Alambanapariksa with Alambanapariksavrtti
Based on the ed. by N. Aiyaswami Shastri,
Madras: The Adyar Library, 1942.


Input by members of the Sanskrit Buddhist Input Project.
With kind permission of the Digital Sanskrit Buddhist Canon Project
of Nagarjuna Institute, Nepal
and University of the West, Rosemead, California, USA
(www.uwest.edu/sanskritcanon)
Sastra section, text no. 2



The transliteration emulates the conventions of Nagari script.
Therefore, many word boundaries are not marked by blanks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Ālambanaparīkṣāvṛttiḥ (Āpv)
ācāryadiṅnāgakṛtā

namaḥ sarvabuddhabodhisattvebhyaḥ

ye cakṣurādijñānasyālambanaṃ bāhyārtho 'stītīcchanti / nanu te kalpayanti paramāṇun; tatkāraṇātvāt[jñānasya] / saṃghātaṃ vā tadābhajñānasya jāyamānatvāt / tatra tāvat

yadyapīndriyavijñaptergrāhyāṃśaḥ(=aṇavaḥ) kāraṇaṃ bhavet /
atadābhatayā tasyā nākṣavadviṣayaḥ sa tu(aṇavaḥ) // Āv_1 //

viṣaya iti / jñānena svarūpa meva nirdhāryate / tadākāratayā jāyamānatvāt / yadyapyaṇavaḥ tatkāraṇam / tathāpi na tādṛśāḥ akṣavat / evañca nāṇavastāvadālambanam / saṃghātastu tadābhatve 'pi[jñānamya nālambanam / yataḥ]

yadābhāsā na tasmātsā

yo 'rthaḥ svāvabhāsivijñaptimutpādayati sahyālambanaṃ yujyate / yataḥ sa eva hyutpattipratyaya ucyate / saṃghātastu naivam /

dravyābhāvād dvicandravat /

indriyavaikalyāt dvicandradarśanasya tadābhatve 'pi na tasya viṣayo 'sti / tadvat saṃghātaḥ dravyato 'sattvena akāraṇātvāt nālambanam /

evaṃ bāhyadūyañcaiva na yuktaṃ matigocaraḥ // Āv_2 //

aṇuḥ kalāpaśceti bāhyo 'rthaḥ nālambanam, ekāṅgavaikalyāt // tatra sādhanaṃ sañcitākāramicchanti kila kecana /

sarvo 'rtho bahvākāraḥ ataḥ tatra kenacidākāreṇa pratyakṣa ipyate /
paramāṇuṣvapyasti sañcitābhajñānotpattikāraṇabhāvaḥ /

aṇvākāro na vijñapterarthaḥ kaṭhinatādivat // Āv_3 //

yathā kaṭhinatādi vidyamānamapi na cākṣuṣabuddhiviṣayaḥ / evamanutvamapi //

bhaveddhaṭaśarāvādestathā sati samā matiḥ /

ghaṭaśarāvādiparamāṇuṣu bahuṣvapi na ko 'pi viśeṣo 'sti /

ākārabhedādbhedaśceta

yadi manyase grīvādyākāraḥ viśeṣakriyā yena buddherviśeṣaṇamupādhirbhavet / iti / ayamupādhirdhaṭādāvasti /

nāsti tu dravyasatyaṇau // Āv_4 //

pramāṇabhedābhāvāt saḥ

paramāṇuṣu dravyāntareṣvapi pārimaṇḍalye bhedo nāsti /

adravye 'sti tataḥ sa hi /

ākārabhedaḥ saṃvṛtisatsvevāsti na tu paramāṇuṣu / ghaṭādayaśca saṃvṛtisanta eva //

aṇunāṃ parihāre hi tadābhajñānaviplavāt // Āv_5 //

dravyasatsu apanītasambandhiṣvapi[nīla-] varṇādivat svabuddhirna tyajyate / tathā sati indriyabuddhīnāṃ viṣayo bahirnāstītyupapadyate //

yadantarheyarūpaṃ tu bahirvadavabhāsate /

so 'rthaḥ

vāhyārthe 'vidyamāne antassadeva vahirvadavabhāsanamālambanapratyayaḥ /

vijñānarūpatvāttatpratyayatayāpi ca // Āv_6 //

antarvijñāna marthatayāvabhāsate tato utpadyate ceti dharmatādvayaviśiṣṭamityataḥ antassadevālambanapratyayaḥ //

yadi tāvadevamavabhāsa eva vedyate / kathaṃ tadekadeśaḥ sahajātaḥ pratyayaḥ /

ekāṃśaḥ pratyayo 'vītāt,

sahabhūto 'pi avyabhicārāt anyajātasya pratyayo bhavatī // naiyāyikāstu evamāhuḥ / krameṇa jāyamānayorhetuhetumatoḥ bhavābhāvatadvattā lakṣaṇa miti // athavā

śaktyarpaṇāt krameṇa [vā] /

krameṇāpi so 'rthāvabhāsaḥ svānurūpakāryotpattaye śaktiṃ vijñānadhārāṃ karotītyavirodhaḥ // yadi tarhi svarūpamevālambanapratyayaḥ / kathaṃ tat[rūpaṃ] cakṣuścopādāya cakṣurvijñānamutpadyate // [iti] /

sahakārivaśādyaddhi śaktirūpaṃ [tat] indriyam // Āv_7 //

indriyaṃ svakāryāt śaktirūpamevānumīyate na tu bhautikam /

sā cāviruddhā vijñapteḥ

śaktistu vijñāne vāstu / anirdeśye svasya rūpe vāstu kāryotpattau na viśeṣaḥ /

evaṃ viṣayarūpakam /

pravartete 'nādikālaṃ śaktiścānyonyahetuke // Āv_8 //

cakṣurākhyāṃ śaktimantaḥ rūpañcopādāya vijñānamarthāvabhāsi ālambanādavibhaktamutpadyate / idaṃ dvayamapi anādikālamanyonyahetukam / kadācit vijñānasya śaktiparipākāt viṣayākāratā bhavati / kadācicca tadākāraśaktiḥ / vijñānaṃ sā ca ubhayamanyatvenānanyatvena ca yatheṣṭamucyatām / evamantarālambanaṃ dharmatādvayaviśiṣṭatvāt viṣayatayā upapadyate //

ityācāryadiṅnāgakṛtā ālambanaparīkṣāvṛttiḥ samāptā