Nagarjuna: Vigrahavyavartini Based on the ed. by P.L. Vaidya: Madhyamaka shastra. Darbhanga : Mithila Institute, 1960, pp. 277-295. (Buddhist Sanskrit Texts, 10) Input by members of the Sanskrit Buddhist Input Project. Digital Sanskrit Buddhist Canon (www.uwest.edu/sanskritcanon), Sastra section, text no. 21 ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ विग्रहव्यावर्तनी (व्व्) सर्वेषां भावानां सर्वत्र न विद्यते स्वभावश्चेत् । त्वद्वचनमस्वभावं न निवर्तयितुं स्वभावमलम् ॥ Vv_1 ॥ अथ सस्वभावमेतद्वाक्यं श्रुत्वा हता प्रतिज्ञा ते । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ Vv_2 ॥ मा शब्दवदित्येतत् स्यात्ते बुद्धिर्न चैतदुपपन्नम् । शब्देनात्र सता भविष्यतो वारणं तस्य ॥ Vv_3 ॥ प्रतिषेधः प्रतिषेद्ध्यो ऽप्येवमिति मतं भवेत् तदसदेव । एवं तव प्रतिज्ञा लक्षणतो दुष्यते न मम ॥ Vv_4 ॥ प्रत्यक्षेण हि तावन् यद्युपलभ्य विनिवर्तयसि भावान् । तन्नास्ति प्रत्यक्षं भावा येनोपलभ्यन्ते ॥ Vv_5 ॥ अनुमानं प्रत्युक्तं प्रत्यक्षेणागमोपमाने च । अनुमानागमसाध्या ये ऽर्था दृष्टान्तसाध्याश्च ॥ Vv_6 ॥ कुशलानां धर्माणां धर्मावस्थाविदश्च मन्यन्ते । कुशलं जनस्वभावं शेषेष्वप्येष विनियोगः ॥ Vv_7 ॥ नैर्याणिकस्वभावो धर्मो नैर्याणिकाश्च ये तेषाम् । धर्मावस्थोक्तानामेव च नैर्याणिकादीनाम् ॥ Vv_8 ॥ यदि च न भवेत् स्वभावो धर्माणां निःस्वभाव इत्येवम् । नामापि भवेन्नैवं नामापि निर्वस्तुकं नास्ति ॥ Vv_9 ॥ अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् । धर्मैर्विना स्वभावः स यस्यास्ति तद् युक्तमुपदेष्टुम् ॥ Vv_10 ॥ सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् । दृष्टः प्रतिषेधो ऽयं सतः स्वभावस्य ते तस्मात् ॥ Vv_11 ॥ अथ नास्ति स स्वभावः किं नु प्रतिविध्यते त्वयानेन । वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्यसतः ॥ Vv_12 ॥ बालानामिव मिथ्या मृगतृष्णायां यथा जलग्राहः । एवं मिथ्याग्राहः स्यात्ते प्रतिषिध्यतो ह्यसतः ॥ Vv_13 ॥ नन्वेवं सत्यस्ति ग्राहो ग्राह्यं च तग्दृहीतं च । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धा चेति षट्कं तत् ॥ Vv_14 ॥ अथ नैवास्ति ग्राहो न च ग्राह्यं न च ग्रहीतारः । प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारो ऽस्य तु न सन्ति ॥ Vv_15 ॥ प्रतिषेधः प्रतिषेध्यं प्रतिषेद्धारश्च यद्युत न सन्ति । सिद्धा हि सर्वभावा येषामेवं स्वभावश्च ॥ Vv_16 ॥ हेतोस्ततो न सिद्धिर्नैःस्वाभाव्यात् कुतो हि ते हेतुः । निर्हेतुकस्य सिद्धिर्न चोपपन्नास्य ते ऽर्थस्य ॥ Vv_17 ॥ यदि चाहेतोः सिद्धिः स्वभावविनिवर्तनस्य ते भवति । स्वाभाव्यस्यास्तित्वं ममापि निर्हेतुकं सिद्धम् ॥ Vv_18 ॥ अथ हेतोरस्तित्वं भावनैःस्वाभाव्यमित्यनुपपन्नम् । लोके नैःस्वाभाव्यान्न हि कश्चन विद्यते भावः ॥ Vv_19 ॥ पूर्वं चेत् प्रतिषेधः पश्चात् प्रतिषेध्यमिति च नोपपन्नम् । पश्चादनुपपन्नो युगपच्च यतः स्वभावो ऽसन् ॥ Vv_20 ॥ हेतुप्रत्ययसामग्र्यां पृथग्भावे ऽपि मद्वचो न यदि । ननु शून्यत्वं सिद्धं भावानामस्वभावत्वात् ॥ Vv_21 ॥ यश्च प्रतीत्य भावो भावानां शून्यतेति सा ह्युक्ता । यश्च प्रतीत्य भावो भवति हि तस्यास्वभावत्वम् ॥ Vv_22 ॥ निर्मितको निर्मितकं मायापुरुषः स्वमायया सृष्टम् । प्रतिसेधयसे यद्वत् प्रतिषेधो ऽयं तथैव स्यात् ॥ Vv_23 ॥ न स्वाभाविकमेतद् वाक्यं तस्मान्न वादहानिर्मे । नास्ति च वैषमिकत्वं विशेषहेतुश्च न निगद्यः ॥ Vv_24 ॥ मा शब्दवदिति नायं दृष्टान्तो यस्त्वया ममारब्धः । शब्देन हि तच्च शब्दस्य वारणं नैव मे वचः ॥ Vv_25 ॥ नैःस्वाभाव्यानां चेन्नैःस्वाभाव्येन वारणं यदि हि । नैःस्वाभाव्यनिवृत्तौ स्वाभाव्यं हि प्रसिद्धं स्यात् ॥ Vv_26 ॥ अथवा निर्मितकायां यथा स्त्रियां स्त्रियमित्यसंग्राहम् । निर्मितकः प्रतिहन्यात् कस्यचिदेवं भवेदेतत् ॥ Vv_27 ॥ अथवा साध्यसमो ऽयं हेतुर्न हि विद्यते ध्वनेः सत्ता । संव्यवहारं च वयं नानभ्युपगम्य कथयामः ॥ Vv_28 ॥ यदि काचन प्रतिज्ञा तत्र स्यादेष मे भवेद्दोषः । नास्ति च मम प्रतिज्ञा तस्मान्नैवास्ति मे दोषः ॥ Vv_29 ॥ यदि किंचिदुपलभेयं प्रवर्तयेयं निवर्तयेयं वा । प्रत्यक्षादिभिरर्थैस्तदभावान्मे ऽनुपालम्भः ॥ Vv_30 ॥ यदि च प्रमाणतस्तेषां तेषां प्रसिद्धिरर्थानाम् । तेषां पुनः प्रसिद्धिं ब्रूहि कथं ते प्रमाणानाम् ॥ Vv_31 ॥ अन्यैर्यदि प्रमाणैः प्रमाणसिद्धिर्भवत्यनवस्था । नादेः सिद्धिस्तत्रास्ति नैव मध्यस्य नान्तस्य ॥ Vv_32 ॥ तेषामथ प्रमाणैर्विना प्रसिद्धिर्विहीयते वादः । वैषमिकत्वं तस्मिन् विशेषहेतुश्च वक्तव्यः ॥ Vv_33 ॥ विषमोपन्यासो ऽयं न ह्यात्मानं प्रकाशयत्यग्निः । न हि तस्यानुपलब्धिर्दृष्टा तमसीव कुम्भस्य ॥ Vv_35 ॥ यदि स्वात्मानमयं त्वद्वचनेन प्रकाशयत्यग्निः । परमिव न त्वात्मानं परिधक्ष्यत्यपि हुताशः ॥ Vv_36 ॥ यदि च स्वपरात्मानौ त्वद्वचनेन प्रकाशयत्यग्निः । प्रच्छादयिष्यति तमः स्वपरात्मानौ हुताश इव ॥ Vv_37 ॥ नास्ति तमश्च ज्वलने यत्र च तिष्ठति सदात्मनि ज्वलनः । कुरुते कथं प्रकाशं स हि प्रकाशो ऽन्धकारवधः ॥ Vv_38 ॥ उत्पद्यमान एव प्रकाशयत्यग्निरित्यसद्वादः । उत्पद्यमान एव प्राप्नोति तमो न हि हुताशः ॥ Vv_39 ॥ अप्राप्तो ऽपि ज्वलनो यदि वा पुनरन्धकारमुपहन्यात् । सर्वेषु लोकधातुषु तमो ऽयमिहसंस्थित उपहन्यात् ॥ Vv_40 ॥ यदि च स्वतःप्रमाणसिद्धिरनपेक्ष्य ते प्रमेयाणि । भवति प्रमाणसिद्धिर्न परापेक्षा हि सिद्धिरिति ॥ Vv_41 ॥ अनपेक्ष्य हि प्रमेयानर्थान् यदि ते प्रमाणसिद्धिः । भवति न भवति कस्यचिदेवमिमानि प्रमाणानि ॥ Vv_42 ॥ अथ मतमपेक्ष्य सिद्धिस्तेषामित्यत्र को दोषः । सिद्धस्य साधनं स्यान्नासिद्धो ऽपेक्षते ह्यन्यत् ॥ Vv_43 ॥ सिध्यन्ति हि प्रमेयाण्यपेक्ष्य यदि सर्वथा प्रमाणानि । भवति प्रमेयसिद्धिरनपेक्ष्यैव प्रमाणानि ॥ Vv_44 ॥ यदि च प्रमेयसिद्धिरनपेक्ष्यैव भवति प्रमाणानि । किं ते प्रमाणसिद्ध्या तानि यदर्थं प्रसिद्धं तत् ॥ Vv_45 ॥ अथ तु प्रमाणसिद्धिर्भवत्यपेक्ष्यैव ते प्रमेयाणि । व्यत्यय एवं सति ते ध्रुवं प्रमाणप्रमेयाणाम् ॥ Vv_46 ॥ अथ तै प्रमाणसिद्ध्या प्रमेयसिद्धिः प्रमेयसिद्ध्या चा भवति प्रमाणसिद्धिर्नास्त्युभयस्यापि ते सिद्धिः ॥ Vv_47 ॥ सिध्यन्ति हि प्रमाणैर्यदि प्रमेयाणि तानि तैरेव । साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ Vv_48 ॥ सिध्यन्ति च प्रमेयैर्यदि प्रमाणानि तानि तैरेव । साध्यानि च प्रमेयैस्तानि कथं साधयिष्यन्ति ॥ Vv_49 ॥ पित्रा यद्युत्पाद्यः पुत्रो यदि तेन चैव पुत्रेण । उत्पाद्यः स यदि पिता वद तत्रोत्पादयति कः कम् ॥ Vv_50 ॥ कश्च पिता कः पुत्रस्तत्र त्वं ब्रूहि तावुभावपि च । पितापुत्रलक्षणधरौ यतो नः पुत्रसंदेहः ॥ Vv_51 ॥ नैव स्वतःप्रसिद्धिर्न परस्परतः प्रमाणैर्वा । भवति न च प्रमेयैर्न चाप्यकस्मात् प्रमाणानाम् ॥ Vv_52 ॥ कुशलानां धर्माणां धर्मावस्थाविधो ब्रूवते यत् । कुशलस्वभावमेवं प्रविभागेनाभिधेयः स्यात् ॥ Vv_53 ॥ यदि च प्रतीत्य कुशलः स्वभाव उत्पद्यते स कुशलानाम् । धर्माणां परभावः स्वभाव एवं कथं भवति ॥ Vv_54 ॥ अथ न प्रतीत्य किंचित् स्वभाव उत्पद्यते स कुशलानाम् । धर्माणामेवं स्याद वासो न ब्रह्मचर्यस्य ॥ Vv_55 ॥ नाधर्मो धर्मो वा संव्यवहाराश्च लौकिका न स्युः । नित्याश्च सर्वभावाः स्युर्नित्यत्वादहेतुमतः ॥ Vv_56 ॥ एष चाकुशलेःवव्याकृतेःउ नैर्याणादिःउ च दोःअः । तस्मात् सर्वं संस्कृतमसंस्कृतं ते भवत्येवम् ॥ Vv_57 ॥ यः सद्भूतं नाम ब्रूयात् स स्वभाव इत्येवम् । भवता प्रतिवक्तव्यो नाम ब्रूमश्च न व्यं सत् ॥ Vv_58 ॥ नामासदिति च यदिदं तत्किं नु सतो भवत्युतासतः । यदि हि सतो यद्यसतो द्विधापि ते हीयते वादः ॥ Vv_59 ॥ सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् । स उपालम्भस्तस्माद् भवत्ययं च प्रतिज्ञायाः ॥ Vv_60 ॥ अथ विद्यते स्वभावः स च धर्माणां न विद्यत इति । इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च ॥ Vv_61 ॥ सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम् । प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ Vv_62 ॥ प्रतिषेधयसे ऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् । प्रतिषेधः सत इति ते नन्वेवं हीयते वादः ॥ Vv_63 ॥ प्रतिषेधयामि नाहं किंचित् प्रतिषेध्यमस्ति न च किंचित् । तस्मात् प्रतिषेधयसीत्यधिलय एव त्वया क्रियते ॥ Vv_64 ॥ यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति । अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति ॥ Vv_65 ॥ मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महांश्चर्यः । तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ Vv_66 ॥ स यदि स्वभावतः स्यात् भावो न स्यात् प्रतीत्यसमुद्भूतः । यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ Vv_67 ॥ यदि च स्वभावतः स्याद् ग्राहः कस्तं निवर्तयेद् ग्राह्यम् । शेषेष्वप्येष विधिस्तस्माद् दोषो ऽनुपालम्भः ॥ Vv_68 ॥ एतेन हेत्वभावः प्रत्युक्तः पूर्वमेव स समत्वात् । मृगतृष्णादृष्टान्तव्यावृत्तिविधौ य उक्तः प्राक् ॥ Vv_69 ॥ यस्त्रैकाल्ये हेतुः प्रत्युक्तः पूर्वमेव स समत्वात् । त्रैकाल्यप्रतिहेतुश्च शून्यतावादिनां प्राप्तः ॥ Vv_70 ॥ प्रभवति च शून्यतेयं यस्य प्रभवन्ति तस्य सर्वार्थाः । प्रभवति न तस्य किं न भवति शून्यता यस्येति ॥ Vv_71 ॥ यः शून्यतां प्रतीत्यसमुत्पादं मध्यमां प्रतिपदमनेकार्थाम् । निजगाद प्रणमामि तमप्रतिमसंबुद्धम् ॥ Vv_72 ॥ इति ॥