Vimsikavrtti


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 22




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Viṃśikāvṛttiḥ (Vvṛ)


vijñaptimātramevedamasadarthāvabhāsanāt /
yadvat taimirikasyāsatkeśoṇḍrakādidarśanaṃ // Vvṛ_1 //
na deśakālaniyamaḥ santānāniyamo na ca /
na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ // Vvṛ_2 //
deśādiniyamaḥ siddhaḥ svapnavat pretavatpunaḥ /
santānāniyamaḥ sarvaiḥ pūyanadyādidarśane // Vvṛ_3 //
svapnopaghātavatkṛtyakriyā narakavatpunaḥ /
sarvaṃ narakapālādidarśane taiśca bādhane // Vvṛ_4 //
tiraścāṃ sambhavaḥ svarge yathā ca narake tathā /
na pretānāṃ yatastajjaṃ duḥkhaṃ nānubhavanti te // Vvṛ_5 //
yadi tatkarmabhistatra bhūtānāṃ sambhavastathā
iṣyate pariṇāmaśca kiṃ vijñānasya neṣyate // Vvṛ_6 //
karmaṇo vāsanānyatra phalamanyatra kalpyate /
tatraiva neṣyate yatra vāsanā kiṃ nu kāraṇaṃ // Vvṛ_7 //
rūpādyāyatanāstitvaṃ tadvineyajanaṃ prati /
abhiprāyavaśāduktamupapādukasattvavat // Vvṛ_8 //
nāstīha satva ātmā vā dharmāstvete sahetukāḥ
yataḥ svabījādvijñaptiryadābhāsā pravartate /
dvividhāyatanatvena te tasyā munirabravīt // Vvṛ_9 //
tathā pudgalanairātmyapraveśo hi anyathā punaḥ /
deśanā dharmanairātmyapraveśaḥ kalpitātmanā // Vvṛ_10 //
na tadekaṃ na cānekaṃ viṣayaḥ paramāṇuśaḥ /
na ca te saṃhatā yasmātparamāṇurna sidhyati // Vvṛ_11 //
ṣaṭkena yugapadyogātparamāṇoḥ ṣaḍaṃśatā /
ṣaṇṇāṃ samānadeśatvātpiṇḍaḥ syādaṇumātrakaḥ // Vvṛ_12 //
paramāṇorasaṃyoge tatsaṅghāte 'sti kasya saḥ /
na cānavayavatvena tatsaṃyogād na sidhyati // Vvṛ_13 //
dibhāgabhedo yasyāsti tasyaikatvaṃ na yujyate /
chāyāvṛtī kathaṃ vā anyo na piṇḍaścenna tasya te // Vvṛ_14 //
ekatve na krameṇetiryugapanna grahāgrahau /
vicchinnānekavṛttiśca sūkṣmānīkṣā ca no bhavet // Vvṛ_15 //
pratyakṣabuddhiḥ svapnādau yathā sa ca yadā tadā /
na so 'rtho dṛśyate tasya pratyakṣatvaṃ kathaṃ mataṃ // Vvṛ_16 //
uktaṃ yathā tadābhāsā vijñaptiḥ smaraṇaṃ tataḥ /
svapnadṛgviṣayābhāvaṃ nāprabuddho 'vagacchati // Vvṛ_17 //
anyonyādhipatitvena vijñaptiniyamo mithaḥ /
middhenopahataṃ cittaṃ svapne tenāsamaṃ phalaṃ // Vvṛ_18 //
maraṇaṃ paravijñaptiviśeṣādvikriyā yathā /
smṛtilopādikānyeṣāṃ piśācādimanovaśāt // Vvṛ_19 //
kathaṃ vā daṇḍakāraṇyaśūnyatvamṛṣikopataḥ /
manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati // Vvṛ_20 //
paracittavidāṃ jñānamayathārthaṃ kathaṃ yathā
svacittajñānam ajñānādyathā buddhasya gocaraḥ // Vvṛ_21 //
vijñaptimātratāsiddhiḥ svaśaktisadṛśī mayā /
kṛteyaṃ sarvathā sā tu na cintyā buddhagocaraḥ // Vvṛ_22 //

viṃśatikā vijñaptimātratāsiddhiḥ / kṛtiriyamācāryavasubandhoḥ /