Tattvaratnavaloka
Based on the ed. by Janardan Pandey: Tattvaratnavaloka.
Sarnath : Central Institute of High Tibetan Studies (CIHTS), 1997.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 17




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Tattvaratnāvalokaḥ (Tra)

om namaḥ śrīsadgurupādebhyaḥ /

anupamasukharūpī śrīnivāso 'nivāso nirupamadaśadevīrūpavidyaḥ savidyaḥ /
tribhuvanahitasaukhyaprāptikāro 'vikāro jayati kamalapāṇiryāvadāśāvikāsāḥ // Tra_1 //
śrīmantranītigatacārucaturthasekarūpaṃ vidanti nahi ye sphuṭaśabdaśūnyam /
nānopadeśagaṇasaṃkulasaptabhedais teṣāṃ sphuṭāvagataye kriyate prayatnaḥ // Tra_2 //
saṃbhrāntabodhā nikhilā hi tīrthyās tattvasya sādhyasya ca rūpavittau /
tebhyaḥ prakṛṣṭaḥ kila tattvavettā vedāntavādīti[jana] pravādaḥ // Tra_3 //
ānandarūpaṃ svavidaprakampyaṃ vedāntinaḥ sādhyamuṣanti sāntam /
saśrāvakākhaḍgajināśca sādhyam icchanti rūpādyupadhervirāmam // Tra_4 //
ākāraśūnyaṃ gaganendurūpaṃ pratyātmavedyaṃ karuṇārasaṃ ca /
sallakṣaṇairbhūṣitamarthakāri dānādiniṣyandamapetasaukhyam // Tra_5 //
sānandasallakṣaṇamaṇḍitāṅgaṃ saṃbhujyamānaṃ daśabhūmisaṃsthaiḥ /
sattvārthakāri pravadanti sādhyaṃ dānadiṣaṭpāramitānayasthā // Tra_6 //
saṃpūrya dānādiguṇānaśeṣān saṃbuddhya kṛtyaṃ sakalaṃ ca kṛtvā /
yabhdūtakoṭeḥ karaṇaṃ ca sākṣāt sādhyaṃ tadapyasti nirodharūpam // Tra_7 //
svābhāṅgaṇā(nā)śleṣi tadarthakāri duḥkhaiḥ sukhaiścaiva vimuktirūpam /
aśītyanuvyañjanabhūṣitāṅgam apetakalpaṃ pravadanti sādhyam // Tra_8 //
svadevatākāraviśeṣaśūnyaṃ prāgeva saṃbhāvya sukhaṃ sphuṭaṃ sat /
mahāsukhākhyaṃ jagadarthakāri cintāmaṇiprakhyamuvāca kaścit // Tra_9 //
kṛtvā sākṣāt svādhipaṃ sātarūpaṃ paścāt tyaktvā sātamātraṃ phalaṃ syāt /
śuddhaṃ sākṣācchakyate naiva kartuṃ tenākāro bhāvitaḥ svādhipasya // Tra_10 //
gagaṇasamaśarīraṃ lakṣaṇairbhūṣitāṅgaṃ nirupamasukhapūrṇaṃ svābhayā saṃgataṃ ca /
sphuradamitamunīndraḥ sarvasattvārthakāri pravadati punaranyaḥ sādhyamucchedaśūnyam // Tra_11 //
kṛtvā sākṣāt svādhipaṃ sātarūpaṃ bhāvopekṣājñānamātraṃ phalaṃ syāt /
āsaṃsārasthāyi sattvārthakāri cintāratnaprakhyamekāntaśāntam // Tra_12 //
kṛtvā sākṣānmaṇḍalaṃ sātarūpaṃ paścāttasya svecchayā nirvṛtiṃ ca /
sattvārthasyāpyastyabhāvo na vāsmin prādurbhāvo nirvṛtādasti yasmāt // Tra_13 //
kṛtvā sphuṭaṃ rūpamabhīṣṭameṣāṃ paścānnirodhaṃ phalamāha kaścit /
abhinnarūpaśca yato nirodho na pakṣabhede 'pi tato 'sti bhedaḥ // Tra_14 //
prajñājñānāduttaraṃ bodhicittāsvādasturyaṃ seṣa(ka)māhāvaraṃ tat /
yasmāt sarvo bhāvanāsu prayāso vyarthaḥ prāptastatphalasya prasiddheḥ // Tra_15 //
prajñājñānāduttaraṃ prāptarāmāsvādasturyaṃ sekamāhādhamaṃ tat /
yasmāt sarvo bhāvanādau prayatno buddhoddiṣṭo niṣphalaḥ saṃprasaktaḥ // Tra_16 //
dambholibījaśrutidhautaśuddhapāthojña(ja)bhūtāṅkurabhūtapuṣṭi /
turīyaśasyaṃ paripākameta(ti) sphuṭaṃ caturthaṃ viduṣo 'pi gūḍham // Tra_17 //
pañcapradīpāmṛtabinducandrabhrūmadhyabindudbhavamaṇḍalāni /
vāyoḥ svarūpaṃ galaśuṇḍikādyam atattvarūpaṃ svayamūhanīyam // Tra_18 //
svapnendrajālapratibimbamāyāmarīcigandharvapurāmbucandraiḥ /
anyaiśca sarvairupamābhidheyair naivāsti sādhyaṃ kathitādihānyat // Tra_19 //
gambhīraśūnyapratibhāsamātraśāntātisūkṣmānabhilāpyaśabdaiḥ /
nirlepanī[rū]panirañjanādyair bhrāntirna kāryāparasādhyasattve // Tra_20 //

// tattvaratnāvalokaḥ samāptaḥ //

kṛtiriyaṃ paṇḍitavāgīśvarakīrtipādānām //