Bodhipathapradipa Based on the ed. by Shastri, Losang Norbu: Bodhipathpradipa of Atisha. Sarnath: Central Institute of Higher Tibetan Studies, 1984, 1-70. Restored Sanskrit text Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ namo बोधिसत्त्वाय मञ्जुश्रिये कुमारभूताय । कालत्रयाखिलजिनांश्च तदीयधर्मान् सङ्घान् महादरतया प्रणिपत्य चापि । बोधिप्रभेण कथितो विशदीकरोमि शिष्योत्तमेन खलु बोधिपथप्रदिपम् ॥ Bpp_1 ॥ पुरुषास्त्रिविधा ज्ञेया उत्तमाधममध्माः । लिख्यते लक्षणं तेषां स्फुटं प्रत्येकभेदतः ॥ Bpp_2 ॥ उपायेन तु केनापि केवलं संसृतेः सुखम् । स्वस्यैवार्थे य ईहेत ज्ञेयः सो पुरुषो ऽधमः ॥ Bpp_3 ॥ पापकर्मनिवृत्तात्मा भवसुखात् पराङ्मुखः । आत्मनिर्वाणमात्रार्थी यो नरो मध्यमस्तु सः ॥ Bpp_4 ॥ स्वसन्तानगतैर्दुःखैर्दुःखस्यान्यस्य सर्वथा । सर्वस्य यः क्षयं काङ्क्षेदुत्तमः पुरुषस्तु सः ॥ Bpp_5 ॥ काङ्क्षन्तो हि वरां बोधिं सत्त्वानामुत्तमास्तथा । दर्शितान् गुरुभिस्तेभ्यः सदुपायां प्रचक्ष्महे ॥ Bpp_6 ॥ सम्बुद्धचित्रमूर्त्यादिस्तूपसद्धर्मसम्मुखः । पुष्पैधुपैः पदार्थैश्च यथाप्राप्तैः सुपूजयेत् ॥ Bpp_7 ॥ समन्तभद्रचर्योक्ता पूजा सप्तविधापि च । बोधिसारस्य पर्यन्तम् अवैवर्तिकचित्ततः ॥ Bpp_8 ॥ सुश्रद्धया त्रिरत्नेयः भुमौ संस्थाप्य जानुनी । भूत्वा k­täjaliÓcÃpi त्रिश्चादौ शरणं व्रजेत् ॥ Bpp_9 ॥ ततः समस्तसत्त्वेषु मैत्रीचित्त पुरस्कृतः । दुर्गतित्रयाजन्मादिसङ्क्रान्तिमरणादिभिः ॥ Bpp_10 ॥ दृष्ट्वाशेषं जगद्दुखं दुःखेन दुखितायाश्च । दुःखहेतोस्तथा दुःखात् जगतां मुक्तिकाङ्क्षया ॥ Bpp_11 ॥ बोधिचित्तं समुत्पाद्यमनापायिप्रतिज्ञया । एवं प्रणिधिचित्तानाम् उत्पादेतु गुणाश्च ये ॥ Bpp_12 ॥ ते गण्डव्यूहसूत्रेषु मैत्रेयेण prabhëitÃ÷ / सूत्रस्य तस्य पठनाच्छ्रवणाद् गुरोर्वा सम्बोधिचित्तगुणकानि निरन्तकानि ॥ Bpp_13 ॥ विज्ञाय तस्य खलु संस्थितारर्णान । चित्तं तथा समुदयेत मुहुर्मुहश्च । वीरदत्तपरीपृच्छासूत्रे पुण्यं प्रदर्शितम् ॥ Bpp_14 ॥ यत्तच्श्लोकत्रयेणैव समासेनात्रलिख्यते । बोधिचित्ताद्धि यत्पुण्यं तच्च रुपि भवेद्यदि ॥ Bpp_15 ॥ आकाशधातुं सम्पूर्य भुयश्चोत्तरि तद्भवेत् । गङ्गावालिकसङ्ख्यानि बुद्धक्षेत्राणि यो नरः ॥ Bpp_16 ॥ दद्यात्सद्रत्न पूर्णानि लोकनाथेभ्य एव हि । यश्चैकः präjalirbhÆtvà चित्तं बोधाय नामयेत् ॥ Bpp_17 ॥ इयं विशेष्यते पूजा यस्यान्तो ऽपि न विद्यते । उत्पाद्यबोधिप्रणिधानचित्तं नैकप्रयत्नैः परिवर्धितव्यम् ॥ Bpp_18 ॥ जन्मान्तरे ऽपि स्मरणार्थमस्य शिक्षा यथोक्ता परिपालनीया । प्रस्थानचित्ते स्वयमातिरिक्तं सम्यग्भवेन्न प्रणिधानवृद्धिः ॥ Bpp_19 ॥ सम्बोधिसंवार विवृद्धिकामः तस्माद् ध्रुवं चैनमवाप्नुयात । सप्तधाप्रातिमोक्षैश्च सदान्यसंवरान्वितः ॥ Bpp_20 ॥ भाग्यं बोधिसत्त्वानां संवरस्य न चान्यथा । सप्तधा प्रातिमोक्षेषु bhëite«u तथागतैः ॥ Bpp_21 ॥ ब्रह्मचर्यश्रियः श्रेष्ठाः भिक्षुसंवर इष्यते । शीलाध्यायोक्तविधिना बोधिसत्त्वस्य भुमिषु ॥ Bpp_22 ॥ संवरः सद्गुरोर्ग्राह्यः सम्यग्लक्षणयुक्ततः । यः संवरविधौ दक्षः स्वयं च संवरे स्थितः ॥ Bpp_23 ॥ कृपालुः संवरे शक्तः ज्ञातव्यः सद्गुरुस्तु सः । तत्र यत्नेन न प्राप्तो गुरुश्चैतादृशो यदि ॥ Bpp_24 ॥ संवरग्रहणस्यान्यो विधिः तस्मात् समुयच्ते । अम्बरराजभुतेन पूर्वं मञ्जुश्रिया यथा ॥ Bpp_25 ॥ बोधिचित्तं समुत्पादि सुस्पष्टं चात्र लिख्यते । मञ्जुश्रिबुद्धक्षेत्रालङ्कारसूत्रोक्तिवत् तथा ॥ Bpp_26 ॥ उत्पादयामि सम्बोधौ चित्तं नाथस्य सम्मुखम् । निमन्त्रये जगत्सर्वं दारिद्यान्मोचितास्मि तत् ॥ Bpp_27 ॥ व्यापादखिलचित्तं वा ईर्ष्यामात्सर्यमेव व । अध्याग्रे न करिष्यामि बोधिं प्राप्स्यामि यावता ॥ Bpp_28 ॥ ब्रह्मचर्यं चरिष्यामि कामांस्त्यक्ष्यामि पापकान् । बुद्धानामानुशिक्षिष्ये शीलसंवर संयमे ॥ Bpp_29 ॥ नाहं त्वरितरुपेण बोधिं प्राप्तुमिहोत्सहे । परान्तकोटिं स्थास्यामि सत्त्वस्यैकस्य कारणात् ॥ Bpp_30 ॥ क्षेत्रं विशोधिष्यामि अप्रमेयमचिन्तिम् । नामधेयं करिष्यामि दशदिक्षु च विश्रुतम् ॥ Bpp_31 ॥ कायवाक्कर्मणी चाहं शोधयिष्यामि सर्वशः । शोधयिष्ये मनस्कर्म कर्तास्मि नाशभम् ॥ Bpp_32 ॥ स्वकायवाकचित्तविशुद्धिहेतु, प्रस्थानचित्तात्मयमस्थितेन । त्रिशीलशिक्षापरिशियेत चेत्, त्रिशीलशिक्षासु महादरस्यात् ॥ Bpp_33 ॥ शुद्धसम्बोधिसत्त्वानां तस्मात् संवरसंवृतौ । यत्नात् सम्बोधिसम्भारः परिपूर्णो भविष्यति ॥ Bpp_34 ॥ पुण्यज्ञानस्वभावस्य सम्भारस्य तु पूर्तये । सर्वबुद्धमतोहेतुरभिज्ञोत्पाद एव हि ॥ Bpp_35 ॥ पक्षवृद्धिं विना पक्षी खे नोडडेतुं यथा क्षमः । तथाभिज्ञाबलैर्हीनः सत्त्वार्थकरणे ऽक्षमः ॥ Bpp_36 ॥ अभिज्ञस्य दिवारात्रौ यानि पुण्यानि सन्ति वै । अभिज्ञायाश्च राहित्ये नैव जन्मशतेषु च ॥ Bpp_37 ॥ शीघ्रं सम्बोधिसम्भारं सम्पूरयितुमिच्छति । निरालस्येन यत्नेनाभिज्ञां संसाधयेत्तु सं ॥ Bpp_38 ॥ शमथसिद्धयभावे ऽभिज्ञानं न जायते । अतः शमथसिद्धयर्थं यतितव्यं पुनः पुनः ॥ Bpp_39 ॥ शमथङ्गप्रहीणत्वे तद्यत्नैर्भाविते ऽपि च । संवत्सरसहस्रैश्च समाधिर्नैव सेत्स्यति ॥ Bpp_40 ॥ अतः समाधिसम्भाराध्यायोक्ताङ्गसमाश्रितः । कस्मिंश्चित् अलम्बने ऽपि पुण्ये संस्थापयेन्मनः ॥ Bpp_41 ॥ योगिनः शमथे सिद्धे ऽभिज्ञानं चापि सेत्स्यति । प्रज्ञापारमितायोगं विना नावरणक्षयः ॥ Bpp_42 ॥ क्लेशज्ञेयावृतेस्तस्मात् प्रहाणार्थमशेषतः । प्रज्ञापारमितां योगी सोपायं भावयेत् सदा ॥ Bpp_43 ॥ उपायरहिता प्रज्ञाप्युपायः प्रज्ञया विना । यतो बन्ध इति प्रोक्तौ प्रहेयं नोभयं ततः ॥ Bpp_44 ॥ का प्रज्ञा क उपायश्च शङ्कामिति निरासितुम् । उपायस्य च प्रज्ञायाः भेदः सम्यक् प्रकाश्यते ॥ Bpp_45 ॥ प्रज्ञापारमितां त्यक्त्वा दानपारमितादयः । सर्वे हि कुशलाः धर्माः उपायाः jinabhëitÃ÷ ॥ Bpp_46 // उपायाभ्यासवश्यात्मा यो हि प्रज्ञां विभावयेत् । शीघ्रं स लभते बोधिं न नैरात्म्यैकभावनात् ॥ Bpp_47 ॥ स्कन्धायतनधातूनामनुत्पादावबोधिनाम् । स्वभावशून्यताज्ञानं प्रज्ञेति परिकीर्तिता ॥ Bpp_48 ॥ सदुत्पत्तिरयुक्तास्ति असच्चापि खपुष्पवत् । द्वयोर्दोषप्रसङ्गत्वात् उद्भावो न द्वयोरपि ॥ Bpp_49 ॥ अनुत्पन्नः स्वतो भावो परतो नोभयोरपि । अहेतुतेश्च नो तस्मात् निःस्वभावः स्वरुपतः ॥ Bpp_50 ॥ अथवा सर्वधर्माणां चैकानेकविचारणे । स्वरुपाप्राप्यमाणत्वात् निःस्वभावत्वनिश्चयः ॥ Bpp_51 ॥ शुन्यतासप्तौ युक्तौ मूलमध्यमकादिषु । सिद्धो भावस्वभावस्तु शुन्यतायां bhëita÷ ॥ Bpp_52 // ग्रन्थस्य गौरवो यस्मात् अत्र तस्मान्न विस्तरः । सिद्धसिद्धान्तमात्रैकं भावनार्थं prabhëitam ॥ Bpp_53 // तस्मादशेषधर्माणां स्वभावनामलाभतः । नैरात्म्यभावना या हि सा प्रज्ञायास्तु भावना ॥ Bpp_54 ॥ प्रज्ञया सर्वधर्मणां यत्स्वभावो न दृष्टवत् । युक्तया परीक्ष्य तां प्रज्ञां सो ऽविकल्पेन भावयेत् ॥ Bpp_55 ॥ भवो विकल्पोभूतो ऽयं तद्विकल्पात्मकस्ततः । सर्वकल्पपरित्यागः निवार्णः परमो ऽस्ति हि ॥ Bpp_56 ॥ एवमप्युक्तं भगवता - - महाविद्या विकल्पो हि संसारार्णवपातकः । निर्विकल्पसमाधिस्थे ऽविकल्पो भासते खवत् ॥ Bpp_57 ॥ अविकल्पप्रवेशधारण्यामपि उक्तम् - - चिन्तितेनिर्विकल्पे ऽस्मिन् सद्धर्मे जिनपुत्रकैः । विकल्पं दुर्गमं तीर्त्वाविकल्पो प्राप्स्यते क्रमात् ॥ Bpp_58 ॥ निश्चयीयागमयुक्तिभ्यां स्वभाव रहितान् तथा । सर्वान् धर्मानुत्पन्नानविकल्पं भावयेत् ॥ Bpp_59 ॥ भावयन्निदमेवेत्थं प्राप्योष्णत्वादिकं क्रमात् । लभते प्रमुदित्वादिं बुद्धबोधिर्न लम्बिता ॥ Bpp_60 ॥ साधितैर्मन्त्रशक्तया हि शान्तिविस्तरकर्मभिः । bhadrakumbhÃdisiddhëÂamahÃsiddhibalena च ॥ Bpp_61 ॥ अभीष्टा बोधिसम्भारपरिपूर्तिः सुखेन चेत् । क्रियाचर्यादि तन्त्रोकम् गुह्याचरणभिष्यते ॥ Bpp_62 ॥ तदाचार्यभिषेकार्थं महारत्नादिदानतः । सद्गुरुं प्रीणयेद् भक्तया sarväj¤ÃdipÃlanai÷ // Bpp_63 // प्रसन्ने च गुरौ भूते पूर्णाचार्याभिषेकतः । सर्वपापविशुद्धात्मा सिद्धिभागी भविष्यति ॥ Bpp_64 ॥ आदिबुद्धमहातन्त्रे प्रयत्नेन निषेधतः । गुह्यप्रज्ञाभिषेकस्तु न ग्रह्या ब्रह्मचाररिणा ॥ Bpp_65 ॥ सो ऽभिषेको गृहीतश्चेत् ब्रह्यचर्यतपः स्थितैः । निषिद्धाचरणत्वात् तत्तपः सम्वरक्षयः ॥ Bpp_66 ॥ जायन्ते व्रतिनस्तस्य पाराजिकविपत्तयः । सः पतेद्दुर्गतौ नूनं सिद्धिर्नैव कदाचन ॥ Bpp_67 ॥ सर्वतन्त्रश्रुतौ bhëye होमयज्ञादिकर्मासु । लब्धाचार्याभिषेकश्च तत्त्वविद नैव दुष्यति ॥ Bpp_68 ॥ दीपङ्करश्रिया बोधिपथः प्रोक्तः समासतः । d­a«Âvà सूत्रादिधर्मोक्तिं बोधिप्रभनिवेदनात् ॥ Bpp_69 ॥