Aryadeva: Catuhsatika
Based on the ed. by Bhagchandra Jain: Catuhsataka of Arya Deva.
Nagpur : Alok Prakashan 1971, pp. 159-160


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 28




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Āryadevasya tannāmanopalabdhagranthabhāgāḥ

Catuḥ śatikā (Cs)




1.21. śatruvat yānti te kālā niyamena kṣaṇādayaḥ /
sarvvathā tena te rāgaḥ śatrubhūteṣu teṣu mā // 21 //

1.22. viprayogabhayādgehānna nirgacchami [durmmate] /
[vivicya] nāma kartavyaṃ kuryyāddaṇḍena ko budhaḥ // 22 //

2.7. śarīraṃ sucireṇāpi sukhasya svaṃ na jāyate /
pareṇābhibhavo nāma svabhāvasya na yujyate // 32 //

2.8. agrayāṇāṃ mānasaṃ duḥkhamitareṣāṃ śarīrajam /
duḥkhadvayena lokoyamahanyahani hanyate // 33 //

2.9. kalpanāyāḥ sukhaṃ vaśyaṃ vaśyādduḥkhasya kalpanā /
atosti kiñcit sarvvatra na duḥkhādvalamantaram // 34 //

2.10. kālo yathā yathā yāti duḥkhavṛddhistatha tathā /
tasmāt kaḍevarasyāsya paravadṛśyate sukham // 35 //

2.11. vyādhayo'nye ca dṛśyante yāvanto duḥkhahetavaḥ /
tāvanto na tu dṛśyante narāṇāṃ sukhahetavaḥ // 36 //
2.12. sukhasya varddhamānasya yathā dṛṣṭo viparyayaḥ /
duḥkhasya varddhamānasya tathā nāsti viparyayaḥ // 37 //

3.13. pratināsikayā tuṣṭiḥ syāddhīnāṅgasya kasyacit /
rāgo'śucipratīkāre puṣpādāviṣyate tathā // 73 //

3.24. śuci nāma ca tadyuktaṃ vairāgyaṃ yatra jāyate /
na ca so'sti kvacidbhāvo niyayād rāgakāraṇam // 74 //

3.25. anityamaśubhaṃ duḥkhamanātmeti catuṣṭayam /
ekasminneva sarvāṇi sambharvānta samāsataḥ // 75 //

4.1. ahaṃ mameti vā darpaḥ sataḥ kasya bhaved bhave /
yasmāt sarvve'pi sāmānyā viṣayāḥ sarvva dehinām // 76 //

4.2. gaṇadāsasya te darpaḥ ṣaḍbhāgena bhṛtasya kaḥ /
jāyate'dhikṛte kāryyamāyattaṃ yatra tatra vā // 77 //

4.14. ṛṣīṇāṃ ceṣṭitaṃ sarvva kurvīta na vicakṣaṇaḥ /
hīnamadhyaviśiṣṭatvaṃ yasmātteṣvapi vidyate // 89 //

4.15. putravat pālito lokaḥ purataḥ pārthivaiḥ śubhaiḥ /
mṛgāraṇyīkṛtaḥ so'dya kalidharmasamāśritaiḥ // 90 //

4.16. chidraprahāriṇaḥ pāpaṃ yadi rājño na vidyate /
anyeṣāmapi caurāṇāṃ tat prāgeva na vidyate // 91 //

4.17. sarvvasvasya parityāgo madyādiṣu na pūjitaḥ /
ātmano'pi parityāgaḥ kiṃ manye pūjito raṇe // 92 //

4.23. vipro'pi karmmanā śūdraḥ kena manye na jāyate // 98 //

4.24. pāpasyaiśvaryyavadrājan saṃvibhāgo na vidyate /
vidvānnāma parasyārthe kaḥ kuryyādāyatovadhaṃ // 99 //

4.25. dṛṣṭvā samān viśiṣṭāṃśca parāṃśchaktisamanvitān /
aiśvāryajanito mānaḥ satāṃ hṛdi na tiṣṭhati // 100 //

5.1. na ceṣṭā kila buddhānāmasti kācidakāraṇā /
niḥśvāso'pi hitāyaiva prāṇināṃ saṃpravarttatte // 101 //