Siksasamuccayakarika


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 14




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Śikṣāsamuccayakārikā (Śsk)

yadā mama pareṣāṃ ca bhayaṃ duḥkhaṃ ca na priyam /
tadātmanaḥ ko viśeṣo yattaṃ rakṣāmi netaram // Śsk_1 //
duḥkhāntaṃ kartukāmena sukhāntaṃ gantumicchatā /
śraddhāmūlaṃ dṛḍhīkṛtya bodhau kāryā matirdṛḍhā // Śsk_2 //
(śikṣādaro) mahāyānādbodhisattvasya saṃvaraḥ /
marmasthānānyato vidyādyenānāpattiko bhavet // Śsk_3 //
ātmabhāvasya bhogānāṃ tryadhvavṛtteḥ śubhasya ca /
utsargaḥ sarvasattvebhyastadrakṣā śuddhivardhanam // Śsk_4 //
paribhogāya sattvānāmātmabhāvādi dīyate /
arakṣite kuto bhogaḥ ki dattaṃ yanna bhujyate // Śsk_5 //
tasmātsattvopabhogārthamātmabhāvādi pālayet /
kalyāṇamitrānutsargāt sūtrāṇāṃ ca sadekṣaṇāt // Śsk_6 //
tatrātmabhāve kā rakṣā yadanarthavivarjanam /
kenaitallabhyate sarvaṃ niṣphalaspandavarjanāt // Śsk_7 //
etatsidhyetsadā smṛtyā smṛtistīvrādarādbhavet /
ādaraḥ śamamāhātmyaṃ jñātvātāpena jāyate // Śsk_8 //
samāhito yathābhūtaṃ prajānātītyavadanmuniḥ /
śamācca na caleccitaṃ bāhyaceṣṭā nivartanāt // Śsk_9 //
sarvatrāpacalo mandamatisnigdhābhibhāṣaṇāt /
āvavarjayejjanaṃ bhavyamādeyaścāpi jāyate // Śsk_10 //
anādeyaṃ tu taṃ lokaḥ paribhūya jināṅkuram /
bhasmacchanno yathā vahniḥ pacyeta narakādiṣu // Śsk_11 //
ratnameghe jinenoktastena saṅkṣepasaṃvaraḥ /
yenāprasādaḥ sattvānāṃ tadyatnena vivarjayet // Śsk_12 //
eṣā rakṣātmabhāvasya bhaiṣajyavasānādibhiḥ /
ātmatṛṣṇopabhogāttu kliṣṭāpattiḥ prajāyate // Śsk_13 //
sukṛṭārambhiṇā bhāvyaṃ mātrajñena ca sarvataḥ /
iti śikṣāpadādasya bhogarakṣā na duṣkarā // Śsk_14 //
svārthavipāka vaitṛṣṇyācchubhaṃ saṃrakṣitaṃ bhavet /
paścātāpaṃ na kurvīta na ca kṛtvā prakāśayet // Śsk_15 //
lābhasatkārabhītaḥ syādunnatiṃ varjayetsadā /
bodhisattvaḥ prasannaḥ syāddharme vimatimutsṛjet // Śsk_16 //
śodhitasyātmabhāvasyabhogaḥ pathyo bhaviṣyati /
samyaksiddhasya bhaktasya niṣkaṇasyeva dehinām // Śsk_17 //
tṛṇacchanna yathā śasyaṃ rogaiḥ sīdati naidhate /
buddhāṅkurastathā vṛddhiṃ kleśacchanno na gacchati // Śsk_18 //
ātmabhāvasya kā śuddhiḥ pāpakleśaviśodhanam /
sambuddhottayarthasāreṇa yatnabhāve tvapāyagaḥ // Śsk_19 //
kṣameta śrutameṣeta saṃśrayeta vanaṃ tataḥ /
sāmādhānāya yujyeta bhāvayedaśubhādikam // Śsk_20 //
bhogaśuddhiṃ ca jānīyātsamyagājīvaśodhanāt /
śūnyatākaruṇāgarbheceṣṭitātpuṇyaśodhanam // Śsk_21 //
grahītāraḥ subahavaḥ svalpaṃ ceda manena kim /
na cātitṛptijanakaṃ vardhanīyamidaṃ tataḥ // Śsk_22 //
ātmabhāvasya kā vṛddhirbalānālasyavardhanam /
śūnyatākaruṇāgarbhāddānādbhogasya vardhanam // Śsk_23 //
kṛtvādāveva yatnena vyavasāyāśayau dṛḍhau /
karuṇāṃ ca puraskṛtya yateta śubhavṛddhaye // Śsk_24 //
bhadracaryāvidhiḥ kāryo vandanādiḥ sahādarāt /
śraddhādīnāṃ sadābhyāso maitrī buddhādyanusmṛtiḥ // Śsk_25 //
sarvāvasthāsu sattvārtho dharmadānaṃ nirāmiṣam /
bodhicittaṃ ca puṇyasya vṛddhihetuḥ samāsataḥ // Śsk_26 //
siddhiḥ samyakprahāṇānāmapramādāviyojanāt /
smṛtyātha samprajanyena yoniśaścintanena ca // Śsk_27 //