Asanga: Sarirarthagatha of the Cintamayibhumi, a chapter of his Yogacarabhumi Based on the edition: Fumio Enomoto, "øarãràrthagàthà, A Collection of Canonical Verses in the Yogàcàrabhåmi, Part 1: Text", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen[, Erste Folge], G”ttingen 1989 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 2), pp. 17-35. Input by Klaus Wille ABBREVIATION Uv = Udànavarga, ed. F. Bernhard, 2 vols., G”ttingen 1965, 1968 (Sanskrittexte aus den Turfanfunden, 10). ITALICS for restored akùaras NOTICE: - Some orthographic pecularities have been standardized, e.g. üs for ns, rk for rkk, rõ for rõõ, rt for rtt, rd for rdd, rn or r n for rnn or r nn, rp for rpp ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ पापं न कुर्यान् मनसा न वाचा कायेन वा किंचन सर्वलोके । रिक्तः कामैः स्मृतिमान् संप्रजानं दुःखं न सेवेत अनर्थसंहितम् ॥ øag_1.1 आख्येयसंज्ञिनः सत्वा आख्येये ऽस्मिन् प्रतिष्ठिताः । आख्येयम् अपरिज्ञाय योगम् आयान्ति मृत्युनः ॥ øag_2.1 आख्येयं तु परिज्ञाय आख्यातारं न मन्यते । तद् वै न विद्यते तस्य वदेयुर् येन तं परे ॥ øag_2.2 समो विशेष उत वापि हीनो यो मन्यते स विवदेत तेन । विधात्रये ऽस्मिन् न विकम्पते यः समो विशिष्टश् च न तस्य भवति ॥ øag_2.3 आच्छिद्य तृष्णाम् इह नामरूपे प्रहाय मानं च न संगम् एति । तं शान्तधूमम् अनिघं निराशं नाद्राक्षुस् ते देवमनुष्यलोके । इह बाहिरतश् च ॥ øag_2.4 कामरागाभिभूतत्वाच् चित्तं मे परिदह्यते । अंग मे गौतम ब्रूहि शान्तिं त्वम् अनुकंपया ॥ øag_3.1 विपर्यासेन संज्ञानां चित्तं ते परिदह्यते । निमित्तं वर्ज्यतां तस्माच् छुभं रागोपसंहितं ॥ øag_3.2 अशुभां भावय सदा त्वम् एकाग्रः सुसमाहितः । निर्वापयाशु रागाग्निं दह्यसे मा पुनः पुनः ॥ øag_3.3 संस्कारावरतां पश्य दुःखतो ऽनात्मतस् तथा । स्मृतिं कायगतां कृत्वा निर्वेदबहुलो भव ॥ øag_3.4 भाव्यताम् अनिमित्तं च मानानुशयनाशनं । ततो मानाभिसमयाद् दुःखस्यान्तं करिष्यसि ॥ øag_3.5 कुमारिकाप्रश्नगाथा: कथंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं । कथंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः ॥ øag_4.1 प्रश्रब्धकायः सुविमुक्तचित्तो ह्य् असंस्कुर्वन् स्मृतिमान् अकोप्यः आज्ञाय धर्मम् अवितर्कध्यायी कोपस्पृहास्त्यानदोषैः वियुक्तः ॥ øag_4.2 एवंविहारबहुलो भिक्षुः पञ्चौघतीर्णस् तरतीह षष्ठं । एवंध्यायी विपुलां कामतृष्णां तीर्णो भवत्य् अप्रतिलब्धयोक्त्रः ॥ øag_4.3 नित्योत्रस्तो ह्य् अयं लोको नित्योद्विग्ना इयं प्रजा । अनुत्पन्नेषु दुःखेषु समुत्पन्नेषु वा पुनः । यदि किंचिद् अनुत्रस्तं पृष्ट आचक्ष्व तन् मम ॥ øag_5.1 नान्यत्र ज्ञानतपसो नान्यत्रेन्द्रियनिग्रहात् । नान्यत्र सर्वसंत्यागान् मोक्षं पश्यामि देवते ॥ øag_5.2 चिरस्य बत पश्यामि ब्राह्मणं परिनिर्वृतं । सर्ववैरभयातीतं तीर्णं लोके विषक्तिकाम् ॥ øag_5.3 केनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः । कुत्र स्थितः कुत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति ॥ øag_6.1 यः शीलव्ठज्ञानवान् भावितात्मा समाहितः स्मृतिमान् ऋजुगतश् च । सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तं ॥ øag_6.2 तेनाभिवर्णा जनता प्रणीता मार्गश् च नैर्याणिकतः प्रयुक्तः । अत्र स्थितः अत्र च शिक्षमाणो नायं मर्त्यः परलोकाद् बिभेति ॥ øag_6.3 कथं यशस्वी भवति कथं भवति भोगवान् । कथं कीर्तिम् अवाप्नोति कथं मित्राणि विन्दति ॥ øag_7.1 शीलाद् यशस्वी भवति दानाद् भवति भोगवान् । सत्येन कीर्तिम् आप्नोति ददन् मित्राणि विन्दति ॥ øag_7.2 कुतः सरा निवर्तन्ते कुत्र वर्त्म न वर्तते । कुत्र दुःखसुखं लोके निःशेषम् उपरुध्यते ॥ øag_8.1 चक्षुः श्रोत्रं तथा घ्राणं जिह्वा कायो मनस् तथा । यत्र नाम च रूपं च निःशेषम् उपरुह्यते ॥ øag_8.2 ततः सरा निवर्तन्ते तत्र वर्त्म न वर्तते । तत्र दुःखसुखं लोके निःशेषम् उपरुध्यते ॥ øag_8.3 केन स्विद् ओघं तरति केनोत्तरति चार्णवं । दुःखं त्यजति केन स्वित् केन स्वित् परिशुध्यति ॥ øag_9.1 श्रद्धया तरति ह्य् ओघम् अप्रमादेन चार्णवं । वीर्येण दुःखं त्यजति प्रज्ञया परिशुध्यति ॥ øag_9.2 क एतम् ओघं तरति रात्रिंदिवम् अतन्द्रितः । अनालम्बे ऽप्रतिष्ठे च को गंभीरे न सीदति ॥ øag_10.1 सर्वतः शीलसंपन्नः प्रज्ञावान् सुसमाहितः । अध्यात्मचिन्ती स्मृतिमांस् तरतीमं सुदुस्तरं ॥ øag_10.2 विरक्तः कामसंज्ञाभ्यो रूपसंयोजनातिगः । अनालम्बे ऽप्रतिष्ठे च स गंभीरे न सीदति ॥ øag_10.3 रागद्वेषौ भगवन् किन्निदानाव् अरतिरती रोमहर्षः कुतो ऽयम् । कुतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते ॥ øag_11.1 स्नेहजा आत्मसंभूता न्यग्रोधस्कन्धका यथा । पृथग्विषक्ताः कामेषु मालुता वा लता वने ॥ øag_11.2 रागश् च द्वेषश् च इतोनिदानाव् अरतिरती रोमहर्षः इतो ऽयं । इतःसमुत्थाश् च मनो वितर्काः कुमारका धात्रीम् इवाश्रयन्ते ॥ øag_11.3 ये तान् प्रजानन्ति यतोनिदानांस् ते तां जना यक्ष विनोदयन्ति । त अर्णवं संप्रतरन्तीहौघम् अतीर्णपूर्वम् अपुनर्भवाय ॥ øag_11.4 कार्यम् एतद् ब्राह्मणेन प्रहाणम् अकिलासिना । कामानां विप्रहाणार्थं न हि कांक्षत्य् असौ भवं ॥ øag_12.1 स कार्यं ब्राह्मणस्यास्ति कृतार्थो ब्राह्मणः स्मृतः ॥ øag_12.2 यावन् न गाधं लभते न तीरम् आयूहते सर्वगात्रैः स तावत् । तीरं तु लब्ध्वेह संतिष्ठति स्थले नायूहते पारगतो निरुच्यते ॥ øag_12.3 एषोपमा दामले ब्राह्मणस्य क्षीणास्रवो यो निपको ध्यानलाभी । सर्वे ऽस्य शोकज्वरथाः प्रहीणाः सम्यक्स्मृतो यस्य चित्तं विमुक्तम् ॥ øag_12.4 गेय: भिक्षो भिक्षो ओघम् अतार्षीः । आम देवते । अनालम्बे ऽप्रतिष्ठे ओघम् अतार्षीः । आम देवते । यथा कथं त्वं भिक्षो अनालम्बे अप्रतिष्ठे ओघम् अतार्षीः । यथा यथाहं देवते आयूहामि तथा तथा संसीदामि । यथा यथा संसीदामि तथा तथा संतिष्ठे । यथा यथा संतिष्ठे तथा तथा उह्ये । यथा यथाहं देवते नायूहामि तथा तथा न संसीदामीति विस्तरेण शुक्लपक्षो वेदितव्य%<þ>% ॥ øag_13 कुमारिकाप्रश्नगाथा: एको ऽरण्ये प्रसृतो ध्यायसे त्वं वित्ताद् विहीन उत वा प्रार्थयानः । ग्रामस्य वा किंचनागो न्व् अकार्षीः कस्माज् जनेन न करोषि सख्यं सख्यं न संविद्यते केन चित् तव ॥ øag_14.1 अर्थाप्राप्त्या हृदयस्येह शान्तिर् जित्वेह सेनां प्रियशातरूपं । एको ध्यायी सुखम् अस्म्य् अन्वभोत्सं तस्माद् जनेन न करोमि सख्यं सख्यं न संविद्यते केन चिद् मम ॥ øag_14.2 अनित्या बत संस्कारा उत्पादव्ययधर्मिणः । उत्पद्य हि निरुध्यन्ते तेषां व्युपशमः सुखम् ॥ øag_15 (cf. Uv 1.3) अप्रमादो ऽमृतपदं प्रमादो मृत्युनः पदं । अप्रमत्ता न म्रियन्ते प्रमत्तास् तु सदा मृता%<þ>% ॥ øag_16 (cf. Uv 4.1) वितर्कप्रमथितस्य देहिनस् तीव्ररागस्य शुभानुदर्शिनः । भूयस् तृष्णा विवर्धते सा गाढीकुरुते ऽस्य बन्धनं ॥ øag_17 (cf. Uv 3.1) धर्मस्थं शीलसंपन्नं ह्रीमन्तं सत्यवादिनं । आत्मनः प्रियकर्तारं तं जनः कुरुते प्रियं ॥ øag_18 (cf. Uv 5.24) यत् परेषूपनिध्यायेत् कर्म दृष्ट्वेह पापकम् । आत्मना तन् न कुर्वीत कर्मबद्धो हि पापकः ॥ øag_19 (cf. Uv 9.6) सुभाषितं ह्य् उत्तमम् आहुर् आर्याः प्रियं वदेन् नाप्रियं तद् द्वितीयं । सत्यं वदेन् नानृतं तत् तृतीयं धर्मं वदेन् नाधर्मं तत् चतुर्थम् ॥ øag_20 (cf. Uv 8.11) श्रद्धाथ ह्रीः शीलम् अथापि दानं धर्मा इमे सत्पुरुषप्रशस्ताः । एतं हि मार्गं दिविगं वदन्ति एतेन वै गच्छति देवलोकम् ॥ øag_21 (cf. Uv 10.1) श्रुत्वा धर्मं विजानाति श्रुत्वा पापान् निवर्तते । श्रुत्वा अनर्थं त्यजति श्रुत्वा प्राप्नोति निर्वृतिम् ॥ øag_22 (cf. Uv 22.6) आकाशसमो न लिप्यते इन्द्रकीलप्रतिमो न कंपते । ह्रद इव समुपेतकर्दमे संसारे रमते न पण्डितः ॥ øag_23 (cf. Uv 17.12) ये रूपेण प्रमिण्वन्ति मां घोषेणानुयान्ति च । च्छन्दरागवशोपेता न मा जानन्ति ते जनाः ॥ øag_24.1 (cf. Uv 22.12) अध्यात्मं च विजानाति बहिर्धा च न पश्यति । अध्यात्मफलदर्शी यः स वै घोषेण नीयते ॥ øag_24.2 (cf. Uv 22.13) अध्यात्मं च न जानाति बहिर्धा च विपश्यति । बहिर्धाफलदर्शी यः सो ऽपि घोषेण नीयते ॥ øag_24.3 (cf. Uv 22.14) अध्यात्मं च न जानाति बहिर्धा च न पश्यति । समन्तावरणो बालः सो ऽपि घोषेण नीयते ॥ øag_24.4 (cf. Uv 22.15) अध्यात्मं च विजानाति बहिर्धा च विपश्यति । धीरो निःसरणप्रज्ञो न स घोषेण नीयते ॥ øag_24.5 (cf. Uv 22.16) षष्ठे अधिपतौ राज्ञि रज्यमाने रजस्वलः । अरजस्य् अरजा भवति रक्तो बालो निरुच्यते ॥ øag_25 (cf. Uv 16.22) नगरम् अस्थिप्राकारं स्नायुमांसानुलेपनं । यत्र रागश् च द्वेषश् च मानो म्रक्षश् च गाहते ॥ øag_26 (cf. Uv 16.23) कूर्मः स्वके ऽङ्गानि यथा कपाले भिक्षुर् निदध्यान् मनसो वितर्कानि । अनिश्रितो ऽन्यान् अविहेठमानः परिनिर्वृतो नापवदेत कं चित् ॥ øag_27 (cf. Uv 26.1) तुल्यम् अतुल्यं च संभवं भवसंस्कारम् अवासृजन् मुनिः । अध्यात्मरतः समाहित अभिनत् कोशम् इवाण्डसंभवः ॥ øag_28 (cf. Uv 26.30) नास्ति कामसमः पंको नास्ति द्वेषसमो ग्रहः । नास्ति मोहसमं जालं नास्ति तृष्णासमा नदी ॥ øag_29 (cf. Uv 29.37) आकाशे वै पदं नास्ति श्रमणो नास्ति बाह्यकः । प्रपञ्चाभिरता बाला निष्प्रपञ्चास् तथागताः ॥ øag_30 (cf. Uv 29.38) स्थितिः प्रपंचाश् च न सन्ति यस्य यः स%<ü>%दानं परिघं चातिवृत्तः । तं निस्तृष्णं मुनिं चरन्तं न विजानाति सदेवको ऽपि लोकः ॥ øag_31 (cf. Uv 29.51) यस्य वितर्का विधूपिता अध्यात्मम् अविकल्पिता अशेषं । संगं सो ऽतीत्य रूपसंज्ञा%<ü>% चतुर्योगापगतो न जातिम् एति ॥ øag_32 (cf. Uv 29.56) ददतः पुण्यं प्रवर्धते वैरं संयमतो न चीयते । कुशली प्रजहाति पापकं क्लेशानां क्षयतस् तु निर्वृतः ॥ øag_33 (cf. Uv 28.2) सर्वपापस्याकरणं कुशलस्योपसंपदा । स्वचित्तपर्यवदमनम् एतं बुद्धानुशासनं ॥ øag_34 (cf. Uv 28.1) दुर्निग्रहस्य लघुनो यत्रकामनिपातिनः । चित्तस्य दामनं साधु चित्तं दान्तं सुखावहम् ॥ øag_35 (cf. Uv 31.1) चित्तनिमित्तस्य कोविदः प्रविवेकस्य च विन्दते रसं । ध्यायी निपकः प्रतिस्मृतो भुंक्ते प्रीतिसुखं निरामिषं ॥ øag_36 (cf. Uv 31.51) अशिल्पजीवी लघुर् आत्मकामो जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकसारी ह्य् अममो निराशः कामान् प्रहायैकचरो यस् स भिक्षु%<þ>% ॥ øag_37 (cf. Uv 32.5) दूरंग%%m एकचरम् अशरीरं गुहाशयं । दमयति दुर्दमं चित्तं ब्राह्मणं तं ब्रवीम्य् अहं ॥ øag_38 (cf. Uv 33.55) पारायणेष्व् अजितप्रश्नः: केनायं निवृतो लोकः केनायं न प्रकाशते । किं चाभिलेपनं ब्रूषे किं च तस्य महद् भयम् ॥ øag_39.1 अविद्यानिवृतो लोकः प्रमादान् न प्रकाशते । जल्पाभिलेपनं ब्रूमि दुःखं तस्य महद् भयं ॥ øag_39.2 स्रवन्ति सर्वतः स्रोताः स्रोतसां किं निवारणं । स्रोतसां संवरं ब्रूहि केन स्रोतः पिधीयते ॥ øag_39.3 यानि स्रोतांसि लोकस्य स्मृतिः तेषां निवारणं । स्रोतसां संवरं ब्रूमि प्रज्ञया हि पिधीयते ॥ øag_39.4 प्रज्ञायाश् च स्मृतेश् चैव नामरूपस्य सर्वशः । आचक्ष्व पृष्ट एतन् मे कुत्रैतद् उपरुध्यते ॥ øag_39.5 प्रज्ञा चैव स्मृतिश् चैव नामरूपं च सर्वशः । विज्ञानस्य निरोधाद् धि अत्रैतद् उपरुध्यते ॥ øag_39.6 कथं स्मृतस्य चरतो विज्ञानम् उपरुध्यते । आचक्ष्व पृष्ट एतन् मे यथातथम् असंशयः ॥ øag_39.7 अध्यातं च बहिर्धा च वेदनां नाभिनन्दतः । एवं स्मृतस्य चरतो विज्ञानम् उपरुध्यते ॥ øag_39.8 ये च संख्यातधर्माणो ये च शैक्षाः पृ%%ग्विधाः । तेषां मे निपकस्येर्यां पृष्टः प्रब्रूहि मार्ष ॥ øag_39.9 कामेषु नाभिगृध्येत मनसानाविलो भवेत् । कुशलः सर्वधर्मेषु स्मृतो भिक्षुः परिव्रजेत् ॥ øag_39.10 अर्थवर्गीयेषु कामान् आरभ्य गाथा: कामान् कामायमानस्य तस्य चेत् तत् समृध्यति । अद्धा प्रीतमना भवति लब्ध्वा मर्त्यो यद् ईप्सितं ॥ øag_40.1 तस्य चेत् कामायमानस्य छन्दजातस्य जंतुनः । ते कामाः परिहीयंते शल्यविद्ध इव रूप्यते ॥ øag_40.2 यः कामां परिवर्जयति सर्पस्येव शिरात् पदं । स इमां विषक्तिकां लोके स्मृतः समतिवर्तते ॥ øag_40.3 kùetravastuhiraõ@yaü च गवाश्वमणिकुण्डलं । स्त्रियो दासान् पृथक्कामान् यो नरो ह्य् अभिगृध्यति ॥ øag_40.4 अबलं वा बलीयांसो मृद्नंत्य् एनं परिस्रवा%<þ>% / तत एनं दुःखम् अन्वेति भिन्नां नावम् इवोदकं ॥ øag_40.5 यस्य त्व् एतत् समुच्छिन्नं तालमस्तकवद् धतं । शोकास् तस्य निवर्तन्ते उदबिन्दुर् इव पुष्करात् ॥ øag_40.6 (cf. Uv 10.13ab und 3.10cd) भद्रैकरागाथा (भद्रगरात्रीय, भद्रकरात्रिय): अतीतं नान्वागमयेन् न प्रतिकांक्षेद् अनागतं । प्रत्युत्पन्नाश् च ये धर्मास् तत्र तत्र विपश्यकः । असंहार्यम् असंक्षोभ्यं तद् विद्वान् अनुबृंहयेत् ॥ øag_41.1