Arcata: Hetubindutika (commentary on Dharmakirti's Hetubindu) Based on the ed. by Pandit S. Sanghavi and Muni Shri Jinavijayaji, हेतुबिन्दुटीका of भट्ट अर्चट with the Sub-Commentary entitled आलोक of दुर्वेक मिश्र. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII) Provided by Helmut Krasser, Wien #<...># = BOLD %<...>% = ITALIC *<...>* = SUPERSCRIPT &<...>& = SUBSCRIPT ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीमदर्चटविरचिता ॥ हेतुबिन्दुटीका ॥ नमः सर्वज्ञाय ॥ [जिननमस्कारेण मङ्गलम् |] यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्, पुण्यज्ञानमयं[1]प्रचित्य विपुलं हेतुं विधूतश्रमः । कृत्स्नज्ञेयविसर्प्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम् ॥ 1 ॥ __________NOTES__________ [1] पुण्य- : प्रस्तुत- _________________________ [धर्मकीर्तिवचसां सरसतमत्वख्यापनम् । ] वरं हिधार्मकीर्त्तेषु*<[.1]2>*चर्वितेष्व् अपि चर्वणम्[2]| निष्पीडिताऽपि मृद्वी[का माधुर्यं हि जहा]ति किम् ? ॥ 2 ॥ __________NOTES__________ [2] चर्चितेष्वपि चर्वनम् -- T. _________________________ [स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा । ] न्यायमार्ग्गतुलारूढं जगद् एकत्र यन्मतिः । जयेत् तस्य क्व गम्भीरा गिरो ऽहं जडधीः क्व च ? ॥ 3 ॥ तथापि मन्दमतयः सन्ति मत्तो ['पि केचन । यानुद्दिश्य] मयाप्य् एष हेतुबिन्दुर् विभज्यते ॥ 4 ॥[आदिवाक्यस्य प्रयोजनप्रकटनम् । ] #< परोक्षे># -- [त्त्. 355b.] त्य् आदिना प्रकरणारम्भे प्रयोजनम् आह । तच् च[3]श्रोतृजनप्रवृत्त्य् अर्थम् इतिकेचित् । तद् उक्त[m -- ## ##[श्ल्सू 1.12.] इति । तद् अयुक्तम्[4]| यतो ऽस्य प्रकरणस्येदं प्रयोजनम् इति [प्रदर्शने प्रयो]जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये {p. 2.1} प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया[5]प्र[करणश्रवणादौ प्रवृत्तिः] [S. 2a] स्याद् इति तदभिधानस्यार्थवत्ता[6]वर्ण्यते । न चैतद्[7]युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये[8]तद्भावनिश्चयात्[9]| यथा कृषीव[लादीनां सस्या]द्य् उपाये bãjàdàva'bãjàdivivekenà'vadhçtabãjàdibhàvànàm | अन्यथा ह्य् अनिश्चितोपायानाम् उपेयार्थनां [T. 206b.] प्रवृत्तौ प्रेक्षावत्तैव हीयेत । उपेये तु [भाविनि प्रमा]णव्यापारासम्भवाद् अनिश्चये ऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोर् असम्भवे `योग्यम् एतद् विवक्षितं कार्यं निष्पादयितुम्' इति सं[भावनया प्रवृत्तौ] प्रेक्षावत् तातो न हीयेरन् । निश्चयश् च प्रमाणाद् एव । न च प्रयोजनवाक्यस्य प्रामाण्यम् अस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्ये ऽपि यथा]वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा [S. 2b.] यम् अर्थं विवक्षन्ति ते तथैव तम् अनु[तिष्ठन्ति वि]संवादनाभिप्रायाणाम् अन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल् लोके सर्वत्रानाश्वासात् । प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता[विषयः संशयः ज]न्यते ततस्[10]तद्भावनिर्धारणाय[11]कृषीवलादेर् इव बीजाद् अवधृतये प्रवृत्तिर् युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा[नात् प्राग् अपि] भावात् । तत्साधकबाधकप्रमाणाभावे तस्य[12]न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किम् अस्यानुमा[नव्युत्पादनं प्र]योजनम् अन्यद् वा, न वा किञ्चिद् अपीत्य् एवं रूपश् च संशयः प्राक् प्रवर्त्तमानः केन निवार्येत । अपि च किम् इदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अस्मद् अभिम]तेन वा प्रयोजनेन तद्वद् इति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । [S. 3a.] तस्माद् `यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा । तद्यथा [T. 207a.] {p. 3.1} दशदाडिमादिवाक्यं काकदन्त[परीक्षा च । निष्प्रयोजनं चेदं] प्रकरणं तदर्थो वा' इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थम् आदौ प्रयोजनवाक्योपन्यासः |[प्रकरणतदभिधेययोः प्रयोजनचिन्ता |] तत्र ## इति वाक्येन स्वयम् अस्य प्रकरणस्य प्रयोजनम् आह । यथास्वम् अभिधेयप्रतीतिर् हि वाक्यस्य प्रयोजनम् । तच् चेहास्ति पदानाम् अवान्तरवाक्यानां च परस्परसंसर्गात् समासार्थप्रतीतेः । तथा हि -- अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तद् अभिधेयम् । तस्यैव तच्छब्देन सम्बन्धात् । यद्य् अपि परोक्षार्थप्रतिपत्तौ गु[णीभूतम् अनु]मानं तथापि वक्तुर् अभिप्रायानुविधायितया शब्दवृत्तेः तच्छब्देन परामृश्यते । अन्यथा प्रधानसंस्पर्सो(शो)पि कथं स्यात्? | शब्दानां स्व[भावतः] सम्भद्धा(न्धा)योगात् । ## इत्यादिना चानुमानस्यैव व्युत्पादनात् । तस्य [S. 3b.] व्युत्पत्ति[r अविपरीतस्वरू]पप्रतीतिर् अस्य प्रकरणस्य प्रयोजनम्, तस्माध्यत्वात् । अत एव चानुमानव्युत्पत्तिविषयं प्रकरण[व्यापारं दर्ष]यितुं णिचा निर्दिशति -- ## इति । ततश् च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः[13]सम्बन्धो ऽप्य् उक्तो भवति । यद्य् अपि शब्दवृत्तेना[नुमानव्युत्पत्तिवि]षयस्य[14]प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेर् एव प्रधानता तस्यास् तत्साध्यत्वात्[15]| इतरस्य[16]च तदुपायत्वेनाप्रधानत्वात् । तस्माद् अनुमानव्युत्पत्तिर् [T. 207b.] एव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति । #< परोक्षार्थप्रति[पत्तेः अनुमानाश्रय]त्वात्># इत्य् अनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनम् आह । न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फलम्[17]अस्तीत्य् एता[v अतैव प्रेक्षावान् प्रव]र्त्तते ऽपि तु तदभिधेयार्थस्य पुरुषार्थोपयोगित्वे सति । तच् चेहास्ति यतः परोक्षार्थस्य या प्रतिपत्तिः -- निश्चयः -- तस्या अनुमा[नं -- त्रिरूपलिङ्गम्] [S. 4a.] कारणे कार्योपचारात् । अनन्योपायसाध्यतां दर्शयितुं {p. 4.1} परमतनिरासार्थम् आश्रयः -- कारणम्, अनुमानम् आश्रयो यस्येति सामान्येन विगृह्य । [तदनु च] कस्यानुमानाश्रयत्वाद् इति विशेषापेक्षायाम् -- यद्य् अपि परोक्षार्थप्रतिपत्तिशब्दसम्भन्धे स्त्रीत्वं गम्यते तथापि तत्[18]पदसंस्कारवेलायां बुद्ध्यसंनिहितत्वात् बहिरङ्गम् इति न स्त्रीप्रत्ययनिमित्तं यथाभूतम् इयं ब्राह्मणी, आवपनम् इयम् उष्ट्रिकेति । __________NOTES__________ [3] प्रयोजनाभिधानम् [4] श्रोतृजनप्रवृत्त्यर्थत्वम् [5] प्रयोजनार्थितया [6] प्रयोजनाभिधानस्य [7] आदिवाक्यस्य निश्चायकत्वसंवर्णनम् [8] प्रयोजन- [9] उपाय- [10] संशयात् [11] प्रयोजनविशेषोपायत्वस्य [12] संशयस्य [13] तद्व्युत्पत्ति- [14] शाब्दन्यायेन [15] प्रकरणव्यापार- [16] प्रकरण- [17] प्रयोजनम् -- T. [18] स्त्रीत्वम् _________________________ [सर्वपरोक्षप्रतीतेर् लिङ्गजत्वाद् एवानुमानत्वसूचनम् |] अनेन च सर्वा परोक्षा[र्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात् तत्प्रतिपत्त्य् अयोगात्, त्रिरूपलिङ्गाश्रयैवेत्य् उक्तं भवति [S. 4b.] अनुमानाश्रयत्वाद् एवेति अवधारणात् । [ततश् च शब्दादी]नां सति प्रामाण्ये ऽनुमानता, अन्यथा[19]तेषाम् अपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य[20]समानत्वात् । तथा हि -- सर्वा परोक्षार्थप्रतिपत्तिः प्र[माणभूता], न स्वतन्त्रा भवति । तस्याः[21]स्वार्थप्रतिबन्धाभावेन नियमेन तत्संवादायोगात्[22]| अविसंवादलक्षणत्वाच् च प्रमाणस्य । अन्यतो ऽपि [असम्बद्धाद्%< >%यदि स्या]t [T. 208a.] सर्वतः सर्वप्रतिपत्तिप्रसङ्गात् धर्म्यसम्बन्धे ऽपि सर्वत्र प्रतीतिं जनयेत्, प्रत्यासत्तिविप्रकर्षाभावात् । *<6>*एवम्भूतश् च[23]त्रिरूप[लिङ्गम् एवार्थो भव]तीति सर्वा परोक्षार्थप्रतिपत्तिस् त्रिरूपलिङ्गजत्वेनानुमानात् न भिद्यत इति । एष चार्थः ##, कस्य?, परोक्षा[र्थप्रतिपत्ते]r इति [S. 5.a] प्रकृतेन संबन्धाद् दर्शितः, पक्षधर्म एव तदंशेन व्याप्त एव च परोक्षार्थप्रतिपत्तेर् हेतुर् इत्य् अवधारणात् । __________NOTES__________ [19] अवधारणाभावे [20] परोक्षार्थप्रतिपत्तिकारणत्वस्य [21] स्वतन्त्रप्रतिपत्तेः [22] स्वार्थ- [23] प्रतिबद्धं पक्षसंबद्धं च _________________________ [स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम् |] अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेर् इत्य् a[नुमा]नस्यापि स्वलक्षणविषयं प्रामाण्यं दर्शयितुम् । अर्थक्रियासमर्थो ह्य् अर्थः, स्वलक्षणं चैवमात्मकम् । अत एव -- ## -- [इति व]क्ष्यति । अन्यथाऽनुमानात् तत्र प्रवृत्तिर् न स्याद् अर्थक्रियार्थिनः । {p. 5.1} सामान्यस्यावस्तुत्वे ऽपि ज्ञानमात्रलक्षणत्वात् तदर्थक्रियायाः तस्याश् च तदु[त्पाद्य]त्वेन सिद्धत्वात् । न हि जातिर् दाहपाकादाव् उपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात्[24]| तत्सम्बन्धात् तत्र प्रवृत्तिर् इति चेत्; न, नित्यस्यानुपकार[कत्वेन] केनचित् सम्भन्धाभावात् । सत्य् अपि च सम्बन्धे कथम् अन्यप्रतिपत्ताव् अन्यत्र प्रवृत्तिः, अतिप्रसङ्गात् । [S. 5b.] समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद् भ्रान्त्या तत्र प्रवृत्तिर् इति चेत्; [T. 208b.] एवं तर्हि भ्रान्तिमात्रम् एवास्तु, किम् अन्तर्गडुना सामान्येन? | निर्ब्बीजभ्रान्त्ययोगाद् इति चेत्; ता एव व्यक्तयस् तदेकका[र्यकारिण्यो भ्रान्तेर् बीजम्] | वर्णाकृतिसमानाकारं हि सामान्यज्ञानम् । न च सामान्यं तद्रूपम्, तत् कथं तद् भ्रान्तेर् ब्बीजम् । सादृश्यनिबन्धना हि भ्रान्तिर् इष्यते परैः । व्यक्त्य एव चा[समानजा]तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास् ततस् ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस् तासु भावात् । वस्तुभूतस्य तु सामान्यस्य सम्भन्ध्[आसंभवे]न तासु भावायोगाच् च । यैस्[25]तु व्यक्त्यात्मकम् एव सामान्यं कल्पितं तैः स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् अभ्युपगतम् एव भवति । स्वलक्षणात्मकं तु सामान्यं कथम् अनुमाने[26]प्रतिभासते, वैशेषिकदर्शनोपगमप्रसङ्गात् । .............................................................................................................. ................................................................................................................................[S.6a %% S. 6b.]................................................................................................... ............................................................................................................................................................................................................................................................... {p. 6.1} #<[ 1. हेतोः सामान्यनिरूपणम् |]># [ 1. हेतोस् त्रित्वेन व्याप्तिः कथं फलितेति चर्चा |] __________NOTES__________ [24] वर्णाकृत्ययोगाच् च [25] सांख्यैः [26] स्वलक्षणाप्रतिभासे _________________________ [S. 7a.] ............ हि कथितम् । तत्र कार्यस्वभावयोर् विधिसाधनत्वान् न प्रतिषेधे साध्ये व्यापारः । अनुपलब्धितो ऽपि न हेत्वन्तराभावनिश्चयो यतः सा चतुर्द्धाऽवस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध[T. 209b.]विद्धिश् चेति[27]| तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिर् अन्योपलब्धिरूपा अभावव्यवहारहेतुर् इष्यते । न [च हेत्वन्]तरम् अत्यन्ताभावतयोपगतम् अनुक्रान्तरूपम्[28], यदि हि स्याद्देशादिनिषेध एवास्य स्यात् नात्यन्ताभावः । कारणव्यापकानुपलब्धी तु सिद्धे कार्य[कारण]व्याप्यव्यापकभावे भवतः । न च हेत्वन्तरे ऽत्यन्तासत्तयाङ्गीकृते प्रकारो ऽयं सम्भवति । तत् कथं ते तदभावं गमयिष्यतः । विरोधो ऽप्य् अविकल[कारणस्य] भवतो ऽन्यभावे ऽभावाद् अवगम्यत इति विरुद्धोपलब्धिर् अप्य् असम्भविनी । सम्भवे वा कारणानुपलब्ध्य् आदीनां कथम् अत्यन्तनिषेधः? इत्य् आशङ्क्याह -- ##ति । ## त्रिविद्धाद् धेतोः ## अन्ये ## यतस् ततस् त्रिधैव स इति । एवं मन्यते -- इह यद्[29]यत्र नियम्यते [तद्वि]पर्ययेण [S. 7b.] तद्विपक्षस्य व्याप्तौ स नियमः सिद्ध्यति । यथा यत् सत् तत् क्षणिकम् एवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ सिद्ध्यति । एवम् इहापि त्रित्वे हेतुर् नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबा[ह्यस्यार्थ]स्य व्याप्तौ त्रिसांख्यायाम् एव नियतो भवति । ततस् त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतां दर्शयति । तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्व]भावानुपलम्भव्यतिरिक्तानाम् अर्थानां हेतुत्वाभाव[T. 210a.]निश्चय इति । हेतुतदाभासयोश् च परस्परपरिहारस्थितलक्षणतयैव विरोधो {p. 7.1} [हेतुल]क्षणप्रतीतिकाल एव प्रतिपन्नः । तदात्मनियतप्रतिभासज्ञानाद्[30]एव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परम् इतरेतररूपाभाव[निश्च]यात् । तत्र त्रिविधहेतुव्यतिरिक्तेष्व् अर्थेषु हेत्वाभासत्वम् उपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति । ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप][S. 8a.]गता नापि हेतुत्वं तेषु निषिध्यमानं, केवलं व्यामोहात् हेतुत्वम् अन्यत्र प्रसिद्धम् एव तत्रा 'ऽरोपितम् आशङ्कितं वा तद्विरुद्धोपलम्भाद् अपसार्यते । तत् किम् उच्यते -- #<[अत्यन्तासंभ]विनः कथंविरोधः># इति । न च सहानवस्थानलक्षण एव विरोधो येन तन् न्यायः[31]सर्वत्रोपवर्ण्येत । नापि यद् यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो येन ## इति चोद्येत । न हि नात्र शीतस्पर्शो ऽग्नेर् इति साध्यधर्मिण्य् एव शीतस्पर्शस्याग्निना विरोधो ऽपि तु सर्वत्र यथा[32]तु अस्यान्यत्र[33]प्रतीतविरोधस्याग्निना साध्यधर्मिणि निषेधः तथा हेत्वाभासत्वोपलम्भाद् हेतुत्रयबाह्येष्व् अर्थेषु हेतुत्वनिरासः । [अत्यन्तास]तो ऽपि च लाक्षणिको विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिद् अप्य् असम्भवात्, भावेन वा यद्वदभावस्य सर्व[शक्तिविरहल]क्षणस्येत्य् अलं दुर्मतिविस्पन्दितेष्व् अत्यादरेणेति स्थितम् एतत् -- त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या][S. 8b.][T. 210b.] 'पि च व्याप्तौ सत्यां तत्र[34]नियतं भवतीत्य् अभिप्रायवता विपर्ययव्याप्तिं प्रदर्शयितुम् इदम् उक्तम् -- ##ति । __________NOTES__________ [27] -चेति । तत्र तुल्य- -- T. [28] एकज्ञानसंसर्गिव[स्त्वन्तरम्] [29] हेतुत्वम् [30] हेतु- [31] भवतो ऽन्य्भावे ऽभावलक्षणः [32] यथाप्रतीतस्यैवास्य -- T. [33] शीतस्पर्शस्य [34] त्रित्वे _________________________ [ 2. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश् चर्चा] तत्रैतत् स्यात् -- क्षणिकविपक्ष[स्य सत्त्व]विपर्ययेण व्याप्तिर् बाधकप्रमाणवशाद् अवसिता इह तु त्रिसङ्ख्याबाह्यानाम् अर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य् a[त्राह] -- ## इति । त्रिविधहेतुव्यतिरिक्ते लिङ्गतयोपगते शङ्ख्यमाने वा वस्तुनि पक्षधर्मतासद्भावे ऽप्य् अविनाभावाभावा[d {p. 8.1} इत्य् अर्थः] | तथा च वक्ष्यति -- ##ति । अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितम् इति हेत्वाभासत्वे साध्ये ऽविनाभाववैकल्यं स्वभावहेतुः । अवीनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वाद् एव [तदन्येषां] [S. 9a.] [व्याप]कानुपलब्धितः सिद्धम् । तथा हि -- तादात्म्यतदुत्पत्तिभ्याम् अविनाभावो व्याप्तः, तयोस् तत्रावश्यं[35]भावात् । तस्य च तयोर् एव भावाद् अतत्स्वभावस्यातदुत्पत्तेश् च [तदनायत्तत]या तदव्यभिचारनियमाभावात् । तदुक्तम् -- कार्यकारणभावाद् वा स्वभावाद्[36]#< >#वा नियामकात् । अविनाभाव[37]नियमो[38]#< >#'दर्शनान्[39]#< >#न दर्शनात्[40]॥ [अवश्यं भाव]नियमः कः#< >#[41]परस्यान्यथा[42]#< >#परैः[43]#< >#| अन(अर्था)न्तरनिमित्ते[44]#< >#वा धर्मे[45]#< >#वाससि#< [T. 211a.] >#रागवत् ॥[PV I 33-34 XE "PV I 33-34"] इति । रूपादिना 'पि हि रसादेर् अविनाभावो न स्व[तः किन्तु स्वकार]णाव्यभिचारद्वारक इति तत्कारणोत्पत्तिर् एवाविनाभावनिबन्धनम् । अन्यथा[46]तदनायत्तस्य[47]तत्प्रकारणानायत्तस्य[48]वा तेना[विनाभावकल्प]नायां सर्वस्य सर्वार्थैर् अविनाभावः स्यात्, अविशेषात् । एकार्थसमवायनिमित्तो रूपरसादेर् अविनाभाव इति चेत् । ननु समवायो ऽप्य् आधार्या[धार]भूतानाम् उपवर्ण्यते । स चाधाराधेयभावस् तदात्मानुपकारे[49]'ति प्रसङ्गतो न सिध्यतीत्य् एकसामग्र्यधीनतैवैकार्थसमवायो[ 'वसे]यः । [S. 9b.] अन्यो वा वस्तुभूतः संबन्धो ऽसम्भवी तथासम्बन्धपरीक्षायांविस्तरतःशास्त्रकृताप्रतिपादितम् एवेति तत एवावधार्यम् । अस _ _ न वा {p. 9.1} ज(नन्वसत्य् अपि ज)न्यजनकभावे, तादात्म्ये वा, तेनैवाविनाभावो नान्येनेत्य् अत्र वस्तुस्वभावैर् एवोत्तरं वाच्यम् ये एवं भवन्ति नास्माभिः, के[वलं वयं द्रष्टार] इति चेत्; आकस्मिकस् तर्हि स वस्तूनां स्वभाव इति न कस्यचिन् न स्यात् । न ह्य् अहेतोर् द्देशकालद्रव्यनियमो युक्तः । [तद् धि किञ्चित् क्वचिद् उप]नीयेत न वा यस्य यत्र किञ्चिद् आयत्तमनायत्तं[50]वा । अन्यथा विशेषाभावादिष्टदेशकालद्रव्यवद् अन्यदेशादिभावः के[न वार्येत विशेषाभावात् । ततो य]द्येनाविनाभूतं दृश्यते तस्य तेनाव्यभिचारकारणं तत्त्वचिन्तकैर् अभिधानीयम्, [T. 211b.] न तु पादप्रसारिका 'वलम्बनीया । तच् चाव्यभिचारकारणम् [S. 10a.] यथोक्ताद् अन्यन् न युज्यत इति तद्विकला न हेतुलक्षणभाज इति । तथा चाह - ## #< न ते हेतव [इत्य् उक्तं] व्यभिचारस्य संभवात् ॥># [PV 4.203] इति । अत्र प्रयोगः -- यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी, तथा प्रमेयत्वादिर् अनित्यत्वादिना, न स्तश् च केनचित् तादात्म्यतदुत्पत्ती स्वभावकार्यव्यतिरेकिणाम् अर्थानाम् इति व्यापकानुपलब्धिः । स्वभावानुपलब्धिस् तु स्वभावहेताव् अन्तर्भावितेति तस्याः [तादात्म्य]लक्षण एव प्रतिबन्धः । व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशाद् एव व्याप्यकार्योर् निवृत्तिं साध्यतः । [तदुक्तम् - ##[51]#< भावम्>#[52]#< एव वा|># ## ॥#< >#[PV 3.22] इति । तद् एवं हेतुलक्षणं 1 संख्यानियमः 2 तदुपदर्श[कं च प्रमाण]m 3 अत्र [S. 10b.] श्लोके निर्दिष्टम् इति । __________NOTES__________ [35] अविनाभावे [36] तादात्म्यात् [37] साध्येन [38] साधनस्य [39] विपक्षे [40] सपक्षे [41] साधनस्य [42] तादात्म्यतदुत्पत्त्यभावे [43] साध्ये [44] मुद्गरादि- [45] नित्यत्वादिके [46] एकसामग्रीप्रतिबन्धाभावे [47] साध्यानायत्तस्य [48] साध्यकारणानायत्तस्य [49] आधेयस्य रूपरसादेर् अनुपकारे [50] प्रतिबद्धम् [51] अनित्यादिकः [52] व्याप्यं कृतकत्वादिकम् _________________________ [ 3. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम् |] अथवा `त्रिधैव सः' इति स पक्षधर्मस् त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस् तदंशेन व्याप्तो नान्यः । [स] त्रिप्रकारस् {p. 10.1} तदंशेन व्याप्त एवेति सम्भन्धः । किं कारणम्? | ## | अविनाभावस्य -- व्याप्तेः । त्रिविध एव पक्षधर्मे नियमात् । त्रिविधस्य च पक्षधर्मस्याविनाभावनियमात् । तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्मव्यतिरिक्ता [T. 212a.] न तदंशेन व्याप्ता इति । त्रिविधश् च कार्यस्वभावानुपलब्धिरूपः पक्षधर्मस् तदंशेन व्याप्त एवेति न तस्याहेतुत्वम् इत्य् उक्तं भवति । ततस् त्रिविधहेतुबाह्येष्व् अवि[नाभावाभा]वाद् धेतुव्यवहारं कुर्वन्तः, त्रिविधे च हेताव् अविनाभावस्यावश्यम् भावा[भावा]d अहेतुत्वम् आचक्षाणा[53]निरस्ता भवति । [S. 11a.] __________NOTES__________ [53] चार्वाकाः _________________________ [ 4. हेत्वाभासालक्षणानभिधानेपि तत्सूचनम् |] तत्रैतत् स्यात् -- हेत्वाभासानाम् अपि [लक्षणम् a]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्य् आह ##ति । ## पक्षधर्मस् तदंशेन व्याप्त इति हेतुलक्षणाद् ## a[न्ये त]ल्लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षणम् उच्यते । तथा हि -- ## इत्य् उक्ते यत्र पक्षधर्मता नास्ति न स हेतुः । ## इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर् व्यापकस्य वा तत्रावश्यम् भावाभावात्, ते हेतुरूपविकलतया ## असिद्धविरुद्धानैकान्तिका गम्यन्त एव । तथा हि -- यल्लक्षणो[54]यो ऽर्थः शिष्यस्य व्युत्पादितः तल्लक्षणविरहिते न तद्व्यवहारं स्वयम् एव प्रवर्तयिष्यति a[तद्रूप]परिहारेनैव तद्रूपप्रतिपत्तोर् इति न तत्र यत्नः फलवान् भवति । [S. 11b.] यत् त्व् अन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य । इदं तु प्रकरणं विपुलमतीन् उद्दिश्य प्रणीतम् ## इति वचनात् । [T. 212b.] त एव हि संक्षेपोक्तं यथावद् अवगन्तुं क्षमाः न मन्दमतयः, तेषां विस्तराभिधानम् अन्तरेण यथावद् अर्थप्रतिपत्तेर् अभावात् । अत एवार्थाक्षिप्तोपन्यासपूर्वकम् एव हेत्वाभासलक्षणं तत्रोपवर्णितम् इति । तदत्र व्याख्याने हेतुलक्षणं 1 {p. 11.1} हेतुसाम्ख्यानियमः 2 तस्य च त्रिविधस्य हेतुत्वावधारणं 3 तदुभयकारणं[55]श्लिष्टनिर्देशा[t 4-5] हेत्वाभासलक्षणानभिधानकारणं 6 चेति षडर्थाः श्लोके ऽत्र निर्दिष्टा इति । किञ्चिद् -- इदम् अपि साधु दृश्यते -- ## कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः । तथा, त्रिधैव पक्षधर्मान्वयव्यतिरेकरूपभेदात् ## त्रिरूप एव । [S. 12a.] तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोर् अभिधानात् । नाबाधितविषयत्वादिरूपान्तरयोग्य् अपि स हेतुः । कुतः? यतः &<{1}>&##&<{2}>&## त्रिविधात् सवभा[वा]देः, पक्षधर्मादिरूपत्रययोगिनो वा ## अन्ये संयोग्यादयो ऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा । कस्माद्? | अविनाभावस्य अत्रैव त्रिविध एव त्रिरूप एव च हेतौ नियमाद् अन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावाद् इत्य् अर्थः । न हि स्वभावादिव्य[ति]रिक्ते प्रतिबन्धनिबन्धनस्या 'विनाभावस्य संभवः तद्वति वा रूपान्तरस्य । तथा चा(च) सत्येवाविनाभावे रूपा[T. 213a.]न्तरस्य न सम्भवस् तथा #<षड्लक्षण># इत्यादिना वक्ष्यति । __________NOTES__________ [54] यद्रूप- [55] तस्योमयस्य हेतुसंख्यानियमस्य हेतुत्वावधारणस्य कारणं अविनाभावनियम इत्य् एत ......... _________________________ [  5. दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम् |] #< पक्षधर्मः># इत्य् अत्र हेतुलक्षणे ऽपि क्रियमाणे यदि समुदायः पक्षे(क्षो) गृह्यते यो ऽनुमानविषयस् तदा सर्वो हेतुर् असिद्धः, सिद्धौ वा 'नुमानवैयर्थ्यम् इत्य् आह ## इति । कथं पुनः समुदायवचनः [S. 12b.] पक्षशब्दो धर्मिमात्रे वर्तत इति चेत्? ## पक्षाख्यस्य हि समुदायस्य द्वाव् अवयवौ धर्मी, धर्मश् च । तद् अत्र धर्मिमात्रे समुदायोपचारात् पक्षशब्दो वर्तते । तदेकदेशत्वं[56]च समुदायोपचारनिमित्तम् इति न साध्यधर्मिणो ऽन्यत्र तत्प्रसङ्गः । तदुक्तम् -- ## ##PS III 9 (cf. HB&& 83*<5>*) __________NOTES__________ [56] यस्य हि य एकदेशस् तत्र ताद्रूप्योपचारः, न हि पटस्यैकदेशे दग्धे कम्बलो दग्ध इत्य् उपचारः _________________________ {p.12.1}[ 6. दिङ्नागव्याख्याने ईश्वरसेनाक्शेपस् तदुद्धारश् च |] तद् एतदाचार्यीयंव्याख्यानमीश्वरसेनेनाक्षिप्तं परिहर्तुं पूर्वपक्षयन्न् आह --##त्य् आदिना । ##PS III 39cd (cf. HB&& 84*<6>*) इत्य् असति प्रयोजने नोपचारो युक्तः । ततो धर्मिधर्म इत्य् एवास्त्व् इतिपरः। ## प्रयोजनाभावः । कुतः? सर्वश् चासौ विवादाश्रयो ऽन्यो धर्मी यस् तस्य प्रतिषेधो ऽर्थः प्रयोजनं यस्योपचारस्य तद्भावस् तस्मात् ## इति प्रयोजनाभावाद् इत्य् असिद्धो हेतुः । क एवं सति गुण इति चेद् आह [S. 13a.] [T. 213b.] -- ## उपचारे सति ## आदिग्रहणात् `काकस्य कार्ष्ण्यात्' इत्यादि व्यधिकरणासिद्धं ## हेतुत्वेन निरस्तं ## | धर्मिधर्म इति तु सामान्ये[नाभि]धानात् तेषाम् अपि हेतुता स्याद्[57]इति । असत्य् उपचारे धर्मिग्रहणाद् अप्य् एतत्[58]सिध्यति । ततो ऽनर्थक एवोपचार इत्य् आह परः -- ## न केवलं ध[र्मिव]चनेन । ## धर्मिण आश्रयणम् आश्रयः परिग्रहस् तस्य सिद्धिस् तस्यां सत्याम् । किं पुनर् द्धर्मस्य धर्म्याक्षेपनिमित्तम् इति चेत्[59]? ## -- धर्मिपरतन्त्रत्वात् ## अवश्यम् असौ धर्मिणम् आक्षिपति । ततो धर्मिवचनम् अतिरिच्यमानं विशिष्टं साध्यधर्मिणम् एव प्रतिपादयति, [न धर्मिमात्रम्] | स्यान् मतम् -- धर्मिग्रहणाद् विशिष्टो ऽत्र धर्मी कश्चिद् अभिप्रेत इति गम्यते, स तु साध्यधर्मीति कुत इत्य् आह -- ## न्यायात् । प्रत्यासत्तिश् चात्र धर्मि[वचनसामर्थ्याद् a]भिप्रेतेति गम्यते । व्याप्तौ[60]तु न्याये धर्मवचनेनापि धर्मिमात्राक्षेपात्[61]धर्मिग्रहणवैयर्थ्यम् । [S. 13b.] प्रत्यासन्नता च साध्यधर्मिण एव, तत्र {p. 13.1} प्रथमं हे[तूप]दर्शनात् । न प्रत्यासत्तेः साध्यधर्मिपरिग्रहः । कुतः? | ## न केवलं साध्यधर्मिणः प्रत्यासत्तेः । कदाचिद्[62]व्याप्तिदर्शनपूर्वके प्रयोगे दृष्टान्तधर्मिण्य् अपि प्रथमं हेतुसद्भावोपदर्शनात् । यदि न प्रत्यासत्तेः साध्यधर्मिसिद्धिः पारिशेष्यात् तर्हि भविष्यति । यतः ## हेतुभूतया ## धर्मस्य सत्व(त्त्व)सिद्धेः । न हि [T. 214a.] दृष्टान्तम् अन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते । ततो धर्मिग्रहणाद् व्यतिरिच्यमानात् साध्यधर्मिण एव परिग्रहः । ## इति च तच्छब्देन धर्मवचनाक्षिप्तो धर्मी सम्भन्त्स्यत इति तत्सम्भन्धनार्थम् अपि धर्मिग्रहणं नाशङ्कनीयम् । यत्र प्रयोजनान्तरं न सम्भवति स पारिशेष्यविषयः, धर्मिवचनस्य त्व् अन्यद् अपि प्रयोजनं सम्भाव्यते । तत् कुतः पारिशेष्यात् ##? इति मन्यमानःसिद्धान्तवाद्य् आह -- ## ##[S. 14a.] ## इति । किं पुनस्तर्क्कशास्त्रे दृष्टं क्वचित् नियमार्थवचनम् इत्य् अत आह -- ## इत्यादि । ## -- [न्मु 7] इत्य् अत्रा 'ऽचार्यीये हेतुलक्षणे `सजातीय e[व] सत्व(त्त्व)m' इत्य् अवधारणेन सिद्धे ऽपि हेतोर् व्यतिरेके । कुत्र? | साध्याभावे यदेतत् ## [न्मु 7] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[m a]सत्य्[65]एव नास्तिता यथा स्यात् नान्यत्र न विरुद्ध इति । तथेहापि धर्मिवचनं[66]तत्रैव भावनियमार्थम् आशङ्क्येत । कदा? सिद्धे ऽपि दृष्टान्तधर्मिणि [स]त्वे(त्त्वे) | कुतः? {p. 14.1} तदंशव्याप्तिवचनात् । क्व भावनियमार्थम्? #<[त]त्रैव># दृष्टान्तधर्मिणि, [T. 214b.] सति चाशङ्कासम्भवे । कुतः? | पारिशेष्यात् साध्यधर्मिपरिग्रहः । [S. 14b.] ननु अपक्षधर्मस्याहेतुत्वात् न नियमार्थाशङ्का । तथा हि -- साध्यधर्मेण व्याप्तो ऽपि धर्मो यदि क्वचिद् धर्मिण्य् उपलभ्येत तदा तत्रैव स्वव्यापकप्रतीतिं जनयेत् नान्यत्र [प्रत्या]सत्तिविप्रकर्षाभ्यां यथाक्रमम् । अनुपलब्धस् तु क्वचिद् धर्मिणि कथं गमकः? | तथाभावे[67]वा सर्वत्र स्वव्यापकं गमयेत् प्रत्यासत्तिविप्रकर्षाभावाद् e[वेत्य् अत] आह -- ## इत्यादि । यद् इदम् अनन्तरं सामर्थ्यं समुपवर्णितम् अस्मात् सामर्थ्याद् अर्थस्य साध्यधर्मिपरिग्रहलक्षणस्य भवति प्रतीति[r प]टुधियां श्रोतॄणाम्, किन्त्व् अशब्दकम् अर्थं स्वयम् अनुसरतां प्रतिपत्तिगौरवं स्यात् । तदुपचारमात्रात् स्वयम् अशब्दकार्थाभ्यूहरहिताद् धर्मिधर्म इत्य् अने[न प]क्षधर्म इति &<{1}>&## &<{2}>&## इति चशब्देनैतद् आह -- ये परोपदेशम् आकाङ्क्षन्ति, तैर् अयम् अर्थो लक्षण[वच]नाद् बोद्धव्य इति.[S.15a.] यथालक्षणं प्रतीतेर् अपक्षधर्मो न हेतुर् इति कुतः? इयम् आशङ्का । ततस् तेषां[68]लक्षणानुसारिणां नियमाशङ्कापरिहारार्थं चोपचारकर[णम् i]ति । __________NOTES__________ [57] घटकाकादिधर्मिधर्मत्वाट् तेषाम् [58] व्यधिकरणासिद्धनिरसनम् [59] चेद् आह -- ## -- T. [60] यस्य कस्यचिद् धर्मिणो धर्मस्य हेतुत्वम् इति व्याप्तिन्यायः । स यद्य् अभिप्रेतः स्यात् तदा [61] धर्मिमात्राक्षेपश् च धर्मिपरतन्त्रत्वात् धर्मस्य [62] द्विविधो हि प्रयोगः -- व्याप्तिपुरस्सरपक्षधर्मतोपसंहारवान्, पक्षधर्मतोपसंहारपूर्वकव्याप्तिवांश् च । यत् कृतकं तद् अनित्यम् । यथा घटः । कृतकश् च शब्द i....... | [63] यः सन् सजातीये सपक्षे सन् विद्यमानस् तदत्यये साध्यस्याभावे विपक्षे च द्वेधाऽसन् सद् असन् यदि न भवति । किन्त्व् असन्न् एव विपक्षे यदि भवति तदैव सम्यग् घेतुर् इति भावः [64] ##तिदिग्नागाचार्यीयंसूत्रं व्याख्यातम् अत्र [65] अभावरूप अन्यरूपे विरुद्धरूपे वा नास्तिता यस्य स हेतुर् इत्य् अर्थः [66] धर्मिधर्मवच- -- T. [67] अनुपलब्धस्यापि गमकत्वे [68] परोपदेशाकाङ्क्षिणाम् _________________________ [ 7. पक्षधर्म इत्य् अत्र नियमव्यवस्था |] इह व्यवच्छेदफलत्वात् शब्दप्रयोगस्यावश्यम् एवावधारयितव्यम् । षष्ठीसमासाच् च पक्षधर्म इत्य् अत्र नान्यः समासः सम्भवति । तथा च पक्षस्यैव धर्म [i]त्य् एवम् अवधारणात् तदंशव्याप्तिर् विरुध्यत इति विरुद्धलक्षणताम् उद्भावयन्न् आह -- [T. 215a.] ## इति ## धर्मस्य ## पक्षीकृताद् अन्यस्मिन् सपक्षे ## | तथा हि -- यः पक्षेण विशेष्यते स पक्षस्यैव भवति नान्य[स्य] | यथा -- यो देवदत्तस्य पुत्रः स तस्यैव पुत्रो न यज्ञदत्तस्यापि । {p. 15.1} ततो ऽन्यत्राननुवृत्तेः ## -- साधारणता न स्यात् । तदंशव्याप्तिविरोध [i]ति यावत् । साधारणतायास्त्व(याश् च) तदंशव्याप्त्या प्रतिपादनात् । ततो यदि पक्षधर्मो न त[दंशे]न व्याप्तिः, [S. 15b.] अथ तदंशव्याप्तिर् न पक्षधर्म इति व्याहतं लक्षणम् इति । ननु च तदंशव्याप्तिर् नाम साध्यधर्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधर्मिणि भाव एव, व्याप्यस्य वा हेतोस् तत्रैव व्यापके साध्यधर्मे सत्य् एव भाव इति स्वसाध्याविनाभावलक्षणा वक्ष्यते । न चानया 'वश्यं पक्षीकृताद् अन्यत्र वृत्तिर् आक्षिप्यते, यतो[69]लक्षणव्याघात आशङ्क्येत । तथा हि -- तत्रैव पक्षीकृते सत्य् एव साध्यधर्मे हेतुर् वर्त्तमानस् तदंशव्याप्तिं प्रतिपद्यत एव । यैव चास्य साध्यधर्मिणि स्वसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधर्मिणि । स च स्वसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनिबन्धनः, न सपक्षे क्वचिद् बहुलं वा सहभावमात्रदर्शननिबन्धनः । न हि लोहलेख्यं वज्रम् पार्थिवत्वात् काष्ठादिवत् इति तदन्यत्र पार्थिवत्वस्य [T. 215b.] लोहलेख्यता 'विनाभावो ऽपि तथाभावो भवति [S. 16a.] | यदि च पक्षीकृताद् अन्यत्रैव व्याप्तिर् आदर्शयितव्येति नियमस् तदा सत्वं(त्त्वं) कथं क्षणिकतां भावेषु प्रतिपादयेत्? | यो हि सकलपदार्थव्यापिनीम् अक्ष(नीं क्ष)णिकताम् इच्छति तं प्रति कस्यचित् [स]पक्षस्यैवाभावात् । यद् अपि कैश्चित् ज्वालादेः क्षणिकत्वम् अभ्युपगम्यते तद् अपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतया 'नुपलक्षणात् । अन्यत्रैव च व्याप्तिर् आदर्शनीया न साध्यधर्मिण्य् अपीति को ऽयं न्यायः? | एवं हि काल्पनिकत्वं हेतुलक्ष- णस्य[70]प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम्, तस्मात् स्वसाध्यप्रतिबन्धाद् हेतुस् तेन व्याप्तः सिध्यति । स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्य् अपि सिध्यतीति न किञ्चिद् {p. 16.1} अन्यत्रानुवृत्त्यपेक्ष्या । अत एवान्यत्रोक्तम्[71]-- [S. 16b.] ##[72]##[73]#< दृष्टं>#[74]#< तस्य>#[75]#< यत्र>#[76]#< प्रतिबन्धःतद्विधः>#[77]#< तस्य>#[78]#< तद्>#[79]#< गमकंतत्रेति>#[80]#< वस्तुगतिः># इति । __________NOTES__________ [69] वृत्तेः [70] अन्वयव्यतिरेकात्मकस्य [71] विनिश्चये [72] लिङ्गम् [73] प्रदेशे [74] निश्चितम् [75] लिङ्गस्य [76] वह्न्यादौ [77] प्रतिबन्धविदः [78] वह्नेः [79] लिङ्गम् [80] यत्र दृष्टं तत्रैव नान्यत्र _________________________ यद् अपि ##इत्य्[81]आदि लक्षणं तत्रापि साध्यधर्मवान्[82]एव सपक्ष उच्यते । ततः सत्येव साध्यधर्मे वा 'स्तीत्य् एवं परम् एतत् । ततश् च तद्धर्मणः साध्यधर्मिणो ऽपि वास्तवं सपक्षत्वं न व्यावर्त्तते । साध्यत्वेनेष्टयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराकर्त्तुम् अशक्यत्वात् । तस्मात् तदंशव्याप्तिवचनेन स्वसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा तदयोगाद्[83]अभिधानान् नावश्य[T. 216a.]m अन्यत्र वृत्तिर् आक्षिप्तेति, कथम् इदम् आशङ्कितम्? | सत्यम्, नैवेदम् आशङ्कनीयम्, यदि सर्वस्य हेतोः पक्षीकृते एव धर्मिणि स्वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत । [S. 17a.] यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या । कार्यहेतोस् तु प[क्षीकृतधर्मिणा । कस्यचित् स्वभावहेतोः] प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः कथं परोक्षे साध्यधर्मे गृह्येत? | तस्मात् तस्यान्यत्रैव[84][प्रसिद्धिर् इति तद्विशेषणापेक्षस्य तत्र अपेक्षणात् अन्य]त्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता । तदा ह्य् अन्य्त्रावर्तमानः साध्यविपरीत[व्यतिरेक] ................ ......................... तदुभयबहिर्भावायोगात् तद्धर्मिणः[85]साध्यवृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् तत्र संशयहेतु[r भवति । स्यान्मतम् -- क्वचिद् आश्रये सत्तायाः प्राक्प्रवृत्तपूर्वगृही]तविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतये ऽन्यत्र[86]वृत्तिर् अपेक्षणीया । [S. 17b.] एतत् परिहरति । ## इत्यादि । [नान्यत्राननुवृत्तिः । कुतः? {p. 17.1} अयोगो ऽसम्ब]न्धः तद्व्यवच्छेदेन विशेषणात् पक्षस्य । न ह्य् अन्ययोगव्यवच्छेदेनैव विशेषणं भवति । [किन्तु अयोगव्यवच्छेदेनापि । यत्र धर्मिणि ध]र्मस्य सद्भावः संदिह्यते तत्रा 'योगव्यवच्छेदस्य न्यायप्राप्तत्वात् । अत्र च दृष्टान्तः [## | चैत्रे हि धनुर्धर]त्वं संदिह्यते किम् अस्ति नास्ति इति । ततश् चैत्रो धनुर्द्धर इति तत्सद्भावप्रतिपादिका श्रुतिः [T. 216b.] [पक्षान्तरम् अधनुर्धरत्वं श्रोतुर् आशङ्कोपस्थापितं] निराकरोतीत्य् अयोगव्यवच्छेदो ऽत्र न्यायप्राप्तः । [S. 18a.] पराभिमतव्यवच्छेदनिराचिकीर्षया 'ऽह -- [## अन्यत्राननुवृत्तेर्] असाधारणतेति सम्बन्धः । अत्रापि दृष्टान्तो ## | सामान्यशब्दो ऽप्य् अयं ध[नुर्धरशब्दः सामर्थ्यादिना प्रकृष्टगुणवृत्तिः । इह पार्थे] हि धनुर्द्धरत्वं सिद्धम् एवेति नायोगाशङ्का । [तादृ]शं तु सातिशयं किम् अन्यत्रास्ति नास्तीत्य् अन्ययोग[शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्य]ते तदा 'न्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोर् एव पक्षयोः पर[स्परं विरोधात् एकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात् । तद् इह पक्षे ऽस्त्य् अयं धर्मो न वेति संशीतौ [पक्षधर्म इत्य् उक्ते पक्षस्य धर्म एव [S. 18b.] नाधर्मः । धर्मश् च आश्रितत्वाद् विशेषणं तेनायोगो व्य]वच्छिद्यते नान्ययोगस् तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात् । ## तद्धर्म इति] | तच्छब्देन पक्षः परामृश्यते न धर्मः, धर्मस्य धर्मासम्भवात् । अंशश् च धर्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात् । न तदंशः तस्य च एक]देशाभावाद् इति । __________NOTES__________ [81] अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तिताऽविपक्षे सति । निश्चिताऽनुपलम्भात्मकार्याख्याहेतुवस् त्रयः॥ [82] स साध्यो धर्मो यस्य साध्यधर्मिणः [83] स्वसाध्याविनाभाव- [84] कार्यहेतोः स्वभावहेतोश् च तस्य .......... [85] स चासौ धर्मी चेति समासः । ## इति पाठान्तरम्, तत्र च सो ऽसाधारणो धर्मो यस्य तस्येति व्याख्येयम् । स चासौ धर्मी च । तस्य । साध्यधर्मिण इत्य् अर्थः [86] प्राक् प्रवृत्तं च तत् गृहीतं तद् विस्मृतं च तत् प्रतिबन्धसाधकप्रमाणं च तस्य स्मृतय इति समासः _________________________ [  8. व्याप्तेर् व्याप्यव्यापकोभयधर्मत्वम् |] तस्य पक्षधर्मस्य सतो व्याप्तिः -- यो व्याप्नोति यश् च व्याप्यते [तदुभयधर्मतया[87]प्रतीतेः । यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य[88]| तत्रेति [T. 217a.] सत् सप्तम्य् अर्थप्रधानम् एतत् नाधारप्रधानम्, धर्माणां धर्माधारत्वा संभवात् । {p. 18.1} तेनायम् अर्थः -- यत्र धर्मिणि व्याप्यम् अस्ति तत्र सर्व्वत्र भाव एव[89]व्यापकस्य स्वगतो धर्मो व्याप्तिः । तत[÷ च व्यापकभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः] [S. 19a.] | न त्व् एवम् अवधार्यते । व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गाद्[90]अव्यापकस्यापि मूर्त्तत्वादेस् तत्र भावात् । नापि `तत्रैवे'[91]ति[92]*<5>*प्रयत्नानन्तरीयकत्वादेर् अहेतुतापत्तेः[93]| साधारणश् च हेतुः स्यात् । नित्यत्वस्य प्रमेयेष्व् एव भावात् । यदा तु व्याप्यधर्मता (र्मतया) विवक्षा व्याप्तेस् तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति । यत्र धर्मिणि व्यापको ऽस्ति तत्रैव भावो, न तदभावे ऽपि व्याप्तिर् इति । अत्रापि व्याप्यस्यैव तत्र भाव इत्य् अवधारणं हेत्वभावप्रसक्तेर्[94]एव नाश्रितम्, अव्याप्यस्यापि[95]तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेर्[96]हेतुत्वप्राप्तेः[97]| साधारणस्य [च] हेतुत्वं स्यात् । प्रमेयत्वस्य नित्येष्व् अवश्यं भावाद् इति । व्याप्यव्यापकधर्मतासंवर्णनं तु व्याप्तेर् उभयत्र [S. 19b.] तुल्यधर्मतयैकाकारा प्रतीतिः संयोगिवत् मा भूद् इति प्रदर्शनार्थम् । तथा हि -- पूर्वत्रायोगव्यवच्छेदेनावधारणम् [T. 217b.] उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः? | तदुक्तम् -- ## ## [98]एतेनाचार्येण संयोगबलात् गमकत्वे यो दोष उक्तः -- ## #< धूमो वासर्वथा>#[99]#< तेन प्राप्तंधूमात् प्रकाशनम् ॥># इति । स इह नावतरतीत्य् आख्यातं भवति । तथा हि -- संयोगस्य उभयत्राविशेषात् एष प्रसङ्गो न तु व्याप्तेः । न हि यादृशी {p. 19.1} व्यापकधर्मे व्याप्तिः तादृश्य् एव व्याप्यधर्म इति । तथा चाह - ## #<आधाराधेयवद् वृत्तिस् तस्य संयोगिवन् न तु># ॥ इति । [S. 20a.] तेन व्यापको व्याप्यो न भवति व्याप्यश् च [न] व्यापक इति । ## इति वचनात् न संयोगिपक्षोक्तो दोषः । ना 'प्य् उभयोर् ग्गम्यगमकताप्रसङ्गः, यथोक्ताद् हेतुलक्षणाद् व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादीति । __________NOTES__________ [87] व्याप्यव्यापक- [88] भाव एवेति सम्बन्धः [89] व्यापकस्येति [90] सर्वथोच्छेद- [91] हेतौ [92] अवधार्यते [93] व्यापकस्यानित्यत्वादेर् अप्रयत्नानन्तरीयेष्व् अपि विद्युदादिषु भावात् [94] उच्छेद- [95] अनित्यत्वादेर् व्यापकस्येत्य् अर्थः [96] प्रयत्नानन्तरीयकत्वाद् [97] अनित्येष्व् अपि विद्युदादिषु व्याप्यस्य प्रयत्नानन्तरीकत्वस्याभावात् [98] कारणेन [99] सर्वथा गम्यगमकभावः प्राप्तः । अग्नेः सामान्यधर्मवद् विशेषधर्मो अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि धूमत्वपण्डुत्वादिविशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्माः गमका भवेयुः संयोगस्योभयत्रापि तुल्यत्वात् _________________________ [  9. व्याप्तेर् अन्वयव्यतिरेकरूपयोस् सूचनम् |] यदि तर्हि ## ## इत्य् एतद् धेतुलक्षणं ततः पक्षधर्मत्वं तदंशव्याप्तिश् चेति द्विरूपो हेतुः स्यात्, अन्यत्र च त्रिरूप उक्तः तत् कथं न व्याघातः? इत्य् आह ## तदंशव्याप्तिवचनेन ## वेदितव्य इति सम्बन्धः [T. 218a.] | अन्वयव्यतिरेकरूपत्वाद् व्याप्तेर् इति भावः । तथा हि -- य[100]एव येनान्वितो[101]यन्[102]निवृत्तौ च निवृत्तते स[103]एव तेन[104]व्याप्त उच्यत इति तदात्मकत्वाद् व्याप्तेर् व्याप्तिवचनेनान्वयव्यतिरेकाभिधानम् । ततो व्याप्तिवचनेन रूपद्वयाभिधानात् न व्याघात इति । [S. 20b.] __________NOTES__________ [100] धू (धूमः) [101] व (वह्निना) [102] व (वह्निं) [103] धू (धूमः) [104] व (वह्निना) _________________________ [  10 व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः |] तौ च ज्ञापकहेत्वधिकारात् निश्चितौ । ## | यस्य यद् आत्मीयं प्रमाणं निश्चायकं तेन । यस्य च यत् निश्चायकं प्रमाणं तद् उत्तरत्र वक्ष्यति । #< अन्वयो व्यतिरेको वा># इति तुल्यकक्षतासूचनार्थो `वाऽशब्दः । तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोर् एकेनैव द्वितीयगतेर् विधिप्रतिषेधरूपतया व्यावृत्तिभेदे ऽपि परमार्थतस् तादात्म्यात् नोभयोपदर्शनम् इति सूचितं भवति । व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य निवृत्तिधर्मकत्वं[105]स्वभावभूतो धर्म इत्य् अन्वयरूपता वस्तुतो ऽस्य न विरुध्यते । ## | किं? | ## {p. 20.1} उक्त इति सम्बन्धः । निश्चयप्रसङ्गेन सो ऽप्य् अत्र प्रतिपाद्यते, निश्चितस्य गमकत्वम् आख्यातुम् । [S. 21a. and 21b.] ....................................................................... ................................................................................................................................ ......................................................... ............................................................... ............................................................................................................................................................................................ [S. 22a.] iti प्रदर्शनार्थो `वाऽशब्दः । ##[106]#< च स्वयंस्वलक्षणाकारत्वे ऽप्य् अनन्तरसामान्यविकल्पजननात् प्रसिद्धिः># उपचारतो निश्चय उच्यते -- प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुं । तेन यद्य् अपि सामान्यरूपं लिङ्गम् अवस्थाप्यते तथापि स्वलक्षणप्रतीतिर् एव तद्व्यवस्थानिबन्धनम् इति प्रत्यक्षतः पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धिर् उच्यते । एतच् चानन्तरम् एव व्यक्तीकरिष्यते । ## निश्चयः । प्रमाणफलभेदाच्[107]च ## अनुमानेन निश्चयः इति आह । ## यथाक्रमं ##[त्त्. 356a.] ## धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति । __________NOTES__________ [105] न तु निवृत्तिमात्रं तुच्छरूपम् [106] ननु निर्विकल्पकेन प्रत्यक्षेण कथं सामान्यात्मनो लिङ्गस्य ग्रहणम्? इत्य् आह [107] बौद्धमते न प्रमित्यात्मकं प्रमाणफलं भिन्नं किञ्चिद् अस्ति । किन्तु भेदम् अभ्युपगम्य अनुमानेन निश्चय इति उच्यते । अत्र ह्य् अयं भ्रमो ........................ | पर्यायः _________________________ [  11. उद्द्योतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर् गमकत्वोक्तिः |] यस् तु मन्यते -- `यः प्रदेशो ऽग्निसम्बन्धी सो ऽप्रत्यक्षो यस् तु प्रत्यक्षो नभोभगरूप आलोकाद्यात्मा[108]धूमवत् तया दृश्यमानो न सो ऽग्निमान् अतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः । [S. 22b.] तस्माद् धूम एव धर्मी युक्तः । साग्निर् अयं धूमः धूमत्वात् इत्य् एवं साध्यसाधनभावः' इति -- तस्यापि साग्नेः धूमावयवस्या 'प्रत्यक्षत्वात्, परिदृश्यमानस्य चोर्द्ध्वभागवर्तिनो ऽग्निना सहावृत्तेः, कथं धूमसामान्यस्य साध्यधर्मिणि प्रत्यक्षतः प्रसिद्धिः? | धूमावयवी प्रत्यक्ष इति चेत्; न, अवयवव्यतिरेकेण [T. 219b.] तस्य्[h2]आभावात् । लोकाध्यवसायतस् तस्यैकत्वे वा प्रदेशस्यापि {p. 21.1} तावतः कल्पितम् एकत्वं न निवार्यते । प्रदेशे एव च लोको ऽग्निं प्रतिपद्यते, न धूमे । देशकालाद्यपेक्षयैव[109]च कार्यहेतुर् ग्गमकः । यद् आह - ## #<शब्दे वाकृतकत्वस्य># प्रत्ययभेदभेदित्वादिनानुमानेनेति । __________NOTES__________ [108] [à] लोकतम् असी नभः [109] धूमकाले एव चाग्निः साध्यते न भस्मकाले [110] न केवलं कार्यहेतौ _________________________ [  12. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् |] अत्र यथोपवर्णितं प्रत्यक्षतः [S. 23a.] पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धाव् अभिप्रायम् अप्रतिपद्यमानःकुमारिलः-- `कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्व्रूपग्र[हण]m अपि तावद् युज्यते, धर्मिणो वा कुत एव तत्सम्बन्धग्रहणम्' -- इति प्रत्यवतस्थे । तेन हि ## [श्भ् 1.1.4.] इत्य् एतद्भाष्यम् - ## ## ## #< गृहीतिः># [øV pp. 87, 88] ity आक्षिप्य -- ## ## ## #< बालमूकादिविज्ञानसदृशंशुद्धवस्तुजम् ॥># #< ततः>#[T. 220a.]#< परंपुनर्वस्तु धर्मैर् जात्यादिभिर् ययः|># #< बुद्ध्यावसीयते साऽपि प्रत्यक्षत्वेन सम्मता॥># [श्व् प्प्. 111, 112, 120] {p. 22.1}[h3]इति ब्रुवता -- `सौगत्[h4]आनाम् एवायं लिङ्गधर्मितत्सम्बन्धाग्राहणलक्षणो दोषो येषाम् अविकल्पकम् एव प्रत्यक्षं, नास्माकं सविकल्पम् अपि प्रत्यक्षम् इच्छताम्' [S. 23b.] इत्य् उक्तं भवति । ततस् तदुपवर्णितदोषप्रतिविधानाया 'ऽह -- ## [त्त्. 356a.] इत्यादि । अयम् अत्र समुदायार्थः -- प्रत्यक्षं हि पुरोवस्थितम् औत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्वलक्षणं सकलसजातीयविजातीयव्यावृत्तं च स्वस्वभावव्यवस्थितेः सर्वासामर्थमात्राणां परस्परम् असंकीर्णरूपत्वात् *<1>*तत्सामर्थ्यभावि यथास्थानम्[111]अनुकुर्वत् पाश्चात्त्यविधिप्रति- षेधविकल्पद्वयं जनयति येन धूमप्रदेषाख्यौ धर्मधर्मिणौ तयोश् चउत्तराधर्यम् `एवम् एतत् नान्यथा' इति विकल्पयति । यथानुभवम् अभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानाम् उदयात् । ततो धर्मधर्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश् च प्रत्यक्षनिबन्धनः सम्पद्यते । तथा हि -- अयम् एव धूमप्रदेशयोः सम्बन्धस्य निश्चयो यः `आत्रायम्' इत्य् अध्यवसायः । स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव । न चउत्तराधर्यावस्थिताद् वस्तुद्वयाद् अन्य [S. 24a.] एव कश्चिद् आधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य [T. 220b.] प्रत्यक्षेणाननुभूतत्वात् पश्चाद(d) विकल्पनं स्यात् । वस्तुभूतस्य तस्यान्यत्र निषेधात् । तस्माद् अयं तद् एव तथावस्थितम्[112]अर्थद्वयम्[113]आश्रित्य कल्पनासमारोपित एव । तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधर्मितया व्यवहारो लोके न तु पारमार्थिकः । सामान्यव्यवहारो ऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रि)त्य कल्पनासमारोपित एव प्रतन्यते । तेषाम् एव भिन्नानाम् अप्य् अनुभवद्वारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतुत्वात् तथा चाह - ## ## ॥ [PV 3.72] इति । __________NOTES__________ [111] पुरो ऽवस्थितार्थसामर्थ्यभाविप्रत्यक्ष- [112] औत्तराधर्यावस्थितम् [113] धूमप्रदेशलक्षण- _________________________ {p. 23.1} ततः सामान्यवि[कल्पजननद्वारा] [S.24b.] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृ[त्तरूपस्य सामान्यरूपतया] प्रत्यक्षेणैव गृहीतत्वात् । न हि विजातीयव्यावृत्तिर् व्यावृत्ताद् अन्यैव काचिद् यस्याः प्रत्यक्षेणाग्रहणं स्यात् । तस्माद् यथापरिदृष्टं धूमादिस्वलक्षणम् एवान्यतो व्यावृ[त्तात्मना वि]कल्प्यत इति प्रतिपत्त्रध्यवसायवशात् स्मृतिर् एव । द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर् निर्विषय एव । ततो यद् आह -- सामान्यस्याननुभूत तथा -- ## अनुमानग्राह्यम् एव । तत्र चानवस्था लिङ्गग्राहिणो ऽप्य् अनुमानस्य तदन्यलिङ्गबलेनोत्पत्तेः । तस्य च सामान्यरूपतया [S. 25a.] तदन्यानुमानमानविषयत्वात् तथा तदन्यस्यापीति कस्यचिद् एकस्यापि लिङ्गिनः प्रतिपत्तिः युगसहस्रैर् अपि न सम्भवति । किम् अङ्ग पुनर् एकेन पुरुषायुष्केणेति । तथा चाह - ## ## #< असामान्यस्य लिङ्गत्वंन च केनचिद् इष्यते |># #< न चानवगतंलिङ्गंकिञ्चिद् अस्ति प्रकाशकम् ॥># #< तस्यापि चानुमानेन स्याद् अन्येन गतिःपुनः|># इत्य् आशङ्क्याह [S. 25b.] -- ## इत्यादि । एवं मन्यते । यस्यानुमानम् अन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः, {p. 24.1} अस्माकं तु प्रत्यक्षपृष्ठभाविना 'पि विकल्पेन प्रकृतिविभ्रमात् सामान्यं प्रतीयते । लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् [T. 221b.] परम्परया वस्तुप्रतिबन्धाद् अविसंवादकत्वम्, मणिप्रभायाम् इव मणिभ्रान्तेः । कार्यहेतुत्वम् अपि विकल्पावभासिनो धूमसामान्यस्य लिङ्गतया 'वस्थाप्यमानस्य कार्यदर्शनाश्रयतया तदध्यवसायाच् च । न हि धूमस्वलक्षणस्य लिङ्गता 'वस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच् चेति । यत् तूक्तम् [S. 26a.] `सामान्यलक्षणविषयम् अनुमानम्' इति तत्र नैवम् अवधार्यते -- सामान्यलक्षणविषयम् अनुमानम् एवेति । प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात् तदन्यस्य[114]च विकल्पस्य । किन्तु सामान्यलक्षणविषयम् एवानुमानम् इत्य् अवधार्यते स्वलक्षणविषयत्वनिषेधार्थम् इति । तत्र सह धूमेन वर्तत इति ## | पक्षधर्मताप्रतिपादनार्थम् एवम् उक्तम् । विधिविकल्पस्य चैतद् एव बीजम् । तं ## ##ति सम्भन्धः । कीदृशम् ## अर्थान्तरैः सजातीयविजातीयैर् विविक्तम् असङ्कीर्णं रूपम् अस्येति विग्रहः । सर्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात् । अन्यथा सर्वस्य सर्वत्रोपयोगाद् अतिप्रसङ्गः । [S. 26b.] अनेन प्रतिषेधविकल्पस्य निमित्तम् आख्यातम्, सामान्योत्प्रेक्षायाश् च बीजम् । तदुक्तम् - ## [PV 3.71] इति । तथा हि -- अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानाम् अपि समानाम् उत्पश्यतो भिन्नम् एषां रूपं तिरोधाया 'भिन्नं स्वभावम् *<3>*आरोपयन्ती कल्पनोत्पद्यते[116]| ##[h5]#<आधारणात्मना># इति अर्थान्तरव्यावृत्तेन स्वभावेन । न तु यथाकुमारिलो मन्यते -- `अर्थान्तरविवेको 'भावप्रमाणग्राह्यो न प्रत्यक्षावसेयः' इति । न हि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात् । #<{p. 25.1}># तेनात्मना[h6]दृष्टवतः सतः पुंसो ऽनन्तरं ##ति सम्बन्धः । स्मृतिर् एव ## | लिङ्गप्रतिभासि ज्ञानं ## | अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लिङ्गव्यवस्थाम् आह । परमार्थतः किं विषयम्? ## [S. 27a. %% 27 b.] ........................................................................................ .................................................................................................................................................................................................................................................................................................................................................................................. [  14. दर्शनविधिप्रतिषेदविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था |] __________NOTES__________ [114] स्मृत्यादेः [115] सामान्यस्य [116] -यन् विकल्प उत्प- -- T. _________________________ [S. 28a.] [द]र्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचिन्ताम् आरभते. ## तेषु दर्शनविधिप्रतिषेध[T. 223a.]विकल्पेषु. तद् आद्यं यद् एतत् -- अस्ति ह्य् आलोचनाज्ञानं प्रथमम्#< >#[श्व् प्रत्यक्षपरिच्छेद 112ab]इति आदौ विकल्पप्रवृत्तेर् भवम् इति #<आद्यम्># आख्यातम् ## स्वलक्षणविषयं दर्शनम्, तद् ## प्रमाणम्, न विधिप्रतिषेधविकल्पाव् अपि, तस्यैव प्रमाणलक्षणयोगाद् इतरयोश् च तदसम्भवात्. तथा हि -- अनधिगतविषयत्वम् अर्थक्रियासाधनविषयत्वं च प्रमाणलक्षणम्.[117]तद् दर्शनस्यैवास्ति. तत्र #<आद्यम्># इत्य् अपूर्वार्थविज्ञानत्वम् आख्यातम् ##इति अर्थक्रियासाधनविषयत्वम्, स्वलक्षणस्यैवार्थक्रियासाधनत्वात्.[  15. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम् |] __________NOTES__________ [117] प्रथमविशेषणात् प्रतिषेधविकल्पस्याऽध्यवसेयार्थक्रियासाधनविषयत्वे ऽपि न प्रामाण्यम् । द्वितीयात् तु धिधिविकल्पस्यानधिगतसामान्यविषयत्वे ऽपि न प्रामाण्यम् _________________________ तत्र प्रतिषेधविकल्पस्य तावत् प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्न् आह -- ## असाधारणे ## अर्थान्तरैर् असङ्कीर्ण[S. 28b.]रूपे ## असङ्कीर्णरूपसामर्थ्यभाविना ## अधिगते ##. तथा हि -- व्यतिरिक्तम् अपि भावांशाद् अभावांशम् इच्छता भावांशः स्वभावेनासङ्कीर्णरूपः कल्पनीयः, अन्यथा[118]स एवाभावांशो न सिध्येत्. न च #<{p.26.1}># स्वभावेनासङ्कीर्णरूपतायाम् असत्यां पृथग्भूताभावांशसद्भावे ऽपि सा[119]युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिञ्चित्कराभावांशसम्भवे ऽपि त्यागायोगात्. न[120]च तेनैव तद्विनाशनम्, विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात्. तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोर् एव स्वभावतो ऽसङ्कीर्णरूपाणामुदयो ऽस्तु किं परिव्राङ्मो[T. 223b.]दकन्यायोपगमेन? तस्मात् स्वभावत एव भावानां *<3>*पररूपविकलत्वम् अभावांशः[121], नान्यः. स च तथाभूतो दर्शनेन गृहीत एव. तस्मिंस् तथाभूते [S. 29a.] दृष्टे ## पदार्थो ## वस्तुना ## समानस्वभावो न भवति तद्रूपविकलस्वभावत्वात् ## तेन तेनातद्रूपेणासमानस्वभावतां एतद् एव व्यनक्ति । ## अर्थान्तराद् ## वैलक्षण्यम् अन्यरूपम् इदं न भवतीति ## अभिमुखयन्ती दृष्टवैलक्षण्ये प्रवर्तमानतया ## | यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयापि स्मृतिर्[122]न स्याद् इति भावः । किं विषया? ##. तच्छब्देन दर्शनविषयस्य वस्तुनः परामर्शः कृतः. न तत् अतत् विजातीयम् । अतस्माद् व्यावृत्तिः अतद्व्यावृत्तिः । सा विषयो यस्याः सा तथा । यथादृष्ट एवार्थान्तरेभ्यो भेदो मया 'पि कल्प्यत इति प्रतिपत्र(त्त्र)ध्यवसायाच् चैवम् उक्तम् । परमार्थतो निर्विषयत्वात् । [S. 29b.] सा ## नाभावप्रमाणफलम्[123]इत्य् अर्थः । न हि स्मृतिजनकत्वेन प्रमाणता युक्ता । कस्मात् न प्रमाणम्? | यथादृष्टस्याकारो ऽभ्यासपाटवादिप्रत्यायान्तरसापेक्षो विशेषस् तस्य ग्रहणात् । न हि दृष्टम् इत्य् एव विकल्पेन गृह्यते, दर्शनाविशेषात् सर्वाकारेषु विकल्पोदयप्रसङ्गात्, अपि तु कश्चिद् एवाभ्यासादिप्रत्ययापेक्ष इत्य् आकारग्रहणेनाचष्टे । *<6>*भवतु यथादृष्टा[T. 224a.]कारग्रहणम्[124]| प्रमाणम् तु कस्मान् न भवतीति परस्य[125]तदुक्तप्रमाणलक्षणविरहं दर्शयन्न् आह -- ## {p. 27.1.} आलोचनाज्ञानोदयकाले ## असङ्कीर्णरूपं दृष्ट्वा असाधारनम् अर्थान्तररूपं न भवतीति ## विकल्पयतः ## अपूर्वार्थ्विज्ञानताविरहात् [S. 30a.] | अपूर्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः । &<{5}>&[ 16. विधिविकल्पस्याप्य् अप्रामाण्यव्यव्य्स्थापनम् |] __________NOTES__________ [118] स्वभावेन संकीर्णत्वे [119] असंकीर्न्न(ण्ण)रूपता [120] नाकिञ्चित्करो ऽभावांशः तेनैव संकीर्णरूपताविनाशनात् इति चेद् आह [121] पररूपस्य कल्पितत्वाद् अभावांशः -- T. [122] अपि त्व् अनुमानं स्या [123] परैर् वस्तुदर्शनस्यैव नास्तिताविकल्पजनकत्वेनाभावप्रमाणतयोक्त्वादित्थं व्याख्यातम् [124] भवतापि यथा- -- T. [125] आलोचनाज्ञानाद् उत्तरस्य,कुमारिलस्य वा _________________________ यद्युक्तेन प्रकारेण प्रतिषेधविकल्पो न प्रमाणं, विधिविकल्पस् तर्हि प्रमाणं भविष्यति. न हि तस्यापूर्वार्थविज्ञानत्वाभावः सम्भवति । तत्प्रतिभासिनो ऽनुगतस्य सामान्याकारस्यासाधारनरूपाव् अलम्बिना दर्शनेनानधिगमात् तत् कुतो ऽस्याप्रामाण्यम् । तद् उक्तम् -- ##[श्व् प्रत्यक्ष 120] इत्यादि । तद् एतत्कुमारिलवचनम् आशङ्क्य विधिविकल्पस्यापि प्रामाण्यम् अनुप(m अप)नुदन्न् आह -- ## स्वलक्षणस्य #<आलोचनाज्ञानेन दर्शनाद् अदृष्टस्य पुनस् तत्साधनस्य># अर्थक्रियासाधनस्य स्वभावस्य ## | *<1>*यद्य् अपि[126]तेनानधिगतं सामान्यम् अधिगम्यत इति वर्ण्यते, तथापि तद् अर्थक्रियासाधनं न भवति इति तद् अधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम् । [S. 30b.] ## अधिगमे ऽपि केशादिज्ञानस्येव न प्रामाण्यम् । अत एवार्थक्रियासामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात् प्रत्यक्षता 'प्य् असम्भविनी । चकारेण स्मृतित्वाच् चेति पूर्वोक्तकारणसमुचयः । स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते । ## #<{p.28.1}># इति वैधर्म्यदृष्टान्तः. यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्ये धर्मिण्य् अधिगते ऽप्य् अनधिगतस्याग्नेर् अर्थक्रियासाधनस्यासामान्याकारेण[128]परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुम् अशक्यत्वात् प्रतिपत्तिः[129], नैवं विधिविकल्पेन सामान्याकारेणानधिगतम् अर्थक्रियासाधनम् अधिगम्यते,[130]तस्यालोचनाज्ञानेनैवाधिगमात्. [S. 31a.] तस्मिं(स्मिन्) स्मृतिर् एवासाव् इति न प्रमाणम् इति । [  17. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् |] __________NOTES__________ [126] सामान्यमात्रं वा विधिविकल्पेन गृह्यते तद्विशिष्टं वा स्वलक्षणम्, गत्यन्तराभावात् । तत्र पूर्वपक्षे आह ## इत्य् आदि [127] उत्तरस्मिन् पक्षे आह [128] -धनस्य सामा- -- T. [129] अनुमानेनेति शेषः [130] वस्तुनः _________________________ #< अर्थक्रियासाधनविषयम् एव प्रमाणम्>#, नेतरद् इति कुत एतत् इति चेत् ## पुरुषो यस्मात् हिताहितप्राप्तिपरिहारार्थी ## न काकतालीयन्यायेन कश्चिद् एव, ## बुद्धिपुर्वकारी ## प्रमानाद् एव सर्वदा प्रवर्त(र्ते)य अप्रमाणात् मा कदाचित्, विप्रलम्भसम्भवाद्, ## न व्यसनितया । ततो ऽयम् अर्थक्रियासाधनविषयम् एव प्रमाणम् ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात् । नेतरत्, तद्विपरीतत्वात् । तथा हि -- प्रमाणम् अविसंवादकम् अप्रतारकम् उच्यते लोके ऽपि । [T. 225a.] यच् चार्थक्रियासाधनम् अनधिगच्छन् न तत्र प्रवर्तयति, कुत एव तत् प्रापयेत् तत् कथम् अविसंवादकतया प्रेक्षापूर्वकारी प्रमाणम् आचक्षीत? | [ 18. सामान्यस्य विस्तरेणावस्तुत्वसाधनम् |] [S. 31b.] यद्य् एवं सामान्यम् अप्य् अर्थक्रियासाधनम् एव ततस् तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेद्, आह -- ## नैव ## तत्साध्यतयोपगताम् अभिन्नज्ञानाभिधानलक्षणाम् अन्यां वा व्यक्तिसाध्याम् ## | कीदृशम्?, ## व्यक्तिप्रतिपत्तेर् आलोचनाज्ञानसंज्ञिताया #<ऊर्द्ध्वम्># उत्तरकलां ## इति । तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते । `ततः परं पुनर् वस्तु' इत्य्[131]आदिपरैर् अभिधानाद् एवं ब्रवीति दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम् । सर्वम् एव तु सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयति. #<{p.29.1}># यत् तु सामान्यम् अनुमानविकल्पग्राह्यम्, तत् कारणव्यापकसम्बद्धलिङ्गनिश्चयद्वारायातं सम्बद्धसम्बन्धाद् अनधिगतार्थक्रियासाधनविषयाम् अर्थक्रियाम् उपकल्पयतीति तद्विषयो विकल्पः प्रमाणम् । [S. 32a.] इदं तु नैवम्, अधिगतत्वाद् अर्थक्रियासाधनस्यालोचनाज्ञानेनेति । अत्रोदाहरणम् ## प्रतिभासमानम् इति शेषः । न सामान्यं काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रकृतेन सम्बन्धः । ननु च लिङ्गविकल्पप्रतिभासि [T. 225b.] सामान्यं प्रकृतम् तत् किम् अन्यद् उदाह्रियते? | सर्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम् । कां पुनर् नीलम् इति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यम् अर्थक्रियां नोपकल्पयति? | यदि व्यक्तिसाध्याम्; तदा 'न्यो ऽपि पदार्थो ऽन्यदीयाम् अर्थक्रियां नोपकल्पयतीति तस्याप्य् अनर्थक्रियासाधनत्वाद् अवस्तुत्वप्रसङ्गः । अथ स्वसाध्याम्; तद् असिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणाद् इत्य् आशङ्क्याह -- ## [त्त्. 356b.] यत् तदालोचनाज्ञानेनोपलब्धं [S. 32b.] ## नीलव्यक्तिः ## | तथाविधशब्देन सामान्यम् अत्राभिप्रेतम्, तादृशपर्यायत्वाद् अस्य, साधारणरूपस्य च तादृशत्वात् । तेन तथाविधसाध्यां नीलसामान्यसाध्याम् अभिन्नज्ञानाभिधानलक्षणाम् अर्थक्रियां कर्तुं शीलम् अस्य स्वलक्षणस्येति तत् तथोक्तम् । एवं मन्यते -- यथा भिन्ना अपि व्यक्त्यः कयाचित् प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकम् अभिन्नं सामान्यम् उपकुर्वन्ति[132], तदपरसामान्ययोगम् अन्तरेणापि, अन्यथा 'नवस्थाप्रसङ्गात्, तथा 'भिन्नज्ञानाभिधानात्मिकाम् अप्य् अर्थक्रियां साधयिष्यन्ति । किम् अप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन? | [T. 226a.] तथा हि -- अनुमानादिके ज्ञाने यथाविधम् अस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमानास् उपलक्षयामः । एकम् एव हि व्यक्तिदर्शनकाले स्पष्टम् नीलादिरूपं विभावयामः । [S. 33a.] #<{p.30.1}># तत् कथम् अदृष्टकल्पनया 'ऽत्मानं स्वयम् एव विप्रलभे महि? | व्यक्तिरूपसंसर्गाद् अयोगोलकवह्निवद् अविभावनम्[133]इति चेत्; न, सर्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात् । अस्योत्तरस्यान्यत्रापि सुलभत्वात् । न च सामान्यस्य द्वे रूपे स्तः स्पष्टम् अस्पष्टं च, येनैकेन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात्, सामान्यस्यापरसामान्यप्रसक्तेर्[134]निःसामान्यस्य चास्योपगमात् । __________NOTES__________ [131] क्रियाविशेषणमदः [132] अनुपकृतस्य तदाधेयत्वाभावात् [133] सामान्यस्य [134] दूषणान्तरम् आह _________________________ [  19. कुमारिलोक्तद्व्यात्मकबुद्धेर् निरसनम् |] एतेनैतद् अपि निरस्तम् यद् आह -- सर्ववस्तुषु बुद्धिश् च व्यावृत्त्यनुगमात्मिका । जायते द्व्यात्मकत्वेन विना सा च न युज्यते ॥#< >#[श्व् आकृति- 5] न चात्रान्यतरा भ्रान्तिरूपचारेण चेष्यते । दृढत्वात्[135]सर्वदा बुद्धेर् भ्रान्तिस् तद्भ्रान्तिवादिनाम् ॥#< >#[श्व् आकृति- 7] __________NOTES__________ [135] अबाध्यमानत्वात् _________________________ [S. 33b.] इति । यतो यदीन्द्रियबुद्धिम् अभिप्रेत्योच्यते; तदासिद्धम्, अस्पष्टस्य नीलाद्य् आकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात्, स्पष्टस्यापि च द्वितीयस्यानुयायिनः । तद्भावे[136]च व्यक्तिद्वयान्तरालम् अप्य् आप्नुवतः कथं [T. 226b.] तदनुगमः[137]? | व्याप्तौ(व्यक्तौ) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः? | न हि तस्य व्यक्ताव्यक्तरूपसम्भवः, एकत्वात् । तथा चाह -- व्यक्ताव् एकत्र सा व्यक्ता 'भेदात् सर्वत्रगा यदि । जातिदृश्येत सर्वत्र [सापि न व्यक्त्यपेक्षिणी] ॥#< >#[PV 3.154-5] इति । एकत्रापि च व्यक्ताव् उपलभ्यमानायां सकलत्रैलोक्यव्यापि रूपं सकलस्वाश्रयव्यापि वा दृश्येत? | न ह्य् एकस्याः किञ्चिद् दृष्टम् अदृष्टं वा नाम क्षणिकतादिवद् । दृष्टायाम् अप्य् एकत्रैवाश्रये दर्शनावसायो न सर्वत्रेति चेत्; न, विकल्पेन तद्दर्शनाभ्युपगमात् । न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम् । ततः सर्वगतरूपदर्शने सर्वार्थानां दर्शनप्रसङ्गः । न हि [S. 34a.] तद्दर्शने[138] #<{p.31.1}># तत्सहचारिण[139]उपलभ्यस्य तदभिन्नस्वभावस्य[140]चानुपलम्भो युक्तः । ततः कथम् इन्द्रियबुद्धेर् द्व्यात्मकता? | अथानुमानादिबुद्धिम्[141]; तस्याम् अपि स्वलक्षणाप्रतिभासनात् कुतो द्व्यात्मकत्वम्? | न हि नासु सामान्यग्राहिणीष्व् स्पष्टो व्यक्त्याकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः । तद्भावे ऽपि तासां भावात् । आकारान्तरेणः च स्वज्ञाने [']प्रतिभासनात् अनेकाकारायोगाद् एकस्य, अतिप्रसङ्गाच्[142]च । तस्मान् नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति स्वलक्षणोद्भाव सती । किन्त्व् अनादिवितथ[T. 227a.]विकल्पाभ्यासवासनाजनिता सती तथा 'वभासते । दृढत्वं च बुद्धेर् नाविनाशित्वम्, क्षणिकत्वाभ्युपगमात् किन्त्व् अबाध्यमानत्वम् । न चास्यास् तत् सम्भवति, लेशतो बाधकस्योक्तत्वात् । विस्तरतस् तुस्याद्वादभङ्गाद् यथावसरम् इहैव तत्र तत्र विधास्यमानाद् बाधकम् अवधार्यम् । तस्माद् यथा व्यक्त्यः सामान्यान्तरम् अन्तरेण तद् एकम् उपकुर्वन्ति तथा 'भिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तद् एव नीलस्वलक्षणं सामान्यसाध्यत्वोपगतार्थक्रियाकारि |[  20. कुमारिलदत्तस्य दोषस्य सौगतबुद्द्यबाधकत्वदर्शनम् |] यस्[143]तु -- [S. 34b.] सामान्यं नान्यद् इष्टं चेत् तस्य#<[144]># वृत्तेर् नियामकम् । विशेषाद् अन्यद् इच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥ ता हि तेन विनोत्पन्ना मिथ्या स्युर् विषयाद् ऋते । न त्व् अन्येन[145]विना वृत्तिः सामान्यस्येह दुष्यति ॥[श्व् आकृति- 37, 38] #<{p.32.1}># इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौतथागतसमयनयावदातबुद्धीन् बाधते । सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्योपगतत्वात् । तथा हि -- ## ## ॥[श्व् आकृति- 47] इति वचनात् [T. 227b.] `व्यक्तिस्वभावं च सामान्यम् । न चासाधारणम् व्यक्त्युदयविनाशयोर् ध्या(योश् च) नोदयव्यययोगि' इत्य् अयुक्तम्, विरुद्धधर्माध्यासतो भेदप्रसङ्गाद् इति । आह च - ## #< नाशे ऽनाशश्च केनेष्टः>#[146]##[147]#< चाऽनन्वयो>#[148]#< न किम्? ॥># #< व्यक्तिजन्मन्यजाता>#[149]#< >#[S. 35a.]#< चेदागतानाश्रयान्तरात् |># #< प्रागासीन् न च तद्देशे सातयासङ्गताकथम्? ॥># #< व्यक्तिनाशे न चेन् नष्टागताव्यक्त्यन्तरंन च |># तर्ह्य् अधिगच्छन् विकल्पः प्रमाणं भविष्यतीत्य् आह -- ## नीलस्वलक्षणम् । ## नीलसाध्यार्थक्रियाकारिणा स्वभावेन ##आलोचनाप्रत्ययेन । ततो निष्पादितक्रिये कर्मण्य् अविशेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात्? | अथ[150]मतम् -- सामान्यम् एव तर्ह्य् अधिगच्छन् नीलविकल्पः प्रमाणम् अस्तु । तच् च सामान्यम् अर्थक्रियाकारि । यतो नीलसाध्यम् एवार्थक्रियां नीलेन सह सम्भूय करिष्यति । व्यक्तिस्वभावान्य् एव हि सामन्यानीत्य् आह -- [S. 35b.] ## नैव ## नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य । लिङ्गग्रहणोत्तरकालभाविनस् तु पूर्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पितस्य #<{p.33.1}># व्यवस्थापयितुं शक्यत इति भावः । ##[151]#< विषयेण># नीलसामान्येन [T. 228a.] ## रञ्जनादिका ## | तस्य व्यक्तिस्वाभाव्यायोगे सति कल्पितरूपस्य तदसम्भवात् । न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्या 'न्या वा 'र्थक्रिया क्रियते । क्रमयौगपद्यविरोधाद् इति मन्यते |[  22. मीमांसकसमतप्रमाणलक्षणे दोषदर्शनम् |] तद् एवं नीलं दृष्ट्वा नीलम् इति ज्ञाने प्रतिभासमानं सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गाद् अतिव्याप्तिर् इति तत्रापूर्वार्थविज्ञानम् इति [S. 36a.] प्रमाणलक्सणेमीमांसकैर् विशेषणम् उपादेयम् इति दर्शयन्न् आह -- ## यत एवम् अनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यम् अयुक्तम्, तस्मादस्मदभिमतं प्रमाणम् अविसंवादि ज्ञानम् इति प्रमाणलक्षणं व्युदस्य, ##, तत्रापूर्वार्थविज्ञानं प्रमाणम् ##,एतस्मिन्न् अप्य् आहोपुरुषिकया 'न्यस्मिन् प्रमाणलक्षणे क्रियमाणे अतिव्याप्तिपरिहाराय#< विशेषणीयं># विशेषणम् उपादेयम्. कथं विशेषणीयम् ## अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आलोचनाज्ञानपृष्ठभाविनश् च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्वं सुस्थम् । तद् एवं विधिविकल्पस्यानर्थक्रियासाधनविषयतया 'नधिगतसामान्याधिगमे ऽपि प्रामाण्यं निराकृत्य [T. 228b.] च शब्दसमुच्चितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणम् प्रामाण्यकारणं [S. 36b.] दर्शयन्न् आह -- ## आलोचनाज्ञानेन ## स्वलक्षणाधिगमबलभावी ## साक्षाद् अनुत्पत्तेर् दर्शनसंस्काराधेय(रावेध)वशाच् चास्पष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश् चैकीकरणाद् एवम् उच्यते । वस्तुतस् तु #<{p. 34}># न किञ्चिद् असाव् अनुकरोति । ## | कुतः? ## न परमार्थतः । कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश् च । यतश् च कार्यतः तद्विषयत्वात् स्मृतिर् एवातो ## दर्शनबलोत्पन्नो विकल्पः । तथा हि -- स्मृतेर् अप्य् अनुभूतस्वलक्षणांशविषयाया न परमार्थतस् तद्विषयत्वम् । स्वलक्षणस्येन्द्रियबुद्धाव् इव स्फुटरूपतया स्मृताव् अप्रतिभासनात् । किन्तु यथोक्तात् कार्यत एव । तच् च विधिविकल्पे ऽपि समानम् इति कथम् असौ स्मृतिर् न स्याद् इति । [  23. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् |] तत्रैतत् स्यात् -- नन्व् अनुमानविकल्पः स्मृतिरूपो ऽपि प्रमाणम् इष्यते । [S. 37a.] तथा हि -- यद् एवानग्निव्यावृत्तं वस्तुमात्रं महानसादाव् अनुभूतम् आसीत्, तद् एव प्रदेशविशेषे धूमदर्शनात् स्मर्यते. तद्वद् विधिविकल्पो ऽपि प्रमाणं भविष्यतीत्य् अत आह -- ##स्य ##नो ##स्य ## | एवम् मन्यते -- यत् महानसादाव् अनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत् तद्देशादिसम्बन्धितयैवानुमानविकल्पेन [T. 229a.] स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया । ततः साध्यधर्मिदृष्टान्तधर्मिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद् युक्तम् अस्य प्रामाण्यम् । न तु दर्शनपृष्ठभाविनो विकल्पस्य, तद्विपरीतत्वाद् इति । [S. 37b.] __________NOTES__________ [145]सामान्येन [146] हेतुना [147] व्यक्तिर् इव [148] अननुवृत्तिः [149] जातिः [150] साङ्ख्यमतम् आकुट्टयन्न् आह [151] `न च' इत्य् अनेन सम्बन्धः _________________________ [  24. प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम् |] यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु कस्मान् न भवतीति चेद् आह -- ## इत्यादि । वस्त्वधिष्ठानत्वं च ## प्रमाणव्यापारविषयम्[152]अभिप्रेत्योच्यते नालम्भनलक्षणम्[153], अन्यथा 'नुमानस्य परिकल्पितसामान्यालम्भनतया वस्त्वधिष्ठानत्वाभावाद् अव्यापिनी प्रमाणव्यवस्था स्याद् । यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं {p. 35.1} विप्रकृष्टविषयाया[154]अनुपलब्धेः प्रामाण्यम् इति चेत्; तत्रापि प्रधानादिविकल्पस्यैव[155]भावानुपादानतया साध्यत्वात् तस्या अपि वस्त्वधिष्ठानता 'स्त्य् एवेत्य् अदोषः । अथा वत्वधिष्ठानैव प्रमाणव्य्वस्थे ऽति कुत एतद्? इत्य् आह -- ## सुखदुःखलक्षणायां यद् [S. 38a.] ## शक्तं ## अर्थक्रियार्थिनां ## प्राप्तित्यागलक्षणायाः । यदि नामार्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस् तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यात् इति चेत्; आह -- ##यां यद् ## एव ## | ततो ऽर्थक्रियायोग्याधिष्ठानत्वेन वस्त्वधिष्ठानत्वं कथं न स्यात् इति भावः । [T. 229b.] इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनम् अनधिगते स्वलक्षण इत्य् उक्ते कदाचित् परो ब्रूयात् -- वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव । ततो यद्य् अप्य् अनधिगतं स्वलक्षणं नाधिगच्छति तथाप्य् अनधिगतवस्तुरूपम् अधिगच्छतो विकल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोद्भावनार्थम् उक्तम् -- ##त्य् आदि । [S. 38b.] तदसिद्धतोद्भावने चानधिगतवस्तुरूपाधिगन्तुर् एव प्रामाण्यं नेतरस्येति कुतः? इति पर्यनुयोगे ##त्य् आदि उक्तम् । तथा च वस्तुविषयम् अपि प्रामाण्यं ब्रुवता स्वलक्षणविषयम् एवोक्तं भवति, तस्यैवार्थक्रियासामर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वात् इति मन्यते । पुनर् अप्य् अनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यम् अपनेतुम् उपचयहेतुम् आह -- ## यथोक्ताद् विकल्पाद् न केवलं नीलस्वलक्षणानुभवाद् ## स्वलक्षण एव ## स्वलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात् ## अधिगते स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इति सम्बन्धः । पूर्वम् अनधिगतवस्तुरूपानधिगतेर् अप्रामाण्यम् उक्तम् । अधुना त्व् अधिगतस्यैवाधिगमाद् इति [S. 39a.] {p. 36.1} विधिप्रतिषेधरूपतयोपपत्त्योर्[156]भेदः । यद् वा ## इति यद् उक्तं तद् एवोपचयहेतुव्याजेन स्फुतीकृतम् । __________NOTES__________ [152] प्रवर्तकत्व- [153] ग्राह्य- [154] नास्ति प्रधानम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः [155] प्रधानविकल्पो वस्तुकारणो न भवति, तदभावे ऽपि भावात्, खरविषाणादिविकल्पवत् [156] युक्त्योः _________________________ [  25. विकल्पस्य दर्शनात् पृथक् प्रामाण्याभावः |] [T. 230a.] यदि नाम तदध्यवसायेन वस्तुन्य् एव पुरुषस्य प्रवृत्तिस् तथाप्य् अनधिगतसामान्यग्राहिणो ऽस्य दर्शनात् पृथक् प्रामाण्यं किम् इति नेष्यते? इति चेत्; आह -- ## स्वलक्षण एव सत्यां ## आलोचनाज्ञानाख्येन ## | योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् । अभिन्नौ योगक्षेमावस्थेति स तथोक्तः । तत्र विकल्पस्य निर्विकल्पप्रत्यक्षेणाभिन्नो योगः स्वलक्षणाध्यवसायतः । अभिन्नः क्षेम आलोचनाविज्ञानाद् इव विकल्पाद् अपि स्वलक्षण एव प्रवृत्तेः । अयम् अस्याभिप्रायः -- यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस् तदा तत्रैव पुरुषं प्रवर्तय तु तत्साध्याम् अर्थक्रियाम् अधिगन्तुम् । नैव वा प्रवर्तयेत्, तद्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रियाया उपगमाद् [S. 39b.] विकल्पोदयाद् एव च तत्सिद्धेः । न हि नीलानुभवात् प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा क्वचिद् अपीति । तस्माद् आलोचनाज्ञानान् नैवायं प्रमेयान्तरविषयः । विशेषेण यैर् एवं व्याख्यायते - ## ## [श्व् p. 118] इति[158]| ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य [T. 230b.] स्मृतेर् इव विकल्पस्यापि दर्शनात् पृथग्[159]एव । अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्वतः स्मृतीच्छाद्वेषप्रयत्नादि प्रमाणम् अनुषज्यत इति प्रमाणानाम् इयत्ता विशीर्येतेति । __________NOTES__________ [157] अत्र `न' कारस्योपरि प्रताव् एव `3' इति लिखितं वर्तते [158] विशेषेण तेषां मते नैवायं प्रमेयान्तरविषय इति संबेधः [159] प्रामाण्यं युक्तम् _________________________ {p.37.1}[  26. धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये |] यदैकस्मिन्न् एव नीलादिवस्तुनि [S. 40a.] धारावाहीनीन्द्रियज्ञानान्य् उत्पद्यन्ते तदा पूर्वेणाभिन्नयोगक्षेमत्वाद् उत्तरेषाम् इन्द्रियज्ञानानाम् अप्रामाण्यप्रसङ्गः । न चैवम्, अतो ऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्न् आह -- ## इत्यादि । एतत् परिहरति -- ##, उत्तरेषां प्रामाण्यप्रसङ्गः । कुतः? | ##[160]#< >#| तथा हि -- प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश् च क्षेमः परिपालनरूपो भिद्यते । ततो विपक्षे वृत्त्यभावात् न हेतुर् अनैकान्तिकः । कदा नानायोगक्षेमत्वम्? | ## | यदा क्षणविशेषसाध्ये ऽर्थे हिताहितलक्षणे वाञ्छा प्राप्तिपरिहारेच् छा योगिनां परोपकारम् उद्दिश्य भवति कस्यचित्[161]कथञ्चित् क्वचिद् उपयोगात् तदा[162]| यथा दर्शनमार्ग्गे[163]दुःखे[164]धर्मज्ञानक्षान्तिर् दमा(r दशा)नाम्[165]अनुशयानां वासनां[166]निरोधयति, तद्विरुद्धाशयोत्पादनात् । दुःखे धर्मज्ञानं[167]क्लेषविविक्ततालक्षणां निर्वाणप्राप्तिम् उत्पादयति, [S. 40b.] अनुशयविरुद्धाशयदार्ढ्योत्पादनात् । तत एषां[168]ग्राहकाणि परचित्तज्ञानानि[169]पृथग् एव प्रमाणानि । [T. 231a.] परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिद् एवार्थक्षणः कस्यचिद् एव परार्थस्यानुग्राहको[170]विबन्धको वेति सर्वभावान् प्रतिक्षणं वीक्षमाणानाम् अध्यक्ष चेतसाम् तद्विषयक्षणानां भिन्नार्थक्रियासूपयोगतो नानायोगक्षेमत्वात् । तद् यदि प्रतिक्सणं[171]क्सणविवेकदर्शिनो ऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक् प्रामाण्यात् नानेकान्तः । अथ सर्वपदार्थेष्व् एकत्वा 'ध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलम् एव [S. 41a.] {p. 38.1} नीलसन्तानम् एकम् अर्थं स्थिररूपं तद्साध्यां चार्थक्रियाम् एकात्मिकाम् अध्यवस्यन्तीति प्रामाण्यम् अप्य् उत्तरेषाम् अनिष्टम् एवेति कुतो ऽनेकान्तः? इति दर्शयन्न् आह -- ## इति । तत्सन्तानवर्त्तिनां सर्वक्षणानाम् एकत्वेनाध्यवसितानां व्यवहर्तृभिर् यत् साधारणं प्रतिक्षणम् अन्यान्यकारणतया विभिन्नम् अपि परमार्थतो विपर्यासाद् एकतया 'भिनिविष्टं रञ्जनादिकं नीलादिककार्यं तत्र ## उत्तरेषां ज्ञानक्षणानां ##स्यार्थप्रापणशक्ते## | पूर्वप्रत्यक्षक्षणविषय एव तेभ्यो ऽपि प्रवृत्तेर् आद्यस्यैव तत्र[172]प्रामाण्यम् । तथा हि -- अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं [T. 231b.] कुर्वताम् अविक्लवधियाम् अर्थक्रियासाधनभेदाद् एव प्रामाण्यभेदव्यवहारो ज्ञानेषु युक्तः [S. 41b.] अन्यथा स्मृत्यादेर् अपि प्रामाण्यप्रसङ्गः कथम् अपाक्रियेत?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति? | केषाम् इव साधारेणे कार्ये न सामर्थ्यभेदः? *<12>*इत्य् आह[173]## च ते ##÷ च तैः ##÷ च ते ##÷ च तेष्व् इव तद्विषयाणाम् इव ## सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापणव्यक्तिभेदाभावात् तथा प्रामाण्यभेदो न युक्तो विदुषां तथा 'त्रापि । यदा तु पञ्चतपस् तप्तुकामो भवति तदा 'परापरधूमप्रमितसन्निकृष्टाग्निविषयाणां अप्य् अनुमानानां सामर्थ्यभेदात् प्रामाण्यम् अनिवारितम् एव । __________NOTES__________ [160] योगिज्ञानानि क्षणविवर्तलक्षकाणीति कृत्वा न एक्योगक्षेमाणि, विवक्षितदवदत्तादेः प्रथमः क्षणो धर्मायोग्यः द्वितीयस् तु मनागयोग्यः तृतीयस् तु योग्य इति ज्ञायते योगिना । ततश् च क्षणाः भिन्नाः अर्थक्रिया च भिन्ना [161] ज्ञानक्षणस्य [162] योगिनि [163] बौद्धमते [164] अवज्ञाकारिणि म्लेच्छादौ संसारिस्कन्धे [165] [धर्मज्ञा] नेन क्षान्तिः । समर्थेन यत् सह्यत इत्य् अर्थः [166] क्लेशजननशक्तिम् [167] वैराग्यज्ञानम् [168] धर्मज्ञानक्षान्त्यादिचित्तानाम् [169] योगिनः सत्कानि [170] कञ्चित् परचित्तक्षणं दृष्ट्वा भगवान् तस्यैवानुग्रहाय प्रवर्तते । कञ्चित् तु दृष्ट्वा औदासीन्यम् आलम्बते । कञ्चित् त्व् अवबोध्य निग्रहाय [171] प्रत्यक्षणाम् -- T. [172] कार्ये [173] इत्य् आह -- ## इति । ## च -- T. _________________________ [  27. विकल्पप्रामाण्यनिरासस्य फलितार्थः |] तद् एवं `यथा नीलं दृष्ट्वा नीलम् इति ज्ञान(m)' इत्य् उदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योज्यन्न् आह -- ## नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यनिराकरेण । ## [श्व् p. 111] इति ब्रुवताकुमारिलेन प्रदे[S. 42a.]शादिदर्शनोत्तरकालभाविनो {p. 39.1} धर्मिविकल्पस्य, तथा सम्बन्धप्रतिपत्तिकाले ऽग्निस्वलक्षणदर्शनसामर्थ्यभाविनो ऽग्निसामान्यविषयस्य साध्यधर्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठभाविनो धूमसामान्यावभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद् धर्म[T. 232a.]धर्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो ## ## ## [श्व् p. 88] इत्य् आक्षेपभयाद् यद् अभ्युपगतं ## तत् ## प्रत्याख्यातम् । पूर्वकम् एव स्वलक्षणविषयं दर्शनं यत् परेणालोचनाज्ञानम् इति व्यवहृतं तत् प्रमाणं न तु तद्बलभावी विकल्पो यथोक्तेन न्यायेनेति स्थितम् एतत् -- ## निश्चय इति । तद् एवं प्रत्यक्षतः पक्षधर्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात् । ## [PV 2.123] इति प्रतिपादितम् । [  28. अनुमानप्राधान्यज्ञापनम् |] यद्य् एवं कस्माद् ## [S. 42b.] इत्य् उक्तम् न सामान्येन `सम्यग्ज्ञानव्युत्पादनार्थम्' इति? | सङ्ख्यादिविप्रतिपत्तिर् अप्य् अत्र तद्विषया निरस्तैव । परोक्षार्थप्रतिपत्तेर् अनुमान[m एवाश्र]यः । कस्माद्? यतः पक्षधर्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्य् अभिधानात् परोक्षार्थविषयं सर्वं प्रमणम् अनुमाने ऽन्तर्भावितम् इति सङ्क्सेपतः सङ्ख्याविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता । तथा, व्यापकांशस्य[174]गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयम् अनुमानं न स्वलक्षणविषयम् इत्य् आख्यातम् [T. 232b.] तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच् च । ## इत्य् आचक्षाणेन स्वलक्षणविषयम् एव प्रत्यक्षम् उक्तम् । {p. 40.1} ## [h8]इत्य् आख्यानात् प्रमाणम् एव फलम् इति सूचितम्, [S. 43a.] तस्यार्थप्रतीतिरूपत्वात् । तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात् परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात् । सङ्क्षेपतश् चानुमानव्युत्पादनम् अप्य् अभिमतम् । तच् च सर्वत्रास्त्य्[175]एवेति कस्मात् ## इत्य् उक्तम्[176]? | सत्यम्, प्राधान्यात् तु तद्ग्रहणम् । तथा हि -- प्रधानपुरुषार्थोपयोगिनस् तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत[177]एव निश्चयात् तस्य प्राधान्यम् । तथा प्रत्यक्षे ऽपि विषये विवादसम्भवे, नानुमानाद् अन्यन् निर्णयनिबन्धनम् इत्य् अतो ऽप्य् अस्य प्राधान्यम् । प्रवर्तकत्वाच् च प्राधान्यम् अस्य । तथा हि -- यदनुभूतफलं सुखदुःखसाधनम्, अनुभूयमानफलं वा दृश्यमानं न तत्प्रवृत्तिविषयो निष्पन्नत्वात् फलस्य । तस्माद् यदनागतफलं सुखदुःखसाधनं प्रत्यक्षम् अपि तत्राप्य् अनुमानम् एव प्रवर्तकम् । न हि तस्यानागते सुखदुःखे प्रति योग्यतां प्रत्यक्षं निर्द्धारयति, फलस्य [S.43b.] परोक्षत्वात् । तदुक्तम् -- ## इति । तस्मात् पूर्वानुभूतसुखदुःखसाधन[T. 233a.]साधर्म्यात् प्रत्यक्षविषयस्यापि वस्तुनो ऽनागतफलयोग्यतानिश्चयः न प्रत्यक्षतः । तथा चाह -- ##[178]##[179]#< तथाप्रसाधितं>#[180]#< नानुमेयताम् अतिपतति># इति । कथं तर्हि द्वयोर् अपि प्रवर्तकत्वम्? -- ##त्य् उक्तम् । सुखदुःखसाधनस्य[181]जलानलादेः स्वरूपस्य प्रत्यक्षतः प्रसिद्धेः, फलम् अनागतं प्रति योग्यताया अनुमानत इत्य् उभयोर् अपि प्रवर्तकत्वम् । सम्यग्ज्ञानपूर्वकत्वं च हिताहितप्राप्तिपरिहारयोर् उक्तम् न त्व् अनागतफलं प्रति योग्यतायाः प्रत्यक्षतो ऽनिश्चयात् । [S. 44a.] न ह्य् अर्वाग्दर्शिनां भाविफलयोग्यतायास् ततो निश्चयः, ततः प्राधान्याद् अनुमानग्रहणम् इत्य् अलम् अतिविस्तरेणेति । __________NOTES__________ [174] अग्नि- [175] प्रत्यक्षादौ [176] `सङ्क्षेपेणैव प्रत्यक्षव्युत्पादनं न विस्तरतः' इत्य् आशङ्क्याह [177] दुःख-समुदय-मार्ग-निरोधाः [178] वस्तु [179] अन्यत्र [180] सुखदुःखहेतुतया [181] उत्तरम् _________________________ {p. 41.1}[  29. स्वभावहेताव् अन्वयनिश्चयः स्वप्रमाणायत्तः |] तत्र स्वभावकार्यानुपलम्भानां पक्षधर्मनिश्चयस् तुल्योपायसाध्यतया 'भेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्द्देशः कार्य इति स्वभावहेतौ तावद् अन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्न् आह -- ## न केवलं पक्षधर्मनिश्चय उक्तः किन्त्व् अन्वयनिशयो ऽपि ## उच्यत इति शेषः । ##स्य यद् ## सत्तामात्रं मुद्गरादिनिमित्तान्तरानपेक्षं तस्य ## अनुगमनं व्याप्तिः तस्य ## या स स्वभावहेताव् अन्वयनिश्चयः । कस्य [T. 233b.] साधनधर्मभावमात्रानुबन्धसिद्धिः? | ## [S. 44b.] साध्यश् चासौ असिद्धत्वात् धर्मधर्मिसमुदयैकदेशत्वात् धर्मश् चेति तथोक्तः । यत्र यत्र साधनधर्मस्य भावः तत्र तत्र साध्यधर्मस्यापि निमित्तान्तरानपेक्षो भाव इत्य् एतस्यार्थस्य सिद्धिः स्वभावहेताव् अन्वयनिश्चयः । कथं पुनः साध्यधर्मः साधनधर्मभावमात्रम् अनुबध्नाति |? ## स साधनधर्मो भावः -- स्वभावो यस्य तस्य भावतया तद्भावतया । यो हि साधनधर्मः साध्यधर्मस्य स्वभावः स[182]कथं तं[183]नानुबध्नीयात्, नीरूपत्वप्रसङ्गात्? | __________NOTES__________ [182] साध्यधर्मः [183] साधनधर्मम् _________________________ [  30. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था |] ननु तत्स्वभावत्वे भेदाभावात् कथं साध्यसाधनभावः? इत्य् आह -- ## परमार्थतः । साध्यसाधनसंकल्पकाले[184]तु परम्परया तत् तद्व्यावृत्तपदार्थनिबन्धनायां कल्पनाबुद्धौ [S. 45a.] भेदेन प्रतिभासनात् साध्यसाधनभावो न विहन्यते । न ह्य् असौ[185]पारमार्थिकं साध्यसाधनधर्मयोर् द्धर्मिणश् च कृतकत्वादौ भेदम् अवलम्भते[186], सम्बन्धाभावेन साध्यसाधनभावायोगात् । एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततो[187]'र्थान्तरत्वे `अयम् अनयोर् अस्मिन्न् अर्थे समवायः' इति {p. 42.1} सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् । समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्व् अप्य् आत्मादिषु वर्तेरन् । य एव हि कृतकत्वादेः शब्दे समवायो [T. 234a.] यद्बलात् तत्रैव तद् वर्तते स एव नित्याभिमतेष्व् अपि, तस्यैकत्वेनोपगतत्वात् इत्य् आत्मादौ वृत्तिः कृतकत्वादेः केन निवर्येत? | अथ `य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्मा 'स्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्ते' इति व्यवस्थाप्यते । सैव तर्ह्य् अभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोप- व्यवच्छेदविषययायाः कल्पनाबुद्धेर् निबन्धनं किं नेष्यते? | [S. 45b.] तयैव[188]परमार्थाभेदवतोर् द्धर्मयोः साध्यधर्मिणि वृत्तेः किम् अन्तरालगडुना कृतकत्वादिना व्यतिरेकवता[189]उपगतेन? | तथा हि -- न सत्तामात्रेण कृतकत्वादयो धर्माः साध्यधर्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव । स च विकल्पः स्वप्रतिभासिनम्[190]एवाकारं बहीरूपतया 'ध्यवसितम् अनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतो ऽसंस्पर्शे ऽपि तद्रूपस्य[191], परम्परया तदुपादानत्वात् । व्यतिरिक्तास् तु धर्मास् तदुत्पत्तिनिमित्तमात्रतया[192]परिकल्प्यन्ते, तद् वरं यद्[193]एव तत्कल्पनानिबन्धनं[194]तद् एव तथाविधविकल्पप्रसवनिमित्तम् अस्तु, तस्यावश्यम्[195]अभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्य् अलं तत्कल्पनया । अवश्यं च व्यतिरिक्ता 'नित्यताद्वारेणापि वस्तुन एवानवस्थायिनम् आत्मानं प्रतिपद्यते(न्ते), [S. 46a.] [T. 234b.] तदनुरूपार्थकृ(क्रि)y[h9]आर्थितया[196]प्रवृत्तेः, अन्यथा[197]व्यतिरिक्ता 'नित्यतया नित्यत्वात्[198]तदवगमार्थत्वेनायम् अनित्यसाध्यार्थक्रियार्थी[199]नित्यं शब्दादिकम् आशङ्कमानः *<3>*किम् अनित्यताविचारं प्रति आहितास्थः[200]?[201]| {p. 43.1} व्यतिरिक्तायां चानित्यतायाम् अवगतायां तत्रैव प्रवर्तताम्, किम् इति नित्ये शब्दात्मनि? | तद्वा(द्द्वा)रेण[202]प्रतिपत्तेः इति चेत्; तत् किम् अनेन व्यवधिना? | वरम् अव्यवहितस्यैव प्रतिपत्तिर् अस्तु, तेनैवार्थत्वाद् इति । तदेतद् अतिप्रचर्च्च्यमानम्[203]अतिगहनं सम्पद्यत इत्य् आस्तां तावत् । ये ऽपिजैमिनीयामन्यन्ते -- `येषाम् अत्यन्तव्यतिरेकवन्तो धर्माः तेषाम् एवायंनैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोषः' इति; तेषाम् अपि वस्तुतः साधनधर्मरूपतोपगमे साध्यधर्मस्य, कथञ्चिद् भेदाभ्युपगमे न किञ्चित् [S. 46b.] फलम् उत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्य् उपपत्तेः । न चैकात्म्ये कथञ्चिद् अपि भेदो युक्तः, एकस्मात् स्वभावाद् अभेदात् । ततो ऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात् । तथा हि -- धर्मयोस् तदेकस्वभावाद्[204]अपि भेदवतोस् तेन स्वभावेन कथञ्चिद् अभेदनिमित्तम् अभिन्नो ऽपरः स्वभावो ऽभ्युपगन्तव्यः, तथा तेना 'प्य् अपरः इत्य् अनन्तैव [T. 235a.] भिन्नाभिन्नस्वभावपरम्परा स्यात् । न च कल्पनाबुद्धाव् अनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किम् इति तत्कल्पनया 'ऽत्मानं विप्रलभन्ते भवन्तः? | कथञ्चित् च भेदोपगमात् कथं भेदपक्षभाविनां दोषाणां अनवसरः? | यं चात्मानं पुरोधाय `इमौ धर्माउ, अयं धर्मी' इति व्यवस्थाप्यते[h10]यदि तेन भेदस् तदा भेद एवेति कुतो ऽनेकान्तवादः? | अथाभेदः; तदा `अयं साधनधर्मः, अयं साध्यधर्मः, धर्मी चायम्' इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत्? | [S. 47a.] तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवताम् इव धर्मधर्मिणां प्रतिभासनात् साध्यसाधनभावः । तन्मात्रानुबन्धस् तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन ## इत्य् उक्तम् । __________NOTES__________ [184] -धनविकल्प- -- T. [185] साध्यसाधनभावः [186] श्रयते [187] कृतकत्वानित्यत्वाभ्याम् [188] [a] भूत्वा भवनादिस्वभावतया [189] भिन्नेन [190] परिच्छेद्यवस्तुन्य् अविद्यमानम् [191] वस्तु- [192] विकल्पोत्पत्तिनिमित्तमात्रतया [193] अभूत्वा भवनादिकम् । [194] तेषां कृतकत्वादीनां प्रतिनियते शब्दादौ वृत्तिकल्पनाया निबन्धनम् [195] अभूत्वा भवनादिकस्य [196] अनित्यस्वभावानुरूपार्थक्रियार्थितया [197] स्वभावभूतधर्मानभ्युप्गमे [198] शब्दादेः [199] नित्यशब्दाद्यवगमार्त्थित्वे[न] [200] आहिता आस्था येन । कृतयत्न इत्य् अर्थः [201] किं अनित्यताव्यापारं प्रति अहितं करोति? -- T. [202] अनित्यताद्वारेण [203] प्रपञ्च्यमा- -- T. [204] न केवलं धर्मिणः _________________________ {p. 44.1}[  31. बाधकप्रमाणाद् एव स्वभावहेतौ साध्यसाधनतादात्म्यम् |] का पुनर् असौ वस्तुतस् तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति? इत्य् आह -- ## वस्तुतस् तद्भावता ##स्य ## विपक्षः तत्र, ## यद् ## तद्विपरीतधर्मप्रत्यवस्थापकम्[205], येन[206]बाध्यमानो हेतुस् तत्र न प्रवर्तते, विरुद्धयोर् एकत्र सहभावासम्भवात्, तस्य या ## प्रवृत्तिः ## तत्साध्यत्वाच् च वस्तुतस् तद्भावतायाः सा बाधकप्रमाणवृत्तिर् उक्ता । तस्यां हि सत्यां [T. 235b.] विपक्षाट् निवृत्तो हेतुः साध्यधर्मवत्य् एव धर्मिणि वर्तत इति साध्यधर्मस्यानर्थान्तरस्य साधनधर्मस्वभावता सिध्यति । ## वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति [S. 47b.] ## `यत्र यत्र साधनधर्मस् तत्र साध्यधर्मः' इत्य् एवं रूपो जायते । अत्रोदाहरणं ##| अवधारेन व्याप्तिम् आह । साधनधर्मभावमात्रानुबन्धनस्य चैतद्रूपम् आख्यातं, निमित्तान्तरम् अन्तरेण सत् इत्य् एव कृत्वा क्षणिकम् इत्य् उपदर्शनात् । स च वस्तुतस् तद्भावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति -- ## क्षणिकविपर्यये सति ## अर्थस्य -- कार्यस्य क्रिया -- निष्पत्तिस् तस्या विरोधात् ## सा 'र्थक्रिया लक्षणं यस्य ## अर्थक्रियासामर्थ्यात्मनः, तत् तथोक्तम् । अर्थक्रिया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते । ## एवं विधं वस्तुत्वं ## निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्या 'ऽकर्षणात् । एतच् च बाधकं प्रमाणं व्यापकानुपलब्धिरूपम् उत्तरत्रावसरप्राप्तं स्वयम् एव वक्ष्यति । तदनया बाधकप्रमाणवृत्तया साध्यधर्मस्य [S. 48a.] वस्तुतः साधनधर्मस्वभावता सिध्यति । तया च वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्ध इति । __________NOTES__________ [205] सत्वा(त्त्वा)ख्यहेतुविपरीतासत्व(त्त्व)- [206] येन साध्य- -- T. _________________________ {p. 45.1}[  32. कार्यहेताव् अन्वयनिश्चयनिरूपणम् |] एवं स्वभावहेतौ [T. 236a] विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितो ऽन्वयनिश्चयं प्रतिपाद्य कार्यहेतौ प्रतिपादयन्न् आह -- ## अन्वयनिश्चयः इति प्रकृतम् । कः पुनर् असौ कार्यकारणयोर् भावः? | &<{1}>&##&<{2}>&##च । तस्य या ## प्रतीतिः सा कार्यहेताव् अन्वयनिश्चयः । यथा च कार्यकारणभावसिद्धिर् भवति तथोपदर्शयन्न् आह -- ## इत्यादि । यथाशब्द उपदर्शनार्थः[207]| ## धूमादिकम् ## अग्नेः ## सति ## इति सम्बन्धः । अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारम् आह । न च केवलं प्रत्यक्षं कार्यकारणभावम् असन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायम् इति [S. 48b.] दर्शायितुम् आह -- ## इति । यदि तद् धूमादिकम् उपलब्धिलक्षणप्राप्तं सत्स्व् अन्यै(न्ये)षूपलम्भप्रत्ययेषु दृश्यात्मकं सत् नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादि(तदग्न्यादि)सामग्र्याम् उपलभ्यमानायाम् उपलभ्यमानं तत्कार्यं सिध्यति । न तूपलम्भप्रत्ययान्तर्वैकल्याद् अनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितम् अप्य् अनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्री सन्निधानात् प्रागनुपलब्धम् इति । उपलब्धिलक्षणप्राप्तस्य चानुपलम्भेनाग्न्यादिसामग्री सन्निधानात् प्रागन्यता आगमनं, तद्देशकालसंन्निहितात् कटकुट्या[T. 236b.]der उत्पत्तिः, तद्देशे चा 'सन्निधानम् इति, त्रितयम् अपाक्रियते । एतावद्भिश् च प्रकारैर् अतत्कार्यता भवन्ती भवेत् । ततो ऽनुपलम्भेना 'तत्कार्यताशङ्कानिरासाद् तद्भावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावो ऽसन्दिग्धः [S. 49a.] सिध्यति । न चाग्नीन्धनादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्य् आशङ्कनीयम् । अग्नीन्धनादिभेदानुविधानाद् धूमस्य । चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनाद् अल्पमहदिन्धनविकारकारिणश्चाग्नेस् तदनुरूपस्य[208]| न चाग्नीन्धनादिसन्निधाव् अदृश्यात्मनो नियतसन्निधानता युक्ता, {p. 46.1} प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता[209]तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्क्कानन्तरं धूमजन्म स्यात्, तद्भावाभावानुविधानाद् एव चास्यापि तत्कार्यत्वम् । तच् च धूमे ऽपि समानम् । नापीन्धनादिकारणत्वम् अदृश्यात्मनः, इन्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनात् । तत्रापि तथाभावकल्पनायां[210]तद् एवोत्तरं वाच्यम् । पुनश् चोद्ये स एव परिहारो ऽनवस्था च । एतेनैकसामग्र्यधीनता 'पि प्रत्युक्ता । तदन्वयव्यतिरेकानुविधानाद् एव च धूमस्य तत्[211]कारणं कल्पेत । तच् चाग्न्यादाव् अपि तुल्यम् । तद् अपि तत्र कारणम् अस्तु इति चेत्; न, अग्न्यादिभावे ऽवश्यम् भाविनो ऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् [S. 49b.] कारणभावकल्पनायाः । तथा अग्नीन्धना[T. 237a.]der एवान्यतराभावे अभवतः[212][h11]| भवतु वा 'न्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात् । न हि सर्वसत्त्वकर्माधिपत्यजनितत्वे ऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस् तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिर् इत्य् अलम् अतिप्रसङ्गेन । किं रूपः पुनर् असौ कार्यकारणभावो ऽनुपलम्भसहाय प्रत्यक्षनिबन्धन इत्य् आह -- ## इति । य[213]एव हि *<7>*कारणाभिमतस्य[214]भावे[215]भाव एव । कार्यत्वेनाभिमतस्य[216]भावः । ## कारणत्वाभिमतस्या 'भावे ##[217]#< एव >#कार्यत्वेनाभिमतस्याभावश् च । स एव कार्यकारणभावो नान्यः । स हि ताभ्याम् अन्यो भवन् स्वभावतो ऽप्रतिपन्नकार्यकारणरूपयोर् वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः । यद्याद्यः पक्षः तदा सर्वत्रैवाकार्यक(का)रणभूते ऽपि वस्तुनि [S. 50a.] भवेत् तन्नियमकारणाभावात् । ततः सर्वं सर्वस्य कार्यं स्यात् । {p. 47.1} स्वभावेन चातद्रूपस्यान्ययोगे ऽपि न तद्रूपता । न हि भावाः प्रतिनियतरूपत्यगेनान्ययोगे ऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस् तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात् । ना 'प्य् अपूर्वम् उत्पादयति तस्य ततो ऽर्थान्तरत्वप्रसङ्गात् । न हि तेषु निष्पन्नेष्व् अनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः । अयं हि भेदो [T. 237b.] भेदहेतुर् वा विरुद्धध- र्माध्यासः कारण भेदश् च । ततश् चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत । प्रतिभासभेदो ऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिक्रामति । ततश् च पूर्वके वस्तुनी [S. 50b.] तदवस्थे एवेति न तयोर् अन्ययोगे ऽपि कार्यकारणरूपतापत्तिः । अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वाद् अन्यस् तद्भावः कथं न वैयर्थ्यम् अनुभवेत्? | कार्यकारणबुद्धी अपि तद्भावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य[218]कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात् । तथाविधास्यापि[219]ग्रहणकल्पनायाम् अतिप्रसङ्गः । अनुपलब्धिलक्षणप्राप्ततायां[220]कथं कार्यकारणभावबुद्धी तन्निबन्धने? | न हि तद् अर्थान्तरं स्वसत्तामात्रेण तद्बुद्धी प्रवर्तयति । सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् । न च विशेषणम् अगृहीतं [S. 51a.] विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनम् इत्य् अयुक्ता 'स्यानुपलब्धिलक्षणप्राप्तता । न च दृष्टस्याप्य् अनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस् तन्निबन्धनतोपगमात् । न हि यन्निमित्तो यो ऽन्यत्रातद्बुद्धिभाजि तद्व्यवसायः स तदनुपलक्षणे[221]युक्तः । देवदत्ते*<2>* दण्डिव्यवसायवद् दण्डानुपलक्षणे । न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायाम् अनवस्था[T. 238a.]प्रसक्तेः । कार्यकारणभावाभ्युपगमे कार्यकारणाभ्याम् असहभाविता सद्भावस्य । ततश् च कार्यकारणकाले तस्यासन्निधानात् कथं {p. 48.1} कार्यकारणबुद्धिहेतुता? | निरुद्धयोर् अध्याहृत्य[222]तत्प्रत्ययकल्पनायां[223]च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात् न वस्तुविषयः । स च विशिष्टभावाभावनिबन्धनो ऽभ्युपगत एवेति किम् अर्थान्तरकल्पनया? | कल्पितविषयत्वे तद्व्यवसायस्य[224], तस्या[225]वैयर्थ्यात् कार्यकारणयोश् चायौगपद्यात् । न हि [S. 51b.] ताभ्याम् असौ जन्यते, प्रत्येकजन्यश् च कथं कार्यकारणभावः? | यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः? | केवलो ऽपि किं स्वकार्यात् प्राग्, अथ पश्चात्? | यदि स्वकार्यसहितस् तदु(दो)भयोर् अन्यत एव भावात् परस्परम् असम्बन्ध इति कार्यसम्बन्धिता 'स्य हीयेत । अथ केवलः स्वकार्यात् प्राक्; तदा क्षणिकतया कारणस्य तम्[226]एव जनयित्वा ध्वंसात् कथं स्वकार्यक्रिया? | तस्यां चासत्यां कथं तदपेक्षम्[227]अस्य कारणत्वम्? | तस्मिंश् चासति कथम् अकारणेन कार्यकारणसम्बन्धो जन्यते? | अथ स्वकार्यं कृत्वा पश्चाज् जन्येत तदा 'पि स्वकार्यकाले एव विनष्टत्वाद् असतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः? | तद्भावश्[228]च सम्बन्ध उच्यते । [S. 52a. %% S. 52b.] .............................................................................................. ...................................................................................................................................................................................................................................................................................................................... ................................................................ ................................................................................................................................................................................................................................................................ [S. 53a.] जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतो ऽन्यत्र[229]कल्प्यते । तत्राप्य् अपरसामग्री योगापेक्षायां चानवस्थाप्रसङ्गः । ततः समग्रा [T. 239a.] एव जनकाः । तेषां च कारणत्वम् एकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्य् आह -- ## तत्सामग्र्यन्तर्ग्गतेषु ## जनकेषु {p. 49.1} प्रत्येकं तेषां व्यञ्जनकत्वाद्[230]## जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे ## इत्य् अनेनानुपलम्भस्य विषय उक्तः । प्रत्यक्षवृत्तिस् तु पूर्वोक्तैवा 'नुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते । तथा चायम् अपि तद्भावे भावः तदभावे ऽभावश् च कार्यकारणभावः किं साधनः? इत्य् आह -- ## प्रत्यक्षपूर्वको ऽनुपलम्भः तद्विविक्तान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनम् अस्येति ## | यस् त्व् अनुपलम्भसापेक्षेण [S. 53b.] प्रत्यक्षेण साध्यत इति प्रागुक्तः सो ऽनुपलम्भपूर्वकं प्रत्यक्षं साधनम् अस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः । ## कार्यकारणभावस्यान्वयव्यतिरेकात्मनः ## निश्चयो ## प्रत्यक्षानुपलम्भाभ्यां कार्यहेताव् अन्वयनिश्चय इति सम्बध्यते । ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तया 'नुगमनम् *<1>*इत्य् एवम् अवसायः तत्[231]कथं कार्यकारणभावसिद्धिर् एवा 'साव्[232]उच्यते? इत्य् आशङ्क्य कार्य[T.239b.]कारणभावसिद्धिनिबन्धनत्वाद् अन्वयनिश्चयस्य कारणे कार्योपचाराद् अनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तम् इच्छन्ति तन्मतनिषेधार्थम् असाव् एवम् उक्त इति दर्शयन्न् आह -- ## कार्यकारणभावे सत्य् एव ## यस्मात् ## साध्याद् व्यतिरिक्तस्य, यस् त्व् अव्यतिरिक्तः [S. 54a.] तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयाद् एवान्वयनिश्चय इति पूर्वम् उक्तम् एवेत्य् अर्थान्तरग्रहणम् । तस्यार्थान्तरस्य ## | कथम्? | `यत्र नाम क्वचिद् धूमः तत्रावश्यम् अग्निः' इति नियमेन `अग्नेः तत्र भावः' इत्य् एवं रूपो ऽन्वयनिश्चयः । यस् त्व् अकार्यकारणभावे ऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः स एकसामग्र्यधीनतया तस्य[233]स्वकारणव्यभिचारद्वारक एवेत्य् अदोषः । {p. 50.1} अथ यदि नाम कार्यम् अग्नेर् धूमस् तथापि किम् इति यत्रासौ तत्रावश्यम् अग्निर् भवति यतः कार्यकारणभावसिद्धिनिबन्धनो ऽन्वयनिश्चय उच्यत इत्य् आह -- ## सत्तायाम् एव ## यस्मात् ## सत्ता धूमस्य ## | तस्मात् कार्यकारणभावे सत्य् एव यथोक्तो ऽन्वयनिश्चय इति । यदि हि यत्र धूमस् तत्रावश्यम् अग्निर् न स्यात् तदा 'ग्निम् अन्तरेणाप्य् अस्य भावाद् अग्निभाव [S. 54b.] एव भावलक्षणं कार्यत्वं हीयेत । __________NOTES__________ [207] उपलक्षणार्थः -- T. [208] अल्पमहदिन्धनरूपस्य [209] तेषाम् अग्न्यादीनां तददृश्यात्मकं वस्तु कार्यम् [210] वृक्षादिभ्यो ऽपीन्धनाद्युत्पत्तिकथने ऽदृश्यात्मन एव कस्यचित् कारणत्वकल्पनायाम् [211] अदृश्यं [212] धूमस्य [213] अवधारणगर्ब्भम् इदं वाक्यम् इति तथैव व्याख्याति [214] वह्नेः [215] न पुनरकारणाभिमतस्य भावे [216] धूम- [217] न पुनरकारणाभिमतस्याभावे [218] तस्योपलब्धिलक्षणप्राप्तत्वं स्यात् तद्विपर्ययो वा । तत्राद्ये आह [219] रूपान्तरेणाप्रतिभासमानस्य [220] द्वितीये आह [221] युक्तः दण्डेन दण्डिव्यवसायाभावे देव- -- T. [222] -योर् आरोप्य -- T. [223] कार्यकारणबुद्धिहेतुत्वकल्पनायाम् [224] कार्यकारणभाव- [225] अर्थान्तरकल्पनायाः [226] सम्बन्धं [227] कार्य- [228] कार्यकारण- [229] सामग्र्याम् [230] व्यञ्जक- -- T. [231] इत्य् एवं साधनावसरः तत् -- T. [232] अन्वयनिश्चयः [233] रस्य (रसस्य) _________________________ [  33. अनुपलब्धाव् अन्वयनिश्चयोपायकथनम् |] इदानीम् अनुपलब्धाव् अन्वयनिश्चयम् आह -- ## [T. 240a.] न केवलं स्वभावकार्यहेतो(त्वो)r अन्वयनिश्चय उक्तः किन्त्व् अनुपलब्धाव् अप्य् अन्वयनिश्चय उच्यते । किं रूपो ऽसौ? इत्य् आह -- ## साध्यधर्मस्य योग्यतायाश् च साध्यत्वात् तद्योग्यता 'सद्व्यवहारो ऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या ## तदन्योपलब्धिरूपा त## निमित्तान्तरानपेक्षणी, या ## प्रवृत्तिर् असद्व्यवहारस्य तस्याः ## सिद्धिः अनुपलब्धाव् अन्वयनिश्चयः । कुतः पुनर् असद्व्यहारस्य तन्मात्रे वृत्तिर् भवति? इत्य् आह -- ## इति । यदा ह्य् असद्व्यवहारस्य यथोक्तानुपलब्धिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति [S. 55a.] साध्यते तदा यथोक्तानुपलब्धिमात्रे ऽस्य वृत्तिः सिद्धा भवति । तथा(तया)[234]चानुपलब्धाव् अन्वयनिश्चयः । अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां सत्याम् अपि यथोक्तानुपलब्धौ नावश्यम् असद्व्यवहारस्य भाव इति कुतो ऽन्वयनिश्चयः स्यात्? | निमित्तान्तराभावस् तु विस्तरतोवादन्याय उक्त इति तत एवावधार्यः । अथवा सद्व्यवहारस्य यन्निमित्तम् उपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असद्व्यवहारनिमित्ताद् अन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेर् अभाव उपदर्श्यते येन प्रमाणेन तद् एवम् उक्तम्, तेन, सति वस्तुनि तस्या [T. 240b.] असम्भवनिश्चयाद् अनुपलब्धाव् अन्वयनिश्चयः । तच् च तद्व्यतिरेकचिन्तायां दर्शयिष्यामः । {p. 51.1} तद् एवं त्रयाणाम् अपि हेतूनां तथास्वं प्रमाणेनान्वयविनिश्चय उक्तः । स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, [S. 55b.] अनुपलब्धौ निमित्तान्तराभावप्रसाधकमाणतस्तदभावसिद्धिहेतुत्वाच् चेति । __________NOTES__________ [234] तदा च -- T. _________________________ [  34. कार्यस्वभावयोर् व्यतिरेकनिश्चयोपायकथनम् |] सम्प्रति त्रयाणाम् अपि हेतूनां स्वस्वप्रमाणनिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह -- ## न केवलम् अन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस् तयोर् उक्तः अपि तु ##r यथास्वं प्रमाणनिमित्त उच्यते । कः पुनर् असौ? ## | याव् अतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस् तयोः । केन प्रमाणेन? | ## | कार्यहेतौ कारणानुपलब्ध्या साध्याभावे ऽभावनिश्चयः । स्वभावहेतौ व्यापकानुपलब्ध्या । कदा पुनस् ते ऽनुपलब्धी साधिके तस्य भवतः? | ## प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावे ऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितो । व्याप्यव्यापकभावसिद्धौ सत्यां [S. 56a.] [T. 241a.] व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावे ऽभावस्य साधिकेति । तद् एवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयाद् एव द्वयोर् अप्य् अन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति । अत एवान्यत्र -- ## [PV 3.30] इत्यादि उक्तम् । कीदृशीभ्यां? ## दृश्यो विषयो ययोस् ते तथोक्ते । यदि कारणव्यापकाव् उपलब्धिलक्षणप्राप्तौ भवतस् तदा तदनुपलब्धी साध्याभावे ऽभावं साध्यत इति यावत् । कदा पुनस् तयोः दृश्यविषयताविशेषणम् अपेक्ष्यते? इत्य् आह -- ## उद्दिष्टः -- कथितो विषयः -- आधारो वैधर्म्यदृष्टान्तलक्षणो यस्य साध्याभावे ऽभावस्य तस्योपदर्शने क्रियमाणे । {p. 52.1} तत्रापि कस्माद् दृश्यविषयता 'पेक्ष्यते? इति चेत् आह -- ## इत्यादि । ## यदि दृश्यविषयताविशेषणम् अनुपलब्ध्योर् नापेक्ष्यते । यदा 'नुपलब्धिलक्षणप्राप्तं [S. 56b.] विषयं वैधर्म्यदृष्टान्तरूपम् उपादत्ते तदा 'नुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकाव् अपि भवत इति ## कारणस्य व्यापकस्य वा ## विप्रकृष्टे विषये सुमेर्वादौ ## कथमाभ्यां साध्याभावे ऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योर् एवासिद्धत्वात् इत्य् अभिप्रायः । अथानुद्दिष्टविषयस्याप्य् अभावस्योपदर्शने ऽनुपलब्ध्योर् दश्यविषयताविशेषणं किम् इति नापेक्ष्यते? इत्य् आह -- ## [T. 241b.] अनुद्दिष्टो विषयः -- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् ## सत्यां दृश्यविषयताविशेषणम् अन्तरेणापि यस्मात् ##तस्मात् ## अनुद्दिष्टविषये ## अनुपलब्ध्योर् ## अङ्गीक्रियते । [S. 57a.] तथा हि -- अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावे ऽवश्यम् एव न भवतीति निःस्वभावत्वा 'हेतुकत्वप्रसङ्गात् । तदुक्तम् - #< स्वभावे ऽप्य् अविनाभावो भावमात्रानुरोधिनि |># #< तदभावे स्वयंभावस्याभावःस्याद् अभेदतः॥># [PV 3.38] तथा -- #< कार्यंधूमो हुतभुजःकार्यधर्मानुवृत्तितः|># #< स भवंस् तदभावे ऽपि हेतुमत्तांविलङ्घयेत् ॥># [PV 3.33] इति । ततस् तत्र दृश्यविषयताऽपेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिद् इति भावः । ## इत्य् अनेन ये प्रतिबन्धं हेतोर् न वर्णयन्ति किन्त्व् अदर्शनमात्राद् एव व्यतिरेकम् आहुस् तेषां तदसम्भवं च दर्शयति । तथा हि -- असति प्रतिबन्धे यदि सर्वे साध्यविरहिणो ऽर्था दृश्या भवन्ति तदा तेष्व् अनुपलब्धस्य साधनस्याभावः शिष्येत्(त) | तद् आहकुमारिलो ऽपि -- {p. 53.1} #< गत्वागत्वातु तान् देशान् यद्य् अर्थो नोपलभ्यते |># ## [श्वर्था- 38] इति । देशादिविप्रकर्षितया[235]त्व् अदृश्यत्वे सत्य् अपि तत्र[236][S. 57b.] हेताव् अनुपलम्भमात्रस्य सम्भवात् सन्दिग्धो ऽसाव् 'शेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव[237]यत्र यत्र साध्याभावः [T. 242a.] तत्र तत्र साधनाभाव इति वीप्सापदाभ्याम् अभिधानात् । अन्वयनिश्चयो[238]'पि प्राक् प्रतिबन्धनिबन्धन एव वर्णितः ततस् तेनापि[239]परेषां दर्शननिबन्धनाम्[240]अन्वयसिद्धिम् इच्छताम् अभावो ऽस्यापि[241]कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुम् अशक्यत्वाद् अनुमातृभिः । अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात् । न च कतिपयदेशादौ साधनधर्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शने ऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानाम् अप्य् अन्यथा त्व् अस्यापि सम्भवात्, तदसम्भवे[242]बाधकप्रमाणाभावात् । __________NOTES__________ [235] ननु यो ऽपि न दृश्यास् तेष्व् अदर्शनम् अस्ति, अतो ऽदर्शनाद् एव सर्वत्र व्यतिरेकनिश्चयः इत्य् आह [236] साध्ये [237] अशेषसाध्याभावे साधनाभावलक्षणस्य [238] दृश्ये ऽदृश्ये च [239] प्रतिबन्धनिबन्धनेनान्वयेन [240] दर्शनमात्रनि- -- T. [241] अन्वयस्य [242] अन्यथा त्व् - _________________________ [  35. अनुपलब्धौ व्यतिरेकनिश्चयोपायकथनम् |] अनुपलब्धिम् अधिकृत्याधुना 'ऽह -- ## उच्यत इति शेषः । [S. 58a.] किम् आत्मको ऽसौ? इत्य् आह -- ## विद्यमानोपलम्भप्रत्ययान्तराद् *<1>*दृश्यस्वभावाच् च[243]## विद्यमानात् साध्याभावरूपाद्[244]## तद्विविक्तोपलम्भात्मनो यो ऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस् तस्य ## दर्श्यते -- प्रत्याय्यते ऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मको ऽनुपलब्धौ व्यतिरेकनिश्चयः । तद्धेतुत्वाच् च तत् प्रमाणं तथोच्यते[245]| यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानो ऽपि नोपलभ्येत कथम् असौ {p. 54.1} [T. 242b.] दृश्यस्वभावः स्यात्? | यो हि सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते । तस्मात् तथाविधे सन्निहिते *<4>*'वश्यं प्रत्यक्षवृत्त्या[246]भवितव्यम्, अन्यथा 'स्य न कदाचिद् अपि प्रत्यक्षता स्यात्, विशेषाभावाद् इति । प्रयोगः -- यद् यन्मात्रनिमित्तं तत् [S. 58b.] तस्मिन् सति नियमेन भवति । तद् यथा बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः । यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षम् इति स्वभावहेतुः । [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावे ऽभावलक्षणो व्यतिरेको निश्चीयते । एतच् च प्रमाणम् अन्वयनिश्चयस्यापि निमित्तम् । अनेनैव निमित्तान्तरे ऽनुपलब्धेर् अभावोपदर्शनात् । कारणव्यापकानुपलब्ध्योस् तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्ध्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम् । स च कार्यस्वभावहेत्वोर् उपदर्शित एवेति पृथग् नोक्तः । तथा हि -- कारणव्यापकयोर् अभावः कार्यव्याप्याभावाभ्याम् अवश्यम् अन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणे ऽवश्यं[247]व्यतिरिच्यते[248]कारणव्यापकयोर् भावात् । अन्यथा कार्यव्याप्ययोर् अहेतुकत्वनिःस्वभावताप्रसङ्गाद् इति [S. 59a.] न किञ्चित् पृथगभिधानेनेति । __________NOTES__________ [243] ## -- [NB परि- 2] [244] अनुपलब्धो (?) साध्यम् असत्त्वम् [245] अनन्योपायसाध्यतां दर्शयितुम् [246] -वश्यं तथाविधप्र- -- T. [247] सति [248] कारणव्यापकाभावो निवर्तते _________________________ [  36. हेतोः प्रकारत्रयस्य नामनिर्देशः |] तदेताव् अता ग्रन्थेन ## इति व्याख्यातम् । [T. 243a.] अधुना ## इत्य् एतद् व्याख्यातुम् आह -- ## `पक्षधर्मः सन् यस् तदंशेन व्याप्तो हेतुः' इत्य् एतल्लक्षणं यस्य स एतल्लक्षणः । ## | `सः' इत्य् एतस्य व्याख्यानं ##r इति, | `त्रिधैव' इत्य् अस्य विवरणं ##ति । तान् हेतून् स्वेन स्वेन नाम्ना कीर्त्तयति -- ## | ##कारो हेतुत्वसमुच्चयार्थः । ##शब्दः समाप्तिं सूचयन्न् अवधारणार्थम् एव स्फुटयति । ## कस्मिंश्चित् शब्दादौ ## स्वभावहेतूपदर्शनम्, {p. 55.1} ## साध्ये ## कार्यहेतोः प्रदर्शनम्, ## अभावस्य व्यवहारे च ## अनुपलब्धेर् उपन्यासः । [  37. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् |] कस्मात् पुनः त्रिविध एव हेतुः? इत्य् आशङ्क्य [S. 59b.] त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस् त्रिष्व् एव हेतुत्वं नियतं भवतीति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्न् आह -- ## स्वभावकार्या 'नुपलब्ध्याख्ये ## त्रिविधहेतुव्यतिरिक्तेश्व् अर्थेष्व् अविनाभावा 'भावाद् इत्य् अर्थः । ततश् चाविनाभावविकलत्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणो ऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्य् उक्तं भवति । अविनाभावाभावश् च त्रिविधहेतुव्यतिरिक्तत्वाद् एव तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर् अभावाद् व्यापकानुपलब्धितो ऽवगतः । [  38. अविनाभावनिरूपणम् |] अथ को ऽयम् अविनाभावः? कस्य चासौ? कथं वा 'त्रैव नियत उच्यते? इत्य् अत आह -- ## -- तत्कारणतया तद्भावतया च । यत्र तद्व्याप्यं कार्यं स्वभावो वा सन्निहितस् तत्र भाव एव । ## -- कार्यस्य स्वभावस्य वा । यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्मिणि न तदभावे ऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिर् उक्ता सा ## | कस्य? |#< पक्षधर्मस्य># साध्यधर्मिधर्मस्य । ## एवं रूपो ऽविनाभावः [S. 60a.] ## यथोक्ताद् हेतोः ## तद्व्यतिरेकिण्य् अर्थे ## | यतो ऽत्र च तृ(त्रि)विधे ऽस्ति, तादात्म्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावात्, कृतकत्वानित्यत्ववदनयोर् व्याप्यव्यापकभावाद् इति, ## त्रिविधे हेतौ तदन्यत्राभावमुखेन ## उच्यते । तद् अनेन ## ##त्य् अस्य ## इत्य् उपपत्तिसहितस्यार्थाः प्रदर्शितः । यथा च त्रिविधाद् हेतोर् अन्यत्राविनाभावो नास्ति तथा प्राग् एवोक्तम् । {p. 56.1} यदि v[h12]à स्वभावाद् अन्यो ऽर्थो ऽर्थान्तरम्, *<1>*तच् च[249]कार्याद् अप्य् अन्यत् -- कारणम् अनुभयं [T. 244a.] वा । अनुपलब्धेर् अप्य् अन्यद् यथोक्तायाः -- अनुपलब्धिमात्रम् उपलब्धिर् वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा । तत्रार्थान्तरम् यद्य् अनन्तरकार्यं[250]तस्यार्वाद्गर्शिभिः इतरविवेकेन लक्षयितुम् अशक्यत्वात् अलिङ्गत्वम् । कार्यदर्शनात् [S. 60b.] विवेकावसाये ऽपि साध्यसिद्ध्युत्तरकालभावी पक्षधर्मतावसायो ऽन्वयानुगमनं च व्यर्थं । व्यवहितकार्यम् अपि कारणं न कार्यस्य लिङ्गम्, अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् । तदुक्तम् । ## #< अनैकान्तिकताकार्ये प्रतिबन्धस्य सम्भवात् ॥># [PV 3.7] इति । योग्यतानुमाने तु नार्थान्तरं लिङ्गम् । नाप्य् अनुभयम्, अप्रतिबन्धेन गमकत्वायोगात् । कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिक्लृप्तिः? इति चेत् । ननु' सा 'पि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गात् इत्य् उक्तत्वात् । तस्मान् नक्षत्रचक्रस्य सङ्क्रान्तिहेतुर् एव कालव्यवधानेन कश्चित् कल्पयितव्यः, यथा भूतसंअक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या । अनुपलब्धिमात्रम् अपि साम्शयहेतुः, [S. 61a.] [T. 244b.] प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः । उपलब्धिर् अपि प्रतिषेध्यस्य कथम् अभावं साधयेत्?, अभ्रान्तोपलम्भस्याभावायोगात् । विरुद्धोपलब्धिस् तु प्रतियोग्यभावं साधयति । किन्तु स विरोधस् तद्भावे सत्य् अन्यानुपलम्भाद् एव सिद्ध इति तद्द्वारेणानुपलब्धिर् एव प्रयुक्ता भवति । अन्यथा 'निषिद्धोपलब्धेर् अभावासिद्धेः । अविरुद्धोपलब्धिः पुनः प्रतिषेधे ऽनैकान्तिकी, सहभावसम्भवाद् अविरुद्धानाम् । न चापरः प्रकारः सम्भवतीति नाविनाभावो ऽन्यत्र विद्यत इति । {p. 57.1} #<[ 2. स्वभावहेतुनिरूपणम् |]># [  1. स्वभावहेतोर् लक्षणाभिधानम् |] __________NOTES__________ [249] कार्यहेतोर् अपि यद् अन्यद् अभ्युपगम्यते तद् अपि तच् च ...........'र्थान्तरम् एवेत्य् अर्थः [250] अनन्तरं कार्यं यस्मात् कारणात् [251] सामग्र्याः फलं च ताः शक्तयश् च _________________________ इदानीं स्वभावहेतोस् तावल् लक्षणम् आह -- ## हेतुत्रये स्वभावहेतोस् तावल् लक्षणम् उच्यते । साध्यते येन तत् साधनम् । तच् चासौ धर्मश् च तस्य भावस् तद्भावः । स एव ##m । तस्य ## | स यस्यास्ति साध्यधर्मस्यावयवे समुदायोपचारात्, तस्मिन् । ## | साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते । कथं पुनर् असौ साध्यधर्मस्वभावो? यावता भेदेन प्रतीयत इत्य् अत *<1>*आह -- ##[252]#< अपरस्माद् च># असतो ऽक्षणिकाच् च या ##s तस्या यो [S. 61b.] ## अवधिभेदोपकल्पितस् तेन हेतुभूतेन ## यो ##s तस्मिन् &<{1}>&## &<{2}>&## परमार्थतो ## साध्यधर्मस्वभाव [T. 245a.] एव । तथा हि -- य एवासतो व्यावृत्तः स एवाक्षणिकाद् अपि । तत एकस्माद् धर्मिणो भेदाभावात् साध्यसाधनधर्माव् अपि परमार्थतो नैव भिद्येत इति । __________NOTES__________ [252] आह परस्परेति ##- -- T. _________________________ [  2. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् |] यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्मः, तत् कस्मात् ## इति साध्यधर्मो विशेष्यते? | यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात्?, नीरूपत्वप्रसङ्गाद् अतत्स्वभावता वा इत्य् अत आह -- हेतुः स्वभावो यस्य साध्यधर्मस्य तस्मिन् &<{1}>&## &<{2}>&## सति ## साधनधर्मभावमात्रस्य यो ऽन्वयस् तस्य व्यभिचाराभावात् । [S. 62a.] सम्भवे व्यभिचारे च विशेषणं युक्तम् । अत्र तु सम्भव एव न व्यभिचार इति ## स्वभावहेतुलक्षणे क्रियमाणे यद् एतत् &<{1}>&## &<{2}>&## साधनधर्मभावमात्रानुगमनेन विशेषणं ##नैयायिकादीनां विप्रतिपत्तेस् तन्मतापेक्षं न तु स्वमतापेक्षम् । {p. 58.1} ताम् एव परविप्रतिपत्तिं दर्शयन्न् आह -- ##नैयायिकादयः ## जनकाद् अर्थाद् अन्यो यो ऽर्थो वेगवद्द्रव्ययोगादिः तन्निमित्तम् । ते ह्य् एवम् आहुः -- वेगवद्द्रव्ययोगाद् अवयवेषु कर्माण्य् उत्पद्यन्ते । तेभ्यो ऽवयवविभागः । ततस् तत्संयोगविनाशस् तदारब्धं कार्यद्रव्ये ऽपि(कार्यद्रव्यम् अपि) नश्यतीति । [T. 245b.] एवम् अर्थान्तरं निमित्तं । तत एव ## कृतकत्वादिभावे ऽप्य् अभावाद् ## तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति [S. 62b.] साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् ## कृतकत्वादेः ## यतः ततो विशेषणं कृतम् । तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावताम् आह लक्षणे विशेषणकारः । स्वसत्तामात्रभाविन्य् एव स्वभावत्वं नान्यत्रेति विशेषणेन सूचनात् । [  3. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् |] तथा, ## अर्थान्तरनिमित्ते साध्ये ## कृतकत्वादेः व्यभिचारम् अनैकान्तिकतां चाह । अत्रोदाहरणं ## साध्ये ## हेतोः ## | ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव परैस् तत् किम् उच्यते -- ## इति? | एवं मन्यते -- व्यतिरिक्ताव् अपि कृतकत्वानित्यत्वाख्यौ धर्माव् अभ्युपगच्छद्भिर् अवश्यम् `अभूत्वा भवनं भूत्वा चाभवनम् अनवस्थायिस्वभावत्वम्' अभ्युपगन्तव्यम्, [S. 63a.] अन्यथा 'ऽत्मादिष्व् अपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम् । ततो यद् एव `अभूत्वा भवनं भूत्वा[ 'भवनं] चानवस्थायित्वम्' उपादीयते भावस्य तयोर् एव तद्दर्शनबलोत्पन्नकृतकत्वानित्यत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावो ऽस्तु, किं व्यतिरिक्तधर्मकल्पनया? | [T. 246a.] कल्पयित्वा 'पि वस्त्व् आत्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात् । तदुक्तम् -- {p. 59.1} ## ##[253]#< प्रतिबद्धःफलोदयः॥># #< अर्थक्रियाऽसमर्थस्य विका(चा)रैःकिंतदर्थिनाम्? |># #< षण्ढस्य रूपवैरूय्पे कामिन्याःकिंपरीक्षया? ॥># [PV 3.209-219] इति । तस्माद् दृष्टा अपि भावाः केनचिद्[254]आत्मना तदन्यव्यावृत्तेन कथञ्चिन् निश्चिताः तदन्येनाप्य्[255]अतद्रूपव्यावृत्तेनात्मना[256]भ्रान्तिकारणसद्भावाद्[257]अनिश्चीयमानाः,[258]निश्चितानिश्चितयो[259]रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायपुरोवर्त्तिनो[260]'नुमानतो निश्चीय(यं)त इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता । तथा च विनाशस्वभाव एव कृतकत्वाख्यो हेतुः तैर् अथोक्तन्यायादिष्टो भवति । तस्या[261]'तन्मात्रान्वयित्वे ऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता [S. 63a.] कथ्यते । स्यान्मतम् -- कृतकत्वेन साक्षाद् हेतुमान् विनाशो ऽनुमीयते ततः प्राक् प्रध्वंसाभावविशेषणा सत्ता तत्समवायो वा 'नित्यता व्यवस्थाप्यते । अत एवात्मादिष्व् अनित्यताप्रसङ्गाभावः । विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामहे । कृतकत्वं तु स्वकारणसत्तासमवायम् । तस्य[262]विशेषणेन विनाशो ऽस्व(शास्व)भावताख्यापने[263]न किञ्चिद् अनिष्टम् इति । तद् अयुक्तम्, तथाविधस्य[264]विनाशस्य हेतुमत्ताविरोधात्, स्वयम् एव चैतद् आचार्यो [T. 246b.] वक्ष्यति । न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात् । सुखदुःखसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित्[265]परीक्षन्ते न व्यसनितया । तस्माद् अनेनास्थिरस्वभावतैव भावस्यानुमातव्या । सैव च हेतुमती {p. 60.1} कल्पनीया । अन्यथा भावविलक्षणस्य[266]प्रध्वंसाभावस्य मुद्गरादेर् उदये ऽपि तस्य भावे ऽनुपयोगात् स भवस् तदवस्थ [S. 64a.] एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्? | अविचलितरूपस्य च भावस्य मुद्गरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्य् अनित्यता, किं नात्मादेर् अपि? इति प्रसङ्गः तदवस्थ एव । स्वकारणसमवायो ऽपि चाभूत्वा भवनम् अनिच्छतो न सिध्यति । अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते । न च सत्तासमवाययोर् नित्यतयोपगतयोर् निरतिशयत्वात् प्राक् प्रध्वंसाभावौ विशेषणं युज्यते । अभूत्वा भवनोपगमे च तद् एव कृतकत्वम् अस्थिरस्वभावता च विनाशो ऽस्तु । किं निष्फलया अप्रमाणिकया प्रमाणबाधितया 'र्थान्तरकल्पनया? | एवं कृतकत्वविनाशयोस् तादात्म्योपगमो ऽवश्यम् भावी परेषाम् अपि । ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते । तन्निष्पत्ताव् अनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् । तथा, तस्मिन् साध्ये [S. 64b.] कृतकत्वस्य व्यभिचारः । तथा हि -- ये यत्र हेत्व[T. 247a.]न्तरापेक्षिणो न ते तत्रावश्यम् भाविनः, यथा वाससि रागः । हेत्वन्तरापेक्षी च कृतकेष्व् अपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः । ननु वाससि रागस्य परिमितहेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम् भाविता युक्तैव । न पुनर् विनाशस्य, तद्धेतूनाम् आनन्त्याद् अवश्यं कस्यचिद् घटादिषु सन्निधेः । न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिद् उपघ्नन्ति, यतस् तदभावाद् विनाशो नारभ्येतेति । __________NOTES__________ [253] वस्तुनि [254] कृतकत्वादिना [255] अनित्यत्वादिना [256] सदृशापरापरोत्पत्ति- [257] -द्भावसंभवादिन -- T. [258] [कृत] क- [259] अनित्य- [260] निश्चितानिश्चितयोर् यः प्रतिबन्धावसायः स पुरोवर्ती यस्य तस्मात् [261] विनाशस्य [262] कृतकत्वस्य [263] विनाशस्व- -- T. [264] प्रध्वंसरूपस्य [265] किञ्चिद् वस्तु ज्ञात्वा यथार्हं सुखदुःखसाधनप्राप्तिपरिहारप्रतिपित्सवः सुखदुःखसाधने परीक्षन्त इत्य् अर्थः । यद् वा सुखदुःखसाधने ज्ञात्वा तत्प्राप्तिपरिहारप्रतिपित्सवः किञ्चिद् वस्तु परीक्षन्त इति सम्बन्धः [266] भावविविक्तलक्षण- -- T. _________________________ तद् अयुक्तम्, यतो यद्य् अपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकारणायत्तसन्निधित्वात् तथा तत्कारणानां च सन्निहितानाम् अपि विरोधिनाम् अप्य् आनन्त्यात् तद्भावे तच्छक्तिप्रतिबन्धान् नावश्यं हेतवः फलवन्त इति कश्चिन् न विनश्येद् अपीति {p.61.1} व्यभिचारो न निवर्तते । नन्व् अयं वाससि रागः सापेक्षो ऽपि यदि सर्वत्रोपलभ्येत ततः किम् अवश्यम्भावी न स्यात्? | स्याद्, यदि तथोपलम्भ्येत । स त्व् अन्यथा 'पि [S. 65a.] गृह्यते । यद्य् एवं[267]न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया[268]मनसि खेद आधातव्यः । किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, येनैवं वदति । तथाभावे वा कथम् अनुमानवृत्तिर् दृष्टे न वैफल्यम् अश्नुवीत? | कस्यचित् तु [T. 247b.] हेतुकृतविनाशदर्शने ऽपि हेत्वायत्तजन्मनाम् अन्यथा 'पि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं[269]निश्चिन्वीत? | कृतकम् अपि चायं भावाभावलक्षणं विनाशं नित्यम् उपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात् । न चास्य घटादेर् इव विनाशहेतुर् उपलभ्यते कश्चिद् इति । तदुक्तम् -- ## #< नैवंनाशस्य सो>#[270]#<'हेतुस् तस्य>#[271]#< संजायते कथम्? ॥># इति । ततः कृतकत्वस्य विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते? | भावानाम् अयम् ऐकान्तिक एव धर्म इति चेत्, कुतः पुनर् एतद् वसितम्? | तेषाम् अन्यथाभावस्यानुपलम्भाद् इति [S. 65b.] चेत् । नन्व् अयम् अनुपलम्भो भवन्न् अप्य् आत्मादेर् अनिवर्त्तकः सत्तायाः, कथम् अन्यत्रान्यथाभावं निवर्त्तयति? |[272]तस्यानुमानेनोपलम्भाद् इति यद्य् उच्यते तदा तत्राप्य्[273]अनुमाने विपक्षे वृत्तिम् अनुपलम्भ[274]एव हेतोः कथं निवर्त्तयति? इति यत् किञ्चिद् एतत् । तस्मात् साधूक्तम् -- `हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाह' इति अलम् अतिजल्पितेनेति । __________NOTES__________ [267] परः [268] अवश्यम्भावित्वाशङ्कया [269] अवश्यम्भाविविनाशित्वम् [270] नाशः [271] नाशस्य [272] आत्मादेः [273] आत्मानुमाने ऽपि [274] अप्रमाणकः सन् (प्रथमं टिप्पनम्) आत्मादेः संशयापनिवर्त्तकत्वेनाभिमतो यः स एव (द्वितीयं टिप्पनम्) _________________________ [  4. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम् |] इदानीं यद्य् अपि स्वार्थानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्ग्यैव प्रतिपद्यत इति स्वार्थानुमाने ऽपि {p. 62.1} तत्सम्भवात्[275]प्रसङ्गेन *<10>*परार्थानुमानं च व्युत्पादयितुम्[276]आह -- ## स्वभावहेतोः ## त्रैलक्षण्यप्रतिपादको [T. 248a.] वचनोदाहारः ## | तम् एव दर्शयति -- समानो धर्मो यस्य तस्य भावः तेन ##प्रयोगः । ## विसदृशो धर्मो यस्य तस्य भावः तेन ## | यथाक्रममनयोर् उदाहरणम् *<1>*आह -- ## | यद्यत्सद् इति[277]वीप्साप्रधानो यच्छब्दः । ## इति तच्छब्दो ऽपि वीप्साप्रधान एव । अत्र सर्वग्रहणेन चाशेषपरिग्रहाद् [S. 66a.] बहिर्व्याप्तेर् निरासः । ## इति । यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम् । दृष्टान्तमात्रतः साध्यसिद्धेर् अभावात् । न ह्य् एकस्य तथा भावे सर्वस् तथा भवति, अतिप्रसङ्गात् |#< संश्चशब्दः># इति पक्षधर्मोपसंहारः । वैधर्म्यप्रयोगस्योदाहरणम् -- ##इत्यादि । तथाशब्दः समुच्चये । वैधर्म्येण च प्रयोग उदाह्रियते । अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् ## सर्वस्मिन् ## इति । प्रयोगद्वये ऽपि सर्वग्रहणस्य फलं दर्शयन्न् आह -- ## धर्मिणि न दृष्टान्तधर्मिण्य् एव ##पसंहारणं ## ढौकनं तेन या ## `व्यापकस्य तत्र भाव एव' इत्यादि रूपा तस्याः प्रदर्शनं प्रतिपादनं तद् एव ## ययोः तौ तथोक्तौ । ततश् च ये [T. 248b.] [S. 66b.] साध्यधर्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते -- यद्य् अपि दृष्टान्तधर्मिणि साध्यधर्मेण साधनधर्मो व्याप्तः तावता 'स्य सर्वत्र तथाभावाभावात् साध्यसिद्धिर् अयुक्तेति -- निरस्ता भवन्ति । सर्वत्र वा साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन् न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिर् आख्यायते? | न हि `स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्' इति तत्पुत्रत्वस्य {p. 63.1} श्यमत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शने ऽपि साध्यसिद्धिर् भवति । तस्माद् यैव सर्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये[278]प्रदर्शनीया । न च सर्वोपसंहारेण व्याप्तिप्रदर्शने ऽपि धर्मविशिष्टो धर्म्य् अपि तदैव प्रतीयते, यतः पक्षधर्मोपदर्शनोत्तरकालभाविनो ऽनुमानस्य स्मृतित्वं [S. 67a.] स्यात् । तस्याः[279]साध्यधर्मिणि साध्यधर्माविनाभूतसाधनधर्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्राग् असम्भवात् । तत्पूर्विकायां[280]च व्याप्तौ अनन्तरं[281]विशेषविषयम् अनुमानं कथं स्मृतिः स्यात्? इति । __________NOTES__________ [275] प्रयोग- [276] -मानप्रयोगं व्यु- -- T. [277] -m आह यद्यत्सद् इति -- T. [278] प्रतिबन्ध- [279] साध्यधर्मविशिष्टधर्मिप्रतीतेः [280] पक्षधर्मोपदर्शनपूर्विकायाम् [281] व्याप्तिस्मरणात् _________________________ [  5. वैधर्म्यप्रयोगे ऽपि व्याप्तिप्रदर्शनं सांगतम् |] ननु च साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्मस्यावश्यम् भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम्? | तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ [T. 249a.] सति साध्यस्य भाव एवेति । नैष दोषः । न ह्य् अत्र साध्याभावे हेत्वभावस् तुच्छरूपो दर्श्यते, *<1>*तस्य[282]हेतुरूपताविरोधात्[283]| वस्तुधर्मो हि सत्त्वादिको हेतुः । तस्यात्मन[284]एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस् त्रिरूपो हेतुर् भवेत् । किन्तु निवृत्तौ निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे[285]च साधनधर्मे ऽवश्यं तया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्मकत्वस्यैवायोगाद् इति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते । [S. 67b.] __________NOTES__________ [282] तुच्छरूपस्य [283] तस्य हेतुव्याप्तिनिर्देशलक्षणरूपसम्बन्धित्वाभावात् -- T. [284] सत्व(त्त्व)स्य- [285] विपक्षनिवर्त्तनधर्मस्वभावे _________________________ [  6. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् |] ननु द्विविधे ऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगतिः?, तदर्थप्रत्यायनाय च साधनप्रयोगो ऽभिमतः इत्य् अत आह -- ## अनयोः प्रयोगयोः ## {p. 64.1} वक्ष्यमाणकात् ## धर्मधर्मिसमुदायलक्षणस्य साध्यस्य ## हेतोः &<{1}>&## &<{2}>&## | परः सामर्थ्यम् अनवबुद्यमान आह -- ## वचनेन ## साध्ये ## न कथञ्चित् ## प्रतिज्ञार्थप्रतीतिः ## एवं ## यदि मन्यसे तदा स्वार्थानुमानकाले ## परं प्रतिपादकम् अन्तरेण ## प्रमेयस्य#< क उपदर्शयिता>#? नैव [T. 249b.] कश्चित् । स्वयम् एव तु साध्याविनाभूतसाधनधर्मदर्शनात् प्रमेयं प्रतिपद्यते तथा परार्थानुमाने ऽपि तत एव तत्प्रतीतिर् अस्तु किं प्रतिज्ञावचनेन? | यदि स्वयं प्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं [S. 68a.] तर्हि तत्प्रतिपत्तिः? इत्य् अत आह -- ## साध्यधर्मिणि स्थितं ## साधनधर्मं ## प्रत्यक्षेण दृष्टवतः सतः ## धूमस्य ## साध्यधर्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात् प्राक् प्रतिपन्नायाः ## अविनाभावस्य ## सति ## पक्षधर्मग्रहणव्याप्तिग्रहणसामर्थ्याद् एव प्रतिज्ञाप्रयोगरहिताद् ## एवंरूपा ## | स्यान्मतम् -- तत्राप्य् अस्य कर्णपिशाचिकादिः प्रमेयं कथयत्य् एवेत्य् अत आह -- ## नैव ## स्वार्थानुमानकाले ## कर्णपिशाचिकादिर् अदृश्यो `## एवम् ## प्रतिपत्रे(त्त्रे) प्रमेयं ## कथयति । यदि भवान् सत्यवादी नैवं वक्तुम् अर्हति । तथा हि -- वयम् अपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षाद् अग्निं [S. 68b.] प्रतिपद्यामहे । न चास्मभ्यं कश्चित् निवेदयति `अग्निर् अत्र' इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति । यद्य् अपि न कश्चित् निवेदयति तथापि स्वयम् एव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गम् अनु[T. 250a.]सरिष्यतीति चेत्, आह -- ## न केवलं न कश्चित् निवेद्यति ## लिङ्गव्यापारात् न प्रतिपद्यते ## अग्न्यादिकम् । कस्मात्? {p. 65.1} इति चेत्, ## हेतुम् ## विना `अग्निर् अत्र' इत्य् एवं प्रतीतेः ## | त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर् निमित्तम्, तदभावे सा कथं भवेत्? | अथ लिङ्गम् अन्तरेणाप्य् एवं प्रतीतिर् भवतीति ब्रूयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथम् अस्य निष्प्रयोजनता न स्यात्? | अत्यन्तमूढतां च परस्य दर्शयन्न् आह -- ## स्वतन्त्र एव `अग्निर् अत्र' -- इति व्यवस्थाप्य । कथं [S. 69a.] स्वतन्त्रो व्यवस्थपयति ? | ## प्रमाणम् अन्तरेण व्यवस्थापनात्[286]## निर्न्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं &<{1}>&## &<{2}>&## तन्निमित्तम् ## परिपाटिः? | तथा हि -- प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिर् इति विपश्चितां क्रमः । अयं त्व् अपूर्वो ऽनुमाता यस् तद्विपर्ययम् आश्रयत इति उपहसति । यत्तल्लोके गीयते -- शिरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वाद् अस्य क्रमस्य । तस्मात् पक्षधर्मग्रहणव्याप्तिस्मरणसामर्थ्याद् एव स्वयं प्रतिपद्यते । तच् च प्रतिपादकं कथितम् एवेति न किञ्चित् प्रमेयनिर्द्देशेन । यदि नाम स्वार्थानुमानकाले स्वयम् एव साध्यं [T. 250 b.] प्रतिपद्यते तद् युक्तम् एव, लिङ्गस्यापि तत्र स्वयम् एव प्रतिपत्तेः । परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयम् अपि परत [S. 69b.] एव प्रत्येतव्यम् । अतो युक्त एव प्रतिज्ञाप्रयोग इत्य् अत आह -- ## न केवलं स्वयम् एव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना ## प्रमेयम् ## तद्वचनस्य सन्दिग्धार्थाभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवगाहिनः परम्परया 'प्य् अतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात् । कस्मात् प्लवते? इति चेत्, ## नास्य साध्यप्रतीतिं प्रति कश्चिद् उपयोगः, तत्प्रत्यायनसमर्थस्यानभिधानाद् इति यावत् । {p. 66.1} परस् तूपयोगमात्रं कदाचिद् ब्रूयाद् इत्य् आशङ्क्याह -- ## हेतोर् यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः ## | अत्राह ## विषयेण,#< ताव>#c छब्दः क्रमे । विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत् । विषयेणैव तु दर्श्यमानेन ## किं [S. 70a.] प्रयोजनम्? | ननु साध्यप्रतीतिः साधर्म्यवत्प्रयोगादिप्रतीतिश् च विषयोपदर्शनस्यार्थः । ततस् तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् । तथा हि असति साध्यनिर्देशे `यत् कृतकं तद् अनित्यम्' इत्य् उक्ते `किम् अयं साधर्म्यवान् प्रयोगः? [T. 251a.] उत वैधर्म्यवान्?' इति न ज्ञायेत । उभयं ह्य् अत्राशङ्ख्यते -- कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्, नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति । `अनित्यः शब्दः' `अकृतको वा' इति तु प्रतिज्ञावचने सत्य् उभयम् असन्दिग्धम् अवगम्यते । हेतुविरुद्धानैकान्तिकप्रतीतिश् च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे `अनित्यः शब्दः, कृतकत्वात्' इति हेतुभावः प्रतीयते, `नित्यः, कृतकत्वात्' इति विरुद्धता, `प्रयत्नानन्तरीयकः कृतकत्वात्' इत्य् अनैकान्तिकत्वम् । हेतोश् च त्रैरूप्यं न गम्यते, तस्य साध्यापेक्षया व्यवस्थानात् । सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्मी पक्ष इति तत्र [S. 70b.] वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं; साध्यधर्मसामान्येन च समानो ऽर्थः सपक्ष इति तत्र वर्त्तमानस्य सपक्षे सत्त्वम्; न सपक्षो ऽसपक्ष इति साध्यधर्मविरहिण्य् अवृत्तस्यासपक्षे ऽप्य् असत्त्वं प्रतीयेत इत्य् आशङ्क्याह -- ## साध्यस्य निश्चयलक्षणा साधर्म्यवत् प्रयोगादेश् च स्वरूपावधारणात्मिका । ## प्रतिज्ञावचनम् अन्तरेण ## यदुक्तं साध्यसिद्ध्यर्थं साधर्म्यवत् प्रयोगादिज्ञानार्थं च विषयोपदर्शनम् इति तत् ## यावता स्वार्थानुमानकाले प्रतिज्ञावचनम् अन्तरेणापि पक्षधर्मग्रहण[T. 251b.]सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्य् एव प्रतीतिः इत्य् आख्यातम् एव । तद्वत् परार्थे ऽप्य् अनुमाने {p. 67.1} भविष्यति । यत एवं &<{1}>&## &<{2}>&## प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य [S. 71a.] ##विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा ## तेन &<{1}>&## &<{2}>&## साध्यं निश्चिन्वन् लिङ्गसामर्थ्याद् एव । यदा 'स्माभिः प्रतिपाद्यते तदा ##प्रतिज्ञाप्रयोगलक्षणं ## | क इव? ## | यथा दक्षिणाम् अन्तरेणाप्य् अन्यदा और्द्वरथिको ब्राह्मणो भुञ्जानो ऽन्यदा श्राद्धादिपर्वण्य् अर्थिनं श्रद्धालुं ब्रवीति -- यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततो ऽहं भुञ्जे नान्यथेति । तेन तुल्यो भवान् अपीति । किञ्च, यद् अपि ब्रवीषि -- परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस् तथा साध्यम् अपीति । तदैतद् युज्यते यद्य् असौ वादिवचनमात्रेण लिङ्गम् अपि निश्चित्य तदनुसारेण साध्यम् अवगच्छेत्, परप्रतीत्यर्थिनश् च तदा वयम् अपि प्रतिज्ञां किन् न प्रयुञ्ज्महे लिङ्गवचनरहिताम्? | [S. 71b.] अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य[287]चरितार्थत्वात् । न चैतद् अस्ति, यतः ## न केवलं स्वार्थानुमानकाले ऽस्मद्वचनम् अन्तरेण इत्य् अपि शब्दः । किन्तु [T. 252a.] यदाप्य् अस्मद्वचनं प्रवृत्तं तदापि ## अस्मद्वचनात् ##, कुत एव साध्यसिद्धये ऽनुसरिष्यति? | अपि तु स्वयम् अस्य यदि तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति ## केवलं तत्र ## | तदा स्वयं सिद्धम् एव लिङ्गम् अनुसृत्य साध्यं प्रत्येति । नास्मद्वचनात् पानीयम् अपि पिबतीति । &<{1}>&## &<{2}>&## प्रतिज्ञावचनावचनात्मिकयोः ##?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्याद् एव साध्यप्रतीतेर् न कश्चित् । ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमाने ऽपि व्यर्थ [S. 72a.] एव । लिङ्गम् अपि हि तावद् अत्र नाभिधीयते यदि तत् {p. 68.1} पूर्वप्रसिद्धं स्वयम् अनुस्मरेत् किम् अङ्गः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनम् उपादीयते? | स्यान्मतम् -- यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस् तदर्थो ऽस्य प्रयोगो मा भूत्, साधर्म्यवत् प्रयोगादिज्ञानार्थं तु तदुपादानम् अवस्थितम् एव, तस्यान्यथा प्रतीत्य् अभावात् इत्य् अत आह -- ##, ततस् तदर्थो ऽपि प्रतिज्ञोपन्यासो न शोभते । कुतः पुनः साधर्म्यवत् प्रयोगादेर् असति साध्यनिर्देशे प्रतीतिः? [T. 252b.] इत्य् आह -- ## | एवं मन्यते -- नैव हि कश्चित् `यत् कृतकं तद् अनित्यम्' एतावन् मात्रम् अभिधाया 'ऽस्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्व् अवश्यं हेतोर् द्धर्मिण्य् उपसंहारं करोतीति । तत्र यदि `कृतकश् च शब्दः' इति ब्रूयात् तदा [S. 72b.] साध्य्(ध)र्म्यवत् प्रयोगप्रतीतिः, अथ `नित्यश् च' इत्य् अभिदध्यात् तदा वैधर्म्यवत इति सम्बन्धवचनपूर्वकात् पक्षधर्मवचनात् प्रयोगद्वयावगतिः । हेतुविरुद्धानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते । यदा तु सम्बन्धवचनम् अपि क्रियते तदा कथम् अप्रतीतिः? | तथा हि `यत् कृतकं तद् अनित्यम्' इति पक्षधर्मवचने सत्य् उक्ते हेतुर् अवगम्यते, विधीयमानेनानूद्यमानस्य व्याप्तः । `यत् कृतकं तन् नित्यम्' इत्य् अभिधाने विरुद्धः, विपर्ययव्याप्तेः । `यत् कृतकं तत् प्रयत्नानन्तरीयकम्' इति प्रदर्शने व्यभिचाराद् अनैकान्तिकाध्यवसायः । त्रैरूप्यम् अपि हेतोर् गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतया 'वगम्यते । यत्र च व्याप्यो धर्मो धर्मिण्य् उपसंह्रियते स व्यापकधर्मविशिष्टतया 'वगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्य् उपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, [S. 73a.] सा च व्याप्तिर् यत्र धर्मिण्य् उपदर्श्यते स साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः प्रतीयत इति सपक्षे {p. 69.1} सत्त्वम् अवगम्यते, सामर्थ्याच् च [T. 253a.] व्यापकनिवृत्तौ व्याप्यनिवृत्तिर् यत्रावसीयते सो ऽसपक्ष इत्य् असपक्षे ऽप्य् असत्व(त्त्व)m अपि निश्चीयत इति, यदि पक्षादिभिर् अपि ज्ञातैः किञ्चित् प्रयोजनं । न तु व्यवहर्तणां पक्षादि- सङ्केतापेक्षा परोक्षार्थगतिर् भवति । तथा हि -- यत् क्वचित् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस् तस्य तद् गमकं तत्र इति हि लोके वस्तुगतिर् भवति, न पक्षादिसङ्केतग्रहणापेक्षा । तत्र यथेष्टंशास्त्रकारागमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा वा लक्षणं प्रणयन्तु । न तु व्यवहारकाले तदनुसरणं क्वचिद् उपयुज्यते । तत्सङ्केतप्रतिपादितम् एव तु यथोक्तं गमकं रूपम् उपयोगि vyavahartççõàm । तच् चेत् प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञाने ऽपि [S. 73b.] न किञ्चित् प्लूयते । अत एवाचार्यपादैर् `न्नान्तरीयकार्यदर्शनं तद्विदो 'नुमानम्' इति गमकरूपमात्रम् एव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् । स्वप्रज्ञापराधास्तु(त्तु) तत्रापि कैश्चिद् असन्त एव दोषाः प्रकीर्त्यन्त इति किम् अत्र ब्रूमः? | ## साधर्म्यवत् प्रयोगादिज्ञानार्थम् अपि प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमात्र [T. 253b.] एव यथोक्तेन प्रकारेण प्रतीतेर् अयुक्तम् इति ## प्रतिज्ञावचनस्य ## नैव कश्चित् । स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवाम्स् तमुल्लङ्घ्य परप्रतिपत्तये क्रमान्तरम् आश्रयन् परवञ्चकतया धूर्त्त एव प्रतीयते, न सद्धृत्त इत्य् उपदर्शयन्न् आह -- ## इत्यादि । यथा 'ऽत्मनो निश्चयस्योत्पादनं कृतं तथैव ## च परहितनिरतैः &<{1}>&##, &<{2}>&## एतस्मिं(स्मिन्) न्याये सति स्वयम् अयं वादी ## उपदर्शकेन वचनेन ## स्वार्थानुमानकाले ## प्रमेयं ## संशयितादिकं ## स्वप्रतिपन्नं प्रमेयम् अवबोधयन् ## स्वप्रतिपत्तिकाले पूर्वं [S.74a.] यः प्रमेयप्रतिपत्तौ ## उपायो ऽनुभूतस् तस्माद् अन्यम् #<आश्रयत इति किम् अत्र># क्रमान्तराश्रयेण ##? नैव किञ्चित् परव्यामोहनं मुक्त्वा । तथा हि -- यदि स्वप्रतिपत्तिक्रमः {p. 70} प्रतीतिनिबन्धनं किं तत्परित्यागेन क्रमान्तराश्रयणम्?, कथं तेन स्वयं प्रतिपन्नवानसीति? | यत एवं ## साध्यस्य ## प्रतिज्ञाख्येन ## | कुतः? | `अन्यथापि' [T. 254a.] विना 'पि तेन ## साध्यप्रतीतेः ##त्य् उपसंहारः । __________NOTES__________ [286] व्यवस्थापयिष्यति -- T. [287] लिङ्ग- _________________________ [  7. उपनयनिगमनादेर् अपि साधनवाक्यानङ्गत्वम् |] एवं प्रतिज्ञां साधनवाक्याद् अपनीयापरम् अप्य् उपनयनिगमनादिकं परपरिकल्पितं साधनवाक्याद् अपनेतुम् उक्तम् एव न्यायम् अतिदिशन्न् आह -- ## `अन्यथा 'पि प्रतिपत्तेर् उत्पत्तेः' इति न्यायेन ## आदिग्रहणात् संशयजिज्ञासादिकं ## प्रत्याख्यातम् । [S. 74b.] तत्र ## [NSå 1.1.38], ## [NSå 1.1.39]#< >#इत्य् अनयोर् लक्षणम् । ## [NSå 1.1.33] इति तु प्रतिज्ञायाः । एतेनेत्य् एतद् एव दर्शयति -- ## पक्षधर्मसम्बन्धवचनमात्रैव उपनयादिरहितेन ## उत्पत्तेर् इति । अत्रोद्यो(द्द्यो)तकरःप्राह -- प्रतिज्ञा तावद् विषयनिर्द्देशार्थम् अवश्यकर्त्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति । ततः कुठारादिकं साधनं व्यापारयति । उपनयेनापि यावद् दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीतिः? | स्वार्थानुमानदृष्टश् च प्रत्यवमर्शप्रत्ययार्थो ऽनेन दर्श्यते । तथा हि -- स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो `यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निम् अपि' इति व्याप्तिं [T. 254b.] स्मरति । ततो `धूमश् चात्र' इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते । [S. 75a.] निगमनम् अप्य् अवश्याभिधानीयम्, यतो यद्य् अपि पूर्वं अनित्यः शब्द इत्य् उक्तम्, न तु तावता 'स्य निश्चयो जातः । सम्प्रति तु प्रमाणबलायातो ऽर्थः तत्सम्प्रत्ययार्थम् अनेन निगम्यते । अशेषप्रमाणव्यापारश् चानेनोपसंह्रियते । तथा हि आगमः प्रतिज्ञा, हेतुर् अनुमानं, {p. 71.1} दृष्टान्तः प्रत्यक्षम् उपमानम् उपनयः । तदेतस्य प्रमाणचतुष्टयस्यापि व्यापारो निगमनेनोपसंह्रियते -- इति कथम् अस्य न साफल्यम्? इत्य् एतद् आशङ्क्याह -- #<डिण्डिकरागंपरित्यज्य># डिण्डिकाः --नग्नाचार्याःते निष्फलम् उपर्य् उपरि नामलेखने प्रसक्ताः ततस् तेषाम् इव `परेणोक्ते तस्योपरि मया 'वश्यम् अयुक्ततया निष्फलम् अप्य् अभिधानीयम्' इत्य् अस्थानाभिनिवेशं त्यक्त्वा ## बहिर्विक्षेपम् उपसंहृत्य &<{1}>&## -- &<{2}>&## पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य ##? इति । यावता यावान् एव [S. 75b.] परार्थानुमाने ऽर्थो ऽभिधानीय इत्य् अस्माभिर् अनुज्ञायते तावान् एवान्यूनानतिरिक्तः स्वार्थानुमाने ऽपि प्रतीतिहेतुर् दृष्टः, तस्य क इह शक्तेर् व्याघात्? येनासौ परार्थानुमाने ऽपि प्रतीतिं न कुर्यात् । ## प्रतीतेः ## प्रतिज्ञोपनयनिगमनलक्षणया [T. 255a.], बालप्रतारकतदुपयोगोपवर्णलक्षणया[288]वा? | तथा हि þ प्रतिज्ञोपनयनिगमनप्रयोगे ऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात्, साध्यधर्मिणि वा सद्भावस् तदा 'स्य[289]नैव प्रतीतिहेतुता । तत्सम्भवे[290]तु प्रतिज्ञाद्यभावे ऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा[291]न निवार्यत इति किम् अस्थाननिर्बन्धेन इति? | न हि साध्यधर्माक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात् साध्यनिश्चयो युक्तः, हेतूपन्यासवैयर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति[292]| यत् तूक्तम् `विषयप्रदर्शनाय प्रतिज्ञा' इत्य् अत्रशास्त्रकृतैव दत्तम् उत्त-रम् । यश् च साधनं प्रयुंक्ते तेन `अहम् अनेन [S. 76a.] साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामि' इति कर्म निरूप्यैव तत्[293]प्रयुक्तम् इति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद् यस्य साध्यप्रतीतिर् उपजायते तेनैव कर्म निरूपणीयम् कथं तदभावे स्वार्थानुमाने [T. 255b.] साध्यसिद्धिः {p. 72.1} साधननिबन्धना स्यात्? | यश् चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य `क्वाग्निः क्वाग्निः?' इत्य् अग्निं *<7>*पर्येषते स प्रदेशे धूमदर्शनमात्राद्[294]एवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात्? | अथ कदाचिद् असौ दृष्टस् तत्रेति[295]परार्थे ऽप्य् अस्योपादानं तदा दध्यादिकम् अपि भुक्त्वा कदाचिद् धूमाद् अग्निं प्रतिपन्नवान् इति किन् न दधिभोजनादेर् अपि कादाचित् कस्योपादानम्? | यत् पुनरुक्तम् `आगमः प्रतिज्ञा' इति, तत्र यदि वादिवचनम् एवागमस् तदा तत एव साध्यसिद्धेर् हेत्वाद्युपादानम् अनर्थकम् । अथ प्रतिज्ञार्थस्यागमे पाठाद् आगमः प्रतिज्ञा, तदा न क्वचिद् आगमे पठ्यते अत्र प्रदेशे 'ग्निर् इति [S. 76b.] कथम् आगमत्वं प्रतिज्ञायाः? | `हेतुर् अनुमानम्' इत्य् अप्य् अयुक्तम्, न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् । दृष्टान्तो 'पि न सर्वः प्रत्यक्ष इति कथं `दृष्टान्तः प्रत्यक्षम्' भवेत्? | उपमानं तु प्रमाणम् एव न भवति, कथं तद्व्यापार उपसंह्रियेत निगमनेन? | यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिण्य् उपनेयः तदोपनय एवास्तु किं `कृतकत्वाट्' इति पक्षधर्मनिर्द्देशेन?, स एव दृष्टसामर्थ्यं हेतुम् उपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किञ्चित् तेन । ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः पुनर्वचनं कुतो निगमनं भविष्यति? | इत्य् आह -- ## तस्माद् ## पक्षधर्मसम्भन्धवचनमात्रात्मकः [T. 256a.] साधनवाक्ये ## न पञ्चावयवात्मक इति स्थितम् । __________NOTES__________ [288] प्रतिज्ञादि- [289] हेतोः [290] व्याप्त्यादिसम्भवे [291] [प्रती] तिहेतुता [292] उपन्यासवैयर्थ्यप्रसङ्गात् [293] साधनम् [294] -षते सधूमप्रदेशदर्शन- -- T. [295] स्वार्थानुमाने _________________________ [  8. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः |] अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः [S. 77a.] `पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तः' इति क्रमनियमो ऽपि न कश्चित् । कुतः? सर्वथा यदि पूर्वं हेतुः पश्चाद् व्याप्तिः अथ पूर्वं व्याप्तिः पश्चात् पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् । {p. 73.1}[  9. हेतोस् त्रिधाप्रयोगस्य खण्डिनम् |] ननु तस्य द्विधा प्रयोग इत्य् अयुक्तम् उक्तम् । यतस् त्रिविधो हेतुः -- अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेतिनैयायिकाः, ततस् तस्य त्रिधा प्रयोगः -- साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यम् इत्य् अत आह -- ## न केवलं क्रमनियमो न युक्तः किन्तु ## उभयत्रापि त्रिरूपसद्भावात् । ततः सर्व एव हेतुर् अन्वयव्यतिरेकी, न त्व् अन्वयी व्यतिरेकी वा कश्चिद् धेतुर् अस्तीति भावः । तत् कुतस् त्रैविध्यं प्रयोगस्य स्यात्? इति मन्यते । कुतः पुनरर्थभेदो नास्तीति? चेत्, आह -- ## साधर्म्येण वैधर्म्येण च प्रयोगे यद्य् अपि विधिप्रतिषेधरूपतया धर्मभेदः [T. 256b.] प्रतीयते तथापि ## साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां ## | ननु साधर्म्यप्रयोगे हेतुभावे [S. 77b.] साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दाद् अवगम्यते, न तादात्म्यम् । तत् किम् उच्यते `तद्भावस्यैव ख्यापनात्'? इत्य् अत आह -- ##इत्यादि । यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य ## किम् इति ## अवश्यन् तया ##? | कादाचित् कस् तु भवतु नाम? | `यत् कृतकं तद् अनित्यम्' इत्य् एकान्तभावश् च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगे ऽभिधीयते । स[296]च तादात्म्यम् अन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति । कथम् इवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह -- ##त्य् आदि । यदि प्रयत्नानन्तरीयकत्वाम् अन्तरेणापि कृतकत्वस्य भावाद् अतत्स्वभावत्वम् अनित्यत्वे[297]'प्य् अयम् एव वृत्तान्तः । ततश् च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ[298]वा निवृत्तिर्[299]इति कथं ततस्[300]तत्[301][S. 78a.] {p. 74.1} प्रतीयते? | नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य[302]तेन[303]साधनात्, तत्र च तादात्म्यसद्भावाद् अन्वयव्यतिरेकाव् अनिवारितौ अनित्यत्वकृतकत्वमात्रापेक्षया[304][T. 257a.] तु तादात्म्यविरहो ऽस्याभिहित[305]इति । नन्व् अग्निनिवृत्ताव् अतत्स्वभावस्यापि धूमस्य निवृत्तिर् दृष्टा 'न्वयश् चेत्य् आह -- ## इति । अन्वयव्यतिरेकयोर् हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोर् अप्य् अभावात् । तत्रार्थान्तरस्य धूमस्याग्नौ ## अस्तीति भवेतां तौ[306]| यत्र त्व् अनर्थान्तरस्य ताव् उच्येते तत्रावश्यं तादात्म्येन भवितव्यम् इत्य् अभिप्रायः । अत्रोदाहरणम् ##[307]#< अन्यनिवृत्तिः>#[308]-- `यत् प्रयत्नानन्तरीयकं न भवति [S. 78b.] तत् कृतकम् अपि न भवति' इत्य् एवंरूपा । यत एवं तस्माद् अन्वयव्यतिरेकयोर् यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोर् अवश्यम् अभावः इत्य् एको ऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयम् आक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्[309], तस्यापि[310]चेतरेण[311]व्याप्तेः । तस्माद् उभयत्र त्रैरूप्यप्रतीतेर् एकस्य शब्दे(ब्द)तो ऽपरस्यार्थत इति सम्बन्धवचने ऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धिं ततस् तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण च । न तु साधर्म्यवैधर्म्याभ्याम् अपि, तदर्थस्यान्यतरेणैव [T. 257b.] प्रकाशनात् । सर्वो हेतुर् अन्वयव्यतिरेक्य् एव वस्तुतो न कश्चिद् अन्वयी व्यतिरेकी वा नामेत्य् एतद् उपसंहरन्न् आह -- ##न्वयमुखेन व्यतिरेकमुखेण [S. 79a.] वा साधनवाक्ये ##r अन्वयव्यतिरेकयोः ## साक्षाच् छब्देन प्रतिपादनम् इष्यते, ## प्रतीतप्रत्यायने प्रयोजनाभावात् । {p. 75.1} ताम् एवार्थतो ऽपरस्य प्रतीतिं स्फुटयन्न् आह -- ## इत्यादि । यदि तत्स्वभावतया साध्येन हेतोर् अन्वयः सिध्यति तत एव ## | तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् । ## तत्स्वभावतया साध्याभावे साधनस्याभाव&<{1}>&## &<{2}>&## सत्यां तत एव साध्येन हेतोः ## | यैस् तु व्याख्यायते -- साधर्म्यवति[312]प्रयोगे तदभाव एव विपक्षे हेतोर् अभावख्यातिर् यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत[313]एव व्यवच्छेदप्रसङाच् चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः इति । स तदर्थो ऽप्य् अयुक्तः । कुतः? अन्यविरुद्धयोर् अपि न केवलं तदभावस्य विपक्षत्वात् यस्य हि -- अन्य एव विपक्षो ऽन्यधर्मयोगी वा 'न्यो, न विवक्षितधर्मानाश्रयः[314], [S. 79b.] विरुद्ध एव वा सहानवस्थानलक्षणेनैव[315][T. 258a.] विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः -- तस्यानित्यत्वाद् अन्यानात्मादिधर्मवति[316]अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः । औष्ण्ये च साध्ये[317]'ग्निलक्षणस्य हेतोर् विरुद्धाद् एव शीतात् नानुष्णशीताद् अप्य् अन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यम् अग्निर् ग्रसयेद् इति तस्यायं दोषः स्यात् । तं प्रत्याचार्येणोक्तम्[318]-- यद्य् एकस्य[319]विपक्षत्वम् इष्यते तदा तदभावस्यैवेष्यताम्[320], न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि[321]विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावम्[322]अन्तरेण *<12>*तयोर् अन्यविरुद्धत्वायोगात्[323] | न त्व् अस्माकं[324]त्रिविधम् अपि विपक्षम् इच्छताम्[325], विवक्षितधर्मानाश्रयं चा 'न्यम् इति भावः । __________NOTES__________ [296] एकान्तभावः [297] प्रयत्नानन्तरीयकत्वम् अन्तरेणापि अनित्यत्वस्य भावात् [298] साध्य- [299] हेतोः [300] हेतोः [301] साध्यम् [302] न तु समग्रपदार्थस्वभावस्य [303] प्रयत्नानन्तरीयकत्वेन [304] प्रयत्नानन्तरीयकः शब्दः, कृतकत्वात् अनित्यत्वाच् च [305] प्रयत्नानन्त- [306] अन्वयव्यति- [307] प्रयत्न- [308] हेतु- [309] रूपाव्यतिरेक- (?) [310] प्रतिबन्धस्य [311] अन्वयेन व्यतिरेकेण वा [312] वैधर्म्ये तु तदभावे ऽभावस्य प्रतीतत्वान् न शङ्का [313] ............r एव सकाशाद् व्यावृत्तिः (?) [314] अनित्यत्वं [315] शीतवह्निवत् [316] निरवयवत्वादि [317] उष्णो ऽयं पदार्थः, अग्नित्वात् [318] दिग्नागेन [319] साध्याभावे तदभावान्यविरुद्धलक्षणात् त्रितयान् मध्याद् एकस्य [320] साध्याभावे साधनाभावस्य [321] तदभावस्य [322] साध्याभावम् [323] अन्य- | विरु- [324] दोषः [325] यश् च युज्यते एतन्मध्यात् स ग्रहीष्यते _________________________ [  10. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् |] यदि स्वभावहेताव् अन्वयव्यतिरेकयोः साधनधर्मस्य साध्यस्वभावता निबन्धनम् इत्य् अन्वयेन व्यतिरेकेण वा साधर्म्यवैधर्म्यवतोः {p. 76.1} प्रयोगयोर् अभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थाद् इतराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर् निबन्धनं [S. 80a.] न शब्दमात्रतः प्रतीयमानेत्य् अभिप्रायवान् आह -- *<15>*##[326]इत्यादि । ##ति सतो नश्वरस्वभावत्वेन । सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् । पृच्छतश् चायम् अभिप्रायः -- इह [T. 258b.] द्विविधाः सन्तः -- कृतकाश् च घटादयः अकृतकाश् चाकाशादयः । तत्र ये तावद् अकृतकास् ते ## [VaiSå 4.1.1.] इति नित्यलक्षणयोगाद् अनित्या एव न भवन्ति कुत एव क्षणिकाः? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता । ये ऽपि सन्तः कृतकास् तेषाम् अपि मुद्गराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात् तद्धेत्वसन्निधाव् विनाशात् कृतकात्मनो ऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्य् एवेति नान्वयव्यतिरेकयोः सम्भव इति । अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् । तथा हि - ##[327]#< |># #< विनासंसर्ग्गितांयाति न विनाशो घटादिभिः॥># [S. 80b.] अन्यत्रापि[328]चान्वयव्यतिरेकानुविधानम् एव हेतुमत्ताव्यवहारनिबन्धनम् अभ्युपेयतेसौगतैर् अपि, तद् इहाप्य्[329]अस्तीति किन् न तद्व्यवहारः प्रवर्त्त्यते? इति । ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्स्वभावता पूर्वम् एव प्रतिपादिता `अन्वयनिश्चयो 'पि स्वभावहेतौ' इत्यादि विचनात् । तत् कुतो ऽस्य पूर्वपक्षस्यावसरः? | सत्यम्, किन्तुपूर्वाचार्यैःकृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानाम् अन्ते ऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्धेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकम् उक्तं तत् प्रसङ्गमुखेन[330]कृतकलक्षणस्यैव सत्त्वस्य तदात्मताम्[331]गमयति नान्यस्य [T. 259a.] इति दर्शयितुम् । अर्थक्रियाविरोधलक्षणं[332]तु सर्वस्य सत्त्वस्य इति वस्तुमात्रेण[333]{p. 77.1} प्राग् उक्तम् अपि विपञ्चयितुं पूर्व- पक्षोपन्यासः । अकृतकलक्षणं तु सत्त्वं न सम्भवत्य् एव, नियामकं हेतुम् अन्तरेण देशकालस्वभावनियमायोगात् । ततःपूर्वाचार्यैर् न [S. 81a.] तस्यैकाङ्गवैकल्याद् एव ## [VaiSå 4.1.1.] इति नित्यतासम्भव इति न तदात्मतां[334]प्रति यत्नः कृतः |शास्त्रकारस् तु सामान्येन[335]सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम् भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन[336]प्रतिपादयिष्यति । __________NOTES__________ [326] परः [327] एव [328] अङ्कुरादौ [329] विनाशे [330] आपत्ति- [331] क्षणिक- [332] प्रमाणम् [333] सामान्येन [334] क्षणिकत्व- [335] कृतका 'कृतकविशेषविरहेण [336] विनाशस्य _________________________ [  11. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समालोचनम् |] तत्रपूर्वाचार्योक्तं `सर्वस्य सतः कृतकस्यावश्यमन्ते हेतुकृतो विनाश इति' यः परैर् इष्यते तं प्रत्यनपेक्षत्वं क्यापयितुम् उपक्रमते -- ## | यदि तर्हि नाशस्य हेतुर् नास्ति, स तेषां कृतकानां सताम् अवश्यम् भावी विनाशः कुतः? | न ह्य् आकस्मिकः कश्चित् स्वभावो युक्त इत्य् आह -- ## | भवत्य् अस्मात् कार्यम् इति भावशब्दो हेतुवचनः । तेन स्वहेतुभ्य एव ## नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि &<{1}>&## | &<{2}>&## कृतकलक्षणानां सतां भावानां &<{1}>&##&<{2}>&## अभिघातादे## | कुतः? [S. 81b.] [T. 259a.] ##भिघाताग्निसंयोगादेस् तद्धेतुतयोपगतस्य ## | तथा हि -- अग्निसंयोगादिकाले त्रितयं लक्षयामः । तद् एव काष्ठादिकं विनाश्यम्, अङ्गारादिकम् अवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर् व्यापारः चिन्त्येत । एतावत् यां च वस्तुगतौ न क्वचिद् अत्र विनाशहेतोः सामर्थ्यं युज्यते । यतो ##स्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य ##स्थिरात्मतालक्षणं ## | कुतः? ##न्धनादेः ## एव ## | न हि {p. 78.1} *<2>*स्थिरात्मनो निर्वृत्तस्यान्यथाभावः[337], [338]तदात्मा[339]शक्यते कर्तुम्, तस्य हेत्वन्तरात् पश्चाद् भवतो ऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुम् अशक्यत्वात् । अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि न तत्स्वभावम्[340]एवाग्निसंयोगादिर् विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेर् इति । __________NOTES__________ [337] अस्थिरस्वभावता [338] -नो ऽनिवृत्तस्यान्यथा 'भाव -- तिब्. [339] स्थिरात्मा [340] काष्ठत्वम् _________________________ [  12. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम् |] कुमारिलस् तु मन्यते -- नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्व् इन्धनादेः [S. 82a.] प्रध्वंसाभावः । स चेन्धनादिरूपविकलम् अङ्गारादिकम् उत्तरं भावान्तरम् एव । तदुक्तम् -- #< नास्तितापयसो दध्नि प्रध्वंसाभावलक्षणम्>#[341] [श्ल्व् अभाव 3] इति । तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते । तथा चाह कश्-चित् - ## #< अभावःसम्मतस् तस्य हेतोःकिन्न समुद्भवः? ॥ >#इति तद् एतत्कौमारिलं[T. 260a.] दर्शनम् अपनुदन्न् आह -- ## इत्यादि । यद्य् उत्तरं कार्यात्मकं ## अभावस् तदा 'ग्निसंयोगादयो ऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टम् एवास्माकम्, किन्तु ## अभ्युपगम्यमाने ऽग्न्यादीनाम् इन्धनादाव् अव्यापारात् तदवस्थम् एवेन्धनादिकम् । ततश् च यथा 'ग्निसंयोगात् प्राग् इन्धनादेर् उपलब्धिः अन्या च तत्साध्या 'र्थक्रिया तथा 'ङ्गाराद्युत्पत्ताव् अप्य् उपलब्ध्यादेः प्रसङ्गः । ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताव् इन्धनादीनां [S. 82b.] प्रध्वस् तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः? | सत्यम्, एवं मन्यते -- सर्वस्येन्धनादेर् अन्यस्य गवादेर् अपि तथाभावो मा भूत् इत्य् अङ्गारादेः ध्वंसव्यवस्थायां निबन्धनम् {p. 79.1} अभिधानीयम् । तस्मिं(स्मिन्) सति तन्निवृत्तिर् इति चेत्, अहो वचनकौशलम् यतो निवृत्तेस् तुच्छस्वभावतानङ्गीकरणात् तद् एव भावान्तरम् अङ्गारादिकं निवृत्तिं ब्रूषे । तद् अयम् अर्थः सम्पन्नः -- अङ्गारादिभावे ऽङ्गारादिभावाद् अङ्गारादिकं ध्वंसः काष्ठादेर् इति । न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् । अग्न्यादिभ्यश् च तदुत्पादवचनाद् इन्धनाद्युपमर्द्देनाङ्गारादि[T. 260b.]भावात् अस्य ध्वंसरूपतेति चेत् । को ऽयम् उपमर्द्दो नाम? | यदि निवृत्तिः सा 'ङ्गारादिलक्षणैवेति न पूर्वस्माद् विशिष्यते । तस्मात् [S. 83a.] स्वरसतो निवर्त्तते काष्ठादिः, अग्न्यादिभ्यस् त्व् अङ्गारादिजन्म इत्य् एव भद्रकम्, अन्यथा काष्ठादे## कथं न स्यात्? अपि च -- यदि भावान्तरं प्रध्वंसाभावो य एते ऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते? | ते ऽप्य् अव्यक्तताम्[342]आत्मभावं[343]च विकारम् एव ध्वंसं समालम्बन्त इति चेत् । न, प्रदीपादेर् भावरूपाव्यक्तताभावे प्रमाणाभावात् । यदि हि शक्तिरूपतापत्तिर् अव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे[344]कथं प्रदीपादयः शक्त्यात्मना 'वस्थिताः कल्पेरन्[345]? | अथोपलब्धियोग्यताविकलात्मतापत्तिर् अव्यक्तिः; अत्रापि तदात्मना 'वस्थितौ नैव प्रमाणम् अस्ति । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः । आत्मनश् चासत्त्वात् कथं तद्भावो[346]बुद्ध्यादीनां [S. 83b.] विकारः परिणामश् च? | अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रन्यत इत्य् अलं प्रसङ्गेन । स्यान्मतम् -- भावान्तरेणाङ्गारादिना 'ऽवृतत्वात् इन्धनादेस् तथोपलब्ध्यादयो न भवन्तीत्य् अत आह -- ## | स्वभावान्तरम् ##न्धनादेर् à## न &<{1}>&## &<{2}>&## अविचलित[T. 261a.]रूपे ## ##न्धनादौ स## न केवलम् अनुपलब्ध्यादे## | __________NOTES__________ [341] -साभाव इष्यते -- श्ल्व् [342] प्रदीप- [343] बुद्धिः [344] कार्य- [345] कल्प्येरन् -- तिब्. [346] आत्मता _________________________ {p. 80.1}[  13. भावाभावपक्षस्यापि समालोचनम् |] न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावो ऽपि न क्रियत इत्य् आह -- ## इत्यादि । कुतः? इति चेत्, ## पर्युदासेन विवक्षिताद् भावाद्##तया कार्यत्वो## क्रियमाणे किम् इन्धनादिरूप एवासौ? अथार्थान्तरम्? इति ## | तत्र चोक्त एव दोषः । ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपो ऽसाव् अग्न्यादिजन्यो ऽभ्युपेयते । तद्भावे चेन्धनादीनां नैःस्वाभाव्यात् कुतः पूर्वदोषावसरः? | स चावश्यम् अग्न्यादिभावाभावानुविधायितया [S. 84a.] तत्कार्यस् तद्भावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् । तदुक्तम् -- #< सन् बोधगोचरप्राप्तस् तद्भावे>#[347]#< नोपलभ्यते |># #< नश्यन् भावःकथंतस्य>#[348]#< न नाशःकार्यतामियात् ॥># #< प्राग् अभूत्वाभवन् भावो हेतुभ्यो जायते यथा|># #< भूत्वाऽपि न भवंस् तद्वद्धेतुभ्यो न भवत्य् अयम्>#[349]#< ॥># इति । अत आह -- ##त्य् आदि । अयम् अभिप्रायः -- यद्य् अनपेक्षितभावान्तरसंसर्ग्गश् च्युतिमात्रम् एव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिण्य् एव तत्सम्भवात् । तस्याप्य् [T. 261b.] अभूत्वा भावोपगमात् कार्यता न विरुध्यत इति चेत् । न । भवनधर्मणो भावरूपताप्राप्तेर् अभावत्वहानेः । यतो भवतीति भावो मण्यते, नापरम् अङ्कुरादेर् अपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यम् इति चेत् । सर्वसामर्थ्यविरहिणस्[350]तर्ह्य् अस्य कथं प्रतीतिविषयता? | न ह्य् अकारणं प्रतीतिविषयः, अतिप्रसङ्गात् । तदविषयस्य वा कथं हेतुमत्तावगतिः? वस्तुता वा?, येनोच्यते `तुच्छरूपम् एव तद् वस्तु' इति । प्रतीतिजनकत्वे वा कथं न [S. 84b.] सामर्थ्यसम्बन्धिता? | सद् इति प्रत्यया 'विषयस्य कथं भावतेति चेत् । कार्यता 'प्य् अस्य कथम्? | स्वहेतुभावे भावात् इति चेत् । कथं तर्हि सत्प्रत्यया 'विषयता? | {p. 81.1} तथा हि -- यदि स्वहेतुभावे भवतीति प्रतीयते सद् इत्यादि प्रतीयेत । यतो ऽस्तीति सद् इति वदन्ति विद्वांसः । न चास्ति, भवति, भावः, *<3>*सन्निति शब्दानाम्[351]अर्थभेदः परमार्थः कश्चित् । अभावात्मकतयैव भवत्य् असाव् इति चेत् । न । व्याहतत्वात्, यतो न भवतीत्य् अभाव उच्यते स कथं भवतीति व्यपदिश्यते? | प्रतिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्य् अप्रतिभासनात् न भाव इति चेत् । अत्यन्तपरोक्षाणां चक्षुरादीनाम् अभावताप्रसङ्गः । न । तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत् । न । अस्यापि भवितृरूपतया 'वभासनात् । [T. 262a.] सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः? | केनचिद् रूपेणोन्मज्जनं हि भवनम् । ज्ञानविषयतया 'स्यापि च तद्धेतुरूपतया 'वभासनस्य तुल्यत्वात्[352], अहेतोष् च विषयत्वायोगात् । अस्माकं त्व् अभावबुद्धयः स्ववासनापरिपाकान्वया निर्विषया एव । अभावस्य च भवितृत्वे कथं पर्युदासात् प्रसज्यप्रतिषेधो भिद्येत । असद्रूपस्य विधानेन पर्युदासात् [S. 85a.] स भिद्यत इति चेत् । न । असद्रूपस्य भवनविरोधात् । भवतीति हि भूत्या सत्तया 'भिसम्बध्यते । तत्र कथं सद्रूपस्य विधानम्? | पर्युदास एवैको नञर्थश् च स्यात्, सर्वत्र विधेः प्राधान्यात् । सो ऽपि वा न भवेत् । यदि हि किञ्चित् कुतश्चित्[353]निवर्त्येत तदा तद्व्यतिरेकि[354]संस्पृश्येत तत्पर्युदासेन । तच् च नास्ति । सर्वत्र निवृत्तिर् भवति इत्य् उक्ते वस्त्वन्तरस्यैव कस्यचित् विधानात् । तथा 'नेन वस्त्वन्तरम् एवोक्तं स्यात्, न तयोर् विवेकः । अविवेके च न पर्युदासः । अप्रस्तुताभिधानं च स्यात् । भावनिवृत्तौ[355]प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव विधानात् । न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्य् असतः कार्यत्वविरोधात् । पररूपेण तु सर्वम् एव वस्त्वसदात्मकम् इति नास्य घटादेः कश्चिद् विशेषः [T. 262b.] भवतु वा 'यम् अभावो ऽग्न्यादिभ्यस् तद्भावे किम् इति नोपलभ्यन्ते काष्ठादयः? | तथा हि -- अग्न्यादीनाम् अन्यक्रियायां चरितार्थत्वाद् अनिवृत्ता एव तेभ्यः {p. 82.1} [S. 85b.] इन्धनादयः प्राग्वद् उपलभ्येरन् । तदुपमर्द्देन ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः? | न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् । नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् । न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात् । ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् । ततश् चानवस्था । स एव ध्वंस इन्धनादेर् अग्न्यादिजन्मा निवृत्तिः, अतो ऽस्यानुपलब्धिर् इति चेत् । कथम् अन्यो ऽन्यस्य निवृत्तिः?, अतिप्रसङ्गात् । यदि चायं हेतुमांस् तद्भेदाद् आत्मभेदं किं नानुभवति? | शालियवाङ्कुरादयो ऽपि कारणभेदाद् एवात्मभेदम् अत्यन्तविलक्षणम् अनुभवन्तो ऽध्यक्षत एवावसीयन्ते । न त्व् एवम् अनपेक्षितभावान्तरसंसर्ग्गः च्युतिमात्रलक्षणो ध्वंसः । तस्याभिघाताग्निसंयोगादिकारणभेदे ऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्य् अवभासनात् । न हि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपम् ईक्सामहे । विस्तरतश् चैतत्क्षणभङ्गसिद्धौ विचारितम् इत्य् आस्तां तावाद् इह । [S. 86a.] तस्माद् अग्न्यादिसंयोगकाले ##m इत्य् एवोपगन्तुं युक्तम् । यतो नायं कस्यचिद् [T. 263a.] भावेन नष्टो नाम किन्तु यतः स्वयम् अस्थिररूपतया भूतस् ततो नष्टो नाम । तेन नास्या 'भवनम् अन्यद् वा किञ्चिद् भवति । तथा च भवनधर्मणः कस्यचिद् अभावाद् भावं भवन्तं कुतश्चिन् न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात् । ## सति ## अग्निसंयोगादिः ## तस्मा## | __________NOTES__________ [347] अग्निः [348] अग्न्यादेः [349] भावः [350] भावशब्दप्रवृत्तिनिमित्तं अभावस्यापि यदि सामर्थ्यम् अस्ति तदा भावत्वम् अथ नास्ति तत्राह [351] सन्निति सामान्यशब्दानाम् -- तिब्. [352] चक्षुरादीभिः [353] ब्राह्मणादि (प्रथमं टिप्पणम्) क्षत्रिया- (द्वि. टि.) [354] निवर्त्यव्यतिरेकि [355] तुच्छरूपायाम् _________________________ [ 14. वैयर्थ्याद् अपि विनाशे हेत्वयोगः |] न केवलम् असामर्थ्याद् विनाशहेत्वयोगः, किन्तु ##, तद् एवाह -- ## नशनशीलः स्वात्म## स्थातुम् अशक्तो यथा सूच्यग्रे सर्षपः ## | किं कारणम्? | &<{1}>&## | &<{2}>&## अस्थिरस्वभावतयैव । न हि प्रकृत्य् एव स्थातुम् अशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् । {p. 83.1} अत्रैव व्याप्तिम् आदर्शयति -- ## इत्यादि । ## तत्स्वभावत्वे जनकात् [S. 86b.] हेतो##&<{1}>&## | &<{2}>&## इत्यादिना दृष्टान्तविवरणम् । तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति -- ## यो यस्य स्वभावः तत्स्वभावस्य ## हेत्वन्तरम् अपेक्षमाणस्य स्वहेतोर् निष्पन्नस्यापि तत्स्वभावत्वाभावे ## निःस्वभावतायाः प्रसङ्गात् । ## प्रकाशादिवत् ## पश्चात् [T. 263b.] ## अस्थितिधर्मात्मतायां ## इति प्रमाणफलम् । ## नश्वरस्वभावश् चेत् । ## भाव इति पक्षधर्मोपसंहारः । विरुद्धव्याप्तोपलब्धिश् चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् । [  15. स्वतो विनश्वरत्वसाधकहेताव् अनेकान्तदोषोद्धारः |] अत्र च परस्य वचनाव् अकाशम् आशङ्क्याह -- ##%<[8.16]>% इत्यादि । ## इत्यादिना एतद् एव विभजते ## इति । कुतः? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानाम् अपि [S. 87a.] बीजादीनां तदात्मतायाम् अपेक्षणात् । ततश् च न पुनस् तद्भावे हेत्वन्तरम् अपेक्षन्त इत्य् अनेकान्तः । ##न्धनादिः स्वहेतोर् नश्वरात्मा निष्पन्नो ऽपि ## विनश्वरात्मतायां स्याद् इति दार्ष्टान्तिकम् । ## बीजादिवद् अनेकान्तः । कुतः? ## अङ्कुरादिजननस्वभावस्य बीजादेर् अङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् । यश् च क्षित्यादिकम् अपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य ## अङ्कुरादिजननस्वभावत्वाभावात् । तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः । [  16. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः |] ननु प्रत्यभिज्ञाप्रत्यक्षत एव बीजादिर् एकस्वभावो लक्ष्यते । तत्र कुतो ऽयं जननस्वभावत्वाजननस्वभावत्वलक्षणो भेदः? {p. 84.1} यतो ऽनेकान्तो [T. 264b.] न स्यात् । न चाप्रमाणं प्रत्यभिज्ञा, ## इत्यादि प्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश् च प्रत्यक्षम् एव प्रत्यभिज्ञानम् । न च प्रत्यक्षाद् गरिष्ठं प्रमाणम् अस्ति, यतस् तद्विषयस्य भेदसिद्ध्या बाधाम् अनुभवद् अप्रमाणम् एतत् [S. 87b.] स्यात् इत्य् आशङ्क्याह -- `अत एव' जनकत्वाजनकत्वाद् एव विरुद्धधर्माध्यासात् `तयोर् अवस्थयोः' जनकाजनकावस्थयोः बीजादेः ## स्वभावभेदो ## अध्यवसातव्यः । यथा हि शालिबीजं तदङ्कुरजननस्वभावं तद्भावे शाल्यङ्कुरभवदर्शनात् प्रत्यक्षतो ऽवगम्यते, यवबीजं चातज्जननस्वभावम् तद्भवे शाल्यङ्कुरानुपलब्ध्या[356][T. 265a.] तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया प्रतीयते तथा 'त्राप्य् अवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलाद् एव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते? | इष्यत एवावस्थयोर् भेदो ऽवस्थावतस् त्व् अभेद इति चेत् । न । तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात् । न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासते तस्य प्रत्यक्षता युक्ता । अवस्थातद्वतोः स्वभावभेदाभावात् [S. 88a.] कथं रूपान्तरेण प्रतिभासनम्? इति चेत् । नन्व् अवस्थाभ्यो ऽनवाप्तरूपभेदस्यावस्थानाम् इवात्मनस् तद्भेदे सत्य् अभेदो न सङ्गच्छते । [T. 265b.] ततश् चास्यावस्थानाम् इवात्मभेदम् अनुभवतः कथम् अवस्थातृत्वम्? | अवस्थाभेदे ऽप्य् अभिन्नरूपस्य तथा व्यवस्थानात् कथञ्चिद्भेदस्यापि भावाद् अदोष इति चेत् । यदि यम् आत्मानं पुरोधय `अयम् अवस्थाता, अवस्थाश् चेमाः' इति भण्यते तेनावस्थातद्वतोर् भेदस् तदा भेद एवेति `कथञ्चित्' इत्य् अन्धपदम् एतत् । ततो ऽस्य प्रत्यक्षतायां अनात्मरूपविवेकिना रूपान्तरेणावभासनप्रसङ्गो न निवर्त्तते । अथ तेनात्मना 'भेदः[357]| अवस्थावद् भेदप्रसङ्गो ऽवस्थातुः, तद्वद् अवस्थानाम् अभेदस्य वा । तयोर् अपि कथञ्चिद् भेदाभेदाव् इति चेत् । तयोस् तर्ह्य् अवस्थातद्वद् आत्मनोर् भेदवतोः कथञ्चिद् अभेदनिमित्तं रूपान्तरम् इष्टं स्यात् । {p. 85.1} तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकस्वभावाद् अत्यन्तम् अभेदाद् अवस्थातद्वतोः *<3>*परस्परम् अत्यन्तं भेदाभेदौ प्रसज्येयाताम्[358]| रूपान्तरस्य कथञ्चिद्भेदे [S. 88b.] तन्निबन्धनम् अपरं रूपम्, तथा 'स्यापि तदन्यद् इत्य् अपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत । न चापरिमितरूपप्रतिभासि प्रत्यक्षम् अनुभवामः । अननुभवन्तश् च कथं तत्कल्पनया 'ऽत्मनैवात्मानं विप्रलभेमहि? | तस्माद् अवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् अपरिमितरूपताप्रसङ्गाच् च कथञ्चिद् भेदाभेदवतो ऽवस्थातुर् असत्त्वम् एव । ताश् चावस्था जनकाजनकस्वभावभेदवत्यः [T. 266a.] प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यव-सायि प्रत्यभिज्ञानं तद्बाधाम्[359]अनुभवत् कथं प्रमाणं स्यात्?, यतो बीजादीनां अङ्कुरादिजननस्वभावानाम् अपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य[360]हेतोर् अनैकान्तिकता भवेत् । भवतु वा 'वस्थाता कश्चित्, तस्याप्य् एतद्[361]एव भेदं साधयति । तथा हि -- ## [T. 264a.] जनकाजनकावस्थयोर् इति सप्तमीद्विवचनम् एतत् तदा भवति । तद् अयम् अर्थो -- जनकावस्थायाम् अजनकावस्थायां च ## धर्मिलक्षणस्य ## स्वभावनानात्वम् ##%<[HBòâ 356,24] >%जनकाजनकस्वभावत्वाद् एव प्रत्यक्षावसितात् ##%<[8,19]>% निश्चयलक्षणस् तत्र व्यवहारः कर्तव्यः, विषयस्य [S. 89a.] विरुद्धधर्माध्यासलक्षणस्य दर्शनाद् इति । न च शक्यते वक्तुम् -- अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति । तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् । [T. 264b.] ततो यद् एकरूपतया प्रत्यभिज्ञानं भवेषु तत् पूर्वोत्तरकालयोर् जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनाम् अनुभवद्बाधां कथम् इव प्रमाणं स्यात्? | तत्प्रतिभासिनश् चाभिन्नरूपस्यालीकत्वे ऽक्षसमुद्भवाम् अपि वृत्तिम् अनुभवतो ऽस्य सत्सम्प्रयोगजत्वाभावात् तैमिरिकादिधियाम् इव कुतः प्रत्यक्षता? | न {p. 86.1} चार्थक्रियानिबन्धनं रूपम-पास्य बीजादेर् अपरः परमार्थतः स्वभावो ऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः । तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्व् इवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त [S. 89b.] एव तत्त्वाध्यवसायो मन्तव्यः । ततः सतो ऽपि प्रतिक्षणं भेदस्यानुपलक्षणं बालानाम् । यदा तु विधुरप्रत्ययोपनिपाताद् विसदृशापरभावप्रसवः तदा 'स्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिम् अवलम्बते । न च तदेकाकारपरामर्शप्रत्ययजनकत्वाद् अपरं सादृश्यम् । भेदा 'विशेषे ऽपि च स्वहेतुबलायात् अप्रकृतिवशात् केचिद्[362]एवैकाकारपरामर्शप्रत्ययलक्षणाम् अर्थज्ञानादिलक्षणां वा 'र्थक्रियां कुर्वन्ति नापर इति विपञ्चितंप्रमाणवार्तिक एवशास्त्रकृतेति नेह प्रपञ्च्यते । __________NOTES__________ [356] %% -अनुपलब्ध्या %% तयोः %<(p. 85. line 15) is read after>% स्वभावः %<(p. 86. लिने 22).>% [357] तदा [358] परस्परयात्यन्तं भेदाभेदौ वस्त्वन्तरे प्रसज्ये- -- T. [359] प्रत्यक्ष [360] ## इत्यादिना कथितस्य । [361] प्रत्यक्षम् [362] रूपालोकादयः _________________________ [  17. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः |] अवश्यं च बीजादेर् जनकाजनकावस्थयोर् वस्तुभेदो यथोक्तो ऽवगन्तव्य इति दर्शयितुम् अनुमानम् अभेदस्य [T. 265a.] बाधकम् आह -- ## बीजादीनां स्वकार्यजनको यः ## तस्य तेषु सत्सु ##%<[8,21]>% कदाचिद् अजनकत्वासम्भवात् [S. 90a.] ## अङ्कुरादिजनकस्वभावस्य ## सलिलादिकारणसन्निधान इव ## कुशूलाद्यवस्थितिकाले ऽपि स्वकार्य## | तथ हि -- सलिलादिसन्निधाने ऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण । यश् चास्य तदा [T. 266a.] कार्यजनकः स्वभावः, स चेत् प्राग् अप्य् अस्ति, `स एवायम्' इति प्रत्यभिज्ञायां पुरो ऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किम् इति प्राग् अपि तत्कार्यं न कुर्याद् इति? | प्रयोगः -- यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्य् एव । अजनकस्य जनकत्वस्वभावविरोधात् । अन्यस्यापि वा तत्स्वभावतापत्तेः । यथा -- तद् एव बीजादिकं सलिलादिसन्निधिकाले । कुशूलाद्यवस्थास्व् अपि चेदं बीजादिकं स्वकार्यजननस्वभावम् {p. 87.1} एव प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः । न च जनयति । तस्मान् न तज्जननस्वभावम् इति । विपर्ययप्रयोगः -- यद् यदा यज्जननस्वभावं(व) निर्वर्त्त्यं कार्यं न जनयति न तत् तदा तज्जननस्वभावम्, तद् यथा -- शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यम् अजनयत् कोद्रवबीजम् । न जनयति *<1>*च सलिलादिकारणसन्निधेः[363]प्राक् तत्कार्यजननस्वभावनिर्वर्त्त्यं [S. 90b.] स्वकार्यं बीजादिकम् इति [T. 266b.] व्यापकानुपलब्धिः । ततो ऽनुमानतो ऽपि बाधम् अनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात्? | ननु चानेन[364]बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम्? | अनिश्चितप्रमाणभावेन[365]कुतो बाधा? | नापि इतरेतराश्रयत्वम् । न हि प्रत्यभिज्ञानस्याप्रामाण्याद् एतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् । स च विपर्यये बाधकप्रमाणबलान् निश्चित इति । __________NOTES__________ [363] च शाल्यादिका- -- T. [364] प्रत्यभिज्ञानेन [365] उत्तरम् _________________________ [  18. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः |] न प्रत्यक्षाद् अन्यद् गरिष्ठं प्रमाणम् इति चेत् । न । प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः । न हीयम् अनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे । किं कृतं च प्रत्यक्षस्य गरीयस्त्वम्? | तद् ध्य् अर्थस्यासम्भवे ऽभावात् प्रमाणम् उच्यते तच् चानुमानस्याप्य् अर्थप्रतिबद्धलिङ्गजन्यतया समानम् इति नास्य कश्चिद् विशेषः । यदि चानुमानविरोधम् अश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदा 'ऽकारस्य साम्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः[366][प्रतीतिः] किं न प्रमाणम्? | न हि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस् तथाभावम् अनुभवति । विस्तरतश् च प्रत्यभिज्ञाप्रामाण्यनिरासः [S. 91a.]क्षणभङ्गसिद्धाव् एव विहित इत्य् आस्तां तावद् इह । ## उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर् वस्तुभेदः ## यदन्तरं अङ्कुरादिकार्यप्रसवः {p. 88.1} ##, [T. 267a.] कार्यदर्शनोन्नीयमानरूपत्वात् तज्जननस्वभावतायाः । यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनाम् अवस्थाभेदानाम् अतज्जननभावत्वात् कथं तेषु तत्कारणव्यपदेशः? अङ्कुरार्थिभिर् वा तदुपादानम्? इत्य् अत आह -- `पूर्वभाविनस् तु' कुशूलाद्यवस्थितिकालभाविनस् तु ##न्त्यस्यावस्थाविशेषस्य ## प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया ## | अतस् तेषूपचारतः कारणव्यपदेशो ऽङ्कुरार्थिभिश् चोपादानम् । यतस् तत्स्वभावस्य बीजादेर् जननं न हेत्वन्तरापेक्षम्, यच् चाजनकम् अपेक्षते न तस्य [S. 91b.] तज्जननस्वभावत्वम् इति । ## बीजादिवत् `तत्स्वभावत्वात्' इत्य् अस्य हेतोः इत्य् उपसंहारः । तद् एवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैर् उच्यते बीजादिवद् अनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् तदात्मता नास्तीति कुतस् तत एकता भावानाम्?, यतो ऽनेकान्तः स्याद् इति प्रतिपादितम् । यदा तु प्रत्यभिज्ञायमानत्वात् पूर्वापरकालयोर् एकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदा 'यम् असिद्धो हेतुः । न च स पक्षे क्वचिद् वर्त्तत इत्य् आह -- ## अस्माभिर् इष्यमाणेषु ##d इति सम्बन्धः । __________NOTES__________ [366] गिरिकान्तका (?)-कन्नि- (?) _________________________ [  19. तत्स्वभावत्वात् इत्य् अत्र पुनर् अपि अनेकान्तदोषोद्धारः |] अथ यस्यापि क्षनिका भावास् तस्यापि बीजादीनां [T. 267b.] प्रतिक्षणम् ऐक्याभावे ऽपि विशेषानुपलक्षणाद् अन्त्यक्षणवत् सर्वेषां जनकस्वभावानाम् अपि तद्भावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थम् अनैकान्तिकत्वम् इत्य् आशङ्क्याह -- ## क्षणिकैर् अपि [S. 92a.] नानेकान्तः, अपरेभ्यो ऽपरेभ्यश् च प्रत्ययेभ्यः प्रतिक्षणम् उत्पत्तेः क्षणिकानां भिन्नशक्तित्वाद् अन्त्यक्षणवज् जनकस्वभावताविरहात् कुतस् तैर् अप्य् अनेकान्तः स्यात्? न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणे ऽप्य् अभिन्नस्वभावता युक्ता, हेतु {p.89.1} भेदाननुविधाने ऽहेतुकताप्रसङ्गात् । तथा च वक्ष्यति -- `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्य् अपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्' इति । यद् उक्तं `तत्स्वभावस्य जननात्' इत्य् अस्यानेकान्तम् उद्भावयन्न् आह परः -- ## बीजक्षित्यादयः ## अन्ते भवाः प्रत्येकम् अङ्कुरजनने ## खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवद्भिर् इष्यन्त इति ##? | ततश् चैषाम् एक एव कश्चिद् अङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति `तत्स्वभावस्य जननात्' इत्य् अनेकान्तः । तद्वत् कुशूलाद्यवस्था अपि बीजादयो ऽङ्कुरादिजननस्वभावा अपि न जनयिष्यन्तीति तैर् अनेकान्तः [S. 92b.] तदवस्थ एवेति मन्यतेपरः। अत्राह -- ## यद् एवं त्वं मन्यसे । परेण सामान्येनाभिधानात् सामान्येनैवोत्तरम् आह -- &<{1}>&## [T.268a.] &<{2}>&## स्वकार्यजनने ## अजनकत्वम् आशङ्कनीयम् । कुतः? ## | यदि हि न जनयेयुर् जननस्वभावा एव न स्युः । तत्स्वभावाश् चेष्यन्त इत्य् अवश्यं जनयन्ति, तथा च कुतो ऽनैकान्तः? इति भावः । [  20. एकेनैव समर्थ्येन कार्यजनने परेषाम् अनुपयोगम् आशङ्क्य तदुद्धारः |] प्रत्येकम् अन्त्यानां जनकत्वे कार्यस्यैकेन जननाद् अपरेषाम् उपयोगस्य निर्विषयत्वाद् अजननम् एवेति मन्यमान आह परः -- ## अन्त्येषु ## सह -- युगपत् करणशीलेषु ## तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु ##? नैव कश्चित् । तत् किम् उच्यते `जनयन्त्य् एव' इति? | एतत् परिहरति -- `न वै' नैव ## बीजादीनां काचित् ## बुद्धिपूर्वकारिता, ## प्रेक्षापूर्वकारित्वात् `अयम् अस्मास्व् अन्यतम् एको ऽपि समर्थः कार्यजनने, किम् अत्रास्माभिः कर्त्तव्यम्?' इत्य् आलोच्य ## [S. 93a.] {p. 90.1} औदासीन्यं[367]भजमानास् तत्कार्यजनने न व्याप्रियेरन् । यस्मात् ## बीजादयो भावाः ## पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने ## | भवनधर्मणि च कार्ये तेषां प्राग्भाव एव व्यापारः । तदन्यस्यायोगात्[368]| यदि हि व्यापृताद् अन्य एव व्यापारः [T. 268b.] तदा तत एव कार्योत्पादाद् व्यापारवतः कारकत्वम् एव हीयते । तस्यासौ व्यापारः ततस् तस्य कारकत्वम् इति चेत् । नन्व् एवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात्[369]पारमार्थिकम् अस्य कारकत्वं हीयेत । कश् चास्य[370]व्यापारेण सम्बन्धः? | समवायश् चेत् । न । तस्य प्राग् एव निरस्तत्वात् । समवायाच् च व्यापारवत्त्वे अन्यस्यापि[371]तत्कार्यानुपयोगिनस्[372]तद्भावप्रसङ्गः[373], समवायस्येहेति बुद्धिहेतोर् एकत्वेन सर्वत्र समानत्वात् । अभिमतेनैव व्यापृतेन तद्व्यापारोत्पादनात् नातिप्रसङ्गः इति चेत् । ननु तेन[374]तदुत्पादनं[375]तत्र[376]समवायाद् एवोच्यते । स च [S. 93b.] सर्वत्र समानः । येन च परिश्रमेण व्यापारं जनयति तेन कार्यम् एव किन् नोत्पादयति? येन व्यवधानम् आश्रीयते । यथा च स्वसन्निधिमात्रेणैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत *<9>*एव कार्यम्[377]अपीत्य् उक्तप्रायम् । तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः । स च सर्वेषां अस्तीति सर्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते । ## सर्वेषां भाव एव तद्भावात् । न हि कार्यस्य कारणाभिमतभाव एव भावम् अन्तरेणापरं जन्म । तथाभावे[378]हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न सम्भवेत् । ततश् च सत्स्व् अपि कारणेषु कथम् अस्य भाव उपलब्धिर् वा स्यात्? | तत्सम्बन्धिनो जन्मनः करणात् इति चेत् । न । असता {p. 91.1} तेन[379]सम्बन्धायोगात् । स्वत एव सत्त्वे वा [T. 269a.] जन्मार्थानुपपत्तेः । जन्मकाले चोपलभ्यस्यात्मनः[380]प्राग्[381]अपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण[382]भावे न [S. 94a.] तस्य भावः स्यात्[383]| रूपभेदलक्षणत्वाद् भावभेदस्य[384]| तस्माद् उपलब्ध्यात्मनो[385]जन्मनः प्रागनुपलम्भाद् असत्त्वम् । ततो ऽस्य[386]जन्मसम्बन्धिता कुतः? | तस्मात् कार्यम् एवाभूत्वा हेतुभावे भवतीति भाव एवास्य[387]ततो जन्मेति सर्वेभ्यस् तत् जायते । नन्व् एकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रापरेषां भावः सङ्गच्छत इति चेद् आह -- ## क्षितिबीजसलिलादिसामग्रीलक्षणस्य ## कार्योत्पादानुगुणविशेषवतः प्रतिक्षणम् उपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः ## कार्यदेशे सन्निधानं ## येषां ते ## कार्यदेशे सन्निधीयमानाः ## -- `एकस्याप्य् एतत्कार्यकरणे समर्थत्वात् किम् अत्र भवन्तः सन्निहिताः?' इति न पर्यनुयोगम् अर्हन्ति । न हि तदपरसन्निधिम्[388]अन्तरेण तत्रैकस्यापि[389]भाव उपपद्यते । कुतः? ## तत्प्रकृतित्वात् इति भावप्रधानो [S. 94b.] निर्द्देशः । क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वाद् एकैकस्य समर्थस्य तद्भावे[390]कुतः केवलस्य सम्भवः[391]?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थस्वस्वलक्षणान्तरारम्भात् । ततश्[392]च प्रतिक्षणम् उपधीयमानातिशयस्योत्पादात् केवलानां [T. 269b.] च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः । एतच् च यथावसरं तत्र तत्र व्यक्तीकरिष्यति । तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावे ऽपि कारणवैकल्यान् न सम्भवतीत्य् एकसामग्रीजन्मनां सहभावो नियतः । सर्वेषां तेषां भाव एव कार्यस्य भावात् सर्व एव जनयन्तीति `तत्स्वभावस्य जननात्' इत्य् अत्र नानेकान्तः इति । {p. 92.1} येनाभिप्रायेण `ते 'न्त्याः समर्थाः किन् न जनयन्ति' इत्य् उक्तं तं प्रकटयन्न् आह -- ## इत्यादि । सिद्धान्तवाद्य् अपि `जनयन्त्य् एव' इति यदभिप्रायवतोक्तं तम् आदर्शयति -- ## इत्यादि । एतद् एव व्याचष्टे -- ## इत्यादि । [S. 95a.] अयम् अभिप्रायः -- `इदम् अत्र समर्थम्, इदम् असमर्थम्' इति प्रत्यक्षानुपलम्भसाधनाभ्याम् अन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात् । तौ चान्वयव्यतिरेकाव् एकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरापरजननम् । ते तु यदवस्था जनयन्तो दृश्यन्ते -- किं तज्जननस्वभावास् तदैव? आहोस्वित् प्राग् अपि? इत्य् अत्र विवादः । तत्र प्राग् अपि तत्स्वभावत्वे पश्चाद् इव प्राग् अपि जननप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति । __________NOTES__________ [367] `निवर्तेरन्' इत्य् एतद् व्याख्याति [368] क्रियारूपस्य [369] व्यापारवति कारणे [370] व्यापृतस्य [371] घटादेः [372] अङ्कुर- [373] अङ्कुरजनन- [374] बीजा- [375] व्यापारोत्पाद- [376] बीजादौ [377] एव स्वसंनिधिमात्राद् एव का- -- T. [378] अपरजन्मसद्भावे [379] कार्येण [380] कार्यसम्बन्धिनः [381] कार्यजन्मनि [382] अव्यक्तेन [383] अव्यक्ताद् अव्यक्तम् एव रूपं जातं यतः [384] अव्यक्तरूपाद् व्यक्तरूपं भिन्नम् एव [385] कार्यस्य [386] कार्य- [387] कार्य- [388] तदन्यतर- [389] कार्यदेशे [390] अपरसन्निधानाभावे [391] कुतः [392] नोपालम्भम् अर्हन्ति _________________________ [  21. कारणभेदात् कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैर् अनेकान्तस्योद्भावनम् |] पुनर् अन्यथाक्षपणकजैमिनीयाअनेकान्तम् उद्भावयन्त [T. 270a.] आहुः -- ## परस्परव्यावृत्तः ## येषां तेभ्यश् चक्षुरादिभ्यः ## युगपत्कर्तृभ्यः ## विज्ञानलक्षणस्य ##सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्व् एकम् अभिन्नस्वभावम् इति ## | ततश् चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः । किन्त्व् अभिन्नम् एषाम् एककार्यजनकं सामान्यभूतं रूपम् उपेयं येनाभिन्नं कार्यं जनयन्ति । तच् च समग्रावस्थायाम् एव तत्कार्यं जनयति न व्यग्रावस्थायाम् । न चैकैकाभावे तस्याभावः, सामान्यात्मनः [S. 95b.] कदाचिद् अभावविरोधात् । न च तदा 'स्या 'जनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थायोर् भेदप्रसङ्गात् । तथा च सामान्यात्मना हानिः । ततो यद् अस्य समग्रेषु चक्षुरादिषु जनकं रूपं तद् एकैकाभावे 'पि विद्यते न च जनयतीति `तत्स्वभावस्य जननात्' इत्य् अनेकान्त इति । [  22. सिद्धान्तवादिना दूषणोद्धारः |] सिद्धान्तवाद्य् आह -- ## इत्यादि । एवं मन्यते -- किं पुनर् इदं कारणम् अभिमतं भवतः? | यदि प्रत्येकं चक्षुरादिकम्; {p. 93.1} तद् अयुक्तम् । सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात् । ननु तदवस्थायां प्रत्येकम् एव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकम् एव चक्षुरादिकं कारणम् । [T. 270b.] यद्य् एवं को ऽयं नियमो यदनेकस्माद् भवता 'नेकेन भवितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्यं करोतीति कुतो ऽवसितम्? | तद्भावे भावात् इति चेत् । अनेकत्रापि समानम् एतत् । तद् उक्तम् -- ## इति । न चानेकस्माद् भवद् अनेकं प्राप्नोति । यतो नास्माकं भवताम् इव कारणम् एव [S. 96a.] कार्यात्मताम् उपैति, यतो ऽनेकपरिणतेर् अनेकरूपत्वात् कार्यस्यानेकता स्यात् । किन्तु अपूर्वम् एव केषुचित् सत्सु भवति । तच् चानेकभाव एव भावात् तत्कार्यम् उच्यते तस्य कुतो ऽनेकताप्रसङ्गः? | यत् त्व् अभिन्नं रूपं जनकम् उच्यते तस्यैकस्थिताव् अपि भावात् तत्कार्यजननस्वभावाच् च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि वा न जनयेत् । तस्माद् येषु भावाभाववत्सु कार्यं भावाभाववद् दृश्टं त एव विशेषा जनका इति कुतो ऽनेकान्तः? | अथ सामग्रीं कारणम् आश्रित्योच्यते `न कारणभेदात् कार्यभेदः स्याद् इति', &<{1}>&## &<{2}>&## यस्याः सामग्र्याः य आत्मीयः स्वभावस् तद्भेदेन ## तस्य -- विज्ञानलक्षणस्य कार्यस्य, विशेषाः -- सामग्रीभेदाद् भिन्नाः स्वभावाः, तेषूपयोगतः [T. 271a.] तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः -- कार्याणां विशिष्टाः स्वभावाः [S. 96b.] तेषाम् असङ्करात् परस् परव्यावृत्तरूपत्वात् । सामग्रीभेदाद् भिन्नरूपतैव कार्याणाम् इति कथन् न कारणभेदाद् कार्यभेदः स्यात्? | तथा हि -- एका सामग्री मनस्कारतत्[393]साद्गुण्यादिलक्षणा[394], ततो विकल्पविज्ञानमात्रं[395]जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः[396]; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततो ऽप्य् अभ्रान्तविज्ञानसम्भूतिर् इति भिन्नसामग्रीजन्मनां {p. 94.1} कार्यस्वभावविशेषाणाम् असाङ्कर्याद् अस्त्य् एव सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति । ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषाम् उपयोगविषयस्यैकत्वात् कथम् असाङ्कर्यम्? | तथाविधस्य साङ्कर्यस्येष्टत्वात् अदोषः । तदुक्तम् -- ## इत्यादि । कथं तर्हि तेषां तज्जनकत्वम्?, यदि तद्भेदात् [S. 97a.] न भिद्यते कार्यम् । किं नु वै समग्राणाम् अन्यान्यकार्यजननेन जनकत्वम् यतस् तद्भावे तन् न स्यात् । जनकत्वं ह्य् एषां तद्भाव एव कस्यचिद् भावात् । तत्रैकस्यानेकस्य वा भावे तेषाम् एकानेकजनकत्वम् उच्यते । __________NOTES__________ [393] चारुत्वम् [394] देशकालादयः [395] अर्थाभावे ऽप्य् आन्तरो विकल्पः [396] मरुमरीचिकासु जलज्ञानम् _________________________ [  23. एकसामग्रीजन्येष्व् अपि कार्येषु भेदोपपादनम् |] नन्व् एकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस् तु कथम्? | [T. 271b.] तदतद्रूपहेतुजत्वाद् धि भावास् तदतद्रूपणि इष्यन्ते । तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोर् अपि भावाद् विज्ञानेनाभिन्नहेतुजत्वात् तयोर् विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत? | आह च -- ## #< तद्रूपादि>#[397]#< किम् अज्ञानंविज्ञानाभिन्नहेतुजम् ॥># [PV 2.251] इति । नैष दोषः । तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस् तु स्वविज्ञानजननयोग्यस्य जन्मनि सहकारिकारणम् । एवम् इतरत्रापि यथायोगम् वाच्यम् । ततो ऽन्यादृशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादृशी च विज्ञानदेर् इति तद्वैलक्षण्याद् एव [S. 97b.] कार्याणां वैलक्षण्यम् । स्याद् एतत् -- सर्वेषां अन्वयव्यतिरेकाव् अनुविधीयेते तदा चक्षुरादिक्षणैर् इति कुतो ऽयं भेदः -- इहोपादानभावे भेद(-भावेनेद)m उपयुज्यते, अन्यत्र तु सहकारिभावेनेति? | बोधरूपतादेर्[398]{p. 95.1} अनुकाराननुकाराभ्यां तद्भावे[399]व्यभिचाराव्यभिचारतश् च । तथा हि -- विज्ञानं मनस्कारस्य बोधरूपताम् अनुकरोति, न चक्षुरादेर् जरा(डा)दिभावम् । एवम् अन्यद् अपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये[400]च पूर्वभाविनश् चक्षुषो[401]न स्वविज्ञानयोग्यताहेतोः [T. 272a.] समनन्तरप्रत्ययस्य । एवंरूपस्यापि वाच्यम् । तस्माद् अवस्थाभेदे ऽपि यद् एकाकारपरामर्ष- (श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादान-कारणं । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम् । स चेयं भावानां स्वहेतुपरम्परायाता प्रकृतिर् यया किञ्चित् कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्य् अपरं च सन्तानान्तरव्यपदेशनिबन्धनम् इति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच् चक्षूरूपविज्ञानक्षणानां परस्परतो [S. 98a.] वैलक्षण्यं न विरुध्यते । __________NOTES__________ [397] तत्सुखादि -- PV [398] उत्तरम् आह [399] कार्यभावे [400] -क्षणानन्तरोदये -- T. [401] नियमेन व्यापार इति सम्बन्धः _________________________ [  24. कारणानेकत्वे 'पि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः |] तस्माद् यदि `कारणभेदात्' कारणानेकत्वात् ## अनेकत्वं तदा प्रतिबन्धाभावाद् अनेकान्तः । न च तदभ्युपगम्यत इति न काचित् क्षतिः । अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदो ऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते । तदा[402]तस्येह[403]भावात् कथं न कारणभेदात् कार्यभेदः स्यात्? इति अभिप्रायवता `न'[404]कारणभेदात् कार्यभेदो न स्यात् । कुतः? | ## इत्य् आद्य् अभिहितम् । उभयं[405]चैतत् कार्येषु प्रमाणपरिदृष्टम् इति दर्शयन्न् आह -- ## इत्यादि । मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वे ऽप्य् अनेकरूपता । नाऽपि सामग्र्यन्तरजन्याद् अभिन्नस्वभावतेत्य् उदाहरणार्थः । तत्र [T. 272b.] सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति -- ## इत्यादि । इह मृत्पिण्डकुलालसूत्राणि {p. 96.1} व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्यो भिन्नस्वभावानि [S. 98b.] यानि कार्याणि साधयन्ति तेभ्यो विलक्षणम् एव समग्राणि घटात्मकं कार्यं जनयन्ति । तथा हि -- कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षादेर् विलक्षणम् एवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः । कुलालादिसहितो ऽपि तदात्मकम् एव घटम् । तत्कारणाहितविशेषश् च केवलमृत्पिण्डाद् भिन्नस्वभावतया तत्कार्याद् अपीष्टकादेर् विलक्षणम् एव करोति । एवं कुलालादिकम् अपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यम् करोति तद्विलक्षणम् एव मृत्पिण्डसहितं तत्कारनाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः । तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपादानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस् तेभ्यो भवति । ## मृत्पिण्डोपादानाहितातिशयात् सहकारिभावेनोपयुज्यमानात् ## मृत्पिण्डोपादानतया मृदात्मनः सतः ## पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस् तदन्यनिमित्तसहित [S. 99a.] उपादानम् इष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति । ##मृत्पिण्डकुलालकारणाहितविशेषात् [T. 273a.] तस्यैव घटस्य ## मृत्पिण्डकुलालयोस् तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् ##[406]सूत्रकारणोपहितविशेषयोस् तन्निरपेक्षावस्थातो भिन्नात्मकतया ## विच्छिन्नः ## तस्माद् अनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्माद् एकैककार्याद् द्विद्विकार्याच् च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परम् असङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः[407]सिद्धः । तस्य[408]चैकैकतदवस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशो ऽनुत्पादाच् च । तदेकैकजन्यत्वे ऽपि[409]वस्तुतस् तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य विशेषस्येतरसन्निधौ तद्दर्शनात् `तज्जन्यो 'यम्'[410]इति तत्त्वचिन्तकैर् विवेच्यते । यतः[411]{p. 97.1} कार्यविशेषार्थिनो ऽनेककारणपरिग्रहं कुर्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम् । यत [S. 99b.] एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघट तद्विभक्तघटलक्षणानि कार्याणि भवन्ति ## तस्मात् ## उक्तेन प्रकारेण कुलालात् मृत्पिण्डरहिताद् अन्यसामग्र्यन्तर्भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य, मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात् । न मृदः केवलायाः, तत्सामग्रीबहिर्- भूतायाः संस्थान[T. 273b.]विशेषः कुलालोपादानोपकृतताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात् । __________NOTES__________ [402] वैलक्षण्यस्य [403] सामग्र्याम् [404] ## इति सूत्रांशस्य व्याख्या `कारण' इत्यादि [405] कारणानेकत्वे कार्यस्यैकत्वम्, सामग्रीवैलक्षण्यात् कार्यवैलक्षण्यं च [406] मृत्पिण्डकुलालयोः [407] तेषां कारणानाम् उपयोगैः व्यापारैः कार्या ये स्वभावविशेषः तेषाम् [408] घटस्य [409] `तज्जन्यो 'यम्' इति तत्त्वचिन्तकैर् विवेच्यत इति सम्बन्धः [410] मृदादि- [411] विवेकात् _________________________ [  25. सहकार्यनेकत्वे ऽपि कार्यस्य ऐक्यम् |] तद् एवं सामग्रीभेदाद् भेदं कारस्योदाहरणे प्रतिपाद्य सहकारिणाम् अनेकत्वे ऽप्य् अनेकात्मताविरहं प्रतिपादयन्न् आह -- ## मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य[412]तदन्यावस्थाविषयाद् भेदे सत्य् अपि यथा तदन्यस्माद् भेदः, एवं &<{1}>&## | &<{2}>&## नानेकात्मकता ## | ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो अस्य । कथं पुनर् एत[d] ज्ञायते `तदन्यस्माद् इव [S. 100a.] स्वभावतो 'प्य् अस्य भेदो नास्ति' इत्य् अत आह -- ## इत्यादि । यदि हि मृत्कुलालयोः तदवस्थाभाविनोः #<शक्तिविशेषविषयो># मृत्संस्थानविशेषात्मको ##s तदन्यस्माद् इव स्वरूपतो भिद्येत तदा मृत्संस्थानयो## परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्स्वभावेन च संस्थानविशेषः, यथा तदन्यरूपेण । न[413]हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपम् अनुकर्तुं युक्तम्, {p. 98.1} भ्रान्तताप्रसङ्गेन तद्वशाद् अर्थव्यवस्थानाभावप्रसक्तेः । तस्मात् मृत्संस्थानयोर् एकात्मतैवेति [T. 274a.] न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधाद् एकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणम् इयेत । [S. 100b.] एतच् चैकसामग्र्यपेक्षयैककार्यकर्तृत्वम् उच्यते । परमार्थतस् तु तत्सामग्र्यन्तर्ग्गतानां सजातीयस्या 'पि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिद् एकं नास्ति तथा 'नेकप्रत्ययजनितम् अपीति कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिः । तत एककार्यापेक्षया 'नेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च । __________NOTES__________ [412] शक्तिविशेषविषयस्य [413] व्यतिरेकी _________________________ [  26. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः |] ननु च मृत्संस्थानविशेषयोर् एकस्वभावत्वे ऽप्यह्रीकादिभिः सङ्ख्यादिभेदाद् भेद इष्यते तत् कथम् अनेकप्रत्ययजनितस्यैकत्वे एतद् उदाहरनाम् स्यात्? | सर्वत्रैव हि द्रव्यपर्याययोः सङ्ख्यासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाच् चाभेद इष्यते, यथा घटस्य रूपादीनां च । तथा हि -- एको घटः रूपादयो बहव इति सङ्ख्याभेदः । घतः रूपादयः इति संज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यवन् नित्यं च, व्यावृत्तिलक्षणा [S. 101a.] भेदाः क्षणिकाश् ca;jaiminãyasya तु [T. 274b.] केचित् कालान्तरस्थायिनो ऽपीति लक्षणभेदः । घटेनोदकाहरणं क्रियते, रूपादिभिः पुनर्वस्तुराग इति कार्यभेदः । एवं सर्वत्र द्रव्यपर्याययोः सङ्ख्यादिभिर् भेदः देशादिभिस् त्व् अभेद इति मृत्संस्थानयोः कथञ्चित् भेदात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकता 'स्त्य् एव । यथा त्व् एकता[414]तथा ताभ्यां[415]तस्य अभिन्नात्मजन्यतैवेति यद् अनेककारणं तद् अनेकम् एव, यत् पुनर् एकं तत् सहकारिणाम् अभिन्नरूपजन्यतयैककारणम् एवेति न व्यभिचार इति । {p. 99.1} तद् अयुक्तम् । स्वभावतो भेदानभ्युपगमे अन्यथा[416]भेदासिद्धेः अनेकस्माद् एककार्योत्पत्तेर् अभाधनात् । स्वभावतो भेदोपगमे वा 'परस्परात्मतया मृत्संस्थानयोः संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनं दुर्न्निवारम् । यदि हि स्वभावतो न भेदो धर्मधर्मिणोः, सङ्ख्यादिभेदाद् अपि नैव भेदः । न हि पररूपाः भिद्यमाना अपि सङ्ख्यादय आत्मभूतम् अभेदं बाधितुं समर्थाः । सङ्ख्याभेदस् तावद् असमर्थः, एकस्मिन्न् अपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् । यथा गुरव इति । न च बहुवचनस्य नियमेनादर्शनाद् रूपादयो ऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचित् एकवचनं स्यात् । [S. 101b.] सम्भवि धर्मिरूपमात्रम् अभिधेयत्वेन विवक्षितम् इति चेत् । न । तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोर् अप्रतीतिप्रसङ्गात् । व्रीहय इति च जातिवचने [T. 275a.] धर्मिणो रूपादीनां चानभिधानात् न किञ्चिद् उत्तरम् । उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धर्मिरूपस्यैकत्वेन विवक्षा? | ततश् चैको गुरुर् इति सामानाधिकरण्य् अदर्शनात् पर्याया अप्य् एकसंख्याविषयाः । ते च पर्यायरूपेण भिद्यन्ते । तत् कथं संख्याभेदाद् भेदसिद्धिः? इति । संज्ञा 'पि सङ्केतनिबन्धना । स चेच्छायत्तवृत्तिर् इति कुतस् ततो ऽर्थभेदः? | एकस्मिन्न् अपि संज्ञाभेददृष्टेः कथम् अस्य भेदनिमित्तता? | यथा इन्द्रः शक्रः पुरन्दरः इति । अत्रापि इन्दनात् शकनात् दारणाच् च शक्तिभेदो गम्यत इति चेत् । न । समस्तस्य कार्यकर्तृत्वात् । न हि शक्तिर् एव इन्दति शक्नोति दारयति च । किं तर्हि? | धर्मिरूपम् अपि, तयोर् एकस्वभावोपगमात्, शक्नोत्यादिपदैस् तद्वाचिनां सामानाधिकरण्य् अदर्शनाच् च । न[417]चास्खलद्वूत्तिप्रत्ययविषयत्वाद् उपचारकल्पना युक्तेति । येषां च पर्यायाणां न काचिद् अर्थानुगममात्रा तत्र किं वक्तव्यम्? | लक्षणभेदो ऽप्य् अहेतुः असिद्धत्वात् । न ह्य् एको भावः क्वचिद् अप्य् अन्वयी सिद्ध इति । तथा हि -- न कूटस्थनित्यतया नित्यं {p. 100.1} द्रव्यमह्रीकैर् इष्यते, परिणाम[S. 102a.]नित्यतोपगमात् । सा च पूर्वोत्तरक्षणप्रबन्धवृत्त्या । न ह्य् अस्य पर्यायाणाम् इवोच्छेदः तद्रूपेण[418], पर्याया [T. 275b.] एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यम् इति नित्यम् अभ्युपगम्यते । न *<7>*चेयं[419]कूटस्थनित्यता वा द्रव्ये सम्भवति[420], पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् । पर्यायेष्व् एव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् । न पुनस् तत् ततो विलक्षणम् उपलक्ष्यते । कार्यभेदस् त्व् अस्मान् प्रति असिद्ध एव । रूपादीनाम् एव केषाञ्चित् तत्कार्यकर्तृत्वात्[421]| तथाप्य् अभ्युपग्यम्योच्यते -- कार्यं हि द्विविधम् । भिन्नकालम् अभिन्नकालं च । तत्र पूर्वं भवति भेदनिबन्धनम् यदीह सम्भवेत् । तत् तु न सम्भवति धर्मधर्मिणोस् तुल्यकालत्वात् । अभिन्नकालस् तु कार्यभेदे ऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् । पटादयो ऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः । न च धर्मिरूपेण भिद्यन्ते, एकस्यानेककियाविरोधाभावाच् च । न ह्य् अत्र कारणम् एव कार्यात्मताम् उपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिर् न स्यात् । किन्त्व् अपूर्वम् एव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम् । तत्र विषयेन्द्रियमनस्काराणाम् इतरेतरोपादानाहितरूपभेदानां [S, 102b.] सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानु[T. 277a.][422]विधानाद् अनेकक्रियोपगमो न विरुध्यते । यत एकक्रियायाम् अपि तस्य[423]तद्भावभावितैव निबन्धनम् । सा चानेकक्रियायाम् अपि समानेति । ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जननस्वभावतैवैषाम् अवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् । ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कतं {p. 101.1} तदन्यकार्यसम्भवः? | तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश् च विज्ञानम् एव न कुर्युः, तदन्यजननस्वभावत्वात् । नैष दोषः, तेषाम् अनेककार्यक्रियास्वभावत्वात् । तथा हि -- ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षाणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभवता । न चातस् तेषाम् अनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् । न हि तदन्यापेक्षया विपर्ययव्यावृत्तिम् उपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस् तथाभिधानात् । यथा [S. 103a.] रूपं सनिदर्शनं सप्रतिघम् इति । न ह्य् अत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् । तन्निमित्तानाम्[424]एकत्र[425]भावात् अदोष इति चेत् । न । तेषां[426]तदेकोपकारानपेक्षिणां तदयोगात्[427]| अपेक्षायां वा कथम् एकम् अनेक[T. 277b.]कार्यं न स्यात्? | अनेकेनैवात्मनोपयोगात् इति चेत् । न । सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात् । न च नीलादीनाम् आत्मभेदम् अध्यक्षम् ईक्षामहे[428]| नापि कार्यभेदाद् एवात्मभेदानुमानम्, प्रतिबन्दाभावात्, तद्ग्राहकप्रमाणाभावात् । प्रत्यक्षतो ऽनेककार्याणाम् अपि भावानाम् एकात्मतयैवोपलक्षणात् प्रदीपादीनाम् । नानुमानतः[429], तत्रापि विपर्यये बाधकप्रमाणाभावात् । एकस्यानेकक्रिया 'नभ्युपगमे च यो ऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् । भिन्ननिमित्तानां सहभावनियमायोगात् । तन्निमित्तानाम्[430]अपि तदेककारणानायत्तजन्मनां [S. 103b.] नियतसाहित्यासम्भवात् । तदेकधर्मिस्वभावतयैकत्र सहभावनियम इति चेत् । न । एकस्यानेकस्वभावताया एव चिन्त्यत्वात् । अनेकेनैकस्वभावतां चानुभवतः तद्वद्[431]अनेकताया दुर्निवारत्वात् अन्यथा धर्मधर्मिणां कथं {p. 102.1} नैकान्तिको भेदः? | तथा हि -- यम् आत्मानं पुरोधाया 'यं धर्मी पर्यायाश् चैते इति व्यवस्थाप्यते, यदि तस्य भेदस् तदा भेद एवेति । अनेकस्याप्य्[432]एककार्यता न स्यात्[433]| न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः । न चैकम् एव किञ्चित् क्वचित् जनयति । ततश् च सर्वत्र कार्यकारणभाव एवोत्सीदेत्, अनेकस्यैकस्य[434]चैकानेकक्रियाविरहात् प्रकारान्तराभावाच् च । नाप्य् अहेतुकम् एव विष्वम्, [T. 276a.] देशकालप्रकृतिनियमात्[435]| तस्माद् एकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानाम् एककार्यक्रियानियमो वा । ततश् च स्वसन्तानक्षणम् इतरोपादानं[436]च युगपद् उपकुर्वतः कथम् एकस्यानेककार्यता न स्यात्? | ततः कथं कार्यभेदाद् भेदः कल्प्येत? | द्रव्यपर्यायाणां चैकस्वभावताम् आचक्षाण [S. 104a.] एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः[437]?, स्वभावस्यैव[438]वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात् । एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद[439]एकवस्तुनिबन्धन एवेति कार्यभेदाद् भेदम् अभिदधानः स्फुटम् अह्रीक एवायम् इत्य् उपेक्षाम् अर्हति । __________NOTES__________ [414] मृत्संस्थानयोर् देशादिभिः [415] मृत्कुलालाभ्याम् [416] संख्यादिभिः [417] शक्त्योर् भेदे ऽपि तदाधारस्यैक्याद् औपचारिकं सामानाधिकरण्यम् इत्य् आशङ्क्याह -- ##इत्यादि ॥ [418] द्रव्यरूपेण [419] परिणामनित्यता [420] -यं परिणामिनित्यता कूटस्थनित्यतावत् सम्भ- -- T. [421] द्रव्यकार्यकर्तृत्वात् [422] %%. [423] द्रव्यस्य [424] शब्द- [425] अवयविनि [426] निमित्तानाम् [427] एकत्र समवायायोगात् [428] यथा भवति [429] कार्यभेदस्यात्मभेदे प्रतिबन्ध इत्य् अपेक्ष्यते [430] रूपादिपाश्चात्यक्षणानाम् [431] रूपादिवत् [432] प्रकृते दूषणान्तरम् आह [433] एकस्यानेकक्रिया 'नभ्युपगमे चेति पूर्वेण योगः [434] प्रत्येकम् एकानेकक्रियाविरहः [435] -कृतिप्रतिनिय- -- T. [436] इतर उपादानं यस्य [437] नोत्पन्नः -- T. [438] स्वभावस्यैव भेदो वस्तुन इति चेद् आह [439] द्रव्यपर्यायकार्यभेदः _________________________ [  27. वैशेषिककृतो ऽप्य् एकस्यानेककार्यकारित्वाक्षेपो न युक्तः |] वैशेषिको ऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिकारणतां ब्रुवाणः कर्मणश् चैकस्य संयोगविभागसंस्कारनिमित्तताम्[440]एकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः । न चात्र शक्तिभेदो निबन्धनम्, यतस् तदेकोपकारनिरपेक्षाः कथम् एताः शक्तयो नियतार्थाधाराः?, न पुनर् अनवयवेन[441]व्यक्तीर् वा 'श्नुवीरन्? | ततो यत[442]एवास्या[443]'ऽत्मातिशायाद् अनेकशक्त्युपकार {p.103.1} तत एवानेककार्यक्रिया 'पि, इत्य् अलम् अतिविस्तारिण्या कथयेति । __________NOTES__________ [440] -गविशेषसं- -- T. [441] कार्त्स्न्येन [442] एकस्या- -- T. [443] द्रव्यस्य _________________________ [  28. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः |] देशकालस्वभावाभेदाद् अभेदस् तु यो ऽभ्युपगम्यते सो ऽप्य् अनुपपन्न एव । तथा हि -- देशकालयोर् अभेदे ऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः[444]कथम् अभेदसिद्धिः? | स्वभावो ऽपि यदि द्रव्यपर्याययोर् द्वयोर् अपि प्रत्येकम् अनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं [T. 276b.] [S. 104b.] स्याद् घटपटवद्, न त्व् एकं द्विरूपम् इति कथन् तस्माद् अभेदसिद्धिः? | न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोर् अनुवर्त्तमानव्यावर्त्तमानाधीनत्वात् । ततश् चानुवर्त्तमानव्यावर्त्तमानयोः स्वभावो ऽन्यो वक्तव्यः, न तु तयोर् अनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन[445]भवित्रधीनत्वात् । न हि स्मृतिः स्मर्त्तुः स्वभावो भवति । अनुवृत्तिव्यावृत्त्योश् च स्वभावत्वे[446]लक्षणात् स्वभावस्य भेदो वक्तव्यः । मृदादिरूपता स्वभाव इति चेत् । अत्राप्य् अभेद इति यदि सादृश्यम् उच्यते; तद् भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् । ततश् च पदार्थद्वयम् एव स्यात् न त्व् एकं द्विरूपम् इति । अथैक्यं द्वितीयरूपरहितता 'भेदो ऽङ्गीक्रियते कथं तर्हि द्विरूपता? | रूपशब्देन ह्य् अत्र स्वभावो ऽभिधीयते । तस्य चैक्ये कथं द्विरूपता? | विप्रतिषिद्धं ह्य् एतत् एकस्वभावता द्विरूपता चेति । अथ पुनः स्वभावत ऐक्यं नोपेयते । कथं तर्हि स एक इत्य् उच्यते अनेकः सन्? | न तावद् एककारणजन्यत्वात्, सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः । नाप्य् एककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदा 'भ्युपगमात् । एकाभिधानाभिधेयत्वाद् अपि नैकत्वम्, एकस्याप्य् अनेकपर्यायसम्भवात् । योग्यत्वाच् च विश्वस्य कृताकृतानाम्[447]एकाभिधानाभिधेयत्वस्य क्वचिद् असम्भवात् शक्तिभेदाच् च विषयभेदं ब्रुवाणं [S. 105a.] प्रति अभिहितम्[448]| नाप्य् एकविज्ञानविषयत्वाद् एकम्, एकत्राप्य् अनेकविज्ञानप्रसूतेः । तथा हि -- शशाङ्कोदयं[449]बहवो निरीक्षन्ते [T. 278a.] तस्य कथम् {p. 104.1} एकत्वम् अभ्युपगतम्? | बहूनां चैकविज्ञानविषयत्वसम्भवात् नीलपीतादीनाम् एकताप्रसङ्गः । सर्वथेदं न कथञ्चिद् अपि सङ्गच्छते यदुत एकस्य द्वैरूप्यम् इति । विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टम् ख्याप्यते, न पुनर् अस्य भावतो[450]द्वे रूपे स्तः । अथ पुनर् द्रव्यपर्याययोः सम्मूर्च्छितत्वात् नरसिंहवद् एकं शबलरूपत्वात् द्विरूपम् उच्यते । तद् अयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः । स ह्य् अनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस् तस्य सिंहरूपः, अघोभागस् तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः । विचित्रं हि रूपं शबलम् उच्यते । [S. 105b.] विचित्रता च नानास्वभावता । नानास्वाभाव्ये चैकत्वं कुतः? इति केवलम् अनेकत्वे ऽपि बहुष्व् एककार्यदर्शनात् सेनादिवद्[451]एकव्यवहारदर्शनकृतो ऽयं विपर्यासो जडमतीनाम् । तद् एवं तावत् प्रत्येकम् अहेतुत्वं देशकालस्वभावानाम् एकत्वप्रसाधने । समुदितानाम् अपि व्यभिचारित्वं पर्यायैः । तथा हि -- पर्याया अभिन्नदेशकालस्वभावाश् च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच् च धर्मधर्मिणोर् निषेधान्[452]नोभयवादसम्भव इति । __________NOTES__________ [444] देशकालाभेदात् [445] क्रियात्वेन [446] -त्वेन ल- -- T. [447] संकेतितासंकेतितानाम् [448] संज्ञाभेदाद् भेद इत्य् अस्य दूषणावसरे [449] शशाङ्कादयः -- T. [450] भवतो -- T. [451] सेनावनादि- -- T. [452] स्वभावहेतुव्याख्यायाम् _________________________ [  29. द्रव्यपर्यायानेकान्तवादखण्डनम् |] आह च - ## #< तयोर् एकात्मकत्वे ऽपि भेदःसंज्ञादिभेदतः॥ 1 ॥># #< इन्द्रियज्ञाननिर्भासि वस्तुरूपंहि गोचरः|># #< शब्दानांनैव, तत् केन संज्ञाभेदाद् विभिन्नता॥ 2 ॥># #< `परमार्थैकतानत्व'>#[453]#< >#[T. 278b.] ## #< शब्देनाव्यापृताक्षस्य बुद्धाव्>#[454]#< अप्रतिभासनात् ॥ 3 ॥># #< अर्थस्य, दृष्टाव् इव तच्छब्दाःकल्पितगोचराः|># #< कल्पितस्यैव तद्भेदः>#[455]#< संज्ञाभेदाद् भवेद् यदि ॥ 4 ॥># {p.104.1}#< व्यावृत्तिभेदःकाश्चित्>#[456]#< स्याद्, वस्तुनो न कथंचन>#[S. 106a.] #<|># #< संख्याभेदो ऽपि नैवान्यो मतो वचनभेदतः॥ 5 ॥># #< ततो>#[457]#<'पि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता|># #< `येषां>#[458]#< वस्तुवशावाच'>#[PV 3.64]#< इत्यादेर् न तु वस्तुनः>#[459] #<॥ 6 ॥># #< भेद एव विशीर्येत तदेकाव्यतिरकतः॥ 19 ॥># {p. 106.1}##[466]#< भेदःस्यात् कल्पनाकृतः|># #< तस्या>#[467]#<'वितथभावे वास्याद् अभेदे मृषार्थता॥ 20 ॥># #< अन्योन्याभावरूपाणाम् अपराभावहेतुकः|># #< एकभावो यतस् तस्मान् नैकस्य स्याद् द्विरूपता॥ 21 ॥># ## #< धर्मीधर्मस् तदन्यश्च यदि भेदस् तदात्मना॥ 43 ॥># #< भेद एवाथ तत्रापि तेभ्यो ऽन्यःपरिकल्प्यते |># #< तेषाम् अभेदसिद्ध्यर्थंप्रसङ्गःपूर्ववद् भवेत् ॥ 44 ॥># #< धर्मित्वंतस्य चैवंस्यात् तत्तन्त्रत्वात् तदन्ययोः|># अत्रवैशेषिकमतम् आशङ्क्याह -- ## इत्यादि । ## ह्य् अवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद् गुणरूपः । ## मृद्द्रव्याद् अस्यान्यत्वं [S. 108a.] *<1>*द्रव्यगुणयोर् असंकीर्णस्वभावत्वात्[473]| तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोर् अत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तम् इति । सिद्धान्तवाद्य् आह -- ## इति । मृत्संस्थानयोः स्वभावभेदे दूषणम् उक्तम् {p. 108.1} मृत्संस्थानयोर् अपरस्परात्मतया इत्यादिकम् इति न संस्थानस्य मृद्द्रव्याद् अन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलम् एव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वे ऽप्य् अनेकत्वम् अस्य । अत्रैवोपचयहेतुम् आह -- ## [T. 280b.] इत्यादि । यत् तद् घटगतं संस्थानं ## मृदो ## तदा कुलालः पृथग् एव किम् इति न करोति? | न हि भिन्नानाम् आवश्यकम् अपृथक्करणम्, कुलालश् चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति ## तत्#< कार्यात्># | पर आह -- &<{1}>&## | &<{2}>&## [VaiSå 1.1.16] इति गुणलक्षणात् सर्वदा [S. 108b.] गुणो द्रव्यप्रतन्त्रः, स कथं कदाचित् पृथक् क्रियेत? |वैशेषिक एवबौद्धीयंचोद्यम् आशङ्क्याह -- ## इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य ## [VaiSå 1.1.15] इत्यादिवचनाद् आधारस्वभावं तत् मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किम् इति कुलालव्यापारम् अपेक्षते? | स्वत एव किं न भवति? इति चोदकाभिप्रयः । एवं चोद्यम् आशङ्क्यवैशेषिकःपरिहारम् आह -- ## इत्यादि । यत् तत् मृद्द्रव्यं पृथुवुध्नोदराद्याकारं च संस्थानं तयोर् यः सम्बन्ध आधाराधेयलक्षणः तत्र या ## तां ## यतः प्रतिलभते तस्मात् ## कुलालानपेक्षायां दोषम् आह -- ## यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य [T. 281a.] तथाविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश् च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मता 'स्तीति कुलालसन्निधेः प्राग् अपि संस्थानविशेषेण सम्बन्धः स्याद् इतिवैशेषिकीयश्चोद्यपरिहारः । __________NOTES__________ [473] द्रव्यसंस्थानयोर् यथाकार्यस्वभावत्वात् -- T. _________________________ {p. 109.1}[  31. द्रव्यगुणयोर् अभेदस्योपपादनम् |] सिद्धान्तवाद्य् आह -- ## इत्यादि । यदि [S. 109a.] परस्परसम्बन्धयोग्यतायां कुलालम् अपेक्षते एवं ##[474]आपन्नम् । न च ## मृद्द्रव्ययोग्यतयोः स्वभावस्य ## नानात्वम् । यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं ## | अथ योग्यताया अपि योग्यपारतन्त्र्याद् अपृथक्सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्राग् अपि समावेशो मा भूद् इति द्रव्येण सह सम्बन्धयोग्यताया अन्या योग्यता कुलालाद् भवतीत्य् एष्टव्या । सा 'पि पृथक्करणप्रसङ्गा[t] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या । पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस् तद् एवोत्तरम्, इत्य् अनवस्थाप्रसङ्गाद् अवश्यम् अभिन्नस्वभावता कपालात्मममृद्द्रव्ययोग्यतयोर् अभ्युपगन्तव्या । किम् एवं सति सिद्धं भवति? इत्य् अत आह -- ## इत्यादि । मृत्पिण्डकुलालाभ्यां कपालद्रव्यस्य [S. 109b.] संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वे ऽप्य् एकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः । ततश् च किम् अस्माकं मृत्संस्थानयोर् एकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? | [T. 281b.] यदि योग्यताम् अप्य् आश्रित्यानेकप्रत्ययजन्यत्वे ऽप्य् एकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुणवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वाद् इत्य् अभिप्रायः । निर्बन्धग्रहणेन च मृत्संस्थानयोर् अपरस्परात्मतया संस्थानमृत्स्वभाव- विशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गात् इत्य् अनयोपपत्त्या साधितम् एवानयोर् एकत्वम्, युक्त्यन्तराणां सम्भवे ऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेर् अन्यथा 'पि भावाद् इत्य् आचष्टे । __________NOTES__________ [474] इत्य् उपपन्नम् -- T. _________________________ [  32. सामग्रीभेदे कार्यभेदस्य कारणभेदे ऽपि च कार्यस्यैक्यस्योपसंहारः |] तद् एवं सामग्रीभेदात् [S. 110a.] सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणाम् अनेकत्वे ऽपि च कार्यस्यैकत्वम् अविरुद्धम् इति प्रतिपाद्य {p. 110.1} उपसंहरन्न् आह -- ## इत्यादि । येन -- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच् च पूर्वसामग्रीजन्याद् भिन्नं कार्यान्तरम् एव जनयति; एकसामग्रीव्यपदेशविषयाणां च सह-कारिणाम् अनेकत्वे ऽप्य् अनेकस्यैकक्रियाविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश् च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम् -- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्ग्गताः प्रत्ययाः सामग्र्य्-अन्तरैः सह ## एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैर् एव सह भिन्नोपयोगाविषयत्वस्य न्यायबलात् प्रतीतेः । अनेन यत् प्राग् विकल्पितं `यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदाद् अस्त्य् एवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इति किम् उच्यते -- न कारणभेदाद् भेदः [T. 282a.] स्यात्' इति एतद् *<1>*उदाहरणोपदर्शितं निगमितम्[475]| अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदाद् अनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच् चेति मृत्संस्थानयोर् एकात्मकतोपदर्शितं [S. 110b.] निगमयति -- `कार्यस्वभावस्य' मृत्संथानात्मन `एकत्वे 'पि' नानात्वाभावे 'पि `वस्तुतः' परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर् भिन्नयोर् इव प्रतिभासने ऽपीति । एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदाद् अनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्न् आह -- ##दाहरणे ## सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो `भिन्नेषु' नानास्वभावेषु `विशेषेषु'[476]इष्टकादिचक्राविभक्तघट तद्विभक्तघटलक्षणेषूपयोगा## किन्तु भिन्नकार्य एव, ## तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदो ऽनेककार्य इत्य् उन्नेयः । {p.111.1} एतद् एव विभजन्न् आह -- ## इत्यादि । या चक्षूर् उपरहिता समनन्तरप्रत्ययाख्यविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य [T. 282b.] विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति । ## चक्षुर्विज्ञानस्य । किदृशस्य? | ## जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् [S. 111a.] समनन्तरप्रत्ययोपादानोपकृतात् ततो ## रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं(व)[477]कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । ## विषयाधिकात्[478]समनन्तरप्रत्ययाद् इन्द्रियाच् च ## विषयेण ## न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यम् एवं प्रदर्शितम् । तद् अन्यद् एकद्वयजन्यं तु कार्यं स्वयम् अभ्यूह्यम् । अत्राभिन्नत्वे ऽपि वस्तुतः ## चक्षुर्विज्ञानलक्षणस्य ## विषयेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानाम् एषां यः स्वभावस् ततो भिन्ना एवातज्जन्येभ्यो[479]विधिशे(-न्येभ्यो ऽपि विशे)षा बोधरूपतादिलक्षना ## | अतज्जन्यापेक्षया[480]चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् ## तस्मात् न कारणभेदे ऽपि । [S. 111b.] यथैकसामग्र्यन्तर्ग्गतप्रत्यय- भेदे ऽप्य् अभेदो नैवं सामग्रीलक्षणकारणभेदे ऽप्य् अभेदः सामग्र्यन्तरस्जन्येभ्यः ## विशिष्टस्य कार्यस्येति । तेन यदुच्यते -- [T. 283a.] `यदि सहकारिणां भेदे ऽप्य् अभिन्नं कार्यं भवति सामग्रीभेदे ऽप्य् अभिन्नम् अस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदाद् अपि किम् इति भिन्नं न भवति विशेषाभावात्?' इति तदपास्तं भवति । तथा हि परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् एककार्योद्देशेनेतरेतरसन्तानोपकाराच् च सहकारिणां प्रतिनियतशक्तीनाम् उदयाद् एकं *<7>*कार्यं समाजायते[481]| {p. 112.1} सामग्र्यन्तरस्य तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिर् इति कुतो विशेषाभावः? | __________NOTES__________ [475] -णोपदर्शनात् निग- -- T. [476] विषयेषु -- T. [477] एव -- T. [478] -धिकारात् -- T. [479] एव तज्ज- -- T. [480] अतो जनकापेक्षया -- T. [481] कार्यं न जायते -- T. _________________________ [  33. जनकत्वम् एवाधारत्वं न तु स्थापकत्वम् |] ननु च सर्वं कार्यं साधारं[482]यथा उपादायरूपम् । तद् धि भूतेभ्यो *<2>*जायमानं तान्य् एवाश्रयत[483]इति भवद्भिर् इष्यते । तथा 'न्यद् अपि विज्ञानादिकं कार्यम् । अतो ऽनेनापि किञ्चित् कारणम् आश्रयणीयम् । तस्य च कारणस्य पूर्वं जनकत्वं पश्चात् [S. 112a.] कार्यं प्रत्याधारभाव एव, न जननम्, ततस् तत्स्वभावस्य जननाद् इत्य् अनेकान्तः तदवस्थ एवेत्य् अत आह -- ## ये ऽनन्तरम् उक्ताः ## कारणानां शक्तिविशेषाः । कीदृशाः? ## येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जनने ऽव्यवधेया व्यवधातुं [T. 283b.] प्रतिबन्धुम् अशक्या शक्तिर् येषां तद्भावस्[484]तया ## अवश्यं कार्यकारिशक्तितया ## उद्युक्ताः सन्तः ## एकप्रत्ययजनितस्य *<4>*कस्यचिद् अभावात्[485]सर्वं सामग्र्या एव कार्यम् इति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्य् उच्यन्ते । कस्मात् पुनर् अव्यवधेयशक्तिता? ## | न हि क्षणिकस्य शक्तिः प्रतिबन्धुं शक्यते, *<5>*स्वभावान्तरोत्पादने यावत्[486]प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् । कथं पुनर् असमानकालं कारणम् आधारो युज्यते?, इत्य् अत आह -- ## इत्यादि । यस्मात् ## विज्ञानलक्षणं कार्यं ## चक्षुरादिभ्यः ## बोधरूपतया तदन्यस्मात् तदजन्यात् [S. 112b.] ## खण्डशः कार्यस्यानुत्पादाद् एकैकस्मात् सकलस्यैव भावाद् एकं जातम्, तस्मात् ते आधारा उच्यन्ते । न हि जनकाद् अन्य एवोपकारकः । न चानुपकारक {p. 113.1} आधारः, अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यद् अपि भूतानाम् उपादायरूपं प्रत्याश्रयत्वम्[487]उच्यते तद् अपि स्वदेशस्यास्य जनकत्वम् एवेति न किञ्चित् प्राग् जनकं भूत्वा पश्चात् *<7>*स्थापकताम् उपैति[488], यतो ऽनेकान्तः स्याद् इति । __________NOTES__________ [482] साधनाधारम् -- T. [483] -मानम् अन्यम् एवाश्रयते -- T. [484] स्वभावस् -- T. [485] क्वचिद् अप्य् अभावात् -- T. [486] -न्तरम् आश्रित्य या- -- T. [487] प्रवृत्तित्वं -- T. [488] स्थापनाहेतुर् भवति -- T. _________________________ [  34. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् |] पुनर् अन्यथा तत्स्वभावस्य जननाद् इत्य् अनेकान्तोद्भावनं परस्याशङ्क्याह -- ## अविद्यमानः प्रतिरोधः -- प्रतिबन्धो यस्याः शक्तेः सा येषाम् [T. 284a.] अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्य् उत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्याद् अपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरम् एव कार्यं कुर्वन्ति । अनेन क्षणक्षयिणाम् उपघातकाभावम् आह । अनुग्राहकविरहम् अप्य् आह -- ## | तच् चानाधेयविशेषत्वं ## इत्य् अनेनाह । न हि क्षणिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा [S. 113a.] च तस्य निरोधात् । तेष्व् एवंविधेषु ## येन सहकारिण उच्यन्ते? | नन्व् अनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किम् अर्थम् इदम् अप्रतिरोधशक्तिकेष्व् इति? | न हि शक्तिप्रतिरोधकः सहकारी भण्यते । सत्यम् । सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थम् एतद् उक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति । तस्माद् अतिशयाधायिनः सहकारिणो ऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धम् एव जनकत्वम् । तच् चैवं विधं सर्वदा 'स्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननाद् इत्य् अनेकान्त एवेति मन्यते । एतत् परिहरति -- ## नैव अतिशयोत्पादनं[489]सहक्रिया यतस् तदभावात् सहकारिणो न स्युः । क्व पुनर् अतिशयोत्पादनं*<1>* सहक्रिया प्रतिययानां न भवति? | ## | न हि क्वचिद् अपि सहभाविनाम् अतिशयोत्पादनलक्षणा[490][T. 284b.] सहक्रिया {p. 114.1} सम्भवति । का तर्हि सहक्रिया? इत्य् आह -- ## एककार्यनिष्पादनं यद् &<{1}>&## | &<{2}>&## सम्भावनायाम् । [S. 113b.] न्यायबलाद् एवंविधाम् एव सर्वत्र सहक्रियां सम्भावयामः, नान्याम् इति । अत्रोदाहरणम् -- ## अनन्तराङ्कुरादिकार्यस्य ## प्रत्ययसामग्र्या इति । __________NOTES__________ [489] -योपादानम् -- T. [490] -योपादान- -- T. _________________________ [  35. एककार्यकारित्वम् एव मुख्यं सहकारित्वम् इतरत् तु गौणम् |] स्याद् एतत् -- औपचारिकम् एतत् सहकारित्वम्, अतिशयोत्पादनम् एव तु मुख्यम् इत्य् अत आह -- ## एककार्यकारणलक्षणं ## नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् । एतच् चोत्तरत्र वक्ष्यते । कुत एतत्? इत्य् आह -- ## विवक्षितकार्यं प्रति ## | कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह -- युगपत् सर्वन्तः सहकारिण उच्यन्ते, अन्त्यश् च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकारणं सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्य् अवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् । तस्मात् सर्वं कार्यम् अङ्कुरादिकं विशेषलक्षणं वा 'नेकप्रत्ययजन्यम् इति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनम् इति । स्याद् एतत् -- एकार्थकरणम् अपि तत्र [S. 114a.] सहकारित्वम् अस्तु अतिशयोत्पादनलक्षणम् अपीत्य् अत आह -- ## क्षणे ऽन्त्ये ## नातिशयोत्पादनम् अपि सहकारित्वम् । कुतो विशेषस्य [T. 285a.] कर्त्तुम् अशक्यत्वम्? इत्य् अत आह -- ## अनंशस्य ## | न हि तत्र `अयम् अनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिर् आहितातिशयः' इति विवेको ऽस्ति । यदि नामाविवेकः, विशेषस् तु किम् इति न क्रियते? इत्य् अत आह -- ##, निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? | स्यान्मतम् -- भिन्नस्वभाव एवान्त्यस्य विशेषो ऽस्तु इत्य् अत आह -- ## इत्यादि । यदि भावान्तरलक्षणो विशेषो {p. 115.1} भवेत् तदा तस्यान्त्यत्वम् एव हीयेत । हीयेनां(हीयतां) को दोषः? इति चेत्; ## अनन्त्यत्वात् ## | यत एवं ## मुख्यस्य ## सकाशाद्[491]## इत्य् एकार्थक्रियैव सहकारित्वम् इति । नन्व् असत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यम् एषां न युज्यत इत्य् अत [S. 114b.] आह -- ## इत्यादि । यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिर् अभ्युपगम्येत । यावता ## *<2>*क्षणमात्रविलम्बिनो । ##m[492]एकक्षणनियतत्वात् ततः ## न कालान्तरेण ## तेष्व् एवंविधेषु ## नातिशयोत्पादनलक्षणम् । स्वभावतः सामर्थ्यस्य [T. 285b.] भावविरोधात्, परस्परतश् चानभ्युपगमात् समर्थस्य जन्मैवायुक्तम् इति मन्वानः परः आह -- ## इत्यादि । सिद्धान्तवाद्य् आह -- ## इति । परमतापेक्षया तु स्वभावत इत्य् उक्तम् । परो *<3>*ह्य् अत्यन्तस्य (ह्य् उत्पन्नस्य)[493]कारणस्य सहकारिभ्यः सामर्थ्यम् इच्छतीति तन्निषेधपरं[494]स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज् जायते, तस्याहेतुकत्वप्रसङ्गात् । __________NOTES__________ [491] साक्षाद् -- T. [492] -लम्बिनो जन्मनस् तेषां -- T. [493] ह्य् उत्पाद[क]स्य -- T. [494] तन्निषेधाय परं -- T. _________________________ [  36. क्षणिकेष्व् एकार्थक्रियानियमस्य यवस्थापनम् |] एकार्थक्रियानियम एव क्षणिकानाम् अयुक्तः, केवलानाम् अप्य् अंत्यक्षणसरूपाणां दर्शनात् । तथा हि -- `इदम् एवंरूपं नैवं च' इति दर्शनादर्शनाभ्यां [S. 115a.] विभज्यते । तत्र यादृशाः क्षित्यादयस् तदन्यप्रत्ययसन्निधाव् उपलभ्यन्ते तादृशा एव केवला अपि । ततस् तदन्यसहिता इव केवला अपि समर्थम् अङ्कुरजनने स्वं स्वं क्षणान्तरम् आरभेरन् । ततः केवलस्याप्य् अङ्कुरादिजननस्वाभाव्याद् अजननाच् च `तत्स्वभावस्य जननात्' इत्य् अनेकान्त एवेति मन्यमानः पर {p. 116.1} आह -- ## स्वकारणानि क्षितिबीजादीनि ## समर्थम् ## अन्यस्य प्रत्ययस्य ## कस्मात् ##? न केवलानि?, सहितानाम् एव सर्वदा सम्भवात् इति चेत् आह -- ## कस्मिंश्चित् काले ## केवला अपि ## भवेयुः । तथा हि -- दृश्यन्त एवाध्यातिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता अपीति । [T. 286a.] जनयन् तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेद् आह -- ## केवलानाम् अपि समर्थजनकानां सम्भवात् ## न केवलम् अनेकः ##d देशादौ [S. 115b.] समर्थः उत्पन्नः क्षितिबीजादिर् अङ्कुरादिकार्यं ## यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवे ऽपि ततो ऽनेकान्त इति परः । एतत् परिहरन्न् आह -- ##- इत्यादि । अपरैश् चापरैश् च कुशूल तदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः ##r यो ##तेन कारणेन ## न कदाचित् पूर्वापरकालभाविन एकशक्तयः *<5>*अपरापरप्रत्यययोगलक्षणहेतुभेदे ऽप्य् अभिन्नशक्तितायाम्[495]अहेतुकत्वप्रसङ्गात् । अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् । ## समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः ## सन्तानेन भवन्तो ## वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्याद् एकाकारपरामर्शप्रत्ययजननलक्षणात् समानं रूपम् एषाम् इति ## सदृशाः ## प्रत्यभिज्ञायन्ते ## कृत्रिमकृत्रिमाणां इव मणिमुक्तादीनाम् अपरापरप्रत्यययोगलक्षणसामग्रीभेदाद् ## विसदृश एव न प्रत्यभिज्ञानवशाद् अभिन्नः तुल्यरूप ## बीजादीनां ## [T. 286b.] यत एवं ## भिन्नस्वभावत्वेन भिन्नशक्तितया वा 'परापरसामग्रीजन्यत्वेन क्षणानां सिद्धया ## क्षितिबीजादिकं ##d एव कार्यस्याङ्कुरादेस् {p. 117.1} तज्जननसमर्थस्य वा ## | न सर्वं सर्वस्य । तथा च व्यग्राणां क्षितिबीजादिनाम् अङ्कुरजननस्वभावता समर्थक्षणजननस्वभावता वा नास्त्य् एवेति तत्स्वभावस्य जननाद् अजनकस्य चातत्स्वभावत्वाद् इत्य् अत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भवे हेत्वन्तरम् अपेक्षत इत्य् अत्रानेकान्तः स्याद् इति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदाद् अनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणाम् इति । पूर्वं च `अत एवान(एव त)योर् अवस्थयोर् वस्तुभेदो निश्चेयः' इत्य्[496]आदिना [S. 116b.] एकत्वाविषयं प्रत्यभिज्ञानं निरस्तम् । अधुना तु तुल्यस्वभावताविषयम् इति भेदः । एतद् अपि तत्र `अपरापरोत्पत्तेः' इत्य्[497]अनेनोक्तम् एव । विपञ्चनार्थं[498]तु पुनः इह उपन्यस्तम् । __________NOTES__________ [495] -भेदेपि भिन्न- -- T. [496] p. 84, 5 [497] p. 88, 24 [498] विषयनिवेदनार्थम् -- T. _________________________ [  37. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् |] किञ्चिद् एव कस्यचित् कारणम् इत्य् उक्तम् तत्र किं कस्य कारणम् इति शक्यपरिच्छेदम् अप्य् आध्यात्मिकेषु तावद् दर्शयन्न् आह -- ## -- इत्यादि । ## तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं -- व्यवधीयते येन, तदादिर् येषां अतिदूरात्यासन्नत्वादीनां ते ऽविद्यमाना[499]यस्मिन् देशे सो ऽव्यवधानादिः देशो यस्य सो ऽव्यवधानादिदेशः, [T. 287a.] रूपम् इन्द्रियं चादी यस्य मनस्कारादेः *<5>*स रूपेन्द्रियादिः[500]स चासौ कारणकलापश् च सामग्रीलक्षणस् तथोक्तः, अव्यवधानादिदेशश् चासौ रूपेन्द्रियादिकारणकलापश् च स ## नान्यः, तद्भाव एव तस्य भावात्, अन्यभावे ऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच् च समर्थासमर्थव्यवस्थायाः । ##m इन्द्रियादीनां ## अन्योन्यढौकनस्य । #<आदि>#ग्रहणाद् व्यवधानापनयना ............ [S. 117a.] ............................................................................................................... [S. 117b.] ............................................................................................................... [सा]मग्र्यधीनत्वेनासंभवाद् इति । {p. 118.1} इमम् एवंविधं [S. 118a.] हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मकेषु दर्शितम् [T. 288a.] अन्यत्राप्य् अतिदिशन्न् आह -- ## इत्यादि । यो ऽयम् अनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सो ऽअन्यत्रा 'पि ## द्रष्टव्यः । सर्वत्रेति वचनात् अक्षणिकेष्व् अपि प्रतीतिर् म्मा भूत् इत्य् आह -- ## इत्यादि । याः क्षणे क्षणे ऽन्याश् चान्याश् च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायम् एकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्व् अपि । स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्य् एकग्रहणम् । क्षणे ऽप्य् एकत्वम् अस्तीति स्थिरग्रहणम् । __________NOTES__________ [499] अव्यवधीयमाना -- T. [500] सत्पे- -- T. _________________________ [  38. अक्षणिके एकार्थक्रियाकारित्वस्याभावः |] कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते? इत्य् आह -- ##- इत्यादि । कामं भावः स्वयं न भवेत् । न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति । ततश् च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततो ऽस्याक्रिया नोपपद्यत इति सर्वदैव कुर्यात् । अथासमर्थस्वभावः, तदापि क्रिया 'नुपपन्ना, सर्वदैव न कुर्याद् इति भावः । यत् तु कदाचित् करोति कदाचिन् न [S. 118b.] इत्य् एतन् न लभ्यते । ततश् चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोर् एकरूपत्वात् केवलानाम् अपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं [T. 288b.] सहकारित्वं सम्भवेत्? | अत्र पर आह -- ## इत्यादि । यद्य् अपि केवलस्याप्य् अक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयम् अपि ह्य् अस्य स्वभावः यद् -- `अन्यसहितेन स्वकार्यं कर्त्तव्यम् न समर्थस्वभावेनापि सता केवलेन' इति । सिद्धान्तवाद्य् आह -- ## इत्यादि । अन्यसहितेनैव स्वकार्यं कर्त्तव्यं न केवलेन इत्य् एतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः । परस् त्व् अनवगताभिप्राय आह -- ## इति । केवलस्याप्य् अक्षणिकस्य समर्थ एव {p. 119.1} स्वभावः अन्यथा 'स्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्य् आह -- ## इति । न हि समर्थस्याक्रिया, सहितस्यावस्थायाम् इव युज्यत इति सहितस्यैव क्रियाम् इच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या । अथ मतम् -- केवलस्य यदि शिरश् छिद्यते तथापि न करोतीत्य् अत आह -- ## इत्यादि । कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिद् अपि कार्यक्रिया 'स्तीति कथं सामर्थ्यं कल्प्यते? | नायं नियमः यत् समर्थस्वभावेनावश्यम् एव कार्यं कर्त्तव्यम्, अन्यथा 'पि दर्शनात् इति मन्यमान [S. 119a.] आह परः -- ## इत्यादि । सिद्धान्तवाद्यपसन्न् आह -- ## इत्यादि । देवानांप्रियः ऋजुः मूर्खो वा [T. 289a.] सुखसंवर्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्व् अनभियोगम् । यो ह्य् अनभियुक्तो दुर्वुद्धिश् च स ## वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः ## पुनः प्रतिविधापयति । क्व पुनर् एतत् प्रतिविहितम्? इत्य् आह -- ## -- इत्यादि । `बीजादिवद् अनेकान्तः' इत्य्[501]अनेन प्रस्तावेन निर्ल्लोठितम् एवैतत् । तद् एवम् अक्षणिकस्य समर्थस्वभावत्वे *<2>*सहितस्यैव कार्यक्रियास्वभावत्वविरोधात्[502]केवलस्याक्रिया[503]'नुपपन्नेति प्रतिपाद्योपसंहरन्न् आह -- ## कार्यक्रियासमर्थस्य ## *<4>*कदाचिद् असमर्थत्वाभावात्[504]## कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया ## सहितावस्थायाम् इव ## |{120} __________NOTES__________ [501] p. 83, 15 [502] -स्यैवैककार्य- -- T. [503] -स्य क्रिया- -- T. [504] -चिद् अप्य् असम्- -- T. _________________________ [  39. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः |] स्यान्मतम् -- केवलो ऽयम् अक्षणिको ऽसमर्थ एव । ततः केवलो न [S. 119b.] करोति, सहितावस्थायां त्व् अस्य सामर्थ्यं सहकारिभ्यो जायते । ततः सहित एव करोतीत्य् अत आह -- ## कीदृशस्य ## सतः ## यस्य तदुपजायते ##मीमांसकादिभिर् {120} इष्यमाणे । न हि *<5>*तेषां समर्थ्यस्य सामर्थ्यस्य[505]च स्वभावभेदो ऽभिमतः । कथञ्चित् तद्भेदे ऽपि तत्स्वभावतयैव प्रतीयमानत्वाद् इति ते मन्यन्ते । ## [T. 289b.] अपूर्वस्यैव वस्तुनः सा उत्पत्तिर् या तत्स्वभावस्य सामर्थ्यस्य । न ह्य् एकस्वभावत्वे सामर्थ्यम् एवापूर्वम् उपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । ननु प्रतीयमाने एव सामर्थ्यतद्वतोर् उत्पत्त्यनुपत्ती एकस्वभावता च कथं निह्नोतुं शक्यते? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयो ऽपि न निह्नोतव्याः । बाधकप्रमाणसम्भवात् ते ऽपह्नूयन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुपत्ती परस्परविरुद्धे बाधिके किं नेष्येते? | व्यवस्थितस्यैव वज्रोपलादेर् द्धर्मिणः [S. 120a.] तत्स्वभावं सामर्थ्यम् उत्पन्नम् इति च पूर्वापरकालयोर् अप्रतिभासमानविवेकः कथं प्रतीयात्? | विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्राग् असत् तत् सामर्थ्यम् उत्पन्नं क्रमवच् चेति निश्चय इति चेत् । यद्य् एवम् एकाकारतया पूर्वापरकालयोर् अधि(वि)कृतं प्रत्यभिज्ञानम् उपजायमानम् अपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्य्[506]अप्य् अनुमानाद् अर्थापत्तितो वा बाधाम् अनुभवन् न प्रमाणम् इत्य् उपगतं स्यात् । तथा, उत्पत्त्यनुत्पत्त्योर् एकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः[507]सदृशापभावग्रहकृतश् चार्वाग्दर्शनानाम् एकत्वविभ्रमो लूनपुनर्ज्जातेष्व् इव केशनखादिष्व् इति किं नेष्यते? | __________NOTES__________ [505] तेषां सामर्थ्यस्यासाम- -- T. [506] -रहित- [507] -स्यैवाननुभूतपूर्व- -- T. _________________________ [  40. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः |] अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणम् एवेत्य् अतत्स्वभावम् इति नापूर्वोत्पत्तिप्रसङ्ग [T. 290a.] इतिनैयायिकादयो मन्येरन् अत्राह -- ## सामर्थ्यस्येष्यमाणे ## *<3>*बीजादिः पदार्थः[508]## तद्रूपापरित्यागात् ## | {p. 121.1} कुतः? | सामर्थ्यम् इत्य् आख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इतिनैयायिकैर् अभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । ते ऽपि सहकारिणः प्रत्ययाः यद्य् अक्षणिकाः तेष्व् अप्य् एवं [S. 120b.] प्रसङ्गो ऽनिवारित एवेति क्षणिकतैवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वम् इच्छतो ऽभ्युपेया । पुनर् अप्य् अक्षणिकानाम् एकार्थक्रियाप्रतिनियमं निराकर्तुम् उपचयहेतुम् आह -- ## इत्यादि । यो ऽसाव् अक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति? | येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्राग् अपि कुर्यात्, ततः कुतो ऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः । ## इति सर्वत्रेयम् अप्रतिहता युक्तिर् इति मन्यमानःकुमारिलःप्राह -- ## इत्यादि । यतस् *<4>*तदैव कार्यं कुर्वम्(n)[509]दृष्टो मया ##, *<5>*किम् अत्रान्ययोपपत्त्या [T. 290b.] 'भिहितया[510]?, प्राक् तत् कुर्वन् न दृष्टः तेन न करोतीत्य् एकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानाम् अपीति । भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदम् उत्तरं सम्बध्यत इत्य् उपहसन्न् आह -- ## इत्यादि । महाप्रभावस्य भवतो महासामर्थ्यं दर्शनम्, यस्माद् एतद् भावान् कार्यकरणस्वभावविकलान् अपि -- यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतद् एवोत्तरं किं नोक्तम्?, यतः [S. 121a.] कार्यकरणे दर्शनम् उत्तरीकृतम् इति कृत्वा -- ## आत्मसत्तामात्रेण ## तत् कथं महासामर्थ्यं न स्यात्? | न चात्र मे काचिद् अक्षमा[511]किन्तु ## कारनं ## अनादृतस्य वा व्याक्षिप्तस्य वा ## इति पूजावचनम् {p. 122.1} ## तदा ## इति दैन्योद्भावनम् एतत्, अप्रसवो धर्मो ऽस्य तद् इदम् -- ## ततो ऽपेतसन्तानं ##ति इयम् अस्माकं चिन्ता चित्तं दुनोति । पर आह -- ## इत्यादि । नैव वयं कार्यकरणस्वभावरहितानां ## स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति । ##*<1>*## त[512]एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायाम् इति। सिद्धान्तवाद्य् आह -- ## | किं वयं न्यायानुरागितया न्याय्यं [T. 291a.] वचनम् उपलक्षयामः, उत भवान् एव सर्वदा न्याय्यवचनरहितो ऽपि कथञ्चिन् न्याय्यम् उक्तवान् इति सञ्जातपरितोषः पृच्छति -- किं तद्? इत्य् आह -- ## भावानां ## कार्यकरणधर्मा ## कारणेन ## समग्राः प्रत्ययाः सहकारिणो येषां तेषाम् अकृत्वा कार्यं ## नौदासीन्य् अप्रतिपत्तिः इति सत्यम् -- इदम् अप्य् अस्ति भवतो न्याय्यं वचनम् इति, किन्तु इदम् असि प्रष्टव्यः -- [S. 121b.] ## समग्रावस्थायां यदनन्तरं कार्यम् उत्पद्यते तदैव ##? #<आहोस्वित् प्राग् अपि># परस्परविरहावस्थायाम् अपि #<आसीत्>#? | तत्र तदैवोत्पन्ने तत्स्वभावत्वे ऽपूर्वोत्पत्तिर् एव, अतत्स्वभावत्वे सो ऽकारक एवेति प्रागुक्तदोषभयात् पर आह -- #<आसीत्># | कुतः? प्रच्युतश् च उत्पन्नश् च प्रच्युतोत्पन्नः[513], तस्य प्रतिषेधः ## स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले ## स्वभावस्य तत्रोपलब्धस्य ## | क्षणिकेष्व् एव ह्य् एकदा दृष्टः स्वभावो ऽन्यदा न भवेत् तदा तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्व् इति । {p. 123.1} अत्राह -- ## इत्यादि । स्यान्मतम् -- नैवेदम् अनेन वाक्येन सदृशम् अस्मद् वाक्यम् इत्य् आह -- ## इत्यादि । यद्य् एतद् अनेन तुल्यं [T. 291b.] न भवति तदा सकलसहकार्यवस्थायाः[514]## अयम् ## अविलम्वितकार्यकरणस्वभावः ##त्य् अस्य भाषितस्यार्थो वक्तव्य इति । नैयायिकास् तु मन्यन्ते -- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायम् अप्रच्युतोत्पन्नस्थिरैकस्वभावत्वे ऽपि [S. 122a.] न प्राग् अपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति । तन्मतम् आशङ्कमान आह -- ## इत्यादि । एतन् निरस्यति -- ## इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद् भवति? इत्य् अत आह -- ## इत्यादि । ## | स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनाम् इव कथं इव भावभेदो न स्यात्? | न हि स्वभावाद् अन्यो भावः यतस् तद्भेदे ऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् । ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास् तद्भेदे ऽपि कुतो भावभेदप्रसङ्गः?,[515]तस्यापरापेक्षस्वभावभेदलक्षणत्वात्[516]इत्य् अत आह -- ## इत्यादि । तदैतद् उत्तरं भावत्कं सम्बध्येत[517]यदि भावो यो ऽसौ परः सहकारित्वाभिमतः [T. 292a.] सन्निधीयते तद्रूपेण कर्त्ता स्यात् न स्वरूपेण । न चैतद् अस्ति, तथाभावे हि परमार्थतः स एव परः[518]कर्त्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः [S. 122b.] कल्पनानिर्मित एव भवेत् । न च कल्पनानुविधायिन् यो ऽर्थक्रियाः । न हि माणवको दहनोपचाराद् आधीयते पाके । ततश् च नास्यानुपकारिणो भावम् अपेक्षेत कार्यम् इति तद्रहितेभ्य एव {p. 124.1} सहकारिभ्यो भवेत् । यद् वा तेभ्यो ऽपि न भवेत् । तेषाम् अपि पररूपेण कर्तृत्वे स्वयम् अकारकत्वात् । ततः सर्वेषाम् एवं स्वयम् अकारकत्वे पररूपेणाप्य् अकारकत्वात् सर्वथा कारकोछेद एवेति न किञ्चित् कुतश्चित् जायेत । तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्त्ता न पररूपेणेति नास्योत्तरस्यावकाशः । ततो ऽन्यः सहितो ऽन्यश् च केवलः इत्य् एतद् अविचलम् एवेति । अथ येन स्वरूपेणायं जनकस् तद् अस्य सहितासहितावस्थयोः सर्वदा 'स्ति तदा स्वरूपं च स्वकार्यजनकम् अस्य स्थिरस्वभावस्य प्राग् अपि सहितावस्थायास् तद् एव यत्सहितावस्थायाम् अक्षेपक्रियास्वभावम् इति तस्मात् न कथंचित् कार्यक्रियाविरामः । अथवा कदाचित् परो ब्रूयात् स्वहेतुभिर् एवायं प्रत्ययान्तरापेक्षः [T. 292b.] स्वकार्यजननस्वभावो जनित इति केवलो न करोति । न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः [S. 123a.] सर्वदा भावात् इत्य् अत आह -- ## इत्यादि । स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्राग् अपि भावात् प्रत्ययान्तरापेक्षायाश् च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वाद् अस्य, अन्यथा 'तिप्रसङ्गात्, केवलस्य कार्यकरणम् अनिवार्यम् इति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः । प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्य् अपि पररूपेणाकारस्य प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्राग् इत्य् अयम् अर्थः । ततश् च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रुवता कथं सर्वदा कार्यजननस्वभावता 'स्योक्ता भवति? | नन्व् एवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् । तस्मान् नाक्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वम् इति स्थितम् । परः *<2>*समानदोषताम् आपादयन्न् आह[519]-- ## इत्यादि सुबोधम् । यदि नाम क्षणिकस् तथापि किन्न भवति? इत्य् आह -- ## सहकारिभिर् अपृथग्भाविनः ## | `ते[520]{p. 125.1} समर्था [S. 123b.] एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां [T. 293a.] प्राक्पश्चात्पृथग्भावो नास्ति' इत्य् अत्र । ## एकस्मिन्न् एवान्त्ये क्षणे भवनशिलः ## अन्त्यक्षणात् प्राक् पश्चात् पृथग् वा भवेत्? ## अन्यथा ## एवान्त्यक्षणभावी *<4>*सहकारिसन्तानोपकृतस्वभावो ऽक्षेपक्रियाधर्मा[521]## अक्षणिकपक्षोदितः ##[522]क्षणिकपक्षे । कुतः? | ## इत्यादि । कारको ऽन्त्यः अकारकस् तदन्यः तयोर् यः ## स भिन्नो ऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य यो हेतुर् उपान्त्यः, अकारकस्यापि यो हेतुस् तदन्यः स भिन्नो ऽप्य् अभेदविवक्षयैवैकत्वेनोक्तः । तेन कारकाकारकयोर् यौ स्वभावौ तयोर् एकत्र धर्मिणि विरोधात् । तथा तयोः स्वभावयोर् जनकौ यौ हेतू -- एकः कारकस्वभावजनको ऽन्यश् चाकारकस्वभावजनकः -- तयोर् अप्य् एकत्र धर्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोर् उत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् ## इति । __________NOTES__________ [508] -दिः समर्थः पदा- -- T. [509] तद् एवैकम् अर्थं कुर्वन् -- T. [510] किम् अत्र न्यायोपपत्त्या दृष्टया -- T. [511] अक्षमता -- T. [512] केवलं न जनयन्ति । त -- T. [513] कर्मधारयो ज्ञेयः । [514] -कारिकार्याव- -- T. [515] भावभेदस्य [516] भावभेदस्य अपरापेक्ष[स्वभावत्वे] यः स्वभावभेदः तन्निमित्तत्वात् । [517] संवाद्यते -- T. [518] परस्य -- T. [519] तां विवक्षन्न् आह -- T. [520] p. 115.6 [521] -भावापेक्षक्रि- -- T. [522] दोषः -- T. _________________________ [  41. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः |] अपरस् त्व् अन्यथा स्थिररूपेष्व् एकार्थाक्रियाप्रतिनियमं [S. 124a.] कल्पितवान् तम् उपन्यस्यति ##त्यादि । भावस्य *<1>*ह्य् अक्षेपक्रियाधर्मैव[523]सर्वदा स्वभावः[524], न तु [T. 293b.] यथा केचिद् ब्रू(ब्रु)वते -- सहकारिसन्निधानापेक्षा वस्तूनां कारकस्वभावव्यवस्था, न स्वत इति । स्वतो ऽकारकात्वे पररूपेण कारकत्वायोगात् कारकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणे ऽपेक्षते यतो ऽन्यः सहितो ऽन्यश् च केवलः कारकाकारकस्वभावभेदात् स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं(स्मिन्) सर्वदा जनकत्वेनावस्थिते ऽपि केवलाद् अभावात्, तेनात्र कार्यम् एवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतया 'वस्थिते ऽपि प्रत्ययान्तराण्य् अपेक्षत इति । ततः {p. 126.1} तदात्मनः कार्यस्य सहितेभ्य एव भावाद् एकार्थक्रियालक्षणं सहकारित्वम् अक्षणिकानाम् अप्य् उपपद्यत इति । सिद्धान्तवादी पूर्वदोषानतिक्रमम् अस्य दर्शयन्न् आह -- ## एवंवादिनाः ## नित्याभिमतो भावः ## `अक्षेपक्रियाधर्मैव स तस्य स्वभावः' इति [S.124b.] वचनात् । कार्यं च सहितेभ्य एव भवति, `सामग्रीजन्यस्वभावत्वात् तस्य' इति वचनात् । तस्मात् केवलान् न भवतीति ## यः पूर्वम् उक्तः. तथा हि -- यद्य् अक्षेपक्रियाधर्मा तदा 'वश्यम् अनेन कार्यं कर्तव्यम् न चेद् अवश्यं करोति कथम् अक्षेपक्रियास्वभावः । अक्षेपेण कार्यदर्शनाद् अक्षेपक्रियास्वभावता 'वगम्यते [T. 294a.] नान्यथा इति पराभिप्रायाशङ्कया 'ऽह -- ## इत्यादि । नैवं मयोक्तं केवलः करोत्य् एवेति किन्त्व् अक्षेपक्रियास्वभाव इति । अत्राह -- ## इत्यादि । यदि करोत्य् एवेति नेष्यते कथम् अक्षेपक्रियास्वभाव इति कथ्यते? | अथ तथोच्यते तदा नन्व् एतद् एवानेन ## अभिहितं भवति । किं तत्? | करोत्य् एवेति । स एव ह्य् अक्षेपक्रियास्वभावो यः करोत्य् एव, यस् तु नावश्यं करोति स कथं तद्रूपः स्यात्? | यद् अप्य् उक्तं `कार्यस्यैवायम् अपराधो यत् तस्मिं(स्मिन्) जनकतया 'वस्थिते प्रत्ययान्तराण्य् अपेक्षते' इति तद् अप्य् अयुक्तम्, यतः ## चायम् अक्षणिको भावः ## प्रत्ययान्तरम् ##? नैव । अनुपेक्षमाणेन किं कर्त्तव्यम्? | आह -- ## प्रत्ययान्तरम् ## तिरस्कृत्य एतत् [S. 125a.] कार्यं ## हठात् ## | क एवं सत्य् अस्य गुणो भवति? इति चेत्, आह -- ## परम् अनादृत्य हठात् स्वकार्यं ## केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि ## तद् ## प्रकाशितं भवति । अन्यथा 'न्यसहितस्यैव करणात् केवलस्य च कदाचिद् अप्य् अकरणात् न `अयं केवलो 'पि समर्थः' इति परेषां बुद्धिः स्यात् । ततो ऽयं तिरस्कृतप्रभाव[525]इव कथं भ्राजेत[526]? | तस्माद् अयुक्तम् उच्यते कार्यं [T. 294b.] प्रत्ययान्तरापेक्षम् इति । {p. 127.1} कार्यापेक्षया 'पि विरोधस्य तादवस्थ्यं दर्शयन्न् आह -- ## इत्यादि । कार्यस्य परापेक्षां ब्रुवन् केवलात् कारणाद् अनुत्पत्तिम् अस्य[527]कथयसि, `स केवलो 'पि समर्थः' इतीदं वदंस् ततः केवलाद् उत्पत्तिं कार्यस्य ब्रूषे । एते चैकस्यैव कार्यस्य । तत एवैकस्मात् कारणाद् उत्पत्त्यनुत्पत्ती परस्परविरुद्धे ## कार्याख्ये धर्मिणि ##? विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रुवाणो `माता च वन्ध्या च' इत्य् अनेन सदृशं ब्रूष इति न [S. 125b.] पूर्वोक्तदोषान् मुच्यसे, यत एवम् अपि ब्रुवाणो विरुद्धम् एव ब्रूते न च लक्षयति ## तस्मात् ## अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो ## वराको ऽस्वस्थचित्ततया विरुद्धाभिधानम् अप्य् अलक्षयन् ## आकुलं पूर्वापरासम्बद्धं ## विरोदिति ## कृत्वा अस्वस्थचित्तवचनेष्व् अनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् ## विपश्चितानां(-श्चितां) कृपाधनानाम् ## | तद् एवम् अक्षणिकेषु न कथञ्चिद् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं [T. 295a.] सम्भवतीति प्रतिपाद्योपसंहारन्न् आह -- ## इत्यादि । येषां हि स्थिररूपतया पृथग् अपि भावः सम्भवति तेषाम् अक्षणिकानां ## केवलानां ## हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगाद् इदम् एकार्थक्रियालक्षणं सहकारित्वं [S. 126a.] क्षणिकानाम् एव । तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथग् असम्भवात् । __________NOTES__________ [523] अपेक्षक्रिया- -- T. [524] धर्मः -- T. [525] -प्रसाव -- T. [526] भजेत -- T. [527] अवश्यं -- T. _________________________ [  42. क्षणिकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था |] ननु अतिशयोत्पादनलक्षणम् अपि सहकारित्वं भावेषु दृश्यते तत् कथम् उक्तं प्राक्[528]`सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनाम् एकार्थकरणम् एव' इत्य् अत आह -- ## {p. 128.1} इत्यादि । एकार्थक्रियालक्षणम् एव सहकारित्वं सर्वत्र न क्वचिद् अतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजननेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश् चाङ्कुरादिजन्मनि पृथिव्यादयः -- तत्र विशेषोत्पादने प्रत्ययानां सहक्रियोच्यते लोके । सन्तानाश्रयेण पूर्वक्षणेभ्यो[529]द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यम् आशृ(श्रि)त्य [T. 295b.] पूर्वोत्तरक्षणयोर् एकत्वाध्यवसायेन तस्यैवायम् अतिशय इति न द्रव्याश्रयेण । औपचारिकम् एव न तु पारमार्थिकम् । पूर्वपूर्वक्षणेभ्यस् तु [S. 126b.] स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणम् एव तत्र परमार्थतः सहकारित्वम् इति न काचित् क्षतिर् इति । कस्माद् द्रव्याश्रयेणातिशयोत्पादनं नेष्यते? | क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् । यदि तर्हि क्षणिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरम् अप्य् असौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तो ऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवम् अक्षणिका अपि । तेनैषाम् एकार्थक्रियालक्षणम् एव सहकारित्वं भविष्यति । न च शक्यं वक्तुम् -- यो यस्य प्राग् अकारकः स्वभावः स पश्चाद् अपीति । तथा हि -- प्रभास्वराद् अपवरकं प्रविष्टस्येन्द्रियम् अर्थप्रतिपत्तिम् अकुर्वद् अपि पश्चात् कुर्वाणम् उपलभ्यते । तद् उक्तम् -- ## #< अर्थान प्रतिभान्तीति गृह्यन्ते नेन्द्रियैःपुनः॥># [श्ल्व् प्रत्यक्ष- 126] इति । अत आह -- ##नाम् इत्यादि । विशेषानुत्पत्तौ सन्निधानस्याप्य् असन्निधानतुल्यत्वात् [S. 127a.] दहनादिभावे ऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । [T. 296a.] तथा प्रभास्वराद् अपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्यते तदा प्राग् इव पश्चाद् अप्य् अर्थप्रतिपत्तिं नैव जनयेत् । {p. 129.1} तस्माद् यद् असम्भवि कार्यं यत्र दृश्यते तस्य ततो ऽन्यत्वम् एव, शालिबीजाद् इव कोद्रवबीजस्येति निरतिशयाद् अन्यत्वम् एव सातिशयतया तत्कार्यकारिण इति । एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणम् औपचारिकं सहकारित्वम् एकार्थक्रियालक्षणम् एव तु मुख्यं तत्रापीति प्रतिपादितम् । यत्र त्व् अक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयम् अतिशयोत्पादनम् अस्ति? इत्य् अत आह -- ## इत्यादि । `ये ह्य् अव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास् तेष्व् अविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्' इत्य् उक्तं [S. 127b.] प्राक् । यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणी भवन्ति? इत्य् अत आह -- ## यस्य ये आत्मीयाः प्रत्ययाः तैः, ## योग्यश् चासाव् अत्यासन्नत्वातिविप्रकर्षविरहाद् देशश् च स आदिर् यस्याव्यवहितदेशादेः तत्रावस्थानम् अवस्था येषां ## [T. 296b.] स्वभावनिष्पत्तिर् विद्यत[530]इत्य् एव कृत्वा ## तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? | यदि हि स्वहेतुभ्य एव परस्परोपसर्प्पणाद्याश्रेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानाम् उत्पत्तौ । यत एवम् ## तस्मात् ## तेषु अक्षेपकारिष्व् इन्द्रियादिषु ## मुख्यं ## न सन्तानाश्रयेण [S. 128a.] व्यवस्थाप्यमानम् अतिशयोत्पादनलक्षणं गौणम् इति । अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? | तद् अपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयम् एवेत्य् अत आह -- ## कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु {p. 230.1} विवक्षितकार्योत्पादानुगुणं प्रतिक्षणं प्रकृष्यमाणं विशेषम् उत्पादयन्तः ## कालक्षेपभाविनि कार्ये कर्त्तव्ये ## 'परापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्य् अपेक्षते, न तु तत्समानकालः कारणक्षण इति । ##s तेभ्यः कारणान्तरेभ्यः ## कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य ## सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थस् तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे [T. 297a.] विशिष्टक्षणे प्रतिनियत इत्य् एकार्थक्रियालक्षणम् एव सहकारित्वम् अनुभवति । कथाम् पुनः स्वभावान्तरप्रतिलम्भस् तेषाम्?, यतः क्रमेण कार्यं निर्वर्त्तयन्तीत्य् अत आह -- ## इत्यादि । ## तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास् तेषां ये पूर्वे [S. 128b.] प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्त्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्यो ऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावद् अत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्य् एवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिर् इति । अत्र परश् चोदयन्न् आह -- ## सह करणशीलात् कारणात्, जाताव् एकवचनम्, यत् समुत्पन्नविशेषम् अनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततो ऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर् न स्यात् प्रथमक्षणोपनिपातिनां [T. 297b.] परस्परतो विशेषानासादनात् क्षणानाम् अविवेकात् अनभ्युपगमाच् च । परस्परतो ऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषम् आरप्स्यन्त इति चेद् आह -- ## अविशिष्टेभ्यः परस्परतो {p. 131.1} ## कार्योत्पादानुगुणस्योत्पत्ताव् इष्यमाणायां ## अङ्कुरादेः स्यात्, विशेषाभावाद् इत्य् अभिप्रायः । ततश् च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः [S. 129a.] कार्यं कुर्वीरन् । किम् एवं सति सिद्धं भवति? इति चेत्, आह -- ## येन क्षणिका अपि परस्परतो विशेषोत्पादा 'नपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन ## इत्य् अक्षणिकवादी क्षणिकपक्षेण[531]स्वपक्षस्य साम्यमापादयति । यद् आह - __________NOTES__________ [528] p. 113.27 [529] पूर्वपूर्वक्ष- -- T. [530] मिद्यते -- T. [531] क्षणिकापेक्षणात् -- T. _________________________ ## #< अज्ञतावायतःसर्वंक्षणिकेष्व् अपि तत्समम् ॥># #< विशेषहेतवस् तेषांप्रत्ययान कथञ्चन |># #< नित्यानाम् इव युज्यन्ते क्षणानाम् अविवेकतः॥># इति । तत्रैतत् स्यात् प्रथमक्षणे ऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते -- ## इति न्यायाद् धि दूरदेशवर्त्तिनाम् अपि हेतुफलभावात् इत्य् आशङ्क्याह -- ## इत्यादि । सहकारिणः [T. 298a.] परस्परसम्पर्क्कविकला अपि वस्तुधर्मतयैवान्योन्यम् उपकुर्वन्तीति सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्क्ककाल उपतिष्ठेत, एवं [S. 129b.] सत्य् अनवस्था स्यात् । तथा हि -- तद्विशेषोत्पत्ताव् अप्य् अपरः सहकारिकृतो विशेषो ऽभ्युपगन्तव्यः, तथा तदुत्पत्ताव् अप्य् अन्य इति । अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषनिमित्तम् अपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्य् अत आह -- ##इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने ## सर्वकालं योग्यावस्था ## योग्यावस्थत्वेन ## नित्यानुबद्धः ## क्षितिबीजादीनां {p. 132.1} कार्योत्पादानुगुणविशेषजनको विशेषः स्यात् यतः `अविशिष्ताद् विशेषोत्पत्तौ कार्यस्यापि स्यात्' इत्य् एतद् अपि परिह्रियेत । कुत एतद्? इत्य् आह -- ## इत्यादि । तेषां क्षितिबीजादीनाम् उपाये -- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात्[532]अपाये च -- परस्परसम्पर्क्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कार्योत्पादानुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सो ऽपि विशेषः सर्वदा [T. 298b.] स्यात् । ततस् तत्परम्पराभावि कार्यम् इति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । [S. 130a.] तस्मान् न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश् च प्रथमसम्पर्क्कक्षणभाविनां नोपेयते[533]युज्यते वा । तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः ##[534], उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्थावत् सर्वेषां व्यग्रावस्थाभाविनाम् अपि क्षणानाम् अविशेषात् तज्जननस्वभावत्वे ऽप्य् अजननात् समग्रावस्थायाम् एव जननाद् । यथा क्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानाम् अपि भविष्यतीति क्षीणसर्वोपायो ऽक्षणिकवादी साम्यम् एवातुर इव बहुमन्यमानस् तत्रैव भरं[535]कृतवान् । सिद्धान्तवादी भङ्ग्या परम् उपहसन्न् आह -- ## इत्यादि । यदि पुनः पुनर् वचने ऽपि लोकस्य न्यायप्रतीतिर् भवति शतशो ऽपि ब्रूमः । किम् अङ्ग पुनर् द्वौ त्रीन् वा वारान्? | न हि परार्थप्रवृत्तानाम् अस्माकं पुनः पुनर् अभिधाने कश्चिद् उद्वेगो भवति । एवं वादिनश् च शास्त्रकृतः क्वचित् प्रकारान्तरेण[536]तम् एवार्थं [T. 299a.] स्फुटीकुर्वतो ये पुनरुक्तापरिहाराय यत् अन्ते स तेषाम् अस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्ह्य् उच्यताम् इत्य् अत आह -- ## इत्यादि । नैव विशेषोत्पादनात् {p. 133.1} सहकारिणां सहकारित्वं परमार्थतः क्वचित् [S. 130b.] सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्त्तव्ये सहकारिताविरहः स्यात् । किन्त्व् एकार्थक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर् युक्तिभिः सम्भाव्यते । सा च प्रथमसम्पर्क्कभाजाम् अस्त्य् एवेति किं न सहकारिणः स्युः? | पर आह -- सा 'प्य् एकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानाम् अपि तदेकार्थक्रिया 'ङ्गीक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायाम् इव पृथग् अपि सा भवेत् । तथा हि -- ते तदवस्थायाम् अपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथग् अपि तद्विशेषक्रिया कथम् इव न प्रसज्येत? | न ह्य् एषां संहतासंहतावस्थयोः कश्चिद् विशेषो ऽस्तीति । भवतु, को दोषः? इति चेत्; ## कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति ## अङ्कुरादि ## विशेषवत् केवलात् सहकारिणः स्यात् इति चेन् मन्यसे, अत्रापि सर्वम् उक्तम् उत्तरम् । तथा हि -- संहतासंहतावस्थयोर् निर्विशेषा एव क्षणक्षयिणो भावा इति तदुच्यते तत् किं तावद् विशेषमात्रापेक्षया? आहोस्वित् [T. 299b.] कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया? | यदि प्राच्यो विकल्पः तद् अयुक्तम् । न हि काचिद् विशेषमात्ररहिता 'वस्था [S. 131a.] सम्भवति, सर्वदा 'परापरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । न हि कदाचित् किंचिद् एकम् एव, आधारच्छायातपवातशीतादेर् यथासम्भवं भावात् । न च तभावे ऽपि तत् तादृशम् एव, कारणभेदात् । एतावत् तु स्यात् -- कश्चिद् विशेषः क्वचित् कार्ये ऽनुगुणो न सर्वः सर्वत्रेति । एतच् च प्राग् एवोक्तम् इति दर्शयन्न् आह -- ## इति । `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्य् अपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्'[537]इति, `क्षणिकेषु {p.134.1} भावेष्व् अपरापरोत्पत्तेर् ऐक्याभावात्'[538]इति चात्र संक्षिप्ततरम् उक्तम् । एवं च `नास्माकं पुनः पुनर् वचन' इत्य् अत्र द्विः पुनर्ग्रहणं युज्यते । यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]d अप्य् उक्तम् -- `तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्ष- णोत्पादाद् विशेषोत्पत्तिः'[539]इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्क्कभाजः परस्परतो निर्विशेषा इत्य् अभिमतं तद् अप्य् अयुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः [S. 131b.] क्षितिबीजादयः कीदृशाः ये [T. 300a.] व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच् च *<4>*जनकं व्य(-कव्य)वस्थायाः[540]| ते च तथाविधाः सर्वदा न भवन्ती कथं पृथग् अपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानाम् अपि कार्यक्रिया प्रसज्येत तद् दर्शयति -- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर् येषां अव्यवहितदेशत्वादीनाम् अवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश् च तथोक्ताः । ## ये ## क्षितिबीजादीनाम् उपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथम् एषां पृथग् अपि तथाविधविशेषारम्भः स्यात्? | एतद् अपि प्राग् एवोक्तम् `तत्र यो 'व्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः'[541]इति वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र यो ऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुर् इति प्रतीयत एव । स च [S. 132a.] तथाविधो विशेषः सर्वदा न भवति, तज्जनकस्य हेतोर् अभावात् । परस्परोपसर्प्पणाद्याश्रयस्यैव [T. 300b.] प्रत्ययविशेषस्य तद्धेतुत्वात् । एतद् अपि पूर्वम् एवोक्तम् इत्य् आह -- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस् तद् अप्य् उक्तम् असकृद् एव `यस् तेषां परस्परोपसर्प्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुः'[542]इति । तथा `यथास्वं प्रत्ययैः परस्परोपसर्प्पणाश्रयैर् ये {p. 135.1} योग्यदेशाद्यवस्था जातास् ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्त'[543]इत्य् अनेन, इहापि गम्यमानत्वात् । ततो यद्य् अप्य् एषां परस्परतो ऽनुपपत्तेर्[544]विशेषो न भवति, स्वहेतुकृतस् तु केन वार्यते? | न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस् तदाशंसा, यतः परस्परतो विशेषायोगः[545]प्रतिपाद्यमानः शोभेत । तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्ये ऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् । यथा केवलानाम् अक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितिबीजादिकलापस्य पृथग् एकैकस्य समर्थस्य भावस्याभावाद् इत्य् एतद् अप्य् असकृद् एवोक्तम् `तेषां च न पूर्वं न पश्चात् न पृथग्भाव इति समर्थानापि [S. 132b.] पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्ते' इत्यादिवचनात् । ततस् तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन [T. 301a.] केवलानाम् अप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यम् अपि स्याद् इति? | कुतः पुनर् अयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्य्[546]अत आह -- ## | कथं द्वैविध्यं कार्याणाम् इति? अत आह -- सहकारिभिर् अव्यवधानादिदेशैर् अनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास् तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभावरूपया उत्पत्तिर् द्धर्मो यस्य तदात्मकम् एकं कार्यम् । अन्यच् च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्पराम् अपेक्षते । अत्रोदाहरणम् -- ##, आदिग्रहणाद् *<5>*ओदनादिवत् । तथा 'क्षेपेण[547]करणशीलं यदिन्द्रियं [S. 133a.] तद्विज्ञानादिवच् च । प्रभास्वराद् अपवरकप्रविष्टेन्द्रियनिरासार्थं चैतद् विशेषणम् । कुत एतद्? इति चेत् {p. 136.1} कार्यकारणयोः स्वभावभेदात् । किंचिद् धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तद् अन्यत् तु तत्परिणामापेक्षम् इति । कारणम् अपि किञ्चित् [T. 301b.] स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते । अन्यत् तु तद्विपरीतस्वभावम् । यथा किञ्चिद् एव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् । शाल्यङ्कुरश् च तद्बीजजन्यस्वभावो न यवादिबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वाभावाः पर्यनुयोज्याः । ये तु यज्जननस्वभावाः प्रमाणतो ऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित् तदैव? इत्य् अत्र चिन्ता प्रवर्त्तते । तत्र सर्वदा तत्स्वभावत्वे पश्चाद् इव प्राग् अपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य [S. 133b.] भिन्नस्वभावता कारकाकारकावस्थायोः शालियवबीजादीनाम् इव तत्त्वचिन्तकैर् उच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्व् इव केशनखादिषु *<6>*इत्य् अत्र[548]विरोधाभावाद् इति । यदा च तत्कार्यकारणस्वभावभेदात् कार्यद्वैविध्यम्, ##तस्मिं(स्मिन्) सति ## क्षितिबीजादिभ्यस् तेषां परस्परसन्तानोपकारम् अपेक्षते यत् कारणम् अन्त्यवस्थाप्राप्तं तस्य यत् कार्यम् अङ्कुरादिकं तज्जन्मनिमित्तं ## प्रथमक्षणानन्तरं विशिष्टद्वितीयक्षणभावरूपो यो [T. 302a.] विशेषः कार्योत्पादानुगुणः #<आद्यो># भवति ## सहकारिणां प्रथमसम्पर्क्कभाजां परस्परकृतो यो विशेषस् तज्जन्मा न भवति परस्परोपसर्प्पणाद्याश्रयाद् एव प्रत्ययविशेषात् तस्य भावात् । ततः कार्योत्पादानुगुणाद् आद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिर् अन्यतः [S. 134a.] समासादितविशेषैः जनितात् तत्प्रभृति ## प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते ## सहकारिकृतविशेषजन्मानः । कुतः? ## तस्याद्यस्य विशेषस्य परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् आसादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर् जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां {137.1} सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । यत एवम् ## तस्मात् *<1>*## प्राग्[549]उक्ता । अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थो ऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्थेतानवस्थैवं स्यात् इति । तस्य प्रकारस्यानभ्युपब्गमात् पुरुषप्रयत्नादेर् एव [T. 301b.] क्षेत्रप्रकिरणहेतोर् अव्यवहितस्निग्धपृथिवीबीजसम्पर्क्कलक्षणस्य कार्योपादानुगुणविशेषजनकस्य विशेषे ऽस्योपगमात् । तत्र यद् उक्तं परेण `यथा प्रथमसम्पर्त्तभाजः क्षितिबीजादयः परस्परस्य विशेषमनाद् अधानाः कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा [S. 134b.] स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भाविष्यन्ति' इति, तदभ्युपगच्छन्न् आह -- ## इत्यादि । क्षणिकवद् अक्षणिको ऽपि यदि कार्यं करोति करोतु नाम । न कश्चिद् वारयति । किन्तु येन स्वभावेन कार्यं करोति स यदि ## अपेक्षेण करोतीत्य् एवंशीलो धर्मो यस्य स तथोक्तः, तदा ## न केवलं सहितः ## तत्कार्यकारकः स्याद् इत्य् उक्तं बहुशः । ## अक्षेपकर्तृस्वभावविकलस् तु ## सहितावस्थायाम् अपि प्राग्वत् ##पररूपेण कर्तृत्वस्य पूर्वम् एव निषेधात् । तद् एवम् एकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्न् आह -- ## इत्यादि । द्विविधस्यापि सहकारित्वस्यायोगान् नैवाक्षणिकस्य कश्चित् [T. 303a.] सहकारीति केवलो ऽपि स्वकार्यं कुर्याद् इति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तम् इति [S. 135a.] दर्शयन्न् आह -- ## इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्य् अपेक्ष्य कार्यं करोति तदा ## अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिर् इति । ## कार्यताम् अननुभवतो ऽपेक्षेत्य् उच्यते । यतः सहकारिणां यः ## सन्निपातः ## तत्र वर्त्तमानो भावसन्तानः ## बाहुल्येन ## सन् ## {p. 138.1} ## तस्माद् एवं विभज्यते । प्रायोग्रहणं चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिद् अपि कल्पयितुम् अशक्यत्वात् । प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस् तु न विरुध्यते । तस्यैव ह्य् अकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्व् अतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलम् अकारकस्वभावस्य स्वरसनिरोधितामात्रम् उपेयम् । [T. 303b.] ततः सर्वं सुस्थम् इति । अथ मतम् -- कारकस्वभावान्तरोत्पत्तिर् इष्यते यदि स्थिरस्य हेतोः प्राग् अपि कारकस्वभावो [S. 135b.] न स्यात् । तस्य तु प्राग् अपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिर् अप्य् उक्तेति अत आह -- ## इत्यादि । यदि हि समग्रावस्थायाः प्राग् अपि कारकस्वभावो भवेत् तदा 'स्याक्रिया न युज्यते, संहतावस्थायाम् अपि तत्स्वभावतयैव करणात्, पररूपेण कर्तृत्वस्य प्राग् एव निषिद्धत्वात् । न च करोति । तस्मात् सो ऽस्य स्वभावः प्राङ् नैवासीत् । यदि च प्रत्ययान्तरैर् अप्य् असौ न क्रियेत तत् *<2>*किम् इति मुधैव तान्य् अपेक्षते?[550]इति । __________NOTES__________ [532] कार्योत्पाददर्शनात् -- T. [533] नोपायता -- T. [534] नोपपद्यते -- T. [535] परं -- T. [536] पर्यायान्तरेण -- T. [537] p. 116.13 [538] p. 88.19 [539] p. 130.11 [540] जनकव्यव- -- T. [541] p. 117.15 [542] p. 117.24 [543] p. 129.12 [544] 'नुत्पत्तेर् -- T. [545] विशेषयोग -- T. [546] -देशक्रममात्रे- -- T. [547] -दि गृह्यते । अक्षे- -- T. [548] अत्रापि -- T. [549] न घटाभाव इति नानावस्था प्राग् -- T [550] किम् इति तथा 'न्यान्यपेक्षते -- T. _________________________ [  43. निर्हेतुकविनाशचर्चाया उप्संहारः |] तद् एवं `तत्स्वभावस्य जननात्'[551]इत्य् अस्य `यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भावे हेत्वन्तरम् अपेक्षते'[552]इत्य् अस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया ##[553]इत्य् आद्य् अभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्व् असम्भवं प्रतिपादयितुं प्रासङ्गिकं यद् उपक्रान्तं तत् परिसमापय्य प्रकृतम् अनुबध्नन्न् आह -- ## इत्यादि । यदि स्वभावेनास्थितिधर्मणो भावस्य [S. 136a.] न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्य् अत आह -- ## इत्यादि । स्थितिधर्मणो ऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभावः {p. 139.1} तदन्यथात्वस्यास्थिरात्मतापत्तेः केनचित् कर्त्तुम् अशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्मणो ऽप्य् अन्यथात्वप्रतिपत्तिर् इष्यते तदा 'न्यथात्वप्रतिपत्तौ वा ## स्थितिधर्मैव ##, आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात् सम्भवे प्राग् अप्य् अभावआयोगात् । न हि तदातमनस् तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतत्स्वभावताप्रसङ्गात् `विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्' इत्य् उक्तम् । तथा च सति ## एव ## स्वभावेनास्थितिधर्मा भाव इति । ## पूर्वविकल्पे प्राग् एवोक्तं दूषणं विनाशहेतोर् वैयर्थ्यम् इति । अथासौ स्थिरस्वभाव एव, केवलम् अस्यास्थिरस्वभावता प्राग् असति विनाशहेतोर् उपजायते, अन्यथा निवृत्त्ययोगाद् इत्य् अत आह -- ## नाशहेतोः स्थितिधर्मणः [S. 136b.] सतः ## अस्थितिधर्मतालक्षणो भवति, स पूर्वकात् स्थितिधर्मणः स्वहेतुसमुद्भूतात् स्वभावात् ## अन्यः ## पश्चा[j जन्य]त्वाद् भिन्नहेतुकत्वाच् च ## स्वभावः ##? | तदात्मतया प्रतिभासनाद् इति चेत् । सारूप्याद् अलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्य् असौ [T. 304b.] पूर्वस्वभावे सत्य् एवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत? | भवत्व् अपरः स्वभाव इति चेत् । यश् चापरः स्वभावः स कथं तस्य? | न ह्य् अन्यो ऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । यो ऽपरः स्वभावः स किम् इति तस्य न भवति? इत्य् अत आह -- ## इत्यादि । भवतु वस्त्वन्तरम् एव तदपरस्वभावतया को दोषः? इत्य् अत आह -- ## वस्त्वन्तरत्वे सति विनाशहेतोर् उपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा [S. 137a.] जातः सो ऽच्युतिधर्मे स्थितो निवृत्तिभाङ् न भवति, विनाशहेतोर् वस्त्वन्तरोत्पत्तौ व्यापृतत्वाद् इति न ## स्थितिधर्मणो #<'न्यथाभावो># निवृत्तिः । न हि मुद्गरादेर् वस्त्वन्तरस्य भावे ऽपरस्य निवृत्तिर् युक्ता, अतिप्रसङ्गात् । तदुपमर्द्देन तदुत्पत्तौ च प्राग् एव प्रोक्तम् । {p. 140.1} ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेर् अग्न्यादेर् विनाशहेतोर् द्रवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्मता इत्य् अत आह -- ## अनन्तरोक्तेन ## आदिशब्दाद् *<2>*द्रवादीनां ताम्रसुवर्णादीनाम्[554]अग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर् व्यवस्थितरूपस्य ताम्रादेः ## प्रत्याख्याता, तुल्यदूषणत्वात् । कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो [T. 305a.] युक्तः? इत्य् आह -- ## कठिनादिरूपे ताम्रादौ ## कठिनद्रवादिरूपस्य ## विनाशहेत्वयोगेन । ## सति ## आदिग्रहणाज् जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्प्पणाद्याश्रय प्रत्ययविशेषोपजातातिशया## यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो विरुध्यते । तत एव उपादानकारणाद् अग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् ## अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, [S. 137b.] ## न तु पूर्वकम् एव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतम् इति । अत्र पर आह -- ## यथा `स्थितिधर्मणः सतो *<3>*विनाशहेतोर् अस्थितिस्वभावोत्पत्तिस्[555]ततो विनाशः' इति, येन `यश् च परस्माद् अन्यथाभावः सो 'परः स्वभावः' इत्याद्य् उच्यते । किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर् जनितो नास्यास्थिरस्वभावता विनाशहेतोर् उपजायते । कथं ज्ञायते यथा `स्वहेतुभिः [T. 305b.] स्वभावेन स्थितिधर्मैव जनितः' इति? | विनाशहेतोर् अग्न्यादेर् असम्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर् जातः स्यात् तदा तदसम्भवे ऽपि नावतिष्ठेत । तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिर् एवायम् अपरः स्वभावो नियमितो यदुत ## विरोधिनो ऽग्न्यादे## | परस्माद् इति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्य् अर्थः । स्वहेतुभिर् एवायं {141.1} नियमितस्वभावो जातो यथा त्वया विरोधिनम् अपेक्ष्य स्वयं निर्व(व)र्त्तितव्यम् इति । तद् उक्तम् - ## #< विरोधिनंयथाऽन्येषांप्रवाहो मुद्गरादिकम् ॥># इति । ननु यद्य् अस्य विनाशो विरोधिसन्निधाने स्वयम् एव भवत्य् अहेतुकः प्राप्नोति, अहेतोश् च देशकालस्वभावनियमो न युक्त इत्य् अत आह -- ## नैव विनाशो नाम विनंष्टुर् अपरः स्वभावः, यतो ऽयं दोषः स्यात्, किन्तु ## | [S. 138a.] तस्याश् च निःस्वभावत्वाद् धेतुमत्ता नैव युज्यते । न हि सा तस्य भवति । केवलम् असौ स्वयम् एव न भवति । ततो भवितुर् अभावात् कस्य हेतुमत्तोपगम्यते ? | सिद्धान्तवाद्य् आह -- ## | कीदृशं विकल्पद्वयम्? | `किं नित्यो भावः?' इत्यादि । [T. 306a.] ननु च कालान्तरस्थितिधर्मताम् उपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमे ऽपि नित्यतैवोपगता भवति । तथा हि -- यद्य् अयं संवत्सरस्थितिधर्मा स्वहेतुभिर् जनितस् तदा संवत्सरपरिसमाप्तौ यो ऽस्यादाव् उदयकाले संवत्सरस्थितिधर्मा स्वभावो यतो ऽयं संवत्सरं स्थितः स एव तदन्ते ऽपि । ततो ऽपरं संवत्सरम् अवतिष्ठेत । तदन्ते ऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागाद् अपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्मतोपगमे ऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्न्निवारः । विनाशहेतुसन्निधौ स्वयं निवर्त्तत इति चोपगमाद् अनित्यविकल्पो नश्वरात्मताविकल्पः । तथा हि -- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो यो ऽस्य स्वभाव स एव भावस्यैकरूपत्वाद् उत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथम् अस्य कालान्तरस्थितिधर्मता सम्भवति? | एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिर् एवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र [S. 138b.] विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ् नित्यो भूत्वा पश्चाद् अनित्यो [T. 306b.] विनश्वरस्वभावो भवतीति ब्रूते । ## | वक्ष्यमाणापेक्षश् चकारः । {p. 142.1} कीदृशं भावद्वयम्? | नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । यो ऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान् नाशं ब्रुवाणः सर्वदा प्रतिक्षणम् एव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चाद् अपि नाशासम्भवात् । अथ प्रतिक्षणम् अस्य नाशो न भवति तदा पश्चाद् अपि तदयोगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्न् इत्य् आभिमते स्वभावे विनाशहेतुर् असमर्थो ऽकिञ्चित्कर एव । ननु च विनाशहेतोर् नैव सामर्थ्यम् उपगतं परेण विरोधिसन्निधिम् अपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य । अन्यथा ह्य् अकिञ्चित्करः किम् इत्य् असाव् अपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करे ऽपि तत्रापेक्षायां नियुञ्जत इति चेत् । कः पुनर् अयम् अस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते । [S. 139a.] तस्माद् उपकार्यपेक्षायाम् *<1>*एव हेतवो[556]नियुञ्जानाः शोभन्ते । अन्यथा ते ऽपि कार्यात्मानो[557]नैव तन्नियोगमाद्रियेरन्[558]| कथं चाकिञ्चित्करो विरोधी नाम? | न ह्य् अस्याविरोधित्वाभिमताद्[559]विशेषः कश्चिद् इति यत्किञ्चिद् एतत् । यद् अप्य् उक्तं `यथा 'न्येषां क्षणिकवादिनाम् अकिञ्चित्करम् अपि मुद्गरादिकम् अपेक्ष्य [S. 307a.] घटादिप्रवाहो निवर्त्तते तथा 'स्माकम् अपि कालान्तरस्थायी भावः' इति तद् अपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तो ऽस्ति यो ऽकिञ्चित्करमुद्गरादिसन्निधौ निवर्त्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुद्गरादिकम् अपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्याम् एकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् `निवृत्ता घतादयः' इति व्यवहारः, तत्राकिञ्चित्करत्वं मुद्गरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन् मुद्गरादिसहकारिणो घटक्षणात् परस्परोपसर्प्पणाद्याश्रयात् {p. 143.1} प्रत्ययविशेषात् [S. 139b.] सञ्जातातिशयात् कपालादेर् भवनधर्मत्वात् तस्य तज्जननस्वभावाद् इति । स्वभावद्वयोपगमप्रसङ्गाद् इति परिजिहीर्षया पर आह -- ## इत्यादि । कुत एतत्? | ## | सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चाद् अनित्यस्वभावतासम्भव इति । सिद्धान्तवाद्य् आह -- ## [T. 307b.] सर्वदा नित्यस्वभावः स्वभावेन ## अप्रतिपद्यमानः *<1>*कथं नैव नष्टो (कथं नष्टो) नाम[560]? | कुतः? ## नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश् च ## परस्परपरिहाररूपत्वात् । उपसंहरन्न् आह -- ## स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्य् अवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस् तदा ## विनश्यति नावतिष्ठत इति विनाशः । कर्त्तरि बहुलवचनाद् घञ् । स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा । ## कृतकरूपेण सता वस्तुना स्वहेतुभ्यो ## अन्यथा 'वश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् । भवत्व् एवम् इति चेत् । आह -- ## स्वयं विनाशस्वभावत्वे ऽपि [S. 140a.] न केवलम् अविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुर् इति प्रथमविकल्पोपन्यास एवोक्तम् न पुनर् उच्यते । यत एवं ## इत्यादि सुगमम् । तद् एवं विनाशं प्रत्यनपेक्षाम् असामर्थ्य-वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्यपूर्वाचार्यदर्शतां प्रतिपाद्य यथा 'सौ विपर्यये बाधकप्रमाणताम् अनुभवति तद् दर्शयन्न् आह -- ## इत्यादि । प्रयोगस् त्व् एवम् -- ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियताः । [T. 308a.] तद् यथा -- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश् च कृतकरूपः सन् भावो विनाशे {p. 144.1} 'वश्यम्भाविविनाशतयोगतः परैर् इति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणंपूर्वाचार्यप्रदर्शितम् । ## तद्भावनियतत्वे, नाशस्याकादाचित्कत्वाद् उदयानन्तरं नाश इति ## कृतकलक्षणो भावः ## विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिर् इति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायाम् अन्वयव्यतिरेकसिद्धिः सम्पद्यते ऽनपेक्षया 'न्यक्रान्तसत्त्वक्षणिकत्वयोस् तादात्म्यसिद्धेः तन्निबन्धनयोर् अन्वयव्यतिरेकयोर् अपि निश्चयात् । तद् एवंपूर्वाचार्यान् प्रति अकृतकस्य सतो ऽभावात् ## [VaiSå 4.1.1.] इति नित्यलक्षणविरहाद् एव न तन्नित्यत्वम् । यत् तु [S. 140b.] सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यं नाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् । __________NOTES__________ [551] p. 83.22 [552] p. 83.1 [553] p. 116.13 [554] -नां संग्रहः । ता- -- T. [555] विनाशहेतोर् अस्थिरस्वभावत्वात् विनाशहेतोर् अस्थिति- -- T. [556] एव स्वहे- -- T. [557] कार्याणि । [558] हेतु- | [559] विरोधिनः । [560] कथं नष्टो नाम -- त्ब्. _________________________ [  44. सामान्येन सत्त्वक्षणिकत्वयोस् तादात्म्यव्याप्तिप्रदर्शनम् |] यदा तु यत् सत् तत् क्षणिकम् एवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदम् अनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो [T. 308b.] नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वम् एव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषाम् एव तद्धेत्वयोगात् तत्रानपेक्षा युज्यते । ये तु देशादिव्यवहिताः पर्वतादयो वा विनाशम् आविशन्तो न दृष्टाः तेषाम् अवश्यं विनाशित्वोपगमनिबन्धनाभावाद् अन्त्ये ऽप्य् अयं विनाशं प्रत्यनपेक्ष एव विनश्यन्न् 'विशेषाद् आदाव् अपि तद्भावनियत इति वक्तुम् अशक्यत्वात् तत्स्वभावसापेक्षत्वात्[561]| विनाशं प्रत्यनपेक्षत्वासिद्धेर् अकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणाम् इत्य् अनपेक्षया सतो नश्वरस्वभावता 'सिद्धेः अन्वयव्यतिरेकयोस् तन्निबन्धनयोर् अयोगम् उत्पश्यन्न् अर्थक्रियाविरोधलक्षणम् एव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकम् अभिधानीयम् इति मन्यमानः पूर्वपक्षम् उत्थापयन्न् आह -- ## नश्वरत्वे ऽप्य् उक्तेन {p. 144.1} न्यायेन परिदृश्यमानविनाशानां घटादीनां ## देशादिव्यवहितः[562]पर्वतादिर् वा 'नुपलब्धविनाशः कृतको ऽपि सद्रूप आकाशादिर् वा 'कृतकः [S. 141a.] सन् न #<'तत्स्वभावो ऽपि># अविनाशिस्वभावो ऽपि स्यात् । अपिशब्दः सम्भावनायाम् । तस्य[563]विनाशिस्वभावसंसाधकप्रमाणाभावाद् आशङ्क्यत एतत् । ततश् च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वम् असिद्धम् इति तद्वशात्[564]साध्यस्य [T 309a.] क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिर् इति । किं पुनर् अत्राशङ्कानिमित्तं येन कश्चिद् अतत्स्वभावो ऽप्य् आशङ्क्यत इत्य् आह -- ## इति । विचित्रस्वभावा हि भावा दृश्यन्ते -- केचित्[565]सप्रतिघाः केचिद्[566]अप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद् विनाशिनः अन्ये त्व् अविनाशिस्वभावाः शङ्क्यन्त इति पूर्वपक्षाशङ्का । न -- `कश्चिद् अतत्स्वभावो 'पि स्यात्' -- इति आशङ्कनीयम्, तथाभावे ह्य् अक्षणिकत्वं तस्य स्यात् । तस्मिंश् च सत्य् अवस्तुत्वप्रसङ्गात् कुतो ऽतत्स्वभावताशङ्का? | कथं पुनर् अक्षणिकत्वे ऽवस्तुत्वप्रसङ्गः? | यतः[567]सत्त्वस्य क्षणिकत्वस्वभावतया 'न्वयव्यतिरेकसिद्धिर् इत्य् अत आह -- #<शक्तिर् हि># इत्यादि । __________NOTES__________ [561] अनित्य- [562] विप्रकृष्टः -- T. [563] आकाश- [564] अनपेक्षत्ववशात् [565] घटपटादयः [566] विज्ञानादयः [567] अवस्तुत्वप्रसङ्गत्वात् _________________________ [  45. अर्थक्रियाकारित्वम् एव सत्त्वं, तच् च क्षणिकानाम् एवेति |] एवं मन्यते -- इह तावद् इदम् एव विचारणीयम् [S. 141b.] किं लक्षणम् एतद् भावानां सत्त्वं युक्तम् इति । तत्र न सत्तायोगलक्षणम् अव्याप्तेः, सामान्यादिष्व् अभावात् । वन्ध्यासुतादिष्व् अपि भावाद् अतिव्याप्तेर् वा । वन्ध्यासुतादीनाम् असत्त्वात् कथं सत्तायोगः? इति चेत् । न । इतरेतराश्रयात् । यतस् तेषाम् असत्त्वं सत्तायोगविरहाद् एव [T. 309b.] तद्विरहश् चासत्त्वाद् इति । यदि च सताम् एव सत्तायोगः एवं तर्ह्य् अन्यत् सत्त्वलक्षणम् अभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत एव वस्तुनः सत्त्वात् । सर्वार्थक्रियासामर्थ्यविरहात् {p. 146.1} सत्तायोगाभावस् तेषाम् इति चेत् । एवं सति यद् एवार्थक्रियासामर्थ्ययुक्तं तस्यैव सत्तायोग इत्य् अर्थक्रियासामर्थ्यम् एव भावलक्षणमायातम् इत्य् अपार्थकः सत्तायोगः । ## एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? | अर्थक्रियासामर्थ्यं तु सर्वेषाम् अस्तीति तद् एव भावलक्षणम् । ## [तत्त्वार्थ- 5.29.] इत्य् एतद् अप्य् अयुक्तम्, ध्रौव्येणोत्पादव्यययोर् विरोधात् एकस्मिं(स्मिन्) धर्मिण्य् अयोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यम् इति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाव् इति नैकं वस्तु यथोक्तलक्षणं [S. 142a.] स्यात् । ततो ऽन्यस्य भावलक्षणस्यायोगात् शक्तेश् चान्तशः स्वज्ञानजनने ऽप्य् उपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनर्भावलक्षणम् । सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वाद् अभावतानिरासार्थम् । यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते । शक्तिलक्षणम् एव सत्त्वम् अक्षणिके स्यात् ततः क्षणिकात्मता [T. 310a.] सत्त्वस्य न सिध्यतीति कुतो ऽन्वयव्यतिरेकौ? इति चेत्, आह -- ## क्वचित् कार्ये ऽन्तशो ज्ञानलक्षणे ऽपि शक्तिर् अस्ति तत् कुतस् तस्य तल्लक्षणं सत्त्वम् अतीतादेर् इव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् । ननु च शक्तेर् अतीन्द्रियत्वात् कारणानां कार्यारम्भनियमाभावाच् च कथं तद्विरहो ऽक्षणिकस्य भवेत् यतो ऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मताम् एवानुभवेत् यतो ऽन्वयव्यतिरेकौ स्याताम् इत्य् अत आह -- ## इत्यादि । नैव प्रत्यक्षतः [S. 142b.] कार्यविरहाद् वा सर्वशक्तिविरहो ऽक्षणिकत्वे उच्यते, किन्तु तद्व्यापकविरहात् । तथा हि -- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस् तयोर् अक्षणिकत्वे {p. 147.} विरोधात् निवृत्तेस् तद्व्याप्तायाः कार्यक्रियाशक्तेर् अपि निवृत्तिर् इति सर्वशक्तिविरहलक्षणम् असत्त्वम् अक्षणिकत्वे व्यापकानुपलब्धिर् आकर्षति, विरुद्धयोर् एकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्व् एवावतिष्ठमानं तदात्मताम् अनुभवतीति -- `यत् सत् तत् क्षणिकम् एव' इत्य् अन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर् निश्चयो भवति । ननु च प्रकारान्तराभावात् कार्यम् अङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्याम् एव क्रियत इत्य् उच्यते स एव तु प्रकारान्तरविरहः [T. 310b.] कार्यात्मनः कुतः सिद्धः? | प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथम् अत्यन्तासम्भवः? | केवलं देशादिनिषेधमात्रम् एव स्यात् । *<1>*अनुपलब्धिलक्षणप्राप्तत्वे ना 'सत्तानिश्चयो विप्रकर्षिणाम्[568]इति कुतस् तदभावसिद्धिः? | ततः प्रकारान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्ताव् अपि नार्थक्रियासामर्त्थ्यनिवृत्तिर् इति कुतो ऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणम् असत्त्वम्?, यतः सत्त्वस्य क्षणिकात्मतया 'न्वयव्यतिरेकौ स्याताम्? | न । उभयथा 'प्य् अदोषात् । [S. 143a.] तथा हि -- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यम् अङ्कुरादेः, यौगपद्यम् अपि तस्यापरैर् ब्बीजादिकार्यैः साहित्यं । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहे ऽप्य् अन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य केवलस्य वा 'भावे प्रत्यक्षबोधगम्यमाने सत्य् उपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः[569]प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीतरस्मिन् वा भावे ऽपि न काचित् क्षतिः । ततः प्रत्यक्षत एव [T. 311a.] प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्याम् अर्थक्रियाशक्तिर् अव्याप्ता स्यात्? |शास्त्रकारस् तु यथा प्रत्यक्षता एव प्रकारान्तराभावसिद्धिः तथा स्वयम् ##ति अतिदिशन् वक्ष्यति । {p. 148.1} अनुपलब्धिलक्षणप्राप्तत्वे ऽपि प्रकारान्तरस्य क्रमयौगपद्ययोर् अन्यो ऽन्यव्य[S.143b.]वच्छेदरूपत्वाद् एवाश्रयसि(-d एवाभावसि)द्धिः तथा हि -- अन्योन्यव्यवच्छेदरूपाणाम् एकनिषेधेनापरविधानात् तस्या[570]'प्रतिषेधे विधिप्रतिषेधयोर् विरोधाद् उभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? | अत्र प्रयोगः -- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद् यथा -- नीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोर् अन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानम् व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे[571]वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्[572], [573] च ततो बहिर्भावलक्षण इत्य् अनयोस् तत्त्वा 'न्यत्वरूपयोर् अन्योन्यपरिहारस्थितलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कया 'नवस्थानम् आशङ्कनीयम्, पूर्वप्रसिद्धस्य [T. 311b.] [S. 144a.] विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावम् उपदर्श्य विरोधसाधनम् एव बाधकम्, तच् चेहास्ति । ततो विरुद्धयोर् एकत्रासम्भवात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोर् इव भावाभावयोर् इव वेति कुतो ऽनवस्था? | तत्र न क्रमेणाक्षणिकः कार्याणि करोत्य् अविशेषाद् अकारकावस्थायाम् इव । सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगाद् अनुपन्यसनीया । सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् । नापि युगपत्, प्रत्यक्षादिविरोधात्[574]पुनस् तत्क्रियाप्रसङ्गाच् च । कृतत्वान् नेति चेत्, न, सामर्थ्यानपायात् । अन्यथा प्राग् अप्य् अकारकरूपाविशेषाद् क्रिया स्यात् । कृतस्य कर्त्तुम् अशक्यत्वाद् इति चेत् । शक्ताशक्ततया तर्ह्य् एकत्रैव कार्ये भेदप्रसङ्गः शालिकोद्रवबीजादेर् इव । नित्यश् च यदा युगपत् करोति ततः प्राग् अपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस् ततो ऽपि पूर्वतरम् इत्य् एवं [S. 144b.] न कदाचिद् युगपत् क्रिया स्यात् । पूर्वोत्तरकालयोश् चैकदा युगपत् कारिणो ऽन्यदा {p. 149.1} सर्वार्थक्रियासामर्थ्य- विरहलक्षणम् असत्त्वं स्याद् इति कथं न क्षणिकता? | क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः । एवम् अक्षणिकत्वे [T. 312a.] सति चक्षुराद्यायतनानामसत्त्वप्रसङ्गात्[575]क्षणिकतायाम् एव सत्त्वम् इति यत् सत् तत् क्षणिकम् एवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिर् इति ॥[576] {p. 150.1} [ 3. कार्यहेतुनिरूपणम् |] __________NOTES__________ [568] -त्वेन सत्तानिश्चयो न, वि- -- T. [569] प्रकारान्तर- | [570] विहितस्य । [571] -णभूते -- T. [572] व्यवच्छिद्यमानप्रकारेणेतरव्यवस्थानात् । [573] -रान्तरास- -- T. [574] प्रत्यक्षविरोधात् -- T. [575] -द्यायत्तानाम- -- T. [576] T. %% ब्राह्मणाचतविरचिते विवरणे स्वभावहेत्वधिकारः प्रथमः । _________________________ [  1. कार्यकारणभावव्यवस्था |] तद् एवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनम् अन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस् तस्याश् च प्रत्यक्षानुपलम्भनिबन्धनायाः प्राग् एव दर्शितत्वात् तद्गतम् अपरम् अपि परेषां भ्रान्तिकारणम् अपनेतुं तद्विषयं दर्शयन्न् आह -- ## हेतोर् व्यतिरिक्ते वस्तुनि गम्ये ## | अनर्थान्तरे तु स्वभावो हेतुर् इत्य् उक्तम् । कस्मात् [S. 145a.] पुनर् अर्थान्तरे कार्यम् एव हेतुर् इत्य् आह -- ## इति कार्यम् एव ह्य् अर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यम् एवार्थान्तरे गम्ये हेतुर् उच्यते संयोगवशाद् गमकत्वे । ## इत्य्[577]*<7>*आदिना यः[578]सर्वथा गम्यगमकभावप्रसङ्गआचार्येणोक्तः परस्य, तम् इहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेद् इत्य् आशङ्कमान आह -- ## इत्यादि [T. 312b.] यदि हि कार्यं हेतुर् उच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति । अग्नेः सामान्यधर्मवद् विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्मा गमका भवेयुः । कुतः? ## | जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्निधूमयोर् अंशेन अपि तु सर्वेण प्रकारेण । तथा हि -- यथा अग्निर् अग्नित्वद्रव्यत्वसत्वादिभिः सामान्यधर्मैर् जनकः तथा तार्णपार्णत्वादिभिर् विशेषधर्मैर् अपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर् विशेषधर्मैर् जन्यः तथा [S. 145b.] सामान्यधर्मैर् अपि सत्त्वद्रव्यत्वादिभिः । ततश् च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वाद् इति पूर्वपक्षाशङ्का । अत्राह -- ## ततश् च कुतस् तथा गम्यगमकभावः स्यात्? | कस्मात्? इति चेत्, {p. 151.1} ## तेषां तार्णपार्णत्वादीनां विशेषधर्माणाम् अभावे ## धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवम् आत्मनः ## | तथा ## अग्न्यभावे भवतो द्रव्यत्वादेः [T. 313a.] सामान्यधर्मस्याग्नेर् एवायं भवतीत्य् एवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्य् असति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः[579]| यत एवं ## धूमादिकं ##r धूमत्वादिभिः स्वगतैः । इत्थम्भूतलक्षणा च तृतीया । ## विना न भवति । कैर् विना न भवति? | `कारणे यावद्भिः स्वभावैः' इत्य् अत्रापि सम्बध्यते । कारणाश्रितैर् यावद्भिः [S. 146a.] स्वभावैर् विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस् तेषाम् इति गम्यते । क्व अविनाभावि? | ## कारणविषये अपरो ऽर्थः ## आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर् यावद्भिर् अग्नित्वद्रव्यत्वादिभिर् अविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् । कस्मात्? इत्य् आह -- ## तेषाम् एव कारणगतानां सामान्यधर्माणां तत् कार्यम् इत्य् एवंरूपस्य नियमस्य सद्भावात् । न हि तान् सामान्यधर्मान् कदाचिद् अपि कार्यं व्यभिचरति । एवंकारणगतम् अंशं पाश्चात्येनार्थेन[580]निरूप्य प्राक्तनेनार्थेन*<2>* कार्यगतम् अंशं निरूपयन्न् आह -- ## इत्यादि । कार्यम् अपि तैर् एव धर्मैः [T. 313b.] स्वगतैः कारणगतानां धर्माणां गमकम् यथा 'न्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो[581]विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर् विना न भवन्ति । अत्रापि `तत्कार्यत्वनियमात्' इत्य् अपेक्ष्यते । तेषाम् एव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधर्माः कार्यगताः [S. 146b.] कारणस्थसामान्यधर्मैर् विना कदाचिद् अपि भवन्ति । ततस् तेषाम् एव कार्यत्वनियमः, नान्येषां {p. 152.1} द्रव्यत्वादीनां कारणस्थसामान्यधर्मैर् विना भवताम् । तद् एवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् । ये तु कारणस्य विशेषधर्मा यैस् तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस् तेषाम् अपि तत्कार्यत्वनियमाभावाद् एव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषाम् इव प्रसज्येत? | __________NOTES__________ [577] p. 18.21 [578] -ना प्राक् यः -- T. [579] शक्यः -- T. [580] -नार्थिना -- T. [581] पाण्डुत्वपार्ण -- T. _________________________ [  2. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् |] परस्यानिष्टापादनम् आशङ्क्याह -- ## इत्यादि । यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमाद् इष्यन्ते, हन्त तर्ह्य् अंशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् । सर्वथा च जन्यजनकभावो ऽभिमत [T. 314a.] इत्य् अभ्युपगमविरोधः । एतत् परिहरति -- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथा 'भिमतत्वात् । तद् आह -- ## -- इत्यादि । यदि हि कार्यस्य तैः कारणगतैर् विशेषधर्मैर् जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् [S. 147a.] कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो धूमत्वादिः उपाधिर् विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां तेषां चाभिमतत्वाद् गमकत्वस्य । तथा हि -- अगुरुधूमग्रहणे भवत्य् एव तदग्नेर् अनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिना 'ग्नेर् अनुमानम् । न हि सर्वथा जन्यजनकभावो ऽस्तीत्य् एव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् । तथा हि -- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात्[582]| ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यम् अर्थं ज्ञापयति, नान्यथा । कथं {p. 153.1} तर्ह्य् उक्तं *<2>*##[583]इति? | सर्वथा जन्यजनकभावाभ्युपगमे [T. 314b.] तदभावे भावस्यैवाभावाद् इत्य् अत[h13]आह -- ## इत्यादि । यदि हि तज्जन्यविशेषग्रहणरहितम् अविशिष्टं कार्यमात्रम् उपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा ## कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेर् अग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा [S. 147b.] जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश् च । न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् । तथा हि -- यदि नाम धूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वम् अस्त्य् एव, निश्चितस्यैव लिङ्गत्वात् । तथा यद्य् अपि द्रव्यत्वसत्त्वमात्रम् अग्न्यभावे ऽपि भवति न तु धूमात्मकम् इति तद्विशिष्टस्याव्यभिचाराद् गमकत्वम् अपि न वार्यत इति । __________NOTES__________ [582] ज्ञापकापेक्षत्वात् -- T. [583] p. 151.1. _________________________ [  3. कार्यकारणभावप्रतीतेर् अतिदुर्लभत्वाशङ्काया निरासः |] अत्र परस्य वचनावकाशम् आशङ्क्याह -- ## धूमादेः ## कस्मिंश्चित् काले ## अग्न्यादेः ## सति ## धूमादिः ## यादृश एकदा 'ग्न्यादेर् भवन् दृष्टः तज्जातीयः, ## यथाविधात् स एको भवन् दृष्टः तादृशाद् एव जन्म यस्य स । ## प्रमाणाद् अवसितम्? येनोच्यते [T. 315a.] `कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनाव् अन्वयव्यतिरेकौ' इति । तथा हि -- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वम् अवगतं किम् एतावता 'न्यस्यापि [S. 148a.] तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः[584]प्रत्यक्षानुपलम्भयोर् अव्यापारात् । तत्रैव हि तयोर् व्यापारस् तस्यैव तत्कार्यता भवतु, तद् अन्यस्य तु किम् आयातम्? येन तथाविधाद् अस्य जन्म स्यात् । एवं हि कस्याश्चिद्धूमव्यक्तेर् अग्न्यादिजन्यता दृष्टेति किन्न घटादेर् अपि सा 'भ्युपगम्यते? {p. 154.1} अन्यत्वेन विशेषाभावात् । क एवं सति दोषः? इति चेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयाद् अतादृशाद् अपि जन्माशङ्कायां तादृशस्य धूमादेर् अग्न्यादिना 'न्वयव्यतिरेकौ न निश्चिताव् इति कुतः कार्यहेतोर् ग्गमकत्वम्? | न हि यो ऽस्माव् एको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादाव् असम्भवात् । किं तर्हि? | तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधाद् अपि जन्माशङ्कायां कुतस् तथाविधेनान्वयो व्यतिरेको वा? | तद् उक्तम् - ##[T. 315b.] ##[585]#< अतिदुर्ल्लभा॥># [वाक्य- 1.32] इति[586]| सिद्धान्तवाद्य् आह -- ## इत्यादि । एवं मन्यते -- इहैकदा धूमादेर् अग्न्यादिसामग्रीजन्यतया [S. 148b.] प्रत्यक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशाद् अपि भावः समाशङ्क्यते यथापरिदृष्टाद् अन्यत्वेन । तत्र यो ऽसाव् अग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस् तदपेक्षया यथा 'न्यो धूमविशेषस् तादृशो यो ऽन्यादृशाद् अपि -- भावानां विचित्रशक्तितया -- भवेद् इति शङ्क्यते, तथा सो ऽप्य् एकदा 'ग्न्यादिसामग्रीजन्यतया निश्चितस् तदन्यापेक्षया तादृश एव । तत्र यदि तद् अन्यस्य तादृशस्यातादृशाज् जन्म स्यात् *<3>*तदा तादृशस्य[587]स्वभावस्य *<4>*नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि[588]धूमस्य ना 'ग्न्यादिसामग्री कारणम् इत्य् आयातम् । तादृशस्य स्वभावस्या 'ग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् । ततश् चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् । न हि यद् यस्य कारणं न भवति तत् ततः सकृद् अपि जायते, तस्याहेतुकत्वप्रसङ्गाद् इति । ## इति तच्छब्देन विवक्षितम् अग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तद्विलक्षणं अतादृशं शक्रमूर्द्धादिकम्, अतस्माद्[589]भवितुं [T. 316a.] शीलं {p. 155.1} यस्य तस्यातद्भाविनस् तादृशस्य तल्लक्षणस्य धूमवस्तुनः ## एकदा 'पि [S. 149a.] ## अग्न्यादेः ## भावविरोधात् । भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस् तादृशस्य स्वभावस्य तादृशम् एव कारणम् इत्य् अवगम्यते सकृत्प्रवृत्ताभ्याम् एव प्रत्यक्षानुपलम्भाभ्याम् इति कुतो व्यभिचाराशङ्का? | तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशाद् एव भावात् `यत्र धूमस् तत्राग्न्यादिसामग्री' इत्य् अन्वयव्यतिरेकनिश्चयः । अथवा 'न्यथा व्याख्यायते -- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनाव् अन्वयव्यतिरेकौ *<6>*प्रतिपादयितुम्, तच् चायुक्तम्[590]| तथा हि -- ## धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य ## प्रथमोत्पादकाले ## अग्न्यादिसामग्र्याः ## उत्पादे ऽपि ##*<7>*## यादृशः[591]प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्व् अपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । ## इति यथाविधाद् अग्नीन्धनसामग्रीलक्षणात् कारणाद् आद्यो धूमक्षण उत्पन्नस् तथाविधाज् जन्म यस्य स ## नैव तस्य धूमादेर् अभावात् [T. 316b.] | एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास [S. 149b.] इति अन्यमान आह -- ## अनग्नितो धूमाद् अपि धूमस्य भावे शक्रमूर्द्धादेर् अपि तस्य भावाविरोधाद् अग्निना धूमस्य नान्वयव्यतिरेकाव् इति चेन् मन्यस इति पूर्वपक्षाशङ्का । तदुक्तम् - ## प्रथमधूमक्षणजनितो धूमक्षणस् तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः । एवं तृतीयक्षणादिष्व् अप्य् अङ्कुरादिषु च सर्वत्र वाच्यम् । कुतः पुनर् अयं विभागः? इति चेत्, आह -- ## अतस्माद् -- अनग्नीन्धनादिरूपाद् धूमाद् [T. 317a.] भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य ## [S. 150a.] एकदापि ## अग्न्यादिसामग्र्याः ##भावायोगाद् । यथा हि प्रथमक्षणापेक्षया द्वितीयस् तादृशस् तथा तदपेक्षया प्रथमो ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृद् अपि ततो न भवेत् । भवन् वा तज्जन्यस्वभावताम् आत्मनस् तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्माद् अन्यादृशाद् भवन्न् अन्यादृश एव ततो न व्यभिचारः । __________NOTES__________ [584] कार्यकारणभावनि- [585] प्रसिद्धि- -- वाक्य- [586] इति चेत् -- T. [587] तदा 'तादृ- -- T. [588] -तेत्य् अप- -- T. [589] तस्मात् -- T. [590] -तुम् इष्टौ त- -- T. [591] -शो न यादृ- -- T. [592] कारणशक्तिभेदेन स्वयं -- T. _________________________ [  4. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः |] ननु सर्वेषां *<2>*धूमक्षणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायाम्[593]अर्थक्रियायाम् उपयोगात् कथं तादृशस्वभावता न स्यात्? | न, तस्या अप्य् अर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणैर् व्यवहारायोगाच्[594]च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशाद् अन्यत्वात् सदृशस्य । तथा हि -- गोसदृशो भवति गवयः न तु तादृशः, गोर् एवापरस्य तादृशत्वात् । परमार्थेनातादृशे ऽपि तादृशाभिमानो [S. 150b.] मन्दमतीनां भवन् कथं निवार्येत? | तथा हि -- तत्त्वाध्यवसायो ऽपि तावद् -- अतस्मिन्न् अर्वाग्दृशां [T. 317b.] विनिवारयितुं न पार्यते, किम् अङ्ग पुनस् तादृशत्वाध्यवसायः? यथोक्तम् - {p. 157.1.} ## #< अतस्मिंस् तन्मतिःपुंसांकिम् उतैकत्र संततौ ॥ >#इति । तत्त्वचिन्तकास् तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम् । तद् यद्य् अतादृशाद् अपि तादृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्य् अतद्भाविनः सकृद् अपि ततो भावो न स्यात् । अमुम् एवार्थं समर्थयमान आह -- ## इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते । अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्य् अत आह ## एवस्मिन् न्याये सति ## यादृश आद्यो ऽग्न्यादिसामग्रीजनितस् तादृशो द्वितीयादिक्षणभावी ## [S. 151a.] अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिता##[595]## 'ग्नीन्धनादिसामग्रीजनिताद् आद्याद् धूमक्षणाद् भ-वेत् । तदा ## तादृशस्य धूमस्वभावस्य ## 'ग्न्यादिसामग्रीजन्यः ## किन्तु धूमजन्य एवेति कृत्वा सकृद् अपि ## 'ग्न्यादिसामग्रीतो ## | तादृशस्य हि [T. 318a.] स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृद् अपि ततो *<1>*भावो युज्यते[596]| अत्र दृष्टान्तः ## इति । यथा ह्य् अर्थान्तरम्[597]अतज्जन्याभिमतम् अन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावम् इति सकृद् अपि ततो न भवति तद्वत् तादृशो धूमो ऽपीति ततो भवन्न् अन्यादृश एवासाव् इति गम्यते । स्यान्मतम् -- अग्न्यादिसामग्र्या 'साव् अतज्जन्यस्वभावो ऽपि तादृशो बलाज् जन्यते कस् तस्य तपस्विनो ऽपराधः? इत्य् अत आह -- ## न केवलं स्वयम् अतज्जन्यस्वभावतया ततो न भवेत्, किन्त्व् अग्न्यादिसामग्र्य् अपि तं तादृशं धूमं -- यादृशो द्वितीयादिक्षणभावी {p. 158.1} -- न जनयेत् । कुतः ? | अतज्जननस्वभावत्वात् । तादृशस्य ह्य् अन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत् ? | अत्राप्य् उदाहरणम् -- ## | यथा सामग्र्यन्तरम् अतज्जननस्वभावाभिमतं [S. 151b.] न जनयति तद्वद् अग्न्यादिसामग्र्य् अपि । तथा हि -- सा आत्मीयं स्वभावम् अनुसृत्यैव प्रवर्त्तते, ततः कुतो ऽसौ सामग्रीबलाज् जायेत ? | __________NOTES__________ [593] -नां वर्णकालीकरणादि- -- T. [594] -हारयो- -- T. [595] निवारिता- -- T. [596] भावो न यु- -- T. [597] अङ्कुराद्यर्था- -- T. _________________________ [  5. t[h14]आदृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् |] स्यान्मतम् -- अग्न्यादिसामग्रीजन्यस्वभावो ऽपि तादृशो *<3>*धूमो धूमजन्यस्वभावो[598]'पि यथा स एव धूम इन्धनजन्यस्वभावो ऽग्निजन्यस्वभावश् चोभयतो [T. 318b.] भवति । तथा तादृशो ऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्य् अत आह -- ## नैव ## तादृशस्य ## अग्न्यादिसामग्रीजन्यो धूमजन्यश् च ## युक्त्या सङ्गताः । कुतः ? ## | तादृशस्य धूमरूपस्य भेदाभावात् । न हि तस्य कालभेदे ऽपि तादृग्रूपता भिद्यते |भेदे ह्य् अन्यादृशस्यान्यादृशाद् भावे विवादायोगात् । तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस् तादृशातादृशस्वभावतैव स्यात् । तद् एव दर्शयन्न् आह -- ## इत्यादि । धूमशब्देन यादृशो ऽग्न्यादिसामग्रीजन्यस् तादृशः स्वभावो ऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितो ऽन्यदृशः । तयोश् च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावता 'वगन्तव्या वक्ष्यमाणनीत्या । तेनाग्निधूमलक्षणात् ##[599]तादृशातादृशजननस्वभावात् [S. 152a.] तादृशातादृशतया 'स्य भवतो धूमाधूम[स्वभाव]s तादृशातादृशस्वभावः स्यात् कुतस् तादृश एव? | कुत एतत्? इत्य् आह -- ## इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । [T. 319a.] ततस् तादृशातादृशाद् भवतो धूमस्य *<5>*तादृशातादृशस्वभावतैव स्यात्[600]| {p. 159.1.} स्यान्मतम् -- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणाम् उत्पत्तिमात्र एव *<6>*कारणापेक्षणाद् इत्य् अत[601]आह -- ## तादृशातादृशरूपतायां तादृशातादृशकारणानपेक्षणे च तादृशातादृशतायाः ## | न हि तादृशातादृशस्वभावयोर् अभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र[602]तादृशातादृशस्वभावकारणनिरपेक्षाणाम् अपि तदपेक्षा स्यात् । तस्माद् उत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । [S. 152b.] तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात् सामग्रीणां तादृशातादृशत्वाद् एव कार्याणां तादृशातादृशस्वभावविभाग इति कुतो ऽन्यादृशात् तादृशसम्भवः? इति । यत् तूक्तं `यथैको धूमो ऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणम् अपि कार्यं विलक्षणाद् अपि सामग्र्यन्तराद् भविष्यति' इति । तद् अयुक्तम् । यतो नास्माभिर् विलक्षणानां जनकत्वं वार्यते जनयन्त्य् एव परस्परविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस् तदवस्थानियताः तद् एकं कार्यं, तस्य तु तेषां च परस्परापेक्षया [T. 319b.] जन्यजनकस्वभावतानियमात् तादृशस्य तादृशाद् एव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावे ऽप्य् अन्यतो भवतस् तदुत्पत्तिनियमाभावात् । अनियमे च [S. 153a.] कार्यकारणभावायोगात् । यदि त्व् अग्निर् इवेन्धनोपादानोपकृतस् तदुपादानोपाकृतं चेन्धनम् इव तदवस्थानियतम् अतादृशम् अपि *<2>*धूमादिकं तादृशं[603]धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथा 'वगम्येत तदा 'ग्न्यादिवत् सो ऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत । तदभावे[604]'पि तु तादृशस्य भावे तयोर् जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्य् अहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात् । यत एवं ## सो ऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो ## आद्य## नान्यः ## धूम आद्यो यः ## जनितो नान्य {p. 160.1} इति कृत्वा कार्यकारणयोर् एवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य *<4>*नियमाद् यादृशं यस्य[605]करणम् एकदा प्रत्यक्षानुपलम्भाभ्याम् एवावधारितं ## ततो ऽन्यादृशात् कारणात् ## तादृशस्य [S. 153b.] कार्यस्य ## अन्यादृशस्य एव न वार्यत इति । तद् एवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्न् आह -- ## तस्मात् यादृशं [T. 320a.] कार्यं यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितम् एकदा तत् त## तादृशम् अन्यादृशान् न भवति । यनैवं ## कारणेन ## तादृशस्य ## तादृशम् एव कारणम् इति निश्चये सति यथोदितेन न्यायेन ## अन्वयव्यतिरेकरूपा सिद्धाभवति । ## दृष्टकारणविजातीयात् कारणाद् अन्यादृशान् नोत्पत्तिर् इत्य् अमुम् अर्थम् अप्रतिपद्यमानः कार्यस्य {न %<(? s. p. xxxv)>%} विजातीयात् कारणान् नोत्पत्तिर् इत्य् अयम् अत्रार्थो ऽभिमत इति मन्वानः परश् चोदयन्न् आह -- ## स्वतो ## कारणात् ## कार्यं ##तत् [S. 154a.] कथं न विजातीयाद् उत्पत्तिर् इत्य् अस्य न दृष्टविरोधः स्यात् । कथं यथा[606]इत्य् आह -- ## आदिग्रहणात् शृङ्गचन्द्रकान्तादेः #<शालूकादि># आदिग्रहणाच् छरोदकादि । तथा हि -- गोमयाच् छालूकस्य भावः शृङ्गाच् छरस्य चन्द्रकान्तादपाम् । न च गोमयादिकं शालूकादेर् न विजातीयम् तत् किम् उच्यते न विजातीयाद् उत्पत्तिः इति । सिद्धान्तवादी परस्य भ्रांततां दर्शयन्न् आह -- ## इति । यतो हि कारणाद् यद् भवद् दृष्टं तत् ततो ऽन्यादृश्यान् न भवति इत्य् अयम् अत्रार्थो विवक्षितः, न तु कार्यविजातीयाद् इति । न च तस्य[607]व्यभिचारः । तद् आह -- ## गोमयादिरूपं ## शाल{å}कादीनाम्[608]à## शालूकादिप्रबन्धस्य*<7>* य आदिः प्रथम आरम्भक्षणः तस्य कारणम् इति कृत्वा शालूकादिपबन्धस्यादेर्*<7>* न {p. 161a.} कारणभेदो ऽन्यादृशाद् उत्पत्तिः [T. 320b.] सर्वस्य तदा 'ऽदेर् ग्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानाम् उत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर् भवति शरस्य तदा *<1>*शराद् भावः[609]| तद् एवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च [S. 154b.] शरादेस् तदुत्तरोत्तरस्य भावो न तादृशस्य *<2>*शृङ्गादेर् इति[610]न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोर् अन्वयव्यतिरेकनिश्चयः । यदा 'पि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना[611]अनादिसन्तानप्रवृत्ता इष्यन्ते तदा 'पि गोमयादिभ्यः केषाञ्चिद्भावे ऽपि तादृशत्वाभावान् न व्यभिचार इति दर्शयन्न् आह -- ## इत्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर् गोमयेतरजन्मनोः शालूकयोर् अस्त्य् एव स्वभावभेदः परस्परम् अन्यादृशत्वं ## सति । तुल्याकारत्वे सति कथम् अन्यादृशत्वम्? इति चेत्,[h15]आह -- ## इत्यादि । यस्मान् नाकारतुल्यतैव भावानां ## तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोर् आकारसाम्यात् तादृशत्वम् एव स्यान् न जातिभेदः । कुत एतत् ? इत्य् आह -- ## इत्यादि । येषाम् अपि हि समानाकारता [S. 155a.] केषाञ्चिद् भावानां तेषाम् अपि यत आकाराद् अन्यतो [T. 321a.] विशेषाज् जातिभेदो दृश्यते ततो नाकारसाम्यम् एव जात्य् एकत्वे निबन्धनम् । तथा हि -- आकारसाम्ये ऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोर् इव सूर्ययोः, क्वचित् फलात् वन्ध्येतरयोर् इव कर्क्कोटक्योः, क्वचिद् रसाद् वन्{dh}येतरयोर् इव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोर् इव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्रंसिन्योर् इव हरितक्योर् इति । तस्माद् आकारसाम्यनिबन्धनं यद्य् अपि `तद् एवेदम्' इति प्रत्यभिज्ञानं सजातीयतां गोमयेतरजन्मनोः शालूकयोर् उपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर् जातिभेद एवावगन्तव्यः, नैकजातिता । तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् । __________NOTES__________ [598] धूमो ऽधूम- -- T. [599] -माद् धूमज- -- T. [600] -व न स्यात् -- T. [601] -पेक्षणम् अभिमतम् इत्य् अत -- T. [602] उत्पत्तौ [603] -कं अतादृ- -- T. [604] धूमव्यतिरिक्तसामग्र्यभावे [605] नियमदर्शनात् यस्य -- T. [606] दृष्टान्तः -- T. [607] तत्र -- T. [608] उत्पला- -- T. [609] शरोद्भवः -- T. [610] शृङ्गादेर् अन्यादृशस्य भाव इति -- T. [611] सजात्यनुबन्धना -- T. _________________________ {p. 162.1}[  6. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः |] यदि पुनर् गोमयेतरादिजन्मनः शालूकादेर् अग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्य् अत आह -- ## इत्यादि । यदि [S. 155b.] हि या स्वजाति[लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा या 'ग्नीन्धनादिलक्षणा [T. 321b.] या च शक्रमूर्द्धादिस्वभावा धूमाद्यात्मिका अवि(-का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणम् तादृशम् एव कार्यं धूमशालूकादिकम् उत्पद्येत तदा न `##' सामग्रीरूपस्य ## वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य ## वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्याताम् इति कृत्वा ## सकलस्य पदार्थराशेः ## सजातीयविजातीयत्वे स्याताम् । तस्माद् यत्र विलक्षणा सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति । ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामन्ति विद्वांसः, अतद्रूपपरावृत्तेर् उभयत्र समान्तत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्य् अगोव्यावृत्तिनिबन्धनगोजातिवद् गवां [S. 156a.] सर्वधूमानाम् एकसन्तानव्यवस्थाव्यु(प्य् u)पादानकारणक्षणभेदे[612]'प्य् एकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् । न । इन्धनजात्यनुविधानात्[613]सर्वधूमानाम् । तथा हि -- अगुरुकर्पूरचन्दनादिजातिभेदम् अनुकुर्वन्त्य् एव [T. 322a.] तद्धूमाः, कास् अश्वासादिहरद्रव्यनिर्मितवर्त्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात्[614]| न चाकारान्यतया[615]विजातीयत्वम्, यतो नाकारा 'भेदभेदनिबन्धने सजातीयविजातीयत्वे । न हि {p. 163.1} शाल्यङ्कुरादयः तद्वीजाद्याकारम् अनुकुर्वते । न च तज्जातीयतामशाल्यादिव्यावृत्तिनिबन्धनां नानुभवन्ति । तस्माद् इन्धनम् एव तस्योपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जन्यतीत्य् अलम् अतिप्रसङ्गेन । ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्य् अपि तस्याभावात् तस्याहेतुकता 'स्तु, अभेदस्य तु किम् आयातम्? येनोभयोर् अहेतुकत्वम् उच्यत इत्य् अत आह -- ## इत्यादि । यदा हि सामग्रीभेदे [S. 156b.] सत्य् अपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम् -- न हि हेतौ सत्य् अभवतः कथञ्चिद् अपि हेतुमत्तोपपद्यते -- तदा यो ऽप्य् असाव् *<5>*अभेदः कार्यस्य[616]सो *<6>*'पि सामग्र्योः[617]*<7>*भिन्नत्वाद् असत्य् अभेदे[618]जात इति कुतस् तस्यापि हेतुमत्ता? | यथा हि हेतौ सत्य् अभवतो न हेतुमत्ता तथा हेताव् असत्य् अपि भवतो हेतुमत्ता कुतः स्यात्? | हेतुभेदस्यैवा 'भेदनिबन्धनत्वात् न इति चेत्; न तर्ह्य् अयं भेदः क्वचित् पदम् आबध्नीयात्, शालीकोद्रवादेर् अपि [T. 322b.] हेतुभेदस्याभेदहेतुत्वान् निमित्तम् अन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्य् उपलक्षणात् । स्याद् एतत् -- यो ह्य् अतादृशाद् अपि तादृशोद्भवम् इच्छति तस्य भेदाभेदयोर् अहेतुकत्वम् इष्टम् एव भावा एव केवलं हेतुमन्त इत्य् अत आह -- ## इत्यादि । न हि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस् तयोर् अहेतुकत्वे 'पि हेतुमान् स्यात् । तस्य ताभ्याम् अन्यत्वे `अस्येमौ भेदाभेदौ' इति[619][S. 157a.] सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायाम् अनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर् भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच् च कुतः सम्बन्धिता? | उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य[620]एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे[621]'पि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? | अथा {p. 164.1} व्यतिरिक्तभेदाभेदवशाद् भेदाभेदौ स्वभावः प्रतिपद्येत, ताव् अपि यदि भिन्नौ तदा भावस्वभावस् तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् । पुनस् तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यम् अनवस्था [T. 323a.] च भेदाभेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस् ततो ऽन्यत्वापत्तेः । न च भावस्वभावः क्रियते, तस्य स्वहेतोर् एव निर्वृत्तेः । स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर् व्यतिरेकवतोः वयर्थ्यम्; [S. 157b.] भेदाभेदबुद्धेर् अपि तत एव सिद्धेः । तस्माद्वैशेषिकादिकल्पितयोर् भेदाभेदयोर् विशेषसामान्यात्मनोर्[622]अयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोर्[623]अहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वम् आपतितम् । ततो भावानाम् अहेतुकत्वान् नित्यं सत्त्वम् असत्त्वं वा स्यात् । अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् । अथ कदाचिद् असत्त्वं तद् अपि सर्वदा स्यात् । कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम्? | अपेक्ष्यस्याहेतुकत्वे सति कस्यचिद्[624]अभावात् । यस्मा## तस्यापेक्षणीयस्य हेतोर् भावे भवन्तो ऽभावे च न भवन्तः ## कदाचिद् भवा युज्यन्ते, नान्यथेति । तस्मान् न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिर् अभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् । पुनर् अपि विलक्षणायाः सामग्र्याः [T. 323b.] अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरम् आह -- ## प्रतिनियतः ## घटपटादिषु ## मृत्तन्त्वादीनां लोके यो ## घटार्थी मृत्पिण्डम् एव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तून् एव न मृत्पिण्डम् इत्यादिकः स न [S. 158a.] स्यात् । कस्मात्? इत्य् आह -- ## -- सामग्रीणां याः #<शक्तयः># -- आत्मातिशयलक्षणास् तासां ## काचिद् एव सामग्री {p. 165.1} क्वचिद् एव कार्ये उपयुज्यते नान्या 'न्यत्रेत्य् एवंरूपे ## यस्मात् ## मृदादिकं ## घटादेः साधनायोपादीयते ## तद्विलक्षणं तन्त्वादिकम् कस्माद् एवम्? इति चेत्? ## मृदादेः ##घटादौ #<शक्ते>#r योग्यत्वात् ## तन्त्वादेस् तत्राशक्तेः । कस्मात् तस्यैव तत्र शक्तिर् नान्यस्य इत्य् अत आह ## मृदादेस् तन्त्वादेश् च ## घटादिजननस्वभावत्वेन ## घटाद्यजननस्वभावेन च ## अन्यत्वभावात् । न हि मृत्तन्त्वादिरूपतातो ऽन्यद् एव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानाम् अपि शक्तिप्रतिनियमो नेष्यते विलक्षणाद् अपि अविलक्षणकार्योपगमात् [T. 324a.] तदा ## धूमादिजननस्वभावं यत् कारणम् अग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणाद् अपि शक्रमूर्द्धादेः क्षणाश्रयेण वा धूमादेस् तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्लक्षणस्य चोत्पत्ताव् इष्यमाणायां ## विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः । ## तस्माद् ## कार्यं ## कारणात् ## उत्पद्येत, न *<4>*यथादृष्टम् एव यथादृष्टात्[625]| सर्वं [S. 158b.] सर्वतो जायेतेति यावत् । तस्माच् छक्तिप्रतिनियमः कारणानाम् अभ्युपगन्तव्यः । ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्य् अन्यादृशतैवेति सर्वस् तादृशस् तथाविधजन्मेति सिद्धम् । स्यान्मतम् -- विलक्षणाया अपि सामग्र्यास् तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिद् एव च तथाभावान् न यथोदितदोषावसर इत्य् अत आह ## इत्यादि । उक्तम् एव तावद् अत्र पूर्वपक्षे `न च धूमस्य तदतज्जन्यस्वभावः' इत्यादिकं दूषणम् । अभ्युपगम्यापीदम् आह -- ## तदाधीयमानविकारस्ये## *<5>*स्वभेदेन धूमभेदहेतोः[626][T. 324b.] #<शक्तिः># आत्मातिशयस् तादृश्येव शक्रमूर्द्ध्नो[627]{p. 166.1} धूमस्य वा यदि तत्सामग्रीजन्यधूमाविलक्षणकार्यजननशक्तिर् आत्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकम् एवार्थान् नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तद्विलक्षणात्मातिशयासम्भवात् । स एव ह्य् अग्निर् य इन्धनविकारमादधानो धूमं जनयति, तच् चेन्धनं यदग्निना 'ऽधीयमानविकारं धूमं स्वजातिम् अनुकारयति । यदि [S. 159a.] च शक्रमूर्द्धादेर् अपि एवं भवता 'भ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदम् अभ्युपगम्य तथाभिधानात् यत एवम् ## तस्मात् ## धूमादिकं ##m एकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितम् अतद्रूपव्यावृत्तेनात्मना ##m इन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा ## तद्विलक्षणाद् अन्यतो न भवतीति कार्यहेताव् अन्वयव्यतिरेकनिश्चयः सिध्यतीति |[628] {p. 167.1} #<[ 4. अनुपलब्धिहेतुनिरूपणम् |]># [  1. विप्रतिपत्तिप्रदर्शनपूर्वकम् अनुपलब्धेस् स्वरूपनम् |] __________NOTES__________ [612] एकजातिव्य- -- T. [613] एकसन्तानरा(-नव्य)वस्थेति सम्बन्धः [614] तद्रसकार्यवि- -- T. [615] च कारणजन्यतया -- T. [616] -दः सर्वस्य -- T. [617] 'पि कारणस्य -- T. [618] -d अभेदे -- T. [619] इत्य् आकार -- T. [620] स्वात्मना -- T. [621] भेदाभेद- [622] भेदाभेद- [623] भेदाभेदयोः [624] कदाचिद् -- T. [625] यथादृष्टायथादृष्टयोः -- T. [626] स्वभावभेदहे- -- T. [627] शक्रमूर्ध्नादेर् वा -- T. [628] T. %% ब्राह्मणाचतेन विरचिते हेतुबिन्दुप्रकरणे कार्यहेत्वधिकारो द्वितीयः । _________________________ तद् एवं कार्यहेतौ यतो yadbhavadççùñaüsakçt प्रत्यक्षानुपलम्भाभ्यांतादृशस्य सर्वस्य तथाविधाद् एव जन्म न तद्विजातीयाद् इत्य् एकस्या [T. 325a.] अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्याप्त्याऽन्वयव्यतिरेकसिद्धिर् इति प्रतिपादितम् । अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर् नान्वयव्यतिरेकयोर् विप्रतिपत्तिः । स्वरूप एव तु परे विप्रतिपद्यन्ते । तथाहि केचिद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् अभावस्य [S. 159b.] प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकाम् इच्छन्तिईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणामम्%<[>%: प्रतिषेध्यविषयज्ञानविषयरूपेणापरिणामस् %% आत्मनः तदन्यवस्तुविषयं विज्ञानम् एव वा 'भावस्य गमकं प्रत्यक्षानुमानाभ्यं प्रमाणान्तरम् आहुर्म्मीमांसकाः। न ह्य् अन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकम् अभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततो ऽन्यत्वात् । अभावांशे%<[>%: भावांश (अभावांशे) जनयद् इति %% तु नास्तीति ज्ञानं जनयत् तदभावप्रमाणाख्यं लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् । तथाऽन्ये अन्यभावलक्षणां तज्ज्ञानलक्षणाम्[629]वा 'नुपलब्धिम् अभावस्यैव साधनम् आहुर् नाभावव्यवहारस्य, अनुपलब्धेर् लिङ्गाद् अभावसिद्धौ स्वयम् एव तद्व्यवहारप्रवृत्तेः |नैयायिकास् तु नास्तीति ज्ञानम् एव केवलप्रदेशादिग्राहिज्ञानानन्तरभाविप्रत्यक्षं न प्रमाणान्तरम् अभावस्य तुच्छरूपस्य परिच्छेदात्मकम् आचक्षते तद् एवास्य [T. 325b.] घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्य् उच्यते न कश्चिद् विरोधः इति । तद् एवम् अनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनाम् इति [S. 160a.] तन्निरासार्थम् अनुपलब्धिस्वरूपं तावद् उपदर्शयन्न् आह उपलब्धिलक्षणप्राप्तस्य इत्यादि । `उपलब्धिलक्षणप्राप्तिः' -- `उपलम्भप्रत्ययान्तराणां[630]समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश् च । यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव bhavatã'ty एवंरूपाशास्त्रकृताऽन्यत्र {p. 168.1} व्याख्यातानैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्य् अनुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणाम् आहुः । ##%<[>%: महतीति %% ## ## ## [वैसू IV.1.6.] इति वचनात्%<[>%: एवं वचनाद् इत्य् %% | एवंचोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्य् अपि वस्तुनि सम्भवतीत्य् असद्व्यवहारसिद्धाव् अनैकान्तिकीत्य् आचक्षते । न हि चाक्षुषस्यापि रश्मेर् महत्त्वानेकद्रव्यवत्त्वरूपाण्य् उपलम्भकानि भवन्ति । न च तावता 'नुपलम्भ 'प्य् असद्व्यवहारस् तत्र शक्यते कर्त्तुम् । यद् आहभाष्यकारः[631]`नानुमानत उपलभ्यमानस्य प्रत्यक्षतो 'नुपलब्धिर् अभावे हेतुः'[632]%<[>% दुर्वेक: भाष्यकार is न्यायभाष्यकार पक्षिलस्वामी %<(HBòâ 382.23)]>%इति । इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुर् इत्य् अनुमानतश् चाक्षुषो रश्मिर् उपलभ्यते तस्य [S. 160b.] प्रत्यक्षतो ऽनुपलब्धिः कथम् अभावव्यवहारं साधयेत्? इति । तद् एवम् उपलब्धिलक्षणप्राप्तस्यानुपलब्धिम् असद्व्यवहारे ऽनैकान्तिकीम् आहुर्नैयायिकाः[T. 326a.] तन्निरासम्%<[>%: तन्निरासार्थम् %% उपलब्धिलक्षणप्राप्तेर् अविपरीतरूपोपदर्शनेनशास्त्रकारो ऽभ्यधात् । यदाह्य् उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश् च यथोक्त उपलब्धिलक्षणप्राप्तिर् उच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्याअसम्भवात् । महत्त्वादिकंत्व् असम्भवाद् एव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । न हि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिना 'ऽकारान्तरेण स्वज्ञाने प्रतिभासते । न चाप्रतिभासमानम् अनात्मरूपविवेकिना रूपेण प्रत्यक्षताम् अनुभवत्य् अतिप्रसङ्गात् । तत् कुतो ऽस्या 'सतो महत्त्वादिसम्भवः? | न च स्वरूपेणामहतः तत्सम्बन्धे ऽप्य् अस्य महत्तासम्भवः । अपररूपेण[633]वा ग्रहणे कथंतद्ग्राहिज्ञानम्[634]अभ्रान्तम्? | ततो न महत्त्वं द्रव्यस्योपलम्भकंरूपं वा । तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च [S. 161a.] तद्विवेकेनानुपलक्षणान् न तथाग्राहकत्वम् । न च महत्त्वं रूपं वा द्रव्योदयकाले ऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणम् इष्यते । तच् च प्रतिलब्धात्मकम् एव तथाताम् अनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणम् एव । न चास्य%<[>%अस्य : स्वस्य %% द्वितीये क्षणे प्राक्तनरूपत्यागो ऽस्ति रूपान्तरं वा 'ऽविर्भवति यतः{p. 169.1} प्रागप्रतिपन्नाधारभावं महत्त्वादिगुणप्रतिबन्धाद् आधारतां यायात् । न चाजनक आधारः । जनकत्वे च [T. 326b.] क्षणिकता, अर्थक्रियाविरोधाद् अक्षणिकस्य । ततः कुतः समवायिकारणस्य सम्भवः?, यतःस्वोत्कलितंकार्यं जनयत् तथा व्यपदिश्यते । न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्राग् 'नाधारस्य पश्चादाधाराभावः। समवायिकारणासम्भवाद् एवानेकद्रव्यवत्त्वम् अप्य् असम्भवि यस्माद् अनेकं द्रव्यम् आरम्भकं समवायिकारणात्मना यस्य विद्यते तद् एवंव्यपदिश्यते । द्रव्याभावाच् च नानेकद्रव्यवत्त्वं । सत्त्वे ऽपि महत्त्वादेर् नेयम् उपलब्धिलक्षणप्राप्तिर् अस्माकम् अभिमता । *<4>*या त्व् अभिमा(म)ता[635]न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् असद्व्यवहारसिद्धाव् अनैकान्तिकीति शास्त्रकारो दर्शयाम् बभूव [S. 161b.] ## या ## कारणस्य व्यापकस्य वा प्रतिषेध्याद् अन्यस्य सा ## कार्यस्य व्याप्यस्य च ## | यातु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सा 'भावव्यवहारहेतुर् एवेति वाशब्देन दर्शयति । या त्व् अनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः, निमित्ताभावात् तु सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् । __________NOTES__________ [629] तदज्ञा- -- T. [630] आलोक-मनस्कार-चक्षुषाम् [631] न्यायसूत्रभाष्यकृच् चान्वयः [632] अत्र न्यायसूत्रम् -- ## [NSå 3.1.36] इत्य् एवरूपं भाष्यकारवचनत्वेनोद्धृतम् -- सम्पादकः । लभ्यते [633] महत्त्वेन [634] प्रच्य- [635] -भिमता भवताम् अप्य् अभिमता -- T. _________________________ [  2. स्वेष्टाम् अनुपलब्धिं स्पष्टयितुम् ईश्वरसेनकुमारिलादीनां निरासः |] तत्र ये तावद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् इच्छन्ति, ## [श्ल्व् अभावपरिच्छेद 11d.] इति वचनात् तदन्यवस्तुविज्ञानम् एव वा, तन्निरासार्थं [T. 327a.] ज्ञातृ-ज्ञेयधर्मलक्षणाम् अनुपलब्धिं दर्शयितुम् उपलब्धिम् एव तावद् द्विविधाम् दर्शयन्न् आह -- ## अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतया 'पेक्ष्यते तदा तस्या ## कर्तुः ## अपेक्ष्यमाणे ## उपलभमानस्य यज्ज्ञानं तद् उपलब्धिर् उच्यते । उपलभमानश् च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत[636]उपलब्धिजनक उच्यते । तथा हि -- उपलब्धेर् जनक आश्रयो वा कर्त्ता परैर् उच्यते । न {p. 170.1} चेन्द्रियादेर् अन्यस्य जनकत्वं [S. 162a.] सम्भवति यतो ऽन्वयव्यति- रेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेर् अन्यस्य सम्भवतः सत्स्व् इन्द्रियादिषु नियमेनोपलब्धेर् भावात् । यदि हीन्द्रियादिषु सत्स्व् अपि कदाचिद् उपलब्धिर् नोपजायते तदा सत्स्व् अप्य् अन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तद्व्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतद् अस्ति, तत् कथम् आत्मनस् तदुत्पत्तौ निमित्तभावो[637]'भ्युपगम्येत? अतिप्रसङ्गात् । यद् आह - #< *<3>*यस्मिन् सति भवत्य् एव यत् ततो ऽन्यस्य कल्पने |># ## [PV I 26] इति । आश्रयत्वम् अपि जनकस्यैवेति तद् अप्य् आत्मनो न सम्भवति । स्थापकत्वाद् आश्रय इति चेत्; न, क्षाणिकत्वे स्थितेर् अभावाद् उपलब्धेर् अक्षणिकत्वे ऽपि स्वयम् एवाविनाशाद् अवस्थानात् । तथा हि -- उपलब्धेर् अविनाश एव स्थितिर् उच्यते न पाताभावः [T. 327b.] तस्या गुरुत्वाभावात् ## [व्सू V.1.7.] इति चपरेषांकृतान्तः । समवायाद्[639]आश्रय इति चेत्; ननु सो ऽपि आधार्याधारभूतानाम् एवेष्यते । न चापतनधर्मिकाया उपलब्धेर् आधारेण किंचित्, [S. 162b.] समवायाच् चाश्रयत्वे ऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाच् च नास्यात्मनः सत्त्वम्, ततो ऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्य् अलं क्षुण्णक्षोदीकरणेनेति । एवम् उपलब्धिम् आदर्श्यानुपलब्धिम् आदर्शयन्न् आह -- तस्माद् उपलब्धिज्ञानाद् अन्या वस्त्वन्तरविषया उपलब्धिः ज्ञानात्मिका अनुपलब्धिः । कथं पुनर् उपलब्धिर् एवानुपलभ्दिर् उच्यते? इत्य् आह -- विवक्षितेत्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्याद् अन्यत्वाद् `अभक्ष्यो ग्राम्यकुक्कुटः' -- भक्ष्यो ऽपि सन् तदन्यस्य -- उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयाद् अन्यत्वाद् `अस्पर्शनीयश् चाण्डालादिः' -- तदन्यस्य स्पर्शनीयो ऽपि सन् -- उच्यते । {p. 171.1} तद्वद् उपलब्धिर् एवानुपलब्धिर् म्मन्तव्या । नञः प्रतिषेधविषयत्वात् कथं भावविषयता? इति चेत्, आह -- ## | पर्युदासेन प्रतिषेध्यस्यार्थस्य वर्जनेन या विशिष्टे ऽर्थे वृत्तिस् तया, नञः आगृहीतप्रतिषेधस्य[640]भावविषयता । यत्र विधेः [S. 163a.] प्राधान्यं प्रतिषेधो ऽर्थगृहीतः विधिभाक् स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता । विधेश् च प्राधान्यं `विवक्षितोपलब्धेर् अन्योपलब्धिर् भवति' इत्य् एवं वाक्येनान्योपलब्धेर् विधानात् [T. 328a.] अन्योपलब्धिसामर्थ्याद् एव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेर् अनिवर्त्तने तदपेक्षया 'न्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते । किं तर्हि? | अन्यशब्देन पर्युदासाश्रयेणा 'न्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिर् अनुपलब्धिर् इति । नञश् च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्य् एकवाक्यत्वं `न उपलब्धिर् अनुपलब्धिः' इति । प्रसज्यप्रतिषेधः पुनर् एतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिर् अर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते । तद् एवं ज्ञातृधर्मलक्षणाम् अनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्न् आह -- ##त्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर् विवक्ष्यते तदा विषयस्वभाव उपलब्धिर् मन्तव्या । कीदृशो [S. 163b.] विषयस्वभावः? इत्य् आह -- ##त्यादि । प्रतिषेध्यस्य घटादेर् यदात्मविषयं विज्ञानं तज्जनने या योग्यता तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः कथं योग्यतालक्षणः? | तथा हि योग्यता धर्मः, धर्मधर्मिणोश् च भेद एव इत्य् अत आह -- ## इत्यादि । योग्यता हि परमार्थतो [T. 328b.] भावरूपैव न वस्तुस्वरूपाद् भिद्यते, अन्यथा भावो योग्य एव न स्यात् । योग्यता 'स्येति च सम्बन्धो भावतो न स्यात् । सम्बन्धकल्पनायाम् अनवस्थेत्य् उक्तप्रायम् । तद् एवम् उपलब्धेर् विषयधर्मतां प्रतिपाद्यानुपलब्धेर् अपि प्रतिपादयन्न् आह ## इत्यादि । ## प्रतिषेध्याद् घटादेः {p. 172.1} स्वविषयज्ञानजननयोग्याद्[641]यो ऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनम् एव न्यायम् अत्रादिशन्न्[642]आह ## ## | विवक्षितोपलब्धेर् अन्यत्वाद् अभक्ष्यास्पर्शनीयवत् पर्युदासवृत्त्येति । कथं पुनर् अयं नञ् अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य [S. 164a.] तज्ज्ञानस्यैव *<3>*वा घटविविक्तस्यानुपलब्धित्वं[643]पर्युदासवृत्त्या प्रकल्पयति, न पुनर् अविशेषेण सर्वेषाम् एवान्यशब्दवाच्यानाम्? इत्य् अत आह -- ## इत्यादि । ## देशे काल 'वस्थायां वा 'व्यवधानादिलक्षणायाम्, ## प्रदेशरूपादौ ##अवश्यंतया ## पदार्थस्य घट्ररूपादेर् उपलब्धिर् भवति ## घटरूपादिः पदार्थः ## तेन प्रदेशरूपादिना संसृष्टः । कथम् एकस्मिन्न् उपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् । [T. 329a.] प्रदेशघटयोर् हि स्वविषयविज्ञानजनने योग्यता तुल्या । यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्प्पयति तदा घटरूपम् अपि तत्र[644]तथाविधं स्वाकारं समर्प्पयत्य् एव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस् तु कथं तत्संसृष्टता? इत्य् अत आह -- ## ##ति । एकत्र हि ज्ञाने द्वाव् अपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारम् आजायमानं तयोर् आत्मनि संसर्ग्गं दर्शयति । किम् इति पुनस् तत् ज्ञानं पदार्थद्वयाकारम् अवश्यं [S. 164b.] भवति यतस् तयोर् ज्ञानद्वारकः संसर्ग्गः? इत्य् अत आह -- ## इत्यादि । याव् एतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस् तदा नैवैकाकारनियता प्रतिपत्तिर् भवति । कस्मात्? असम्भवात् । न ह्य् एष सम्भवो ऽस्ति -- यत् तुल्ययोग्यतारूपयोर् एक एव प्रतिभासेत नापर इति । तथा हि -- अविशिष्टत्वाद् योग्यतायाः कस् तत्र स्वाकारं न समर्प्पयेत्? | अनुभवसिद्धिं च युगपद् अनेकप्रतिभासनम् । न चानुभवविरुद्धम् आचक्षणा विदुषाम् अवधेयवचसो भवन्ति । लघुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, {p. 173.1} बाधकप्रत्ययविरहेण भ्रान्तिकल्पनानुपपत्तेः [T. 329b.] सर्वत्र तथाभावप्रसङ्गात् । करणधर्म एवायं यद् एकस्मिन्न् एव कर्मणि क्रियां निष्पादयति नानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुर् इति चेत्, कथं प्रदीपादिर् अनेकत्र बहूनां प्रतिपत्तिजनकः? | कर्तृभेदाद् अदोष इति चेत्; कर्त्त्रेकत्वात् तर्हि क्रियैकत्र कर्माणीति कथं `करणधर्मः' इत्यादि वचो न प्लवते? | न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो [S. 165a.] युक्तः क्रिया वा काचित् । न च सर्र्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिद् अतिशयो ऽस्ति येनायं कर्त्ता का(क)रणं चेदम् इत्यादि परिकल्प्येत । तस्माद् अविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्ग्गः । तुल्ययोग्यतारूपत्वस्य चैतद्[645]एव लिङ्गम् । न ह्य् असति तुल्ययोग्यतारूपत्वे युगपद् एकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति । तत्र येषांसौगतानाम् इदं दर्शनं `एकायतनसङ्गृहीते 'नेकत्राप्य् एकम् एवेन्द्रियज्ञानम् आजायते' इति तेषां मुख्य एवैकज्ञानसंसर्ग्गः । ये तु `तत्रापि प्रत्यर्थं भिन्नान्य् एवैकेन्द्रियनिमित्तान्य् एककालानि तद्विषयाणां युगपत् सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत[646]एवैकतया लोके ऽध्यवसीयमानानि ज्ञानान्य् उपजायन्ते` इति वर्णयन्ति [T. 330a.] तेषाम् एकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्व् *<3>*एकत्वव्यपदेशो लोके[647]तथाध्यवसायाद् औपचारिकः । यदि नामैकज्ञानसंसर्ग्गात् तत्संसृष्टस्यापि [S. 165b.] सामान्येन सर्वम् अन्यम् अयं नञ् किन् न प्रतिपादयति? इति अत आह -- ## इत्यादि । यस्माद् अविशिष्टत्वाद् योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोर् अपि संसर्ग्गः तस्माद् अविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्ग्गिणौ तौ तस्मात् तयोर् एवंरूपयोः ## न सर्वान्यपदार्थापेक्षम् ## अनुपलब्ध्यधिकारे ## | लोके तु यद्य् अविशेषपदार्थान्तरापेक्षम् अन्यत्वं नञा क्वचिद् उच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तद् इह न गृह्यते, {p. 174.1} ## एकज्ञानसंसर्ग्गलक्षणा प्रत्त्यासत्तिर् आश्रीयते ना 'न्या प्रमाणचिन्ताधिकारात् अन्यथा 'नुपलब्धिर् अनैकान्तिक्येव स्यात् । तस्मात् तत्त्वचिन्तकैस् तथाविधम् अन्यत्वम् आश्रयणीयम् यद् अनुपलब्धेर् अव्यभिचारनिबन्धनम् । तच् च यथोक्तम् एवेत्य् अभिप्रायः । तद् एवम् एकज्ञानसंसर्ग्गापेक्षया 'न्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्न् आह -- ## इत्यादि । स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षया तस्माद् अन्य उच्यते [S. 166a.] तदा घटविविक्तप्रदेशज्ञानं [T. 330b.] वा 'नुपलब्धिः, न तु यथेश्वरसेनो मन्यते उपलब्ध्यभावमात्रम् अनुपलब्धिर् इति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा; न तु तद्विविक्तज्ञानम् एव यथाहकुमारिलः## [श्ल्व् अभावपरिच्छेद 11d.] इति । यथा ह्य् अन्यवस्तुविषयं ज्ञानम् अनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशो ऽपि । तथा हि -- कस्यचित् प्रतिपत्तुः `यतः केवलप्रदेशाकारम् एव ज्ञानं मया संवेद्यते न तु घटाकारम् अपि तस्माद् अत्र घटो नास्ति` इति एवं नास्तिताज्ञानम् उत्पद्यते; कस्यचित् तु `यतः केवलः प्रदेशो ऽयं दृश्यते न तु घटसहितः तस्मान् नास्त्य् अत्र घटः` इत्य् एवम् । तस्माद् उभयोर् नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यम् इति द्वयोर् अपि अनुपलब्धिव्यवस्था युक्तेति । तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणा 'नुपलब्धिः कर्तृस्थक्रिया 'पेक्षया यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति । एवम् अनुपलब्धिं [S. 166b.] पर्युदासवृत्त्या व्यवस्थाप्य साध्यम् अस्या दर्शयन्न् आह -- ## इत्यादि । सर्वान्योपलब्धिलक्षणप्राप्तविविक्ते ऽपि [T. 331a.] प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्य् अर्थित्वादिभिः स्मृतिर् अस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभावम् अभावव्यवहारं च साधयतः । स्वभावानुपलब्धिस् तु अभावव्यवहारम् एव । अभावव्यवहारश् च ज्ञानभिधानप्रवृत्तिलक्षणः । तत्र `नास्त्य् अत्र घटः` इत्य् एवम् आकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिर् इति । {p. 175.1} अत्रेश्वरसेनकुमारिलयोर् वचनावकाशम् आशङ्क्य सिद्धान्तव्यवस्थाम् एव कुर्वता तन्मते निरस्ते ऽप्याहत्य तन्मतनिरासार्थम् आह -- ## इत्यादि |ईश्वरसेनो हि मन्यते -- कार्य-स्वभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथक्करणाद् अवश्यम् अभावरूपत्वम् अस्याः, अन्यथा पृथक्करणम् अनर्थकम् एव स्यात् । त्वया [S. 167a.] चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस् तज्ज्ञानस्य वा भावरूपानुपलब्धिर् आख्यायते तन्नूनम् अन्यभावस् तदभावो येनैवम् अभिधीयते । न चैतद् युज्यते, भावाभावयोर् विरोधाद् एकात्मतानुपपत्तेर् इति । कुमारिलो ऽप्य् एवं मन्यते -- येयं ज्ञातृ-ज्ञेयधर्मलक्षणा द्विधा 'नुपलब्धिर् अभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः । किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः [T. 331b.] प्रतिषेध्यज्ञानाद् अन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथम् अभावः? प्रतिषेध्यस्य तज्ज्ञानस्य वा कथम् अभावांशः? | नैव युज्यते, धर्मरूपतया भावाभावांशयोर् भेदात् । सत्य् अपि धर्मिरूपेणाभेदे तयोश् चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यद् आह -- ## #< उद्भवाभिभवात्मत्वाद् ग्रहणंचावतिष्ठते[648]॥># [श्ल्व् अभाव 20.] इति । उक्तोत्तरताम् अस्य दर्शयन्न् आह -- ## ## ## चोद्ये यथा ## | `प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तो ऽर्थस् तज्ज्ञानं [S. 167b.] वा 'भावो ऽनुपलब्धिश् चोच्यते` इतिईश्वरसेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन् तु पर्युदासो ऽपि । ततो ऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपता 'प्य् अन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्वभावहेतोस् त्व् अनुपलब्धेः पृथक्करणं प्रतिपत्त्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्व् अभावप्रतिपत्त्य् अध्यवसायी । परमार्थतस् तु प्रतिषेध्याभावव्यवहारयोग्यता {p. 176.1} वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर् भिद्यत[649]इति । यत् तु `अनपेक्षितार्थान्तरसंसर्ग्गं प्रतिषेधमात्रम् अनुपलब्धिः` इतीश्वरसेनो मन्यते तन्निराकुर्वन्न् आह -- ## इत्यादि । कस्मात्? इत्य् आह -- ## इत्यादि । [T. 332a.] न ह्य् अभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात्[650]| हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद् वस्तुनः । अभावस्य [S. 168a.] चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः । ततश् च साधकत्वायोगाद् अभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनम् एव किञ्चिन् न सिध्यतीति । स ह्य् अभावत्वाद् अपरेणोपलब्ध्यभावेन साध्यः स्यात्, सो ऽप्य् अपरेणेत्य् अनवस्थानम् । न चेन्द्रियवद् अज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात् । इदं चार्थद्वयं `कथम् अभावः कस्यचित्, प्रतिपत्तिः प्रतिपत्तिहेतुर् वा? | तस्यापि कथं प्रतिपत्तिः` इत्य् *<4>*अत्रान्तरे स्वयम् एव विपञ्चयिष्यति[651]| कुमारिलस्याप्य् उत्तरम् आह -- ## अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य । न ह्य् असौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः । तथात्वे ह्य् अभावांशो ऽपि न क्वचित् सिध्येत् । तस्यैवंविधस्य ## भावांशसिद्धिर् एव ## प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिर् अभावांशस्य त्वदभिमतस्य सिद्धिर् अस्तु भावांशस्यैवाभावांशरूपतोपपत्तेर् इति मन्यते । तथा हि -- अभावांशो ऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा [S. 168b.] तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावो ऽस्तु तन्निमित्तस्य समानत्वात् किम् अन्येनाभावांशोपगतेन? | अत [T. 332b.] एवासंसृष्टरूपस्येति विशेषणम् । यत {p. 177.1} एवम् ## तस्माद् ## अन्यस्य वस्तुनो भावो ऽपि त्वदभिमतो भावांशो ऽपि न केवलम् अभावांशस् त्वन्मत्या 'भाव इति व्यपदिश्यते ऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गतैवेति न किञ्चिद् विरुध्यत इति । यद् उक्तं `ज्ञातृ-ज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावः`[652]इति तत् परो विघटयितुं, यच् चोक्तं `न प्रतिषेधमात्रम् अनुपलब्धिः, तस्य साधनासिद्धेः`[653]इति द्वितीये व्याख्याने[654]प्रतिषेधमात्रस्यानुपलब्धि[r i]त्य् *<4>*एतस्य साधनं[655]दर्शयितुम् आह -- ## इत्यादि । एवं मन्यते -- लोको हि केवलप्रदेशदर्शनात् घटाभावम् एव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्याद् अन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद् वा तज्ज्ञानस्य यो भावस् तल्लक्षणो ऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धो ऽलं [S. 169a.] घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारम् इत्य् एवं व्यवस्थापयितुं युक्तम् । न चैवम् अपि व्यवस्थापने [अस्म]त्पक्षस्य काचित् क्षतिः । तथा हि -- पारम्पर्येणापि यद् अनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत् एव सिद्धं भवतीति [T. 333a.] प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादने ऽपि । अयम् अभिप्रायः -- यथा भवतो ज्ञातृ-ज्ञेयधर्मलक्षणा भावरूपा द्विविधा 'नुपलब्धिस् तथा ममापि ज्ञातृ-ज्ञेयधर्मलक्षणोपलब्ध्यभावो ऽप्य् अनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूप 'नुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपो ऽनुपलब्धिसमाख्यातः सेत्स्यति । ततश् च कुतो ऽनवस्था येन साधनासिद्धिः स्याद् इति । तत्र[656]## इति प्रतिषेध्यात् तज्ज्ञानाच् च यो ऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः तज्ज्ञानं च तदात्मको ऽभावः विवक्षिताद् भावात् प्रतिषेध्याद् भावात् तज्ज्ञानाच् चान्यत्वाद् {p. 178.1} अनुपलब्धित्वेन भवतो ऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस् तस्य [S. 169b.] प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् ## वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस् तस्य प्रतिषेध्यस्य तज्ज्ञानस्य[657]वा 'भाव इति एवम् अपीष्यमाणे ## त्वदभिमतानुपलब्धितो ऽस्मदभिमतानुपलब्धेः [T. 333b.] ततो ऽस्मद् दर्शनं किम् इति प्रतिक्षिप्यते? | नन्व् अस्त्य् एवैवम् इष्यमाणे विशेषो ऽन्यभावलक्षणानुपलब्धिर् इतरया[658]व्यवहिता तदभावव्यवहारं साधयेद् इतरा तु साक्षाद् इत्य् आह -- स विशेषो नास्ति येन विशेषेणानुपलब्ध्या 'भावरूपया वस्तुसंस्पर्शरहितया 'स्मदभिमतया 'भावव्यवहारसिद्धेः विरोधः स्यात् । अन्यस्य तु विशेषस्य सतो ऽप्य् अबाधकत्वाद् असत्समत्वम् एव । यद् अप्य् उक्तं -- `तस्य साधनाभावद् अभावव्यवहारासिद्धिप्रसङ्गः`[659]इति, तद् अप्य् असत्, यतः स एव त्वदभिमतो ऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस् तद्विषया चोपलब्धिर् अनुपलब्धित्वेनेष्टा भवतस् तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च ## कस्मात् ## लिङ्गम् ## | तथा हि सति लोकप्रतीतिर् अनुसृता भवति । ##कस्मात् पुनः ## द्विविधस्य ## न तत्साध्या काचिद् अन्या [S. 170a] विद्यत इत्य् अस्मन्मतनिषेधार्थं लोकातिक्रान्तम् इष्यत इति पूर्वपक्षः । अत्राह -- ## तदभावस्य पृथक्सिद्धेर् अभावात् कुतो लिङ्गलिङ्गिता । तथा ## अन्यभावतदभावयोर् न लिङ्गलिङ्गितेति । प्रथमं तावत् कारणं [T. 334a.] विवृण्वन्न् आह ##लिङ्गं प्रतिषेध्याभावस्य, `तदुपलब्धिर् अपि तदभावस्य न साधनम्` इति पश्चाद् वक्ष्यते । तदर्थम् एव तावच्छब्दः । कस्माद् अन्यभावो न साधनम्? इत्य् आह -- ## यस्य वस्तुनः सिद्धौ प्रतीतौ ## अपरस्य {p. 179.1} वस्तुनो ##r न प्रतीतिः तद् वस्तु तस्य वस्तुनो लिङ्गं भवतीत्य् अयं लिङ्गलिङ्गिनोर् न्यायः । तत्रोदाहरणम् -- ## | यथा -- यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर् ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमाने ऽग्नौ । यदि नामैवं ततः किम्? इत्य् अत आह -- ##स्वभावः ## तत्प्रतीत्यैव ## तस्य [S. 170b.] प्रतिषेध्यस्याभावः ## प्रतीयते अन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेर् एव तत्सिद्धिलक्षणत्वात् । नैयायिकास् तु मन्यन्ते -- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस् तुच्छरूपस् तस्य कथं तदन्यभावरूपता?, भावाभावयोर् विरोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्य् अत आह -- ## तदन्यभावस्य प्रदेशलक्षणस्य तस्माद् अन्येन प्रतिषेध्येन घटादिना ## रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः । अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकताम् आह । कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्?, इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् । [T. 334b.] यथा ह्य् अनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावो ऽपि प्रतिषेध्यासंसृष्टरूपः । ततः कथम् अस्य प्रतिषेध्येन तुच्छरूपता [S. 171a.] विरुध्येत? | स्वरूपेण *<2>*ह्य् अयम् अतुच्छरूपः[660]स्यान् न पररूपेण, अन्यथा कथम् अस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? | यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः । तस्मात् सर्वभावाः पररूपेण निःस्वभावः स्वरूपेण रूपवत्त्वे ऽपीत्य् अनवद्यम् । कस् तर्हि प्रसज्यप्रतिषेधात् पर्युदासस्य भेदः? | न कश्चित्, केवलम् अनपेक्षितरूपान्तरम् अभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशून्यं पर्युदास इति । न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं {p. 180.1} तद्रूपशून्यतया, कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण? | सामर्थ्यात् ततस्[661]तत्प्रतीतिर्[662]इति चेत्; न अकारणप्रतीतौ[663]सामर्थ्यासम्भवात्[664]| तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् [S. 171b.] प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा । तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत् एव -- न तदुत्तरकालभाविनो [T. 335a.] `नास्तीह घटः` इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात् -- अन्यस्य घटादेस् तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस् तदभावात्मकस्यैव प्रदेशस्य तेन ग्रहणात् । द्विविधो ह्य् अयं प्रदेशो घटासंसृष्टरूपस् तद्व्यावृत्तरूपतया ततो ऽन्यो घटवान् अपि, केवलश् च घटं प्रति अप्रतिपन्नाधारभावः[665]| *<4>*तस्य तद्विवेकेन[666]प्रत्यक्षेण ग्रहणे घटाद् अन्यत्वं घटविरहश् च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थं, `इहेदं नास्ति` इत्य् एवम् अर्थं च प्रमाणान्तरम् अन्वेषणीयम् । विस्तरश् चैतद् उत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश् चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् । द्वितीयं कारणं व्याचक्षाण आह -- ## इति । अन्यभावतदभावयोर् न [S. 172a.] कश्चित् सम्बन्धो ऽस्ति ततः कुतो लिङ्गलिङ्गिभावः इति । एतच् च कदोच्यते? | यदा तदभावरूपता *<5>*'न्यभावस्य परानभ्युपगता[667]'पेक्ष्यते । तदन्यभावात्[668]पृथग् एव तदभावस् तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः? | प्रत्यक्षसिद्धता च[669]तदैव[670], न पक्षान्तरेण[671]अभिहिता । ## इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन ## इति[672][T. 335b.] परदर्शनेनोक्तं । परेषां हिनैयायिकादीनांव्यतिरिक्ताव् एव कृतकानित्यत्वाख्यौ धर्माव् एकस्मिन्न् एव धर्मिणि समवेताव् इति कृतकस्यानित्यत्वेनैकस्मिन्न् अर्थे धर्मिणि समवायः सम्बन्धः धूमस्य वेति {p. 181.1} सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः । संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशे ऽनादरात् । परेषां त्व् अग्निधूमौ स्वावयवेष्व् एव समवेताव् इति न तयोर् एकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेर् उपरि दर्शनाल् लौकिकः सम्बन्ध उक्तः । ## इति पारमार्थिकः सम्बन्धो ऽभिहितः, परमार्थतो ऽग्नेर् जनकत्वात् इतरस्य च जन्यत्वाद् इति । ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किम् इतिनैयायिकाभिमतस्यापि सम्बन्धस्यान्यभावतदभावयोर् अभाव उच्यते । सत्यम्, [S. 172b.] प्रसङ्गेन तु तन्मतस्यापि निषेधार्थम् उक्तम् । पूर्वं ह्य् अन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं `नास्तीह घटः` इत्य् एवमाकारं कल्पनीयम् इति प्रसङ्गतः कथितम् । अधुना तु प्रसङ्गाद् इदम् उच्यते -- यदान्यभावग्राहिप्रत्यक्षसिद्धो ऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं `नास्ति इह घटः` इत्य् एवम् आकरं विशेषणविशेष्यभावलक्षणात् *<11>*सन्निकर्षाद् इष्टं भवता[673]| न चासति सम्बन्धे ऽन्यभावतदभावयोर् विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः [T. 336a.] कुतस् तल्लक्षणात् सन्निकर्षात् तदभावे[674]प्रत्यक्षं भवेद् इति । एवं सम्बन्धस्वरूपम् आख्याय तस्येहासम्भवम् आह -- ##, यथा कृतकत्वानित्यत्वयोर् अग्निधूमयोर् वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन ## तदभावस्यान्यभावः साधनं स्यात् । याव् एकत्रार्थे धर्मिरूपे प्रवर्त्तेते तयोर् एकार्थसमवायो भवति । अन्यभावश् च प्रदेशाख्यः स्वावयवेषु येषु वर्त्तते न तत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे । न चास्य प्रदेशवयवैर् आरम्भः । ते हि द्रव्यात्मानो द्रव्यान्तरम् एवारम्भन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं [S. 173a.] तत्रास्ति । न च गुणरूपतया तत्र वर्त्तते । चतुर्विशतिर् एव हि {p. 182.1} गुणा इष्यन्ते । न चायं तेषाम् अन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात्[675]तल्लक्षणविरहाच् च । ## [वैसू I.1.15.] इत्य् आदिकं हि तल्लक्षणम् । न चैतद् अभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रूपविरहाद् एव । नाप्य् अन्यभावतदभावयोः संयोगो ऽग्निधूमयोर् इव, द्रव्ययोर् एव तदभ्युपगमात् । न च तदभावो द्रव्यम् इत्य् उक्तम् । नाप्य् आधार(रा)धेयभावो, यतः सो ऽपि संयोगनिमित्त उच्यते `इह कुण्डे बदराणि` इति । समवायनिमित्तो वा, `इह तन्तुषु [T. 336b.] पटः` इति । न चाभावस्याद्रव्यात्मनः संयोगः समस्ति[676]| नापि समवायः, पञ्चानाम् एव हि द्रव्यादीनां पदार्थानां समवायित्वम् इष्यते; न चाभावः पञ्चस्व् अन्तर्भवतीति । न च तदात्मानुपकारे सत्य् आधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभावः । न च तदभावो जन्यः; कार्यताप्रसङ्गात् । कार्यता चास्यासम्भविनी[677], [S. 173b.] यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः । अन्यभावस् तु प्रदेशाख्यो ऽस्य न कारणम्, त्रयाणाम् एव हि द्रव्यगुणकर्मणां द्रव्यं कारणम् इष्टम् । न चाभावो द्रव्यादिलक्षणः इति । सत्तासमवाये ऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावे ऽपि च घटाभावसम्भवात् कुतस् तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् । सम्बन्धिभेदाद् भेदे वा सामान्यादिष्व् अपि तत्प्रसङ्गः । समवायोप्य् अस्यानन्तरम् एव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? | एतेन जन्यजनकभावः प्रत्युक्तः । ततः सर्वथा सम्बन्धाभावान् नान्यभावः तदभावस्य साधनम् इति । परः सम्बन्धान्तरं दर्शयन्न् आह -- ##त्य् आदि । यथा हि अर्थो विषयः शब्दो विषयीति तयोर् विषयविषयिभावः सम्बन्धः, [S. 174a.] एवम् अन्यभावतदभावयोर् विषयविषयिभावः सम्बन्धो भविष्यति [T. 337a.] प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनाद् इति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः {p. 183.1} स्याद् इत्य् अभिसम्बन्धः । किं रूपः? | ## | कथं पुनर् अर्थकार्यता शब्दस्य? | तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच् छब्दोच्चारणात् । तेनार्थेन विवक्षाविपरिवर्त्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्य् अपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्य् अर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते । ## इति परप्रसिद्ध्योच्यते । परो ह्य् अविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिबन्धनः प्रतिपाद्यप्रतिपादकरूपो[678]विषयविषयिभावो युक्तः । तदभावान्यभावयोर् अप्य् एवं भविष्यतीति चेत्, आह -- ## अनन्तरोक्तप्रकारः ## तदभावान्यभावयोः ## | न हि घटाभावप्रतिपादनाभिप्राये [S. 174b.] सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो[679]निष्पत्तिर् भवति, घटाभावप्रतिपादनाभिप्रायात् प्राग् अपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः । सत्य् अपि तदभिप्राये ऽन्यभावस्याभावाच् च । ततश् च कथं तयोः कार्यकारणभावः? तद्द्वारको ऽविनाभावो वा स्यात्? यतो [T. 337b.] विषयविषयिभावः कल्प्येत । स्यान् मतम् -- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोर् अपि इत्य् एतावन्मात्रेण शब्दार्थयोर् दृष्टान्ततेत्य् अत आह -- ## इत्यादि । शब्दार्थयोर् हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथा 'र्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावो ऽसति सम्बन्धे *<3>*कार्यकारणभावादिके न सिध्यति[680], सर्वस्य साध्यसाधनाप्रसक्तेः । कथम् इन्द्रियं स्वविषयसिद्धिनिबन्धनम् इति चेत्; परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् इन्द्रियविषययोर् एकविज्ञानोत्पादनयोर् {p. 184.1} उदयात् तथा व्यपदेशः, नैवम् इह, अन्यभावतदभावयोस् तदयोगात् । लिङ्गलिङ्गिभावलक्षणस्य [S. 175a.] च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धम् अन्तरेणायोगात् । नैव सम्बन्धान्तरनिबन्धनो ऽन्यभावतदभावयोः साध्यसाधनभावो ऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह -- ## यदि [T. 338a.] सम्बन्धान्तरं नेष्यते किन् तु विषयविषयिभावात् साध्यसाधनभावः तस्माच् च विषयविषयिभावः, तत इतरेतराश्रयम् इदं स्यात् । तथा चैकासिद्धौ द्वयोर् अप्य् असिद्धिर् भवेद् इति । किञ्चान्यभावाच् च लिङ्गभूताद् अभावस्य लिङ्गिनः सिद्धाव् अनुमिताव् *<4>*इष्यमाणायां असमुदायश्[681]च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः । समुदायश् च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस् तदभावदोषश् चेति `च` शब्दः । सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह -- ## धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे `घटाभावस् तदन्यभावात्` इत्य् एवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत । धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्यो ऽभ्युपगन्तव्यः न केवलो धर्म इति । अत्राह परः -- नासमुदायस्य [S. 175b.] साध्यता *<5>*अन्यभावतदभावयोर् असम्बन्धो[682]वा । कुतः? | ## इत्यादि । `इह प्रदेशे घटो नास्ति` इत्य् एवं घटाभावेन प्रदेशादिर् धर्मी विशेष्यते सघटात् [T. 338.b.] प्रदेशादेर् भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तः साध्यते न तु घटो नास्तीत्य् एवं ## धर्मिणः कस्यचिद्गुणभावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस् तद्भावी दोषः? | ## नैवास्मिन्पक्षे ##न्यभावात्मनो ## प्रदेशादिधर्मिलक्षणस्य ## | कुत? | ## घटविविक्तप्रदेशादिलक्षणस्य ## {p. 185.1} धर्मिणा ## तादात्म्यसद्भावाद् इति । तथा हि -- शब्दादिधर्मिणा कृतकत्वादेस् तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्य् अभिप्रायः । ततश् च `सम्बन्धाभावाच् च` इत्य् अयुक्तम् इति मन्यते । सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्राग् उक्तो न धर्मिणा ततः क्वदम् उत्तरं संबध्यत इति मन्यमानो धर्मिणा 'प्य् अन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्न् आह -- ## लिङ्गलिङ्गिनोर् असम्बन्धो न चेति सम्बध्यते । तथा नासमुदायसाधनम् इति । किन् तु लिङ्गलिङ्गिनोर् असम्बन्ध एवासमुदायसाधनम् एव च एवम् अपि ब्रुवतः । कुतः? | प्रदेशादेर् एव धर्मितया 'वस्थाप्यमानस्यान्यभावत्वाद् अन्यभावलक्षणलिङ्गत्वात् । एतद् एव [S. 176b.] दर्शयति -- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् [T. 339a.] घटादिकं नास्तीत्य् उच्यते लोकेन स एव प्रदेशादिस् तेन घटादिना 'संसृष्टस् संसर्गरहितः ## लिङ्गतयेष्टो नापरः कश्चित् यतः ## घटासंसृष्टप्रदेशादिदर्शनाद् एवास्य प्रतिपत्तुः `घटो नास्ति` इति विकल्पो लिङ्गिज्ञानतयोपगतो भवति । ततः स एवान्यभावः । यद् एव हि दृश्यमानं लिङ्गिज्ञानं जनयति तद् एव लिङ्गम् उच्यते । घटासंसृष्टश् च प्रदेशादिर् एवम् । तस्मात् तदेवान्यभावलक्षणं लिङ्गम् उपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्तितो ऽपि भेदम् अननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? | न हि लिङ्गम् एव धर्मी भवितुम् अर्हति, धर्मिप्रतिपत्ताव् एव साध्यप्रतिपत्तेर् अन्वयाद्यनुसरणायोगात् । ततश् चान्यस्य धर्मिणो ऽभावात् कथम् अन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? | शब्दकृतकत्वयोस् तु परमार्थतस् तादात्म्ये ऽपि व्यावृत्तिभेदनिबन्धनो ऽस्त्य् एव भेदः । ततः शब्दादिधर्मिप्रतिपत्ताव् अप्य् अनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् । स्यान् मतम् -- सामान्यविशेषकल्पनया [S. 176b.] लिङ्गलिङ्गितैकस्यापि भविष्यतीत्य् अत आह -- ## प्रकृते ऽन्यभावे ##, येन [T. 339b.] सामान्यविशेषविकल्पेन सामान्यं हेतुर् भवेद् विशेषो धर्मी, यतः {p. 186.1} समुदायसाध्यता लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्य् आह -- ## घटविविक्तप्रदेशविशेषप्रतिपत्तेर् एव ## घटाभावस्य प्रतीतेः । यतश् च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । स एव विशेषो ऽन्यत्र वर्त्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह -- ## घटविविक्तप्रदेशविशेषस्य ## सजातीये ## अनुवृत्तेर् अभावात् कुतः सामान्यात्मता? | न ह्य् असौ देशकालावस्थानियतो विशेषो ऽन्यम् अन्वेतीति । अत्रैवोपचयहेतुम् आह -- ##त्यादि । यदि हि घटविविक्त एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया यो ऽर्थो धर्मधर्मिसमुदायस् तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितो ऽपि भेदम् अनु(न)नुभवतो हेतुत्वम् असिद्धम् इति । अथ मा भूत् [S. 177a.] एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुर् इष्यते, किन् तु प्रदेशमात्रं घटविविक्तताविशेषरहितम् इत्य् अत आह -- ## | सघटे ऽपि प्रदेशे प्रदेशमात्रस्य भावाद् अनैकान्तिको हेतुः स्यात् । परो ऽन्यथा सामान्यविशेषभावं [T. 340a.] दर्शयन्न् आह -- ## यादृशो घटविविक्तः केवलः प्रदेशो ऽग्रतः स्थितस् तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतो ऽनेकान्तः? | तथाविधप्रदेशविशेषप्रतीतिर् एव घटाभावप्रतीतिस् ततो ऽन्यभावतदभावयोः लिङ्गलिङ्गिता 'नुपपन्नेत्य् उपदर्शयन्न् आह -- ## इत्यादि । यो ऽसौ केवलः प्रदेशविशेषो धर्मितया 'वस्थापितस् तस्यैव यत् कैवल्यं केवल इत्य् अनेन विशेषणेनोच्यते भवता, तद् एव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य *<1>*प्रतिपत्ताव् एव[683]सिद्धो न तूत्तरकालं ततो ऽन्य एव आकारान्तरेण धूमादिवाग्निः[684]सिध्यति । ततः कस्येदानीं ## साध्यप्रतीतौ सत्यां तल्लिङ्गम्[685]? | न {p. 187.1} कस्यचित् । जिज्ञासितस्य घटाभावस्य सिद्धेर् अन्यस्य कस्यचिद् अजिज्ञासितत्वात् । केवलप्रदेशप्रतिपत्ताव् एव घटविरहप्रतीतौ च यद् एतद् उत्तरकालं `यत्र यत्र केवलः प्रदेशस् तत्र तत्र घटविरहः` इति [S. 177b.] ## अनु)सरणम्, तच् च निरर्थकम् आदाव् एव साध्यप्रतीतेः । यत एवं तस्माद् अन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर् भेदाभावान् न साधनम् अभावस्येति स्थितम् । तद् एवं [T. 340b.] समुदायसाध्यतां *<3>*लिङ्गस्य च धर्मिणा सम्बन्धं[686]प्रतिपादयितुं यद् उक्तं परेण -- `प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्`[687]इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् । विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परो ऽन्यथा सम्बन्धं साध्यसाधनयोर् दर्शयन्न् आह -- ##अन्यभावतदभावयोः सम्बन्धो विरोधाख्यः । ततः सम्बन्धसद्भावाद् अन्यभावाद् अभावस्य सिद्धिर् भविष्यतीति । सिद्धान्तवादी तु साध्यसाधनयोर् विरोधम् एवासम्भावयन् पृच्छति -- ## इति । न ह्य् अत्र साध्यसाधनयोर् विरोधः संभवतीत्य् अभिप्रायः । परो विरोधम् अभिप्रायानभिज्ञातया दर्शयति -- ## केवलप्रदेशात्मना ## यस्याभावः प्रमातुम् इष्टो घटादेस् तस्येति । परस्यैवंवादिनो असम्बन्धाभिधायिताम् आदर्शयन्न् आह -- ## घटादिः प्रमातुम् इष्टो येन प्रतियोगिनाः प्रमेयत्वेन लिङ्गलिङ्गिनोर् विरोधः सम्बन्धो ऽभिधीयते? | नैव प्रतियोगी प्रमातुम् इष्टः किन् तु तदभाव इति चेत्, आह -- ## प्रतियोगिनो यः साध्यः [S. 178a.] ................................................................................................................ [S. 178b.] ........................................................................................................................ [कुमारिलस् तु मन्यते भावांशाद् भिन्नो '] [S. 179a.] यम् अभावांशस् ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति । तथा ह्य् अयम् अभावः {p. 188.1} प्रागभावादिभेदभिन्नः, न चावस्तुनो भेदः सम्भवति अतो ऽयं वस्तुरूप एव । यद् आह -- ## [श्ल्व् अभाव 8ab.] इति । न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश् च तदसंयोगहेतुकत्वात् । यद् आह -- ## #< नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् ॥># [श्ल्व् अभाव 26.] इति । तत् कथं तत्प्रतिपत्तिर् एवापरस्य व्यवच्छेदनम् इति तन्निरासार्थम् आह । ##न्यस्य प्रदेशस्य [T. 342a.] केवलस्य यत् तत् ##m एकाकित्वम् असहायता तद् एव ## प्रतियोगिनो घटादेः ## अभाव#< इति >#तस्मात्#< तदन्यभाव एव >#भावांश एव त्वद् अभिमतः#< तदभावः>#प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरम् इत्य् उच्यतेसुगतसुतैः। ततश् च#< तत्प्रतिपत्तिर् एव च># तस्यान्यभावस्य प्रतिपत्तिर् एव *<5>*च#< तदप्रतिपत्तिः[688]># तस्य प्रतियोगिनो ऽप्रतिपत्तिर् अभावप्रतिपत्तिर् इति यावत् । एवं मन्यते -- यो ऽयम् अभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां [S. 179a.] तद्रूपवैकल्याद् एवानुभवति नान्यथा । तच् च तद्रूपवैकल्यम् अन्यवस्तुनो भावांशस्यापि विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । न हि यद् यद्रूपविकलं न भवति तत् ततो ऽन्यत्वम् अनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशो ऽपि तस्य न सिध्येत्, सर्वं च विश्वम् एकं द्रव्यं प्रसज्येत, ततश् च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्याद् इत्य् अवश्यम् अन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिर् एव तदन्याभावप्रतिपत्तिः[689]| तत्संयोग एव चेन्द्रियस्य तदन्यभावाभावसंयोग [T. 342b.] इति किम् उच्यते -- ## [श्ल्व् अभाव 26cd] इति? | विकल्पापेक्षयोक्तम् इति चेत्, तदेतदबाधकम् एव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्याभावात्मके[690]एव वस्तुरूपे प्रतिपन्ने पाश्चात् यस्य {p. 189.1} यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश् चायम् अभावविचारःप्रमाणद्वित्वसिद्धाव् अभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवावधार्य इति । अवश्यं च तदन्यभावप्रतिपत्तिर् एव तदभावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थं, `नास्त्य् अत्रेदम्` इत्य् अभावव्यवहारार्थं [S. 180a.] चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्न् आह -- ## यदि तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति नेष्यते[691]तदा ## अन्यवस्तुनः स्वरूपपरिच्छेदेन ततो ऽन्यस्यातद्रूपस्य ## अनिराकरणे तदभावाप्रतिपत्तौ ## -- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिर् एव न स्यात् । किं कारणम्? ## तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच् चातद्रूपं तद्रूपं न भवति पररूपं तयोः ## अविवेचनाद् विवेकेनाव्यवस्थापनाद् असाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्कीर्णं हि तद्रूपम् तच् चेत् [T. 343a.] तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारम्[692]एव तदुत्पन्नं तदा कथन् तेन तत्परिच्छेदः स्यात्? | न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा -- शुक्लशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथम् अन्या 'व्यवच्छेदो नाम? | ततः प्रतिनियतरूपाननुकाराद् एव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति । भवत्व् एवं ततः को दोषः? इत्य् अत आह -- ## सर्वजनप्रतीतः ## अग्न्यादेर् वस्तुनो दर्शनात् ## तत्सम्बन्धिनि [S. 180b.] ## दृष्टस्यादृष्टस्य च ##प्रवृत्तिनिवृत्तिलक्षणः ## | किं कारणम्? | ## यस्माद् ##प्रतिपत्ता ## सङ्कीर्णतदतद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथा 'स्य दर्शनरूपताहानेः, तथा हि -- असङ्कीर्णस्यादर्शने सङ्कीर्णम् अपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिद् एतद्दर्शनं स्यात्? | स एवंभूतः सङ्कीर्णदर्शनवान् {p. 190.1} प्रतिपत्ता कथम् ## न सलिलादिकम्? | ##सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया ##पश्यति । ततः कथं#< सलिलार्थीतत्र># अग्निमति प्रदेशे ##?#< |># परस्य वचनावकाशम् आशङ्क्याह -- [T. 343b.] ## इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपन् एव प्रतीयते । यस् तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोर् विवेकाल् लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्य् आह -- ## इति । कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रम् इत्य् अत आह -- ## इत्य् आदि |कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपम् अभावप्रमाणतया नाभिमतम् एव । ## [S. 181a.] #< सात्मनो ऽपरिणामो वाविज्ञानंवाऽन्यवस्तुनि ॥># [श्ल्व् अभाव 11] इति वचनात् । किन् तु यो ऽभावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मना 'परिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितो ऽभ्युपगन्तव्यो न केवल इति परम् अभ्युपगमयितुम् अस्योपन्यासः । तथा चान्यवस्तुविज्ञानम् एवाभावप्रमाणम् अस्तु, किम् अप्रमाणकस्यात्मनो ऽपरिणामाख्येन धर्मेण परिकल्पितेन? | न च तदन्यवस्तुविज्ञानपरिणामाद् अन्य एव तस्यापरिणामो नाम भवतो ऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्ग्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद् रसाद्यभावप्रतीतिर् युक्तमती [T. 344a.] देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपप्रतिभास्येव । रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावभासित[693]एव । तदभावव्यवहारे त्व् अस्मदभिमतैवानुपलब्धिर् आयातेति प्रतिपादयितुम् अस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः [S. 181b.] तुच्छरूपो ऽनुपलम्भस् तदा कथम् {p. 191.1} अभावः कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन् तु तद्धेतुभाव इत्य् आह -- ## इति । न हि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननाद् अभावज्ञानम् एवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् । न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तम् इत्य् आह -- ## सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? | अथायं सलिलोपलम्भाभावः स्वयम् अप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिद् अपि । तद् एवाह -- ## सलिलोपलम्भाभावस्य ततो वा सलिलाद् अन्यस्यानलादेः `विज्ञानं वा 'न्यवस्तुनि` इत्य् अत आत्मनो ऽपरिणामस्य पृथग् अवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनो ऽपरिणामस्य [T. 344b.] तदात्मकत्वान् न ततो भेदेन व्यवस्थाप्येत । ततश् च कस्यचिद् अपि [S. 182a.] तस्य तदन्यस्य वा 'प्रतिपत्ताव् अपि यद्य् अभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्व् अपि सलिलाद्यभावः किं न प्रतीयते? | तदापि तदभावः प्रतीयेतेत्य् एतद्विचारितम्प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्य् अन्यवस्तुनो ऽपि अन्यत्वं तत्तुल्ययोग्यतारूपापेक्षम् एव, न तदनपेक्षम् उपेयम् । तथा चास्मद् उपवर्णितानुपलब्धिसिद्धिर् इति । यदा चैवम् उक्तेन प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर् न युज्यते ऽनलप्रतिभासिनश् च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते ## अनलदर्शी प्रतिपत्ता 'नलं ## सङ्कीर्णरूपप्रतिभासिना ज्ञानेन `अनलो ऽयं न सलिलम्` इति नाध्यवस्यति अनध्यवस्यंश् च सलिलरूपस्यापि प्रतिभासनात् तदर्थी ## प्रवर्तेत ## सलिलार्थी न प्रवर्तेत । तथा हि -- सलिलं नाम तद् उच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं[694]सकलतदन्यरूपासङ्कीर्णप्रतिनियताकारज्ञानावभासि । इदं त्व् अन्यद् एव शबलरूपं किम् अप्य् अवभासत इति । {p. 192.1} ## प्रवृत्तिनिवृत्तियोर् विरुद्धयोर् युगपद् अनुष्ठातुम् अशक्यत्वात् ## | अत्र परस्य [S. 182b.] वचनावकाशम् आशङ्क्याह -- ## इत्यादि । न मया [T. 345a.] सलिलोपलम्भनिवृत्तिमात्रात् तुच्छरूपात् तदभावगतिर् उच्यते, यथोक्तदोषप्रसङ्गात् । किन् तु यद् एतद् एकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर् भवति `विज्ञानं वा 'न्यवस्तुनि` इति वचनात् । सिद्धान्तवाद्य् आह -- ## इत्यादि । केन पुनः सामर्थ्येन तदेकदर्शनम् ## | तथा हि -- तस्मिन् दृश्यमाने तदेवास्तीत्य् अवगच्छतु, तदन्यत् तु नास्तीति किम् इति प्रत्येतीति । ## परिदृश्यमानस्यानलादेः ## सलिलासंसृष्टरूपस्य ## अनलज्ञाने प्रतिभासनात् `सलिलं नास्ति` इति निश्चयः सञ्जायते । तथा हि -- अनल इव सलिलम् अपि यदि तत्राभाविष्यत् तदप्य् अनलवद् दर्शने प्रत्यभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः । तस्माद् एकप्रतिभासनम् अन्याभावनान्तरीयकं इत्य् अन्याभावे ततो ज्ञानम् उत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथा 'न्यद् वस्तु पररूपासंकीर्णस्वभावतयैव तथोच्यते । तद्रूपतयैव[695]च तज्ज्ञानम् अन्यत्[696]प्रतियद् एवं व्यपदिश्यते ऽन्यथा[697]तदयोगाद्[698]इत्य् अन्यप्रतिपत्तिर् एव तदभावविकल्पहेतुर् इति सिद्धान्तवाद्य् आह -- ## इत्यादि । नन्व् अस्माभिर् इदम् एव प्राग् अभिहितं ## इत्य् आदिभिर् वचनैः । ततो यद् एवान्यासंसर्ग्गिणः केवलस्य [T. 345b.] प्रतिभासनं तद् एव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वाद् अन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात् तदभावस्य तद्बलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं {p. 193.1} विकल्पकम् आजायते । न तु तेनाप्रतिपन्नं किञ्चिद् अवगम्यते, यतस् तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकम् अप्य् अनवगते तदन्याभावे ज्ञानं जनयत् पृथग् अभावप्रमाणतया व्यवस्थाप्येत । तथा हि -- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस् तत्संवेदनम् एव तदभावसंवेदनम् । न हि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनाद् अन्यत् तदभावसंवेदनं नाम । केवलम् अस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते क्वचिद् अनले `अनलो ऽत्रास्ति` इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानम् अपि विकल्पकं तत्फलद्वारेण वा 'न्यवस्तुविज्ञानं न प्रत्यक्षात् पृथग् अभावाख्यं [S. 183b.] प्रमाणम् इति । तस्माद् यद् एवास्माभिर् अभिहितं तदन्याभावप्रतीतिं प्रति, तद् एव त्वया 'प्य् अभिधीयत इति कस्मात् पुरुषम् इवाभाति यतस् तदनभ्युपगमेन पृथगभावाख्यं प्रमाणम् अभ्युपगतम् इत्य् उपहसति । तथा ह्य् अगत्य् एदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदम् एव किं न पूर्वम् एवाभिहितम्?, यत आलजालाभिधानेन 'ऽत्मा परिक्लेशित [T. 346a.] इत्य् उपसंहरन्न् आह -- ## इत्यादि । यथा किल वहनारूढैर् वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटंस्तीरं नासादयति तदा वहनम् एवागच्छति तद्वद् एतद् अपि द्रष्टव्यम् । यतश् चावश्याभ्युपगमनीयो ऽयं पक्षस् तस्मान् न किञ्चिद् अनया 'विद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या प्रयोजनम् । तद् एवं परस्यान्यभावतदभावयोर् लिङ्गलिङ्गिभावम् इच्छतः सम्बन्धाभावाद्[700]असाव् अयुक्तः इति प्रतिपादिते परेण `असति सम्बन्धे ऽन्यभावगत्या 'पि तदभावगतिर् न स्यात्` इति चोदिते `न वै कुतश्चित् सम्बन्धाद्` इत्य् आद्य् अभिहितम् । ततः `अन्यभाव एव तदभावो ऽन्यभावगतिर् एव च तदभावगतिः` इति प्रसाधयताकुमारिलपरिकल्पितः कस्यचिद् अभावनिश्चयार्थम् अभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु -- {p. 194.1} ## [श्ल्व् अभाव 2cd.] इत्य् एतद् आहत्य निराकर्तुं [S. 184a.] पूर्वपक्षम् उत्थापयन्न् आह -- ##इत्यादि । यदि हि ## केवलस्य परिच्छेदाद् अन्यस्य ##प्रतिषेधः सिध्यति तदा सर्वस्या a(-स्या)न्यस्या 'विशेषेणैव ## देशे यत्रासाव् एकः परिदृश्यते तत्राभावसिद्धिर् भवेत्, न तु विशेषपरिग्रहेण [T. 346b.] तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि -- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानस्य, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तात्मको ऽपि । ततश् च तद्विविक्ताकारतया तदन्याभावसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभावम् इव रसाद्यभावम् अपि साधयेत्, न वा घटाभावम् अपीति । किञ् च, यद् एतद् `उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् अभावसाधनी` इति विशेषणम् उक्तं तच् च न वक्तव्यम् । किं कारणम्? यतो ये ऽप्य् अनुपलब्धिलक्षणप्राप्तास् तेषाम् अपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्य् एव । तथा हि -- यथोपलब्धिलक्षणप्राप्तास् तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश् च व्यवच्छिद्यन्ते [S. 184b.] तथा 'नुपलब्धिलक्षणप्राप्ता अपीति किम् ## इत्य् अनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः -- ततः पृथक्करणम् अन्यत्वेन व्यवस्थापनम् अभिमतं तदभ्युपगम्यत एव । अथ तद्देशकालयोर् अभावः, तद् अयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यम् अतुल्ययोग्यतारूपे ऽनुपलब्धिलक्षणप्राप्ते वा सम्भवति । `तयोः सतोर् नैकरूपनियता प्रतिपत्तिः असम्भवात्`[701]इत्य् एवं हि तदभावसाधनम् । न [T. 347a.] चैतद् अन्यत्र सम्भवतीति प्रतिपादयितुम् ## इत्य् आदिनोपक्रमते । यत् पुरो ऽवस्थितं प्रत्यक्षे ऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः ##ततो ऽन्यस् तद्व्यतिरिक्तस् तस्य सर्वस्य य #<आत्मा># {p. 195.1} स्वभावस् ततो ## भेदनं पृथक्करणम् अन्यत्वसाधनम् असङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनर् एकात्मपरिच्छेदाद् एव तस्य[702]तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरो ऽव्स्थितपदार्थसामर्थ्यभावि [S. 185a.] तद्रूपम् एव प्रतिपद्यताम् । यत् तु तद्व्यतिरिक्तम् अशेषपदार्थजातं तदात्मनस् तस्य पुरो ऽवस्थितस्य कथं तद्व्यवच्छेदकम्? अतः तद्व्यवच्छेदार्थम् अभावप्रमाणम् अभ्युपेयम्, यतो -- ## [श्ल्व् अभाव 2cd.] इति । अत आह -- ## इति । यतः पुरो ऽवस्थितस्यैकस्य वस्तुनः पररूपासङ्कीर्ण आत्मा, सर्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासङ्कीर्णस्वभावत्वात् । अन्यथा कथम् अभावप्रमाणतो ऽप्य् असांकर्यम् एषां सिध्येत्? | संकीर्णरूपाणाम् असाङ्कर्यसाधने तस्य [T. 347b.] भ्रान्तताप्रसङ्गात् । तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षताहानेः । तद् उक्तम् -- ## %<[प्विन् I 40.12f.:>% गङ् gi phyir de don gyi nus pa las skyes pa na de 'i raï bþzin kho na'i rjes su byed pa'i phyir ro ||%<] >%iti | tasya तदात्मनियतप्रतिभासस्य ज्ञानात् प्रत्यक्षेण स्वसंवित्त्या संवेदनात् । तत्संवेदनम् एव [S. 185b.] हि प्रत्यक्षस्यातद्रूपाद् ##पृथक्करणं तद्बलेनैव च पाश्चात्यः `अन्यात्मकम् एतन् न भवति` इत्य् असांकर्यव्यवस्थाप्रत्ययो विकल्पकः संजायते गृहीतग्राही । न तेनापूर्वं किञ्चित् प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदाद् इति । यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथम् अन्यात्मनः तस्य पृथक्करणम्? इत्य् अत आह -- ## इत्यादि । यस्मात् तस्य वस्तुनो य आत्मा पररूपासंकीऋण्नः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततो ऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेर् इति । तस्मात् {p. 196.1} तदात्मनियतप्रतिभासज्ञानम् एव तदन्येभ्यो निवर्त्तनम् । न हि ज्ञानेनार्थो हस्ते गृहीत्वा 'न्यतो निवर्त्तनीयः । केवलम् अन्यरूपासंकीर्णस्यैकसात्मनो ऽनुकरणम् एवास्यान्यतो [T. 248a.] निवर्त्तनम् उच्यत इति । अथान्यात्मनः स्वविषयं न निवर्त्तयेत्, तदा 'स्य विषयस्यान्यात्मनः सकाशाद् अव्यवच्छेदे पृथग् अव्यवस्थापने परात्मनो ऽपि तत्र परिच्छेदः स्यात्, अन्यथा[703]तदपरिच्छेदस्यैवैकात्म[704]परिच्छेदात्मनस् तन्निवर्त्तनरूपता[705][S. 186a.] स्यात् । ततश् चाव्यवच्छेदे ऽन्यात्मनस् तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योर् अभाव इति पूर्वः प्रसङ्गो `न ह्य् अयम् अनलं पश्यन्न् अपि`[706]इत्य् आदिकः । न केवलम् अन्यात्मनस् तन्निवर्त्तयति तदात्मनो ऽप्य् अशेषम् अन्यद् इति दर्शयन्न् आह -- ## अग्रतः स्थितं देशाकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, ## देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकाराद् उपलभमाना बुद्धिः ## अन्यदेशकालस्वभावावस्थताम् ## स्वविषयस्य ## ततः पृथक्करोति । कस्मात् पुनर् अन्यदेशादितां ततः पृथगवस्थापयति इत्य् अत आह -- ## यस्माद् अन्यदेशतादेस् ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः [T. 348b.] परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्य् अन्यथाभावो ऽन्यदेशादिता तद्रूपाननुकाराद् व्यवच्छिन्नः -- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् ## तस्माद् अन्यथाभूताद् अन्यदेशादिमतस् तथाभूतं तद्देशादिमंतं ## [S. 186b.] निवर्त्तयन्त्य् एव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा ## इति द्वितीयस्योपसंहारः कार्य इति । ## उक्तेन न्यायेन ## प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्य् एवम् एव स्वविषयपरिच्छेदाद् ## प्रवृत्तिः सर्वभावान् ## तत्त्वे ऽन्यत्वे च#< व्यवस्थापयति># | ततस् तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकया 'प्य् अभावकल्पनयेति? | {p. 197.1} ननु च विकल्पव्यापार एष `इदम् अन्यात्मकं न भवति अन्यथैतद् आत्मकम्` इति । प्रत्यक्षं च निर्विकल्पकम् इष्यते तत् कथम् असांकर्यसिद्धिस् ततः? इत्य् अत आह -- ##त्यादि । तद् धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणम् इष्यते [T. 349.a] नान्यदा । अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात्[708]सर्वात्मना परिच्छेदे ऽपि भ्रान्तिकारणसद्भावात् क्षाणिकतादावन्वयव्यतिरेकबुद्धी जनयितुम् असामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति । स्यान् मतम् -- द्वैराश्यसाधने ऽप्य् असांकर्यसिद्ध्यर्था मा भूद् अभावप्रमाणकल्पना किन् तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति । न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः [S. 187a.] प्रतिपादित इति अत आह -- ##त्यादि । तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस् तत्साधनाद् एव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस् तदर्थम् अपि नाभावप्रमाणकल्पना युक्तेति । अथ मतम् -- सर्वस्यापरिदृष्टस्य दृश्यमानाद् अन्यतया व्याप्तिं नैव प्रत्यक्षं साधयति तत् कुतस् तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतो ऽभावप्रामाण्यकल्पना व्यर्था भवेद् इत्य् अत आह -- ## तृतीयराशितया कल्प्यमानस्य ततो दृष्टाद् अन्यतया व्यप्त्यभावे ## प्रत्यक्षेण ## 'र्थात् स्वविषयस्य ##d अपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयाद् अव्यवच्छेदात् अपृथक्करणात् पुनर् अपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । [T. 349b.] स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? | तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथाइकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वाद् इति । यत एवं ## क्वचिद् वस्तुनि प्रमाणं {p. 198.1} प्रत्यक्षादिकं [S. 187b.] प्रवृत्तं तद्वस्तु प्रतिनियतेनात्मना परिच्छिनत्ति, ततो ऽन्यत् तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य[710]वा सर्ववस्तुनो द्वैविध्यस्य साधनाद् इति । एवम् एकस्य प्रमाणस्य व्यापार एषो ऽनन्तरोक्त इति तम् एवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह -- ## क्वचिद् वस्तुनि ## प्रत्यक्षादि प्रवृत्तं ## वस्तु तदन्यस्मात् ## ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस् तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किम् इति पररूपाद् व्यवच्छिनत्ति? | तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा ## तस्माद् दृश्यमानाद् अन्यद् एव च व्यवच्छिनत्ति । कुतः? | ## [T. 350a.] स्वविषयात् । न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परम् अपि स्वविषयाद् इति । कुत एतद्? | अन्यस्य पररूपस्य तत्र स्वालम्बने ऽपरिच्छेदाद् अवश्यम् एवापरिच्छिन्नस्य [S. 188a.] परिच्छिन्नाद् अन्यत्वं भवति । यत एवम् अतः ## एव प्रमाणम् एकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत्? | तस्मिं दृश्यमाने वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं ## तेन सर्वस्य तद्व्यतिरिक्तस्य व्यवस्थापनान् न a(-पनेन a)तद् अन्यस्यैव च यद् अन्यन् न भवति पुरो ऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनाद् इति । अमुम् एव न्यायम् अन्यत्राप्य् अतिदिशन्न् आह -- ## इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिर् उपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति[711]ये केचिद् अन्योन्यव्यवच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः । {p. 199.1} तथा हि -- कार्यस्य क्रममनन्यसहायतां प्रतियत्य् एव बुद्धिस् तस्याक्रमं कार्यान्तरसाहित्यं [T. 350b.] ततः पृथक्करोति । ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति । क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतया 'वस्थानात् । एवम् उदयानन्तरध्वंसिता [S. 188b.] क्षणिकतोच्यत इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस् तद्विपरीतरूपतायाः स्वविषयाद् अपाकरणात् ततो ऽन्यत्वेन प्रकारान्तरे ऽवस्थापनाद् राश्यन्तराभाव[712]इति । तद् एवम् एकप्रमाणनिबन्धनाम् असाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरयन्न् आह -- ## उक्तेन न्यायेन ## प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस् ततो ऽन्यस् तत्तुल्ययोग्यतारूपस् तद्विपरीतो वा तद्रूपविकलस् तदात्मनो ## पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात् । तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान् निर्देशस्य ## असाङ्कर्यं सिध्यति । तद् यद्य् एतद् अविशेषणान्यस्य सर्वस्य तत्राभावसिद्धिः स्याद् इत्य् अत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वम् अविशेषेणैव तद् एकाकारया बुध्या तद्रूपविकलं स्वविषयाद् अवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रति-भासनात् । अथ तद्देशकालयोर् अभावः सर्वस्य [T. 351a.][S. 189a.] तद्विपरीतरूपस्य व्यवच्छेदो ऽभिमतः स न युक्त इति दर्शयति -- ## यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः । येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस् तस्मिन् सति तद् एकरूपनियतायाः प्रतिपत्तेर् असंभवात् तद्[713]अभावनान्तरीयिका *<3>*सा भवन्ती तत्प्रतिषेधं[714]गमयतीति तत्कारणम् अनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् । {p. 200.1} एतद् एवोपसंहरन्न् आह -- ## च सर्वस् तद्विपरीतरूपस् तदेकाकारया बुद्ध्या प्रसाधितः स्यात् ## तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात् । किंवत्? | रसरूपादिवद् इति । न हि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणे ऽपि तद् असांकर्यसाधने ऽपि तद्देशकालयोर् अभावः [S. 189b.] सिध्यति । ततश् च कथं सर्वस्यातुल्ययोग्यावस्थस्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं ## क्वचित् कदाचित् कस्यचिद् अभावसिद्धिर् यथोक्ताद् एवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य [T. 351b.] तत्तुल्ययोग्यतारूपोपलम्भात्मनश् चेत्य् एवंरूपात्, न तु सामान्येन यथा 'ऽहुःपरे -- #< प्रमाणपञ्चकंयत्र वस्तुरूपे न जायते |># #< वस्तुसत्तावबोधार्थे तत्राभावप्रमाणता॥># [श्ल्व् अभाव 1; TS 1647.] इति । न ह्य् अनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्ताव् अपि तदभावः सिध्यति, सत्य् अपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवाद् इति । तद् एवं प्रासङ्गिकं परिसमापय्य यद् उक्तंपरेण `स एवान्यभावस् तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्`[715]इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर् निराकुर्वन्न् आह -- ##त्यादि । यत् पुनर् उक्तम् -- अन्यभावविषयोपलब्धिस् तदभावस्य किन्न साधनम्`[716]इति सा तदभावस्य साधिकेष्टैवास्माकम्, [S. 190a.] न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम्? | यतः तत्राप्य् अन्यभावविषयायाम्[717]उपलब्धाव् 'भावस्य पृथग् अन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिद् एकार्थसमवायादिरूपः सम्बन्धो ऽस्तीति । अपृथक् सिद्धेर् इत्य् अस्यापि तुल्यतां दर्शयन्न् -- आह ##त्यादि । येयम् अन्यभावविषया उपलब्धिर् ल्लिङ्गतयोच्यते तस्यास् {p. 201.1} तद्विविक्तप्रदेशाकाराया [T. 352a.] #<आविर्भावकाल एव># *<2>*जन्मकाले प्रतीतिकाल एव[718]वा तदभावसिद्धेश् च । तथा हि -- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनम् एव तदभावसंवेदनम् इति । तद् एव साधयति -- न ह्य् अन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनर् उत्तरकालं तत्प्रतिपत्तेर् अन्यभावप्रतिपत्तेस् तदभावेनान्यव्यतिरेकौ प्रसाध्य प्रतिबिन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते । किं तर्हि? | तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य *<3>*प्रतियोगिनो ऽभावं[719]प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि -- सघटप्रदेशासंकीर्णरूपस्य [S. 190b.] केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् । न हि `घटो ऽत्र नास्ति` `घटवानयं न भवति` `सघटाद् अन्यः` इत्य् अर्थभेदः कश्चित् । ततः सघटाद् अन्यतया केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् इति । `घटो ऽत्र nàstã`ti ज्ञानं गृहीतग्राहितया स्मृतिर् एवेति । कथं ज्ञायत इति चेत् । दर्शनानन्तरम् अन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना `इदम् घटविविक्तं प्रदेशवस्त्व् अस्ति` `इदं तु घटवस्तु नास्ति` इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात्[720]| ततो नान्वयव्यतिरेकानुसरणम् अत्रास्तीति [T. 352b.] | किञ् च -- दृष्टान्तरासिद्धे स्वात्मन्यभावविषयोपलब्धिस् *<5>*तदभावस्य साधनं[721]| तद् एव व्यतिरेकमुखेन दर्शयति -- ## इत्यादि । इहाप्य् अस्त्य् एवान्वय इति चेत्, आह -- ## इत्यादि । कस्मान् न शक्यं दर्शयितुम्? | तद् एकोपलब्धेः तस्यैकस्यानन्यसंसर्ग्गिणो योपलब्धिर् विशेषरूपा तस्याः क्वचिद् अप्य् अन्यत्राभावात् । अथ तद्विविक्तोपलब्धिसामान्यं हेतुर् उच्यते -- यत्र यत्र घटविविक्तभूतलोपलब्धिस् तत्र [S. 191a.] तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्य् आह -- ## दृष्टान्ते ऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरम् अन्यभावविषयोपलब्धेर् नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य {p. 202.1} साधिका । सा च यथा साध्यधर्मिणि तदभावसिद्धये दृष्टान्तम् अपेक्षते तथा दृष्टान्ते ऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं ## कुतश्चिल् ल्लिङ्गात् तदन्यभावात् तदुपलब्धेर् वा तदभावसिद्धिर् इति । यदि तदन्यभावस् तदभावं न साधयति, किं *<6>*पुनर् ल्लिङ्गतया [T. 353a.] साधयति[722]?, इत्य् अत आह -- ## प्रत्यक्षलक्षणेन -- प्रत्यक्षस्यैव विवक्षितोपलम्भाद् अन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिद्धः सन्न् अभावव्यवहारं साधयेत्,[723]कर्मस्थक्रियापेक्षायां[724]तदन्यभावस्यानुपलब्धिरूपत्वात् । क्व पुनर् असाव् अभावव्यवहारं साधयेत्? | मूढप्रतिपत्तौ साध्यायां । यस् त्व् अमूढो [S. 191b.] विषयप्रतिपत्तौ विषयिणं स्मरत्य् एव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर् लिङ्गतेति सुचर्च्चितम् एवान्यत्रेतीहालं प्रसङ्गेनेति । __________NOTES__________ [636] पूर्वक्षणेनैवयेनाध्यवसीयमानः [637] निमित्ताभावो -- T. [638] येषु सत्सु भवत्य् एव यत् तेभ्यो अन्यस्य कल्पने ॥ तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः ॥ [PV II 24] [639] संयोगाद् -- T. [640] अगृहीत- -- T. [641] स्वविषयविज्ञाने जननयोगाद् -- T. [642] अत्रातिदिशन् -- T. [643] वा प्रदेशस्य घटविविक्तस्यानुपलब्धित्वं -- T. [644] ज्ञाने [645] एकज्ञानसंसर्ग्गित्वम् [646] एककालत्वाद् एव [647] व्यवहार लोके -- T. [648] चकाराद् अग्रहणं च [649] वेद्यते -- T. [650] हेतुत्वा- [651] अत्रान्तरे ग्रन्थे स्वयम् एवाचार्यो विप- -- T. [652] p. 174,27 [653] p. 176,4 [654] p. 176,11 [655] एतस्यासा- -- T. [656] अतो ग्रन्थव्याख्या [657] प्रत्यभिज्ञानस्य -- T. [658] घटाभावरूपया घटाज्ञानभावाख्याया वा (प्रथमं टिप्पनं) उपलब्ध्य् 'भावरूपया (द्वि. टि.) [659] p. 176,11 [660] हि यस् तुच्छ- -- T. [661] अन्यभावात् [662] प्रसज्यप्रतीतिः [663] प्रसज्यप्रतीतौ [664] अन्य्भावस्य [665] प्रति प्रति- -- T. [666] तस्य द्विविधेन -- T. [667] -स्य रूपानभ्यु- -- T. [668] तदान्य- -- T. [669] तादात्म्यपक्षे [670] तदेव -- T. [671] तादात्म्याभावेन [672] -मुखेन ## इति -- T. [673] सन्निकर्षादीष्टं भवति -- T. [674] विशेषणविशेष्याभावे [675] स्वकर्मस्वानन्तर्भावात् -- T. [676] समस्त -- T. [677] चात्रसम्- -- T. [678] -दकभावरूपो -- T. [679] प्रयोगात् -- T. [680] -दिके कुतः सि- -- T. [681] -यां अयं (%% स) समुदायः -- T. [682] -योस् सं- -- T. [683] प्रतिपत्तिकाल एव -- T. [684] धूमादेर् अग्निः -- T. [685] लिङ्गलिङ्गिनौ -- T. [686] लिङ्गलिङ्गिनोश् च लिङ्गिना स- -- T. [687] p. 184,29 [688] च तदभावप्रतिपत्तिः तदप्र- -- T. [689] तदन्यभा- -- T. [690] -न्याभावः तदात्मके -- T. [691] न युज्यते --T. [692] संयुक्त- -- T. [693] -क्षावसितः -- T. [694] तृषा- [695] असंकिर्न्न(ण्ण)वस्तुप्रतिभासितया [696] अन्यज्टानम् [697] असंकीर्णत्वाभावे [698] अन्यत्वायोगात् [699] p. 172,22 ** नास्तीताज्ञान- [700] p. 178,23; p. 180,17 [701] p. 172,22 [702] प्रमातुः [703] घट- [704] भूतल- [705] घट- [706] p. 189,24f. [707] तथात्वाप्र- -- T. [708] -स्वभावस्य प्रत्यक्षांशां -- T. [709] तदर्थाव्यवच्छेदाद् इति समासद्वयेन चा(व्या)चष्टे [710] प्रकारा(र)- [711] अनेनेति शेषः [712] द्रव्यान्त- -- T. **इति सूचयति [713] घ- [714] सा तन्निबन्धनात् प्रति- -- T. [715] p. 178,14 [716] p. 178,15 [717] -भावविषयायाः -- T. [718] प्रतीतिजन्मकाल एव -- T. [719] रूपस्या 'भावं -- T [720] ज्ञापनात् -- T. [721] -स्य न साधनम् -- T. [722] -तया न सा- -- T. [723] भूतल- [724] अन्यभावो ऽनुपलम्भेन सिद्धो यः स कथम् अनुपलब्धिः? इत्य् आह _________________________ [ 3. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् |] तद् एवम् अनुपलब्धेर् अशेषविप्रतिपत्तिनिराकरणेन स्वरूपम् अवस्थाप्य प्रभेदनिर्द्देशार्थम् आह -- ## | कथम्? | सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः । कीदृशस्य? | सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेर् एवासिद्धताप्रसङ्गाद् । यथोक्ता स्वभावानुपलब्धिश् चेति । एवं त्रिविधा 'नुपलब्धिः । कथं पुनः कारणव्यापकयोर् अभावव्यवहारः सिध्यति यतस् तयोः सिद्धाभावतोच्यत [T. 353b.] इत्य् आह -- ## न केवलं यस्य साक्षाद् अभावव्यवहारः साध्यते । स्वभावानुपलब्धौ ## तद्विविक्तस्य भावसिद्धिर् या सैवासद्व्यवहारसिद्धिहेतुत्वाद् एवम् उच्यते । [S. 192a.] ## कारणव्यापकाभावः ## 'न्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धो ऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदा 'नयोर् विरूपविषयतया {p. 203.1} सविशेषाणाम् उपलब्धिर् न सिध्यति ## | समुच्चयार्थो वाशब्दः । अथ किं स्वभावानुपलब्धाव् अप्य् अभावो लिङ्गतया साध्यत इत्य् आह -- ## इत्यादि । ##, नाभावो ऽपि तस्य प्रत्यक्षसिद्धत्वात् । अत्र परस्य वचनावकाशम् आशङ्क्याह -- ## तर्हि ## सिद्धो ऽसद्व्यवहारो ययोः तौ सन्तौ । केन? | ## करणव्यापकविविक्तस्य भावस्य सिद्धिर् या प्रत्यक्षात्मिका तद्रूपया 'नुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वा 'भावम् अभावव्यवहारं च साधयतः । सा चान्यभावोपलब्धिस् तयोः कारणव्यापकयोर् उपलब्धिलक्षणप्राप्ताव् एव सत्याम् असद्व्यवहारस्य साधिका नान्यथा इत्य् एवम् इष्यमाणे [T. 354a.][S. 192b.] सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षे ऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर् व्यतिरेकप्रयोगः क्रियते -- यत्र यत्राग्निर् नास्ति तत्र तत्र धूमो ऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्य् अशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति । न हि तदाग्निवृक्षव्यतिरिक्ताः सर्वे ऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा । ततश् च कथं तद्विविक्तोपलब्धिलक्षणानुपलब्धिः[725]प्रतियोगिनो नोपलब्धिलक्षणप्राप्तता सिद्धा? | तथा च कथम् अशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोर् व्यतिरेकः सिध्येत्? | तदसिद्धौ वा कथम् अनयोर् ग्गमकत्वम्? | तस्मात् क्वचिद् अदर्शनमात्राद् एव व्यतिरेक एष्टव्यः, क्वचिच् च दर्शनमात्राद् अन्वयः । तथा च प्रतिबन्धघोषणा 'नर्थिकेति मन्यते परः । सिद्धान्तवाद्य् आह -- ## परोक्षे ऽर्थे कारणव्यापकानुपलब्ध्योः ## [S. 193.a] व्यतिरेकोपदर्शनकाले ## कारणस्य व्यापकस्य वा 'नुपलब्धिः प्रमाणभूता नैव प्रयुज्यते । कस्मात्? | ## कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा ## तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च [T. 354b.] सन्दिग्धत्वात् । कथं तर्हि तदा 'नयोः प्रयोग इष्यते? इत्य् आह -- ## इत्यादि । कारणव्यापकयोर् हि {p. 204.1} कार्यकारणभावप्रसाधकेन पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर् यद्य् अभावो यत्र यत्राभावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वा 'वश्यं नियमेनाभावो ऽन्यथा 'हेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच् च । तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम स्याद् इत्य् एतस्यार्थस्य दर्शनार्थम् एते कारणव्यापकानुपलब्धी प्रयुज्येत इति । दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टो ऽदर्शने वा न दृष्टः तत्रैव तस्य भावो ऽभावो वा भवतु सर्वत्र तु कस्माद् भवति? | न ह्य् अप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शने ऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिद् एकभावाभावयोर् अपरस्य [S. 193b.] भावाभावदर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे । तथा चाह -- ## प्रमाणसिद्धे सत्य् अवश्यम् एव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्य् अभावो ऽन्यथा कारणम् अन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश् च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्स्वभावस् तत्र तत्र तद्भावः[726]अन्यथा तस्य नैरात्म्यम् एव स्याद् इति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्राग् एव विस्तरतो विपञ्चितम् । __________NOTES__________ [725] अग्निवृक्ष- [726] तत्स्वभावः -- T. _________________________ [  4. हेतोस् त्रैरूप्यत्रैविध्ययोर् हेत्वाभासत्वस्य चोपसंहारः |] एवं कारय्स्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावाद् अन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्न् {p. 205.1} आह -- ## एष एव [S. 194a.] स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मो ऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात्[727]| यतश् चान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावाद् उक्तेन न्यायेन ## तस्मात् ## 'न्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर् निश्चयाद् यथोक्तं प्राक्, [T. 355b.] ततश् च तदंशव्याप्तिवचनात् त्रिलक्षण एव ## त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायाम् अप्य् अव्यभिचाराभावेनागमकत्वात् । कस्मात् त्रिलक्षाण एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वेति दर्शयति ## इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात् । स्वसाध्यधर्माव्यभिचार एव च गमकत्वम् इति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायाम् अपि स्वसाध्यधर्माव्यभिचाराभावात् । तद् अनेन #<`त्रिधैव स`># इत्य् अस्य त्रिलक्षण एव ## स्वसाध्यधर्माव्यभिचारस्य ## अवश्यन् तया सद्भावात् [S. 194b.] प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे(गमे) च रूपान्तरकल्पनायाम् अपि ## यथोक्तत्रिलक्षणाद् अपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा [T. 356a.] अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्व् अभावाद् इत्य् अपरो ऽर्थो दर्शित इति । __________NOTES__________ [727] -सद्भावात् अस्यैव स्वभावकार्यानुपलब्धिलक्षणाश्रय(णास् पद)त्वात् -- T. _________________________ [  5. हेतुलक्षणे ऽधिकरूपवादिनां निरासः |] यदुक्तं `त्रिलक्षण एव हेतुर् नान्यलक्षणः` इति तत्र परेषां विप्रतिपत्तिं दर्शयन्न् आह -- #<षड्लक्षणो हेतुर् इत्य् अपरे>#नैयायिक-मीमांसकादयो मन्यन्ते । कानि पुनः षड्रूपाणि हेतोस् तैर् इष्यंते? इत्य् आह -- ## पक्षधर्मान्वयव्यतिरेकाख्यानि । तथा 'बाधितविषयत्वं चतुर्थं रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वम् अपरं रूपम् । तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य {p. 206.1} हेतुद्रव्यस्य तदेकसंख्यं विवक्षितम् एकसंख्यं हेतुद्रव्यम् आश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावो ऽपरं रूपम् । यद्य् एकसंख्याव्यवच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायाम् अपि *<1>*द्विसंख्यायुक्तायाम् इति[728]| [S. 195a.] यदि विरुद्धाव्यभिचार्यपरं हेत्वन्तरं नोपदर्श्यत इति यावत् । तथा ज्ञानत्वं च ज्ञानविषयत्वं च । न ह्य् अज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः [T. 356b.] इति । तत्रैतेषु रूपान्तरेषु यद् एतद् अबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मका 'विनाभावसम्भवे सति ततः पृथग् अन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तम् इति न वक्तव्यम् इति । कस्मात् पृथग् लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधाद् इति । तथा हि -- सत्य् अप्य् अविनाभावे यथोक्ते बाधासम्भवं मन्यमानैर् अबाधितविषयत्वं रूपान्तरम् उच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन ## सहानवस्थानलक्षणात् । तम् एव विरोधं साधयन्न् आह -- ## इत्यादि । सत्य् एव हि साध्यधर्मे भावो हेतोर् अविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्य् एव तस्मिंस् तदभावविषयं प्रमाणं प्रवर्त्तेत तदा 'स्य भ्रान्तत्वाद् अप्रमाणतैव स्यात् इति कुतो बाधा? | ततः ## हेतुः ## साध्याविनाभावी ##? यतो [S. 195b.] बाधावकाशः स्यात् । तस्माद् अविनाभावस्य प्रमाणबाधायाश् च सहानवस्थानम् अविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्य् असम्भवाद् इति । तम् एव विरोधं सष्टीकर्तुं परोपहासव्याजेनाह -- ## इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, ## [T. 357a.] धर्मिणः स्वाश्रयात् ##[729]| तस्मिंश् च साध्यधर्मे सत्य् एव तदविनाभावित्वाद् धेतुर् भवं## {p. 207.1} साध्यधर्मं निष्कास्यमानं गले गृहीत्वा हठात् ## धर्मिण्यवस्थापयतीति ## प्रकृष्टं वत ## साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि -- यन्त्रद्वयनियन्त्रितानां निरुच्छ्वासितया मरणम् एव प्राप्तम् इति । परो बाधा 'विनाभावयोर् विषयभेदाद् अविरोधं दर्शयन्न् आह -- ## साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर् न पुनः साध्यधर्मिण्य् एव । ततः [S. 196-7a.] कुतो बाधा 'विनाभावयोर् विरोधो ऽन्यत्र बाधया साध्यधर्माभावसाधनाद् अन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्य् अपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति । एवंविधाविनाभावोपगमे सत्य् अप्य् अबाधितविषयत्वादिके रूपन्तरे ## रूपान्तरसम्भविन इत्य् आपादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकम् आह -- तत् किम् ## साध्यधर्मी ## वराकः #<÷aóóh(õóha)m उद्वाह्य तस्मिन्># साध्यधर्मसाधनशाक्तिविकलं [T. 357b.] हेतुं परिणाय्य साध्यधर्मलक्षणं ## | एतद् एव व्यनक्ति -- ## हेतोर् द्धर्मिण्य् असत्य् अपि ## इष्यते, साध्यधर्मिणो ऽन्यत्राविनाभावोपगमात् । ## तथाविधं साध्यधर्मिण्य् उपदर्श्य कथं धर्मी साध्यधर्मवान् इत्य् उच्यते? | न ह्य् 'म्भस्त्वस्य[730]समुद्रे[731]लवणत्वेनाविनाभवे ऽपि तद्व्यतिरिक्ते ऽम्भसि लवणतया साध्यत्वेनेष्टे ऽम्भस्त्वभावे ऽपि लवणत्वसिद्धिर् इति । परस्य वचनावकाशम् आशङ्ख्याह -- ## इत्यादि । एतद् एव विवृनोति -- ## भवतो मतम् । यत एव हेतुर् अन्यथा 'पि साध्यधर्मम् अन्तरेणापि धर्मिणि भवेद् अम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभाओपगमात् अत एव कारणात् प्रमाणाभ्याम् अबाधितधर्मा धर्मीत्य् उच्यते । यदि {p. 108.1} प्रत्यक्षानुमानाभ्यां साध्यधर्मिणि [s. 196-7b.] हेतोर् विषयः साध्यधर्मो न बाध्यते यथा 'म्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति । ततो ऽन्यत्राविनाभावमात्रेण साध्यसिद्धेर् अनभ्युपगमात् न यथोक्तो दोष इति । सिद्धान्तवाद्य् आह -- ## इदानीं [T. 358a.] यदा हेतोर् धर्मिण्य् अविनाभावितानभ्युपगमात् साध्यसिद्धेर् अभावात् तत्सिद्धये रूपान्तरम् अबाधितविषयत्वम् उच्यते तदा हेतोर् न किञ्चित् सामर्थ्यम् । कस्मात्? ## हेतुम् अन्तरेणापि ## अकिञ्चित्कर एव हेतुः । तथा ह्य् अत्र कल्पनाद्वैयम् -- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? | तत्र यदि पूर्वो विकल्पस् तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावाद् इति । तस्माद् ## बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्य् अभावात् ## भवत्य् एवेति व्यर्थ एव हेतुर् इति नोपन्यसनीय एव । ततः कस्याबाधितविषयत्वं रूपान्तरण् भवेत्? | स्यान् मतम् -- मा भूद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्त्तते तदा हेतोः साध्यसाधने सामर्थ्यं भविष्यतीत्य् अत [S. 198a.] आह -- ## इति । यदि बाधकं प्रमाणं वर्त्तते तदा तेन साध्याभावस्य धर्मिणि साधनात् पुनर् ब्रह्नणापि तद्भावस्य कर्त्तुम् अशक्यत्वात् किम् अङ्ग *<3>*पुनः शष्ठेन हेतुनेति[732]कुतः साधनस्य हेतोः सामर्थ्यम्? | अत [T. 358b.] एव हि भवद्भिर् अबाधितविषयत्वं रूपान्तरम् उच्यत इति । अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावे ऽपिभावाद् इति द्वितीयः पक्ष इष्यते तद् अप्य् अबाधायाः सामर्थ्यविरह इति दर्शयन्न् आह -- ## बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदम् आपतितम् । न च -- बाधकं प्रमाणं स्यात् ## इति ## साध्यसाधने ## सत्याम् अपि साध्याभावस्य स्म्भवाद् इति तद्योगिनो ऽपि हेत्वाभासतैवेति । यद् उक्तम् -- ## इति तत्रान्यथार्थम् अबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्न् आहपरः-- न बाधाया अभावो समाबाधा 'भिमता । किं तर्हि? | बाधाया अनुपलब्धिः । सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधाया सम्भवे ऽपि स्यात् । ततो बाधा 'नुपलब्धिमात्रेण सध्यसिद्धेर् अभावात् तत्सिद्ध्ये ऽवश्यं [S. 198b.] हेतुर् अभिधानीय इति स हेतुप्रयोगस्य विषयः. तदा हि हेतुः स्वसाध्यं साधयन् कथम् असमर्थः स्याद् इति. सिद्धान्तवाद्य् आह -- किं नु वै हेतुर् बाधाया या उपलब्धिस् तस्याः बिभेति न पुनर् ब्बाधाया येन बाधां सम्भवन्तीम् अप्य् अनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः । कदाचित्परो ब्रूयात् -- किं करिष्यति विद्यमानाऽपि बाधा तपस्विनी, [T. 359a.] तदुपलब्धिर् एव राक्षसी । तस्मात् तत एव हेतोर् भयं तदभावे हेतुः प्रयोक्तव्य एवेत्य् अत आह -- ## इत्यादि । एवं तर्हि परमार्थेन बाधा किम् अस्ति नास्तीत्य् एतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति । कदाचित् परो ब्रूयात् -- उक्तम् एवैतत् किम् अर्थं पृच्च्यते? इत्य् आह -- ## इति । बाधा 'नुपलम्भे ऽपि तत्सम्भवे साध्यस्धनायोगाद् इत्य् अभिप्रायः । परो ऽनवगताभिप्राय आह -- ## इति बाधकप्रत्ययाभावे प्रामाण्यस्येष्टत्वात् ततः साध्यसिद्धिर् अविरूद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भे ऽपि साध्यसिद्धिम् असम्भावयन् पृच्छति ## इत्यादि । किं [S. 199a.] पुनर् असौ हेतुः सत्याम् अपि बाधायां साध्यं साधयेद् इति सम्भव्यते भवता येनास्या बाधाया अभाव विनिश्चयं प्रति यत्नो न क्रियते हेतुश् च प्रयुज्यत इति । एवम् एतत् इति चेत्; तथा सत्याम् अपि बाधायां साध्यसाधनसामर्थ्योपगमे सत्य् अबाधितविषयत्वं न भवति । किं कारणम्? | बाधायाम् अपि सत्याम् अस्य हेतोः ## सामर्थ्योपगमात् । तद् धि हेतोर् लक्षणम् उच्यते येन विना साध्यं न साधयेद् इति । #<{p. 210.1}># स्यन् मतम् -- अनुपलभ्यमानबाधत्वं हेतुलक्षणं [T. 359b.] परमार्थेन, नाबाधितविषयत्वम् इत्य् अत आह -- ## इत्यादि । एवं सति बाधायाः सद्भावसम्भवे ऽपि ताम् अभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः । यदि हि बाधाम् अभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदा 'नुपलम्भमात्रेण बाधायां संशयात् -- सताम् अपि केशाञ्चित् कथञ्चिदनुपलम्भसम्भवात् -- संशयितस्य हेतुप्रयोगे प्रवृत्तिर् एव न युज्येत । तस्माद् यो यत्संशये ऽपि प्रवर्तते स तस्य भावपक्षम् अभ्युपेत्यैव प्रवर्त्तते । तथा च यथा बाधानुपलब्धौ ताम् अभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धाव् अपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर् विशेषाभावाद् इति नानुपलभ्यमानबाधत्वम् अपि [S. 199b.] हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहे ऽप्य् असति प्रतिबन्धे प्रामाण्यस्य सम्भव इति । परस्य वचनावकाशम् आशङ्ख्याह -- ## इत्यादि । नैव हि बाधायां सत्यां हेतोः सामर्थ्यम् इष्यते तत् कथं तदुपलम्भे ऽपि प्रयोगः स्यात्? | सिद्धान्तवाद्य् आह -- ## बाधायां सत्यां हेतुर् असमर्थो यदीष्यते तदा 'निर्णीतो अधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगंबाधा 'नुपलम्भमात्रेण नार्हति । किं कारणम्? | मा भूद् बाधायाः सम्भस्वपक्षे ## हेतोः साध्यसिद्धौ *<1>*##[733]| [T. 360a.] पूर्वपक्षवाद्य् आह -- बाधानुपलम्भे सति बाधाया आभावात्[734]सदुपलम्भकप्रत्ययाभावे[735]सत्य् अवश्यम् अर्थानाम् असत्त्वाद् धेतोः सामथ्यम् इति चेन् मन्यसे सिद्धान्तवाद्य् आह -- ## इत्यादि । उपलम्भो ह्य् अर्थानां कार्यं, न च कार्यं कारणं व्याप्नोति । न ह्य् 'वश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात्[736]| तत् कथम् अव्यापकस्योपलम्भस्य निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर् ब्बाधायाः सम्भवकृतम् असामर्थ्यं न सम्भवेद् इति । एतच् च परैर् अपीष्यत एव; [S. 200a.] प्रमाणतयोपगतस्याप्य् उदयकाले ऽनुपलब्धबाधस्य {p. 211.1} कालान्तरेण बाधकप्रत्ययोत्पादे सत्य् अप्रामाण्योपगमात् । अथाव्यापकस्याप्य् उपलम्भस्य इवृत्तौ बाधा निवर्त्तते -- ## [श्ल्व् Så 2.52] इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेर् इत्य् आह -- तथापि व्यर्थो हेतुः । कुतः? | ## हेतुपयोगरहितात् साध्यसिद्धेः । किं कारणम्? | अनुपलम्भे बाधाया असम्भवात् । तथा हि -- यत्र बाधाया अनुपलम्भस् तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति, तत्र साध्यधर्मस्याभावो ऽपि परमार्थेनैव [T. 360b.] नास्ति, अन्यथा परमार्थेन बाधाया अभावायोगात्. ततश् च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्य साध्यप्रतीतेर् व्यर्थता हेतोर् इति. अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिर् इष्यते, तत्राह -- उपलम्भस्य निवृत्ताव् अपि सत्यां बाधाया अनिवृत्ताव् इष्यमाणायां तदवस्थं हेतोर् असामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोर् अप्रयोग इति कस्याबाधितविषयत्वं [S. 200b.] रूपान्तरं स्यात्? | एतद् एवोपसंहरन्न् आह -- ## इत्यादि. यत एवं व्याप्त्य हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्तविषयमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् ## स्वसाध्यभावे ऽप्य् अभवन् न 'भावे ऽपि च भवन् हेतुर् धर्मिणि किञ्चित् साध्यं ## न साधयति ## तद्विपरीतं न निषेधयति ## तस्य विधिप्रतिषेधावकुर्वत ## प्रयोगो ## इत्य् अवश्यं हेतुप्रयोगम् इच्छता स्वसाध्याविनाभावः सर्वत्र हेतोर् अभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रायत्तो यथोक्तं प्रक् । तस्मिंश् चाभ्युपगते बाधाविनाभावयोर् विरोधः [T. 361a.] सिद्ध इत्य् उपसंहरन्न् आह -- ## इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति । यदि नाम बाधाविनाभावयोः सहावस्थानाभावाद् अविनाभावे {p. 212.1} सत्य् अबाधा गम्यते रूपान्तरं तु किम् इति न भवति? इति, अत आह -- ## इत्यादि । तद् धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थितया । [S. 201a.] लक्षणकारैश् च रूपान्तरत्वेनोपादानम् अर्हति यस्य विशेषणस्य भवे ऽपि यस्यापरस्याभावः स्यात् । यतः स्वभावे व्यभिचारे च विशेषणविशेश्यभावो न सम्भव एव केवले । उदाहरणम् आह -- ## इत्यादि । सत्य् अपि हि श्रावणत्वादेः सपक्षे भावो नास्ति । सत्य् अपि च चाक्शुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति । ततो ऽन्योः सम्बवव्यभिचारयोर् भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[737]| इहा 'प्य् एवं भविष्यतीति चेद् आह -- ## अनन्तरोदितम् अबाधाया अविनाभावे सति सम्भवति । सत्य् अविनाभावे नियमेनाबाधायाः सम्भवाद् व्यभिचाराभावात् कुतो विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[738]अर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । उक्तेन प्रकारेण विपर्यये सम्यग्घेतुर् एवाविषये तु प्रयोगाद् धेत्वाभास उच्यते । यत एवम् ## तस्मान् न तदभावो बाधाविरहः [T. 361b.] पृथगविनाभावाद् अन्वयव्यतिरेकात्मनो ऽनयोर् हेतुविरुद्धयोर् लक्षणान्तरत्वेन वाच्यः, [S. 201b.] व्यभिचाराभावेन रूपान्तरत्वायोगात् । यतश् चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद् धेतोर् यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत् कथं बाधाविरहो हेतो रूपान्तरम् उच्यते? असम्भविनां च तेषां उपवर्णनं निष्फलम् *<3>*इत्य् आकूतम्[739]| केवलायाः प्रयोगे ऽस्ति सम्भव इति चेत्, आह -- ## इत्यादि । हेतुप्रयोगे ह्य् असति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश् चशास्त्रकारैर् न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति |दिङ्नागपादैस् तु #<{p. 213.1}># साध्यासाध्यविपर्ययेण[740]विप्रतिपत्तिदर्शनाद् अप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तम् एवापक्षत्व न नि(-त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्व् अतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेर् इति । तद् एवम् अबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्न् आह -- ## अविनाभावे सति बाधाया [T. 362a.] असम्भवदर्शनेन ## विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना ## प्रत्याख्याता । परःपृच्छति -- ## इति केन प्रकारेण -- यथा बाधाविनाभावयोः#< >#सहानवस्थानं तथा प्रतिहेत्वविनाभावयोर् अपि?, येनैकसंख्याविवक्षा तद्वद् एव प्रत्याख्यायेत इति । सिद्धान्तवादी साम्यं दर्शयन्न्[741]आह -- ## इत्यादि । एको हि हेतुर् लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति? | यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणम् अविनाभावो नाम हीयेत । अत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्माद् अन्यो ऽपि प्रतिहेतुर् विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? | एकस्य *<3>*हेतोर् यत् साध्यं[742]तद्बाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावाद् अविनाभावाद् इति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुर् इति [S. 202b.] निरस्त इति । अत्रैव दूषणान्तरम् अभिधातुं विकल्पयन्न् आह -- ## इत्यादि । `वस्तुतः` परमार्थतो यस्य प्रतिहेतुर् न सम्भवति -- किम् असौ सम्यग्ज्ञानस्य विपर्ययस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुर् इष्टो [T. 362b.] यतो विवक्षितैकसंख्यत्वं तल्लक्षणम् उच्यते, आहोस्विद् यस्य प्रतिहेतुस् तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्न् अपीति । परो दोषम् अपश्यन्न् आह -- ## इत्यादि । यदि नाम पूर्वो विकल्प उत्तरो वा ततः को दोषः? इति[743]| {p. 214.1} सिद्धान्तवाद्य् आह -- यद्य् असम्भवन् प्रतिहेतुर् यस्य स सम्यग्ज्ञानादिहेतुर् इष्यते, तदा 'लक्षणम् एतद् विवक्षितैकसंख्यत्वम् । कस्मात्? अशक्यो निश्चयो यस्य वस्तुतो ऽसम्भवत् प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतद् उच्यते । परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति । परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति । ततस् तस्य प्रतिहेतोर् एवंविधस्य सम्भवो ऽस्ति । स चानुपलभ्यमानो ऽपि कदाचित् स्याद् इति वस्तुतस् तदभावो निश्चीयते । प्रतिबन्धनिबन्धनाविनाभाववादिनां त्व् अस्माकं [S. 203a.] प्रतिहेत्वसम्भवः सुनिश्चित एव । न हि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुन स्वसाध्ये साधिते पुनस् तत्रैव धर्मिणि तल्लक्षणस्य [T. 363a.] तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्ख्यते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्मसाधकसम्भवे च तस्यैव स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्ध्ययोगाद् इति । स्यान् मतम् -- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवो ऽस्माभिर् निश्चेतुम् अशक्यस् तथाप्य् असम्भवत् प्रतिहेतुत्वं विवक्षित्तैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान् न भवति? इत्य् आह -- ## इत्यादि । प्रतिपादको यो धर्मो हेतोस् तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्दिग्धं लक्षणं यस्य स हेतुर् भवतीति न कश्चिद्धेतुर् भवेद् इति हेत्वभावो [S. 203b.] वा इत्य् अस्य समर्थनम् । ततश् च ## इत्य् अत्रापि योजितम् इति । स्यान् मतम् -- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर् न दृश्यते स वस्तुत एवासम्भवत् प्रतिहेतुः । न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्क्यते, बाधकप्रत्ययम् अन्तरेण बाधाशङ्काया अयोगात् । तद् उक्तम् -- ## इति । {p. 215.1} अत आह -- ## इत्यादि । शङ्यमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः [T. 363b.] प्रतिहेतोर् ब्बाधकस्य सम्भव स येशाम् अपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्व् अपि शङ्कां प्रतिहेतुसम्भवविषयाम् उत्पादयति । किं कारणम्? | अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् । न हि तस्येतरेण कश्चिद्विशेषो ऽस्ति, यतस् तत्सम्भवो न शङ्क्येत । पुरुषशक्तिवैकल्यादिना तु तददर्शनं[744]सम्भाव्येतेति किम् उच्यते `नाशङ्का निःप्र(ष्प्र)माणिका` इति । अथ विशेषः प्रतिबन्धलक्षणो ऽविनाभावनिश्चायको दृष्टप्रतिहेतोर् अदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्का 'स्तम् उपैति । [S. 204a.] तदा सति वा विशेषे स विशेषो हेतोर् लक्षणम् । किं कारणम्? | यतस् ततो विशेषाद् धेतुर् एकान्तेन निश्चयेन निरस्तप्रतिपक्षस् तथाविधे धर्मिणि प्रतिहेत्वसम्भवात् स्वसाध्यं निश्चाययतीति । यस् तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सो ऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामा 'हेतौ प्रतिहेतुर् दृष्टो, हेतोः किम् आयातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्शा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेर् इत्य् आह -- ## तद्विशेषयोगिनि ## सति ## निष्प्रयोजनम् ## | [T. 364a.] यथोक्तविशेषाङ्गीकरणे तल्लक्षणस्य प्रतिहेतोर् असम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतो ऽस्य कार्यकत्वं स्याद् इति । विरुद्धाव्यभिचारिणश् च हेत्वाभासस्य व्यवच्छेदार्थम् एकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतो ऽसम्भवत् प्रतिहेतुत्वसिद्ध्ये च प्रतिबन्धलक्षणे विशेषे हेताव् इष्यमाणे विरुद्धाव्यभिचार्य् अपि हेत्वाभासो न [S. 204b.] भवति । ततो व्यवच्छेद्याभावात् किम् एकसंख्याविवक्षया? इति दर्शयन्न् आह -- ## प्रतिबन्धलक्षणविशेषोपगमात् ## न सम्भवेत् । किं पुनस् तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्य् आह -- ## इत्यादि । हेतोर् यदात्मीयं लक्षणं तद्युक्तयोर् हेत्वोर् {p. 216.1}एकत्र धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति । न हि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतिबन्धवत्य् एकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस् तल्लक्षणस् तत्रैव हेतुः सम्भवेत्, [T. 364b.] भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तदव्यभिचारिणो हेतोर् द्वितीयस्य तत्र कुतः सम्भवावकाश इति । ननु यदि तथाविधविशेषसम्भवे [S. 205a.] सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यार्था, तथापि नैव हेत्वभावप्रसङ्गः, तत् किम् उक्तं हेत्वभावो वेत्य् अत आह -- ##नैव ## विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं निश्चीयते । ## तादात्म्यतदुत्पत्तिलक्षणं निर्द्देश्यते भवद्भिः यथा 'स्माभिर् निर्दिष्टं य्द्रूपं ## प्रतिपद्य प्रतियोगिनः सम्भवासम्भवाउ उत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रये ऽनुमाने । यत्र त्व् अस्ति स विशेषो वस्तुबलप्रवृत्ते ऽनुमाने तत्र प्रतियोगिनो ऽसम्भव इति यत एवं तस्मान् नास्त्य् एव भवतां स विशेषः -- भवद्भिर् न ज्ञायत एव स विशेष *<1>*## -- तस्मात्[745]सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि षाङ्क्या प्रतियोगिविषयया भवितव्यम् । ताम् एव शङ्खां द्रढ्यन्न् आह -- ## इत्यादि । यस्यापि [S. 205b.] हि प्रतिहेतुर् दृष्टस् तस्यापि प्राक् प्रतियोगिदर्शनाद् इतरेण सर्वकालम् अदृष्टप्रतियोगिना कश्चिद् विशेषो लक्ष्यते [T. 365a.] यद्दर्शनाज् ज्ञायेत `अत्र प्रतियोगी सम्भवति न्यान्यत्र` इति दर्शनादर्शनमात्रनिबन्धनयोर् अन्वयव्यतिरेकयोः सर्वत्र समानत्वात् । तथापि पश्चात् तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न विवर्त्तत इति । स्यान् मतम् -- येषु प्रतियोगी सम्भवति तेष्वश्यम् एव कदाचिद् असाव् उपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते त्र्ष्व् असौ {p. 217.1} नास्त्य् एव । ततः स तथाविधो हेतुर् भविष्यति, तत् कथं हेत्वभावो ऽस्माकम्? इत्य् अत आह -- ## इत्यादि । येषाम् अपि हि प्रतिहेतुः सम्भवति तेषाम् अपि नैव सर्वदा तस्य प्रतिहेतोर् उपलब्धिः pratipattççõàm । न ह्य् असर्वदर्शिनाम् उपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्रतिपत्रा(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्का [S. 206a.] कथं क्रियते? | तथा चाह -- ## इति । तथा 'परम् -- शिष्यपरम्परयाकुमारिलोत्पादात् प्राग्दृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशाक्तिना प्रतिहेतव उत्प्रेक्षिताः ततस् तद्दर्शनात् यावज् जीवं अदृष्टप्रतिहेतुष्व् अपि तदाशङ्का निवर्त्तते |ततः कथम् आशङ्का निष्प्रमाणिकोच्यते? | ## इत्यादिकम् अपि प्रतियोगिसम्भवाशङ्काकारणम् उक्तम् एव । न च प्रतियोगिसम्भवम् आशङ्कमानस् तन्निमित्तसंभवात् `उत्प्रेक्षेत हि` इत्याद्याक्रोशमात्रेअ निवर्त्तयितुं शक्यते । तेनास्य[747]प्रतियोग्याशङ्कापनोदक्षं किञ्चित् कारणम् अभिधानीयम् यथा 'स्माभिर् अभिहितं `स्वभावहेतोर् विपर्यये बाधकप्रमाणवशाद् आत्म्यनिश्चये सत्य् अन्वयव्यतिरेकयोस् तत्र निर्णय; [S. 206b.] कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस् तन्निश्चय` इति । यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्त्तते भवद् दर्शने तेन कारणानिश्चयः प्रतियोगिनः सम्भवयोः `इह प्रतियोगी सम्भवति इह तु न सम्भवति` इत्य् एवंरूप *<4>*## -- तस्माद्[748]वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं {p. 218.1} यल्लक्षणम् हेतोः [T. 366a.] तस्यानिश्चितत्वाद् एकसंख्याविवक्शाव् आदिनां न कश्चिद्धेतुः स्यात् । न ह्य् अनिश्चितलक्षणो हेतुर् भवतीत्य् उपसंहार इति । तद् एवं `किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुर् इष्टः` इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुर् आह -- ## सम्यग्ज्ञानविविपर्ययहेतुर् इष्ट इति सम्बन्धः । अयं च पक्षः किलदिङ्नागाचार्यस्याप्य् अभिमत इति पर उपदर्शयन्न् आह -- ## | किम् आह? ## इत्यादि । #<श्रावणत्वस्य हि न कथञ्चिद्व्यवच्छेदहेतुत्वम्># इति दिङ्नागाचार्येणोक्ते परेणाभिहितम् -- ## इत्य् एवं परेणोक्ते सत्याचार्येणोक्तम् -- ## ## ## इति । तद् एवमाचार्यापदैः[750]साक्षित्वे दत्ते मुजम् उत्क्षिप्य शास्त्रकारः पूत्कुर्वन्न्[751]आह -- *<4>*##[752]इत्यादि । *<5>*यदा ह्याचार्यस्याप्य्[753]एतद् अभिमतम् इति [T. 366b.] कैश्चिद्व्याख्यायते तदिदं[754]सुमहद्व्यसनम् आयतम् -- गुरुभिर् अभिहितत्वाद् अप्रकाश्यम्, न हि गुरूणां दोषः प्रकाशयितुं युक्तः, ## अप्रच्छादनीयम् । तत् किं गुरून्[755]दूषयाम उत *<8>*न्यायम् अप्य् उपेक्षामहे[756]इत्य् *<9>*उभयम् अप्य् अशक्यम्[757]इति ## | न कथंचिद् इति । कः पुनर् अत्र दोषो येनेदं कष्टतरम् इत्य् आह -- ## श्रावणत्वलक्षणो ## शब्दादीनि *<10>*स्वसाध्यं तत्त्वम्[758]नित्यत्वं ## तदात्मकानि ## [S. 207b.] तच्छ्रावणत्वं प्रमाणं येषां पुरुषाणांमीमांसकवैयाकरणदीनां तान् {p. 219.1} ## स्वर्ग्गेण ## चापवर्ग्गेण ## | तथा हि -- वस्तुतत्त्वं यावन् क्लेशान् न प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस् तु प्रजहन् निर्वाणपरायणो भवति । अथवा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्वहिताग्निहोत्रानुष्ठानात्[759]स्वर्ग्गो वेदान्तनिषेवणाद् अपवर्ग्गः । पुनर् उत्तरकालं ##[760]#< >#प्रज्ञाजातीयेनवैशेषिकादिना पुरुषेण ##[761]#< >#[T. 367a.] प्रतिहेतोः ##यद् अस्य ## प्रतिहेत्वनुपदर्शने[762]सत्यासीत् *<15>*तत् तदुपदर्शनेन[763]## अपनीतम् इति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश् च तत्प्रमाणकान्[764]पुरुषान् स्वर्ग्गापवर्ग्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुम् अशक्तो भ्रष्टराज्य इव राजा तपोवनं गच्छति स्वैर् एव दुश्चरितैर्[765]इति किम् अत्र वयं ब्रूमः? | तद् एवम् उपहस्यैतस्मिन् पक्षे [S. 208a.] दोषम् उपदर्शयन्न् आह -- ## इत्यादि । यदा ह्य् अप्रदर्शितप्रतिहेतुर् हेतुर् इष्यते तदा पुरुषप्रतिभाकृतं साधनत्वम् अभ्युपगतं भवति । ततश् च वस्तुतो न किञ्चित् साधनम् असाधनं वा प्राप्तम् । तथा हि -- यदा प्रतिहेतुर् नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनम् इति पुरुषप्रतिभाकृतं साधनत्वम् आयातम् इति । अपि च -- अप्रदर्शितप्रतिहेतोर् हेतोर् हेतुत्वे ऽङ्गीक्रियमाणे विकल्पद्वयम् -- किं परमार्थतो हेतुस् तद्धर्मभावी, उता 'तद्धर्मभावीति? | तत्राद्यं विकल्पम् अधिकृत्याह -- ## हेतुर् यो ऽसौ प्रथमं उपादीयते । स ## एव#< तस्मिन्># साध्यधर्मे ## इत्य् एवंशीलो ऽस्मद् उपवर्णितप्रतिबन्धोपगमात् [T. 367b.] यदीष्यते ## हेत्वन्तरेणातद्धर्मभावी कथं क्रियते? | न कथञ्चित् । किं कारणम्? | वस्तूनां [S. 208b.] हेतुलक्षणानां यः स्वभावः -- `सत्य् एव साध्यधर्मे भवनात्मकः` -- ##तद्विपर्ययस्य ##उभयोश् च स्वसाध्यधर्माविनाभावित्वे {p. 220.1} स्वभावत एव धर्मिण्य् एकत्र तयोर् भावे विरुद्दाव् उभौ स्वभावाव् एकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्पस् तदा ## असत्य् अपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात् ##अप्रदर्शितप्रतिहेत्ववस्थायाम् अपि ##कस्यचित्? | नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायाम् इति । उपसंहरन्न् आह -- ## इत्यादि । यत एवं भावानां स्वभावो ऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश् चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन [S. 209.1a.] साध्येनाविनाभाविनोर् यथोक्तलक्षणयोः [T. 368a.] कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोर् असम्भवाद् ## विवक्षितैकसंख्यत्वं लक्षणम् न भवति । किं कारणम्? इत्य् आह -- ## | प्रतिहेतुर् हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर् न भवत्य् एवेति कथं तद्धेतुलक्षणं स्याद् इति । तद् एवम् अनयोर् द्वयो रूपयोर् यः सम्भवो यथोक्ताविनाभावा 'सम्भवे सतीति रूपान्तरोपगमे ऽपि हेत्वाभासतैवेति ## इत्य् अस्यार्थो विवृत इति । ज्ञातत्वनिराकरणायाह -- ## इत्यादि । अबाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्यस्वभावहेत्वोर् एवाविनाभावे सति बाधाप्रतिहेत्वोर् असम्भवात् व्यवच्छेद्याभावत्वेन सत्य् अपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्य् उक्तम् । ज्ञानं तु ज्ञातत्वम्, तस्यैव [S. 209.1b.] भावप्रत्ययेनाभिधानात् । तथा हि -- ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वम् उच्यते, तच् च ज्ञानम् एव, तदुत्पादे सति ज्ञात इति व्यवहारात् । न च तत् लिङ्गस्यात्मरूपम् इति [T. 368b.] कथं लिङ्गलक्षणं भविष्यति? | यद्य् अपि विकल्पप्रतिभासी सामन्याकारो लिङ्गतया 'वस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्मता । न ह्य् असौ स्वतन्त्र एव लिङ्गम् । यद् आह -- ## {p. 221.1} ##[766]#<'र्थप्रतिपत्ताव्>#[767]#< अनर्थप्रतिलम्भ एव स्यात्># इति । तमाद् बाह्यवस्तूपादानस्यैवास्य लिङ्गता 'वस्थाप्यते । साध्यसाधनसंकल्पे वस्तुदर्शनहानेः[768]स्वलक्षणस्य क्वचिदनन्वयाच् च तद्धर्मताम् एव त्व् अनुस्मरन्तो विकल्पा नानैकव्यतिरेकान्[769]संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धाद् अविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्य् उक्तप्रायम् । न च तस्य कार्यादेर् आत्मरूपं [S. 209.2a.] ज्ञातम् । विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् । तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात् । यस्माद् अबाह्यास्यापि बाह्यतया व्यवसितस्याननुयायिनो ऽप्य् अनुयायितया सामान्यामकत्वं तथात्वे चास्य विकल्परूपतया कुतः? यदा 'ऽह -- ## #< तस्मान् मिथ्यावभासो ऽयम् अर्थेष्व् एकात्मताग्रहः|># [PV 3.70f.] इति । न ज्ञानस्य लिङ्गधर्मता । एतद् एव साधयन्न् आह -- ## इत्यादि । किम् आत्मकात् ## प्रकृतायां ## पुंसो यद् अविसंवादकं लिङ्गं तस्य स्वरूपम् अभिधीयते शास्त्रकारैः [T. 369a.] यस्य रूपस्य दर्शनादयं प्रतिपत्ता “यत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलम् असाधनम्“ इति प्रविभागेन व्यवस्थाप्य यत् तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिम् अवलम्बते । तथा, एतस्मिंश् च न्याये [S. 209.2b.] व्यवस्थिते यद् अस्य लिङ्गस्यात्मरूपं तल् लक्षणं भवितुम् अर्हति पक्षधर्मादिवत् न तु यत् पररूपम् । स्याद् एतद् -- ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्य् अत आह -- ## इत्यादि । यद्य् अनुमेयप्रतीतिजन्मन्य् उपयुज्यते ज्ञानम् इति तन्मात्रेण लिङ्गस्य लक्षणम् इष्यते तदा 'तिप्रसङ्गः प्राप्नोति । तम् एवाह -- ## अर्थस्य ## {p. 222.1} प्रमातुः ## शब्दात् संयोगसमवायादीनाम् आलोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणम् आह -- ## प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परो ऽनिष्टम् आपादयन्न् आह -- ## इत्यादि । यदि पररूपत्वाज् ज्ञानं लिङ्गलक्षणं न भवति तदा च यद् एतदाचार्येण -- ## #< निश्चिते>#ति -- निश्चितग्रहणं कृतं भवतश् चाभिमतं [T. 369b.] तन् न कर्त्तव्यम् । तथा हि -- निश्चयो हि लिङ्गस्य पररूपम् एव । स चेत् तल्लक्षणम्, ज्ञानं किम् इति नेश्यते यतो निश्चयो विज्ञानम् एव तद्विशेषत्वाद् अस्येति । सिद्धान्तवाय् आह -- ## किन्तु कर्तव्यम् एव तस्य [S. 210a.] निश्चितग्रहणस्य लिङ्गरूपप्रतिपादनाद् अन्यार्थत्वात् । ताम् एवान्यार्थतां दर्शयन्न् आह -- ## इत्यादि । परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुम् इच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर् भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् । यतः सतोर् विद्यमानयोर् अपि दर्शनादर्शनयोर् अगमकत्वं हेतोर् दृश्यते `स श्यमः, तत्पुत्रत्वात्` इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेना 'सपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुर् इत्य् अस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतद् उक्तं भवति -- याव् एव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्याम् एव हेतुर् गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्य् अस्यार्थस्य [S. 210b.] ज्ञापनाय निश्चितग्रहणं कृतम् इति । प्रकृतम् उपसंहरन्न् आह -- ## इत्यादि । येन विशिष्टयोर् भावाभावयोर् एव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य [T. 370a.] च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न किञ्चिद् रूपविशेषो ऽभिधीयत इति । {p. 223.1} ननु च परे ऽपि सपक्षविपक्षयोर् भावाभावाभ्यां गमकं हेतुम् इच्छन्ति, दर्शनादर्शने तु तयोर् एव साधके, तत् किम् अर्थं निश्चितग्रहणम्? इति, अत आह -- ## इत्यादि । यद्य् अपि परे भावाभावाभ्याम् एव गमकं हेतुम् इच्छन्ति तथापि सपक्ष एव भावो ऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति । न च ततस् तौ तथाविधाउ सिध्यतः, प्रतिबन्धविकलानाम् अप्य् अथानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद् [S. 211a.] यौ `हेतोः सपक्षे एव भावो ऽसपक्षे चाभाव एव` इत्य् एवम् आत्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणण् तादात्म्यतदुत्पत्तिसाधनविषयं तद्वृत्त्या बोद्धव्यौ । कुतः? उपायान्तरस्याभावात् । तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेशां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां हेतुविविक्तानां उपलम्भे सति स्यात् । न चैतद् असर्वदर्शिनः सम्भवतीति । यत उपयान्तरं नास्ति तेन कारणेन तयोर् विशिष्टयोर् भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षाणे लक्षणकाएणेति । ननु च भावाभाववचनमात्राद् एव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोर् एव सत्ता न प्रसिध्येद् इति, अत आह -- ## इत्यादि । ## इत्य् अनेनैव सपक्षासपक्षयोः [T. 370b.] भावाभाववचनमात्रेण निश्चितग्रहणनिरपेक्षेण तयोर् भावाभावयोर् यत् साधनं प्रमाणं तस्य वृत्तिर् यद्य् अप्य् आक्षिप्यते । कथं पुनर् निश्चितग्रहणम् अन्तरेण भावाभाववचनमात्रतस् तद्वृत्तेः आक्षेपः? इत्य् आह -- ## यदि तत्साधनप्रमाणवृत्तिर् नाक्षिप्येत, [S. 211b.] तदा ## सपक्षविपक्षयोर् एव भावाभावयोर् या सत्ता स्वरूपव्यवस्था तस्या ## | कस्माद् अप्रसिद्धिः? इत्य् आह -- ## उपलब्धेर् या सत्ता उत्पत्तिः तन्निबन्धनत्वाज् ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्य् उपलम्भम् अन्तरेण स्वत एवार्थाः {p. 224.1} सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्माद् इदम् एवंरूपं नैवंरूपम् इति तदाकारज्ञानोदयाद् एव व्यवस्थाप्यते । यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विना 'पि ## तत्सत्तासाधनं प्रमाणम् #<आकर्शति># आक्षिपतीति । किञ् च, परार्थत्वाच् च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिर् आक्षिप्यत इति सम्बन्धः । कीदृशं पुनस् तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणम् आक्षिपति? इत्य् आह -- ## [T. 371a.] वाञ्चितस्यार्थस्येति । यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिम् आक्षिपतीत्य् आह -- ## तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेशां ततस् त्रिरूपाल् लिङ्गाच् छास्त्रोक्ताद् वाञ्चिते ऽर्थे प्रवृत्तिर् भवति, अज्ञातस्यार्थस्य [S. 212a.] ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् । यत एवम् ## तस्मात् परोपलक्षणत्वाद् एव परेषां ज्ञापकत्वाद् एव प्रवर्त्तके त्रिरूपलिङ्गे ज्ञानं सिद्धम् इति यद्य् अपि निश्चितग्रहणम् अतिरिच्यते तथापि ताव् एव लिङ्गस्य सपक्षासपक्षयोर् भावाभावौ विशिष्टौ शस्त्रोक्तौ `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इत्य् एवंरूपौ केचिन्नैयायिक प्रभृतयः, परे दर्शनादर्शनमात्रेण -- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः -- तन्मात्रेण व्यवस्थापयन्ति ##[770]#< इति># तस्मात् तेषां वादिनां निशेधार्थो ऽयं लक्षणे निश्चितशब्दः प्रयुक्तआचार्येणास्माभिश् चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति । किम् इति पुनर् दर्शनादर्शनाभ्यां भावाभावविशयाभ्यां सपक्षा[स]पक्शयोः विशिष्टौ भावाभावाव् अन्वयव्यतिरेकात्मकौ [T. 371b.] नेष्येत इत्य् आह -- ## इत्यादि सत्य् अपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच् चासपक्षे ऽभावदर्शने `स श्यमः, तत्पुत्रत्वात्` इत्यादाव् अन्वयव्यतिरेकयोः संशयात् । तथा हि -- अन्वयो नाम सर्वत्र सत्य् एव साध्ये हेतोर् {p. 225.1} भावो व्याप्त्या चासति साध्ये हेतोर् अभावो व्यतिरेकः । न च क्वचित् सति साध्ये [S. 212b.] हेतोर् भावदर्शने ऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमा 'भावात् । तथा क्वचित् साध्याभिमतस्याभावे सत्य् अभावदर्शने ऽपि हेतोः सर्वत्र तदभावे ऽवश्यम् अभावः, तदनायत् तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थम् एव निश्चितग्रहणं कृतम् इत्य् उपदर्शयन्न् आह -- ## इत्यादि । ## इत्याचार्यकृते निश्चितग्रहणे ऽन्यत्रास्माकम् अभिमतत्वात् ## इत्य् आह । तद् एवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन् न कर्तव्यम् एवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भावतीति [T. 372a.] दर्शयन्न् आह -- ## इत्यादि । ## इति पक्षधर्मत्वादेस् त्रैरूप्यात् । कुतः? | ## त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः ## प्रतिपन्नत्वाद् इति । किंवत्? ## इति । यथा पक्षधर्मत्ववचनेनैव हेतोर् उपनयस्यार्थो ऽवगतस् तस्य धर्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो [S. 213a.] रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वाद् इति । अत्र परो ऽनिष्टम् आपादयन्न् आह -- ## इत्यादि । यदि त्रैरूप्यवचनेनैव सामर्थ्याज् ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् ## तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच् च पृथगन्वयः । किं कारणम्? | एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगाद् उभयस्य गतेः । कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्त्तव्यम् इति । सिद्धान्तवाद्य् आह -- ## इत्यादि । नान्वयव्यतिरेकयोर् न पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि -- अन्वयो हेतोः {p. 226.1} सपक्षे भाव उच्यते, व्यतिरेकः पुनर् अभावो ऽसपक्षे । न च तौ परस्परम् आक्षिपतः [T. 372b.] परस्परम् अन्तर्भवतो विधिप्रतिषेधरूपयोर् भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तः । ननु च यद्य् अन्वयव्यतिरेकयोर् भिन्नरूपता कथं तर्हि त्रैरूपं लिङ्गम् उच्यते? | न हि परस्परभिन्नाव् आत्मानाव् एवास्य युज्यते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य । नैष दोषः, यतो यथा 'न्वयव्यतिरेकौ [S. 213b.] व्यवस्थाप्येते न वा नयो(-प्येते तथा तयो)r अनन्तर्भाव उच्यते नान्यथा । कथं चैतौ ववस्थाप्येते? | व्यावृत्तिकृतं भेदम् उपादाय । तथा चानयोर् भिन्नरूपतैव । व्यावृत्तिभेदे ऽपि च परमार्थतो भेदो नास्तीत्य् एकं लिङ्गं त्रिरूपम् इत्य् उच्यत इति । कथं तर्हि प्रागुक्तम्[771]`नानयोर् अर्थः कश्चिद् भेदः, अन्यत्र प्रयोगभेदाद्` इति? अत आह -- ## इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तम् एकं वाक्यम् उभयम् अन्वयं व्यतिरेकं च भिन्नलक्षणम् एव गमयतीत्य् उच्यते ऽस्माभिर् नैको ऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोर् एवैकवाक्यार्थरूपत्वात् । अत्र पर आह -- ## इत्यादि । अयम् अभिप्रायः -- लक्षणवाक्यप्रतिपादिताव् अन्वयव्यतिरेकाव् आश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत[772]एव । तथा हि -- `तत्रैव भावः` इत्य् अत्र लक्षणवाक्ये तदर्थतया[773]तदभावे ऽभावो गम्यते; `अतदभावे ऽवश्यम् अभावः` इति [T. 373a.] चात्र `तद्भावे भावः` | न ह्य् असति प्रतिबन्ध एकाभावे ऽपरस्याभावः । प्रतिबन्धश् च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश् चैकेनैव सपक्षासपक्ष्योर् भावाभावप्रतिपादकेन [S. 214a.] प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर् द्वितीयवचनं न कर्त्तव्यम् इति । तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावता 'प्य् अनयोर् दुर्ल्लभा । ततश् च यदुक्तम् `अन्वयव्यतिरेकयोर् अपि तर्हि न पृथक्त्वम् इति` तत् तदवस्थम् एवेति । {p. 227.1} सिद्धान्तवाद्य् आह -- ## `तत्रैव भावः` इत्यादिरूपम् ## प्रतिपादयति । कुतः? | सामर्थ्याद् उभयप्रतिपादनशक्तस्य? | ## `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इति सावधारणस्य ## द्वितीयप्रतिपादननान्तरीयकत्वात् । ## भिन्नस्वभावानाम् अप्य् अथानाम् एकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगताव् अपि यत् ## तत् ## | साधर्म्यप्रयोगे [T. 373b.] वैधर्म(र्म्य)वचनं न कर्त्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनम् इति न पुनर् एकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः परोपलक्षणाथेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य [S. 214b.] प्रतिपादनाल् लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनम् अस्तीति नास्य पृथग्वचनं युक्तम् इति । स्यान्मतम् -- केवलाव् अपि तर्ह्य् एकवाक्यार्थानन्तर्भूतौ parasparama'bhinnasvabhàvau भविष्यतः तत एवैकवाक्यार्थान्तर्भावाद् इत्य् अत आह -- ## एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परम् आक्षिपतो ऽन्तर्भवतः भिन्नरूपाणाम् अप्य् अर्थानाम् एकवाक्यान्तर्भावदर्शनात् । ननु च नियमवन्ताव् अपि भावाभावौ केवलाव् एव, तयोः परस्पराक्षेपे केवलयोर् अपि तत्प्रसङ्ग इत्य् अत आह -- ## सावधारणवाक्यप्रतिपादितौ ## किन्तु सहिताव् एव । कुतः? | ## सावधारणस्य वाक्यस्य ## भावाभावप्रतिपादनात्मकत्वात् । तद् एवं सावधरणेन [T. 374a.] वाक्येन नैव केवलो ऽन्वयो व्यतिरेको वा 'भिधीयते । तदन्तर्भावात् तु द्वितीयगतिः किन्तु परस्परानन्तर्भूताव् एव सहिताव् एकेन वाक्येनाभिधीयेत इति प्रतिपाद्योपसंहरन्न् आह -- ## तत्रैव [S. 215a.] सपक्ष एव भाव {p. 228.1} इत्य् अनेन वाक्येन न सपक्षे भाव एवोच्यते । किं तर्हि? | असपक्षे ऽभावो ऽपि, तथा चेतरेणाप्य् असपक्षे ऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावो ऽपि, येन केवलवचनेन भावो ऽभावो वा तदात्मकतया द्वितीयम् आक्षिपेद् यतो ऽनयोः पृथग्वचनं न स्यात् । तस्माद् यदा 'न्वयव्यतिरेकौ भावाभावाव् अभिप्रेतौ तदा तौ भिन्नरूपाव् एवेति कथं तयोः न पृथक्त्वम्? | अथ नियमवता वाक्येनाभिहितौ तदैकवाक्याद् एवोभयगतेः पृथग्वचनं न कर्त्तव्यम् एव । तत् तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थम् इत्य् उक्तम् एतद् इति । स्यान्मतम् -- यथा 'न्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश् च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशस्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भूतम्, ततो रूपान्तरं भविष्यतीत्य् अत [T. 374b.] आह -- ##, यथा 'न्वयव्यतिरेकौ भावाभावलक्षणौ परस्परम् अनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्ये ऽनन्तर्भूतम् । कुतः? | ## -- परे उपलक्ष्यन्ते [S. 215b.] उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्माद् अव्यतिरेकाद् आगृहीतज्ञाने त्रैलक्षण्ये ऽन्तर्भावाद् इति यावत्, ## तस्मान् न लक्षणान्तरं त्रैरूप्याद् इति । तद् अयम् अत्र समुदायार्थः -- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानम् एवोच्यते तदा तल्लिंगस्यानात्मभूतम् इति न तल्लक्षणम् । अथावि(पि )ज्ञानापेक्षः कर्मभावो ज्ञातत्वम् उच्यते तदा 'पि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानम् आक्षिपति । ततस् तदपेक्षो ऽपि कर्मभावो ऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्त्तव्यम् । तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्याद् अव्यतिरेकाद् इति । तद् एवम् अबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्न् आह -- ## [T. 375a.] किं तर्हि? | त्रैलक्षण्य एवेति । {p. 229.1} इमं क्षताशेषकुतर्कमार्गं, मुनीशराद् धान्तन्नयप्रदीपम् । वितत्य पुण्यं यदुपार्जितं तत्, परां विशुद्धिं जगतो विधेयात् ॥ [S. 216a.] हेतुबिन्दुटीका[774]समाप्ता । .................................................................................................................................................................................................................................................................. मा यतत इमा या तद्रूपा बल (?) त्रिभुवनस्य हिताय शश्वत् । नरस्य सेतोः दो... ...तथागतमतस्य निबोधयित्री ॥ 2 ॥ ....... 74 मार्ग(र्ग्ग)सिर वदि 7 रवौ । मंगलं महाश्रीः ॥ न गुरोर् उपदेशम् अग्रहीत् बुबुधे वस्तु ततो ... ... धीः । यततो स्म न तस्य वृद्धये न परिस्पन्दितुम् अप्य् अपारयत् ॥ [1 ॥] जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै ...t । तद् एव शक्ता ...था परत्र चित्रा हि विश्वप्रकृति...नाः ॥ 2 ॥ हे! रोहिणीरमण! सर्वकलानिकेत! तारापते! रजनिनाथ! सुधानिधान! कादम्बरीरसगुणेषु नि... ... व -- मात्मानम् अर्पितशरीरम् अनुस्मरेन्दोः ॥ 3 ॥ श्रीब्रह्माणगच्छे पं- अभयकुमारस्य हेतुबिन्दुतर्कः ॥ __________NOTES__________ [728] -याम् अपि अनुपलम्भात् -- T. [729] निष्कास्य यतः -- T. [730] हेतोः [731] साध्य- [732] पुनः तदृशेन हे- -- T. [733] असामर्थ्यप्राप्तिर् इति -- T. [734] अनुपलम्भात् -- T. [735] -प्रत्ययसद्भावे -- T. [736] प्रतिबन्धात् वै- -- T. [737] नोपादनम् -- T. [738] नोपा- -- T. [739] इति कुतः -- T. [740] साध्यम् अप्य् असाध्यं असाध्यम् अपि साध्यं परे प्राहुः [741] -दी सन्दर्श- -- T. [742] हेतोर् आत्मनो सा- -- T. [743] इति मन्यते -- T. [744] तद्दर्शनम् -- T. [745] {? -- s. p. xxv, शुद्धिपत्रकम्: इति । त- : ## -- त} [746] %% T. [747] प्रतिपत्तुः [748] {? -- s. p. xxv, शुद्धिपत्रकम्: इति । त- : ## -- त} [749] नि- -- न. T. [750] -चार्य पूज्यपादैः -- पु. [751] पृथक्कुर्वन् -- न. [752] इदम् इत्यादि- -- पु. [753] यदाचार्य- -- पु. [754] तदैवं -- पु. [755] गुरूं -- पु. [756] -यम् उपे- -- पु. [757] -यम् अश- -- पु. [758] -ध्यत- -- न. T. [759] -त्राद्यनु- -- न. T. [760] प्रति-भवता -- T. [761] -षेण अकृतकत्वाद् हे- -- T. [762] कृतकत्वादि- [763] तदु- -- पु. T. [764] -कात् -- पु. [765] दुश्चेष्टितैः -- न. [766] तैर् विकल्पैः कल्पितो यो ऽसौ विषयो ऽवग्रु(?)रूपो न धूमत्वादिः [767] वह्नित्वादि [768] वस्तुदर्शनाप्रवृत्ता (?) [769] नानाभूतानां यो वास्तवव्यतिरेक एकस्य च व्यावृत्तिपरिकल्पितस् तं दर्शयन्तः [770] एवं -- T. [771] p. 74,18-21 [772] विद्यते -- T. [773] तत्रैवेत्य् अवधारणस्य तदथितया [774] -टीका ब्राह्मणार्चतेन विवृता समा- -- T. _________________________