Nagarjuna: Sunyatasaptati
Based on the ed. by Acarya Sempa Dorje: Sunyata Saptati.
Sarnath : Central Institute of High Tibetan Studies (CIHTS), 1985


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 16




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






Śūnyatāsaptatiḥ (Śs)

svopajñavṛttyā samanvitā utpādasthitibhaṅgāstināstihīnasamottamam /
laukikavyavahārāttu buddhenoktaṃ na tattvataḥ // 1 //
ātmā kaścinna cānātmā hyātmānātmetaraśca na /
vācyaḥ sarvaḥ svabhāvena śūnyo nirvāṇasadṛśaḥ // 2 //
hetupratyayasāmagrayāṃ sarvasyāṃ vā pṛthak pṛthak /
sarvabhāvasvabhāvo na tasmācchūnyaṃ hi vidyate // 3 //
bhāvo notpadyate bhāvān nābhāvo 'vidyamānataḥ /
sadasanna virodhānna sthitibhaṅgau hyajātitaḥ // 4 //
na jāyate yadā jātaṃ nājātamapi jāyate /
jātājātācca naivaṃ hi jāyamāno 'pi jāyate // 5 //
phale syāt phalavān hetuḥ nāstitve 'hetunā samaḥ /
sadasattve virodhitvaṃ traikālye nopapadyate // 6 //
naikatve 'nekavṛttirna no 'nekatve hi naikatā /
tatpratītyasamutpannabhāvāste hyanimittakāḥ // 7 //
dvādaśāṅgo hyanutpādaḥ samutpādaḥ pratītyajaḥ /
ekacitte na tad yuktaṃ bahuṣvapi na yujyate // 8 //
ātmā nāsti na cānātmā nityānitye duḥkhaṃ sukham /
śucirnāśucirapyasti viparyāsā na santyataḥ // 9 //
tadabhāve na cāvidyā viparyāsacatuṣkajā /
tadabhāvānna saṃskārāḥ syuḥ śeṣā api tādṛśāḥ // 10 //
saṃskāre 'satyavidyā na naiva sa tadabhāvataḥ /
parasparaṃ hetubhūte svabhāvena na sidhyataḥ // 11 //
svayaṃ svabhāvato 'siddhaṃ paraṃstajjanayet katham /
ato 'siddhaparaistairna janyeran pratyayaiḥ pare // 12 //
pitā putro na putro 'pi pitānyonyaṃ na tau vinā /
tathā na yugapattau hi dvādaśāṅgaṃ tathaiva ca // 13 //
pratītya viṣayān svapne na syād duḥkhaṃ sukhaṃ yathā /
viṣayo na tathaivāpi taṃ pratītya pratītyajaḥ // 14 //
svabhāvāddhi na bhāvāśceduttamādhamamadhyamāḥ /
nānātve 'sati hetubhyo 'bhinirvṛttirna sidhyati // 15 //
bhāvāḥ svabhāvataḥ siddhā no 'pratītya pratītya sat /
niḥsvabhāvāḥ kuto bhāvāḥ svabhāvo 'pi nasthāpyate // 16 //
svabhāvaparabhāvau vā bhaṅgo 'bhāve 'pi vā kutaḥ /
svabhāvaparabhāvau cābhāvaste 'to viparyayāḥ // 17 //
śūnyatve sati notpādo nirodho 'pi na vidyate /
svabhāvaśūnyatāyāṃ hi kutaḥ syādudayavyayau // 18 //
abhāve 'sati bhāvo na bhāvābhāvau na caikadā /
ṛte bhāvaṃ na cābhāvo bhāvo 'bhāvaḥ sadā bhavet // 19 //
na svato nāpi parato 'bhāvo bhāvaṃ vinā na hi /
ata eva na bhāvo 'styabhāvo na tadabhāvataḥ // 20 //
sati bhāve śāśvatatvaṃ vyucchedastadabhāvataḥ /
ubhayaṃ hi sato bhāvād bhāvo 'to nābhyupeyate // 21 //
santānāttanna santānaṃ bhāvo nirvartya naśyati /
sidhyatīdaṃ na santānocchedadoṣaśca pūrvavat // 22 //
dṛṣṭvā nirvṛttimārgoktiḥ śūnyatvānnodayavyayau /
ado 'nyonyavirodhāddhi viruddhānaṃ ca darśanāt // 23 //
yadyutpādanirodhau na nirvāṇaṃ kinnirodhataḥ /
na nirvāṇamanutpādānirodhau yau svabhāvataḥ? // 24 //
nirodho yadi nirvāṇaṃ hyucchedaḥ śāśvato 'nyathā /
tasmād bhāvo na cābhāvo 'pyanutpādānirodhatā // 25 //
kācitsthitirhi nirvāṇamabhāvo 'pi ca tad bhavet /
abhāve 'pi hi tannaivābhāvābhāve 'pi tacca na // 26 //
na svato lakṣaṇaṃ lakṣyāllakṣyaṃ sidhyati lakṣaṇāt /
nāpyanyonyamasiddhasyāsiddho naiva hi sādhakaḥ // 27 //
etena kāraṇaṃ kāryaṃ vedanāvedakādayaḥ /
dṛśyadraṣṭrādikāḥ sarve ke 'pi coktā aśeṣataḥ // 28 //
asthiteśca mithaḥ siddheḥ svato 'siddheśca samplavāt /
bhāvābhāvācca traikālyamasanmātraṃ vikalpanā // 29 //
utpādasthitibhaṅgā na trayaṃ saṃskṛtalakṣaṇam /
tasmānna vidyate kiñcitsaṃskṛtaṃ nāpyasaṃskṛtam // 30 //
bhagno na bhajyate 'bhagno 'pyasthitasya na ca sthitiḥ /
sthitasyāpi sthitirnāsan saṃścāpyutpadyate na hi // 31 //
na sannāsanna sadasannaiko nāneka ityapi /
saṃskṛto 'saṃskṛtaḥ sarve koṭiṣvāsveva te gatāḥ // 32 //
asti karmasvakatvaṃ hi karmakarmaphalaṃ tathā /
karmaṇo 'vipraṇāśaśca dideśa bhagavān guruḥ // 33 //
aniruddhamanutpannaṃ karmoktaṃ niḥsvabhāvakam /
ātmagrahāddhi tajjātaṃ janako 'pi vikalpataḥ // 34 //
yadi svabhāvataḥ karma tajjaḥ kāyo 'pi śāśvataḥ /
vipākaduḥkhavanna syāt, syādātmaivāpi karma ca // 35 //
karma pratyayajaṃ kiñcināstyapratyayajaṃ na ca /
māyāvatsarvasaṃskārāḥ gandhabhukpurmarīcivat // 36 //
kleśakāraṇakaṃ karma saṃskārāḥ kleśakarmataḥ /
karmahetuśca kāyo 'pi trayaṃ śūnyaṃ svabhāvataḥ // 37 //
karmaṇyasati kartā na dvayābhāve na tatphalam /
tadabhāve na bhoktā syādasattvācca viviktatā // 38 //
yo 'paśyatkarmaśūnyatvaṃ samyagjñānena kama na /
karmaṇyasati karmabhyaḥ samutpannā na santi vai // 39 //
nirmimīte yathā ṛddhyā bhagavāṃśca tathāgataḥ /
tena nirmitakenāpi hyanyo nirmīyate punaḥ // 40 //
buddhanirmitakaḥ śūnyaḥ kā tannirmitake kathā /
yatkiñcitkalpanāmātrasattvaṃ taccobhayostathā // 41 //
kartā nirmitakeneva karma nirmitasadṛśam /
śūnyaṃ svabhāvato yatsat kalpanāmātrameva tat // 42 //
karmakartā na nirvāṇaṃ yadi karma svabhāvataḥ /
iṣṭāniṣṭaphalaṃ na syāttadbhāvo yadi nāsti vai // 43 //
saccāpyasti hyasaccāpi sadasaccāpi vidyate /
sugamā na hi buddhānāmābhiprāyikadeśanā // 44 //
rūpaṃ ced bhūtato jātaṃ tadrūpaṃ syādatattvataḥ /
svabhāvānna hi tannāpi paratastadabhāvataḥ // 45 //
ekasminna catuḥsattvaṃ sannaikaṃ hi caturṣvapi /
asaccaturmahābhūtāpekṣaṃ rūpaṃ kva sidhyati // 46 //
liṅgāditi na talliṅgamatyantāgrahaṇānnanu /
hetupratyayajaṃ sattve na liṅgaṃ neti yujyate // 47 //
rūpasya grahaṇaṃ cet syātsvasvabhāvagraho bhavet /
asannimittayā buddhyā hyasadrūpagrahaḥ katham // 48 //
buddhyā kṣaṇikayā rūpaṃ nāpyate kṣaṇikaṃ yadā /
tadānāgatarūpaṃ cātītaṃ kimiva gṛhyate // 49 //
kadāpi varṇasaṃsthāne yadā naiva pṛthak pṛthak /
naikagraho hi bhinnānāṃ hyubhe rūpaṃ prasidhyataḥ // 50 //
na rūpe nāpi madhye hi cakṣurbuddhirna cakṣuṣoḥ /
cakṣuḥ pratītya rūpaṃ ca viparyāso vikalpanā // 51 //
cakṣuḥ paśyati nātmānaṃ rūpaṃ paśyennu tatkatham /
cakṣurnirātmakaṃ rūpaṃ śeṣāṇyāyatanānyapi // 52 //
cakṣuḥ svabhāvataḥ śūnyaṃ śūnyañca parabhāvataḥ /
śūnyaṃ tathaiva rūpañca śeṣāṇyāyatanānyapi // 53 //
saṃsparśena sahaikaṃ syāttadānyeṣāṃ hi śūnyatā /
śūnyaṃ nāpekṣate 'śūnyaṃ hyaśūnyaṃ cāpi śūnyatām // 54 //
nāsti svabhāvasaṃyogaḥ trikamasthitamapyasat /
tatsvabhāvātmasaṃsparśo nāstyato vedanāpi sat // 55 //
antarāyatanaṃ prāpya vijñānaṃ bāhyameva vā /
jāyate 'to na vijñānaṃ śūnyaṃ māyāmarīcivat // 56 //
vijñeyāpekṣayotpādādvijñānaṃ nāsti sad dhruvam /
jñātuścāvidyamānatvamasattvājjñānajñeyayoḥ // 57 //
kaścinnityo hyanityo vānityaṃ sarvaṃ ca nāsti vā /
bhāve nityaṃ hyanityaṃ vā kathaṅkāraṃ tathā bhavet // 58 //
rāgo dveṣaśca moho hi ceṣṭāniṣṭaviparyayaiḥ /
pratyayajā hyato rāgo dveṣo mohaśca na svataḥ // 59 //
yasmin rāgo bhavettasmin dveṣamohau yatastataḥ /
vikalpato hi jāyante no vikalpo 'pi tattvataḥ // 60 //
ye vikalpyā na te santi kalpyābhāve kva kalpanam /
pratyayairjanitattvāddhi śūnye kalpyakakalpane // 61 //
caturviparyayai rjātā nāvidyā tattvadarśanāt /
tadabhāve na saṃskārāḥ syuḥ śeṣā api tādṛśāḥ // 62 //
yadyatpratītya yajjātaṃ tadabhāve na tattataḥ /
bhāvābhāvāśca saṃskārāsaṃskārāḥ śāntanirvṛtāḥ // 63 //
hetupratyayajā bhāvāḥ kalpyante ye ca tatvataḥ /
proktā śāstrā hyavidyā sā dvādaśāṅgaṃ tato bhavet // 64 //
bhāvaśūnyatvasajjñānānnāvidyā tattvadarśanāt /
so hyavidyānirodho 'to dvādaśāṅgaṃ nirudhyate // 65 //
māyāmarīcigandharvapurabudbudaphenavat /
saṃskārāḥ svapnasaṃkāśā vidyante 'lātacakravat // 66 //
bhāvaḥ svabhāvataḥ kaścinnātrābhāvo 'pi vidyate /
hetupratyayato jāto bhāvo 'bhāvaśca śūnyakaḥ // 67 //
sarvabhāvasvabhāvānāṃ śūnyatvādupadiṣṭavān /
sarve pratītyajā bhāvā ityatulyastathāgataḥ // 68 //
tanmātraḥ paramārtho hi bhagavān buddha uktavān /
lokavartanamāśritya sarvaṃ nānā yathārthataḥ // 69 //
lokabhāsanabhaṅgo na dharmaḥ kaścinna tattvataḥ /
bhīto 'jño 'kalpanirhāre saugate vacane tvataḥ // 70 //
idampratītya cāstīdaṃ na rodho lokapaddhateḥ /
pratītyajaḥ sa niḥsattvaḥ santyete niścayaḥ katham // 71 //
tattvānvīkṣārataḥ śrāddha ukte kutrāpi na sthitaḥ /
prāpya yuktyā nayaṃ śāntaḥ bhāvābhāvaprahāṇataḥ // 72 //
idampratyayatājñānāt dṛṣṭijālavinirgataḥ /
aspṛṣṭaṃ yāti nirvāṇaṃ rāgapratighamohahaḥ // 73 //

śūnyatāsaptatervṛttiḥ ācāryanāgārjunapādakṛtā samāptā //