Abhisamayalamkara Based on the ed. by Ramsankar Tripathi: Abhisamayalankaravrttih Sphutartha. Sarnath : Central Institute of Higher Tibetan Studies (CIHTS), 1977. Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section, text no. 26 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अभिसमयालङ्कार (अस) नमो मञ्जुश्रिये कुमारभूताय आर्यमैत्रेयनाथविरचितम् अभिसमयालङ्कारो नाम प्रज्ञापारमितोपदेशशास्त्रम् सर्वाकारज्ञाताधिकारः प्रथमः मङ्गालाचरणम् या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृतां लोकार्थसम्पादिका । सर्वाकारमिदं वदन्ति मुनयो विश्वं यया संगतास् तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः ॥ Asa_1.1 ॥ ग्रान्थारम्भप्रयोजनम् सर्वाकारज्ञतामार्गः शासित्रा यो ऽत्र देशितः । धीमन्तो vÅk«i«iraæstamanÃlŬhaæ परैरिति ॥ Asa_1.2 ॥ स्मृतौ चाधाय सूत्रार्थं धर्मचर्यां दशात्मिकाम् । सुखेन प्रतिपत्सीरन्नित्यारम्भप्रयोजनम् ॥ Asa_1.3 ॥ प्रज्ञापारमितायाः कायिकव्यवस्थापनम् praj¤ÃpÃramitëÂÃbhi÷ पदार्थैः समुदीरिता । सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता ततः ॥ Asa_1.4 ॥ सर्वाकाराभिसम्बोधो मूर्धप्राप्तो ऽनुपूर्विकः । एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा ॥ Asa_1.5 ॥ चित्तोत्पादो ऽववादश्च निर्वेधाङ्गं चतुर्विधम् । आधारः प्रतिपत्तेश्च धर्मधातुस्वभावकः ॥ Asa_1.6 ॥ आलम्बनं समुद्देशः सन्नाहप्रस्थितिक्रिये । सम्भाराश्च सनिर्याणाः सर्वाकारज्ञता मुनेः ॥ Asa_1.7 ॥ ध्यामीकरणतादीनि शिष्यखड्गपथौ च यौ । महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः ॥ Asa_1.8 ॥ कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसिताः । परिणामे ऽनुमोदे च मनस्कारावनुत्तमौ ॥ Asa_1.9 ॥ निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः । विज्ञानां बोधिसत्त्वानामिति मार्गज्ञतोदिता ॥ Asa_1.10 ॥ प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः । अनुपायेन दूरत्वम् उपायेनाविदूरता ॥ Asa_1.11 ॥ विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च । दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते ॥ Asa_1.12 ॥ आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः । मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः ॥ Asa_1.13 ॥ समता भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा । सर्वाकाराभिसम्बोध एष सोपायकौशलः ॥ Asa_1.14 ॥ लिङ्गं तस्य विवृद्धिश्च nirƬhiÓcittasaæsthiti÷ / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः ॥ Asa_1.15 ॥ प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि । आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः ॥ Asa_1.16 ॥ मूर्धाभिसमयस्त्रेधा दशधा चानुपूर्विकः । एकक्षणाभिसम्बोधो लक्षणेन चतुर्विधः ॥ Asa_1.17 ॥ स्वाभाविकः ससाम्भोगो नैर्माणिको ऽपरस्तथा । धर्मकायः सकारित्रश्चतुर्धा समुदीरितः ॥ Asa_1.18 ॥ सर्वाकारज्ञता 1 - चित्तोत्पादः चित्तोत्पादः परार्थाय सम्यक्सम्बोधिकामता । समासव्यासतः सा च यथासूत्रं स चोच्यते ॥ Asa_1.19 ॥ भूहेमचन्द्रज्वलनैर्निधिरत्नाकरार्णवैः । वज्राचलौषधीमित्रैश्चिन्तामण्यर्कगीतिभिः ॥ Asa_1.20 ॥ नृपगञ्जमहामार्गयानप्रस्रवणोदकैः । आनन्दोक्तिनदीमेवैर्द्वाविंशतिविधः स च ॥ Asa_1.21 ॥ 2 - अववादः प्रतिपत्तौ च सत्येषु बुद्धरत्नादिषु त्रिषु । असक्तावपरिश्रान्तो प्रतिपत्सम्परिग्रहे ॥ Asa_1.22 ॥ चक्षुःषु पञ्चसु ज्ञेयः षट्स्वभिज्ञागुणेषु च । दृङ्मार्गे भावनाख्ये चेत्यववादो दशात्मकः ॥ Asa_1.23 ॥ मृदुतीक्ष्णेन्द्रियौ श्रद्धादृष्टिप्राप्तौ कुलङ्कलौ । एकवीच्यन्तरोत्पद्य काराकाराकनिष्ठगाः ॥ Asa_1.24 ॥ प्लुतास्त्रयो भवस्याग्रपरमो रूपरागहा । दृष्टधर्मशमः कायसाक्षी खड्गश्च विंशतिः ॥ Asa_1.25 ॥ 3 - निर्वेधाङ्गम् आलम्बनत आकाराद्धेतुत्वात् सम्परिग्रहात् । चतुर्विकल्पसंयोगं यथास्वं भजतां सताम् ॥ Asa_1.26 ॥ श्रावकेभ्यः सखड्गेभ्यो बोधिसत्त्वस्य तायिनः । मृदुमध्याधिमात्राणामूष्मादीनां विशिष्टता ॥ Asa_1.27 ॥ आलम्बनमनित्यादि सत्याधारं तदाकृतिः । निषेधो ऽभिनिवेशादेर्हेतुर्यानत्रयाप्तये ॥ Asa_1.28 ॥ रूपाद्यायव्ययौ विष्ठास्थिति प्रज्ञप्त्यवाच्यते । रूपावादवस्थितिस्तेषां तद्भावेनास्वभावता ॥ Asa_1.29 ॥ तयोर्मिथः स्वभावत्वं तदनित्याद्यसंस्थितिः । तासां तद्भावशून्यत्वं मिथः स्वाभाव्यमेतयोः ॥ Asa_1.30 ॥ अनुद्ग्रहो यो धर्माणां तन्निमित्तासमीक्षणम् । परीक्षणं च प्रज्ञायाः सर्वस्यानुपलम्भतः ॥ Asa_1.31 ॥ रूपादेरस्वभावत्वं तदभावस्वभावता । तदजातिरनिर्याणं शुद्धिस्तदनिमित्तता ॥ Asa_1.32 ॥ तन्निमित्तानधिष्ठानानधिमुक्तिरसंज्ञता । समाधिस्तस्य कारित्रं व्याकृतिर्मननाक्षयः ॥ Asa_1.33 ॥ मिथस्त्रिकस्य स्वाभाव्यं समाधेरविकल्पना । इति निर्वेधभागीयं मृदुमध्याधिमात्रतः ॥ Asa_1.34 ॥ द्वैविध्यं ग्राह्यकल्पस्य वस्तुतत्प्रतिपक्षतः । मोहराश्यादिभेदेन प्रत्येकं नवधा तु सः ॥ Asa_1.35 ॥ द्रव्यप्रज्ञप्त्यधिष्ठानो द्विविधो ग्राहको मतः । स्वतन्त्रात्मादिरूपेण स्कन्धाद्याश्रयतस्तथा ॥ Asa_1.36 ॥ चित्तानवलीनत्वादिनैःस्वाभाव्यादिदेशकः । तद्विपक्षपरित्यागः सर्वथा सम्परिग्रहः ॥ Asa_1.37 ॥ 4 - प्रतिपत्तेराधारः षोढाधिगमधर्मस्य प्रतिपक्षप्रहाणयोः । तयोः पर्युपयोगस्य प्रज्ञायाः कृपया सह ॥ Asa_1.38 ॥ शिष्यासाधारणत्वस्य परार्थानुक्रमस्य च । ज्ञानस्यायत्नवृत्तेश्च प्रतिष्ठा गोत्रमुच्यते ॥ Asa_1.39 ॥ धर्मधातोरसम्भेदाद् गोत्रभेदो न युज्यते । आधेयधर्मभेदात्तु तद्भेदः परिगीयते ॥ Asa_1.40 ॥ 5 - आलम्बनम् आलम्बनं सर्वधर्मास्ते पुनः कुशलादयः । लौकिकाधिगमाख्याश्च ये च लोकोत्तरा मताः ॥ Asa_1.41 ॥ सास्रवानास्रवा धर्माः संस्कृतासंस्कृताश्च ये । शिष्यसाधारणा धर्मा ये चासाधारणा मुनेः ॥ Asa_1.42 ॥ 6 - समुद्देशः सर्वसत्त्वाग्रताचित्तप्रहाणाधिगमत्रये । त्रिभिर्महत्त्वैरुद्देशो विज्ञेयो ऽयं स्वयम्भुवाम् ॥ Asa_1.43 ॥ 7 - सन्नाहप्रतिपत्तिः दानादौ षड्विधे तेषां प्रत्येकं संग्रहेण या । सन्नाहप्रतिपत्तिः सा षड्भिः षट्कैर्यथोदिता ॥ Asa_1.44 ॥ 8 - प्रस्थानप्रतिपत्तिः ध्यानारूप्येषु दानादौ मार्गे मैत्र्यादिकेषु च । गतोपलम्भयोगे च त्रिमण्डलविशुद्धिषु ॥ Asa_1.45 ॥ उद्देशे षट्स्वभिज्ञासु सर्वाकारज्ञतानये । प्रस्थानप्रतिपज्ज्ञेया महायानाधिरोहिणी ॥ Asa_1.46 ॥ 9 - सम्भारप्रतिपत्तिः दया दानादिकं षट्कं शमथः सविदर्शनः । युगनद्धश्च यो मार्ग उपाये यच्च कौशलम् ॥ Asa_1.47 ॥ ज्ञानं पुण्यं च मार्गश्च धारणी भूमयो दश । प्रतिपक्षश्च विज्ञेयः सम्भारप्रतिपत्क्रमः ॥ Asa_1.48 ॥ 1. प्रमुदिता भूमिः लभ्यते प्रथमा भूमिर्दशधा परिकर्मणा आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता ॥ Asa_1.49 ॥ त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा । सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा ॥ Asa_1.50 ॥ धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते । ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः ॥ Asa_1.51 ॥ 2. विमला भूमिः शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा । गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम् ॥ Asa_1.52 ॥ 3. प्रभाकरी भूमिः अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् । बुद्धक्षेत्रस्य संशुद्धिः संसारापरिखेदिता ॥ Asa_1.53 ॥ ह्रीरपत्राप्यमित्येतत् पञ्चधा मननात्मकम् । 4. अर्चिष्मती भूमिः वनाशाल्पेच्छता तुष्टिर्धूतसंलेखसेवनम् ॥ Asa_1.54 ॥ शिक्षाया अपरित्यागः कामानां विजुगुप्सनम् । निर्वित्सर्वास्तिसन्त्यागो ऽनवलीनानपेक्षते ॥ Asa_1.55 ॥ 5. सुदुर्जया भूमिः संस्तवं कुलमात्सर्यं स्थानं सङ्गणिकावहम् । आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् ॥ Asa_1.56 ॥ मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् । विवर्जयन् समाप्नोति दशैतान् पञ्चमी भुवम् ॥ Asa_1.57 ॥ 6. अभिमुखी भूमिः दानशीलक्षमावीर्यध्यानप्रज्ञाप्रपूरणात् । शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः ॥ Asa_1.58 ॥ याचितो ऽनवलीनश्च सर्वत्यागे ऽप्यदुर्मनाः । कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते ॥ Asa_1.59 ॥ 7. दूरङ्गमा भूमिः आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वतः । निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च ॥ Asa_1.60 ॥ त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता । रत्नत्रितयशीलेषु तद्दृष्टयभिनिवेशिता ॥ Asa_1.61 ॥ शून्यतायां विवादश्च तद्विरोधश्च विंशतिः । कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् ॥ Asa_1.62 ॥ त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धता । करुणामनना धर्मसमतैकनयज्ञता ॥ Asa_1.63 ॥ अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा । कल्पनायाः समुद्घातः संज्ञादृक्क्लेशवर्जनम् ॥ Asa_1.64 ॥ शमथस्य च निध्यप्तिः कौशलं च विदर्शने । चित्तस्य दान्तता ज्ञानं सर्वत्रप्रतिघाति च ॥ Asa_1.65 ॥ सक्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् । सर्वत्र स्वात्मभावस्य दर्शनं चेति विंशतिः ॥ Asa_1.66 ॥ 8. अचला भूमिः sarvasattvamanoj¤Ãnamabhij¤ÃkrŬanaæ शुभा । बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे ॥ Asa_1.67 ॥ अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः । संचिन्त्य च भवादानमिदं karmëÂadhoditam // Asa_1.68 // 9. साधुमतो भूमिः प्रणिधानान्यनन्तानि देवादीनां रूतज्ञता । नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा ॥ Asa_1.69 ॥ कुलजात्योश्च गोत्रश्च परिवारस्य जन्मनः । नैष्क्रम्यबोधिवृक्षाणां गुणपूरे स्वसम्पदः ॥ Asa_1.70 ॥ 10. धर्ममेधा भूमिः नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते । येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः ॥ Asa_1.71 ॥ [प्रतिपक्षसम्भारः] प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः । ग्राह्यग्राहकविकल्पानामष्टानामुपशान्तये ॥ Asa_1.72 ॥ 20 - निर्याणप्रतिपत्तिः उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने । अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् ॥ Asa_1.73 ॥ सर्वाकारज्ञतायां च निर्याणं मार्गगोचरम् । निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका ॥ Asa_1.74 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे प्रथमाधिकारः । 2 मार्गज्ञताधिकारः द्वितीयः 1 - ध्यामीकरणतादीनि ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति । विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च ॥ Asa_2.1 ॥ 2 - श्रावकमार्गः चतुर्णामार्यसत्यानामाकारानुपलम्भतः । श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये ॥ Asa_2.2 ॥ रूपादिस्कन्धशून्यत्वाच्छून्यतानामभेदतः । ऊस्माणौ 'नुपलम्भेन तेषां मूर्धगतं मतम् ॥ Asa_2.3 ॥ क्षान्तयस्तेषु नित्यादियोगस्थाननिषेधतः । दश भूमीः समारभ्य विस्तरास्थानदेशनात् ॥ Asa_2.4 ॥ अग्रधर्मगतं प्रोक्तमार्यश्रावकर्त्मनि । तत्कस्य हेतोर्बुद्धेन बुद्ध्वा धर्मासमीक्षणात् ॥ Asa_2.5 ॥ 3 - प्रत्येकबुद्धमार्गः परोपदेशवैयर्थ्यं स्वयम्बोधात् स्वयम्भुवाम् । गम्भीरता च ज्ञानस्य खड्गानामभिधीयते ॥ Asa_2.6 ॥ शुश्रूषा यस्या यस्यार्थे यत्र यत्र यथा यथा । स सो ऽर्थः ख्यात्यशब्दो ऽपि तस्य तस्य तथा तथा ॥ Asa_2.7 ॥ ग्राह्यार्थकल्पनाहानाद् ग्राहकस्याप्रहाणतः । आधारतश्च विज्ञेयः खड्गमार्गस्य संग्रहः ॥ Asa_2.8 ॥ प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः । ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् ॥ Asa_2.9 ॥ अध्यात्मशून्यताद्याभी रूपादेरपरिग्राहात् । क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता ॥ Asa_2.10 ॥ 4 - बोधिसत्त्वमार्गः क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः । मार्गज्ञतायां दृङ्मार्गः सानुशंसो ऽयमुच्यते ॥ Asa_2.11 ॥ आधाराधेयताभावात्तथताबुद्धयोर्मिथः । पर्यायेणाननुज्ञानं महत्ता साप्रमाणता ॥ Asa_2.12 ॥ परिमाणान्तताभावो रूपादेरवधारणम् । तस्यां स्थितस्य बुद्धत्वे ऽनुद्ग्रहात्यागतादयः ॥ Asa_2.13 ॥ मैत्र्यादि शून्यता प्राप्तिर्बुद्धत्वस्य परिग्रहः । सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् ॥ Asa_2.14 ॥ निर्वाणग्राहशान्तत्वं बुद्धेभ्यो रक्षणादिकम् । अप्राणिवधमारभ्य सर्वाकारज्ञतानये ॥ Asa_2.15 ॥ स्वयं स्थितस्य सत्त्वानां स्थापनं परिणामनम् । दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः ॥ Asa_2.16 ॥ 5 - भावनामार्गकारित्रम् सर्वतो दमनं नाम सर्वतः क्लेशनिर्जयः । उपक्रमाविषह्यत्वं बोधिराधारपूज्यता ॥ Asa_2.17 ॥ सास्रवो भावनामार्गः 6 - भावनामार्गाधिमुक्तिः अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका । परार्थिकैवेत्येषा च प्रत्येकं त्रिविधेष्यते ॥ Asa_2.18 ॥ मृद्वी मध्याधिमात्रा च मृदुमृद्वादिभेदतः । सा पुनस्त्रिबिधेत्येवं सप्तविंशतिधा मता ॥ Asa_2.19 ॥ 7 - भावनामार्गाधिमुक्तस्य स्तुतिः स्तोभः प्रशंसा च स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति । अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते ॥ Asa_2.20 ॥ 8 - परिणामना विशेषः परिणामस्तु तस्य कारित्रमुत्तमम् । नोपलम्भाकृतिश्चासावविपर्यासलक्षणः ॥ Asa_2.21 ॥ विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः । सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः ॥ Asa_2.22 ॥ त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा । मृदुर्मध्यो ऽधिमात्रश्च महापुण्योदयात्मकः ॥ Asa_2.23 ॥ 9 - अनुमोदना उपायानुपलम्भाभ्यां शुभमूलानुमोदना । अनुमोदे मनस्कारभावनेह विधीयते ॥ Asa_2.24 ॥ अनास्रवो भावनामार्गः 10 - अभिनिर्हारः स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः । नोपलम्भेन धर्माणामर्पणा च महार्थता ॥ Asa_2.25 ॥ 11 - अत्यन्तविशुद्धिः बुद्धसेवा च दानादिरुपाये यच्च कौशलम् । हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः ॥ Asa_2.26 ॥ माराधिष्ठानगम्भीरधर्मतानधिमुक्तते । स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः ॥ Asa_2.27 ॥ फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः । अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदीरिता ॥ Asa_2.28 ॥ क्लेशज्ञेयत्रिमार्गस्य शिष्यखड्गजिनौरसाम् । हानाद् विशुद्धिरात्यन्तिकी तु बुद्धस्य सर्वथा ॥ Asa_2.29 ॥ मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु । अधिमात्राधिमात्रादेर्मलस्य प्रतिपक्षतः ॥ Asa_2.30 ॥ त्रिधातुप्रतिपक्षत्वं समता मानमेययोः । मार्गस्य चेष्यते तस्य चोद्यस्य परिहारतः ॥ Asa_2.31 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे द्वितीयाधिकारः । 3 सर्वज्ञताधिकारः तृतीयः 1 - प्रज्ञया न भवे स्थानम् 2 - कृपया न शमे स्थितिः नापरे न परे तीरे नान्तराले तयोः स्थिता । अध्वनां समताज्ञानात् प्रज्ञापारमिता मता ॥ Asa_3.1 ॥ 3 - अनुपायेन दूरत्वम् 4 - उपायेनाविदूरता अनुपायेन दूरं सा सनिमित्तोपलम्भतः । उपायकौशलेनास्याः सम्यगासन्नतोदिता ॥ Asa_3.2 ॥ 5 - विपक्षः रुपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च । दानादौ बोधिपक्षेषु चर्यासंज्ञा विपक्षता ॥ Asa_3.3 ॥ 6 - प्रतिपक्षः दानादिष्वनहंकारः परेषां तन्नियोजनम् । सङ्गकोटिनिषेधो ऽयं सूक्ष्मः सङ्गो जिनादिषु ॥ Asa_3.4 ॥ तद्गाम्भीर्य प्रकृत्यैव विवेकाद् धर्मपद्धतेः । एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् ॥ Asa_3.5 ॥ दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता । रूपादिभिरविज्ञानात् तदचिन्त्यत्वमिष्यते ॥ Asa_3.6 ॥ एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये । अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः ॥ Asa_3.7 ॥ 7 - प्रयोगः रुपादौ तदनित्यादौ तदपूरिप्रपूरयोः । तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः ॥ Asa_3.8 ॥ अविकारो न कर्त्ता च प्रयोगो दुष्करस्त्रिधा । यथाभव्य फलप्राप्तेरवन्ध्यो ऽभिमतश्च सः ॥ Asa_3.9 ॥ अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः । 8 - समता चतुर्धामनना तस्य रूपादौ समता मता ॥ Asa_3.10 ॥ 9 - दर्शनमार्गः धर्मज्ञानान्वयज्ञानक्षान्तिज्ञानक्षणात्मकः । दुःखादिसत्ये दृङ्मार्ग एष सर्वज्ञतानय ॥ Asa_3.11 ॥ रूपं न नित्यं नानित्यमतीतान्तं विशुद्धकम् । अनुत्पन्नानिरुद्धादि व्योमाभं लेपवर्जितम् ॥ Asa_3.12 ॥ परिग्रहेण निर्मुक्तमव्याहारं स्वभावतः । प्रव्याहारेण नास्यार्थः परेषु प्राप्यते यतः ॥ Asa_3.13 ॥ नोपलम्भकृदत्यन्तविशुद्धिर्व्याध्यसम्भवः । अपायोच्छित्त्यकल्पत्वे फलसाक्षात्क्रियां प्रति ॥ Asa_3.14 ॥ असंसर्गो निमित्तैश्च वस्तुनि व्यञ्जने द्वये । ज्ञानस्य या चानुत्पत्तिरिति सर्वज्ञताक्षणाः ॥ Asa_3.15 ॥ इति सेयं पुनः सेयं सेयं खलु पुनस्त्रिधा । अधिकारत्रयस्यैषा समाप्तिः परिदीपिता ॥ Asa_3.16 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे तृतीयाधिकारः । 4 सर्वाकाराभिसम्बोधाधिकारः चतुर्थः 1 - आकाराः वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् । सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः ॥ Asa_4.1 ॥ असदाकारमारभ्य यावन्निश्चलताकृतिः । चत्वारः प्रतिसत्यं ते मार्गे पञ्चदश स्मृताः ॥ Asa_4.2 ॥ हेतौ मार्गे च दुःखे च निरोधे च यथाक्रमम् । अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः ॥ Asa_4.3 ॥ स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः । शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् ॥ Asa_4.4 ॥ सप्तत्रिंशच्चतुस्त्रिंशत्त्रिंशन्नव च ते मताः । त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः ॥ Asa_4.5 ॥ कृताधिकारा बुद्धेषु तेषूप्तशुभमूलकाः । मित्रैः सनाथाः कल्याणैरस्याः श्रवणभाजनम् ॥ Asa_4.6 ॥ बुद्धोपासनसम्प्रश्नदानशीलादिचर्यया । उद्ग्रहधारणादीनां भाजनत्वं सतां मतम् ॥ Asa_4.7 ॥ 2 - प्रयोगाः रूपादिष्वनवस्थानात् तेषु योगनिषेधतः । तत्तथतागम्भीरत्वात् तेषां दुरवगाहतः ॥ Asa_4.8 ॥ तदप्रामाण्यतः कृच्छ्राच्चिरेण प्रतिबोधतः । व्याकृतावविवर्त्यत्वे निर्याणे सनिरन्तरे ॥ Asa_4.9 ॥ आसन्नबोधे क्षिप्रं च परार्थे ऽवृद्धयहानितः । धर्माधर्माद्यदृष्टौ च रूपाचिन्त्याद्यदर्शने ॥ Asa_4.10 ॥ रूपादेस्तन्निमित्तस्य तद्भावस्याविकल्पकः । फलरत्नप्रदाता च शुद्धकः सावधिश्च सः ॥ Asa_4.11 ॥ 3 - गुणाः माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः । 4 - दोषाः दोषाश्च षड् विबोद्धव्याश्चतुर्भिर्दशकैः सह ॥ Asa_4.12 ॥ 5 - लक्षणानि लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत् । ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते ॥ Asa_4.13 ॥ तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके । सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ ॥ Asa_4.14 ॥ अक्षयाकारतायां च सरागादौ प्रविस्तृते । महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने ॥ Asa_4.15 ॥ अदृश्यचित्तज्ञाने च तदुन्मिञ्जादिसंज्ञकम् । पुनस्तथताकारेण तेषां ज्ञानमतः परम् ॥ Asa_4.16 ॥ तथतायां मुनेर्बोधतत्पराख्यानमित्ययम् । सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः ॥ Asa_4.17 ॥ शून्यत्वे सानिमित्ते च प्रणीधानविवर्जिते । अनुत्पादानिरोधादौ धर्मताया अकोपने ॥ Asa_4.18 ॥ असंस्कारे ऽविकल्पे च प्रभेदालक्षणत्वयोः । मार्गज्ञताधिकारेण ज्ञानलक्षणमिष्यते ॥ Asa_4.19 ॥ स्वधर्ममुपनिश्रित्य विहारे तस्य सत्कृतौ । गुरुत्वे माननायां च तत्पूजाकृतकत्वयोः ॥ Asa_4.20 ॥ सर्वत्र वृत्तिमज्ज्ञानमदृष्टस्य च दर्शकम् । लोकस्य शून्यताकारशूचकज्ञापकाक्षगम् ॥ Asa_4.21 ॥ अचिन्त्यशान्ततादर्शि लोकसंज्ञनिरोधि च । ज्ञानलक्षणमित्युक्तं सर्वाकारज्ञतानये ॥ Asa_4.22 ॥ अचिन्त्यादिविशेषेण विशिष्टैः सत्यगोचरैः । विशेषलक्षणं षड्भिर्दशभिश्चोदितं क्षणैः ॥ Asa_4.23 ॥ अचिन्त्यातुल्यते मेयसंख्ययोः समतिक्रमौ । सर्वार्यसंग्रहो विज्ञवेद्यासाधारणज्ञते ॥ Asa_4.24 ॥ क्षिप्रज्ञान्यूनपूर्णत्वे प्रतिपत्समुदागमौ । आलम्बनं च साधारं साकल्यं सम्परिग्रहः ॥ Asa_4.25 ॥ अनास्वादश्च विज्ञेयो विशेषः षोडशात्मकः । विशेषमार्गो मार्गेभ्यो येनान्येभ्यो विशिष्यते ॥ Asa_4.26 ॥ हितं सुखं च त्राणं च शरणं लयनं नृणाम् । परायणं च द्वीपं च परिणायकसंज्ञकम् ॥ Asa_4.27 ॥ अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् । पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् ॥ Asa_4.28 ॥ क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः । विवेको दुष्करैकान्तावुद्देशो ऽनुपलम्भकः ॥ Asa_4.29 ॥ निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः । विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः ॥ Asa_4.30 ॥ तथतानुपलम्भश्च स्वभावः षोडशात्मकः । लक्षीव लक्ष्यते चेति चतुर्थं लक्षणं मतम् ॥ Asa_4.31 ॥ 6 - मोक्षभागीयम् अनिमित्तप्रदानादिसमुदागमकौशलम् । सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते ॥ Asa_4.32 ॥ बुद्धाद्यालम्बना श्रद्धा वीर्यं दानादिगोचरम् । स्मृतिराशयसम्पत्तिः समाधिरविकल्पना ॥ Asa_4.33 ॥ धर्मेषु सर्वैराकारैर्ज्ञानं प्रज्ञेति पञ्चधा । तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता ॥ Asa_4.34 ॥ 7 - विर्वेधभागीयम् आलम्बनं सर्वसत्त्वा ƫmaïÃmiha शस्यते । समचित्तादिराकारस्तेष्वेव दशधोदितः ॥ Asa_4.35 ॥ स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च । तयोर्नियोजनान्येषां वर्णवादानुकूलते ॥ Asa_4.36 ॥ मूर्धगं स्वपराधारं सत्यज्ञानं तथा क्षमा । तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः ॥ Asa_4.37 ॥ 8 - अवैवर्तिको गणः निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः । ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः ॥ Asa_4.38 ॥ रूपादिभ्यो निवृत्त्याद्यैर्लिङ्गैर्विशतिधेरितैः । निर्वेधाङ्गशितस्येदमक्वैर्तिकलक्षणम् ॥ Asa_4.39 ॥ रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयो । आत्मनः कुशलस्थस्य परेषां तन्नियोजनम् ॥ Asa_4.40 ॥ पराधारं च दानादि गम्भीरे ऽर्थे ऽप्यकांक्षणम् । मैत्रं कायाद्यसंवासः पंचधावरणेन च ॥ Asa_4.41 ॥ सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि । चीवरादि शरीरे च कृमीणामसमुद्भवः ॥ Asa_4.42 ॥ चित्ताकौटिल्यमादानं धूतस्यामत्सरादिता । धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा ॥ Asa_4.43 ॥ परैरनेयता मारस्यान्यमार्गोपदेशिनः । मार इत्येव बोधश्च चर्या बुद्धानुमोदिता ॥ Asa_4.44 ॥ ऊष्ममूर्धसु सक्षान्तिष्वग्रधर्मेष्ववस्थितः । लिङ्गैरमीभिर्विशत्या सम्बोधेर्न निवर्तत्ते ॥ Asa_4.45 ॥ क्षान्तिज्ञानक्षणाः ष च पञ्च पञ्च च दृक्पथे । बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् ॥ Asa_4.46 ॥ rÆpÃdisaæj¤ÃvyÃv­ttirdìharyaæ चित्तस्य हीनयोः । यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः ॥ Asa_4.47 ॥ कायचेतोलघुत्वं च कामसेवाभ्युपायिकी । सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता ॥ Asa_4.48 ॥ स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके । समरे मत्सरादौ च नेति योगानुयोगयोः ॥ Asa_4.49 ॥ विहारप्रतिषेधश्च धर्मस्याणोरलब्धता । निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः ॥ Asa_4.50 ॥ धर्मार्थः जीवितत्याग इत्यमी षोडश क्षणाः । अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः ॥ Asa_4.51 ॥ गम्भीरो भावनामार्गो गाम्भीर्यं शून्यतादिकम् । समारोपापवादान्तमुक्तता सा गभीरता ॥ Asa_4.52 ॥ चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः । निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥ Asa_4.53 ॥ प्राबन्धिकत्वादिष्टो ऽसौ नवधा च प्रकारतः । मृदुमध्याधिमात्राणां पुनर्मृद्धादिभेदतः ॥ Asa_4.54 ॥ असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः । कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुनेः ॥ Asa_4.55 ॥ हानिवृद्धी न युज्येते निरालापस्य वस्तुनः । भावनाख्येन किं हीनं वर्त्मना किमुपदागतम् ॥ Asa_4.56 ॥ यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः । तथतालक्षणा बोधिः सो ऽपि तल्लक्षणो मतः ॥ Asa_4.57 ॥ पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा । दीपदृष्टान्तयोगेन गम्भीरा dharmatëÂadhà ॥ Asa_4.58 // उत्पादे च निरोधे च तथतायां गभीरता । ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले ॥ Asa_4.59 ॥ 9 - भवशान्त्योः समता स्वप्नोपमत्वाद् धर्माणां भवशान्त्योरकल्पना । कर्माभावादिचोद्यानां परिहारा यथोदिताः ॥ Asa_4.60 ॥ 10 - अनुत्तरा क्षेत्रशुद्धिः सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्ध्युपहारतः । तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥ Asa_4.61 ॥ 11 - उपायकौशलम् विषयो ऽस्य प्रयोगस्य शात्रवाणामतिक्रमः । अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥ Asa_4.62 ॥ असक्तो ऽनुपलम्भश्च निमित्तप्रनिधिक्षतः । तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥ Asa_4.63 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे चतुर्थाधिकारः ॥ मूर्धाभिसमयाधिकारः पञ्चमः 1 - लिङ्गम(ऊष्मा मुर्धप्रयोगः) स्वप्नान्तरे ऽपि स्वप्नाभसर्वधर्मेक्षणादिकम् । मूर्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् ॥ Asa_5.1 ॥ 2 - विवृद्धिः(मूर्धा मूर्धप्रयोगः) जम्बुद्विपजनेयत्ताबुद्धपूजाशुभादिकाम् । उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिका ॥ Asa_5.2 ॥ 3 - निरुधिः(क्षान्तिः मूर्धप्रयोगः) त्रिसर्वज्ञत्वधर्माणां परिपुरिरनुत्तरा । अपरित्यक्तसत्त्वार्था nirƬhirabhidhÅyate // Asa_5.3 // 4 - चित्तसंस्थितिः(अग्रधर्माख्यः मूर्धप्रयोगः) चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमः । कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः ॥ Asa_5.4 ॥ 5 - दर्शनमार्गः(मूर्धप्रयोगः) प्रवृत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ । ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ ॥ Asa_5.5 ॥ द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ । पृथग्जनार्यभेदेन प्रत्येकं तौ नवात्मकौ ॥ Asa_5.6 ॥ ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ । इति ग्राहकभावेन शून्यतालक्षणं तयोः ॥ Asa_5.7 ॥ एष स्वभावे गोत्रे च प्रतिपत्समुदागमे । ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः ॥ Asa_5.8 ॥ स्वस्मिन्नधिगमे कर्तृतत्कारित्रक्रियाफले । प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः ॥ Asa_5.9 ॥ भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च । परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते ॥ Asa_5.10 ॥ परप्रत्यगामित्वे समुद्देशनिवर्तने । प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः ॥ Asa_5.11 ॥ पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः । निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः ॥ Asa_5.12 ॥ ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षणे । मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च ॥ Asa_5.13 ॥ स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः । सक्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ ॥ Asa_5.14 ॥ यथोद्देशमनिर्याणे मार्गामार्गावधारणे । सनिरोधे समुत्पादे वस्तुयोगवियोगयोः ॥ Asa_5.15 ॥ स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः । प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः ॥ Asa_5.16 ॥ बोधौ सन्दर्शनान्येषां तद्धेतोश्च परीन्दना । तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः ॥ Asa_5.17 ॥ क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते । क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् ॥ Asa_5.18 ॥ प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना । विकल्पजातं कि क्षीणं किं वानत्पत्तिमागतम् ॥ Asa_5.19 ॥ सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः । कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया ॥ Asa_5.20 ॥ नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किंचन । द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते ॥ Asa_5.21 ॥ एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः । स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथः ॥ Asa_5.22 ॥ स समाधिं समापद्य ततः सिंहविजृम्भितम् । अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते ॥ Asa_5.23 ॥ 6 - भावनामार्गः(मूर्धप्रयोगः) कामाप्तमबधीकृत्य विज्ञानमसमाहितम् । सनिरोधाः समपत्तीर्गत्त्वागम्य नव द्विधा ॥ Asa_5.24 ॥ ekadvitricatu÷pa¤ca«aÂsaptëÂavyatikramÃt / अवस्कन्दसमापत्तिरनिरोधमतुल्यता ॥ Asa_5.25 ॥ संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे । त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि ॥ Asa_5.26 ॥ एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः । द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः ॥ Asa_5.27 ॥ अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया । हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः ॥ Asa_5.28 ॥ भावने ऽभावने चैव तद्विपर्यय एव च । अयथार्थश्च विज्ञेयो विकल्पो भावनापथे ॥ Asa_5.29 ॥ ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः । धर्मप्रत्यशून्यत्वसक्तिप्रविचयात्मकः ॥ Asa_5.30 ॥ कृते च वस्तुनो यानत्रितये च स कीर्त्तितः । दक्षिणाया अशुद्धौ वा चर्यायाश्च विकोपने ॥ Asa_5.31 ॥ सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः । भावनामार्गसम्बद्धो विपक्षस्तद् विघाततः ॥ Asa_5.32 ॥ सर्वज्ञतानां तिसृणां यथास्वं त्रिविधावृत्तौ । शान्तिमार्गतथतादिसम्प्रयोगवियोगयोः ॥ Asa_5.33 ॥ असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि । द्वयाभावे च संमोहे विकल्पः पश्चिमो मतः ॥ Asa_5.34 ॥ आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव । सर्वाकारजगत्सौख्यसाधना गुणसम्पदः ॥ Asa_5.35 ॥ सर्वाः सर्वाभिसारेण निकामफलशालिनम् । भजन्ते तं महासत्त्वं महोदधिमिवापगाः ॥ Asa_5.36 ॥ 7 - आनन्तर्यसमाधिः(मूर्धप्रयोगः) त्रिसाहस्रजनं शिष्यखड्गाधिगमसम्पदि । बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः ॥ Asa_5.37 ॥ कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः । आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् ॥ Asa_5.38 ॥ आलम्बनमभावो ऽस्य स्मृतिश्चाधिपतिर्मतः । आकारः शान्तता चात्र जल्पाजल्पिप्रवादिनाम् ॥ Asa_5.39 ॥ आलम्बनोपपत्तौ च तत्स्वभावावधारणे । सर्वाकरज्ञताज्ञाने परमार्थे ससंवृत्तौ ॥ Asa_5.40 ॥ प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः । विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः ॥ Asa_5.41 ॥ लक्षणे भावनायां च मता विप्रतिपत्तयः । सर्वाकारज्ञताधारा षोढा दश च वादिनाम् ॥ Asa_5.42 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे पंचमाधिकारः । आनुपूर्विकाधिकारः षष्ठः दानेन प्रज्ञया यावद् बुद्धादौ स्मृतिभिश्च सा । धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता ॥ Asa_6.1 ॥ इत्यभिसमायालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे षष्ठाधिकारः । एकक्षणाभिसम्बोधाधिकारः सप्तमः 1 - अविपाकललक्षणः अनास्रवाणां सर्वेषामेकैकेनापि संग्रहात् । एकक्षणावबोधो ऽयं ज्ञेयो दानादिना मुनेः ॥ Asa_7.1 ॥ अरघट्टं यथैकापि पदिका पुरुषेरिता । सकृत् सर्वं चालयति ज्ञानमेकक्षणे तथा ॥ Asa_7.2 ॥ 2 - विपाकलक्षणः विपाकधर्मतावस्था सर्वशुक्लमयी यदा । प्रज्ञापारमिता जाता ज्ञानमेकक्षणे तदा ॥ Asa_7.3 ॥ 3 - अलक्षणलक्षणः स्वप्नोपमेषु धर्मेषु स्थित्वा दानादिचर्यया । अलक्षणत्वं धर्माणां क्षणेनैकेन विन्दति ॥ Asa_7.4 ॥ 4 - अद्वयलक्षणः स्वप्नं तद्दर्शिनं चैव द्वययोगेन नेक्षते । धर्माणामद्वयं तत्त्वं क्षणेनैकेन पश्यति ॥ Asa_7.5 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे सप्तमाधिकारः । धर्मकायाधिकारः अष्टमः 1 - स्वभावकायः सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता निरास्रवाः । स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ Asa_8.1 ॥ 2 - ज्ञानधर्मकायः बोधिपक्षाप्रमाणानि विमोक्षा अनुपूर्वशः । नवात्मिका समापत्तिः कृत्स्नं दशविधात्मकम् ॥ Asa_8.2 ॥ अभिभ्वायतनान्यष्टप्रकाराणि प्रभेदतः । अरणा प्रणिधिज्ञानमभिज्ञाः प्रतिसंविदः ॥ Asa_8.3 ॥ सर्वाकाराश्चतस्त्रो ऽथ शुद्धयो वशिता दश । बलानि दश चत्वारि वैशारद्यान्यरक्षणम् ॥ Asa_8.4 ॥ त्रिविधं स्मुत्युपस्थानं त्रिधासंमोषधर्मता । वासनायाः समुद्घातो महती करुणा जने ॥ Asa_8.5 ॥ आवेणिका मुनेरेव धर्मा ये ऽष्टादशेरिताः । सर्वाकारज्ञता चेति धर्मकायो ऽभिधीयते ॥ Asa_8.6 ॥ श्रावकस्यारणादृष्टेर्नृक्लेशपरिहारिता । तत्क्लेशस्त्रोतौच्छित्त्यै ग्रामादिषु जिनारणा ॥ Asa_8.7 ॥ अनाभोगमनासङ्गमव्याघातं सदा स्थितम् । सर्वप्रश्नापनुद् बौद्धं प्रणिधिज्ञानमिष्यते ॥ Asa_8.8 ॥ परिपाकं गते हेतौ यस्य यस्य यदा यदा । हितं भवति कर्त्तव्यं प्रथते तस्य तस्य सः ॥ Asa_8.9 ॥ वर्षत्यपि हि पर्जन्ये नैव बीजं प्ररोहति । समुत्पादे ऽपि बुद्धानां नाभव्यो भद्रमश्नुते ॥ Asa_8.10 ॥ इति कारित्रवैपुल्याद् बुद्धो व्यापी निरुच्यते । अक्षयत्वाच्च तस्यैव नित्य इत्यपि कथ्यते ॥ Asa_8.11 ॥ 3 - सम्भोगकायः द्वात्रिंशल्लक्षणाशीतिव्यञ्जनात्मा मुनेरयम् । साम्भोगिको मतः कायो महायानोपभोगतः ॥ Asa_8.12 ॥ चक्राङ्कहस्तः क्रमकूर्मपादो जालावनद्धाङ्गुलिपाणिपादः । करौ सपादौ तरुणौ मृदू च समुत्सदै सप्तभिराश्रयो ऽस्य ॥ Asa_8.13 ॥ दीर्घाङ्गुलिर्व्यायतपार्ष्णिगात्रं प्राज्यं त्वृजूच्छङ्खपदोर्ध्वरोमा । एणेयजङ्घश्च पटूरुबाहुः कोशावनद्धोत्तमबस्तिगुह्यः ॥ Asa_8.14 ॥ सुवर्णवर्णः प्रतनूच्छविश्च प्रदक्षिणैकैकसुजातरोमा । ऊर्णाङ्कितास्यो हरिपूर्वकायः स्कन्धौ वृतावस्य चितान्तरांसः ॥ Asa_8.15 ॥ हीनो रसः ख्याति रसोत्तमो ऽस्य न्यग्रोधवन्मण्डलतुल्यमूर्तिः । उष्णीषमूर्धा पृथुचारुजिव्हो ब्रह्मस्वरः सिंहहनुः सुशुक्लाः ॥ Asa_8.16 ॥ तुल्याः प्रमाणे ऽविरलाश्च दन्ता अन्यूनसंख्या दशिकाश्चतस्रः । नीलेक्षणो गोवृषपक्ष्मनेत्रो द्वात्रिंशदेतानि हि लक्षणानि ॥ Asa_8.17 ॥ यस्य यस्यात्र यो हेतुर्लक्षणस्य प्रसाधकः । तस्य तस्य प्रपूर्यायं समुदागमलक्षणः ॥ Asa_8.18 ॥ गुरूणामनुयानादिर्दृढता संवरं प्रति । संग्रहासेवनं दानं प्रणीतस्य च वस्तुनः ॥ Asa_8.19 ॥ वध्यमोक्षसमादानं विवृद्धिः कुशलस्य च । इत्यादिको यथासूत्रं हेतुर्लक्षणसाधकः ॥ Asa_8.20 ॥ ताम्राः स्निग्धाश्च तुङ्गाश्च नखा अङ्गुलयो मुनेः । वृत्ताश्चितानुपूर्वाश्च gƬhà निर्ग्रन्थयः शिराः ॥ Asa_8.21 ॥ gƬhau गुल्फौ समौ पादौ सिंहेभद्विजगोपतेः । विक्रान्तं दक्षिणं चारुगमनमृजुवृत्तता ॥ Asa_8.22 ॥ मुष्टानुपूर्वते मेध्यमृदुत्वे शुद्धगात्रता । पूर्वव्यञ्जनता चारुपृथुमण्डलगात्रता ॥ Asa_8.23 ॥ समक्रमत्वं शुद्धत्वं नेत्रयोः सुकुमारता । अदीनोत्सदगात्रत्वे सुसंहतनगात्रता ॥ Asa_8.24 ॥ सुविभक्ताङ्गता ध्वान्तप्रध्वस्तालोकशुद्धता । वृत्तमृष्टाक्षताक्षामकुक्षिताश्च गभीरता ॥ Asa_8.25 ॥ दक्षिणावर्तता नाभेः समन्ताद् दर्शनीयता । समाचारः शुचिः कालतिलकापगता तनुः ॥ Asa_8.26 ॥ करौ तुलमृदू स्निग्धगम्भीरायतलेखता । नात्यायतं वचो बिम्बप्रतिबिम्बौपमौष्ठता ॥ Asa_8.27 ॥ मृद्वी तन्वी च रक्ता च जिव्हा जीमूतघोषता । चारूमञ्जुस्वरो दंष्ट्रा वृत्तास्तीक्ष्णाः सिताः समाः ॥ Asa_8.28 ॥ अनुपूर्वी गतास्तुङ्गा नासिका परमं शुचिः । विशाले नयने पक्ष्मचितं पद्मदलाक्षिता ॥ Asa_8.29 ॥ आयतश्लक्ष्णसुस्निग्धसमरोम्नौ भ्रुवौ भुजौ । पीनायतौ समौ कर्णावुपघातविवर्जितौ ॥ Asa_8.30 ॥ ललाटमपरिम्लानं पृथुपूर्णोत्तमाङ्गता । भ्रभराभाश्चिताः श्लक्ष्णा असंलुलितमुर्तयः ॥ Asa_8.31 ॥ केशा अपरुषाः पुसां सौरभ्यादपहारिणः । श्रीवत्सः स्वस्तिकं चेति बुद्धानुव्यञ्जनं मतम् ॥ Asa_8.32 ॥ 4 - नैर्माणिककायः करोति येन चित्राणि हितानि जगतः समम् । आभवात् सो ऽनुपच्छिन्नः कायो नैर्माणिको मुनेः ॥ Asa_8.33 ॥ बुद्धकारित्राणि तथा कर्माप्यनुच्छिन्नमस्यासंसारमिष्यते । गतीनां शमनं कर्म संग्रहे च चतुर्विधे ॥ Asa_8.34 ॥ निवेशनं ससंक्लेशे व्यवदानावबोधने । सत्त्वानामर्थयाथात्म्ये षट्सु पारमितासु च ॥ Asa_8.35 ॥ बुद्धमार्गे प्रकृत्यैव शून्यतायां द्वयक्षये । संकेते ऽनुपलम्भे च परिपाके च देहिनाम् ॥ Asa_8.36 ॥ बोधिसत्त्वस्य मार्गे ऽभिनिवेशस्य निवारणे । बोधिप्राप्तौ जिनक्षेत्रविशुद्धौ नियतिं प्रति ॥ Asa_8.37 ॥ अप्रमेये च सत्त्वार्थे बुद्धसेवादिके गुणे । बोधेरङ्गेष्वनाशे च कर्मणां सत्यदर्शने ॥ Asa_8.38 ॥ विपर्यासप्रहाणे च तदवस्तुकतानये । व्यवदाने ससम्भारे संस्कृतासंस्कृते प्रति ॥ Asa_8.39 ॥ व्यतिभेदापरिज्ञाने निर्वाणे च निवेशनम् । धर्मकायस्य कर्मेदं सप्तविंशतिधा मतम् ॥ Asa_8.40 ॥ इत्यभिसमयालङ्कारे नाम प्रज्ञापारमितोपदेशशास्त्रे अष्टमाधिकारः ।