Vimsatikakarika
Based on the ed. by Ramshankar Tripathi: Vijnaptimatratasiddhi prakarana dvayam.
Varanasi : Sampurnananda Sanskrit University, 1992.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 23




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








// namaḥ sarvabuddhabodhisattvebhyaḥ //


Viṃśatikākārikā (Vk)


vijñaptimātramevaitadasadarthāvabhāsanāt /
yathā taimirikasyāsatkeśacandrādidarśanam // Vk_1 //
yadi vijñaptiranarthā niyamo deśakālayoḥ /
santānasyāniyamaśca yuktā kṛtyakriyā na ca // Vk_2 //
deśādiuniyamaḥ siddhaḥ svapnavat pretavat punaḥ /
santānāniyamaḥ sarvaiḥ pūyanadyādidarśane // Vk_3 //
svapnopaghātavat kṛtyakriyā narakavat punaḥ /
sarvaṃ narakapālādidarśane taiśca bādhane // Vk_4 //
tiraścāṃ sambhavaḥ svarge yathā na narake tathā /
na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te // Vk_5 //
yadi tatkarmabhistatra bhūtānāṃ sambhavastathā /
iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate // Vk_6 //
karmaṇo vāsanānyatra phalamanyatra kalpyate /
tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇam // Vk_7 //
rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati /
abhiprāyavaśāduktamupapādukasattvavat // Vk_8 //
yataḥ svabījād vijñaptiryadābhāsā pravartate /
dvividhāyatanatvena te tasyā munirabravīt // Vk_9 //
tathā pudgalanairātmyapraveśo hi hyanyathā punaḥ /
deśanā dharmanairātmyapraveśaḥ kalpitātmanā // Vk_10 //
na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ /
na ca te saṃhatā yasmāt paramāṇurna sidhyati // Vk_11 //
ṣaṭkena yugapadyogāt paramāṇoḥ ṣaḍaṃśatā /
ṣaṇṇāṃ samānadeśatvāt piṇḍaḥ syādaṇumātrakaḥ // Vk_12 //
paramāṇorasaṃyoge tatsaṅghāte 'sti kasya saḥ /
na cānavayavatvena tatsaṃyogo na sidhyati // Vk_13 //
digbhāgabhedo yasyāsti tasyaikatvaṃ na yujyate /
chāyāvṛtī kathaṃ vānyo na piṇḍaścenna tasya te // Vk_14 //
ekatve na krameṇetiryugapanna grahāgrahau /
vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet // Vk_15 //
pratyakṣabuddhiḥ svapnādau yathā sā ca yadā tadā /
na so 'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ matam // Vk_16 //
uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ /
svapne dṛgviṣayābhāvaṃ nāprabuddho 'vagacchati // Vk_17 //
anyonyādhipatitvena vijñaptiniyamo mithaḥ /
middhenopahataṃ cittaṃ svapne tenāsamaṃ phalam // Vk_18 //
maraṇaṃ paravijñaptiviśeṣād vikriyā yathā /
smṛtilopādikānyeṣāṃ piśācādimanovaśāt // Vk_19 //
kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ /
manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati // Vk_20 //
paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā /
svacittajñānamajñānād yathā buddhasya gocaraḥ // Vk_21 //
vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā /
kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ // Vk_22 //

// viṃśatikākārikāḥ samāptāḥ //