Asanga: Sarirarthagatha of the Cintamayibhumi, a chapter of his Yogacarabhumi
Based on the edition: Fumio Enomoto, "Śarīrārthagāthā, A Collection of Canonical Verses in the Yogācārabhūmi, Part 1: Text", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen[, Erste Folge], Göttingen 1989 (Sanskrit-Wörterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 2), pp. 17-35.


Input by Klaus Wille



ABBREVIATION
Uv = Udānavarga, ed. F. Bernhard, 2 vols., Göttingen 1965, 1968 (Sanskrittexte aus den Turfanfunden, 10).


ITALICS for restored akṣaras


NOTICE:
- Some orthographic pecularities have been standardized, e.g.
ṃs for ns,
rk for rkk,
rṇ for rṇṇ,
rt for rtt,
rd for rdd,
rn or r n for rnn or r nn,
rp for rpp



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








pāpaṃ na kuryān manasā na vācā kāyena vā kiṃcana sarvaloke /
riktaḥ kāmaiḥ smṛtimān saṃprajānaṃ duḥkhaṃ na seveta anarthasaṃhitam // Śag_1.1

ākhyeyasaṃjñinaḥ satvā ākhyeye 'smin pratiṣṭhitāḥ /
ākhyeyam aparijñāya yogam āyānti mṛtyunaḥ // Śag_2.1
ākhyeyaṃ tu parijñāya ākhyātāraṃ na manyate /
tad vai na vidyate tasya vadeyur yena taṃ pare // Śag_2.2
samo viśeṣa uta vāpi hīno yo manyate sa vivadeta tena /
vidhātraye 'smin na vikampate yaḥ samo viśiṣṭaś ca na tasya bhavati // Śag_2.3
ācchidya tṛṣṇām iha nāmarūpe prahāya mānaṃ ca na saṃgam eti /
taṃ śāntadhūmam anighaṃ nirāśaṃ nādrākṣus te devamanuṣyaloke /
iha bāhirataś ca // Śag_2.4

kāmarāgābhibhūtatvāc cittaṃ me paridahyate /
aṃga me gautama brūhi śāntiṃ tvam anukaṃpayā // Śag_3.1
viparyāsena saṃjñānāṃ cittaṃ te paridahyate /
nimittaṃ varjyatāṃ tasmāc chubhaṃ rāgopasaṃhitaṃ // Śag_3.2
aśubhāṃ bhāvaya sadā tvam ekāgraḥ susamāhitaḥ /
nirvāpayāśu rāgāgniṃ dahyase mā punaḥ punaḥ // Śag_3.3
saṃskārāvaratāṃ paśya duḥkhato 'nātmatas tathā /
smṛtiṃ kāyagatāṃ kṛtvā nirvedabahulo bhava // Śag_3.4
bhāvyatām animittaṃ ca mānānuśayanāśanaṃ /
tato mānābhisamayād duḥkhasyāntaṃ kariṣyasi // Śag_3.5

kumārikāpraśnagāthā:
kathaṃvihārabahulo bhikṣuḥ pañcaughatīrṇas taratīha ṣaṣṭhaṃ /
kathaṃdhyāyī vipulāṃ kāmatṛṣṇāṃ tīrṇo bhavaty apratilabdhayoktraḥ // Śag_4.1
praśrabdhakāyaḥ suvimuktacitto hy asaṃskurvan smṛtimān akopyaḥ
ājñāya dharmam avitarkadhyāyī kopaspṛhāstyānadoṣaiḥ viyuktaḥ // Śag_4.2
evaṃvihārabahulo bhikṣuḥ pañcaughatīrṇas taratīha ṣaṣṭhaṃ /
evaṃdhyāyī vipulāṃ kāmatṛṣṇāṃ tīrṇo bhavaty apratilabdhayoktraḥ // Śag_4.3

nityotrasto hy ayaṃ loko nityodvignā iyaṃ prajā /
anutpanneṣu duḥkheṣu samutpanneṣu vā punaḥ /
yadi kiṃcid anutrastaṃ pṛṣṭa ācakṣva tan mama // Śag_5.1
nānyatra jñānatapaso nānyatrendriyanigrahāt /
nānyatra sarvasaṃtyāgān mokṣaṃ paśyāmi devate // Śag_5.2
cirasya bata paśyāmi brāhmaṇaṃ parinirvṛtaṃ /
sarvavairabhayātītaṃ tīrṇaṃ loke viṣaktikām // Śag_5.3

kenābhivarṇā janatā praṇītā mārgaś ca nairyāṇikataḥ prayuktaḥ /
kutra sthitaḥ kutra ca śikṣamāṇo nāyaṃ martyaḥ paralokād bibheti // Śag_6.1
yaḥ śīlavāñ jñānavān bhāvitātmā samāhitaḥ smṛtimān ṛjugataś ca /
sarve 'sya śokajvarathāḥ prahīṇāḥ samyaksmṛto yasya cittaṃ vimuktaṃ // Śag_6.2
tenābhivarṇā janatā praṇītā mārgaś ca nairyāṇikataḥ prayuktaḥ /
atra sthitaḥ atra ca śikṣamāṇo nāyaṃ martyaḥ paralokād bibheti // Śag_6.3

kathaṃ yaśasvī bhavati kathaṃ bhavati bhogavān /
kathaṃ kīrtim avāpnoti kathaṃ mitrāṇi vindati // Śag_7.1
śīlād yaśasvī bhavati dānād bhavati bhogavān /
satyena kīrtim āpnoti dadan mitrāṇi vindati // Śag_7.2

kutaḥ sarā nivartante kutra vartma na vartate /
kutra duḥkhasukhaṃ loke niḥśeṣam uparudhyate // Śag_8.1
cakṣuḥ śrotraṃ tathā ghrāṇaṃ jihvā kāyo manas tathā /
yatra nāma ca rūpaṃ ca niḥśeṣam uparuhyate // Śag_8.2
tataḥ sarā nivartante tatra vartma na vartate /
tatra duḥkhasukhaṃ loke niḥśeṣam uparudhyate // Śag_8.3

kena svid oghaṃ tarati kenottarati cārṇavaṃ /
duḥkhaṃ tyajati kena svit kena svit pariśudhyati // Śag_9.1
śraddhayā tarati hy ogham apramādena cārṇavaṃ /
vīryeṇa duḥkhaṃ tyajati prajñayā pariśudhyati // Śag_9.2

ka etam oghaṃ tarati rātriṃdivam atandritaḥ /
anālambe 'pratiṣṭhe ca ko gaṃbhīre na sīdati // Śag_10.1
sarvataḥ śīlasaṃpannaḥ prajñāvān susamāhitaḥ /
adhyātmacintī smṛtimāṃs taratīmaṃ sudustaraṃ // Śag_10.2
viraktaḥ kāmasaṃjñābhyo rūpasaṃyojanātigaḥ /
anālambe 'pratiṣṭhe ca sa gaṃbhīre na sīdati // Śag_10.3

rāgadveṣau bhagavan kinnidānāv aratiratī romaharṣaḥ kuto 'yam /
kutaḥsamutthāś ca mano vitarkāḥ kumārakā dhātrīm ivāśrayante // Śag_11.1
snehajā ātmasaṃbhūtā nyagrodhaskandhakā yathā /
pṛthagviṣaktāḥ kāmeṣu mālutā vā latā vane // Śag_11.2
rāgaś ca dveṣaś ca itonidānāv aratiratī romaharṣaḥ ito 'yaṃ /
itaḥsamutthāś ca mano vitarkāḥ kumārakā dhātrīm ivāśrayante // Śag_11.3
ye tān prajānanti yatonidānāṃs te tāṃ janā yakṣa vinodayanti /
ta arṇavaṃ saṃpratarantīhaugham atīrṇapūrvam apunarbhavāya // Śag_11.4

kāryam etad brāhmaṇena prahāṇam akilāsinā /
kāmānāṃ viprahāṇārthaṃ na hi kāṃkṣaty asau bhavaṃ // Śag_12.1
sa kāryaṃ brāhmaṇasyāsti kṛtārtho brāhmaṇaḥ smṛtaḥ // Śag_12.2
yāvan na gādhaṃ labhate na tīram āyūhate sarvagātraiḥ sa tāvat /
tīraṃ tu labdhveha saṃtiṣṭhati sthale nāyūhate pāragato nirucyate // Śag_12.3
eṣopamā dāmale brāhmaṇasya kṣīṇāsravo yo nipako dhyānalābhī /
sarve 'sya śokajvarathāḥ prahīṇāḥ samyaksmṛto yasya cittaṃ vimuktam // Śag_12.4

geya:
bhikṣo bhikṣo ogham atārṣīḥ /
āma devate /
anālambe 'pratiṣṭhe ogham atārṣīḥ /
āma devate /
yathā kathaṃ tvaṃ bhikṣo anālambe apratiṣṭhe ogham atārṣīḥ /
yathā yathāhaṃ devate āyūhāmi tathā tathā saṃsīdāmi / yathā yathā saṃsīdāmi tathā tathā saṃtiṣṭhe / yathā yathā saṃtiṣṭhe tathā tathā uhye / yathā yathāhaṃ devate nāyūhāmi tathā tathā na saṃsīdāmīti vistareṇa śuklapakṣo veditavya // Śag_13

kumārikāpraśnagāthā:
eko 'raṇye prasṛto dhyāyase tvaṃ vittād vihīna uta vā prārthayānaḥ /
grāmasya vā kiṃcanāgo nv akārṣīḥ kasmāj janena na karoṣi sakhyaṃ
sakhyaṃ na saṃvidyate kena cit tava // Śag_14.1
arthāprāptyā hṛdayasyeha śāntir jitveha senāṃ priyaśātarūpaṃ /
eko dhyāyī sukham asmy anvabhotsaṃ tasmād janena na karomi sakhyaṃ
sakhyaṃ na saṃvidyate kena cid mama // Śag_14.2

anityā bata saṃskārā utpādavyayadharmiṇaḥ /
utpadya hi nirudhyante teṣāṃ vyupaśamaḥ sukham // Śag_15 (cf. Uv 1.3)
apramādo 'mṛtapadaṃ pramādo mṛtyunaḥ padaṃ /
apramattā na mriyante pramattās tu sadā mṛtā // Śag_16 (cf. Uv 4.1)
vitarkapramathitasya dehinas tīvrarāgasya śubhānudarśinaḥ /
bhūyas tṛṣṇā vivardhate sā gāḍhīkurute 'sya bandhanaṃ // Śag_17 (cf. Uv 3.1)
dharmasthaṃ śīlasaṃpannaṃ hrīmantaṃ satyavādinaṃ /
ātmanaḥ priyakartāraṃ taṃ janaḥ kurute priyaṃ // Śag_18 (cf. Uv 5.24)
yat pareṣūpanidhyāyet karma dṛṣṭveha pāpakam /
ātmanā tan na kurvīta karmabaddho hi pāpakaḥ // Śag_19 (cf. Uv 9.6)
subhāṣitaṃ hy uttamam āhur āryāḥ priyaṃ vaden nāpriyaṃ tad dvitīyaṃ /
satyaṃ vaden nānṛtaṃ tat tṛtīyaṃ dharmaṃ vaden nādharmaṃ tat caturtham // Śag_20 (cf. Uv 8.11)
śraddhātha hrīḥ śīlam athāpi dānaṃ dharmā ime satpuruṣapraśastāḥ /
etaṃ hi mārgaṃ divigaṃ vadanti etena vai gacchati devalokam // Śag_21 (cf. Uv 10.1)
śrutvā dharmaṃ vijānāti śrutvā pāpān nivartate /
śrutvā anarthaṃ tyajati śrutvā prāpnoti nirvṛtim // Śag_22 (cf. Uv 22.6)
ākāśasamo na lipyate indrakīlapratimo na kaṃpate /
hrada iva samupetakardame saṃsāre ramate na paṇḍitaḥ // Śag_23 (cf. Uv 17.12)
ye rūpeṇa pramiṇvanti māṃ ghoṣeṇānuyānti ca /
cchandarāgavaśopetā na mā jānanti te janāḥ // Śag_24.1 (cf. Uv 22.12)
adhyātmaṃ ca vijānāti bahirdhā ca na paśyati /
adhyātmaphaladarśī yaḥ sa vai ghoṣeṇa nīyate // Śag_24.2 (cf. Uv 22.13)
adhyātmaṃ ca na jānāti bahirdhā ca vipaśyati /
bahirdhāphaladarśī yaḥ so 'pi ghoṣeṇa nīyate // Śag_24.3 (cf. Uv 22.14)
adhyātmaṃ ca na jānāti bahirdhā ca na paśyati /
samantāvaraṇo bālaḥ so 'pi ghoṣeṇa nīyate // Śag_24.4 (cf. Uv 22.15)
adhyātmaṃ ca vijānāti bahirdhā ca vipaśyati /
dhīro niḥsaraṇaprajño na sa ghoṣeṇa nīyate // Śag_24.5 (cf. Uv 22.16)

ṣaṣṭhe adhipatau rājñi rajyamāne rajasvalaḥ /
arajasy arajā bhavati rakto bālo nirucyate // Śag_25 (cf. Uv 16.22)
nagaram asthiprākāraṃ snāyumāṃsānulepanaṃ /
yatra rāgaś ca dveṣaś ca māno mrakṣaś ca gāhate // Śag_26 (cf. Uv 16.23)
kūrmaḥ svake 'ṅgāni yathā kapāle bhikṣur nidadhyān manaso vitarkāni /
aniśrito 'nyān aviheṭhamānaḥ parinirvṛto nāpavadeta kaṃ cit // Śag_27 (cf. Uv 26.1)
tulyam atulyaṃ ca saṃbhavaṃ bhavasaṃskāram avāsṛjan muniḥ /
adhyātmarataḥ samāhita abhinat kośam ivāṇḍasaṃbhavaḥ // Śag_28 (cf. Uv 26.30)
nāsti kāmasamaḥ paṃko nāsti dveṣasamo grahaḥ /
nāsti mohasamaṃ jālaṃ nāsti tṛṣṇāsamā nadī // Śag_29 (cf. Uv 29.37)
ākāśe vai padaṃ nāsti śramaṇo nāsti bāhyakaḥ /
prapañcābhiratā bālā niṣprapañcās tathāgatāḥ // Śag_30 (cf. Uv 29.38)
sthitiḥ prapaṃcāś ca na santi yasya yaḥ sadānaṃ parighaṃ cātivṛttaḥ /
taṃ nistṛṣṇaṃ muniṃ carantaṃ na vijānāti sadevako 'pi lokaḥ // Śag_31 (cf. Uv 29.51)
yasya vitarkā vidhūpitā adhyātmam avikalpitā aśeṣaṃ /
saṃgaṃ so 'tītya rūpasaṃjñā caturyogāpagato na jātim eti // Śag_32 (cf. Uv 29.56)
dadataḥ puṇyaṃ pravardhate vairaṃ saṃyamato na cīyate /
kuśalī prajahāti pāpakaṃ kleśānāṃ kṣayatas tu nirvṛtaḥ // Śag_33 (cf. Uv 28.2)
sarvapāpasyākaraṇaṃ kuśalasyopasaṃpadā /
svacittaparyavadamanam etaṃ buddhānuśāsanaṃ // Śag_34 (cf. Uv 28.1)
durnigrahasya laghuno yatrakāmanipātinaḥ /
cittasya dāmanaṃ sādhu cittaṃ dāntaṃ sukhāvaham // Śag_35 (cf. Uv 31.1)
cittanimittasya kovidaḥ pravivekasya ca vindate rasaṃ /
dhyāyī nipakaḥ pratismṛto bhuṃkte prītisukhaṃ nirāmiṣaṃ // Śag_36 (cf. Uv 31.51)
aśilpajīvī laghur ātmakāmo jitendriyaḥ sarvato vipramuktaḥ /
anokasārī hy amamo nirāśaḥ kāmān prahāyaikacaro yas sa bhikṣu // Śag_37 (cf. Uv 32.5)
dūraṃgamam ekacaram aśarīraṃ guhāśayaṃ /
damayati durdamaṃ cittaṃ brāhmaṇaṃ taṃ bravīmy ahaṃ // Śag_38 (cf. Uv 33.55)

pārāyaṇeṣv ajitapraśnaḥ:
kenāyaṃ nivṛto lokaḥ kenāyaṃ na prakāśate /
kiṃ cābhilepanaṃ brūṣe kiṃ ca tasya mahad bhayam // Śag_39.1
avidyānivṛto lokaḥ pramādān na prakāśate /
jalpābhilepanaṃ brūmi duḥkhaṃ tasya mahad bhayaṃ // Śag_39.2
sravanti sarvataḥ srotāḥ srotasāṃ kiṃ nivāraṇaṃ /
srotasāṃ saṃvaraṃ brūhi kena srotaḥ pidhīyate // Śag_39.3
yāni srotāṃsi lokasya smṛtiḥ teṣāṃ nivāraṇaṃ /
srotasāṃ saṃvaraṃ brūmi prajñayā hi pidhīyate // Śag_39.4
prajñāyāś ca smṛteś caiva nāmarūpasya sarvaśaḥ /
ācakṣva pṛṣṭa etan me kutraitad uparudhyate // Śag_39.5
prajñā caiva smṛtiś caiva nāmarūpaṃ ca sarvaśaḥ /
vijñānasya nirodhād dhi atraitad uparudhyate // Śag_39.6
kathaṃ smṛtasya carato vijñānam uparudhyate /
ācakṣva pṛṣṭa etan me yathātatham asaṃśayaḥ // Śag_39.7
adhyātaṃ ca bahirdhā ca vedanāṃ nābhinandataḥ /
evaṃ smṛtasya carato vijñānam uparudhyate // Śag_39.8
ye ca saṃkhyātadharmāṇo ye ca śaikṣāḥ pṛthagvidhāḥ /
teṣāṃ me nipakasyeryāṃ pṛṣṭaḥ prabrūhi mārṣa // Śag_39.9
kāmeṣu nābhigṛdhyeta manasānāvilo bhavet /
kuśalaḥ sarvadharmeṣu smṛto bhikṣuḥ parivrajet // Śag_39.10

arthavargīyeṣu kāmān ārabhya gāthā:
kāmān kāmāyamānasya tasya cet tat samṛdhyati /
addhā prītamanā bhavati labdhvā martyo yad īpsitaṃ // Śag_40.1
tasya cet kāmāyamānasya chandajātasya jaṃtunaḥ /
te kāmāḥ parihīyaṃte śalyaviddha iva rūpyate // Śag_40.2
yaḥ kāmāṃ parivarjayati sarpasyeva śirāt padaṃ /
sa imāṃ viṣaktikāṃ loke smṛtaḥ samativartate // Śag_40.3
kṣetravastuhiraṇ@yaṃ ca gavāśvamaṇikuṇḍalaṃ /
striyo dāsān pṛthakkāmān yo naro hy abhigṛdhyati // Śag_40.4
abalaṃ vā balīyāṃso mṛdnaṃty enaṃ parisravā /
tata enaṃ duḥkham anveti bhinnāṃ nāvam ivodakaṃ // Śag_40.5
yasya tv etat samucchinnaṃ tālamastakavad dhataṃ /
śokās tasya nivartante udabindur iva puṣkarāt // Śag_40.6 (cf. Uv 10.13ab und 3.10cd)

bhadraikarāgāthā (bhadragarātrīya, bhadrakarātriya):
atītaṃ nānvāgamayen na pratikāṃkṣed anāgataṃ /
pratyutpannāś ca ye dharmās tatra tatra vipaśyakaḥ /
asaṃhāryam asaṃkṣobhyaṃ tad vidvān anubṛṃhayet // Śag_41.1