Asanga: Sarirarthagatha of the Cintamayibhumi, a chapter of his Yogacarabhumi Based on the edition: Fumio Enomoto, "ÁarÅrÃrthagÃthÃ, A Collection of Canonical Verses in the YogÃcÃrabhÆmi, Part 1: Text", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen[, Erste Folge], G”ttingen 1989 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 2), pp. 17-35. Input by Klaus Wille ABBREVIATION Uv = UdÃnavarga, ed. F. Bernhard, 2 vols., G”ttingen 1965, 1968 (Sanskrittexte aus den Turfanfunden, 10). ITALICS for restored ak«aras NOTICE: - Some orthographic pecularities have been standardized, e.g. æs for ns, rk for rkk, rï for rïï, rt for rtt, rd for rdd, rn or r n for rnn or r nn, rp for rpp ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ पापं न कुर्यान् मनसा न वाचा कायेन वा किंचन सर्वलोके । रिक्तः कामैः स्मृतिमान् संप्रजानं दुःखं न सेवेत अनर्थसंहितम् ॥ Áag_1.1 आख्येयसंज्ञिनः सत्वा आख्येये ऽस्मिन् प्रतिष्ठिताः । आख्येयम् अपरिज्ञाय योगम् आयान्ति मृत्युनः ॥ Áag_2.1 आख्येयं तु परिज्ञाय आख्यातारं न मन्यते । तद् वै न विद्यते तस्य वदेयुर् येन तं परे ॥ Áag_2.2 समो विशेष उत वापि हीनो यो मन्यते स विवदेत तेन । विधात्रये ऽस्मिन् न विकम्पते यः समो विशिष्टश् च न तस्य भवति ॥ Áag_2.3 आच्छिद्य तृष्णाम् इह नामरूपे प्रहाय मानं च न संगम् एति । तं शान्तधूमम् अनिघं निराशं नाद्राक्षुस् ते देवमनुष्यलोके । इह बाहिरतश् च ॥ Áag_2.4 कामरागाभिभूतत्वाच् चित्तं मे परिदह्यते । अंग मे गौतम ब्रूहि शान्तिं त्वम् अनुकंपया ॥ Áag_3.1 विपर्यासेन संज्ञानां चित्तं ते परिदह्यते । निमित्तं वर्ज्यतां तस्माच् छुभं रागोपसंहितं ॥ Áag_3.2 अशुभां भावय सदा त्वम् एकाग्रः सुसमाहितः । निर्वापयाशु रागाग्निं दह्यसे मा पुनः पुनः ॥ Áag_3.3 संस्कारावरतां पश्य दुःखतो ऽनात्मतस् तथा । स्मृतिं कायगतां कृत्वा निर्वेदबहुलो भव ॥ Áag_3.4 भाव्यताम् अनिमित्तं च मानानुशयनाशनं । ततो मानाभिसमयाद् दुःखस्यान्तं करिष्यसि ॥ Áag_3.5 कुमारिकाप्रश्नगाथा: कथंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं । कथंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः ॥ Áag_4.1 प्रश्रब्धकायः सुविमुक्तचित्तो ह्य् असंस्कुर्वन् स्मृतिमान् अकोप्यः आज्ञाय धर्मम् अवितर्कध्यायी कोपस्पृहास्त्यानदोषैः वियुक्तः ॥ Áag_4.2 एवंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं । एवंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः ॥ Áag_4.3 नित्योत्रस्तो ह्य् अयं लोको नित्योद्विग्ना इयं प्रजा । अनुत्पन्नेषु दुःखेषु समुत्पन्नेषु वा पुनः । यदि किंचिद् अनुत्रस्तं पृष्ट आचक्ष्व तन् मम ॥ Áag_5.1 नान्यत्र ज्ञानतपसो नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र सर्वसंत्यागान् मोक्षं पश्यामि देवते ॥ Áag_5.2 चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं । सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् ॥ Áag_5.3 केनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः । कुत्र स्थितः कुत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति ॥ Áag_6.1 यः ÓÅlavä ज्ञानवान् भावितात्मा समाहितः स्मृतिमान् ऋजुगतश् च । सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तं ॥ Áag_6.2 तेनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः । अत्र स्थितः अत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति ॥ Áag_6.3 कथं यशस्वी भवति कथं भवति भोगवान् । कथं कीर्तिम् अवाप्नोति कथं मित्राणि विन्दति ॥ Áag_7.1 शीलाद् यशस्वी भवति दानाद् भवति भोगवान् । सत्येन कीर्तिम् आप्नोति ददन् मित्राणि विन्दति ॥ Áag_7.2 कुतः सरा निवर्तन्ते कुत्र वर्त्म न वर्तते । कुत्र दुःखसुखं लोके निःशेषम् उपरुध्यते ॥ Áag_8.1 चक्षुः श्रोत्रं तथा घ्राणं जिह्वा कायो मनस् तथा । यत्र नाम च रूपं च निःशेषम् उपरुह्यते ॥ Áag_8.2 ततः सरा निवर्तन्ते तत्र वर्त्म न वर्तते । तत्र दुःखसुखं लोके निःशेषम् उपरुध्यते ॥ Áag_8.3 केन स्विद् ओघं तरति केनोत्तरति चार्णवं । दुःखं त्यजति केन स्वित् केन स्वित् परिशुध्यति ॥ Áag_9.1 श्रद्धया तरति ह्य् ओघम् अप्रमादेन चार्णवं । वीर्येण दुःखं त्यजति प्रज्ञया परिशुध्यति ॥ Áag_9.2 क एतम् ओघं तरति रात्रिंदिवम् अतन्द्रितः । अनालम्बे ऽप्रतिष्ठे च को गंभीरे न सीदति ॥ Áag_10.1 सर्वतः शीलसंपन्नः प्रज्ञावान् सुसमाहितः । अध्यात्मचिन्ती स्मृतिमांस् तरतीमं सुदुस्तरं ॥ Áag_10.2 विरक्तः कामसंज्ञाभ्यो रूपसंयोजनातिगः । अनालम्बे ऽप्रतिष्ठे च स गंभीरे न सीदति ॥ Áag_10.3 रागद्वेषौ भगवन् किन्निदानाव् अरतिरती रोमहर्षः कुतो ऽयम् । कुतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते ॥ Áag_11.1 स्नेहजा आत्मसंभूता न्यग्रोधस्कन्धका यथा । पृथग्विषक्ताः कामेषु मालुता वा लता वने ॥ Áag_11.2 रागश् च द्वेषश् च इतोनिदानाव् अरतिरती रोमहर्षः इतो ऽयं । इतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते ॥ Áag_11.3 ये तान् प्रजानन्ति यतोनिदानांस् ते तां जना यक्ष विनोदयन्ति । त अर्णवं संप्रतरन्तीहौघम् अतीर्णपूर्वम् अपुनर्भवाय ॥ Áag_11.4 कार्यम् एतद् ब्राह्मणेन प्रहाणम् अकिलासिना । कामानां विप्रहाणार्थं न हि कांक्षत्य् असौ भवं ॥ Áag_12.1 स कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृतः ॥ Áag_12.2 यावन् न गाधं लभते न तीरम् आयूहते सर्वगात्रैः स तावत् । तीरं तु लब्ध्वेह संतिष्ठति स्थले नायूहते पारगतो निरुच्यते ॥ Áag_12.3 एषोपमा दामले ब्राह्मणस्य क्षीणास्रवो यो निपको ध्यानलाभी । सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तम् ॥ Áag_12.4 गेय: भिक्षो भिक्षो ओघम् अतार्षीः । आम देवते । अनालम्बे ऽप्रतिष्ठे ओघम् अतार्षीः । आम देवते । यथा कथं त्वं भिक्षो अनालम्बे अप्रतिष्ठे ओघम् अतार्षीः । यथा यथाहं देवते आयूहामि तथा तथा संसीदामि । यथा यथा संसीदामि तथा तथा संतिष्ठे । यथा यथा संतिष्ठे तथा तथा उह्ये । यथा यथाहं देवते नायूहामि तथा तथा न संसीदामीति विस्तरेण शुक्लपक्षो वेदितव्य%<÷>% ॥ Áag_13 कुमारिकाप्रश्नगाथा: एको ऽरण्ये प्रसृतो ध्यायसे त्वं वित्ताद् विहीन उत वा प्रार्थयानः । ग्रामस्य वा किंचनागो न्व् अकार्षीः कस्माज् जनेन न करोषि सख्यं सख्यं न संविद्यते केन चित् तव ॥ Áag_14.1 अर्थाप्राप्त्या हृदयस्येह शान्तिर् जित्वेह सेनां प्रियशातरूपं । एको ध्यायी सुखम् अस्म्य् अन्वभोत्सं तस्माद् जनेन न करोमि सख्यं सख्यं न संविद्यते केन चिद् मम ॥ Áag_14.2 अनित्या बत संस्कारा उत्पादव्ययधर्मिणः । उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखम् ॥ Áag_15 (cf. Uv 1.3) अप्रमादो ऽमृतपदं प्रमादो मृत्युनः पदं । अप्रमत्ता न म्रियन्ते प्रमत्तास् तु सदा मृता%<÷>% ॥ Áag_16 (cf. Uv 4.1) वितर्कप्रमथितस्य देहिनस् तीव्ररागस्य शुभानुदर्शिनः । भूयस् तृष्णा विवर्धते सा gìhÅkurute ऽस्य बन्धनं ॥ Áag_17 (cf. Uv 3.1) धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनं । आत्मनः प्रियकर्तारं तं जनः कुरुते प्रियं ॥ Áag_18 (cf. Uv 5.24) यत् परेषूपनिध्यायेत् कर्म दृष्ट्वेह पापकम् । आत्मना तन् न कुर्वीत कर्मबद्धो हि पापकः ॥ Áag_19 (cf. Uv 9.6) subhëitaæ ह्य् उत्तमम् आहुर् आर्याः प्रियं वदेन् नाप्रियं तद् द्वितीयं । सत्यं वदेन् नानृतं तत् तृतीयं धर्मं वदेन् नाधर्मं तत् चतुर्थम् ॥ Áag_20 (cf. Uv 8.11) श्रद्धाथ ह्रीः शीलम् अथापि दानं धर्मा इमे सत्पुरुषप्रशस्ताः । एतं हि मार्गं दिविगं वदन्ति एतेन वै गच्छति देवलोकम् ॥ Áag_21 (cf. Uv 10.1) श्रुत्वा धर्मं विजानाति श्रुत्वा पापान् निवर्तते । श्रुत्वा अनर्थं त्यजति श्रुत्वा प्राप्नोति निर्वृतिम् ॥ Áag_22 (cf. Uv 22.6) आकाशसमो न लिप्यते इन्द्रकीलप्रतिमो न कंपते । ह्रद इव समुपेतकर्दमे संसारे रमते न पण्डितः ॥ Áag_23 (cf. Uv 17.12) ये रूपेण प्रमिण्वन्ति मां घोषेणानुयान्ति च । च्छन्दरागवशोपेता न मा जानन्ति ते जनाः ॥ Áag_24.1 (cf. Uv 22.12) अध्यात्मं च विजानाति बहिर्धा च न पश्यति । अध्यात्मफलदर्शी यः स वै घोषेण नीयते ॥ Áag_24.2 (cf. Uv 22.13) अध्यात्मं च न जानाति बहिर्धा च विपश्यति । बहिर्धाफलदर्शी यः सो ऽपि घोषेण नीयते ॥ Áag_24.3 (cf. Uv 22.14) अध्यात्मं च न जानाति बहिर्धा च न पश्यति । समन्तावरणो बालः सो ऽपि घोषेण नीयते ॥ Áag_24.4 (cf. Uv 22.15) अध्यात्मं च विजानाति बहिर्धा च विपश्यति । धीरो निःसरणप्रज्ञो न स घोषेण नीयते ॥ Áag_24.5 (cf. Uv 22.16) षष्ठे अधिपतौ राज्ञि रज्यमाने रजस्वलः । अरजस्य् अरजा भवति रक्तो बालो निरुच्यते ॥ Áag_25 (cf. Uv 16.22) नगरम् अस्थिप्राकारं स्नायुमांसानुलेपनं । यत्र रागश् च द्वेषश् च मानो म्रक्षश् च गाहते ॥ Áag_26 (cf. Uv 16.23) कूर्मः स्वके ऽङ्गानि यथा कपाले भिक्षुर् निदध्यान् मनसो वितर्कानि । अनिश्रितो ऽन्यान् अविहेठमानः परिनिर्वृतो नापवदेत कं चित् ॥ Áag_27 (cf. Uv 26.1) तुल्यम् अतुल्यं च संभवं भवसंस्कारम् अवासृजन् मुनिः । अध्यात्मरतः समाहित अभिनत् कोशम् इवाण्डसंभवः ॥ Áag_28 (cf. Uv 26.30) नास्ति कामसमः पंको नास्ति द्वेषसमो ग्रहः । नास्ति मोहसमं जालं नास्ति तृष्णासमा नदी ॥ Áag_29 (cf. Uv 29.37) आकाशे वै पदं नास्ति श्रमणो नास्ति बाह्यकः । प्रपञ्चाभिरता बाला निष्प्रपञ्चास् तथागताः ॥ Áag_30 (cf. Uv 29.38) स्थितिः प्रपंचाश् च न सन्ति यस्य यः स%<æ>%दानं परिघं चातिवृत्तः । तं निस्तृष्णं मुनिं चरन्तं न विजानाति सदेवको ऽपि लोकः ॥ Áag_31 (cf. Uv 29.51) यस्य वितर्का विधूपिता अध्यात्मम् अविकल्पिता अशेषं । संगं सो ऽतीत्य रूपसंज्ञा%<æ>% चतुर्योगापगतो न जातिम् एति ॥ Áag_32 (cf. Uv 29.56) ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते । कुशली प्रजहाति पापकं क्लेशानां क्षयतस् तु निर्वृतः ॥ Áag_33 (cf. Uv 28.2) सर्वपापस्याकरणं कुशलस्योपसंपदा । स्वचित्तपर्यवदमनम् एतं बुद्धानुशासनं ॥ Áag_34 (cf. Uv 28.1) दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः । चित्तस्य दामनं साधु चित्तं दान्तं सुखावहम् ॥ Áag_35 (cf. Uv 31.1) चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसं । ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं ॥ Áag_36 (cf. Uv 31.51) अशिल्पजीवी लघुर् आत्मकामो जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकसारी ह्य् अममो निराशः कामान् प्रहायैकचरो यस् स भिक्षु%<÷>% ॥ Áag_37 (cf. Uv 32.5) दूरंग%%m एकचरम् अशरीरं गुहाशयं । दमयति दुर्दमं चित्तं ब्राह्मणं तं ब्रवीम्य् अहं ॥ Áag_38 (cf. Uv 33.55) पारायणेष्व् अजितप्रश्नः: केनायं निवृतो लोकः केनायं न प्रकाशते । किं चाभिलेपनं ब्रूषे किं च तस्य महद् भयम् ॥ Áag_39.1 अविद्यानिवृतो लोकः प्रमादान् न प्रकाशते । जल्पाभिलेपनं ब्रूमि दुःखं तस्य महद् भयं ॥ Áag_39.2 स्रवन्ति सर्वतः स्रोताः स्रोतसां किं निवारणं । स्रोतसां संवरं ब्रूहि केन स्रोतः पिधीयते ॥ Áag_39.3 यानि स्रोतांसि लोकस्य स्मृतिः तेषां निवारणं । स्रोतसां संवरं ब्रूमि प्रज्ञया हि पिधीयते ॥ Áag_39.4 प्रज्ञायाश् च स्मृतेश् चैव नामरूपस्य सर्वशः । आचक्ष्व पृष्ट एतन् मे कुत्रैतद् उपरुध्यते ॥ Áag_39.5 प्रज्ञा चैव स्मृतिश् चैव नामरूपं च सर्वशः । विज्ञानस्य निरोधाद् धि अत्रैतद् उपरुध्यते ॥ Áag_39.6 कथं स्मृतस्य चरतो विज्ञानम् उपरुध्यते । आचक्ष्व पृष्ट एतन् मे यथातथम् असंशयः ॥ Áag_39.7 अध्यातं च बहिर्धा च वेदनां नाभिनन्दतः । एवं स्मृतस्य चरतो विज्ञानम् उपरुध्यते ॥ Áag_39.8 ये च संख्यातधर्माणो ये च शैक्षाः पृ%%ग्विधाः । तेषां मे निपकस्येर्यां पृष्टः प्रब्रूहि मार्ष ॥ Áag_39.9 कामेषु नाभिगृध्येत मनसानाविलो भवेत् । कुशलः सर्वधर्मेषु स्मृतो भिक्षुः परिव्रजेत् ॥ Áag_39.10 अर्थवर्गीयेषु कामान् आरभ्य गाथा: कामान् कामायमानस्य तस्य चेत् तत् समृध्यति । अद्धा प्रीतमना भवति लब्ध्वा मर्त्यो यद् ईप्सितं ॥ Áag_40.1 तस्य चेत् कामायमानस्य छन्दजातस्य जंतुनः । ते कामाः परिहीयंते शल्यविद्ध इव रूप्यते ॥ Áag_40.2 यः कामां परिवर्जयति सर्पस्येव शिरात् पदं । स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥ Áag_40.3 k«etravastuhiraï@yaæ च गवाश्वमणिकुण्डलं । स्त्रियो दासान् पृथक्कामान् यो नरो ह्य् अभिगृध्यति ॥ Áag_40.4 अबलं वा बलीयांसो मृद्नंत्य् एनं परिस्रवा%<÷>% / तत एनं दुःखम् अन्वेति भिन्नां नावम् इवोदकं ॥ Áag_40.5 यस्य त्व् एतत् समुच्छिन्नं तालमस्तकवद् धतं । शोकास् तस्य निवर्तन्ते उदबिन्दुर् इव पुष्करात् ॥ Áag_40.6 (cf. Uv 10.13ab und 3.10cd) भद्रैकरागाथा (भद्रगरात्रीय, भद्रकरात्रिय): अतीतं नान्वागमयेन् न प्रतिकांक्षेद् अनागतं । प्रत्युत्पन्नाश् च ये धर्मास् तत्र तत्र विपश्यकः । असंहार्यम् असंक्षोभ्यं तद् विद्वान् अनुबृंहयेत् ॥ Áag_41.1