Vasubandhu: Trimsikavijnaptikarika


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 18




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Atha Triṃśikāvijñaptikārikāḥ (Tvk)
kṛtiriyamācāryavasubandhoḥ /

ātmadharmopacāro hi vividho yaḥ pravartate /
vijñānapariṇāme 'sau pariṇāmaḥ sa ca tridhā // Tvk_1 //
vipāko mananākhyaśca vijñaptirviṣayasya ca /
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam // Tvk_2 //
asaṃviditakopādisthānavijñaptikaṃ ca tat /
sadā sparśamanaskāravitsañjñācetanānvitam // Tvk_3 //
upekṣā vedanā tatrānivṛtāvyākṛtaṃ ca tat /
tathā sparśādayastacca vartate srotasaughavat // Tvk_4 //
tasya vyāvṛtirarhatve tadāśritya pravartate /
tadālambaṃ manonāma vijñānaṃ mananātmakam // Tvk_5 //
kleśaiścaturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā /
ātmaduṣṭyātmamohātmamānātmasnehasañjñitaiḥ // Tvk_6 //
yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat /
na nirodhasamāpattau mārge lokottare na ca // Tvk_7 //
dvitīyaḥ pariṇāmo 'yaṃ tṛtīyaḥ ṣaḍvidhasya yā /
viṣayasyopalabdhiḥ sā kuśalākuśalādvayā // Tvk_8 //
sarvatragairviniyataiḥ kuśalaiścaitasairasau /
samprayuktā tathā kleśairūpakleśaistrivedanā // Tvk_9 //
ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha /
samādhidhībhyāṃ niyatāḥ śraddhātha hrirapatrapā // Tvk_10 //
alobhādi trayaṃ vīryaṃ praśrabdhiḥ sāpramādikā /
ahiṃsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ // Tvk_11 //
mānadṛgvicikitsāśca krodhopanahane punaḥ /
mrakṣaḥ pradāśa īrṣyārtha mātsaryaṃ saha māyayā // Tvk_12 //
śāṭhyaṃ mado 'vihiṃsāhrīratrapā styānamuddhavaḥ /
āśraddhamatha kausīdyaṃ pramādo muṣitā smṛtiḥ // Tvk_13 //
vikṣepo 'samprajanyaṃ ca kaukṛtyaṃ middhameva ca /
vitarkaśca vicāraścetyupakleśā dvaye dvidhā // Tvk_14 //
pañcānāṃ mūlavijñāne yathāpratyayamudbhavaḥ /
vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale // Tvk_15 //
manovijñānasambhūtiḥ sarvadāsañjñikādṛte /
samāpattidvayānmiddhānmūrchanādapyacittakāt // Tvk_16 //
vijñānapariṇāmo 'yaṃ vikalpo yadvikalpyate /
tena tannāsti tenedaṃ sarvaṃ vijñaptimātrakam // Tvk_17 //
sarvabījaṃ hi vijñānaṃ pariṇāmastathā tathā /
yātyanyonyavaśād yena vikalpaḥ sa sa jāyate // Tvk_18 //
karmaṇo vāsanā grāhadvayavāsanayā saha /
kṣīṇe pūrvavipāke 'nyadvipākaṃ janayanti tat // Tvk_19 //
yena yena vikalpena yadyad vastu vikalpyate /
parikalpita evāsau svabhāvo na sa vidyate // Tvk_20 //
paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ /
niṣpannastasya pūrveṇa sadā rahitatā tu yā // Tvk_21 //
ata eva sa naivānyo nānanyaḥ paratantrataḥ /
anityatādivad vācyo nādṛṣṭe 'smin sa dṛśyate // Tvk_22 //
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām /
sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā // Tvk_23 //
prathamo lakṣaṇenaiva niḥsvabhāvo 'paraḥ punaḥ /
na svayambhāva etasyetyaparā niḥsvabhāvatā // Tvk_24 //
dharmāṇāṃ paramārthaśca sa yatastathatāpi saḥ /
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā // Tvk_25 //
yāvadvijñaptimātratve vijñānaṃ nāvatiṣṭhati /
grāhadvayasyānuśayastāvanna vinivartate // Tvk_26 //
vijñaptimātramevedamityapi hayupalambhataḥ /
sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate // Tvk_27 //
yadālambanaṃ vijñānaṃ naivopalabhate tadā /
sthitaṃ vijñānamātratve grāhyābhāve tadagrahāt // Tvk_28 //
acitto 'nupalambho 'sau jñānaṃ lokottaraṃ ca tat /
āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ // Tvk_29 //
sa evānasravo dhāturacintyaḥ kuśalo dhruvaḥ /
sukho vimuktikāyo 'sau dharmākhyo 'yaṃ mahāmuneḥ // Tvk_30 //

triṃśikāvijñaptikārikāḥ samāptāḥ /

kṛtiriyamācāryavasubandhoḥ /