Dipamkara (Dipankara): Caryasamgrahapradipa
Based on the ed. by G. Tucci: Minor Buddhist Texts.
Delhi: Motilal Banarsidas 1986, pp. 201-203.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 5


The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Caryāsaṅgrahapradīpaḥ (Csp)

namo lokeśvarāya

madādyaśeṣamūḍhānāṃ yasya vacanaraśmibhiḥ /
phullatāmeti hṛtpadmaṃ taṃ vande puruṣottamam // Csp_1 //
pāramiṃ guhyamantraṃ ca śritvā bodhiḥ prasidhyati /
gurubuddhoktitastvevaṃ tadartho likhyate mayā // Csp_2 //
guhyamantro 'tra no vācyaḥ pāramīnayacārikāḥ /
bodhisattvasya caryāstu samāsena likhāmyaham // Csp_3 //
dhīmataḥ saṃvaro grāhyo bodhicittapuraḥ saraḥ /
ālokyāśeṣasūtrāṇi śāstraṃ śravyaṃ samastakam // Csp_4 //
kāyena manasā vācā yathoktān saṃvarān tribhiḥ /
rakṣedakṣuṇṇaśuddhāṃśca śīlāṃśca pariśodhayet // Csp_5 //
bhaktamātrāṃ vijānīyād indriyadvāramāvaret /
rātreḥ pūrve 'pare bhāge na suptvā yogamācaret // Csp_6 //
aṇumātreṣvavadyeṣu hyatimātraṃ bibheti ca /
rātrerbhāgatrayaṃ kṛtvā hyantye bhāge tu jāgṛyāt // Csp_7 //
prakṣālayenmukhādīn vākṣālanaṃ vāpi yujyate /
sukhāsanaṃ samāśritya dharmāṇāṃ dharmatāṃ smaret // Csp_8 //
nimittaiḥ kṣobhato 'śakye tūttthāyābhāsavastuṣu /
māyāvattvena samprekṣya puṇyayogāṃstadantare // Csp_9 //
pūrayeccāpi saptāṅgān vipulāṃ praṇidhiṃ caret /
bhāvayed bhāvanāṃ pūrvā kāle 'tha bhojanasya ca // Csp_10 //
etanniḥ sārakāyena paraṃ sāraṃ gaveṣayan /
kāyaṃ naukādhiyā rakṣed na bhuṅktāṃ sthūlatākṛte // Csp_11 //
rasāsaktyā na bhuñjīta caturdhānnaṃ vibhajya ca /
devebhyo vinivedyādiṃ dharmapālāya tatparam // Csp_12 //
baliṃ suvipulāṃ dadyāt śeṣaṃ svabhuktapītataḥ /
dadyācca sarvabhūtebhyaḥ kathātantraṃ tadantare // Csp_13 //
kuryādadbhutavārttā ca kiñcidutthāya sañcaret /
parikrāmedadhiṣṭhānaṃ japaṃ vā granthavācanam // Csp_14 //
sugatapratimāṃ kuryād yāvat svedo na jāyate /
kuryāt, pradakṣiṇāṃ tāvad akṣubdhaḥ praṇidhiṃ bahum // Csp_15 //
dharmacaryā daśaproktāḥ maitreyeṇa, samāsataḥ /
caredakṣiptacittena māyaupamyaṃ ca saṃsmaran // Csp_16 //
yadi syāt pūjayet saṅghaṃ kuryād vā bālakotsavam /
anāthebhyaḥ sudānaṃ tu yogine puṇyasañcayaḥ // Csp_17 //
pūrṇeṣu dinakṛtyeṣu bhāge ca prathame niśaḥ /
dharmatā niṣprapañcāpi tathā cittaṃ ca yojayet // Csp_18 //
prāptāyāṃ madhyarātrau ca utthānābhāsasañjñayā /
siṃhanidrā yathā tadvat śubhanidrāṃ samāśrayet // Csp_19 //
prāyo dhyānadṛḍhe citte kāyavākpuṇyagauṇatā /
asaṃspṛṣṭe samādhau vā lokakalpapravṛttaye // Csp_20 //
kāyapuṇyaṃ yathāśakti, lokacitte 'same sati /
dharmo nāyaṃ mamaiveti susadāśayapūrvakam // Csp_21
dharmāśca laukikān pṛcched, nijamitrasamīritaḥ /
nepālaviṣaye kṛtavān, ratirmantranaye na ced // Csp_22 //

evaṃ sthavira ! karttavyam /23, a /

caryāsaṅgrahapradīpo mahāpaṇḍitācārya - dīpaṅkara - śrījñānakṛtaḥ samāptaḥ /