बोधिसत्वः ॥ MSA_19.76 ॥ अबोधबोधादनुबोधबोधादभावबोधात्प्रभवानुबोधात् । अबोधबोधप्रतिबोधतश्च तेनोच्यते हेतुन बोधिसत्त्वः ॥ MSA_19.77 ॥ अनर्थबोधात्परमार्थबोधात्सर्वाव[र्थ]बोधात्सकलार्थबोधात् । बोद्धव्यबोधाश्रयबोधबोधात्तेनोच्यते हेतुन बोधिसत्त्वः ॥ MSA_19.78 ॥ निष्पन्नबोधात्पदबोधतश्च गर्भानुबोधात् क्रमदर्शनस्य । बोधाद्भृशं संशयहानिबोधात् तेनोच्यते हेतुन बोधिसत्त्वः ॥ MSA_19.79 ॥ लाभी ह्यलाभी धीसंस्थितश्च बोद्धानुबोद्धा प्रतिदेशकश्च । निर्जल्पबुद्धिर्हतमानमानी ह्यपक्कसंपक्कमतिश्च धीमान् ॥ MSA_19.80 ॥ महायानसूत्रालंकारे गुणाधिकारः [एकोनविंशतितमः?] समाप्तः _____________________________________________________________ viæÓatitamaþekaviæÓatitamaÓcÃdhikÃra÷ लिङ्गविभागे द्वौ श्लोकौ अनुकम्पा प्रियाख्यानं धीरता मुक्तहस्तता । गम्भीरसंधिनिर्मोक्षो लिङ्गान्येतानि धीमतां ॥ MSA_20.1 ॥ परिग्रहे ऽधिमुक्त्याप्तावखेदे द्वयसंग्रहे । आशयाच्च प्रयोगाच्च विज्ञेयं लिङ्गपञ्चकं ॥ MSA_20.2 ॥ बोधिसत्वा हि सततं भवन्तश्चक्रवर्तिनः । प्रकुर्वन्ति हि सत्वार्थं गृहिणः सर्वजन्मसु ॥ MSA_20.3 ॥ आदानलब्धा प्रव्रज्या धर्मतोपगता परा । निदर्शिका च प्रव्रजया धीमतां सर्वभूमिषु ॥ MSA_20.4 ॥ अप्रमेयैर्गुणैर्युक्तः पक्षः प्रव्रजितस्य तु । गृहिणो बोधिसत्वाद्धि यतिस्तस्माद्विशिष्यते ॥ MSA_20.5 ॥ परत्रेष्टफलेच्छा च शुभवृत्ताविहैव च । निर्वाणेच्छा च धीराणां सत्वेष्वाशय इष्यते । अशुद्धश्च विशुद्धश्च सुविशुद्धः सर्वभूमिषु ॥ MSA_20.6 ॥ प्रणिधानात्समाच्चित्तादाधिपत्यात्परिग्रहः । गणस्य कर्षणत्वाच्च धीमतां सर्वभूमिषु ॥ MSA_20.7 ॥ कर्मणश्चाधिपत्येन प्रणिधानस्य चापरा । समाधेश्च विभुत्वस्य चोत्पत्तिर्धीमतां मता ॥ MSA_20.8 ॥ लक्षणात्पुद्गगलाच्छिक्षास्कन्धनिष्पत्तिलिङ्गतः । निरुक्तेः प्राप्तितश्चैव विहारो भूमिरेव च ॥ MSA_20.9 ॥ शून्यता परमात्मस्य कर्मानाशे व्यवस्थितिः । विहृत्य ससुखैर्ध्यानैर्जन्म कामे ततः परम् ॥ MSA_20.10 ॥ ततश्च बोधिपक्षाणां संसारे परिणामना । विना च चित्तसंक्लेशं सत्वानां परिपाचना ॥ MSA_20.11 ॥ उपपत्तौ च संचित्य संक्लेशस्यानुरक्षणा । एकायनपथश्लिष्टा 'निमित्तैकान्तिकः पथः ॥ MSA_20.12 ॥ अनिमित्ते ऽप्यनाभोगः क्षेत्रस्य च विशोधना । सत्वपाकस्य निष्पत्तिर्जायते च ततः परम् ॥ MSA_20.13 ॥ समाधिधारणीनां च बोधेश्चैव विशुद्धता । एतस्माच्च व्यवस्थानाद्विज्ञेयं भूमिलक्षणम् ॥ MSA_20.14 ॥ विशुद्धदृष्टिः सुविशुद्धशीलः समाहितो धर्मविभूतमानः । संतानसंक्लेशविशुद्धिभेदे निर्माण एकक्षणलब्धबुद्धिः ॥ MSA_20.15 ॥ उपेक्षकः क्षेत्रविशोधकश्च स्यात्सत्वपाके कुशलो महर्द्धिः । संपूर्णकायश्च निदर्शने च शक्तो ऽभिषिक्तः खलु बोधिसत्वः ॥ MSA_20.16 ॥ धर्मतां प्रतिविध्येह अधिशीले ऽनुशिक्षणे । अधिचित्ते ऽप्यधिप्रज्ञे प्रज्ञा तु द्वयगोचरा ॥ MSA_20.17 ॥ धर्मतत्वं तदज्ञानज्ञानाद्या वृत्तिरेव च । प्रज्ञाया गोचरस्तस्माद् द्विभूमौ तद्व्यवस्थितिः ॥ MSA_20.18 ॥ शिक्षाणां भावनायाश्च फलमन्यच्चतुर्विधम् । अनिमित्तससंस्कारो विहारः प्रथमं फलम् ॥ MSA_20.19 ॥ स एवानभिसंस्कारो द्वितीयं फलमिष्यते । क्षेत्रशुद्धिश्च सत्वानां पाकनिष्पत्तिरेव च ॥ MSA_20.20 ॥ समाधिधारणीनां च निष्पत्तिः परमं फलं । चतुर्विधं फलं ह्येतत् चतुर्भूमिसमाश्रितम् ॥ MSA_20.21 ॥ धर्मतां प्रतिविध्येह शीलस्कन्धस्य शोधना । समाधिप्रज्ञास्कन्धस्य तत ऊर्ध्वं विशोधना ॥ MSA_20.22 ॥ विमुक्तिमुक्तिज्ञानस्य तदन्यासु विशोधना । चतुर्विधादावरणात् प्रतिघातावृतेरपि ॥ MSA_20.23 ॥ अनिष्पन्नाश्च निष्पन्ना विज्ञेयाः सर्वभूमयः । निष्पन्ना अप्यनिष्पन्ना निष्पन्नाश्च पुनर्मताः ॥ MSA_20.24 ॥ निष्पत्तिर्विज्ञेया यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव ॥ MSA_20.25 ॥ भावना अपि निष्पत्तिरचिन्त्यं सर्वभूमिषु । प्रत्यात्मवेदनीयत्वात् बुद्धानां विषयादपि ॥ MSA_20.26 ॥ अधिमुक्तिर्हि सर्वत्र सालोका लिङ्गमिष्यते । अलीनत्वमदीनत्वमपरप्रत्ययात्मता ॥ MSA_20.27 ॥ प्रतिवेधश्च सर्वत्र सर्वत्र समचित्तता । अनेयानुनयोपायज्ञानं मण्डलजन्म च ॥ MSA_20.28 ॥ नाच्छन्दो न च लुब्धह्रस्वहृदयो न क्रोधनो नालसो नामैत्रीकरूणाशयो न कुमतिः कल्पैर्विकल्पैर्हतः । नो विक्षिप्तमतिः सुखैर्न च हतो दुःखैर्न वा [व्या]वर्तते सत्यं मित्रमुपाश्रितः श्रुतपरः पूजापरः शास्तरि ॥ MSA_20.29 ॥ सर्वं पुण्यसमुच्चयं सुविपुलं कृत्वान्यसाधारणं संबोधौ परिणामयत्यहरहर्यो ह्युत्तमोपायवित् । जातः स्वायतने सदा शुभकरः krŬatyabhij¤Ãguïai÷ सर्वेषामुपरिस्थितो गुणनिधिर्ज्ञेयः स बुद्धात्मनः ॥ MSA_20.30 ॥ शमथे विपश्यनायां च द्वयपञ्चात्मको मतः । धीमतामनुशंसो हि सर्वथा सर्वभूमिषु ॥ MSA_20.31 ॥ पश्यतां बोधिमासन्नां सत्वार्थस्य च साधनं । तीव्र उत्पद्यते मोदो मुदिता तेन कथ्यते ॥ MSA_20.32 ॥ दौः शील्याभोगवैमल्याद्विमला भूमिरुच्यते । महाधर्मावभासस्य करणाच्च प्रभाकरी ॥ MSA_20.33 ॥ अर्चिर्भूता यतो धर्मा बोधिपक्षाः प्रदाहकाः । अर्चिष्मतीति तद्योगात्सा भूमिर्द्वयदाहतः ॥ MSA_20.34 ॥ सत्वानां परिपाकश्च स्वचित्तस्य च रक्षणा । धीमद्भिर्जीयते दुःखं दुर्जया तेन कथ्यते ॥ MSA_20.35 ॥ आभिमुख्याद् द्व्यस्येह संसारस्यापि निर्वृतेः । उक्ता ह्यभिमुखी भूमिः प्रज्ञापारमिताश्रयात् ॥ MSA_20.36 ॥ एकायनपथश्लेषाद्भूमिर्दूरंगमा मता । द्व्यसंज्ञाविचलनादचला च निरुच्यते ॥ MSA_20.37 ॥ प्रतिसंविन्मतिसाधुत्वाद्भूमिः साधुमति मता । धर्ममेघा द्वयव्याप्तेर्धर्माकाशस्य मेघवत् ॥ MSA_20.38 ॥ विविधे शुभनिर्हारे रत्या विहरणात्सदा । सर्वत्र बोधिसत्वानां विहारभूमयो मताः ॥ MSA_20.39 ॥ भूयो भूयो ऽमितास्वासु ऊर्ध्वंगमनयोगतः । भूतामिताभयार्थाय त एवेष्टा हि भूमयः ॥ MSA_20.40 ॥ भूमिलाभे[भो]'धिमुक्तेश्च चरितेषु च वर्तनात् । प्रतिवेधाच्च भूमीनां निष्पत्तेश्च चतुर्विधः ॥ MSA_20.41 ॥ महायाने ऽधिमुक्तानां हीनयाने च देहिनां । द्वयोरावर्जनार्थाय विनयाय च देशिताः । चर्याश्चतस्रो धीराणां यथासूत्रानुसारतः ॥ MSA_20.42 ॥ अनुकम्पकसत्वेषु संयोगविगमाशय । अवियोगाशय सौख्यहिताशय नमो ऽस्तुते ॥ MSA_20.43 ॥ सर्वावरणनिर्मुक्त सर्वलोकाभिभू मुने । ज्ञानेन ज्ञेयं व्याप्तं ते मुक्तचित्त नमो ऽस्तुते ॥ MSA_20.44 ॥ अशेषं सर्वसत्वानां सर्वक्लेशविनाशक । क्लेशप्रहारक क्लिष्टसानुक्रोश नमो ऽस्तुते ॥ MSA_20.45 ॥ अनाभोग निरासङ्ग अव्याघात समाहित । सदैव सर्वप्रश्नानां विसर्जक नमो ऽस्तु ते ॥ MSA_20.46 ॥ आश्रये ऽथाश्रिते देश्ये वाक्ये ज्ञाने च देशिके । अव्याहतमते नित्यं सुदेशिक नमो ऽस्तुते ॥ MSA_20.47 ॥ उपेत्य वचनैस्तेषां चरिज्ञ आगतौ गतौ । निः सारे चैव सत्वानां स्वववाद नमो ऽस्तु ते ॥ MSA_20.48 ॥ सत्पौरुष्यं प्रपद्यन्ते त्वां दृष्ट्वा सर्वदेहिनः । दृष्टमात्रात्प्रसादस्य विधायक नमो ऽस्तु ते ॥ MSA_20.49 ॥ आदानस्थानसंत्यागनिर्माणपरिणामने । समाधिज्ञानवशितामनुप्राप्त नमो ऽस्तु ते ॥ MSA_20.50 ॥ उपाये शरणे शुद्धौ सत्वानां विप्रवादने । महायाने च निर्याणे मारभञ्ज नमो ऽस्तु ते ॥ MSA_20.51 ॥ ज्ञानप्रहाणनिर्याणविघ्नकारकदेशिक । स्वपरार्थे ऽन्यतीर्थ्यानां निराधृष्य नमो ऽस्तु ते ॥ MSA_20.52 ॥ वि[नि]गृह्यवक्ता पर्षत्सु द्व्यसंक्लेशवर्जित । निरारक्ष असंमोष गणकर्ष नमो ऽस्तु ते ॥ MSA_20.53 ॥ चारे विहारे सर्वत्र नास्त्यसर्वज्ञचेष्टितं । सर्वदा तव सर्वज्ञ भूतार्थिक नमो ऽस्तु ते ॥ MSA_20.54 ॥ सर्वसत्त्वार्थकृत्येषु कालं त्वं नातिवर्तसे । अबन्ध्यकृत्य सततमसंमोषः नमो ऽस्तु ते ॥ MSA_20.55 ॥ सर्वलोकमहोरात्रं षट्कृत्वः प्रत्यवेक्षसे । महाकरुणया युक्त हिताशय नमो ऽस्तु ते ॥ MSA_20.56 ॥ चारेणाधिगमेनापि ज्ञानेनापि च कर्मणा । सर्वश्रावकप्रत्येकबुद्धोत्तम नमो ऽस्तु ते ॥ MSA_20.57 ॥ त्रिभिः कायैर्महाबोधिं सर्वाकारामुपागत । सर्वत्र सर्वसत्वानां काङ्क्षाछिद नमो ऽस्तु ते ॥ MSA_20.58 ॥ निरवग्रह निर्दोष निष्कालुष्यानवस्थित । आनिङ्क्ष्य सर्वधर्मेषु निष्प्रपञ्च नमो ऽस्तु ते ॥ MSA_20.59 ॥ निष्पन्नपरमार्थों 'सि सर्वभूमिविनिःसृतः । सर्वसत्वाग्रतां प्राप्तः सर्वसत्वविमोचकः ॥ MSA_20.60 ॥ अक्षयैरसमैर्युक्तो गुणैर्लोकेषु दृश्यसे । मण्डलेष्वप्यदृश्यश्च सर्वथा देवमानुषैः ॥ MSA_20.61 ॥ महायानसूत्रालंकारेषु vyavadÃtasamayamahÃbodhisatvabhëite चर्याप्रतिष्ठाधिकारो नामैकविंशतितमो ऽधिकारः समाप्तश्च महायानसूत्रालंकार इति