Nagarjuna: Dharmasamgraha (Dharmasangraha)
Based on the ed. by P.L. Vaidya: Dharmasangraha.
Darbhanga : The Mithila Institute, 1961.
(Buddhist Sanskrit Texts, 17)


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 7

The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.



REFERENCE SYSTEM (added):
Vaidya nn = pagination of P.L. Vaidya's edition





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










(Dhs, Vaidya 329)
Dharmasaṃgrahaḥ / (Dhs)

// namo ratnatrayāya //

ratnatrayaṃ namaskṛtya sarvasattvahitodayam /
kathyate mohanāśāya dharmasārasamuccayaḥ //

1. tatra prathamaṃ tāvat trīṇi ratnāni / tathadyā - buddho dharmaḥ saṃghaśceti //

2. trīṇi yānāni /[tadyathā -] śrāvakayānam, pratyekabuddhayānam, mahāyānaṃ ceti //

3. pañca buddhāḥ / tadyathā - vairocanaḥ, akṣobhyaḥ, ratnasaṃbhavaḥ, amitābhaḥ, amoghasiddhiśceti //

4. catasro devyaḥ / tadyathā - rocanī, māmakī, pāṇḍurā, tārā ceti //

5. pañca rakṣā / tadyathā - pratisarā, sāhasrapramardanī, mārīcī, mantrānusāriṇī, śīlavatī ceti //

6. sapta tathāgatāḥ / tadyathā - vipaśyī, śikhī, viśvabhūḥ, krakucchandaḥ, kanakamuniḥ, kāśyapaḥ, śākyamuniśceti //

7. catvāro lokapālāḥ / tadyathā - dhṛtarāṣṭraḥ, virūpākṣaḥ, virūḍhakaḥ, kuberaśceti //

8. aṣṭau lokapālāḥ / tadyathā - indraḥ, yamaḥ, varaṇaḥ, kuberaḥ, īśānaḥ, agniḥ, nairṛtaḥ, vāyuriti //

9. daśa lokapālāḥ / aṣṭalokapālādhikamūrdhvaṃ brahmā adhaḥ kṛṣṇaḥ //

10. caturdaśa lokapālāḥ / tadyathā - daśalokapālasakalam, candraḥ, sūryaḥ, pṛthvī, asuraḥ //

11. daśa krodhāḥ / tadyathā - yamāntakaḥ, prajñāntakaḥ, padmāntakaḥ, vighnāntakaḥ, acaraṭarkirājaḥ, nīladaṇḍaḥ, mahābalaḥ, uṣṇīṣaḥ, cakravartī, sambharājaśceti //

12. aṣṭau bodhisattvāḥ / tadyathā - maitreyaḥ, gaganagañjaḥ, samantabhadraḥ, vajrapāṇiḥ, mañjuśrīḥ, sarvanivaraṇaviṣkambhī, kṣitigarbhaḥ, khagarbhaśceti //

13. ṣaḍyoginyaḥ / tadyathā - vajravārāhī, yāminī, saṃcāraṇī, saṃtrāsanī, cāṇḍikā ceti //

(Dhs, Vaidya 330)
14. saptavidhā anuttarapūjā / tadyathā - vandanā, pūjanā, pāpadeśanā, anumodanā, adhyeṣaṇā, bodhicittotpādaḥ, pariṇāmanā ceti //

15. trīṇi kuśalamūlāni / bodhicittotpādaḥ, āśayaviśuddhiḥ, ahaṃkāramamakāraparityāgaśceti //

16. catvāro brahmavihārāḥ / maitrī, karuṇā, muditā, upekṣā ceti //

17. ṣaṭ pāramitāḥ / dānapāramitā, śīlapāramitā, kṣāntipāramitā, vīryapāramitā, dhyānapāramitā, prajñāpāramitā ceti //

18. daśa pāramitāḥ / ṣaṭpāramitāsakalam, upāyam, praṇidhiḥ, balam, jñānaṃ ceti //

19. catvāri saṃgrahavastūnī / dānam, priyavacanam, arthacaryā, samānārthatā ceti //

20. pañcābhijñāḥ / divyacakṣuḥ, divyaśrotram, paracittajñānam, pūrvanivāsānusmṛtiḥ, ṛddhiśceti //

21. catvāryāryasatyāni / tadyathā - duḥkham, samudayaḥ, nirodhaḥ mārgaśceti //

22. pañca skandhāḥ / rūpam, vedanā, saṃjñā, saṃskārā, vijñānaṃ ceti //

23. lokottarapañcaskandhāḥ / śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhā iti //

24. dvādaśāyatanāni / cakṣuḥśrotraghrāṇajihvākāyamanaāyatanāni rūpagandhaśabdarasasparśadharmāyatanāni ceti //

25. aṣṭādaśa dhātavaḥ // cakṣuḥśrotraghrāṇajihvākāyamanorūpagandhaśabdarasasparśadharmadhātavaḥ cakṣurvijñānaśrotravijñānaghrāṇavijñānajihvāvijñānakāyavijñānamanovijñānaghātavaśceti //

26. tatraikādaśa rūpaskandhāḥ // cakṣuḥ, śrotram, ghrāṇam, jihvā, kāyaḥ, rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ vijñaptiśceti //

27. vedanā trividhā / sukhāḥ, duḥkhā, aduḥkhāsukhā ceti //

28. saṃjñāskandhaḥ / nimittodgahaṇātmikā //

29. saṃskārā dvividhāḥ / tatra cittasaṃprayuktasaṃskārāḥ, cittaviprayuktasaṃskārāśceti //

30. cittasaṃprayuktasaṃskārāścatvāriṃśat / tadyathā - vedanā, saṃjñā, cetanā, chandaḥ, sparśaḥ, matiḥ, smṛtiḥ, manaskāraḥ, adhimokṣaḥ, samādhiḥ, śraddhā, apramādaḥ, prasrabdhiḥ, upekṣā, hrīḥ, apatrapā, alobhaḥ, adveṣaḥ, ahiṃsā, vīryam, mohaḥ, pramādaḥ, kausīdyam, aśrāddhyam, styānam, auddhatyam, ahrīkatā, anapatrapā, krodhaḥ, upanāhaḥ, śāṭhyam, īrṣyā, pradānaḥ, mrakṣaḥ, mātsaryam, māyā, madaḥ, vihiṃsā, vitarkaḥ, vicāraśceti //

31. tatra cittaviprayuktasaṃskārāsrayodaśa / prāptiḥ, aprāptiḥ, sabhāgatā, asaṃjñikam, samāptiḥ, jīvitam, jātiḥ, jarā, sthitiḥ, anityatā, nāmakāyaḥ, padakāyaḥ, vyañjanakāyaśceti //

32. trīṇyasaṃskṛtāni / tadyathā - ākāśaḥ, pratisaṃkhyānirodhaḥ, apratisaṃkhyānirodhaśceti //

33. ṣaḍ viṣayāḥ / tadyathā - rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaḥ, dharmaśceti //

(Dhs, Vaidya 331)
34. tatra rūpaṃ viṣayasvabhāvam / nīlam, pītam, lohitam, avadātam, haritam, dīrgham, hrasvam, parimaṇḍalam, unnatam, avanatam, sātam, visātam, accham, dhūmaḥ, rajaḥ, mahikā, chāyā, ātapaḥ, ālokaḥ, andhakāraśceti //

35. aṣṭāviṃśatividhaḥ śabdaḥ / sapta puruṣavākśabdāḥ, sapta puruṣahastādiśabdāḥ / eta eva(manojñā)manojñabhedenāṣṭāviṃśatiḥ //

36. rasaḥ ṣaḍvidhaḥ / tadyathā - madhuraḥ, amlaḥ, lavaṇaḥ, kaṭuḥ, tiktaḥ, kaṣāyaśceti //

37. catvāro gandhāḥ / tadyathā - sugandhaḥ, durgandhaḥ, samagandhaḥ, viṣamagandhaśceti //

38. ekādaśa spraṣṭavyāni / pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ślakṣṇatvam, karkaśatvam, laghutvam, gurutvam, śītam, jighatsā pipāsā ceti //

39. pañca mahābhūtāni / pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśceti //

40. pañca bhautikāni / rūpam, śabdaḥ, gandhaḥ, rasaḥ, sparśaśceti //

41. viṃśatiḥ śūnyatāḥ / tadyathā - adhyātmaśūnyatā, bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarāgraśūnyatā, anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, lakṣaṇaśūnyatā, alakṣaṇaśūnyatā, bhāvaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā, parabhāvaśūnyatā ceti //

42. dvādaśāṅgapratītyasamutpādaḥ / avidyā, saṃskārāḥ, vijñānam, nāmarūpam, ṣaḍāyatanam, sparśaḥ, vedanā, tṛṣṇā, upādānam, bhavaḥ, jātiḥ, jarāmaraṇam, śokaparidevaduḥkhadaurmanasyopāyāsāśceti //

43. saptatriṃśadbodhipākṣikā dharmāḥ / catvāri smṛtyupasthānāni // 4 // catvāri samyakprahāṇāni // 8 // catvāra ṛddhipādāḥ // 12 // pañcendriyāṇi // 17 // pañca balāni // 22 // sapta bodhyaṅgāni // 29 // āryāṣṭāṅgikamārgaśceti // 37 //

44. tatra katamāni smṛtyupasthānāni? tadyathā - kāye kāyānudarśasmṛtyupasthānam, vedanāyāṃ vedanānudarśasmṛtyupasthānam, citte cittānudarśasmṛtyupasthānam, dharme dharmānudarśasmṛtyupasthānam //

45. katamāni catvāri samyakprahāṇāni? tadyathā - utpannānāṃ kuśalamūlānāṃ saṃrakṣaṇam / anutpannānāṃ samutpādaḥ / utpannānāmakuśalānāṃ dharmāṇāṃ prahāṇam / anutpannānāṃ punaranutpādaśceti //

46. catvāraḥ ṛddhipādāḥ / tadyathā - chandasamādhiprahāṇāya saṃskārasamanvāgata ṛddhipādaḥ / evaṃ cittaṛddhipādaḥ / vīryaṛddhipādaḥ / mīmāṃsāsamādhiprahāṇāya saṃskārasamanvāgataṛddhipādaśceti //

(Dhs, Vaidya 332)
47. pañcendriyāṇi / tadyathā - śraddhāsamādhivīryasmṛtiprajñendriyaṃ ceti //

48. pañca balāni / śraddhāvīryasmṛtisamādhiprajñābalaṃ ceti //

49. sapta bodhyaṅgāni / tadyathā - smṛtisaṃbodhyaṅgam, dharmavicayasaṃbodhyaṅgam, vīryasaṃbodhyaṅgam, prītisaṃbodhyaṅgam, prasrabdhisaṃbodhyaṅgam, samādhisaṃbodhyaṅgam, upekṣāsaṃbodhyaṅgamiti //

50. āryāṣṭāṅgikamārgaḥ // samyagdṛṣṭiḥ, samyaksaṃkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiśceti / ete saptatriṃśabdodhipākṣikā dharmāḥ //

51. catasraḥ pratisaṃvidaḥ / tadyathā - dharmapratisaṃvit, arthapratisaṃvit, niruktipratisaṃvit, pratibhānapratisaṃvicceti //

52. catasro dhāraṇyaḥ / tadyathā - ātmadhāraṇī, granthadhāraṇī, dharmadhāraṇī, mantradhāraṇī ceti //

53. catvāri pratiśaraṇāni / tadyathā - arthapratiśaraṇatā na vyañjanapratiśaraṇatā / jñānapratiśaraṇatā na vijñānapratiśaraṇatā / nītārthapratiśaraṇatā na neyārthapratiśaraṇatā / dharmapratiśaraṇatā na pudgalapratiśaraṇatā ceti //

54. ṣaḍanusmṛtayaḥ / buddhānusmṛtiḥ, dharmānusmṛtiḥ, saṃghānusmṛtiḥ, tyāgānusmṛtiḥ, śīlānusmṛtiḥ, devānusmṛtiśceti //

55. catvāri dharmapadāni / tadyathā - anityāḥ sarvasaṃskārāḥ / duḥkhāḥ sarvasaṃskārāḥ / nirātmānaḥ sarvasaṃskārāḥ / śāntaṃ nirvāṇaṃ ceti //

56. daśākuśalāni / tadyathā - prāṇātipātaḥ, adattādānam, kāmamithyācāraḥ, mṛṣāvādaḥ, paiśunyam, pāruṣyam, saṃbhinnapralāpaḥ, abhidhyā, vyāpādaḥ, mithyādṛṣṭiśceti //

57. gatayaḥ ṣaṭ / tadyathā - narakaḥ, tiryak, pretaḥ, asuraḥ, manuṣyaḥ, devaśceti //

58. ṣaḍ dhātavaḥ / pṛthvī, āpaḥ, tejaḥ, vāyuḥ, ākāśaḥ, vijñānaṃ ceti //

59. aṣṭau vimokṣāḥ / tadyathā - rūpī rūpāṇī paśyati śūnyam / ādhyātmārūpasaṃjñī bahirdhārūpāṇi paśyati śūnyam / ākāśānantyāyatanaṃ paśyati śūnyam / vijñānānantyāyatanaṃ paśyati śūnyam / ākiṃcanyāyatanaṃ paśyati śūnyam / naivasaṃjñānāsaṃjñāyatanaṃ paśyati śūnyam / saṃjñāvedayitanirodhaṃ paśyati śūnyaṃ ceti //

60. pañcānantaryāṇi / tadyathā - mātṛvadhaḥ, pitṛvadhaḥ arhadvadhaḥ, tathāgataduṣṭacittarudhirotpādaḥ, saṃghabhedaśceti //

61. aṣṭau lokadharmāḥ // lābhaḥ, alābhaḥ, sukham, duḥkham, yaśaḥ, ayaśaḥ, nindā, praśaṃsā ceti //

62. navāṅgapravacanāni / tadyathā - sūtram, geyam, vyākaraṇam, gāthā, udānam, jātakam, vaipulyam, adbhutadharmaḥ, upadeśaśceti //

(Dhs, Vaidya 333)
63. dvādaśa dhūtaguṇāḥ / paiṇḍapātikaḥ, traicīvarikaḥ, khalupaścādbhaktikaḥ, naiṣadyikaḥ, yathāsaṃstarikaḥ, vṛkṣamūlikaḥ, ekāsanikaḥ, ābhyavakāśikaḥ, āraṇyakaḥ, śmāśānikaḥ, pāṃśūkūlikaḥ, nāmantikaśceti //

64. daśa bhūmayaḥ / pramuditā, vimalā, prabhākarī, arciṣmatī, sudurjayā, abhimukhī, dūraṃgamā, acalā, sādhumatī, dharmameghā ceti //

65. samantaprabhā, nirupamā, jñānavatī / etāḥ sahitāsrayodaśa bhūmayaḥ //

66. pañca cakṣūṃṣī / māṃsacakṣuḥ, dharmacakṣuḥ, prajñācakṣuḥ, divyacakṣuḥ, buddhacakṣuśceti //

67. ṣaṭ kleśāḥ / rāgaḥ, pratighaḥ, mānaḥ, avidyā, kudṛṣṭiḥ, vicikitsā ceti //

68. pañca dṛṣṭayaḥ / satkāyadṛṣṭiḥ, antagrāhadṛṣṭiḥ, mithyādṛṣṭiḥ, dṛṣṭiparāmarśaḥ, śīlaparāmarśaḥ //

69. catuviṃśatirupakleśāḥ / tadyathā - krodhaḥ, upanāhaḥ, mrakṣaḥ, pradāśaḥ, īrṣyāḥ, mātsaryam, śāṭhyam, māyā, madaḥ, vihiṃsā, hrīḥ, anapatrapā, styānam, aśrāddhyam, kausīdyam, pramādaḥ, muṣitasmṛtiḥ, vikṣepaḥ, asaṃprajanyam, kaukṛtyam, middham, vitarkaḥ, vicāraśceti //

70. pañcāhārāḥ / dhyānāhārāḥ, kavalīkārāhārāḥ, pratyāhārāḥ, sparśāhārāḥ, saṃcetanikāhārāśceti //

71. pañca bhayāni / ājīvikābhayam, śokabhayam, maraṇabhayam, durgatibhayam, parṣadasādyabhayaṃ ceti //

72. catvāri dhyānāni / tadyathā - savitarkaṃ savicāraṃ vivekajaṃ prītisukhamiti prathamadhyānam / adhyātmapramodanātprītisukhamiti dvitīyam / upekṣāsmṛtisaṃprajanyaṃ sukhamiti tṛtīyam / upekṣāsmṛtipariśuddhiraduḥkhāsukhā vedaneti caturthaṃ dhyānamiti //

73. trayo vimokṣāḥ / śūnyatā, animittaḥ, apraṇihitaśceti //

74. bodhisattvānāṃ daśa vaśitāḥ / āyurvaśitā, cittavaśitā, pariṣkāravaśitā, dharmavaśitā, ṛddhivaśitā, janmavaśitā, adhimuktivaśitā, praṇidhānavaśitā, karmavaśitā, jñānavaśitā ceti //

75. bodhisattvānāṃ daśa balāni / tadyathā - adhimuktibalam,
pratisaṃkhyānabalam, bhāvabalam, kṣāntibalam, jñānabalam, prahāṇabalam, samādhibalam, pratibhānabalam, puṇyabalam, pratipattibalaṃ ceti //

76. tathāgatasya daśa balāni / tadyathā - sthānāsthānajñānabalam, karmavipākajñānabalam, nānādhātujñānabalam, nānadhimuktijñānabalam, sattvendriyaparāparajñānabalam, sarvatragāminīpratipattijñānabalam, dhyānavimokṣasamādhisamāpattisaṃkleśavyavadānavyutthānajñānabalam, pūrvanivāsānusmṛtijñānabalam, cyutyutpattijñānabalam, āsravakṣayajñānabalaṃ ceti //

(Dhs, Vaidya 334)
77. catvāri vaiśāradyāni / tadyathā - abhisaṃbodhivaiśāradyam, āsravakṣayajñānavaiśāradyam, nairvāṇikamārgāvataraṇavaiśāradyam[antarāyikadharmānanyathātvaniścitavyākaraṇavaiśāradyaṃ] ceti //

78. pañca mātsaryāṇi / dharmamātsaryam, lābhamātsaryam, āvāsamātsaryam, kuśalamātsaryam, varṇamātsaryaṃ ceti //

79. aṣṭādaśāveṇikā buddhadharmāḥ / tadyathā - nāsti tathāgatasya skhalitam / nāsti ravitam / nāsti muṣitasmṛtitā / nāstyasamāhitacittam / nāsti nānātvasaṃjñā / nāstyapratisaṃkhyāyopekṣā / nāsti chandaparihāṇiḥ / nāsti vīryaparihāṇiḥ / nāsti smṛtiparihāṇiḥ / nāsti samādhiparihāṇiḥ / nāsti prajñāparihāṇiḥ / nāsti vimuktiparihāṇiḥ / nāsti vimuktijñānadarśanaparihāṇiḥ / sarvakāyakarmajñānapūrvagamajñānānuparivṛttiḥ / sarvavākkarmajñānapūrvaṃgamajñānānuparivṛttiḥ / sarvamanaskarmajñānapūrvaṃgamajñānānuparivṛttiḥ / atīte 'dhvanyasaṅgamapratihatajñānam / pratyutpanne 'dhvanyasaṅgamapratihatajñānadarśanaṃ ceti //

80. catvāro mārāḥ / tadyathā - skandhamāraḥ, kleśamāraḥ, devaputramāraḥ, mṛtyumāraśceti //

81. catvāri śraddhāṅgāni / tadyathā - āryasatyam, triratnam, karma, karmaphalaṃ ceti //

82. navānupūrvasamādhisamāpattayaḥ / tadyathā - catvāri dhyānāni, catasra ārūpyasamāpattayaḥ, nirodhasamāpattiśceti //

83. dvātriṃśallakṣaṇāni / tadyathā - cakrāṅkitapāṇipādatalatā / supratiṣṭhitapāṇipādatalatā / jālābalabaddhā(vanaddhā?)ṅgulipāṇipādatalatā / mṛdutaruṇahastapādatalatā / saptotsadatā / dīrghāṅgulitā / āyatapārṣṇitā / ṛjugātratā / utsaṅgapādatā / urdhvāgraromatā / aiṇejayaṅghatā / pralambabāhutā / koṣagatabastiguhyatā / suvarṇavarṇatā / śuklacchavitā / pradakṣiṇāvartaikaromatā / ūrṇālaṃkṛtamukhatā / siṃhapūrvāntakāyatā / susaṃvṛttaskandhatā / citāntarāṃsatā / rasarasāgratā / nyagrodhaparimaṇḍalatā / uṣṇīṣaśiraskatā / prabhūtajivhatā / siṃhahanutā / śuklahanutā / samadantatā / haṃsavikrāntagāmitā / aviraladantatā / samacatvāriṃśaddantatā / abhinīlanetratā / gopakṣanetratā ceti //

84. aśītyanuvyañjanāni / tadyathā - tāmranakhatā / srigdhanakhatā / tuṅganakhatā / chatrāṅgulitā / citrāṅgulitā / anupūrvāṅgulitā / gūḍhaśiratā / nigranthiśiratā / gūḍhagulphatā / aviṣamapādatā / siṃhavikrāntagāmitā / nāgavikrāntagāmitā / haṃsavikrāntagāmitā / vṛṣabhavikrāntagāmitā / pradakṣiṇagāmitā / cārugāmitā / avakragāmitā / vṛttagātratā / mṛṣṭagātratā / anupūrvagātratā / śucigātratā / mṛdugātratā / viśuddhagātratā / paripūrṇavyañjanatā / pṛthucārumaṇḍalagātratā / samakramatā / viśuddhanetratā / sukumāragātratā / adīnagātratā / utsāhagātratā / gambhīrakukṣitā / prasannagātratā / suvibhaktāṅgapratyaṅgatā / vitimiraśuddhālokatā / vṛttakukṣitā / mṛṣṭakukṣitā / abhugnakukṣitā / kṣāmakukṣitā / (Dhs, Vaidya 335) pradakṣiṇāvartanābhitā / samantaprāsādikatā / śucisamudāratā / vyapagatatilakagātratā / tūlasadṛśasukumārapāṇitā / snigdhapāṇilekhatā / gambhīrapāṇilekhatā / āyatapāṇilekhatā / nātyāyatavacanatā / bimbapratibimboṣṭhatā / mṛdujivhatā / tanujivhatā / raktajihvatā / meghagarjitaghoṣatā / madhuracārumañjusvaratā / vṛttadaṃṣṭratā / tīkṣṇaṃdaṃṣṭratā / śūkladaṃṣṭratā / samadaṃṣṭratā / anupūrvadaṃṣṭratā / tuṅganāsatā / śucināsatā / viśālanayanatā / citrapakṣmatā / sitāsitakamaladalanayanatā / āyatabhrūkatā / śuklabhrūkatā / susnigdhabhrūkatā / pīnāyatabhujalatā / samakarṇatā / anupahatakarṇendriyatā / avimlānalalāṭatā / pṛthulalāṭatā / suparipūrṇottamāṅgatā / bhramarasadṛśakeśatā / citrakeśatā / guḍākeśatā / asaṃmuṇitakeśatā / aparuṣakeśatā / surabhikeśatā / śrīvatsamuktikanandyāvartalakṣitapāṇipādatalatā ceti //

85. cakravartināṃ sapta ratnāni / tadyathā - cakraratnam, aśvaratnam, hastiratnam, maṇiratnam, strīratnam, khaṅgaratnam, pariṇāyakaratnaṃ ceti //

86. tatra trayo 'dhvānaḥ / tadyathā - atīto 'dhvā, anāgato 'dhvā, pratyutpanno 'dhvā ceti //

87. catvāraḥ kalpāḥ / tadyathā - antarakalpāḥ, mahākalpāḥ, śūnyakalpāḥ, sārakalpāśceti //

88. catvāri yugāni / tadyathā - kṛtayugam, tretāyugam, dvāparam, kaliyugaṃ ceti //

89. lokadvayam / tadyathā - sattvalokaḥ, bhājanalokaśceti //

90. catvāro yonayaḥ / tadyathā - aṇḍajaḥ, saṃsvedajaḥ, jarāyujaḥ, upapādukaśceti //

91. pañca kaṣāyāḥ / tadyathā - kleśakaṣāyaḥ, dṛṣṭikaṣāyaḥ, sattvakaṣāyaḥ, āyuḥkaṣāyaḥ, kalpakaṣāyaśceti //

92. trayaḥ sattvādhyāḥ / tadyathā - pūrvāntakoṭiparijñāyāḥ, aparāntakoṭiparijñāyāḥ, caturmārakoṭiparijñāyāśceti //

93. daśa jñānāni / tadyathā - duḥkhajñānam, samudayajñānam, nirodhajñānam, mārgajñānam, dharmajñānam, anvayajñānam, saṃvṛtijñānam, paracittajñānam, kṣayajñānam, anutpādajñānaṃ ceti //

94. pañca jñānāni / tadyathā - ādarśanajñānam, samatājñānam, pratyavekṣaṇājñānam, kṛtyānuṣṭhānajñānam, suviśuddhadharmadhātujñānaṃ ceti //

95. dve satye / tadyathā - saṃvṛtisatyam, paramārthasatyaṃ ceti //

96. caturāryasatyeṣu ṣoḍaśa kṣāntijñānalakṣaṇāḥ / tadyathā - duḥkhe dharmajñānakṣāntiḥ, duḥkhe dharmajñānam, duḥkhe 'nvayajñānakṣāntiḥ, duḥkhe 'nvayajñānam / samudaye dharmajñānakṣāntiḥ, (Dhs, Vaidya 336) samudaye dharmajñānam, samudaye 'nvayajñānakṣāntiḥ, samudaye 'nvayajñānam / nirodhe dharmajñānakṣāntiḥ, nirodhe dharmajñānam, nirodhe 'nvayajñānakṣāntiḥ, nirodhe 'nvayajñānam / mārge dharmajñānakṣāntiḥ, mārge dharmajñānam, mārge 'nvayajñānakṣāntiḥ, mārge 'nvayajñānaṃ ceti //

97. tatra duḥkhasatye catvāra ākārāḥ / tadyathā - anityataḥ, duḥkhataḥ, śūnyataḥ, anātmataśceti //

98. samudayasatye catvāra ākārāḥ / tadyathā - hetutaḥ, samudayataḥ, prabhavataḥ, pratyayataśceti //

99. nirodhasatye catvāra ākārāḥ / tadyathā - nirodhataḥ, śāntataḥ, praṇītataḥ, niḥsaraṇataśceti //

100. mārgasatye catvāra ākārāḥ / tadyathā - mārgataḥ, nyāyataḥ, pratipattitaḥ, nairyāṇika(ta)śceti //

101. catvāraḥ samādhayaḥ / tadyathā - ālokasamādhiḥ, vṛtāsamādhiḥ, ekādaśapratiṣṭhasamādhiḥ, ānantaryasamādhiśceti //

102. tatrāṣṭau[puruṣa] - pugdalāḥ / tadyathā - srotaāpannaphalapratipannakaḥ, srotaāpannaḥ, sakṛdāgāmiphalapratipannakaḥ, sakṛdāgāmī, anāgāmiphalapratipannakaḥ, anāgāmī, arhatphalapratipannakaḥ, arhaṃśceti //

103. tathāṣṭau pratipugdalāḥ / tadyathā - śraddhānusārī, dharmānusārī, srotaāpannaḥ, devakulaṃkulaḥ, manuṣyakulaṃkulaḥ, sakṛdāgāmiphalaḥ, śraddhavimuktirdṛṣṭiprāpta ekavīcīko 'nāgāmyantarāparinirvāyī upahatyaparinirvāyī abhisaṃskāraparinirvāyī pluto 'rddhaplutaḥ sarvāstānapluto dṛṣṭadharmasamaḥ kāyasākṣī khaṅgaśceti //

104. [tadanu dvādaśākaradharmacakrapravartakaṃ(naṃ) katamat? tadyathā - idaṃ duḥkhamāryasatyamiti bhikṣavaḥ pūrvamanuśrutya teṣu dharmeṣu yoniśo manasiṃgavataḥ(?) cakṣurudapādi / jñānamutpādi cintotpādi / cutrirudapādi / ityekaparicatakaḥ 1 idaṃ duḥkhamārya sa tatra khalvabhijñātaṃ iti bhikṣavaḥ / ityādi pūrvavaditiyaḥ // idaṃ duḥkhasamudayamāryasatvaṃ tava khalvabhijñāya prahīṇamiti hityādi tṛtīyaḥ / tathā idaṃ duḥkhanirodha āryasatyamiti hipratyekaḥ // idaṃ duḥkhanirodhaāryyasatyaṃ tatra khalvabhijñāya śākṣāt kartavyamiti hitya dvitīyaḥ / idaṃ duḥkhanirodhaāryasatya tatra khalu bhijñāya śākṣāt dvitīya / tadyathā idaṃ duḥkhamārgagāminī pratipadāryasatyemiti tyeka // idaṃ duḥkhamokṣagāmini pratipa ityāryyasatyaṃ tatra khalu bhijñāya bhāvayitavyamiti hi bhikṣava ityādi tṛtīyaḥ / parivarta ityeva dvādaśākāradharmacakrapravarttanamiti // ]

(Dhs, Vaidya 337)
Ms. C.
tadanu dvādaśākāradharmacakrapravartakaḥ / katamat / idaṃ duḥkhamāryasatyamiti bhikṣavaḥ / pūrvamanuśrutya teṣu dharmeṣu yoniśo manasigavataḥ cakṣurudapādi / jñānamutpādi cittotpādi / cutrirutpādi // ityekaparivartaka idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi bhikṣavaḥ / pūrvamanuśruya teṣu yoniso manasiṅgarvutaḥ // iti dvitīyaḥ // idamāryasatyaṃ tatra khalvabhijñātaṃ iti bhikṣavaḥ / ityādi pūrvavaditi yaḥ //

idaṃ duḥkhasamudayamāryasatyaṃ tava khalvabhijñāya prahīṇamiti hītyādi tṛtīyam //

tathā idaṃ duḥkhanirodha āryasatyamiti hi pratyekaḥ // idaṃ duḥkhanirodha āryasatyaṃ tatra khalvabhijñāya sākṣāt kartavyamiti hityādi / dvitīyaḥ / idaṃ duḥkhanirodha āryasatyaṃ tatra khalvabhijñāya sākṣāt kṛtamiti dvitīyaḥ /

tathā idaṃ duḥkhamārgagāmini pratipadāryasatyamiti pratyeka / idaṃ duḥkhamokṣagāminī pratipat // ityāryasatyaṃ tatra khalvabhijñāya bhātavyamiti hi bhikṣavaḥ ityādi tṛtīyaḥ / parivartta ityevaṃ dvādaśākāradharmacakrapravartanamiti // //
Restored Text.
tadatra dvādaśākāradharmacakrapravartakaṃ(naṃ?) katamat? idaṃ duḥkhamāryasatyamiti(me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvataḥ cakṣurudapādi jñānamudapādi vidyodapādi bhūrirudapādītyekaṃ parivartakam / idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti hi (me) bhikṣavaḥ pūrvamananuśruteṣu dharmeṣu yoniśo manasikurvata iti dvitīyam / idaṃ duḥkhamāryasatyaṃ tatra khalvabhijñāya parijñātamiti bhikṣavaḥ ityādi pūrvavaditi tṛtīyam //


[tathedaṃ duḥkhasamudayamāryasatyamiti pratyekam / idaṃ duḥkhasamudayamāryasatyaṃ tatra khalvabhijñāya prahātavyamiti dvitīyam /] idaṃ duḥkhasamudayamāryasatyaṃ tatra khalvabhijñāya prahīṇamiti hītyādi tṛtīyam /

tathedaṃ duḥkhanirodhamāryasatyamiti hi pratyekam / idaṃ duḥkhanirodhamāryasatyaṃ tatra khalvabhijñāya sākṣātkartavyamiti hītyādi dvitīyam / idaṃ duḥkhanirodhamāryasatyaṃ tatra khalvabhijñāya sākṣātkṛtamiti tṛtīyam //

tatheyaṃ duḥkhamārgagāminī pratipadityāryasatyamiti pratyekam / iyaṃ duḥkhamokṣagāminī pratipadityāryasatyaṃ tatra khalvabhivijñāya bhāvayitavyamiti hi bhikṣava ityādi dvitīyam /

[idaṃ duḥkhamokṣagāminī pratipadityāryasatyaṃ tatra khalvabhijñāya bhāvitamiti tṛtīyam // ]

105. tatra dānaṃ trividham / tadyathā - dharmadānam, āmiṣadānam, maitrīdānaṃ ceti //

106. śīlaṃ trividham / tadyathā - saṃbhāraśīlam, kuśalasaṃgrāhaśīlam, sattvārthakriyāśīlaṃ ceti //

107. kṣāntistrividhā / tadyathā - dharmanidhyānakṣāntiḥ, duḥkhādhivāsanākṣāntiḥ, paropakāradharmakṣāntiśceti //

(Dhs, Vaidya 338)
108. vīryaṃ trividham / tadyathā - saṃnāhavīryam, prayogavīryam, para(ri)niṣṭhāvīryaṃ ceti //

109. dhyānaṃ trividham / tadyathā - sadoṣāpakarṣadhyānam, sukhavaihārikadhyānam, aśeṣavaibhūṣitadhyānaṃ ceti //

110. prajñā trividhā / tadyathā - śrutamayī, cintāmayī, bhāvanāmayī ceti //

111. upāyastrividhaḥ / tadyathā - sarvasattvāvabodhakaḥ, sattvārthābhāvakaḥ, kṣiprasukhābhisaṃbodhiśceti //

112. praṇidhānaṃ trividham / tadyathā - susthānaprābandhikam, sattvārthaprabandhikam, buddhakṣetrapariśodhakaṃ ceti //

113. balaṃ trividham / tadyathā - karmavyāvartakam, kleśāpakarṣakam, mānapramādādivyāvartakaṃ ceti //

114. jñānaṃ trividham / tadyathā - avikalpakam, vikalpasamabhāvabodhakam, satyārthopāyaparokṣaṃ ceti //

115. tatrāvaraṇe dve / tadyathā - kleśavaraṇam, jñeyāvaraṇaṃ ceti //

116. nairātmyaṃ dvividham / tadyathā - dharmanairātmyam, pugdalanairātmyaṃ ceti //

117. saṃbhāro dvividhaḥ / tadyathā - puṇyasaṃbhāraḥ, jñānasaṃbhāraśceti //

118. tatra ṣaṭ samādhyāvaraṇāni / tadyathā - kausīdyam, mānam, śāṭhyam, auddhatyam, anābhogaḥ, satyābhogaśceti //

119. tatra pratipattyāṣṭau prahāṇasaṃskārāḥ / tadyathā - śraddhā, buddhaḥ(ddhiḥ), vyāyāmaḥ, prasrabdhiḥ, smṛtiḥ, saṃprajanyam, cetanā, upekṣā ceti //

120. tatra catvāro dvīpāḥ / tadyathā - pūrvavidehaḥ, jambudvīpaḥ, aparagodāniḥ(nīyaḥ), uttarakurudvīpaśceti //

121. aṣṭāvuṣṇanarakāḥ / tadyathā - saṃjīvaḥ, kālasūtraḥ, saṃghātaḥ, rauravaḥ, mahārauravaḥ, tapanaḥ, pratāpanaḥ, avīciśceti //

122. aṣṭau śītanarakāḥ / tadyathā - arbudaḥ, nirarbudaḥ, aṭaṭaḥ, apapaḥ, hāhādharaḥ, utpalaḥ, padmaḥ, mahāpadmaśceti //

123. sapta pātālāni / tadyathā - dharaṇītalaḥ, acalaḥ, mahācalaḥ, āpaḥ, kāñcanaḥ, saṃjīvaḥ, narakaśceti /

124. dvau cakravālau / tadyathā - cakravālamahācakravālau ceti //

125. aṣṭāṅgaparvatāḥ / tadyathā - yugaṃdharaḥ, īśādharaḥ, khadirakaḥ, sudarśanaḥ, vinatakaḥ, aśvakarṇaḥ, nemiṃdharagiriḥ, sumeruśceti //

126. sapta sāgarāḥ / tadyathā - kṣāraḥ, kṣīraḥ, dadhi, udadhiḥ, ghṛtam, madhuḥ, surā ceti //

(Dhs, Vaidya 339)
127. tatra ṣaṭ kāmāvacarā devāḥ / tadyathā - cāturmahārājakāyikāḥ, trāyastriṃśāḥ, tuṣitāḥ, yāmāḥ, nirmāṇaratayaḥ, paranirmitavaśavartinaśceti //

128. aṣṭādaśa rūpāvacarā devāḥ / tadyathā - brahmakāyikāḥ, brahmapurohitāḥ, brahmapārṣadyāḥ, mahābrahmāṇaḥ, parīttābhāḥ, apramāṇābhāḥ, ābhāsvarāḥ, parīttaśubhāḥ, śubhakṛtsnāḥ, anabhrakāḥ, puṇyaprasavāḥ, bṛhatphalāḥ, asaṃjñisattvāḥ, avṛhāḥ, atapāḥ, sudṛśāḥ, sudarśanāḥ, akaniṣṭhāśceti //

129. catvāro 'rūpāvacarā devāḥ / ākāśānantyāyatanopagāḥ, vijñānānantyāyatanopagāḥ, ākiṃcanyāyatanopagāḥ, naivasaṃjñānāsaṃjñāyatanopagāśceti //

130. trividhā ālaṅghanāḥ / tadyathā - satyālaṅghanā, dharmālaṅghanā, anālaṅghanā ceti //

131. trividhā mahāmaitrī / tadyathā - satyālaṅgha(mba)nā, dharmalaṅgha(rmālamba)nā, anālaṅgha(mba)nā ceti //

132. trividhaṃ karma / tadyathā - dṛṣṭadharmavedanīyam, utpadyavedanīyam, aparavedanīyaṃ ceti //

133. trividhaṃ prātihāryam / tadyathā - ṛddhiprātihāryam, ādeśanāprātihāryam, anuśāsanīprātihāryaṃ ceti //

134. aṣṭāvakṣaṇāḥ / tadyathā - narakopapattiḥ, tiryagupapattiḥ, yamalokopapattiḥ, pratyantajanapadopapattiḥ, dīrghāyuṣadevopapattiḥ, indriyavikalatā, mithyādṛṣṭiḥ, cittotpādavirāgitatā ceti //

135. trividhā vikalpāḥ / tadyathā - anusmaraṇavikalpaḥ, saṃtirana(tīraṇa)vikalpaḥ, sahajavikalpaśceti //

136. catvāraḥ samādhayaḥ / tadyathā - śūraṃgamaḥ, gaganagañjaḥ vimalaprabhaḥ, siṃhavikrīḍitaśceti /

137. caturdaśāvyākṛtavastūni / tadyathā - śāśvato lokaḥ, aśāśvato lokaḥ, śāśvataścāśāśvataśca, naiva śāśvato nāśāśvataśca / antavāṃllokaḥ, anantavāṃllokaḥ, antavāṃścānantavāṃllokaśca, naivāntavānnānantavāṃśca / bhavati tathāgataḥ paraṃ maraṇāt, na bhavati tathāgataḥ paraṃ maraṇāt, bhavati na ca bhavati ca tathāgataḥ paraṃ maraṇāt, naiva bhavati na bhavati tathāgataḥ paraṃ maraṇāt / sa jīvastaccharīram, anyo jīvo 'nyaccharīraṃ ceti //

138. trīṇi kuśalamūlāni / tadyathā - adveṣaḥ, alobhaḥ, amohaśceti //

139. etadviparyayāntrīṇyakuśalamūlāni / tadyathā - lobhaḥ, mohaḥ, dveṣaśceti //

140. tisraḥ śikṣāḥ / tadyathā - adhicittaśikṣā, adhiśīlaśikṣā, adhiprajñāśikṣā ceti //

iti nāgārjunapādaviracito 'yaṃ dharmasaṃgrahaḥ samāptaḥ //