Abhidharmasamuccayabhasya (= Abhidh-s-bh) Based on the edition by N. Tatia: Abhidharmasamuccayabhëyam. Patna 1976 (Tibetan Sanskrit Works Series, 17). Input by members of the Sanskrit Buddhist Input Project. With kind permission of the Digital Sanskrit Buddhist Canon Project of Nagarjuna Institute, Nepal and University of the West, Rosemead, California, USA (www.uwest.edu/sanskritcanon) Sastra section The transliteration emulates the conventions of Nagari script. Therefore, many word boundaries are not marked by blanks. #<...># = BOLD for pagination of N. Tatia's edition (added) (...) = corrections [...] = unclear / restored passages (?) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedÃ1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cÃ7pi 8: . - 9: - . 0: - - PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Abhidharmasamuccayabhëyam I [lak«aïasamuccayo nÃma prathama÷ samuccaya÷] oæ namo ratnatrayÃya / kimarthamidaæ ÓÃstramÃrabdham / skandhÃdÅnÃrabhya kati kasmÃdityevamÃdi«u cintÃsthÃne«u kauÓalyakaraïÃrtham / tathÃhyanena kauÓalyena dvividho 'nuÓaæso labhyate - manaskÃrÃnuÓaæsaæ÷ sÃækathyaviniÓcayÃnuÓaæsaÓca / tatra manaskÃrÃnuÓaæsa÷ ÓamathÃnukÆlyÃdvipaÓyanÃv­ddhayÃnukÆlyÃcca veditavya÷ / ÓamathÃnukÆlyaæ punare«u sthÃne«u k­takauÓalasya ni÷saædehatayà yathe«ÂamÃlaæbane aikÃgrayayogena sukhaæ cittasamÃdhÃnata÷ / vipaÓyanÃv­ddhayÃnu kÆlyaæ bahubhi÷ prakÃrai÷ j¤eyaparÅk«ayà praj¤Ãprakar«agamanata÷ / sÃækathyaviniÓcayÃnuÓaæsa e«u sthÃne«u kuÓalasya sarvapraÓnavyÃkaraïaÓaktiyogÃdvaiÓÃradyapratilaæbhato dra«Âavya÷ // pa¤cÃkÃrÃtmavastÆdbhÃvanatÃmupÃdÃyetyatracaturÃkÃramÃtmano vastvityÃtmavastu / pa¤camaæ tvÃtmalak«aïameva vastvityÃtmavastviti veditavyam / saparigrahadehagrahaïena bÃhyasyÃdhyÃtmikasya ca rÆpaskandhasya grahaïaæ veditavyam / vedanÃdÅnÃmupabhogÃditvaæ tallak«aïanirdeÓe j¤Ãpayi«yate / tadÃÓrayÃtmasvavastu vij¤Ãnam, te«Ãæ saparigrahadehÃdÅnÃmÃÓrayamÃtmalak«aïaæ vastvityartha÷ / tathÃhi loke prÃyeïa vij¤Ãne ÃtmagrÃha÷, Óe«e«vÃtmÅyagrÃha iti // dehaparigrahÃbhyÃmiti cak«u[rÃdÅ] ndriya«aÂkena rÆpÃdivi«aya«aÂkena ca / «a¬ÃkÃro 'tÅto vartamÃnaÓcopabhogo vij¤Ãna«aÂkam, tasya dhÃraïamÃÓrayÃlaæbana bhÃvata÷ / ityevaæ taddhà raïatvena dvÃdaÓÃnÃmindriyavi«ayÃïÃæ dhÃtutvam / (##) vij¤ÃnÃnÃæ punarupabhogalak«aïa dhÃraïatvena dhÃtutvaæ veditavyam / yathÃtÅtapratyutpannÃ÷ cak«urÃdaya upabhogalak«aïadhÃrakà naivamanÃgatÃ÷ - 2 // ÃyadvÃramÃtratvÃdindriyÃrthamÃtragrahaïena dvÃdaÓaivÃyatanÃni vyavasthà pitÃni, na tÆpabhogalak«aïaæ vij¤Ãna«aÂkamiti // upÃdÃnaæ chando rÃgaÓca / tatra chando 'bhilëa÷, rÃgo 'dhyavasÃnam / chandenÃnÃgatamÃtmabhÃvamabhilëamukhenopÃdatte, yenÃnÃgatÃn skandhÃnabhinirvarttayati / rÃgena vartamÃnamÃtmabhÃvamadhyavasÃnamukhenopÃdatte, yena vartamÃnÃn skandhÃnna parityajati / tasmÃdetadeva dvayamupÃdÃnamityucyate / tatra skandhavannirdeÓa iti / upÃdÃnena yuktÃstasmÃtsopÃdÃnadharmà iti veditavyam // sparÓena rÆpÃïÃmanyathÅbhÃvo veditavya÷ / yà deÓe ityabhi mukhapradeÓe / idaæ cedaæ cetyasthiÓaækalÃdikaæ j¤eyavastusabhÃgaæ pratibimbam / evaæ caivaæ ceti varïasaæsthÃnabhedai÷ citrÅkÃrateti tathÃsaæj¤Ã / ÓubhÃnÃæ karmaïÃæ sukho 'nubhava÷ phalavipÃka÷ / aÓubhÃnÃæ du÷kha÷ / ubhaye«Ãmadu÷khÃsukha÷ / tathÃhi ÓubhÃnÃmaÓubhÃnÃæ và vipÃka Ãlayavij¤Ãnaæ nityamupek«ayaiva saæprayuktaæ bhavati / saiva cÃtropek«Ã vipÃka÷ / sukhadu÷khayostu vipÃkajatvÃdvipÃkopacÃra÷ / d­«ÂaÓrutatamavij¤ÃtÃnarthÃniti d­«Âaæ yacca k«u«ÃnubhÆtam, Órutaæ yacchrotreïÃnubhÆtam, mataæ yatsvayamabhyÆhitamevaæ caivaæ ca bhavitavyamiti, vij¤Ãtaæ yatpratyÃtmamanubhÆtamiti / vyavaharatÅtyabhilÃpai÷ prÃpa[ya]tÅtyartha÷ // nÃnÃvasthÃsu ceti sukhadu÷khÃdyÃsu // yena cak«u«Ã rÆpÃïi d­«ÂavÃnityatÅtavij¤ÃnopabhogadhÃrakatvena dhÃtutva darÓayati / paÓyatÅti vartamÃnavij¤ÃnopabhogadhÃrakatvena / yacca tasya cak«u«o bÅjamupacitamÃlayavij¤Ãnaæ yata ÃyatyÃæ cak«unirvarti«yate, vaipÃkyaæ ca yato nirv­ttam, tadapi dvividhaæ bÅjaæ cak«urdhÃturityucyate, cak«u«o hetutvÃt / yaccak«urdhÃto÷ rÆpe Ãdhipatyamiti rÆpÅndriyÃdhipatyena bÃhyavi«ayanirvartanÃt / (##) taddhÃtuvaddra«Âavyaæ tacca yathÃyogamiti yena cak«u«Ã rÆpÃïi drak«yati yacca tadbÅjamityevamÃdi yojayitavyam // catvÃri ca mahÃbhÆtÃnyupÃdÃyeti / kathamupÃdÃyarÆpam / catvÃri mahÃbhÆtÃnyupÃdÃya jananasaæniÓrayaprati«Âhopastaæbhopab­æhaïahetutvena / jananÃdi hetutvaæ punarbhÆtÃnÃmupÃdÃyarÆpe pa¤cavidhaæ hetutvamadhik­tya / utpattihetutvaæ tairvinà tadanutpatte÷ / v­ttihetutvaæ bhÆtÃni pratyÃkhyÃyopÃdÃyarÆpasya p­thagdeÓÃva«ÂambhasÃmarthyÃbhÃvÃt / anuv­ttihetutvaæ bhÆtavikÃreïa tatprati«ÂhitopÃdÃyarÆpavikriyÃgamanÃt / sthitihetutvaæ sad­ÓotpattikÃle bhÆtairupÃdÃyarÆpasaætÃnasyÃnupacchedayogena saædhÃraïÃt / upacayahetutvaæ v­ttikÃle bhÆtairÆpÃdÃyarÆpÃpyÃyanÃditi / nÅlÃdÅnÃæ pa¤caviæÓatÅnÃæ rÆpÃïÃæ vyavasthÃnaæ «a¬bhirÃkÃrairveditavyam / lak«aïata÷ saæniveÓato 'nugrahopaghÃtata÷ kriyÃsaæniÓrayata÷ kriyÃlak«aïata÷ maï¬anataÓca caturïà daÓÃnÃma«ÂÃnÃmekaikasya ca yathÃkramam / tatrÃbhyavakÃÓastadanyaprativÃrakaspra«Âavyarahito yo deÓa÷ / nabho yadupari«ÂÃnnÅlaæ d­Óyate // ÓabdavyavasthÃnaæ lak«aïato 'nugrahopaghÃtata÷ hetuprabhedato deÓanÃprabhedato vyavahÃraprabhedataÓca / lak«aïata÷ ÓrotrendriyagrÃhyo yo 'rtha iti / deÓanÃprabhedato lokaprasiddhÃdayastraya÷ / Óe«aæ yathÃyogaæ veditavyam / tatropÃttamahÃbhÆtahetukastadyathà vÃkchabda÷ / anupÃttamahÃbhÆtahetukastadyathà v­k«aÓabda÷ / tadubhayastadyathà hastam­daÇgaÓabda÷ / lokaprasiddho laukikabhëÃsaæg­hÅta÷ / siddhopanÅta ÃryerdeÓita÷ / parikalpitastÅrthyerdeÓita÷ / ÃryÃnÃryavyÃvahÃrikau tud­«ÂÃdÅna«Âau vyavahÃrÃnadhik­tya veditavyau // gandhavyavasthÃnaæ svalak«aïato 'nugrahopaghÃtata÷ prabhedataÓca // rasavyavasthÃnamapyevameva veditavyam // tatra sahajo gandhaÓcandanÃdonÃm, sÃæyogiko dhÆpayuktyadÅnÃm, pÃriïÃmika÷ pakvaphalÃdÅnÃmiti / spra«ÂavyaikadeÓavyavasthÃnamÃmarÓanata Ãtulanata÷ sparÓanata ÃpŬanata÷ saæsargato dhÃtuvai«amyasÃmyataÓca / abvÃyusaæsargÃcchÅtam / (##) app­thavÅsaæsargÃtpicchalam / viÓrÃmo balamÆrjà ca dhÃtusÃmyÃt / Ærjà punarvaiÓÃradyaæ veditavyam / t­ptirubhayathà / Óe«Ã jighatsÃdayo dhÃtuvai«amyÃdveditavyÃ÷ // ÃbhisÃæk«epikaæ paramÃïurÆpam / ÃbhyavakÃÓikaæ tadeva yathoktaæ tadanyaprativÃrakaspra«Âavyarahitam / sÃmÃdÃnikamavij¤aptirÆpam / parikalpitaæ pratibimbarÆpam / vaibhÆtvikaæ vimok«adhyÃyigocaraæ yadrÆpam / vedanÃskandhavyavasthÃnamÃÓrayata÷ svabhÃvata ÃÓrayasaækalanata÷ saækleÓavyavadÃnataÓca / tatra rÆpÃÓrayasaækalanata÷ kÃyikÅvedanÃvyavasthÃnam / arÆpyÃÓrayasaækalanataÓcaitasikÅvedanÃvyavasthÃnam / saækleÓata÷ sÃmi«ÃdÅnÃm, vyavadÃnato nirÃmi«ÃdÅnÃæ vyavasthÃnaæ veditavyam / tatt­«ïÃviyukteti visaæyuktà visaæyogyÃnukÆlà ca veditavyà // avyavahÃrakuÓalasyÃÓik«itabhëatayà rÆpe saæj¤Ã bhavati na tu rÆpamiti / tasmÃdanimittasaæj¤etyucyate / animittadhÃtusamÃpannasya rÆpÃdisarvanimittÃpagate 'nimitte nirvÃïe saæj¤Ãnimittasaæj¤Ã / bhavÃgrasamÃpannasyÃpaÂutvenÃlaæbanÃnimittÅkaraïÃdanimittasaæj¤Ã / parÅtta÷ kÃmadhÃtu÷ nik­«Âa tvÃt / mahadgato rÆpadhÃtustata utk­«ÂatvÃt / apramÃïe ÃkÃÓa vij¤ÃnÃnantyÃyatane 'paryantatvÃt / tasmÃttadÃlaæbanÃ÷ saæj¤Ã÷ parÅttÃdisaæj¤Ã veditavyÃ÷ / vedanÃsaæj¤ÃvarjyÃnÃæ sarve«Ãæ caitasikÃnÃæ cittaviprayuktÃnÃæ ca saæskÃraskandhalak«aïatve cetanÃmÃtrasyaiva tannidaÓe grahaïaæ tatpÆrvakatvÃditare«Ãmiti kÃraïaj¤ÃpanÃrthamÃha - yayà kuÓalatvÃya cetayata ityevamÃdi / tatra kuÓalà vak«yamÃïÃ÷ ÓraddhÃdaya÷ / saækleÓà rÃgÃdaya÷ kleÓopakleÓÃ÷ / avasthÃbhedata÷ cetanÃpreritasaæskÃrÃvasyÃsu praj¤aptÃ÷ cittaviprayuktÃ÷ saæskÃrÃ÷ // cetanÃdÅnÃæ caitasikÃnÃæ lak«aïata÷ karmataÓca nirdeÓo veditavya÷ / tatra cetanÃyÃ÷ cittÃbhisaæskÃro manaskarmeti lak«aïanirdeÓa÷ / kuÓalÃkuÓalÃvyÃk­te«u cittapreraïakarmiketi karmanirdeÓa÷ / tathÃhi (##) yathÃbhisaæskÃraæ kuÓalÃdi«u dharme«u cittasya prav­ttirbhavatÅti / Ãlaæbane cittadhÃraïaæ tatraiva puna÷ punarÃvarjanaæ veditavyam / ata eva samÃdhilÃbhÅ mana(÷) saæskÃralÃbhÅtyucyate / vij¤ÃnotpattÃvindriyasya sukhÃdivedanotpattyanukÆlo yo vikÃrastadÃkÃra÷ sparÓo veditavya÷ / tattadupasaæhità kartukÃmateti darÓanaÓravaïÃdisarvakriyecchÃsaægrahÃrtham / yathÃniÓcayaæ dhÃraïà evametannÃnyathetyadhimukti÷ / ata eva tatpradhÃno 'nyai÷ saæhartu na Óakyate saæstutaæ vastu pÆrvÃnubhÆtaæ veditavyam / avik«epakarmikatvaæ puna÷ sm­terÃlaæbanÃbhilapane sati cittÃvik«epatÃmupÃdÃya / cittasyaikÃgratÃvik«epa÷ / j¤ÃnasaæniÓrayadÃnaæ samÃhitacittasya yathÃbhÆtaj¤ÃnÃt / saæÓayavyÃvartanaæ praj¤ayà dharmÃn pravicinvato niÓcayalÃbhÃt / astitve 'bhisaæpratyayÃkÃrà Óraddhà / guïatve prasÃdÃkÃrà / Óakyatve 'bhilëÃkÃrÃ, Óakyaæ mayà prÃptuæ ni«pÃdayituæ veti / hryÃdaya÷ sugamatvÃnna vibhajyante / upapattiprÃtilambhikaæ ÓrutacintÃmayaæ bhÃvanÃmayaæ ca yathÃkramaæ vipÃkÃgamÃdhigamarÆpaæ veditavyam / pratisaækhyÃpraj¤Ã dhairyasahità / sthÃmavÃnvÅryavÃnutsÃhÅ d­¬haparÃkramo 'nik«iptadhura÷ kuÓale«u dharme«vityevamÃdisÆtrapadÃni yathÃkramaæ saænÃhÃdi«vabhyutsÃhavastu«u yojayitavyÃni / paripÆraïaæ yathà maulaæ praveÓa÷ / ni«pÃdanaæ tasyaiva suparikarmak­tatvam / sarvÃvaraïani«kar«aïaæ tadvaÓenÃÓrayapariv­ttito dra«Âavyam / sarvakuÓalabhÃvanÃyà vÅryÃdipÆrvakatvÃtte«vapramÃdapraj¤apti / sÃsravà dharmà Ãsravà ÃsravasthÃnÅyÃÓca vi«ayà iha veditavyÃ÷ / cittasamatÃdibhirupek«Ãyà ÃdimadhyÃvasÃnÃvasthà vyÃkhyÃtÃ÷ / tathÃhyupek«ayà yuktaæ cittaæ layÃdive«amyÃbhÃvÃdÃdita÷ samam / tato 'nabhisaæskÃreïa vahanÃtpraÓaÂham / tata÷ saækleÓÃÓaÇkÃbhÃvÃdanÃbhogÃvasthitamiti / a vihiæsà pyadve«ÃvyatirekÃt praj¤aptisatÅ veditavyà / du÷khasaæjananakarmaka iti t­«ïÃvaÓena pa¤copÃdÃnaskandha nirvartanÃt / asparÓavihÃra ÃghÃtacittasya du÷khavihÃrÃt / agauravaæ guru«u guïavatsu ca stabdhatà / du÷khotpatti÷ (##) punarbhavotpattirvedi tavyà / mithyÃniÓcayairviparÅtaæ j¤Ãnam / vicikitsà saæÓaya÷ / saækleÓotpatti÷ rÃgÃdikleÓasamudÃcÃra÷ / tatsaæniÓrayadÃnaæ mƬhasya sarvakleÓaprav­tteriti / ratne«u vimatirmÃrgasatye nirodhasatye ca yathÃyogam / tayà kuÓalapak«e 'prav­ttiralabdhaniÓcayasyÃnÃrambhÃt // madhyamà pratipacchÃÓvatocchedagrÃhavarjitaæ pratÅtyasamutpÃdaj¤Ãnam / ÓÅlavrataæ kud­«ÂipÆrvakaæ veditavyama / Óramavaiphalyaæ tenÃniryÃïÃt / nÃsti dattaæ nÃstÅ«Âaæ nÃsti k­taæ nÃsti sucaritaæ nÃsti duÓcaritamityayaæ hetvapavÃda÷ / nÃsti duÓcaritasucaritÃnÃæ karmaïÃæ phalavipÃka iti phalÃpavÃda÷ / nÃstyayaæ loko nÃsti paraloko nÃsti mÃtà nÃsti pità nÃsti sattva upapÃduka iti kriyÃpavÃda÷, lokÃntaragamanÃgamanakriyÃyà bÅjÃdhÃnakriyÃyÃ÷ pratisaædhibandhakriyÃyÃÓcÃpavÃdÃt / na santi loke 'rhanta ityevamÃdi sadvastunÃÓanam / tadanyadyat kiæcidviparÅtadarÓanaæ tanmithyÃparikalpanaæ veditavyam / kuÓalamÆlasamucchedo viÓi«ÂÃyà eva mithyÃd­«Âerna sarvasyÃ÷ / pa¤caskandhÃtmake j¤eye ÃtmÃtmÅyasvabhÃvasamÃropikà satkÃyad­«Âi÷ / ÃtmanityÃnityaviÓe«asamÃropikÃntagrÃhad­«Âi÷ / kud­«ÂÃvagratà samÃropako d­«ÂiparÃmarÓa÷ / tatraiva ÓuddhisamÃropaka÷ ÓÅlavrataparÃmarÓa÷ / ekà yadbhÆyaseti mithyÃvikalpikà yà nÃvaÓyamapavÃdikatvÃt / lak«aïato dvÃbhyÃmantagrÃhamithyÃd­«ÂibhyÃm, saparivÃrata÷ sarvÃbhya÷ / rÆpÃdayo nÃtmÃ, tadvilak«aïatvÃt na hi te Ãtmalak«aïà iti / na te«vÃtmÃ, anityatÃdo«Ãt / na hyÃÓrayÃbhÃve ÃÓritaæ bhavatÅti / na rÆpavÃnÃtmÃ, asvÃtantryado«aprasaÇgÃt / na tebhyo 'nyatrÃtmÃ, nirdehatÃdo«Ãt / na hi vinà dehenà tmaparikalpa upalabhyata iti / asvÃtantryatÃdo«a÷ te«vavaÓavartanÃt / athaivaævidhamÃtmÃnaæ (##) kaÓcitparikalpayet tathÃpi nopapadyate 'rÆpÃdika ÃtmÃ, ayatnato mok«ado«Ãt / dehÃdibandhanÃbhÃve hi svarasenaiva mok«a÷ syÃditi // rÆpÃmÃtmeti samanupaÓyati vedanÃæ saæj¤Ãæ saæskÃrÃn vij¤ÃnamÃtmeti samanupaÓyatÅtyetÃ÷ pa¤cÃtmad­«Âaya÷ / Óe«Ã÷ pa¤cadaÓÃtmÅyad­«Âaya÷ // rÆpavÃn yÃvadvij¤ÃnavÃniti saæbandhenÃtmÅyatÃ, sà hi tatsaævandhÃttadvÃn bhavatÅti / ÃtmÅyaæ rÆpaæ yÃvadvij¤Ãnamiti vaÓavarttyÃtmÅyatÃmupÃdÃya, yasya hi yadvaÓena vartate dÃne viniyoge và tasya tadÃtmÅyamityucyate / rÆpe yÃvadvij¤Ãne ÃtmetyavinirbhÃgav­ttyÃtmÅyatÃ, ayamÃtmÃe«vanus­to vist­ta÷ prak«ipto 'ÇgÃÇgÃnusÃrigata iti parikalpanÃt // anirÆpitavastukatvaæ punà rÆpamityevamÃdilak«aïaæ nirÆpayata Ãtmad­«ÂeranavakÃÓÃt / tadyathà rajjuæ sarpato g­hïÃti kaÓcit sahasÃ, na punà rajjuriti nirÆpayaæstÃæ sarpato g­hïÅyÃditi // krodhÃdaya÷ praj¤aptisanto veditavyÃ÷, pratighÃtÃdivyatirekeïÃbhÃvÃt // tadÆrdhvamiti krodhÃdÆrdhvam / ak«ÃntirapakÃrÃmar«aïam / dharmatai«Ã yadavadyaæ praticchÃdayata÷ kauk­tyam, ataÓcÃsparÓavihÃra iti / uccapragìhapÃru«yavacanaæ paramarmaghaÂÂanayogena pratyak«aravÃdità / asaælekho mÃtsaryeïÃnupayujyamÃnÃnÃmapyupakaraïÃnÃæ saænicayÃdveditavya÷ / bhÆtado«avimÃlanà anyenÃnyasya pratisaraïaæ veditavyam / samyagavavÃdalÃbhaparipanthakarmakatvaæ yathÃbhÆtamÃtmÃnamanÃvi«k­tyÃvavÃdÃyogyatvÃt / dÅrghÃyu«kalak«aïagrahaïaæ tadvikalpanÃdamaravitarkapÆrvakaæ jÅvitamadotpatte÷ / anyatamÃnyatamà sÃsravà saæpatti÷ kulavalarÆpamedhÃbuddhibhogaiÓvaryÃdikà veditavyà / rÃgÃæÓikaæ nÃndÅsaumanasyaæ saækli«Âo har«aviÓe«a÷ / Óubhanimittamanusarato rÃgÃnukÆlaæ pÆrvahasitaramitakrŬitÃnusmaraïÃt cittasyÃnupaÓamo veditavya÷ kausÅdyasaæniÓrayadÃnakarmakatvamaÓraddadhÃnasya (##) prayogacchandÃbhÃvÃt / asaævidità kÃyavÃkcittacaryÃbhikramapratikramÃdi«u samyagapratyavek«itatayà veditavyà / evaæ hyasya karaïÅyÃkaraïÅyÃj¤Ãnà dÃpattayo bhavantÅti // svabhÃvavik«epa÷ pa¤cavij¤ÃnakÃyÃ÷, prak­tyaivÃdhyÃtmaæ samÃdhÃtumaÓakyatvÃt / bahirdhÃvik«epa÷ ÓrutÃdikuÓale prayuktasya tadÃlaæbanÃdbahi÷ kÃmaguïe«u cittagamanaæ veditavyam / adhyÃtmavik«epa÷ samÃdhiprayuktasyaiva taccyutikarau layauddhatyamÃsvÃdanà ca / nimittavik«epa÷ pare mÃæ guïavattayà saæbhÃvayi«yantÅtyetannimittametadartha kuÓalaprayuktasya Óanai÷ tatparihÃïito veditavya÷ / dau«Âhulya vik«epo 'haækÃrÃdidau«ÂhulyavaÓÃdutpannotpanne«u sukhÃdi«u vedite«vahaæ mama asmÅti và karaïÃt kuÓalapak«ÃpariÓuddhito veditavya÷ / Ãditastathodgrahaïamudgraha÷ / vyavakiraïà tadÆrdhvaæ tena cittasaætÃnasya miÓrÅbhÃva÷ / nimittÅkÃra÷ tasyaiva veditasya puna÷ punaÓcitrÅkÃro veditavya÷ / manaskÃravik«epa÷ samÃpattyantaraæ và samÃpadyamÃnasya dhyÃnÃntaraæ và saæÓrayata÷ pÆrvasmÃddhyutthÃnato veditavya÷ / vairÃgyaparipanthakarmaka ityupakleÓÃtmakaæ vik«epamadhik­tya // middhanimittaæ tadyathà daurbalyam, Órama÷, kÃyagaurava÷, andhakÃranimittasya manasikaraïam, sarvÃrambhÃïÃmadhyupek«aïam puna÷ punastatkÃlanidrÃbhyÃsa÷, mantrabalena parainidropasaæhÃrastathà saævÃhanÃdibhirveti / mohÃæÓika iti samÃdhito viÓe«aïÃrtham / kuÓalÃ(di)bhÃvavacanaæ na tvavaÓyaæ mohÃtmaka iti k­tvà / kÃla iti rÃtryà madhyame yÃme / akÃlastato 'nya÷ / yuktaæ kÃle yathÃnuj¤am, akÃle 'pi glÃnasya karmaïyatÃrtha và / ayuktastato 'nya÷ / k­tyÃtipattisaæniÓrayadÃnamupakleÓÃtmakasya middhasya veditavya÷ / anabhipretaæ karaïamabhipretapÆrvikà sucaritaduÓcaritakriyÃ, anabhipretaæ karaïaæ parairbalÃdava«Âabhya kÃryamÃïasya kleÓÃbhibhavÃdvà yathÃyogaæ veditavyam / mohÃæÓika ityupakleÓasaæg­hÅta÷ / kÃle yÃvanna prativiramati, akÃle tadÆrdhvam / yuktaæ sthÃne, ayuktamasthÃne / cetanÃæ và niÓritya praj¤Ãæ vetyanabhyÆhÃbhyÆhÃvasthÃyÃæ yathÃkramam / (##) parye«aïÃkÃrà manaso 'bhijalpanà vitarka÷ pratyavek«aïÃkÃrà manaso 'bhijalpanÃnuvicÃra iti // tÃveva vitarkavicÃrau saævadhyete, audÃrikasÆk«mavyavasthÃnÃdanayo÷ // tadyathÃlobhasya lobhaprahÃïam, ÓraddhÃyà ÃÓraddhayaprahÃïam / rÃgapratipak«o vairÃgyam, tasya paripanthakaraïam, tasya tena tadutpattÃvantarÃyakaraïÃt / evaæ krodhÃdÅnÃmapyupakleÓÃnÃæ maitryÃdyÃtmÅyaratipak«ÃntarÃyakaraïaæ veditavyam // cittaviprayuktÃnÃæ saæskÃrÃïÃmadhi«ÂhÃnata÷ svabhÃvata÷ praj¤aptitaÓca nirdeÓo veditavya÷ / asaæj¤isamÃpattinirodhasamÃpattÅ bhÆmito 'pi ni÷saraïavihÃrasaæj¤ÃpÆrvakÃbhyÃæ manaskÃrÃbhyÃmapi nirdi«Âe / Ãsaæj¤ikaæ manaskÃravarjyairebhireva / Óe«Ã adhi«ÂhÃnÃdibhistribhireva / tatra kuÓalÃkuÓalÃnÃæ dharmÃïÃmityadhi«ÂhÃnanirdeÓa÷ / ÃcayÃpacaya iti svabhÃvanirdeÓa÷ / tathÃhyÃcaye 'dhimÃtrai÷ ÓraddhÃdibhi÷ samanvÃgata ityucyate / apacaye sati m­dubhiriti / prÃpti÷ pratilambha÷ samÃgama iti praj¤aptiriti praj¤aptinirdeÓa÷ / evamanye«vapi yathÃyogaæ yojayitavyam // Óubhak­tsnavÅtarÃgasyeti t­tÅyadhyÃnavÅtarÃgasya / uparyavÅtarÃgasyeti caturthadhyÃnÃvÅtarÃgasya / ni÷saraïasaæj¤ÃpÆrvakeïeti mok«asaæj¤ÃpÆrvakeïa / asthÃvarÃïÃmiti prav­ttivij¤ÃnasaÇg­hÅtÃnÃm / nirodha iti samÃpatticittak­ta÷ kÃlÃntaramasthÃvaracittacaittasamudÃcÃranirodho ÃÓrayasyÃvasthÃviÓe«o nirudhyate 'neneti k­tvà / nirodhasamÃpattÃvuparyavÅtarÃgasyetyavacanai bhavÃgravÅta rÃgasyÃrhato 'pi tatsaæbhavÃt / tadekatyÃnÃæ ca sthÃvarÃïÃmiti kli«Âamana÷saæg­hÅtÃnÃm / ete ca samÃpattÅ bhÆmita÷ manaskÃrato 'dhi«ÂhÃnata÷ svabhÃvata÷ praj¤aptitaÓca nirde«Âe Ãsaæj¤ikaæ manaskÃravarjairebhireva / Óe«Ã adhi«ÂhÃnÃdibhistribhireva // nikÃyasabhÃga ekajanmika÷ skandhasaætÃna÷ / sthitikÃlaniyama iyantaæ kÃlamanenÃsmin nikÃyasabhÃge 'vasthÃtavyaæ var«aÓataæ var«asahasraæ veti karmak­ta÷ sÃmarthyaviÓe«a÷ / (##) tasmistasmin sattvanikÃya iti devamanu«yÃdi«u sattvajÃti«u / ÃtmabhÃvasad­ÓatÃyÃmityekajÃtÅyatÃyÃm / bÃhyasyÃpi rÆpasya jÃtimattve nikÃyasabhÃgamÃtragrahaïaæ sattvasaætÃne lak«aïapraj¤aptij¤ÃpanÃrtham / bÃhyaæ hi rÆpaæ saævarttavivarttaprabhÃvitamà dhyÃtmikÃstu jÃtijarÃdiprabhÃvità iti / prabandhavinÃÓo maraïaæ veditavyam / ete ca jÃtyÃdayo na pratik«aïaæ veditavyÃ÷ kiætarhi prabandhÃvasthÃsviti / svabhÃvÃdhivacanaæ cak«u÷ Órotraæ devo manu«ya ityevamÃdi / viÓe«Ãdhivacanaæ sarvasaæskÃrà anityÃ÷ sarvasattvà mari«yantÅtyevamÃdi / tadubhayÃÓraye«vi ti svabhÃvaviÓe«ÃdhivacanÃÓraye«vak«are«u a i u ityevamÃdi«u / etÃvacca sarvaæ yaduta svabhÃvo viÓe«astadubhayavyavahÃraÓca, tatsarvamebhiranuvyavahriyata iti / ata ete nÃmapadavya¤janakÃyà vyavasthÃpitÃ÷ / paryÃyÃk«araïatÃmupÃdÃyeti yathà cak«uÓcak«urityetasmÃtparyÃyÃdanye«vapi netrÃk«inayanalocanÃdi«u paryÃyÃntare«u k«arati, tairapi tatsaæj¤ÃnÃt / naivaæ a ityetadak«araæ a ityetaæ paryÃyaæ mukttvà paryÃyÃntareïa Óakyate j¤Ãpayitum, ata÷ paryÃyÃk«araïÃdak«arÃaïi / k«araïaæ punargamanaæ veditavyam // prabandhÃnupacchede prav­ttivyavasthÃnamekasmin k«aïe vyavacchinne và tadupacÃrÃbhÃvÃt hetuphalanÃnÃtvami«Âasya phalasya sucaritamani«Âasya duÓcaritamityevamÃdi / phalÃnÃæ p­thak p­thaganyonyahetukatvam / hetuphalasÃrÆpyamanyatve 'pi yadyasya phalaæ yujyate / tadyathà dÃnasya bhogasaæpadityevamÃdi / ekaikasyaiva prav­ttirayugapatprav­ttirveditavyà / hetuphalasya prabandhena prav­ttau satyÃæ yattatra hetuphalamutpannaniruddhaæ so 'tÅta÷ kÃla iti praj¤apyate, yadanutpannaæ so 'nÃgata÷ kÃla÷, yadutpannÃniruddhaæ sa pratyutpanna÷ kÃla iti / hetuphalasya digvyÃptau deÓopacÃra÷ / rÆpasaæg­hÅtaæ cÃtra hetuphalaæ veditavyamarÆpiïÃæ digvyÃpanasÃmarthyÃbhÃvÃt / pratyekaÓo bhede saækhyetyabhinnaikÃtmakatve dvitrisaækhyÃdyanupapatte÷ / hetuphalapratyayÃnÃæ (##) samavadhÃnaæ tadyathà vij¤ÃnÃkhyasya hi hetuphalasyendriyÃparibhedo vipayÃbhÃsagamanaæ tajj¤Ãnaæ manaskÃrapratyupasthÃnaæ ceti / evamanyatrÃpi yojitavyam // ityevamete cittaviprayuktÃ÷ saæskÃrÃïÃæ dharmÃïÃmavasthÃsu praj¤apanÃtsarve praj¤aptisanto veditavyÃ÷ / tatra kuÓalÃkuÓalÃdyÃcayÃpacayÃvasthÃyÃmeka÷ / cittacaitasikÃprav­ttyavasthÃyÃæ traya÷ / sthityavasthÃyÃmeka÷ / sÃd­ÓyÃvasthÃyÃmeka÷ / lak«aïÃvasthÃyÃæ catvÃra÷ / vyavahÃrÃvasthÃyÃæ traya÷ / alÃbhÃvasthÃyÃmeka÷ / hetuphalÃvasthÃyÃæ Óe«Ã iti / hetuphalaæ punaratra sarva saæsk­taæ veditavyam / tato 'nyasyotpÃdÃddhetu÷ / anyatastadutpÃdÃt phalamiti // skandhÃdÅnÃæ samudÃcÃre tadbÅjaparipu«ÂirvÃsanetyucyate / sarvabÅjakaæ te«Ãmeva skandhÃdÅnÃmutpattibÅjairyuktatvÃt / ÃlÅyante tasmin dharmà bÅjata÷, sattvà vÃtmagrÃheïetyÃlayavij¤Ãnam / pÆrvakarmanirmitatvÃt vipÃkavij¤Ãnam / puna÷ puna÷ pratisaædhibandhe ÃtmabhÃvopÃdÃnà dÃdÃnavij¤Ãnam / tatpunaretaccittamityucyate, sarvadharmavÃsanÃcittatvÃt // tadetadÃlayavij¤ÃnamastÅti kathaæ vij¤Ãyate / yasmÃttena vinà upÃttamÃdi spa«Âatvaæ bÅjaæ karma na yujyate / kÃyiko 'nubhavo 'citte samÃpattÅ cyutistathà // etasyÃÓcoddÃnagÃthÃyà vibhÃgastadyathà viniÓcayasaægrahaïyÃma «ÂÃbhirÃkÃrairÃlayavij¤ÃnasyÃstità pratyetavyà / tadyathÃntareïÃlayavij¤Ãnaæ ÃÓrayopÃdÃnÃsaæbhavata÷ Ãdiprav­tyasaæbhavata÷ spa«Âaprav­ttyasaæbhavato bÅjatvÃsaæbhavata÷ karmÃsaæbhavata÷ kÃyikÃnubhavÃsaæbhavatÃcittakasamÃpattyasaæbhavato vij¤ÃnacyutyasaæbhavataÓca // (##) kena kÃraïenÃÓrayopÃdÃnaæ na yujyate / Ãha pa¤cabhi÷ kÃraïai÷ / tathÃhi Ãlayavij¤Ãnaæ pÆrvasaæskÃrahetukam / cak«urÃdiprav­ttivij¤Ãnaæ punarvartamÃnapratyayahetukam / yathoktam indriyavi«ayamanaskÃravaÓÃdvij¤ÃnÃnÃæ prav­ttirbhavatÅti vistareïa / idaæ prathamaæ kÃraïam / api ca kuÓalÃkuÓalÃ÷ «a¬vij¤ÃnakÃyà upalabhyante / idaæ dvitÅyaæ kÃraïam / api ca «aïïÃæ vij¤ÃnakÃyÃnÃæ sà jÃtirnopalabhyate yÃvyÃk­tavipÃkasaæg­hÅtà syÃt / idaæ t­tÅyaæ kÃraïam / api ca pratiniyatÃÓrayÃ÷ «a¬vij¤ÃnakÃyÃ÷ pravartante, tatra yena yenÃÓrayeïa yadvij¤Ãnaæ pravartate tadeva tenopÃttaæ syÃdavaÓi«ÂasyÃnupÃttateti na yujyate, upÃttatÃpi na yujyate vij¤Ãnavirahitatayà / idaæ caturtha kÃraïam / api ca puna÷ punarÃÓrayasyopÃdÃna do«a÷ prasajyate / tathÃhi cak«urvij¤Ãnamekadà pravartate ekadà na pravarttate evamavaÓi«ÂÃni / idaæ pa¤camaæ kÃraïam / iti pÆrvakarmapravarttamÃnapratyahetuto 'pi kuÓalÃkuÓalato 'pi tajjÃtyanupalaæbhato 'pi pratiniyatÃÓrayato 'pi puna÷ punarupÃdÃnado«ato 'pi na yujyate // kena kÃraïenÃdiprav­ttisaæbhavo na yujyate / sa cetkaÓcidvadedyadyÃlaya vij¤Ãnamasti tena dvayo÷ vij¤Ãnayo÷ yugapatprav­ttirbhavi«yati / sa idaæ syÃdvacanÅya÷ - ado«a eva bhavÃndo«asaæj¤Å / tathÃhi bhavatyeva dvayorvij¤Ãnayoryugapatprav­tti÷ / tatkasya heto÷ / tathÃhyekatyasya yugapadrad«ÂukÃmasya yÃvadvij¤ÃtukÃmasyÃdita itaretaravij¤Ãnaprav­ttirna yujyate / tathÃhi tatra manaskÃro 'pi nirviÓi«Âa indriyamapi vi«ayo 'pi // kena kÃraïenÃsatyÃæ yugapadvij¤Ãnaprav­ttau manovij¤Ãnasya cak«urÃdivij¤ÃnasahÃnucarasya spa«Âatvaæ na saæbhavati / tathÃhi yasmin samaye 'tÅtamanubhÆtaæ vi«ayaæ samanusmarati tasmin samaye 'vispa«Âo manovij¤ÃnapracÃro bhavati na tu tathà vartamÃnavi«ayo mana÷pracÃro 'vispa«Âo bhavati / ato 'pi yugapatprav­ttirvà yujyate 'vispa«Âatvaæ và manovij¤Ãnasya // kena kÃraïena bÅjatvaæ na saæbhavati «aïïÃæ vij¤ÃnakÃyÃnÃmanyonyam / tathÃhi kuÓalÃnantaramakuÓalamutpadyate, akuÓalÃnantaraæ kuÓalam, tadubhayÃnantaramavyÃk­tam, hÅnadhÃtukÃnantaraæ madhyadhÃtukam, madhyadhÃtukÃnantaraæ praïÅtadhÃtukam, evaæ praïÅtadhÃtukÃnantaraæ yÃvaddhÅnadhÃtukam, sÃsravÃnantaramanÃsravam, anÃsravÃnantaraæ (##) sÃsravam, laukikÃnantaraæ lokottaram, lokottarÃnantaraæ laukikam / na ca te«Ãæ tathà bÅjatvaæ yujyate / dÅrghakÃlasamucchinnÃpi ca saætatiÓcireïa kÃlena pravartate, tasmÃdapi na yujyate // kena kÃraïenÃsatyÃæ yugapadvij¤Ãnaprav­ttau karma na saæbhavati / tathÃhi samÃsataÓcaturvidhaæ karma - bhÃjanavij¤aptirÃÓrayavij¤aptirahamiti vij¤aptirvi«ayavij¤aptiÓceti / età vij¤aptaya÷ k«aïe k«aïe yugapatpravartamÃnà upalabhyante / na caikasya vij¤Ãnasyaikasmin k«aïe idamevaærÆpaæ vyatibhinnaæ karma yujyate // kena kÃraïenÃsatyÃlayavij¤Ãne kÃyiko 'nubhavo na yujyate / tathÃhyekatyasya yoniÓo vÃyoniÓo và cintayato vÃnuvitarkayato và samÃhitacetaso vÃsamÃhitacetaso và ye kÃye kÃyÃnubhavà utpadyante 'nekavidhà bahunÃnÃprakÃrÃste na bhaveyurupalabhyante ca / tasmÃdapyastyÃlayavij¤Ãnam // kena kÃraïe nÃsatyÃlayavij¤Ãne 'città samÃpattirna saæbhavati / tathÃhya saæj¤isamÃpannasya và nirodhasamÃpannasya và vij¤Ãnameva kÃyÃdapakrÃntaæ syÃt / nÃnapakrÃntaæ tata÷ kÃlakriyaiva bhavet / yathoktam bhagavatà - "vij¤Ãnaæ cÃsya kÃyÃdanapakrÃntaæ bhavatÅ"ti // kena kÃraïenÃsatyÃlayavij¤Ãne cyutirapi na yujyate / tathÃhi cyavamÃnasya vij¤Ãna mÆrdhvadehaæ và Óotikurvan vijahÃti, adhodehaæ và / na ca manovij¤Ãnaæ kadÃcinna pravartate / ato 'pyÃlayavij¤Ãnasyaiva dehopÃdÃna kasya vigamÃddehaÓÅtatà upa[la]bhyate dehÃpratisaævedanà ca / na tu manovij¤Ãnasya / ato 'pi na yujyate // mano nirvacanata Ãlaæbanata÷ saæprayogata÷ prav­ttikÃlataÓca nirdi«Âaæ veditavyam / mÃrgasaæmukhÅbhÃve tadabhÃva÷, paramÃrthaj¤ÃnasyÃtmad­«ÂisamudÃcÃreïÃtyantavirodhÃt / tadÆrdhvamÃlayavij¤ÃnÃtprav­tti÷, Óaik«asyÃprahÅïatvÃt / asaæj¤isamÃpattito (##) nirodhasamÃpatte÷ ÓÃntataratvaæ tadasamudÃcÃrÃdeva veditavyam / samanantaraniruddhaæ mano 'numatamiti k­tvÃnantaraæ matamityartha÷ // vij¤ÃnasyÃÓrayata Ãlaæbanata÷ svabhÃvataÓca vyavasthÃnaæ veditavyam // dhÃtvÃyatanÃnÃæ nÃsti p­thaglak«aïavyavasthÃnam, skandhanirdeÓa eva cak«urÃdÅnÃmuktalak«aïatvÃt / tasmÃtskandhebhya eva ni«k­«ya dhÃtavo vyavasthÃpyante, dhÃtubhya ÃyatanÃni // yattu skandhairasaæg­hÅtamasaæsk­taæ tada«ÂadhÃvyavasthÃpya iti / tathatÃyÃstraividhyamÃÓrayaprakÃrabhedÃnna svabhÃvabhedÃditi veditavyam / ananyathÅma vatà sadaiva bhÃvanÃæ nirÃtmatayà dra«Âavyà / saækleÓÃpracÃratÃmupÃdÃyeti tenÃlabanena saækleÓavastuna÷ saækleÓaÓÆnyÅkaraïÃt / yadÃpi saækli«Âetyucyate tadÃpyÃgantukastatropakleÓo veditavya÷ / katama÷ punarÃgantukastatropakleÓa÷ / anapoddh­tagrÃhyagrÃhakabÅjasya paratantracittasya dvayÃkÃrà prav­tti÷ / na dharmatà cittasya / prak­tiprabhÃsvarà hi sarvadharmÃïÃæ dharmateti / nimittÃni rÆpaæ vedanà yÃvadbodhiriti prapa¤citÃni, te«Ãæ tatropaÓamÃdanimittam / bhÆtaæ yadaviparÅtam, tasya koÂi÷ paryanta÷, nairÃtmyÃtpareïa tattvÃparyepaïÃt / ÃkÃÓaæ rÆpÃbhÃva iti rÆpasyava viparyayeïÃbhÃvalak«aïo yo dharmo manovij¤Ãnavi«ayastadÃkÃÓam / manovij¤Ãnavi«ayatva puna÷ dharmadhÃtvadhikÃratvena veditavyam / rÆpasyaivetyavadhÃraïÃdvedanÃdisÃdhÃraïÃstathatÃpratisaækhyÃpratisaækhyÃni[ro]dhÃnityatÃ÷ paryudÃsyante / ÓaÓavipÃïÃdÅnÃmatyantamabhÃvo na te«Ãæ viparyayeïa vij¤Ãyate / yasmÃtta evÃtyantaæ na saæbhavantÅti / te 'pi ÓaÓavi«ÃïÃdayo nÃsyaiva vidyamÃnasya rÆpasya viparyayeïa, (##) vedanÃdisÃdhÃraïatvÃt / tasmÃdrÆpasyaiva viparyayeïetyucyate / abhÃvalak«aïavacanena vedanÃdonÃmarÆpiïÃæ paryudÃsa÷ / na hi te 'bhÃvalak«aïà iti / yo nirodho na ca visaæyoga ityanuÓayÃsamuddhÃtÃt / viparyayÃdvisaæyoga÷ // dvayamidaæ prahÃtavyam - kleÓÃÓca tadÃÓrayabhÆtaæ ca vastu veditam / tatpunarveditaæ dvividham - vaikÃrikamavaikÃrikaæ ca, sukhadu÷khamadu÷khÃsukhaæ ca yathÃkramam / tatra kleÓaprahÃïÃt pratisaækhyÃnirodhavyavasthÃnam / dvividhaveditaprahÃïÃdyathÃkramamÃni¤jyasya saæj¤Ãvedayitanirodhasya ca vyavasthÃnam / tatra kleÓaprahÃïaæ tatpak«adau«ÂhulyÃpagamÃdÃÓrayapariv­tti÷, veditaprahÃïaæ tatpratipak«abhÆtÃyÃ÷ samÃpatterÃvaraïÃpagamÃdÃÓrayapariv­tti÷ / ata eva dvitÅye dhyÃne du÷khanirodhasyÃsaæsk­tÃ[vya]vasthÃnam, vaikÃrikasya veditasyÃÓe«amaprahÃïÃt // rÆpaskandhena daÓarÆpiïo dhÃtava÷ saæg­hÅtÃ÷, dharmadhÃtunà sa eva, mana Ãyatanena sapta vij¤ÃnadhÃtava ityevaæ sarvadharmÃstrayo bhavanti // evaæ vyavasthÃpite«u skandhadhÃtvÃyatane«vÃnu«aægikametadvayutpÃdyate // cak«u÷ÓrotraghrÃïÃnÃæ pratyekaæ dvitve sati kathaæ dhÃtÆnÃæ naikaviæÓatitvam / yadyapi cai«Ãæ dvitvaæ na tu dhÃtvantaratvam, lak«aïasÃdharmyeïobhayoÓcak«urlak«aïatvÃt, k­tyasÃdharmyeïobhayoÓcak«urvij¤Ãnak­tyatvÃt / evaæ ÓrotraghrÃïayoryojyam / dvayordvayostu nirv­ttirÃÓrayaÓobhÃrtham / evaæ suvibhaktasamobhayapÃrÓva ÃÓraya÷ Óobhano nÃnyathà // kimekaikameva cak«urniÓritya cak«urvij¤Ãnamutpadyate nityamÃhosviddva api / dve apÅtyucyate, spa«ÂagrahaïÃt / yathà dvayoÓcak«u«orunmi«itayo÷ rÆpagrahaïaæ spa«Âaæ bhavati na tathaikasminneveti / tadyathà ekasminnapavarake dvayo÷ pradÅpayorekaæ prabhÃpratÃnaæ spa«Âataraæ dvau pradÅpau niÓritya varttate / tadvadatrÃpi nayo dra«Âavya÷ // ekaikenendriyadvÃreïa vicitravi«ayapratyupasthÃne tatprakÃre«u kiæ krameïa vij¤ÃnÃnyutpadyante Ãhosyidyugapadekam / yugapadekameva vicitrÃkÃraæ vij¤Ãnaæ veditavyam / jihvÃsaæprÃpte kava¬e jihvÃkÃyavij¤Ãnayornityaæ yugapadutpattirveditavyà // (##) ÓabdasyoccheditvÃnna deÓÃntare«vaparÃparotpattisaætÃnena deÓÃntaragamanamasti kiætarhi sak­t / yathà svaprade Óamava«Âabhya pradÅpapratÃnavat ÓabdapratÃnasyotpÃdo dra«Âavya÷ / yattvÃsannatirask­tasya ÓabdasyÃspa«Âaæ Óravaïaæ bhavati tacchabdasya pratighÃtitvÃdÃvaraïasau«iryasvalpoktito veditavyam // «aïïÃæ vij¤ÃnÃnÃæ kati vij¤ÃnÃni savikalpakÃni katyavikalpakÃni / tribhistÃvadvikalpai÷ manovij¤Ãnamekaæ savikalpakam / trayo vikalpÃ÷svabhÃvavikalpo 'nusmaraïavikalpo 'bhinirÆpaïÃvikalpaÓca / tatra svabhÃvavikalpa÷ pratyutpanne«u saæskÃre«vanubhÆyamÃne«u ya÷ svalak«aïÃkÃro vikalpa÷ / anusmaraïavikalpo yo 'nubhÆtapÆrvasaæskÃrÃkÃra÷ / abhinirÆpaïÃvikalpo yo 'tÅtÃnÃga tapratyutpanne«u viparok«e«vabhyÆhanÃkÃro vikalpa÷ // api khalu sapta vikalpÃ÷ Ãlaæbane svarasavÃho vikalpa÷ sanimitto 'nimitta÷ parye«aka÷ pratyavek«aka÷ kli«Âo 'kli«ÂaÓca vikalpa÷ / tatra Ãdyo vikalpa÷ pa¤ca vij¤ÃnakÃyÃ÷, acitrayitvÃlaæbanaæ yathÃsvaæ vi«aye«u svarasenaiva vahanÃt / sanimitta÷ svabhÃvÃnusmaraïavikalpo vartamÃnÃtÅtavi«ayacitrÅkaraïÃt / animitto 'nÃgatavi«ayo manorathÃkÃro vikalpa÷ Óe«Ã abhinirÆpaïÃvikalpasvabhÃvà veditavyÃ÷ / tathÃhyekadÃbhyÆhamÃna÷ parye«ate, ekadà pratyavek«ate, ekadà kli«Âo bhavati, ekadÃkli«Âa iti // yadà rÆpÃdiprativij¤aptikaæ vij¤Ãnaæ tatkena kÃraïena cak«urÃdivij¤Ãnamityucyate na rÆpÃdibhij¤Ãnamiti / pa¤cavidhavigrahopapatte÷ rÆpÃdivacanÃnupapatti÷ / kathamiti / cak«u«i vij¤Ãnaæ cak«urvij¤Ãnam, ÃÓrayadeÓe vij¤Ãnotpattita÷, sati ca tasmistadbhÃvÃt / tathÃhi sati cak«u«i cak«urvij¤ÃnamavaÓyamutpadyate anandhÃnÃmanandhato 'ndhakÃrasyÃpi darÓanÃt / na rÆpe satyavaÓyam, andhÃnÃmadarÓanÃditi / cak«u«Ã vij¤Ãnaæ cak«uvij¤Ãnam, tadvaÓenÃvik­te 'pi rÆpe vij¤Ãnasya vikriyÃgamanatvÃt / tadyathà kÃmalavyÃdhyupahatena (##) cak«u«Ã nÅlÃdirÆpe«vapi pÅtadarÓanameva bhavatÅti / cak«u«o vij¤Ãnaæ cak«urvij¤Ãnam, vij¤ÃnabÅjÃnubandhÃccak«u«astannirv­tte÷ / cak«u«e vij¤Ãnam, tasmai hitÃhi[ta]tvÃt / tathÃhi vij¤ÃnasaæprayuktenÃnubhavenendriyasyÃnugraha upaghÃto và bhavati, na vi«ayasyeti / cak«urvij¤Ãnaæ cak«urvij¤Ãnam, ubhayo÷ sattvasaækhyÃtatvÃt na tvavaÓyaæ rÆpasyeti // kiæ tÃvaccak«Æ rÆpÃïi paÓyatÅti veditavyamatha vij¤Ãnam / naikaæ nÃparaæ paÓyatÅti veditavyam, nirvyÃpÃratvÃt dharmÃïÃm / sÃmagrayÃæ tu satyÃæ darÓanapraj¤apti÷ / api khalu «a¬bhirÃkÃrai÷ cak«u«o rÆpadarÓane prÃdhÃnyaæ veditavyaæ na vij¤Ãnasya / katamai÷ «a¬bhi÷ / utpattikÃraïa (ta)÷, cak«u«astadutpatte÷ / tatpadasthÃnata÷, darÓanasya cak«urÃÓrayaïÃt / acalav­ttita÷, cak«u«o nityamekajÃtÅyatvÃt / svatantrav­ttita÷, pratik«aïamutpattipratyayasÃmagryanapek«atvÃt / ÓobhÃv­ttita÷, tenÃÓrayaÓobhanÃt / Ãgamata÷, "cak«u«Ã rÆpÃïi d­«Âve" ti vacanÃt / etacca yathoktaæ sarva vij¤Ãnasya na saæbhavatÅti / calav­ttitvaæ tvasya bahuprakÃrotpattito veditavyam // yathà dhÃtu«vÃyatane«u cÃsaæsk­taæ vyavasthÃpitamevaæ kasmÃnna skandhe«vapi vyavasthÃpitam / skandhÃrthÃsaæbhavÃt / rÆpÃdÅnÃmatÅtÃdiprakÃrÃbhisaæk«epeïa rÃÓyartha÷ skandhÃrtho nirdi«Âa÷ / sa ca nityasya na saæbhavatÅti na skandhe«vasaæsk­tavyavasthÃnam // kena kÃraïena ta eva dharmà skandhadhÃtvÃyatanamukhai÷ p­thagdeÓitÃ÷ / vineyÃnÃæ samÃsavyÃsanirdeÓakauÓalyotpÃdanÃrtham / tathÃhi skandhanirdeÓe ye rÆpavij¤Ãne samÃsena nirdi«Âe te dhÃtvÃyatane«vekÃdaÓadhà / saptadhà ca bhittvà vyÃsena (##) nirdi«Âe yathÃyogam / ye tu tatra vedanÃdayo vyastÃ÷ te dhÃtvÃyatane«u dharmadhÃtvÃyatanatvena samastà iti / api khalu lak«aïamÃtravyavasthÃnata÷ skandhanirdeÓa÷, grÃhyagrÃhakagrahaïavyavasthÃnato dhÃtunirdeÓa÷, grahaïÃya dvÃrabhÆtasya grÃhyagrÃhakamÃtrasya vyavasthÃnata ÃyatananirdeÓo veditavya÷ / samÃptamÃnu«aægikam // ata÷ paraæ mÆlagranthasyaivÃrthanirdeÓo dra«Âavya÷ / arhataÓcaramaæ cak«u÷ parinirvÃïakÃle paÓcimam / tatra dhÃtu÷, cak«urantarasyÃhetutvÃt / ÃrÆpyopapannasya p­thagjanasya cak«urheturiti tata÷ pracyutya rÆpiïi dhÃtÃvupapadyamÃnasya yasmÃdÃlayavij¤Ãnasaænivi«ÂÃccak«urbÅjÃcca k«urnirvarti«yate, na tvÃryasya punaranÃgamanÃditi // kÃyadhÃturna kÃya ÃrÆpyopapannasya p­thagjanasya ya÷ kÃyadhÃturityetadatra vaktavyam, aï¬agatÃdÅnÃæ kÃyasaæbhavÃt prana«ÂakÃyasya cÃjÅvi[ta]svÃditi // syÃnmanodhÃturna mana ityatrÃsaæj¤isamÃpanna syÃgrahaïam, kli«Âamana÷sadbhÃvÃt // jÃto bhÆta÷ nirv­tti v­ddhi cÃdhik­tya yathÃkramam // ÃrÆpyÃvacareïa manasÃrÆpyÃvacarÃn svabhÆmikÃnanÃsravÃæÓca dharmÃn vijÃnÃtÅtyÃryaÓrÃvakamadhik­tya / bÃhyaka÷ p­thagjana÷ svabhÆmikÃneva vijÃnÃtÅti / iha dhÃrmikastu kaÓcitpÆrvaÓrutaparibhÃvanÃvaÓÃdÆrdhvabhÆmikÃnapyÃlaæbate tadutpÃdanÃrtham // yathà rÆpaæ tathÃnubhava iti sukhÃdivedanÅyÃdindriyÃrthadvayÃtsukhÃdivedanotpatte÷ / yathà vedayate tathà saæjÃnÅta iti yathÃnubhavaæ nimittodgrahaïÃt / yathà saæjÃnÅte tathà cetayati yathÃsaæj¤aæ karmÃbhisaæskaraïÃt / yathà cetayate tathà vij¤Ãnaæ tatra tatropagaæ bhavatÅti yathÃbhisaæskÃraæ vi«aye«u gatyantare«u ca vij¤ÃnapariïÃmÃt // (##) yatra saækliÓyate vyavadÃyate ceti sendriye kÃye / yenÃnubhaveneti sÃmi«anirÃmi«Ãdyena yathÃkramam / yena nimittagrahaïÃbhisaæskÃreïetyayoniÓo yoniÓaÓca prav­ttena / yatsaækliÓyate vyavadÃyate ceti cittadau«ÂhulyÃdau«Âhulyopapattita÷ // ekÃdaÓavidhÃtt­«ïÃprakÃrÃdrÆpÃdÅnÃmatÅtÃdiprakÃravyavasthÃna veditavyam / sà puna÷ apek«Ãt­«ïà abhinandanÃt­«ïà adhyavasÃnat­«ïà Ãmat­«ïà vi«ayat­«ïà kÃmat­«ïà samÃpattit­«ïà duÓcaritadu÷khat­«ïà sucaritasukhat­«ïà viprak­«Âat­«ïà sanik­«Âat­«ïà ca / asyÃ÷ t­«ïÃyà Ãlaæbanatvena yathÃkramamatÅtÃdaya÷ prakÃrà yojitavyÃ÷ / apara÷ paryÃya÷ / utpannÃnutpannabhedato grÃhakagrÃhyabhedato bahirmukhÃntarmukhabhedata÷ kli«ÂÃkli«Âabhedato viprak­«Âasaænik­«ÂabhedataÓvÃtÅtÃdÅni yathÃyogaæ veditavyÃni / tatrotpannamatÅtaæ pratyutpannaæ ca / anutpannamanÃgatam / vahirmukhamasamÃhitabhÆmikam / antarmukhaæ samÃhitabhÆmikam / Ói«Âa÷ sugamatvÃnna vibhakta÷ / du÷khavaipulyalak«aïatÃmupÃdÃyeti rÆpÃdisaæniÓrayeïa jÃtthÃdidu÷khapratÃnÃt / saækleÓabhÃrodvahanaæ rÆpÃdyÃÓritatvÃt kleÓÃdisaækleÓasya / tadyathà loke yena ÓarÅrapradeÓena bhÃra uhyate tatra skandhopacÃro d­«Âa÷, skandhena bhÃramuddhahatÅti // sarvadharmabÅjÃrtha iti hetvarthamadhik­tyÃlayavij¤Ãne / kÃryakÃraïabhÃvadhÃraïama«ÂÃdaÓasu dhÃtu«u «aïïÃæ vij¤ÃnadhÃtÆnÃmindriyÃrthadhÃtÆnÃæ, ca yathÃkramam / sarvaprakÃradharmasaægrahaïena sÆtrÃntaranirdi«ÂÃnÃæ p­thivÅdhÃtvÃdÅnÃmanye«Ãmapi dhÃtÆnÃme«vevëÂÃdaÓasu yathÃyogaæ saægrahaïÃdveditavyam // bÅjÃrtha÷ sarvaprakÃradharmasaægrahÃrthaÓcÃyatanÃrtho 'pi veditavya÷ // rÆpÃdÃnÃæ phenapiï¬o pamatvamasato riktata÷ tucchato 'sÃrataÓca (##) khyÃnÃdveditavyam / ete«Ãæ puna÷ sÆtrapadÃnÃmartha ÃtmaÓucisukhanityaviparyÃsapratipak«eïa yathÃkramamanÃtmatÃmupÃdÃyetyevamÃdibhi÷ padarveditavya÷ // kathaæ kati kimarthibhiriti praÓnatrayavyavasthÃpanaæ lak«aïavastusaæmohayo÷ samÃropasya ca prahÃïÃrtham / tatra kathaæ dravyasaditi dravyasato lak«aïanirdeÓena tatsaæmoha÷ prahÅyate / sarvÃïi dravyasantÅtyanena vastusaæmoha÷ prahÅyate ÃtmadravyÃbhiniveÓatyÃjanÃrthamityanena samÃropa÷ prahÅyate / evamanyatrÃpi yojyam / abhilÃpanirapek«a indriyagocarastadyathà rÆpaæ vedanetyevamÃdikaæ nÃmnÃcitrayitvà yasyÃrthasya grahaïaæ bhavati / tadanyanirapek«astadyathÃrthÃntaramanapek«ya yatra tadbuddhirbhavati / na yathà ghaÂÃdi«u rÆpÃdÅnapek«ya ghaÂÃdibuddhiriti // saækleÓÃlaæbanaæ saæv­tisat saækleÓav­ttyarthena / Ãtmà saækleÓasya nimittamityabhiniveÓatyÃjanÃrtham // viÓuddhaye Ãlaæbanaæ paramÃrthasat paramaj¤ÃnagocarÃrthena / sarvÃïi «aramÃrthasantÅtiti tathatÃvyatirekÃtsarvadharmÃïÃm // yena saækliÓyate vyavadÃyate ceti rÃgÃdibhiÓcetasikai÷ ÓraddhÃdibhiÓceti veditavyam / yà ca tatrÃvastheti rÆpacittacetasikÃvasthÃsu praj¤aptÃÓcittaviprayuktÃ÷ saæskÃrÃ÷ / yacca vyavadÃnamityasaæsk­taæ vyavadÃnaæ veditavyam / tacca yathÃyogam / punastrayodaÓavidhasya vij¤Ãnasya yo vi«aya÷ tajj¤eyamanena pradarÓitam / tatpuna÷ Órutamayaæ j¤Ãnaæ cintÃmayaæ j¤Ãnaæ laukikabhÃvanÃmayaæ j¤Ãnaæ paramÃrthaj¤Ãnaæ paracittaj¤Ãnaæ dharmaj¤Ãnam anvayaj¤Ãnaæ du÷khaj¤Ãnaæ samudayaj¤Ãnaæ nirodhaj¤Ãnaæ mÃrgaj¤Ãnaæ k«ayÃnutpÃdaj¤Ãnaæ mahÃyÃnaj¤Ãnaæ ca / ete 'nye ca yathÃkramamadhimuktij¤ÃnÃdÅni veditavyÃni / tatra paracittaj¤Ãnaæ parÃtma j¤Ãnam, parÃtmacittavi«ayÃt / dharmaj¤Ãnamadharaj¤Ãnam, satye«vÃdita (##) utpÃdÃt / anvayaj¤ÃnamÆrdhvaj¤Ãnam, dharmaj¤ÃnÃdÆrdhvamutpÃdÃt / vidÆ«aïÃyÃsamutthÃpanÃyÃnutpÃde j¤Ãne ni«ÂhÃyÃæ mahÃrthe«u j¤Ãnaæ tadvidÆ«aïaj¤Ãnaæ yÃvanmahÃrthaj¤Ãnamiti yojayitavyam / mahÃrthatvaæ puna÷ svaparÃrthatvÃt // tatra avikalpanata÷ pa¤cabhirvij¤ÃnakÃyai÷ / vikalpanata÷ manovij¤Ãnena / hetuta Ãlayavij¤Ãnam / prav­ttitastadanyadvij¤Ãnam nimittata indriyÃrthÃ÷ / naimittikato vij¤ÃnÃni / vipak«apratipak«ata÷ sarÃgaæ vigatarÃgaæ sadve«aæ vigatadve«amityevamÃdi / sÆk«maprabhedata÷ saptavidhadurvij¤Ãnavij¤aptibhedÃt / saptavidhÃdurvij¤Ãnà vij¤Ãptistadyathà asaæviditavij¤apti÷ bhÃjanavij¤apti÷, sarvakÃlamaparicchinnÃkÃratvÃt citrÃkÃravij¤aptirekasyÃneka ÃkÃro vicitraÓceti durvyavasthÃpanÃdasyÃ÷ sÆk«matvam / sahabhÃvavij¤aptirekakÃlotpannÃti vij¤ÃnÃni kathaæ p­thagyathÃsvaæ vi«ayaæ paricchindantÅti durvyavasthÃpanÃtsÆk«matvam / sÆk«matvamiti sarvatrÃdhik­taæ veditavyam / vipak«apratipak«alaghupariv­ttivij¤apti÷ kathaæ rÃgÃdisamastabandhanaæ cittaæ tanmuhureva sak­dvÅtarÃgÃdikaæ bhavatÅti / vÃsanÃvij¤apti÷ kathaæ karmabhi÷ samudÃcaradbhi÷ cittaæ vÃsyate, na ca tasmÃdanyà sà vÃsanÃ, nÃpi tanmÃtrameva, phaladÃnaæ ca prati krameïa v­ttilÃbha iti / pratisaædhivij¤apti÷ kathamanekaprakÃrÃtmabhÃvanirvartakakarmaparibhÃvitaæ sadvij¤Ãnaæ tathÃpyaparisphuÂÃyÃæ maraïÃvasthÃyÃæ sahasà prabuddhayÃnyatarakarmavÃsanÃmanyatarasyÃæ gatau pratisaædhi vadhnÃnÅti / muktavij¤apti÷ kathamarhataÓcittaæ paramaæ ni«prapa¤caæ dharmatÃprÃptaæ saæsÃrocitasarvaprakÃrasÃÓravacaryà samatikrÃntamanenÃkÃreïa vartata iti durvyavasthÃpanÃdasyÃ÷ sÆk«matvaæ veditavyam / dra«ÂÃdigrahaïena dra«Âà Órotà ghrÃtà svÃdayità spra«Âà vij¤Ãtà cetye«Ãæ grahaïaæ veditavyam // abhij¤eyaæ «aïïÃmabhij¤ÃnÃæ vi«aya / gamanaviÓe«aprabhÃvitatvÃd­ddhayabhij¤ÃyÃstadvi«ayasya saækrÃntito 'bhij¤eyatvam / (##) sarÃgÃdinimittaj¤ÃnÃccaritapraveÓÃt / atÅtajanmaparaæparÃgamanaj¤ÃnÃdÃgatita÷ / anÃgatotpattigamanaj¤ÃnÃt gatita÷ / traidhÃtukanirmok«opÃyaj¤ÃnÃnnisaraïata÷ / sarvÃïyabhij¤eyÃnyantyÃnÃæ tis­ïÃæ savaævi«ayatvÃt / tatra rÆpÅti rÆpaæ tasya dharmasyÃtmasvabhÃvastasmÃdasau rÆpÅ, na tu rÆpÃntareïa yuktatvÃt / yÃvaduktaæ syÃdrÆpasvabhÃva iti / bhÆtÃÓrayato 'pÅti rÆpÃntarayogÃdapi rÆpitvamiti darÓayati, upÃdÃyarÆpasya bhÆtarÆpeïa yogÃdbhatarÆpÃïÃæ ca parasparamiti / nÃndÅsamudaya iti nÃndyeva yasya samudayastadrÆpi, na tu yathà vedanÃdÅnÃæ pÆrvikà ca nÃndo samudaya÷, pratyutpannaÓca sparÓÃdiriti / sapradeÓata÷ sÃvayavatvÃt / deÓavyÃptito dik«u pratyÃsparaïÃt / deÓopadeÓato 'mu«yÃæ diÓÅti vyavade«Âuæ ÓakyatvÃt deÓagocarata÷ kasmiÓcitpradeÓe sthitasyÃlaæbanÅbhÃvÃt / dvayasamagocarata÷ sattvadvayasya kasmiÓcitpradeÓe sthitasyÃlaæ vanobhÃvÃt / dvayasamagocarata÷ sattvadvayasya samamÃlaæ vanÅbhÃvÃnna tvevamarÆpiïo yathÃtmÃnubhavaæ parai÷ parigrahÅtumaÓakyatvÃditi / saæbandhataÓcak«urvij¤Ãnà dÅnÃmapi paryÃyeïa rÆpitvam, rÆpÅndriyasaæbandhÃt / anubandhata ÃrÆpyÃïÃæ p­thagjanÃnÃæ rÆpabÅjÃnubandhÃt / prarÆpaïato vitarkavicÃrÃïÃmÃlaæbanaprarÆpaïÃt / vyÃbÃdhanata÷ pa¤cÃnÃæ skandhÃnÃæ pÃïyÃdisaæsparÓai÷ ÓokÃdibhiÓca yathÃyogaæ rÆpaïÃt bÃdhanÃdityartha÷ / saæprÃpaïato deÓanÃyà arthanirÆpaïÃt / saæcayavyavasthÃnata÷ paramÃïorÆrdhvarÆpasya sÃvayavavyavasthÃnÃt / bahirmukhata÷ kÃmÃvacarasya rÆpasya kÃmaguïat­«ïÃsaæbhÆtatvÃt / antarmukhato rÆpÃvacarasya rÆpasya samÃpatticittat­«ïÃsaæbhÆtatvÃdata evÃsya manomayatvaæ veditavyam / Ãyatata÷ p­thagjanasya pÆrvÃntÃparÃntayo÷ paryantavyavasthÃnÃbhÃvÃt / paricchinnata÷ Óaik«asya rÆpasya paryantÅk­tasaæsÃratvÃt / tatkÃlato 'Óaik«arÆpasya pratyutatpannabhavamÃtrÃvaÓe«Ãt / (##) nidarÓanato buddhÃdirÆpasya saædarÓanamÃtratvÃdani«pannatÃmupÃdÃya // tatra sarvÃïi rÆpÅïi vyÃvÃdhanarÆpitvena / yathÃyogaæ Óe«airveditavyam / bahirmukhatÃdayastu «a¬ rÆpibhedà vedanÃdisÃdhÃraïà veditavyÃ÷ / Ói«Âasya rÆpivat prabheda iti / iti katham / yathà rÆvitadÃtmato 'pÅti vistareïa rÆpÅtyuktaæ tathà sanidarÓanatadÃtmato 'pi sanidarÓanaæ vistareïa yojayitavyam / tatra sarvÃïi sanidarÓanÃni sarvanidarÓanasaæbandhÃdinÃrÆpiïÃmapi sanidarÓanatvÃt // Ãv­ïotyÃvri yata iti gamanapratibandhÃrthena / Ãv­ïotÅtyetÃvati vaktavye Ãvriyate ceti vacanaæ prabhÃdirÆpasya sapratighatvavyavasthÃpanÃrtham / taddhyÃvriyata eva nÃv­ïotÅtye«Ã tasya jÃtire«a svabhÃva ityartha÷ / paramÃïorÆrdhvamityekasya paramÃïorapratighatvÃt / yanna samÃdhivaÓavarti rÆpamiti samÃdhivaÓena vartamÃnasyÃpratighatvÃt samacittakadevatÃvata / prakopapadasthÃnaæ yatrÃÓraya Ãlaæbane và dve«a utpadyate / anena ca sapratighÃrthena sarvÃïisapratighÃni / yathÃyogaæ veti Óe«ai÷ // ÃsravatadÃtmata ÃsravÃïÃæ sÃsravatvamÃsravasvabhÃvena yuktatvÃt / ÃsravasaæbandhatastatsahabhuvÃæ citacaittÃnÃæ cak«urÃdÅnÃæ cÃsravasaæprayuktatvÃdÃsrava [Óraya]tvÃcca yathÃkramam / Ãsravabandhata÷ kuÓalasÃsravÃïÃæ tadvaÓena punarbhavanirvartanÃt / ÃsravÃnubandhato 'nyabhÆmikÃnÃmapyanyabhÆmikÃsravadau«ÂhulyÃÓrayatvÃt / ÃsravÃnukÆlyata iti kleÓadau«ÂhulyÃnugatatve 'pi nirvedyabhÃgÅyÃnÃmanÃsravatvavyavasthÃpanÃrtham, sarvabhavavaimukhyena (##) tatpratipak«atvÃt / ÃsravÃnvayato 'rhatÃæ skandhÃnÃæ paurvajÃnmikakleÓasaæbhÆtatvÃt // pa¤caskandhÃ÷ sÃsravÃ÷ / pa¤cadaÓa ghÃtavo 'ntyÃæstrÅn hitvà / daÓÃyatanÃnyantye dve hitvÃ÷ / trayÃïÃæ dhÃtÆnÃæ dvayoÓcÃyatanayo÷ pradeÓa÷ saparivÃramÃryamÃrgamasaæsk­taæ ca hitvà // ÓastrÃdÃnÃdiraïahetavo rÃgÃdayo raïÃ÷ / yÃvanti sÃsravÃïi tÃvanti saraïÃïÅtyevamÃdi tadÃnubaædhyÃrthena veditavyam // punarbhavÃdhyavasÃnahetavo rÃgÃdaya Ãmi«am / kathaæ dve«asya - punarbhavÃdhyavasÃnahetutvam / vyÃvadÃnikadharmadve«eïa punarbhavÃdhyavasÃnÃt // kÃmaguïÃdhyavasÃnahetavo rÃgÃdayo gredha÷ / kÅd­Óena dve«eïa tadadhyavasÃnam / nai«kramyadve«eïa // kÃmakÃreïa saæmukhÅbhÃvo vimukhÅbhÃvaÓca nÃsaæsk­tasya saæbhavati nityatvÃt / naivasaæsk­tanÃsaæsk­tasya dvayÃvyatirekÃdyaduktam - dvayamidaæ saæsk­taæ cÃsaæsk­taæ ceti / tatkathaæ dvayamevameva bhavatÅti / kÃmakÃrasaæmukhÅbhÃvÃrthena saæsk­tameveti vaktavyam / karmakleÓÃnabhisaæsk­tatÃrthenÃsaæsk­tameveti / na dvayÃdvayatiricyate // tatpratibhÃsamiti traidhÃtukaparyÃpannÃkÃram, tathatÃdipratibhÃsasyaikÃntenÃnucitatvena lokottaratvÃt / skandhÃnÃmekadeÓaæ samyagj¤Ãnasaæg­hÅtaæ lokottarapratibhÃsÃæÓca p­«ÂhalabdhÃn sthÃpayitvà / taccÃsaæsk­taæ ca sthÃpayitvà trayÃïÃæ dhÃtÆnÃæ dvayoÓcÃyatanayo÷ pradeÓo dra«Âavya÷ // (##) traidhÃtukapratipak«a ÃryamÃrga÷ / sa puna÷ ÓrÃvakapratyekabuddhÃnÃæ nityÃdicaturvidhaviparyÃsapratipak«atvÃdaviparyÃsanirvikalpatayà nirvikalpa÷ / bodhisattvÃnÃæ rÆpÃdisarvadharmaprapa¤capratipak«atvÃnni«prapa¤canirvikalpatayà nirvikalpa÷ / asaæsk­taæ tu sarvavikalpÃpasthÃnÃnnirvikalpa÷ / Ãdyutpannaæ pratisaædhikÃle / prabandhotpannaæ tata Ærdhvam / upacayotpannaæ caturvidhenopacayena svapnÃhÃrabrahmacaryasamÃpattihetukena / ÃÓrayatvotpannamadhyÃtmakamindriyam / vikÃrotpannaæ sukhà divedanotpattau tadanukÆla indriyapariïÃma÷ / paripÃkotpannaæ jÅrïÃvastham / hÃnyutpannaæ sugateÓcyutvÃdurgatÃvutpadyamÃnasya / viÓe«otpannaæ viparyayÃt / prabhÃsvarotpannaæ krŬÃpramo«akÃïÃæ mana÷pradÆ«akÃïÃæ nirmÃïaratÅnÃæ paranirmitavaÓavartinÃæ rÆpÃrÆpyÃvacarÃïÃæ ca devÃnÃæ pramodabÃhulyÃdbhoge«u vihÃre ca svavaÓavarttanÃdyathÃyogam / aprabhÃsvarotpannaæ tadanyat / saækrÃntyutpannaæ gamanÃvasthÃyÃm / sabÅjotpannamarhataÓcaramÃn skandhÃn varjayitvà / abÅjotpannaæ caramÃ÷ skandhÃ÷ / pratibimbavibhutvanidarÓanotpannaæ j¤eyaæ vastu sabhÃgaæ vaimok«ikaæ tÃthÃgataæ ca rÆpaæ yathÃkramam / paraæparotpannaæ janmaprabandhe / k«aïabhaÇgotpannaæ pratik«aïaæ saæskÃrÃïÃæ lak«aïam / saæyogaviyogotpannaæ priyÃpriyasaæyogaviyogÃvasthÃyÃæ cittasya ca sarÃgavigatarÃgÃdyavasthÃyÃm / avasthÃntarotpannaæ kalalÃdyavasthÃsu vyÃdhyÃdyavasthÃsu ca / cyutopapÃdotpannaæ sattvaloka÷ / saævartavivartotpannaæ bhÃjanaloka÷ / pÆrvakÃlotpannaæ pÆrvakÃlabhava÷ / maraïakÃlotpannaæ maraïakÃlabhava÷ / antarotpanamantarÃbhava÷ / pratisaædhikÃlotpannamupapattibhava÷ // rÆpasaæskÃraskandhaikadeÓa itÅndriyalak«aïa÷ saæprayuktalak«aïaÓca yathÃkramam / dharmadhÃtvÃyatanaikadeÓa÷ saæprayuktasvabhÃva÷ / bhoktÃtmà i«ÂÃni«ÂÃnÃæ vi«ayÃïÃmupalaæbhÃrthena veditavya÷ / aprÃptagrÃhakaæ cak«u÷ Órotraæ manaÓca / prÃptagrÃhakaæ tadanyadindriyam / svalak«aïasya vartamÃnasya pratyekaæ pratiniyatasya vi«ayasya grÃhakaæ pa¤cendriyajam / svasÃmÃnyalak«aïasya (##) sarvakÃlasya sarvasya vi«ayasya grÃhakaæ «a«Âhendriyajam // pratyayasÃmagrayà vij¤Ãnasyotpattimadhik­tya praj¤aptyÃæ grÃhakopacÃro veditavya÷, na tu bhÆtÃrthena vyÃpÃratvÃd dharmÃïÃmiti / yattÃvadgrÃhakaæ grÃhyamapi tat cak«urÃdÅnÃmapi manovij¤Ãnena grÃhyatvÃt / grÃhakagocara evetyavadhÃraïaæ caitasikavyudÃsÃrtham // ÓrutacintÃmayatadanudharmapratipattisaæg­hÅtasyÃbahirmukhatvam, ni«yandadharmahetukatvÃt, tadvaÓena nirvÃïÃdyÃlaæbanato dra«Âavyam / ni«yandadharma÷ punarbuddhÃdÅnÃmadhigamÃnvayà deÓanà veditavyà / catvÃro dhÃtavo ghrÃïavij¤ÃnadhÃturgandhadhÃturjihvÃvij¤ÃnadhÃtu÷ rasadhÃtuÓca / dve Ãyatane gandharasÃyatane tadanye«ÃmekadeÓa÷ kÃmadhÃtusaæg­hÅta÷ // daÓÃnÃæ dhÃtÆnÃmiti saptÃnÃæ vij¤ÃnadhÃtÆnÃæ rÆpaÓabdadharmadhÃtÆnÃæ ca / caturïÃmÃyatanÃnÃmiti rÆpaÓabdamanodharmÃyatanÃnÃm // hetuphalopayogata ityutpannatvÃnniruddhatvÃcca yathÃkramam / saækleÓavyavadÃnakÃritrasamatikrÃntata iti pratyutpannarÃgÃdiÓraddhÃdivaccittasaækleÓavyavadÃnasÃmarthyÃbhÃvÃt / hetuparigrahavinÃÓato vÃsanÃæ sthÃpayitvà vina«ÂatvÃt / phalasvalak«aïabhÃvÃbhÃvato vartamÃne kÃle tadÃhitavÃsanÃsadbhÃvÃttadÃdhÃyakadravyÃbhÃvÃcca / smarasaækalpÃdÅnÃæ nimittatvamÃlaæbanamÃtra bhÃvÃdaveditavyam / sarve«ÃmekadeÓo 'nÃgatapratyutpannÃsaæsk­tavarja÷ // hetau satyanutpannata ityasaæsk­tÃdviÓe«aïÃrtham, taddhayanutpannamapi sanna hetumaditi / labdhasvalak«aïato 'nirv­ttasvabhÃvatvÃt / hetuphalÃnupayogatastadbÅjasyÃk­tak­tyatvÃt tasya cÃnutpannatvÃt // hetuphalopayogÃnupayogata÷ punaranivartyatvÃdasthitatvÃcca / atÅtÃnÃgataprabhÃvananimittata÷ pratyutpannamadhi«ÂhÃyÃtÅtÃnÃgatapraj¤apte÷ / yattÃmavasthÃæ (##) prÃpsyati tadanÃgatam / yatprÃptaæ tadatÅtamiti / kÃritrapratyupasthÃnataÓcak«urÃdÅnÃæ vij¤ÃnÃÓrayÃdibhÃvÃt // atÅtanirdeÓÃdhikÃreïedamapi j¤Ãpyate - kimartha bhagavatÃtÅtÃdÅnyeva trÅïi kathÃvastÆni vyavasthÃpitÃni na nirvÃïamiti / nirvÃïasya pratyÃtmavedanÅyatayà nirabhilÃpyatÃmupÃdÃya kathayitumaÓakyatvÃdityartha÷, d­«ÂaÓrutamatavij¤ÃtavyavahÃrÃïÃæ bhÆtabhavyavartamÃnÃdhi«ÂhÃnatvÃt / daÓÃnÃæ dhÃtÆnÃæ vij¤ÃnadhÃtÆnÃæ rÆpaÓabdadharmadhÃtÆnÃæ ca / caturïÃmÃyatanÃnÃæ rÆpaÓabdamanodharmÃyatanÃnÃm / te«veveti ÓraddhÃdi«u / prak­tyÃpratisaækhyÃyeti svarasena, vinà kalyÃïamitrÃdibalenetyartha÷ / ruci÷ saæti«Âhata iti na kevalaæ rucirevopapattiprÃtilambhikà kiæ tarhi saha tai÷ ÓraddhÃdibhiriti / kuÓalasya bhÃvanà sarve ÓrutamayÃdaya÷ kuÓalà dharmÃveditavyÃ÷ / svargìhyakulopapattiparigrahÃbhyÃmabhyudayahetuæ darÓyati / vyavadÃnÃnukalyaparigraheïa prÃptihetumiti / vidÆ«aïÃpratipak«Ãdaya÷ parastÃnnirdek«yante / tadanya÷ kleÓopakleÓo duÓcaritasamutthÃpaka iti sa punarya÷ kÃmÃ[va]caro 'nai÷sargika÷, nai÷sargikastu yo duÓcaritasamutthÃpaka÷ so 'ku[Óa]la÷ / tadanyo niv­tÃvyÃk­to veditavya÷ / hiæsÃpÆrvakaæ caityaæ prati«ÂhÃpayati yatrorabhramahi«Ãdayo hanyante / kud­«ÂipÆrvakaæ yatrÃnaÓanÃdibhi÷ puïyÃrthino varÃrthinaÓca kliÓyanta iti / Ãk«epakaæ và paripÆrakaæ veti durgatimadhik­tya / sugatau tu paripÆrakameva, yenÃtropapanno dÃridrayÃdikaæ vyasanaæ pratyanubhavati / kuÓalÃntarÃyikà dharmà abhÅk«ïaæ gaïasaænipÃtÃdaya÷ // a«Âau dhÃtavaÓcak«u÷ ÓrotraghrÃïÃjihvÃkÃyagandharasaspra«ÂavyadhÃtava÷ / a«ÂÃvÃyatanÃni tÃnyeva / adu«ÂÃprasannacitasyeti kuÓalÃkuÓalaviparyayaæ darÓa[ya]ti / taireva parig­hÅtà iti tadÃkÃratvena manojalpasukhav­ttatvÃt / te«ÃmevÃbhilÃpavÃsaneti nÃma kÃyÃdibhiÓcitavÃsanÃyatyÃmabhilÃpaprav­ttaye / tatparig­hÅteÓcittacaitasikairdharmairyatsamutthÃpitamityapradu«ÂÃprasannacittasya nÃmÃdyabhilÃpÃkÃrai[÷] / akli«ÂÃkuÓalacetaso yadyasya (##) na kli«Âaæ nÃpi kuÓalaæ ceto bhavati, tata airyÃpathikÃdyavyÃk­taæ bhavatyanyathà kuÓalÃkuÓalaæ yathÃyogamiti / yathÃpi tadapratisaækhyÃyeti kuÓalatvÃdviÓepayati, akli«Âacitta ityakuÓalatvÃt / pratisaækhyÃya bhai«ajyaæ ni«evate sarvavyÃdhipratipak«eïÃrogyÃrtham / adhigamani«yandato 'vyÃk­taæ nirmÃïacittaæ sahajÃmiti yaiÓcittacaitasikai÷ vikrŬanÃrthaæ nirmÃïaæ nirmemÅyate / sattvahitÃrtha tu kuÓalaæ veditavyamiti // nidarÓanata÷ kuÓalÃdikaæ yadbuddhÃdayo vineyÃrthavaÓÃtsaædarÓayanti / aku[Óa]lasya kathaæ saædarÓanam / corÃdi nirmÃya tadanyasattvabhÅ«aïÃrtha karacaraïaÓiraÓchedÃdisaædarÓanÃt // avÅtarÃgasyeti pradeÓavairÃgyeïÃpyayuktasyÃsamÃdhilÃbhina ityartha÷ / itarathà hyanÃgamyaæ kÃmapratisaæyuktaæ prÃpnuyÃt / saha samÃdhilÃbhÃt prahÃïÃbhirativipak«abhÆtasya dau«Âhu[lya]sya prahÃïÃt pradeÓavairÃgyamastÅti veditavyam / bÃhyaæ tviha rÆpÃdikamavÅtarÃgakarmÃdhipatyanirv­ttatvÃt kÃmapratisaæyuktam / sarvasattvasÃdhÃraïakarmÃdhipatyasaæbhÆtavacanamavÅtarÃgakarmaïà rÆpÃrÆpyÃvacare«vapi vÅjino 'stitvÃt / catvÃro dhÃtavo gandharasaghrÃïajihvÃvij¤ÃnadhÃtava÷ / dve Ãyatane gandharasÃyatane / tadanye«ÃmekadeÓa÷ rÆpÃrÆpyÃvacarÃnÃsravavarja÷ / caturo dhÃtÆn dve cÃyatane sthÃpayitvÃnantaroktÃni / tadanye«Ãæ skandhadhÃtvÃyatanÃnÃmekadeÓa÷ kÃmarÆpyÃvacarÃnÃsravavarjya÷ / (##) caturïà skandhÃnÃæ vedanÃdÅnÃm / trayÃïÃæ dhÃtÆnÃæ manodharmamanovij¤ÃnadhÃtÆnÃm / dvayorÃyatanayormanodharmÃyatanayo÷ / pradeÓa÷ kÃmarÆpÃvacarÃnÃsravavarjya÷ / ekadeÓavairÃgyaæ bhÆmimadhik­tya yÃvada«Âamasya kleÓaprakÃrasya prahÃïÃt / sakalavairÃgyaæ nava [ma]sya prahÃïÃt / satkÃyavairÃgyaæ và punaradhik­tya Óaik«asyaikadeÓavairÃgyamaÓaik«asya sakalavairÃgyaæ veditavyam / prativedhavairÃgyaæ darÓanamÃrgeïa / upaghÃtavairÃgyaæ laukikena mÃrgeïa / samuddhÃtavairÃgyaæ lokottareïeti veditavyam / daÓavairÃgyÃïÅtyatra prÃtikÆlyÃrtho vairÃgyÃrtho veditavyo nÃvaÓyaæ prahÃïÃrtha÷ / uccataraæ sthÃnaæ prÃptavato nihÅnesthÃne ityuccataraæ nagaraÓrai«ÂhayÃdisthÃnaæ prÃptavato grÃmamahattarÃdisthÃne nihÅne / bÃlÃnÃæ nirvÃïa iti tasya ÓÃntatvÃj¤ÃnÃt satkÃyÃbhi«vaÇgÃcca / pratilabdhadarÓanamÃrgasya traidhÃtuka iti saæskÃradu÷khatÃæ parij¤Ãtavata÷ sarvasÃsrava[va]stunirvedÃt / prak­tyà vairÃgyaæ prak­tivairÃgyaæ yÃvatprahÃïena vairÃgyaæ prahÃïavairÃgyamiti padavigrahajÃtirveditavyà // mok«aprayuktasya kuÓalaæ Óaik«amiti saæbh­tasaæbhÃrÃvasthÃyÃ÷ prabh­timok«Ãrtha prayuktasya veditavyam / saæbh­tasaæbhÃrÃvasthà punarÃdhigÃmikamok«abhÃgÅyÃvasthà veditavyà / daÓÃnÃæ dhÃtÆnÃæ vij¤ÃnarÆpaÓabdadharmadhÃtÆnÃm / caturïÃmÃyatanÃnÃæ rÆpaÓabdamanodharmÃyatanÃnÃm / (##) Óik«ÃyÃæ ni«ÂhÃgatasyetyadhiÓÅlamadhicittamadhipraj¤aæ ca Óik«ÃyÃæ ni«ÂhÃgatasyÃrhata ityartha÷ // p­thagjanasya kuÓalÃdikamiti mok«aprayuktavarjasya / sa hi Óik«ÃyÃ[ma]bhiÓik«aïÃcchaik«a ucyata iti / Óaik«asya kli«ÂÃvyÃk­tamityatra kli«ÂamakuÓalaæ niv­tÃvyÃk­taæ ca yathÃsaæbhavam / avyÃk­taæ punaraniv­tÃvyÃk­taæ veditavyam // parikalpità kli«Âà d­«ÂirasaddharmaÓravaïapÆrvikà pa¤ca da«Âaya÷ / parikalpitagrahaïaæ sahajasatkÃyÃntagrÃhad­«ÂivyudÃsÃrtham / antagrÃhad­«Âi÷ kÅd­ÓÅ sahajà / ucchedad­«Âiryato 'bhisamayaprayuktasyottrÃso bhavatyatha kastarhi me Ãtmeti / d­«ÂisthÃnaæ d­«Âisahabhuvo dharmÃstadvÅjaæ ca tathaiva vicikitsÃsthÃnamapi veditavyam / ye ca d­«Âau vipratipannÃ÷ kleÓopakleÓà iti ye d­«Âimukhena prav­ttà tadÃlaæbanÃÓca rÃgÃdaya÷ / sarve«ÃmekadeÓo bhÃvanÃprahÃtavyÃnÃsravavarja÷ // darÓanaprahÃtavyÃviparyayeïa sÃsravà iti parikalpitakli«Âad­«ÂayÃdikÃdanye sÃsravà ityartha÷ / atra puna÷ sÃsravagrahaïena nirvedhabhÃgÅyÃnÃmapi grahaïaæ veditavyaæ dau«ÂhulyÃnubandhÃrthena / sarve«ÃmekadeÓa÷ darÓanaprahÃtavyÃnÃsravavarja÷ // skandhÃnÃmekadeÓo 'prahÃtavya÷, lokottaro mÃrgastatp­«ÂalabdhaÓca / daÓÃnÃæ [dhÃtÆnÃæ caturïà cÃyatanÃnÃm (ekadeÓa) iti] sa cà saæsk­taæ ca / kÅd­Óo rÆpaÓabdadhÃtÆ na prahÃtavyau / aÓaik«asya kuÓala kÃyavÃkkarmasvabhÃvau / (##) avidyÃpratyayÃ÷ saæskÃrà ityevamÃdi / tatra asmin satÅdaæ bhavati nirÅhapratyayotpattitÃmupÃdÃya / sati kevalaæ pratyaye phalaæ bhavati, na tu phalotpÃdanaæ prati pratyayasya kÃcidÅhetyartha÷ / asyotpÃdÃdidamutpadyate anityapratyayotpattitÃmupÃdÃya, na hyanutpÃdikÃraïÃt kiæcidutpadyamÃnaæ kÃrya siddhamiti k­tvà / avidyÃpratyayÃ÷ saæskÃrà ityevamÃdi samarthapratyayotpattitÃmupÃdÃya nirÅhakatvÃnityatve 'pi sati na yata÷ kutaÓcit pratyayÃt sarvameva phalamutpadyate, kiætarhi samarthÃt / tadyathÃvidyÃta÷ saæskÃrà yÃvajjÃtito jarÃmaraïamiti // yÃnyavidyÃdÅni dvÃdaÓÃÇgÃni vibhaktÃni tÃnyeva puna÷ samasya catvÃryaÇgÃni bhavantyÃk«epà ÇgÃdÅni / etÃvacca prav­ttinirdeÓe nirde«Âavyam yaduta hetukÃle yenÃk«ipyate yaccÃk«ipyate phalakÃle yenÃbhinirvartyate yaccÃbhinirvatyate tadetatsarvamebhiraÇgainirdi«Âaæ veditavyam / tatra Ãk«epakÃÇgamavidyÃsaæskÃrà vij¤Ãnaæ ca, anÃgatajanmÃbhinirv­ttaye satye«vaj¤ÃnapÆrvakeïa karmaïà cittavÃsanÃrthena / Ãk«iptÃÇgaæ nÃmarÆpaæ «a¬Ãyatanaæ sparÓo vedanà ca, tayà cittavÃsanayà nÃmarÆpÃdÅnà mÃyatyÃæ pÆrvotarasaæniÓrayakrameïÃbhinirv­taye bÅjapu«Âita÷ / abhinirvartakÃÇgaæ t­«ïà upÃdÃnaæ bhavaÓca, aprahÅïakÃmÃdi t­«ïÃdivasena kÃmÃdi«u sucaritaduÓcaritaprakÃraratipÆrvakeïa chandarÃgeïa sopÃdÃne vij¤Ãne sati maraïÃvasthÃyÃæ phaladÃnaæ prati chandarÃgÃnurÆpyÃntarakarmavÃsanÃbhimukhÅbhÃvÃt / abhinirv­ttyaÇgaæ jÃtirjarÃmaïaæ ca, tena prakÃreïa karmÃntaravÃsanÃbhimukhye satyanyatarasmin gatiyonyÃdibhedabhinne nikÃyasabhÃge yathÃk«ipte nÃmarÆpÃdinirv­tte÷ / jÃtijarÃmaraïavacanaæ saæsk­talak«aïatrayÃdhikÃreïodvejanÃrtham / (##) jarÃmaraïasyaikÃÇgakaraïaæ vinÃpi jarÃæ maraïasaæbhavÃt / na tvevaæ jarÃyujÃyÃæ yonau vinà nÃmarÆpÃdibhi÷ «a¬ÃyatanÃdÅnÃæ saæbhava itye«Ãæ p­thagaÇgÅkaraïaæ veditavyam // aÇgapratya[yatvavya]vasthÃnaæ catura÷ pratyayÃnadhik­tya / tatra tÃvadavidyà saæskÃrÃïÃæ pÆrvotpannÃvÃsanato hetupratyaya÷, tatparibhÃvitasaætÃnotpannÃnÃæ karmaïÃæ punarbhavÃbhisaæskaraïasÃmarthyÃt tatkÃlasamudÃcÃriïÅ / Ãvedhata÷ samanantarapratyaya÷, tadÃk«epakaviÓe«eïa saæskÃrasrotÃnuprav­tte÷ / manaskÃrata Ãlaæbanapratyaya÷, mƬhÃvasthÃyà agratÃdibhirayoniÓomanaskÃrÃlaæbanÅbhÃvÃt / sahabhÃvato 'dhipatipratyaya÷, tadÃdhipatyena tatsaæprayuktÃyÃÓcetanÃyà viparÅtÃlaæbanÃbhisaæskaraïÃt / avidyà bhave sattvÃn saæmohayati, tadÃv­tte÷ pÆrvÃntÃparÃntamadhyÃntÃnÃæ yathÃbhÆtÃparij¤ÃnÃt / yata evaæ vicikitsati - kiæ nvahamabhÆvamati[te] 'dhvanyÃhosvinnÃbhÆvamityevamÃdi / pratyayaÓca bhavati saæskÃrÃïÃm tadvaÓena punarbhavikakarmopacayÃt / saæskÃrà gati«u sattvÃna vibhajanti, karmavaÓena sattvÃnÃæ gatyantaragamanavaicitryÃt / pratyayÃÓca bhavanti vij¤Ãnasya vÃsanÃyÃ÷, Ãyatyà nÃmarÆpÃbhinirv­ttaye bÅjapo«aïÃt / vij¤Ãnaæ karmabandhaæ dhÃrayati, saskÃrà hitavÃsanÃsahotpatte÷ / pratyayaÓca bhavati nÃmarÆpasya, mÃtu÷ kuk«au vij¤ÃnÃvakrÃntyà nÃmarÆpaviv­ddhigamanÃt / nÃmarÆpamÃtmabhÃvaæ sattvÃn grÃhayati tanniv­ttyà sattvÃnÃæ nikÃyasabhÃgÃntarabha janÃt / nÃmarÆpÃdÅnÃæ «a¬ÃyatanÃdipratyayabhÃva÷ pÆrvÃÇgasaæniÓrayeïottarÃÇganirv­ttito dra«Âavya÷ / «a¬ÃyatanamÃtmabhÃvaparipÆriæ (##) ca sattvÃn grÃhayati, tanniv­ttÃvindriyÃntarÃvaikalyÃt / pratyayaÓca bhavati sparÓasya / sparÓo vi«ayopabhoge sattvÃn pravartayati, tanmukhena sukhavedanÅyÃditrividhavi«ayopabhogÃt / pratyayaÓca bhavati vedanÃyÃ÷ / vedanà janmopabhoge ca sattvÃn pravartayati, tadadhi«ÂhÃnene«ÂÃdikarmavipÃkopabhogÃt / pratyayaÓca bhavati t­«ïÃyÃ÷, tatsaæprayogÃdyabhilëamukhena t­«ïotpatte÷ / t­«ïà janmani sattvÃnÃkar«ati, tadvaÓena janmÃntarasroto 'nupacchedÃt / pratyayaÓca bhavatyupÃdÃnasya, ÃsvÃdaprÃrthanÃmukhena kÃmÃdi«u chandarÃgaprav­tte÷ / upÃdÃnaæ punarbhavÃdÃnÃya sopÃdÃnaæ ca sattvÃnÃæ vij¤Ãnaæ karoti, narakÃdigativiÓi«Âapunarbhavapratisaædhaye karmavÃsanÃniyamÃt / pratyayaÓca bhavati bhavasya, tadvaÓena saæskÃravÃsanayov­ttilÃbhÃt / bhava÷ punarbhave sattvÃnabhimukhÅkaroti, anantaragatyantarÃvÃhanÃt pratyayaÓca bhavati jÃte÷, tato nikÃyasabhÃgÃntaranirv­tte÷ / jÃtirnÃmarÆpÃdyÃnupÆrvyà sattvÃnabhinirvartayati, uttarottarÃvasthÃntarÃvÃhanÃt / pratyayaÓca bhavati jarÃmaraïasya, jÃtau satyÃæ tatprabandhasyÃnyathÃtvavinÃÓasaæbhavÃt / jarÃmaraïaæ puna÷punarvaya÷ pariïÃmena jÅvitapariïÃmena ca sattvÃn yojayati, yauvanÃyu«ovinÃÓena yojanÃt // vij¤Ãnasya karma[saæ]kleÓasaægrahaïaæ saæskÃravÃsanÃprabhÃvitatvÃdvij¤ÃnÃÇgasya÷ ni«kart­kÃrtha ÅÓvarÃdikart­rahitatvÃt / sahetukÃrtho 'vidyÃdihetukatvÃt / ni÷satvÃrtha÷ svayamanÃtmatvÃt / paratantrÃrtha÷ pratyayÃdhÅnatvÃt / nirÅhakÃrtha÷ pratyayÃnÃæ nirvyÃpÃratvÃt / anityÃrtho 'ÓÃÓvatatvÃt / k«aïikÃrtha utpattikÃlÃt pareïÃnavasthÃnÃt / hetuphalaprabandhÃnupacchedÃrtha÷ kÃraïak«aïa nirodhasamakÃlaæ kÃryak«aïotpÃdÃt / (##) anurÆpahetuphalaparigrahÃrtha÷ sarvata÷ sarvasyÃsaæbhavÃt / vicitrahetuphalÃrtho 'nekaikajÃtÅyÃtkÃraïÃdekÃnekajÃtÅyakÃryotpatte÷ / pratiniyatahetuphalÃrtha÷ saætÃnÃntarÃphalanÃt // punarebhirevÃrtha÷ pratÅtyasamutpÃdasya pa¤cavidhaæ gÃmbhÅrya veditavyam / hetugÃmbhÅrya vi«amahetvahetuvÃdapratipak«ena dvÃbhyÃmarthÃbhyÃm / lak«aïagÃmbhÅrya nirÃtmakatayaikÃrthena / utpattigÃmbhÅrya pratyayebhya÷ phalotpattÃvapyatatk­tatayà dvÃbhyÃmarthÃbhyÃm / sthitigÃmbhÅryamavyavasthitÃnÃæ sthityÃbhÃsanÃddvÃbhyÃmarthÃbhyÃm / prav­ttigÃmbhÅryaæ hetuphalaprav­ttidurvij¤ÃnatvÃccaturbhirarthairiti // antareïa eva kartÃraæ karma kriyà cÃsti tatphalopabhogaÓcetyayamatra karmaphalÃvipraïÃÓo veditavya÷ // na svayaæk­to dharmo 'nutpannasyÃbhÃvÃdyenÃsau kriyeta / na parak­ta÷ pratyayÃnÃmakart­katvÃt / nobhayak­ta etenaiva kÃraïadvayena / nÃsvayaækÃrÃpa[ra]kÃrahetusamutpanna÷ hetupratyayÃnÃæ phalotpattau sÃmarthyÃt // apara÷ paryÃya÷ / na svayaæk­ta÷ pratyayÃpek«aïÃt / na parak­ta÷ satsvapi pratyaye«u nirvÅjasyÃnutpÃdÃt / nobhayak­tastadubhayonirÅhakatvÃt / nÃhetusamutpanno bÅjapratyayÃnÃæ ÓaktisadbhÃ[vÃ]diti / bhavati hyapi- svabÅjatvÃnna parata÷ na svayaæ tadapek«aïÃt / niÓce«ÂatvÃnna ca dvÃbhyÃæ tacchakternÃpyahetuta÷ // iti / na svayaæ na parato dvividhakoÂipratik«epe 'pi gambhÅra÷ pratÅtyasamutpÃda÷ syÃt prÃgeva yatra catasro 'pi koÂaya÷ pratik«ipyante, tasmÃdetasya paramagÃmbhÅrya veditavyam // (##) vij¤ÃnotpattiprabhedataÓcak«u÷pratÅtyarÆpÃïi cotpadyate cak«urvij¤ÃnamityevamÃdi / vyutpattiprabhedata÷ satvalokamadhik­tya, avidyÃpratyayÃ÷ saæskÃrà ityevamÃdi / bÃhyavasyotpattiprabhedato bÅjaæ pratÅtyÃÇkura÷, aÇkuraæ pratÅtya kÃï¬a÷ / tathà nÃpatrapu«paphalÃni yojyÃni / saævartavivartaprabhedata÷ sarvasattvasÃdhÃraïakarmÃdhipatyaæ pratÅtya mahÃp­thivyÃdÅnÃmutpÃdÃt / ÃhÃropastambhaprabhedataÓcatura ÃhÃrÃn pratÅtya traidhÃtuke satvÃnÃmavasthÃnÃt / i«ÂÃni«ÂagativibhÃgaprabhedata÷ sucaritaduÓcarite pratÅtya sugatidurgatigamanÃt / viÓuddhiprabhedato mok«abhÃgÅyÃni pratÅtya nirvedhabhÃgÅyotpattito yÃvaddarÓanabhÃvanÃmÃrgÃnupÆrvyÃrhattvaprÃptita÷, parato và gho«aæ pratÅtyÃdhyÃtmaæ ca yoniÓo manaskÃraæ samyagd­«Âistato yÃvatsarvÃsravak«aya iti / prabhÃvaprabhedato 'dhigamaæ pratÅtyÃbhij¤Ãdayo vaiÓe«ikà guïà iti / ebhi÷ prabhedaivistareïa saæskÃrÃïÃæ pratÅtyasamutpÃdo 'nusartavya÷ // [saæ]kleÓÃnulomapratiloma iti prav­tyÃnupÆrvÅmadhik­tya, avidyÃpratyayÃ÷ saæskÃrà ityevamÃdyanulomanirdeÓa÷ / jarÃmaraïaæjarÃmara[ïa]samudayo [jarÃmaraïanirodho] jarÃmaraïanirodhagÃminÅ pratipaditi satyavyavasthÃnamadhik­tya pratilomanirdeÓo veditavya÷ / [vyavadÃnÃnulomapratilomata iti] tadyathÃvidyÃnirodhÃt saæskÃranirodha ityevamÃdi vyavadÃnÃnulomanirdeÓa÷ / kasminnasati na jarÃmaraïaæ bhavati kasya nirodhÃjjarÃmaraïanirodha iti pratilomanirdeÓata÷ // hetupratyaya Ãlayavij¤Ãnaæ kuÓalavÃsanà ca sÃsravÃnÃsravÃïÃæ ca saæskÃrÃïÃæ yathÃkramam / Ãlayavij¤Ãnaæ punardvividham - vaipÃkikamÃbhisaæskÃrikaæ ca / tatra vaipÃkikamupapattiprÃtilambhikÃnÃæ hetupratyaya÷ / ÃbhisaæskÃrikaæ prÃyogikÃnÃmÃyatyÃæ cÃlayavij¤ÃnÃntarasya hetupratyayo dra«Âavya÷ / ÃbhisaæskÃrikaæ punarÃlayavij¤Ãnaæ tajjÃnmikaprav­ttivij¤ÃnasamudÃcÃravÃsitaæ veditavyam / kuÓalavÃsanà mok«abhÃgÅyÃnÃæ vÃsanà (##) dra«Âavyà / te«Ãæ lokottarÃbhyupagamani«yandadharmanaimittikatastadvÃsanÃyà lokottaradharmahetutvaæ veditavyam // api khalu svabhÃvato 'pÅtyevamÃdinà «a¬¬hetavo hetupratyaya iti darÓayati / tatra svabhÃvata÷ prabhedataÓca kÃraïahetorvyavasthÃnam / Óe«ai÷ padai÷ yathÃkramaæ sahabhÆsaæprayuktasabhÃgasarvatragavipÃkahetÆnÃæ vyavasthÃnaæ veditavyam / hetusvabhÃvamadhik­tya kÃraïahetuvyavasthÃnÃtsarvahetava÷ kÃraïahetÃvantarbhÆtà veditavyÃ÷ / sahÃyÃdiviÓe«aprabhÃvanÃrtha tu p­thagvyavasthÃnam / kÃraïahetuprabhede vij¤ÃnasÃmagrayÃdikaæ yannirdi«ÂamudÃharaïamÃtraæ taddra«Âavyam, tayà diÓÃnyasyÃpi tajjÃtÅyasyÃbhyÆhanÃrtham / tatra utpattikÃraïaæ tata÷ kÃryasyÃbhÆtvà prÃdurbhÃvÃt / sthitikÃraïamutpannasya prabandhÃnupacchedÃt / dh­tikÃraïaæ pÃtapratibandhÃt / prakÃÓanakÃraïamÃv­tasyÃbhivya¤janÃt / vikÃrakÃraïaæ tatsaætÃnasyÃnyathÃtvÃpÃdanÃt / viyogakÃraïaæ saæbandhasya dvaidhÅkaraïÃt / pariïatikÃraïaæ tadavayavÃnÃæ deÓÃntarasaæcaraïÃt / saæpratyayakÃraïaæ tena viparok«ÃnumÃnÃt / saæpratyÃyanakÃraïaæ tena samyaÇniÓcayÃt / prÃpaïakÃraïaæ tenÃdhigamÃt / vyavahÃrakÃraïaæ yathÃnÃmadheyaæ nimittodgrahaïenÃbhiniviÓyÃnuvyavaharaïÃt / apek«ÃkÃraïamanyatrecchotpattinimittatvÃt / Ãk«epakÃraïaæ tadanvayÃvasthÃntaraparÃparabhÃvina ÃvedhakatvÃt / Ãbhinirv­ttikÃraïamanantarabhÃvino janakatvÃt / parigrahakÃraïaæ svabÅjotpÃdina upodvalatvÃt / ÃvÃhanakÃraïaæ tadÃnukÆlyenÃkar«aïÃt / pratiniyamakÃraïaæ bhinnasvabhÃvatayÃnyonyaphalatvÃt / sahakÃrikÃraïaæ svakÃryanirvartane (##) kÃraïÃntarÃpek«aïÃt / virodhikÃraïaæ vidhnakaraïÃt / avirodhikÃraïaæ tadviparyayeïa veditavyam // tadyathà bhÆtÃni bhautikaæ ceti yathÃsaæbhavaæ na tvavaÓyaæ sarvatra saæghÃte catvÃri mahÃbhÆtÃni bhavanti rÆpÃdikaæ và bhautikam / ityato yadyatrÃsti tattena sahotpadyate nÃnyonyaæ vineti // sahÃyanaiyamyena sahabhÆheturvyavasthÃpita÷ / bhÆtÃni bhautikaæ cetyudÃharaïamÃtrametadveditavyam, cittacaitasikÃnÃmanyonyamavinÃbhÃvaniyamÃt / yadyevaæ saæprayuktaheto÷ p­thagvyavasthÃnaæ na prÃpnoti, cittacaitasikÃnÃæ sahabhÆhetÃvantarbhÃvÃt / yadyapyetadevaæ tathÃpyanyenÃrthena / ye dharmÃ÷ sahabhÃvenÃlaæbanaæ pratipadyante nÃnyatama vaikalyena te saæpratipattita÷ saæprayuktakaheturvyavasthÃpyate, na sahabhÃvamÃtreïa, tadyathà cittai caitasikÃÓca // pÆrvabhÃvitÃnÃmiti pÆrvÃbhyastÃnÃæ pÆrvaæ samudÃcaritÃnÃmityartha÷ / yà aparÃnte uttarottarà pu«Âataratamà prav­ttiriti tai÷ paripo«itabÅjÃnÃæ tadanvayÃnÃmanÃgate kÃle viÓi«Âotpattito dra«Âavyà / evamayaæ sabhÃgahetu÷ sad­ÓÃnÃæ pu«Âinimittatvena vyavasthÃpita÷ // sarvatragaheturna kevalaæ sad­Óasyaiva pu«Âaye kiæ tarhi yasya kasyacidrÃgÃde÷ kleÓasyÃbhyÃsena sarve«Ãæ dve«ÃdÅnÃæ prabandhapu«Âayà d­¬hÅkÃro bhavatyato vandhanagìhÅkaraïÃnmok«aprÃptiparipanthÃrthenÃsya vyavasthÃnaæ veditavyam // vipÃkahetu÷ punarÃyatyÃmekÃntavisad­ÓasyaivÃniv­ttÃvyÃk­tasyÃtmabhÃvasaægra hÅtavyavipÃkasyÃk«epakatvÃt parigrahÃrthena vyavasthÃpita÷ / kuÓalasÃsravagrahaïamanÃsravÃïÃæ janmavirodhitvenÃnÃk«epakatvÃt // nairantaryasamanantarato 'pÅti nÃvaÓyaæ k«aïanairantarya kiætarhi cittÃntaranairantaryamapyatra nairantarya dra«Âavyam / itarathà hyacittikasamÃpattau vyutthÃnacittasya samÃpatticittaæ na samanantarapratyaya÷ syÃt / bhavati ca / tasmÃdekasmin saætÃne paÓcimasya cittasya pÆrvakaæ cittaæ cittÃntareïÃnantaritaæ (##) samanantarapratyaya÷ / yathà cittamevaæ caitasikà api veditavyÃ÷ / sabhÃgavisabhÃgacittacaittotpattisama[na]ntarato 'pÅti kuÓalÃ÷ cittacettÃ÷ kuÓalÃnÃæ sabhÃgÃnÃmakuÓalÃvyÃk­tÃnÃæ ca visabhÃgÃnÃmanantarotpannÃnÃæ samanantarapratyaya÷ / evaæ kuÓalÃvyÃk­tÃ÷ svÃnyaprakÃrÃïÃæ yojayitavyÃ÷ / tadyathà kÃmÃvacarà kÃmÃvacarÃïÃæ rÆpÃrÆpyÃvacarÃnÃsravÃïÃæ cÃnantarotpannÃnÃæ samanantarapratyaya÷ / evaæ rÆpÃvacarÃdayo 'pi p­thagp­thagrÆpÃvacarÃdonÃæ kÃmÃvacarÃdÅnÃæ cÃ[na]ntarotpannÃnÃmiti yojayitavyam // kiæ khalu sarvasya cintasyÃnantaraæ sarva cittamutpadyate, ahosvidasti pratiniyama÷ / astÅtyucyate / avaitasya cittasyÃnantaramidaæ cedaæ ca cittamutpadyata ityucyamÃne bahuvaktavyaæ jÃyate / tasmÃtsÃmÃnyena cittotpattau lak«aïamÃtraæ vyavasthÃpyate / tadyathà daÓabhirbalaiÓcittasyotpÃdo veditavya÷ - paricayabalena chandabalena prayogabalena samÃpattibalena ''vedhabalena hetubalena vi«ayabalena sm­tibalena manaskÃrabalena pratisaædhibalena ca / paricayabalaæ punastrividham - m­du madhyamadhimÃtraæ ca / samÃpattisthitivyutthÃnanimittÃnÃmanupalak«itatvÃnm­du / upalak«itÃnÃæ svaparicitta tvÃnmadhyam / suparicitatopalak«itatvÃdadhimÃtram / tatra m­dunà paricayabalena dhyÃnÃrÆpyÃïÃma[nu]pÆrvyasamÃpattirveditavyà / madhyena vyutkrÃntakasamÃpattirekÃntarikayogena / adhimÃtreïa yathe«Âaæ sarvÃïi và vyutkrÃmyÃnulomaæ pratilomaæ ca samÃpattirveditavyà / chandabalena dvitÅyadhyÃnalÃbhÅ prathamaæ dhyÃnaæ samÃpanno yadyÃkÃæk«ati dvitÅyadhyÃnabhÆmikaæ vyutthÃnacittamÃmukhÅkarotyatha nà kÃæk«ati kÃmÃvacaraæ kuÓalamaniv­tÃvyÃk­taæ và / evamanyatrÃpi vistareïa yojyam / prayogabalena kÃmÃvacarasya kuÓalasyavÃnantaraæ tatprathamato rÆpÃvacaraæ cittamutpadyate / anÃgamyasya kuÓalasyÃnantaraæ maulam / maulasya kuÓalasyÃnantaraæ dvitÅyadhyÃnasamÃpannakamityevamÃdi vistareïa yÃvadbhavÃgrÃt veditavyam / samÃpattibalena Óuddhakaæ samÃpannasya kadÃcicchuddhakamevotpadyate (##) kadÃcitkli«Âam / Ãvedhavalena samÃdhervyutthÃya caratastÃvatsamÃhitabhÆmikaæ cittam[a]samÃhitak«aïÃnantaravyatibhinnamanuvartate yÃvattadvirodhikleÓasamudÃcÃrÃtparihÅïa iti / tadvirodhi kleÓasaæprayuktasya punaÓcittasya hetvÃdibhiÓca turbhirbalai÷ samudÃcÃro veditavya÷ - tatra tÃvaddhetubalena yadyavaÓyaæ bhÆmiparihÃïisaævartanÅyamÃvaraïaæ pÆrvamupacitaæ bhavati, vi«ayabalena yadi rÃgÃdyutpatyanukÆla÷ ÓubhÃdinimitta÷ prabhÃvotkaÂavi«aya ÃbhÃsasamÃgato bhavati, sm­tivalena yadi smaraïasaækalpairatÅtÃnvi«ayÃn prapa¤cayati, manaskÃrabalena yadi mÅmÃæsÃmanaskÃreïÃnyatarÃnyataracchubhanimittaæ manasikarotÅti / pratisaædhibalena nava maraïacittÃnyÃtmabhÃvat­«ïÃsaæprayuktÃni tri«u dhÃtu«upratyekaæ kÃmarÆpÃrÆpyÃvacarÃïi / tatra kÃmadhÃtoÓcyutvà kÃmadhÃtÃveva pratisaædhi vadhnata÷ kÃmÃvacaramÃtmabhÃvat­«ïÃsaæprayuktaæ maraïacittaæ veditavyam / rÆpÃrÆpyadhÃtvo÷ pratisaædhi badhnato rÆpÃrÆpyÃvacaram / tathà rÆpÃrÆpyadhÃtubhyÃæ cyutvà tatra vÃnyatra votpadyamÃnasya «aÂcittÃni yojayitavyÃni / sà punarÃtmabhÃvat­«ïà sahajÃnirÆpitÃlaæbanÃniv­tÃvyÃk­tà ca / ÃtmabhÃvajÃtiÓcÃsyÃ÷ prakÃrÃparicchedenÃlaæbanaæ veditavyam / tadvaÓenÃ[na]ntaraæ p­thagjanÃnÃmantarÃbhavapratisaædhi÷ / ÃryÃïÃmapyavÅtarÃgÃïÃæ maraïakÃle yÃvadaspa«Âasaæj¤ÃvasthÃæ na gacchati tÃvadasau t­«ïà samudÃcarati / te tvenÃæ paricchidya pratipak«eïÃbhinig­hïanti / vÅtarÃgÃïÃæ tvÃryÃïÃæ pratipak«asya valÅyastvÃnnaivÃsau samudÃcaratyaprahÅïÃpi satÅ / tadanuÓayavaÓena tu te«Ãæ pratisaædhi÷ / antarÃbhavapratisaædhik«aïa÷ punarnityamaniv­tÃvyÃk­ta eva vipÃkatvÃt / tata Ærdhva kuÓalo 'pyakuÓalo (##) 'pyavyÃk­to 'pi yathÃsaæbhavam, cyuticittaæ sthÃpayitvà / antarÃbhavacyuticittaæ tu nityaæ kli«Âaæ maraïabhavavat / upapattipratisaædhi÷ punarnityamaniv­tÃvyÃk­ta eveti veditavyam / bodhisattvÃnÃæ tu praïidhÃnabalenopapadyamÃnÃnÃæ maraïacittÃdikamekÃntena sarva kuÓalaæ veditavyam / samÃpta÷ samanantara pratyayaprasaÇga÷ // paricchinnavi«ayÃlaæbanata÷ pa¤cÃnÃæ vij¤ÃnakÃyÃnÃmÃlaæbanam, pratiniyatavi«ayatvÃt pa¤cÃnÃæ vij¤ÃnakÃyÃnÃm / aparicchinnavi«ayÃlaæbanata÷ manovij¤ÃnasyÃlaæbanam, sarvadharmavi«ayatvÃnmanovij¤Ãnasya / acitrÅkÃravi«ayÃlaæbanato 'vyutpannasaæj¤ÃnÃæ manovij¤ÃnasyÃlaæbanam, nÃmato 'k«arÅkartumaÓakyatvÃt / citrÅkÃravi«ayÃlaæbanatastadviparya[yÃ]dveditavyam / savastukavi«ayÃlaæbanato d­«ÂimasmimÃnaæ tatsaæprayuktÃæÓca dharmÃn sthÃpayitvà tadanye«ÃmÃlaæbanam / avastukavi«ayÃlaæbanata÷ sthÃpitÃnÃmÃlaæbanam, ÃtmÃdhi«ÂhÃnatvÃt / vastvÃlaæbanato 'nÃsravÃlaæbanÃn visabhÃgadhÃtubhÆmisarvatragÃnanivÃritavastukÃæÓcÃtÅtÃnÃgatÃlaæbanÃn sthÃpayitvà tadanye«ÃmÃlaæbanam / parikalpÃlaæbanata÷ sthÃpitÃnÃmÃlaæbanam, svaparikalpamÃtrÃlaæbanÃt / viparyastÃlaæbanaæ nityÃdyÃkÃrÃïÃm / aviparyastÃlaæbanamanityÃdyÃkÃrÃïÃm / savyÃghÃtÃlaæbanamaprahÅïaj¤eyÃvaraïÃnÃm / avyÃghÃtÃlaæbanaæ prahÅïaj¤eyÃvaraïÃnÃmiti // Ãlaæbanapratyaye viniÓcaya÷ - lak«aïato 'pi prabhedato 'pi sthitito 'pi parij¤Ãnato 'pi prahÃïato 'pyÃlavanavyavasthÃnaæ veditavyam // kathaæ lak«aïata÷ / yo 'rthastatpratibhÃsÃnÃæ cittacaitasikÃnÃæ dharmÃïÃmutpattinimittama, te cotpannÃstadarthÃbhiniveÓavyavahÃrapratyÃtmÃvagamÃya bhavanti tadÃlaæbanalak«aïam // kathaæ prabhedata÷ / asadÃlaæbanaæ tadyathà viparyastÃnÃæ cittacaitasikÃnÃmatÅtÃnÃgatasvapnapratirbibamÃyÃdyÃlaæbanaæ ca / sadÃlaæbanaæ tadanye«Ãm / anÃlaæbanamÃlaæbanaæ rÆpaæ cittaviprayuktà asaæsk­taæ ca / sÃlaæbanamÃlaæbanaæ cittacaitasikà dharmÃ÷ / samyaktvÃlaæbanaæ tadyathà kuÓalam / (##) mithyÃtvÃlaæbanaæ tadyathà kli«Âam / naivasamyakratvanamithyÃtvÃlaæbanaæ tadyathÃniv­tÃvyÃk­tam / yoniÓa Ãlaæbanaæ tadyathà kuÓalÃnÃæ cittacaitasikÃnÃm / ayoniÓa Ãlaæbanaæ tadyathà kli«ÂÃnÃm / naivayoniÓonÃyoniÓastadvinirmuktÃnÃm / sabhÃgamÃlaæbanaæ tadyathà kuÓalÃdÅnÃæ kuÓalÃdÅni svabhÆmikÃnÃæ ca svabhÆmikaæ sÃsravÃïÃæ ca sÃsravamanÃsravÃïÃæ cÃnÃsravam / visabhÃgamÃlaæbanaæ tadyathà kuÓalÃdÅnÃmakuÓalÃdÅnyanyabhÆmikÃnÃæ cÃnyabhÆmikaæ sÃsravÃnÃsravayoÓcÃnÃsravasÃsravam / nÃnÃtvamÃlaæbanaæ tadyathà savitarkavicÃrÃïÃæ cittacaitasikÃnÃm / ekatvamÃlaæbanaæ tadyathÃvitarkÃvicÃrÃïÃm / vibhÆtyÃlaæbanaæ tadyathÃsaæj¤ikaprÃyogikÃnÃæ cittacaitasikÃnÃmÃkÃÓavij¤ÃnÃnantyÃyatanikÃnÃæ ca / abhisaæk«iptaæ sÆk«mamÃlaæbanaæ tadyathÃkiæcanyÃyatanikÃnÃm / paryantikaæ sÆk«mamÃlaæbanaæ tadyathà naivasaæj¤ÃnÃsaæj¤ÃyatanikÃnÃm / kleÓa Ãlaæbanaæ tenÃlaæbyata iti k­tvà / dharma Ãlaæbanaæ tadyathÃryÃïÃæ nÃmakÃyapadakÃyavya¤janakÃyÃ÷ / artha Ãlaæbanaæ tadÃÓrito 'rtha÷ / parÅttamÃlaæbanaæ tadyathà ÓrÃvakayÃnam / vipulamÃlaæbanaæ tadyathà mahÃyÃnam / nimittamÃlavanaæ tadyathà Óamathapragrahopek«ÃnimittÃni / animittamÃlaæbanaæ tadyathà nirvÃïaæ bhavÃgrayaæ ca / tattvamÃlaæbanaæ tadyathà tathatà «o¬aÓÃnÃæ cÃkÃrÃïÃæ satyÃni / vaihÃrikamÃlaæbanaæ tadyathà nirodhasamÃpatti÷ / vaÓavartyÃlaæbanaæ tadyathà vimok«ÃdÅnÃæ sarvÃkÃraj¤atÃvasÃnÃnÃæ guïÃnÃm / k«aïikamÃlaæbanaæ tadyathÃÓaik«ÃïÃæ tajjanmikameva / anuvartyÃlaæbanaæ tadyathà buddhabodhisattvÃnÃm // kathaæ sthitita÷ / ÃlaæbanasyÃparini«pattitastathà vyavasthÃpanÃt / caturbhiÓca kÃraïairaparini«pannamÃlaæbanaæ veditavyam - viruddhavij¤ÃnanimittatayÃ, (##) a[n]Ãlaæbanavij¤ÃnopalabdhyÃ, yatnamantareïÃviparyÃsaprasaÇgatayÃ, trividhaj¤ÃnÃnuvartanatayà ca / tataÓca grÃhakasyÃpyaparini«patti÷ / trividhaæ j¤Ãnaæ vaÓitÃj¤Ãnaæ vipaÓyanÃj¤Ãna nirvikalpaj¤Ãnaæ ca / tatra caturïà kÃraïÃnÃmudÃharaïÃni / pretatiryagmanu«yÃïÃæ devÃnÃæ ca yathÃrha ta÷ / tulyavastumanobhedÃdarthÃni«pattiri«yate // 1 // atÅtÃdau tathà svapne pratibiæbadvaye 'pi ca / asannÃlaæbanatvÃcca tadÃlaæbanayogata÷ // 2 // arthasyÃrthatvani«pattau j¤Ãnaæ na syÃdakalpakam / tadabhÃvÃcca buddhatvaprÃptirnaivopapadyate // 3 // bodhisattve vaÓiprÃpte 'dhimuktivaÓÃdyata÷ / tathÃbhÃva÷ p­thivyÃdau dhyÃyinÃæ copalabhyate // 4 // ni«pannavicayasyeha dhÅmata÷ samÃdhilÃbhina÷ / sarvadharmamanaskÃre tathÃrthakhyÃnato 'pi ca // 5 // j¤ÃnacÃre 'vikalpe hi sarvÃrthÃkhyÃnato 'pi ca / arthÃbhÃvopagantavyo vij¤aptestadabhÃvata÷ // 6 // kathaæ parij¤Ãnata÷ / lak«aïaprabhedasthitÅnÃæ yathÃbhÆtaj¤Ãnata÷ // kathaæ prahÃïata÷ / ÓrÃvakayÃnamahÃyÃnÃbhyÃmÃÓrayapariv­ttita÷ / ÓrÃvakayÃnÃÓrayapariv­ttyà skandhadhÃtvÃyatanÃlaæbanebhyo vimok«o na tu te«u vibhutvalÃbha÷ / mahÃyÃnÃÓrayapariv­ttyà tÆbhayamiti / samÃpta Ãlaæbanapratyaye yathÃgranthaæ viniÓcaya÷ / prati«ÂhÃdhipatita÷ vÃyumaï¬alÃdÅnyammaï¬alÃdÅnÃm, bhÃjanaloka÷ sattvalokasya, bhÆtÃni bhautikÃnÃm, indriyÃïi vij¤ÃnÃnÃmityevamÃdi / ÃvedhÃdhipatita÷ sarvasattvasÃdhÃraïaæ karma bhÃjanalokasya, paurÃïaæ sÃsravakarma vipÃkasyetyevamÃdi sahabhÃvÃdhipatita÷ cittaæ caitasÃnÃm, manaskÃra÷ cittasya, sparÓÅ vedanÃyà ityevamÃdi / ata÷ paraæ dvÃviÓati mindriyÃïyadhik­tyÃdhipativyavasthÃnaæ veditavyam / tatra vi«ayÃdhipatita÷ cak«u÷ÓrotraghrÃïajihvÃkÃyamanaindriyÃnÃm, tadÃdhipatyena rÆpÃdyabhinirv­tte÷ / (##) prasavÃdhipatita÷ strÅpuru«endriyayo÷, tadÃdhipatyena garbhÃvakramaïÃt / sthÃnÃdhipatito jÅvitendriyasya, tadvaÓena nikÃyasabhÃgasthÃnÃt / phalopabhogÃdhipatita÷ sukhadu÷khasaumanasyopek«endriyÃïÃm, tadadhi«ÂhÃnene«ÂÃni«ÂavipÃkapratisaævedanÃt / laukikaviÓudhyadhipatita÷ ÓraddhÃvÅryasm­tisamÃdhipraj¤endriyÃïÃm, tai÷ kleÓavi«kambhaïÃt / lokottaraviÓudhyadhipatito 'nÃj¤ÃtamÃj¤ÃsyÃmÅndriyasyÃj¤endriyasyÃj¤ÃtÃvÅndriyasya ca vyavasthÃnaæ veditavyam, tairanuÓayasamudghÃtÃditi // vij¤ÃnÃvirahitatatsÃd­Óyendriyavi«ayaprabandhotpattita÷ sabhÃgaæ veditavyam, vij¤Ãnasahitasya vij¤ÃnasÃd­Óyenendriyasya vi«aye«u prabandhenotpatte÷ vij¤Ãnav­ttisÃd­ÓyÃrthena tadindriyaæ sabhÃgamityucyate / vij¤ÃnavirahitasvasÃd­ÓyaprabandhotpattitastatsabhÃgam, vij¤Ãnena viprayuktasyendriyasya svÃtmasÃd­Óyena prabandhotpattirindriyalak«aïasÃd­ÓyÃrthena tatsabhÃgaæ veditavyam / rÆpaskandhaikadeÓaÓcak«urÃdipa¤cendriyalak«aïa÷ / pa¤ca rÆpÅïi dhÃtvÃyatanÃni cak«urÃdÅnÅtyeva / vedanotpattyÃÓrayarÆpata iti yadrÆpamÃÓritya vedanotpadyate tadupÃttamityucyate / rÆpaskandhaikadeÓa÷ sÃdhi«ÂhÃnendriyasaægahÅta÷ / pa¤ca rÆpÅïi dhÃtvÃyatanÃni cak«urÃdÅni / caturïÃæ caikadeÓa÷ rÆpagandharasaspra«ÂavyÃnÃmindriyÃvinirbhÃgÅ // vi«ayagrahaïÃdhipatitaÓcak«urÃdÅnÃæ «aïïÃm, tadÃdhipatyena rÆpÃdyÃlaæbane cittacaitaprav­te÷ / kulaprabandhÃdhipatita÷ strÅpuru«endriyayo÷, tata÷ putrapautrÃdyanvayaprav­tte÷ / Óe«aæ yathÃdhipatipratyaye nirdi«Âaæ tathÃnugantavyam / rÆpaskandhaikadeÓaÓcak«u÷ ÓrotraghrÃïajihvÃkÃyastrÅpuru«endriyalak«aïa÷ / saæskÃraskandhaikadeÓo jÅvitaÓraddhÃvÅryasm­tisamÃdhipraj¤endriyalak«aïa÷ / dvÃdaÓa dhÃtava indriyavij¤ÃnadhÃtava÷ / «a¬ÃyatanÃnyÃdhyÃtmikÃni / dharmadhÃtvÃyatanaikadeÓaÓca jÅvitendriyaæ sukhÃdÅni ÓraddhÃdÃni pa¤ca // (##) du÷khà vedanà du÷khÃtmikà satÅ svenaiva lak«aïena du÷khadu÷khatÃ÷ / tadutpattinimittabhÆtÃstvindriyÃrthÃstatsaæprayuktÃÓca du÷khavedanÅyatvÃddu÷khadu÷khatà dra«Âavyà // sukhÃyà vedanÃyÃstadvedanÅyÃnÃæ ca dharmÃïÃæ vipariïÃmena daurmanasyotpÃdÃt tadvipariïatirvipariïÃmadu÷khatà / tatra cÃnunayena cittasya vipariïamanaæ vipariïÃmadu÷khatà veditavyà / yathoktamavadÅrïo vipariïatena citteneti // adu÷khÃsukhà vedanÃlayavij¤Ãnasaæprayuktà tadvedanÅyÃÓca saæskÃrà du÷khavipariïÃmadu÷khatayodau«ÂhulyenÃnugatatvÃttena du÷khatÃdvayenÃvinirmuktatvÃdekadà du÷khÃvasthÃæ bhajante ekadà sukhÃvasthÃæ, na nityakÃlamadu÷khÃsukhÃvasthà eva bhavanti / tasmÃdanityatÃnubandhÃrthenÃyogak«ematvÃtsaæskÃradu÷khatà veditavyà / skandhÃnÃm / trayÃïÃæ dhÃtÆnÃæ manodharmamanovij¤ÃnadhÃtÆnÃm / dvayoÓcÃyatanayormanodharmÃyatanayo÷ / ekadeÓaæ sthÃpayitvÃnÃsravalak«aïam, tadanyÃni sarvÃïÅti // akuÓalasya kuÓalasÃsravasya cÃyatyà sasaæprayogamÃlayavij¤Ãnaæ vipÃka÷ / atastena vipÃkena tadubhayaæ savipÃkamityucyate / skandhÃnÃm / daÓÃnÃæ dhÃtÆnÃæ vij¤ÃnarÆpaÓabdadharma dhÃtÆnÃm / caturïà cÃyatanÃnÃæ rÆpaÓabdamanodharmÃyatanÃnÃm / ekadeÓo 'vyÃk­tÃnÃsravavarja÷ / Ãlayavij¤ÃnÃttadanyattu cak«urÃdikaæ ca sukhadu÷khÃdikaæ ca tadvipÃkrajamityÃkhyÃæ labhate tato jÃtamiti k­tvà / (##) pariïatita÷ pÃriïÃmika÷ kava¬ÅkÃra ÃhÃra÷, pariïÃmakÃle indriyamahÃbhÆtapo«aïÃt / vi«ayato vai«ayika÷ sparÓÃhÃra÷, i«Âavi«ayà dhi«ÂhÃnena sparÓenÃÓrayÃnugrahaïÃt / ÃÓÃta ÃÓika÷ mana÷ saæcetanÃhÃra÷, abhipretavastuprativaddhÃÓÃvaÓenÃÓrayÃnugrahaïÃt / upÃdÃnata aupÃdÃnika÷ vij¤ÃnamÃhÃra÷, Ãlayavij¤ÃnopÃdÃnavaÓenÃtmabhà vopasthÃnÃt / tathÃhi tadviyukta ÃÓraya÷ pÆtÅbhavatÅti / punaÓcatvÃro 'pyÃhÃrÃ÷ samasya caturbhi÷ prabhedairvyavasthÃpyante / tadyathà aÓuddhÃÓrayasthitika÷ kÃmÃvacarÃïÃæ p­thagjanÃnÃm, sakalabandhanatvÃt / ÓuddhÃÓuddhÃÓrayasthitika÷ Óaik«ÃïÃæ rÆpÃrÆpyÃvacarÃïÃæ ca p­thagjanÃnÃm, sÃvaÓe«avandhanatvÃt / ÓuddhÃÓrayasthitiko 'rhatÃm, sarvabandhanavinirmuktatvÃt / sthitisÃædarÓiko buddhÃnÃæ bodhisattvÃnÃæ ca mahÃprabhÃvaprÃptÃnÃm, ÃhÃravaÓena sthitiriti saædarÓanamÃtratvÃt // asaæsk­taikadeÓa÷ ni«pannasvabhÃva÷ sottaramiti nirvÃïaæ muktvÃ, tasya sarvadharmÃgratvÃdiÓuddhÃyÃÓca tathatÃyÃstallak«aïatvÃt // samÃsata÷ prabhedastrividha÷, trividhaæ svabhÃvamadhik­tya pudgalanairÃtmyanayena veditavya÷ / tatra parikalpita÷ svabhÃva÷ skandhÃdÅnyadhi«ÂhÃyÃvidyamÃna ÃtmÃdisvabhÃvo ya÷ parikalpita÷ / paratantra÷ svabhÃvastÃnyeva skandhÃdÅni yatrÃsÃvÃtmadyabhÆtavikalpa÷ prav­tta÷ / parini«panna÷ svabhÃvo bhÃvÃbhÃvaviyuktalak«aïà hi tathatÃ, skandhÃdi«vÃtmÃdyabhÃvanairÃtmyÃstitÃlak«aïatvÃt // lak«aïaprabhedo dharmÃïÃæ svabhÃvamadhik­tya, rÆpaæ vedanetyevamÃdi / prakÃra[pra]bhedo viÓe«amadhik­tya, dravyasanta÷ praj¤aptisanta ityevamÃdi / ÃÓrayaprabheda÷ pratyÃtmabhÃvaæ skandhÃdÅnÃæ nÃnÃtvamadhik­tya / (##) saætatiprabheda ekasminapyÃtmabhÃve skandhÃdÅnÃæ pratilak«aïamanyathÃtvamadhik­tya // bahirmukhaprabhedo yadbhÆyasà kÃmÃvacara iti bhÆyograhaïaæ ni«pandadharmahetukaÓrutacintÃmayavyudÃsÃrtham // samÃpta÷ prabheda÷ // lak«aïasaægraheïa rÆpaskandho rÆpaskandhenaiva saæg­hÅto vistareïa yÃvaddharmÃyatanaæ dharmÃyata[ne]naiva / dhÃtusaægraheïa sarvÃïi skandhadhÃtvÃyatanÃnyÃlayavij¤Ãnena saæg­hÅtÃni, sarve«Ãæ tatra bÅjato 'stitvÃt / jÃtisaægraheïa skandhai÷ rÃÓyÃdyarthayuktà rÆpÃdaya÷ sarve saæg­hÅtà vilak«aïà apyanyonyaæ svalak«aïenaikajÃtÅyatvÃt / evaæ dhÃtubhiÓcÃyatanaiÓcopabhogadhÃraïÃrthayuktà ÃyadvÃrÃrthayuktÃÓcak«urÃdaya÷ saæg­hÅtà veditavyÃ÷ / avasthÃsaægraheïa skandhà ekajÃtÅyà api sukhÃdyavasthÃæ niyamayya sukhÃvasthÃ÷ sukhÃvasthaireva saæg­hÅtà na du÷khÃdyavasthai÷ / evaæ du÷khÃvasthÃdu÷khÃsukhÃvasthÃÓca tadavasthai[re]va saæg­hÅtÃ÷ / yathà skandhà evaæ dhÃtava ÃyatanÃni ca / sahÃyasaægraheïa rÆpaskandha÷ saha tadÃÓritairvedanÃdibhi÷ sahÃyairg­hyamÃïa÷ pa¤cabhi÷ skandhai÷ saæg­hÅta÷ / evaæ vedanÃdayÃpi pratyekaæ saparivÃrà g­hyamÃïÃ÷ pa¤cabhi÷ skandhai÷ saæg­hÅtà bhavanti / tathà dhÃtava ÃyatanÃni ca saparivÃrÃïi pratyekaæ sarvardhÃtubhirÃyataneÓca saæg­hÅtÃni veditavyÃni / ekadeÓasaægraheïa ÓÅlaskandho rÆpaskandhaikadeÓena saæg­hÅta÷ / samÃdhipraj¤Ãskandhau saæskÃraskandhaikadeÓena / kÃmavyÃpÃdahiæsÃdhÃtavo dharmadhÃtvekadeÓena saæg­hÅtÃ÷ / ÃkÃÓÃnantyÃyatanÃdÅni manodharmÃyatanaikadeÓena saæg­hÅtÃni / evaæ k­tvà yÃvanto dharmÃ÷ skandhadhÃtvÃyatanai÷ saæg­hÅtÃ÷ sÆtrÃntare«u te«Ãmanyatamasaægraha ekadeÓasaægraho veditavya÷ / sakalasaægraheïa du÷khaskandha÷ pa¤cabhirupÃdÃnaskandhai÷ saæg­hÅta÷, kÃmadhÃtura«ÂÃdaÓabhirdhÃtubhi÷, asaæj¤i sattvÃyatanaæ daÓabhirÃyatanaægandharasÃyatanavarjai÷ saæg­hÅtam / evaæ k­tvà yÃvanto dharmÃ÷ skandhadhÃtvÃyatanaæ÷ saæg­hÅtÃ÷ sÆtrÃntare«u te«ÃmaÓe«ata÷ saægraha÷ sakalasaægraho veditavya÷ / itaretarasaægraheïa skandhÃ÷ pratyekaæ dhÃtubhirÃyatanaiÓca saæg­hÅtÃ÷, yathÃyogamevaæ dhÃtava÷ skandhÃyatanarÃyatanÃni skandhadhÃtubhi÷ saæg­hÅtÃni [iti] vistareïÃvagantavyam // (##) saægrahalak«aïaæ punarlokaprasiddhasaægrahÃnusÃreïa «a¬idvadhaæ dra«Âavyam / tatpuna÷ katamat / padasthÃnasaægraho yathà jambÆdvÅpasaæg­hÅtà manu«yÃ÷, araïyasaæg­hÅtà m­gà iti loke ucyate tathehÃpi cak«urÃdibhi÷ cak«urvij¤ÃnÃdÅnÃæ saægraho veditavya÷ / nibandhasaægraho yathà rajjvÃdinà këÂhabhÃrÃdikasya tathà kÃyena cak«urÃdonÃmindriyÃïÃm / tulyÃrthasaægraho yathà samÃnasarvaprayojanÃnÃæ visrambhiïÃæ manu«yÃïÃæ parasparaæ tarthakÃlaæbanaprav­ttÃnÃæ saæprayuktÃnÃmÃnyonyam / upÃdÃnasaægraho yathà svÃminà ÃtmÅyata÷ parigrahÅtÃdÅnà dÃsÃdÅnÃæ tathÃlayavij¤ÃnenÃtmabhÃvasya / avisÃrasaægraho yathà ghaÂenodakasya tathà samÃdhinà tadanye«Ãæ cittacaitasikÃnÃm / abhisaæk«epa[saæ]graho yathà samudreïa nadÅnÃæ tathà rÆpaskandhena cak«urÃdonÃmiti / tadatrÃbhisak«apasaægrahamadhik­tyakÃdaÓavidha÷ saægraho veditavya÷ // paramÃïudeÓe sarve«Ãæ deÓinÃmityekaparamÃïuparyÃpannÃnÃæ rÆpÃdÅnÃmavinirbhÃga÷ samÃnadeÓatvena veditavya÷ / paramÃïorÆrdhva sarve«Ãæ deÓinÃæ miÓrÅbhÃva÷ tadyathà kalu«e pÃnÅye app­thivÅparamÃïÆnÃæ paramparam / deÓinÃmeva samudÃyinÃmanyonyaæ samavadhÃnaæ tadyathà bhittau m­tpiï¬ena m­tpiï¬Ãntarasya / sahabhÃvasaæ[pra]yoga ekÃtmabhÃve k«aïikÃnÃæ skandhÃdÅnÃm / k­tyÃnu«ÂhÃnasaæprayoga ekasmin prayojane prayuktÃnÃmanyonyam / saæpratipattisaæprayoga÷ parabhÃvena na svabhÃvena tadyathà cittaæ cittÃntareïa na saæprayujyate, vedanà vedanÃntareïetyavamÃdi / na viruddhayostadyathà rÃgadve«ayo÷ kuÓalÃkuÓalayorvetyevamÃdi / na visad­ÓakÃlayostadyathà vartamÃnÃnÃgatayoratÅtavartamÃnayorvà / na visabhÃgadhÃtubhÆmikayostadyathà kÃmÃvacararÆpÃvacarayo÷ prathamadvitÅyadhyÃnabhÆmikayorvetyevamÃdi / sarvatraga÷ saæpratipattisaæprayoga vedanÃdÅnÃæ «aïïÃæ sarvÃsvavasthÃsve«Ãæ vinÃnyonyamabhÃvÃt / ucitastadekatyÃnÃæ ca Óaik«ÃÓaik«ÃïÃmityekÃntalaukikÃnÃæ kuÓalÃnÃmakuÓalÃvyÃk­tÃnÃæ ca yathÃsaæbhavam / ÃdyataduttarÃïÃmityapÆrvajÃtÅyatvena prathamak«aïotpannÃnÃæ dvitÅyÃdik«aïotpannÃnÃæ ca lokottarÃïÃmanucitatvaj¤ÃpanÃrtham // (##) samanvÃgamo lak«aïata÷ pÆrvavattadyathà kuÓalÃdÅnÃæ dharmÃïÃmÃcayÃpacaye prÃpti÷ pratilambha÷ samanvÃgama iti praj¤apti÷ / bÅjasamanvÃgama iti kÃmadhÃtau jÃtau bhÆtastraidhÃtukai÷ kleÓopakleÓai÷ samanvÃgata ityavÅtarÃgaæ p­thagjanamadhik­tyaitadvaiditavyam / vÅtarÃgastu tatrordhvaæ và jÃto yato bhÆmervÅtarÃgastadbhÆmikairasamanvÃgata÷ samanvÃgataÓca, pratipak«eïopahatatvÃdasamuddhÃtitatvÃccÃnuÓayato yathÃkramam / upapattiprÃtilambhikaæÓca kuÓalariti yatra jÃtastadbhÆmikaireva / traidhÃtukapratipak«alÃbhÅti lokottaramÃrgalÃbhÅ / yasya yasya prakÃrasya pratipak«a utpanna iti bhÃvanÃprahÃtavyasyÃdhimÃtrÃde÷ kleÓasya / tasya tasya bÅjasamanvÃgamenÃsamanvÃgato 'nuÓayata÷ samuddhÃtitatvÃt / vaÓitÃsamanvÃgama÷ prÃyogikÃnÃæ kuÓalÃnÃmiti ÓrutamayÃdÅnÃæ satyapi bÅje tadabhyÃsak­tÃæ tajjanmikÅæ bÅjapu«Âimantareïa saæmukhÅkartumaÓakyatvÃt / tadekatyÃnÃæ cÃvyÃk­tÃnÃæ ÓaælpasthÃnikanairmÃïikacittaprabh­tÅnÃm // mok«ahetuvaikalyÃdÃtyantika e«Ãæ hetvasamanvÃgama iti / mok«aprÃptihetvasamanvÃgama ityartha÷ / ka÷ punarmok«aprÃptihetu÷ / yasyaivaæ tathatÃyÃæ kleÓadau«Âhulyaæ saænivi«Âaæ bhavati tatsati pratipak«ÃnukÆlapratyayalÃbhe Óakyate samuddhÃtayitum, sa bhavyatà rthena heturityucyate / viparyayÃddhetuvaikalyaæ veditavyam // (##) II satyaviniÓcayo nÃma dvitÅya÷ samuccaya÷ tatsattvajanmato janmÃdhi«ÂhÃnataÓceti yaÓca jÃyate sattvaloka÷, yatra ca jÃyate bhÃjanaloke, tadubhayaæ du÷kha mityuktaæ bhavati / yaÓca sattvaloko yaÓca bhÃjanaloka÷ karmakleÓajanita÷ karmakleÓÃdhipateya ityÃbhyÃæ tayo÷ sattvabhÃjanalokayordu÷khatvakÃraïaæ j¤Ãpayati // api khalu jÃtirdu÷khamityevamÃdi pÆrvaæ samasya du÷khasatyalak«aïaæ vyutpÃdyÃdhunà du÷khasatyamÃrabhya sÆtroktasya nirdeÓasyÃrtha vibhaktumÃrabhate // jÃtirdu÷khaæ saævÃdadu÷khatÃæ tadanyadukhasvÃÓrayatÃæ copÃdÃyeti mÃtu÷ kuk«ÃvÃmapakvÃÓayayorantarÃle ÃsÅnasya ni«krÃmato và kuk«ervividhÃÓucidravyÃsaæpŬÃÇgasaæmardadu÷khÃnubhavanÃrthena, jÃtau satyÃæ jarÃdidu÷khÃbhyanu«aÇgÃrthena ca yathÃkramam // «a samÃnÃnya«Âau bhavanti vipariïatidukhaæ tridhà k­tvà // jÃtyÃdibhirdu÷khadu÷khatÃparidÅpanavacanaæ du÷khavedanÅyadharmasvalak«aïÃrthena / priyavinÃmÃvÃdinà vipariïÃmadu÷khatÃparidÅpanavacanaæ prÃptÃprÃptasukhavedanÅyadharmavipariïatisvalak«aïÃrthena / pa¤copÃdÃnaskandhà du÷khamityanena (##) saæskÃradu÷khatÃparidÅpanavacanaæ dvayÃvinirmok«Ãnityetà nubandhayogak«emÃrthena // jÃtirdukhamityevamÃdi saæv­tisatyena dukham, laukikaj¤Ãnavi«ayatvÃt / pa¤copÃdÃnaskandhà du÷khamiti paramÃrthasatyena dukham, saæniveÓatathatÃmukhena lokottaraj¤Ãnavi«ayatvÃt // du÷khasÃmÃnyalak«aïe yairÃkÃrairyogine du÷khasatyaæ vyavacÃrayanti, tadyathÃnityato du÷khata÷ ÓÆnyato 'nÃtmataÓca // tatra dvÃdaÓavidhena lak«aïenÃnityaæ du÷khasatyaæ veditavyam / tatpuna rasallak«aïaæ yathà nÃsti sarvadà du÷khasatyamÃ[tmÃ]tmoyasvabhÃvamiti yo 'rtha÷ so 'rtho 'nityaæ du÷khasatyamiti / akÃrasya prati«edhÃrthatvÃt nityaÓabdasya ca sarvakÃlÃrthatvÃditi / vinÃÓalak«aïaæ saæskÃrÃïÃæ bhÆtvÃbhÃva÷ / vipariïatilak«aïaæ prabandhÃsÃd­Óyena prav­tti÷ / viyogalak«aïaæ tadavasthe«veva vastu«u svabhÃvavaÓitvabhraæÓa÷ kvacitparai÷ svÅkaraïamapi veditavyam / saænihitalak«aïaæ yattadÃnÅmevÃnubhÆyamÃnÃnityatà / dharmatÃlak«aïaæ yÃmavaÓyamanubhavi«yati / k«aïalak«aïamÃtmalÃbhÃnantaramavaÓyavinÃÓità / prabandhalak«aïamanÃdimati saæsÃre ÃjavaæjavÅbhÃvena v­tti÷ / vyÃdhijarÃmaraïalak«aïaæ dhÃtuvai«amyaæ khalityÃdikaæ sthitikÃlÃvedhopayogaÓca / cittacittÃkÃrav­ttilak«aïaæ vipak«apratipak«ÃvasthÃnÃvasthitatvam / bhogasaæpattilak«aïaæ sarvalaukikasam­ddho nÃmanÃtyantikatayà durantatvam / bhÃjanasaævartavivartalak«aïaæ mahÃp­thivyÃdinÃmagnyÃdibhi÷ puna÷ punarvinÃÓa[ta] utpÃdataÓca, agnyambuvÃyusaævartanÅbhirdahanakledanaÓo«aïÃtmikÃbhiryathÃkramam / prathamadvitÅyat­tÅyadhyÃnasthÃnÃvasÃne lokasaæniveÓe saæv­tte tadÆrdhvaæ yÃnyavaÓi«yante dvitÅyat­tÅyacaturthadhyÃnasyÃnÃntarÃïi tÃni tÃsÃæ ÓÅr«Ãïi veditavyÃni / caturthadhyÃnabhÆmikÃnÃæ tarhi vimÃnÃnÃæ kena saævartavivarta÷ / na kena cidbÃhyena, taireva tu sarvairjÃyamÃnai÷ saha tÃni vimÃnÃni nirvartante cyavamÃnai÷ saha (##) tÃni nirudhyanta iti / sa eva te«Ãæ saævartavivarto veditavya÷ / yai÷ kalpasya niryÃïaæ bhavatÅti parisamÃptirbhavatÅtyartha÷ / eko 'ntarakalpo 'pakar«a÷ vivartakÃle ekÃnnaviæÓati[ta]ma÷ / a«ÂÃdaÓa utkar«Ãpakar«Ã÷ / tata Ærdhvameka utkar«a÷ paÓcima÷ / Ãyuk«ayÃnmaraïaæ kÃlacyutimadhik­tya yÃvadÃk«epamÃyu«a÷ parisamÃptatvÃt / puïyak«ayÃdakÃlacyuti[madhik­tya] samÃpattyÃsvÃdanatayà tadÃyurÃk«epakakarmabhÃvanopadhÃtÃt / karmak«ayÃtprabandhacyutimadhik­tya, tasminnÃyatane upapadyÃparaparyÃyavedanÅyakarmaïa upayuktatvÃdabhÃvÃdvà tatra bhÆyo 'nutpattito veditavyam // a«ÂÃkÃraæ và du÷khamiti saæbÃdhadu÷khatÃdi / utpÃdÃæÓikÅ anityatà abhÆtvà bhÃva÷, sa ca du÷khapak«yÃïÃæ saæskÃrÃïÃæ bÃdhanÃtmaka÷ / iti tÃmanityatÃæ pratÅtya du÷khadu÷khatà praj¤Ãyate / vyayÃæÓikÅ bhÆtvÃbhÃva÷, sa ca sukhapak«yÃïÃæ saæskÃrÃïÃmanabhipreta÷ / iti tÃæ pratÅtya vipariïÃmadu÷khatà praj¤Ãyate / sadau«ÂhulyÃnÃæ saæskÃrÃïÃæ prabandhenodayo 'pyanabhipreta÷, vyayo 'pÅti tadubhayÃæÓikÅmanityatÃæ pratÅtya saæskÃradu÷khatà praj¤Ãyate / saæskÃrÃnityatÃæ saæskÃravipariïÃmatÃæ ca saædhÃyoktam - mayà yatkiæcidveditamidamatra du÷khasyetyayamadu÷khÃsukhasya sukhasya ca veditasya du÷kha vacane 'bhisaædhirveditavya÷ / du÷khasya tu veditasya du÷khatvena prasiddhatvÃlloke na tatra punarabhisaædhirucyata iti / ye«u cÃnitye«u saæskÃre«u jÃtyÃdikaæ praj¤Ãyate [te«Ãm] anityatvÃt du÷khamityabhisaædhirveditavya÷ / anyathà mÃrgo 'pyanityatvÃddu÷khaæ syÃditi // ÓÆnyatÃlak«aïaæ nityÃdilak«aïasyÃtmana÷ saæskÃrebhyo 'rthÃntarabhÆtasya te«vabhÃva÷ / te«Ãæ ca saæskÃrÃïÃæ nityakÃlaæ tadrahitaprak­tikalak«aïasya (##) nairÃtmyasya bhÃvastadubhayaæ ÓÆnyatetyucyate / svabhÃvaÓÆnyatà parikalpitaæ svabhÃvamu[pÃ]dÃya, tasya svalak«aïenaivÃbhÃvÃt / tathÃbhÃvaÓÆnyatà paratantraæ svabhÃvamupÃdÃya, tasya yena yena prakÃreïa parikalpyate tena tena prakÃreïÃbhÃvÃt / prak­tiÓÆnyatà parini«pannaæ svabhÃvamupÃdÃya tasya ÓÆnyatÃprak­tikatvÃt // anÃtmalak«aïaæ punaste«Ãmeva saæskÃrÃïÃmÃtmavÃdibhi÷ parikalpitenÃtmalak«aïenÃnÃtmalak«aïatà // vinÃÓÃdilak«aïÃnityatà prasiddhÃ, k«aïikalak«aïà tu na prasiddhà sarvasaæskÃrÃïÃmata÷ sà prasÃdhayitavyà / tatra cittacaitasikÃnÃæ k«aïikatvaæ loke prasiddhamata÷ tenÃprasiddhaæ rÆpasya k«aïikatvaæ prasÃdhyate / kathamiti / cittopÃttatÃmupÃdÃya, k«aïikena hi cittena kÃya upÃtta / kenÃrthena / cittaikayogak«ematÃmupÃdÃya, tathÃhi kÃya÷ savij¤Ãnaka eva samudÃgacchati vij¤ÃnÃpakrÃntyà ca pÆtÅbhavati / tasmÃccittenaikayogak«ematvÃttadivÃsya k«aïikatvaæ veditavyam / kiæ ca cittÃÓrayatÃmupÃdÃya, cittasya hi [vi]kÃreïa kÃyasya vikÃro d­Óyate sukhadu÷kharÃgadve«ÃdyavasthÃsu / ata÷ pratik«aïaæ vikÃriïaÓcetaso 'nuvidhÃnÃt kÃyasya k«aïikatvaæ siddham / cittÃdhipatyasaæbhÆtatÃmupÃdÃya, cittasya hi sendriya÷ kÃya ÃÓraya÷ prasiddha÷, yasya ca ya utpatyÃÓrayo nÃsau svavinÃÓamantareïa tasyÃÓrayÅbhavand­«Âa÷ / tadyathÃgnyaækurÃdÅnÃmindhanabÅjÃdika÷ / tasmÃtpratik«aïaæ cittasyÃÓrayabhÃvÃtpratik«aïameva vinaÓyatÅti siddham / cittasyÃdhipatyasaæbhÆtatÃmupÃdÃya, sarvaæ hyÃdhyÃtmikabÃhyaæ rÆpaæ cittasyÃdhipatyena saæbhavati / ata÷ kÃraïasya k«aïikatvÃtkÃryasya k«aïikatvaæ veditavyam, ye hetavo ye pratyayÃ÷ rÆpasyÃtpÃdÃya te 'pyanityÃ÷, anityÃn khalu hetupratyayÃn pratÅtyotpannaæ rÆpaæ kuto nityaæ bhavi«yatÅti sÆtrapadÃnusÃreïa / cittavaÓavarttitÃæ copÃdÃya, prabhÃvaviÓi«Âasya ca cittasya (##) rÆpaæ vaÓe vartate, tena yathe«Âaæ pariïÃmÃt / ata÷ pratik«aïamanyathÃdhimok«e satyanyathotpÃdÃtk«aïikatvasiddhi÷ / api khalu ante vikÃropalabdhitÃmupÃdÃya, na hi pratik«aïaprak­tivikÃritÃmantareïÃkasmiko rÆpasyÃnte vikÃro yukta÷, sa copalabhyate / tasmÃtsvÃsÃætÃnikapratik«aïavikÃrÃbhiv­ddhihetukatvÃdantyasya rÆpavikÃrasya k«aïikaæ rÆpamiti siddham / utpannasya cÃnapek«ya pratyayaæ svarasavinÃÓitÃmupÃdÃya, sarvasyotpannasya vinÃÓa÷ pratyayamanapek«ya svarasenaiva bhavati / ata÷ pratyayÃntaranirapek«o 'vaÓyaæbhÃvÅ vinÃÓa utpannamÃtrasyaiva bhÃvasya na bhavati paÓcÃdbhatÅti [na] kiæcidviÓe«aïamasti / tasmÃtsarveïa vinÃÓinotpannamÃtreïa vina«Âamiti siddhaæ k«aïikatvam // ekapradeÓÃÓrayibhÃvÃrtha upÃdÃyÃrtha÷, bhÆtadeÓanirapek«asya p­thak svatantrav­ttitÃsÃmÃrthyÃbhÃvÃt / asti samudÃya ekabhautikastadyathà Óu«ko m­tpiï¬a÷ / asti dvibhÆtika÷ sa evÃrdra÷ / asti tribhÆtika÷ sa evo«ïa÷ / asti sarvabhÆtika÷ sa evÃrdra u«ïaÓca m­tpiï¬o gamanÃvasthÃyÃmiti / asti samudÃya ekopÃdÃyarÆpikastadyathà prabhà / dvyupÃdÃyarÆpikastadyathà Óabdagandho vÃyu÷ / tryupÃdÃyarÆpikastadyathà dhÆma÷, tasya rÆpagandhaspra«ÂavyaviÓe«aprabhÃvitatvÃt / spra«ÂavyaviÓe«a÷ punaratra laghutvaæ veditavyam / caturupÃdÃyarÆpikastadyathà gu¬apiï¬a÷ / pa¤copÃdÃyarÆpikastadyathà sa eva saÓabda÷ / itya[nya]trÃpi yadyatropalabhyate bhÆtaæ bhautikaæ và tatra tadastÅti veditavyaæ nÃnyatra / ni÷ÓarÅra÷ paramÃïuriti ni÷svabhÃvo vyavasthÃnamÃtramityartha÷, apakar«amaryÃdÃbhÃvÃt / buddhyà paryantabhedatastu paramÃïuvyavasthÃnaæ buddhyà yÃvÃnavayapÃpakar«aparyanta÷ Óakyate prabhettuæ tÃvatà paramÃïuvyavasthÃnaæ kriyate / kiæ puna÷ kÃraïaæ yadevaæ ni÷ÓarÅro 'pi paramÃïurvyavasthÃpyate / piï¬asaæj¤ÃvibhÃ[va]natÃmupÃdÃya, avayavaÓo hi buddhyà bhidyamÃne rÆpe sarvametadekaæ rÆpamiti piï¬asaæj¤Ã vigacchati, yata÷ pudgalanairÃtmyapraveÓasyÃnukÆlyaæ bhavatÅti / (##) rÆpadravyÃparini«pattipraveÓatÃæ copÃdÃya, evaæ hi buddhyà bhidyamÃnaæ rÆpaæ na kiæcidbhavatÅti matvà rÆpadravyasyÃparini«pattiæ praviÓati, yato vij¤aptimÃtrÃvatÃreïa dharmanairÃtmyapraveÓasyÃnukÆlyaæ bhavatÅti // vipuladu÷khamasaælikhitaæ kÃmÃvacaramanupacitakuÓalamÆlÃnÃm, sarvadu÷khatÃgatiyoniprabhÃvitatvÃt kÃmadhÃtoranupacittakuÓalamÆlatvenÃnÃv­taæ sarvagatigamanatvÃcca yathÃkramaæ tadvipulamasaælikhitaæ ca veditavyam saælikhitaæ tadevotpannamok«abhÃgÅyÃnÃm, avaÓyaæ parinirvÃïaniyamÃt / saælikhitÃsaælikhitaæ tadeva kÃmÃvacaraæ du÷khaæ laukikavairÃgyÃvaropitakuÓalamÆlÃnÃm, du÷khadu÷khatÃdisamatikramaniyamitatvÃdanÃtyantikatvÃcca yathÃkramam / evaæ madhyÃsaælikhitÃdÅni yathÃyogaæ yojayitavyÃni / mahÃsaælekhapratyupasthÃnamanekasattvasaætÃnikadu÷khÃpanayanapratyupasthÃnÃt // kuÓalÃdicittasya maraïamityÃtmasnehasaæprayuktÃccyuticittÃpavargÃvasthÃmadhik­tya veditavyam / manomaya upapÃdukatvena, cittamÃtrahetukatvÃt / gandharvo gandhenÃrvaïÃt gandhÃnusÃreïo papattideÓa[ga]manÃdityartha÷ / paraæ saptÃhaæ ti«Âhatyantareïa ca cyavate yadyupapattipratyayÃn labhate / atha na labhate saptÃhÃtpareïa cyutvà punarantarÃbhava eva nivartate / evaæ yÃva[t] saptak­tva÷ tata÷ pareïa ekadà ca vyÃvartate yadi tadavasthà syÃdyatropapattipratya[ya] / balavanta ÃmukhÅbhÆtà bhavanti caturthadhyÃnalÃbhino 'rhattvÃbhimÃnino bhik«ostadbhÆmikÃntarÃbhavÃbhinirv­ttau mok«ÃpavÃdi kamithyÃd­«ÂipratilambhÃnnÃrakÃntarÃbhavÃbhinirv­ttivat / tatrasthaÓca karmopacinoti, pÆrvÃvedhavaÓena kuÓalÃdicetanÃsamudÃcÃrÃt / sabhÃgÃæÓca sattvÃnpaÓyati yai÷ saha pÆrva tatkuÓalamakuÓalaæ và caritaæ bhavati tai÷ saha vartamÃnamÃtmÃnaæ svapna iva saæjÃnÅte / yatra cÃsÃvupapanno tatpÆrvakÃlabhavÃk­tirnirvartate / tata ÆrdhvamindriyÃbhinirv­ttiryathà pratÅtyasamutpÃda iti nÃmarÆpÃdyÃnupÆrvyà / yathoktam - (##) kalalaæ prathamaæ bhavati kalalÃjjÃyate 'rbudam / arbudÃjjÃyate peÓÅ peÓÅto jÃyate dhanam // ghanÃtpraÓÃkhà jÃyante keÓalomanakhÃdaya÷ / indriyÃïi ca rÆpÅïi vya¤janÃdyanupÆrvaÓa÷ // samudayasatyaæ yato du÷khaæ samudeti / tatpuna÷ katamat / kleÓÃ÷ kleÓÃdhipateyaæ ca karma iti sÃsravamityartha÷ / yadyevaæ kimartha bhagavatà t­«ïaiva samudayanirdeÓe nirdi«Âà / sarvatragatvena prÃdhÃnyÃt / t­«ïà vastusarvatragà prÃptÃprÃptasarvÃtmabhÃvavi«ayavastuvyÃpanÃt / prÃpte ÃtmabhÃve t­«ïÃ, aprÃpte paunarbhavikÅ / prÃpte«u vi«aye«u [nandÅrÃgasahagatà / aprÃpte«u vi«aye«u] tatratatrÃbhinandinÅ veditavyà / avasthÃsarvatragà du÷khadu÷khatÃditryavasthe«u saæskÃre«vanuga[ta]tvÃt / tatra du÷khadu÷khatÃvasthe«u prÃpte«u viyogat­«ïÃ, aprÃpte«vasaæyogat­«ïà / vipariïÃmadu÷khatÃvasthe«u aviyogat­«ïà saæyogat­«ïà ca, prÃptÃprÃptabhedÃt / saæskÃradu÷khatÃvasthe«u saæmohat­«ïÃ, kleÓadau«ÂhulyaprabhÃvitatvÃdadu÷khÃsukhavedanÃprabhÃvitatvÃcca / Ãlayavij¤Ãnaæ viÓe«eïa saæskÃradu÷khatÃvasthaæ tatra cÃtmasaæmohasukhena t­«ïà prav­ttà veditavyà / adhvasarvatragà tri«vapyadhvasvanugatatvÃt / atÅte tÃvadadhvanyapek«ÃkÃreïÃnugatÃ, anÃgate abhinandanÃkÃreïa, pratyutpanne adhyavasÃnÃkÃreïa / dhÃtusarvatrikà traidhÃtukaspharaïÃtkÃmarÆpÃrÆpyat­«ïÃbhi÷ / e«aïÃsarvatrikà tayà kÃmabhavamithyÃbrahmacaryai«aïÃt / kÃmai«aïayà kÃmadhÃtoraparimucyamÃnastatraiva du÷khaæ nirvartayati / tathà bhavai«aïayà rÆpÃrÆpyadhÃtvo÷ dukhaæ nirvartayati / mithyÃbrahmacaryai«aïayà saæsÃrÃdaparimucyamÃnastatra saæsaratÅti / prakÃrasarvatrikà ÓÃÓvatocchedaprakÃrÃnugatatvÃdbhavavibhava t­«ïÃbhyÃm // d­«Âe÷ pra¤cÃkÃro bheda÷ - satkÃyad­«ÂirantagrÃhad­«ÂimithyÃd­«Âi÷ d­«ÂiparÃmarÓa÷ ÓÅlavrataparÃmarÓa iti // (##) apraÓÃntalak«aïatà kleÓÃnÃæ sÃmÃnyalak«aïaæ veditavyam / sà puna÷ «a¬ÃkÃrà tadyathà vik«epÃpraÓÃntatà viparyÃsÃpraÓÃntatà auddhatyÃpraÓÃntatà styÃnamiddhÃpraÓÃntatà pramÃdÃpraÓÃntatÃlajjÃpraÓÃntatà ca // kleÓÃnuÓayaÓcÃprahÅïo bhavatÅti tatpak«asya dau«ÂhulyasyÃsamudghÃti tatvÃt / kleÓasthÃnÅyaÓca dharma ÃbhÃsagato bhavati raæjanÅyÃdi÷ / tatra cÃyo niÓomanaskÃra÷ pratyavasthito bhavatÅti tasminvi«aye ÓubhanimittÃdyudgrÃhako rÃgÃdyutpattyanukÆla÷ // avidyà d­«Âivicikitsà ÆrdhvabhÆmyÃlaæbanà api santi na punarÃsÃæ sà bhÆmi÷ sÃk«ÃdÃlaæbanaæ veditavyaæ yathà svabhÆmi÷, tatparikalpamukhaprav­ttatvÃt tu tadÃlaæbanavyavasthÃnaæ veditavyam / tatrÃvidyà ÆrdhvabhÆmyÃlaæbanà yà d­«Âisaæprayuktà / d­«Âi÷ satkÃyad­«Âi sthÃpayitvÃ, na hi parabhÆmikÃn saæskÃrÃnahamityabhiniviÓamÃno d­«Âa iti / ÆrdhvabhÆmikasya tu kleÓasyÃdhobhÆmirÃlaæbanaæ na bhavati, tato vÅtarÃgatvÃt / nirodhamÃrgÃlaæbanasya tau nÃlaæbanam, lokottareïa j¤Ãnena tatp­«Âhalabdhena và pratyÃtmavedanÅyatvÃt / tat parikalpitaæ tvasyÃlaæbanamiti vaktavye tatparikalpastvasyÃlaæbanamiti vacanam, tadavyatirekÃtparikalpitasya // rÃga÷ pratidhena na saæ[pra]yujyate, ekÃntaviruddhayorekatra v­ttyayogÃt / vicikitsayÃpi na saæ[pra]yujyate, na hi vicikitsÃvyavasthitabuddhiradhyavasyatÅti / Ói«Âaistvasya mÃnÃdibhiraviruddhatvÃtsaæprayogo veditavya÷ / pratigho mÃnena d­«Âyà ca na saæprayujyate, na hi yo yatra vastuni pratihatastena sa unnatiæ gacchati tadvà saætÅrayituæ ÓaknotÅti, evamanyadapi yojayitavyam // krodhÃdaya anyonyaæ na saæprayujyanta iti viruddhà viruddhairna saæ[pra]yujyante / tadyathà rÃgÃæÓikÃ÷ pratighÃæsikai÷ / aviruddhÃstu kleÓavadeva saæprayujyanta iti (##) veditavyam / ÃhrÅkyÃnapatrÃpyaæ sarvatrÃkuÓale saæprayujyate, svaparanirapek«atÃmantareïÃkuÓalasatsamudÃcÃrà saæbhavÃt / evaæ styÃnÃdaya÷ sarvatra kli«Âe yojayitavyÃ÷, akarmaïyÃdikamantareïa kli«Âatvà saæbhavÃditi // yadyena prakÃreïa yasmin vastuni saæprayojayati tannirdeÓena saæyojananirdeÓo veditavya÷ / kiæ saæyojayati / anunayasaæyojanaæ tÃvattraidhÃtukarÃgasvabhÃvaæ saæyojayati / kena prakÃreïa saæyojayati / tadvata÷ traidhÃtukÃnudvege satyakuÓalasamudÃcarata÷ kuÓalÃsamudÃcarataÓca / kasmin saæyojayati / ÃyatyÃæ du÷khÃbhinirv­ttau / evaæ pratighasaæyojanÃdi«u yojayitavya÷ / avidyÃsaæyojanena saæprayukto du÷khadharmÃn samudayadharmÃnnÃdhyavasyati, phalahetubhÆtÃnsÃsravÃnsaæskÃrÃstadÃdÅnavÃparij¤ÃnÃt / d­«Âisaæyojanena saæprayukto mithyÃni saraïaæ parye«ata ityaha mok«o mama mok«o muktaÓca nityo bhavi«yÃsyucchetsyÃmi veti, na ca bauddhÃnÃmasti mok«a iti / parÃmarÓasaæyojanena saæ[pra]yukto mithyÃni÷saraïopÃyaæ kalpayatyabhiniviÓate, ÃryëÂÃÇgaæ mÃrgaæ hitvà satkÃyad­«Âayà tatpÆrvakeïa ca ÓÅlavratena ÓuddhipratyayanÃt // rÃgÃdibandhanaivipariïÃmadu÷khatÃdibandhanavacanaæ sukhÃdivedanÃnuÓayitatvÃt / bÃhyena hi bandhanena baddho dvayaæ na labhate - gantuæ ca na labhate, ÃsÅno 'pi yathe«Âamabhipretace«ÂÃyÃæ kÃmakÃraæ na labhate / tatsÃdharmyeïÃdhyÃtmikaæ rÃgÃdibandhanaæ veditavyam // kÃmai«aïÃyà aviratasya kÃmarÃgapratighÃnuÓayÃvanuÓayà te, tanmukhena tayo÷ pu«ÂigamanÃt / mithyà mok«aæ mok«opÃyaæ ca santÅrayantÅti yathÃkramaæ tis­bhird­«ÂibhirdvÃbhyÃæ ca parÃmarÓÃbhyÃæ yathà saæyojane«Æktamiti // (##) «a¬ rÃgÃdÅn kleÓÃn sthÃpayitvà tadanya÷ kli«ÂaÓcaitasika÷ saæskÃraskandha÷ krodhÃdiko veditavya÷ / kuÓalapak«ÃntarÃyÃya yoginÃæ puna÷punarudvegena cittaæ paryavanahyantÅti paryavasthÃnÃni / kuÓalapak«a÷ punaryathÃkÃlaæ Óamathapragrahopek«ÃnimittabhÃvanà tatsaæniÓrayaÓca brahmacaryÃdiÓuddhisaæg­hÅtaæ ÓÅlam / tatra ÓamathakÃle styÃnamiddhamantarÃyaæ karoti, ÃdhyÃtmaæ saæk«epÃvÃhanÃt / pragrahakÃle auddhatyakauk­tyam, bahirdhà vik«epÃvÃhanÃt / upek«ÃkÃle År«yÃmÃtsaryam, tadvata÷ parÃtmasaæpattyamarÓagrahamukhena muhurmuhuÓcittakaæpanÃt / ÓÅlaviÓuddhikÃle ÃhvÅkyÃnapatrÃpyam, tadubhayavata÷ sarvathÃpattisthÃne«valajjanÃditi // saækleÓavyavadÃnaguïavaiguïyÃrthena yathÃkramamoghayogavyavasthÃnaæ veditavyam / ÃÓritÃÓrayasaæbandhayogeneti d­«Âayaugha ÃÓrita÷, avidyaugha ÃÓraya÷, saæmohe sati mok«atadupÃyaviparÅtaæ saætÅraïÃt // d­«ÂiÓÅlavratopÃdÃnÃbhyÃæ tÅrthyà anyonyaæ vivadanti, tatrÃnekamatyÃt / ÃtmavÃdopÃdÃne[na] tvanyonyaæ na vivadanti, Ãtmano 'stitvaæ prati sarve«Ãæ matasÃmyÃt / ÃtmavÃdopÃdÃnena tÅrthyÃihadhÃrmikai÷ sÃrddhaæ vivadanti, e«Ãæ nairÃtmyavÃditvÃt // abhidhyÃdaya÷ kÃyagranthà iti na rÆpakÃyasyaite granthà veditavyÃ÷ kiætarhi samÃhitacittasvabhÃvasya kÃyasya parigranthÃrthena granthÃ÷ / p­thagd­«ÂisaæniÓrayeïedameva satyaæ moghamanyadityabhiniviÓya j¤eyaæ saætÅrayatÃmayoniÓo j¤eyasaætÅraïaheto÷ cittaæ vik«ipyate / kuto vik«ipyate / samÃhitacittasya yathÃbhÆtaj¤ÃnadarÓanata÷ // kuÓalapak«asyÃsaæprakhyÃnÃya cittaæ niv­ïvantÅti nivaraïÃni kuÓalaprav­tterantarÃyaæ kurvantÅtyartha÷ / kÃmacchandaæ pravrajyÃbhiraterantarÃyaæ karoti, vi«ayopabhogÃbhilëamukhena tatra tatrÃbhiramaïÃt / vyÃpÃdaÓcodanÃyÃæ samyakpratipatte÷, sabrahmacÃribhi÷ Óik«ÃsthÃne«u codyamÃnasya (##) vyÃpannacittatayÃsamyakÓaik«aïÃt / styÃnamiddhamoddhatyakauk­tyaæ ca Óamathapragrahayo÷, pÆrvavatsaæk«epavik«epÃvÃhanÃdibhi÷ / vicikitsà upek«ÃyÃm, niÓcaya mantareïÃbhyupek«itumaÓakyatvÃt // pratipak«alÃægarlaidurbhedÃrthena khilavyavasthÃnaæ veditavyam, janmÃntarÃbhyÃsena khilÅbhÆtatvÃt // dau÷ÓÅlyÃÓucisaæbhÃvanÃnimittatvÃnmalÃ÷ // puna÷ puna÷ saæsÃre jÃtijarÃmaraïayogena nidhnantÅti nighÃ÷ // bhavabhoge«u ratne«u ca t­«ïÃvicikatsÃmukhenÃnupraviÓya todanÃcchalyÃ÷ // bahÆpakaraïaparigraheïa sakiæcanaæ k­tvà bhayÃdibhiryojanÃt kiæcanÃ÷ // prÃïÃtipÃtÃdyakuÓalacaryÃvÃhanÃdduÓcaritÃni / lobhadve«amohÃnÃmevÃkuÓalamÆlatvena vyavasthÃnam, ebhirmukhai÷ sattvÃnÃæ duÓcaritacaraïÃt / tatrÃmi«akiæcitkaheto÷ bhogÃrthino lobhena duÓcaritaæ caranti / apakÃranimittaparikalpaheto÷ parÃparÃdhÃmar«iïo dve«eïa, mithyÃdharmÃbhiniveÓaheto÷ viparÅtadarÓino mohena duÓcaritaæ caranti yÃj¤ikÃdaya iti // cittavisÃraæ srutaæ kurvantÅtyÃsravÃ÷ // kÃyikacaitasikavighÃtakaratvÃdvighÃtÃ÷ // ayoniÓonimittamanuvya¤janaæ ca grÃhayitvà kÃyaæ cittaæ ca paridahantÅti paridÃhÃ÷ // rÆpÃdike vastuni ratyadhyavasÃnaæ kÃrayitvà tadvipariïÃme ÓokÃdibhi÷ sattvÃnÃyÃsantÅtyu pÃyÃsÃ÷ // raïayanti ÓastrÃdÃnÃdibhiriti raïÃ÷ // (##) adharmarÃgÃdimahÃparidÃhakaratvÃt jvarà iva jvarà veditavyÃ÷ // tatrÃdharmarÃga÷ yo 'kuÓale«u karmapatheïÃnurÃga÷ / vi«amalobho 'nyÃyenÃdharmeïa vi«ayaparya«Âi÷ / mithyÃdharmo durÃkhyÃto dharmavinayo veditavya÷ // jÃtimÆlaka saæskÃrataruvanaæ saæjÃnayantÅti vanasÃ÷ // kÃyasÃpek«Ãditayà kuÓalaprayogavibandhanÃdvibandhÃ÷ / kÃyasÃpek«atÃdÅni puna÷ pa¤ca cetovinibandhÃnadhik­tya // rÃgo vi«aye d­«Âau ca vipratipanna iti bhÃvanÃprahÃtavyo darÓanaprahÃtavyaÓca yathÃkramam / ÓubhatÃmÃtrÃlaæbanatvÃdrÃgasya yo 'pi sattve«u rÃga÷ so 'pi vi«ayamukhenaiva vipratipanno veditavya÷ / evaæ pratikÆlamÃtrÃlaæbanatvÃt pratighasya sattve«vapi pravartamÃno vi«ayamukhenaiva vipratipanno veditavya÷ // mÃna÷ sattve«u d­«Âau ca [vi]pratipanna÷ hÅnÃdasmi ÓreyÃnityevamÃdyÃkÃraprav­ttatvÃtsatve«u vipratipanno veditavya÷ / satkÃyÃntagrÃhamithyÃd­«Âayo j¤eye vipratipannÃ÷ samÃropÃpavÃdamukhena yathÃyogam / ÓÅlavrataparÃmarÓÃdi÷ d­«Âau vipratipanna÷ d­«Âido«eïaiva ÓÅlavratasya Óuddhita÷ parÃmarÓanÃt / vicikitsà pratipak«e vipratipannà satye«u buddhirdvaghÃpÃdanÃt / te du÷khasamudayayordaÓÃpi kleÓà nidÃnaæ bhavanti / tau ca te«Ãæ padasthÃnam / ataste tannidÃnapadasthÃnato vipratipannà ityucyante / nirodhe mÃrge cottrÃsasaæjananato vipratipannÃ÷ kleÓavaÓÃtsaæsÃre 'bhiratasya vyavadÃnata÷ prapÃtasaæj¤ÃtrÃsÃt / viparÅtakalpanataÓca nirodhe mÃrge ca vipratipannà dra«ÂavyÃ÷, tÅrthyairanyathà parikalpya tatra [vi]pratipatte÷ // kÃmÃvacaro rÃga÷ pa¤cavij¤ÃnakÃyika÷ sukhena saæprayujyate / manovij¤ÃnakÃyika÷ saumanasyena / sarva upek«ayÃprabandhoparatikÃle / du÷khadaurmanasyÃbhyÃæ tu na saæprayujyate, har«ÃkÃraprav­ttatvÃt // pratigho du÷khena saæprayujyate pa¤cavij¤ÃnakÃyika÷, «a«Âho daurmanasyena, sarva upek«ayà pÆrvavat sukhasaumanasyÃbhyÃæ na saæprayujyate, dainyÃkÃraprav­ttatvÃt // mÃna÷ kÃmadhatau sukhena na saæprayujyate, pa¤cavij¤ÃnakÃyikÃbhÃvÃt / prathamadvitÅyayostarhi dhyÃnayo÷ kathaæ sukhena saæprayujyate / manobhÆmikena sukhena / (##) kathaæ tatra manobhÆmikaæ sukham / yattaducyate prÅtisukhamiti, yathoktam - "prÅti÷ katamà / yà pariv­ttÃÓrayasya pariv­ttivij¤ÃnÃÓrità cittatu«Âi÷ cittaudvilyaæ cittahar«a÷ cittakalpatà sÃtaæ veditaæ vedanÃgatam / sukhaæ katamat / yatpariv­ttÃÓrayasyÃlayavij¤ÃnÃÓrita ÃÓrayÃnugrahata ÃÓrayahlÃda÷ sÃtaæ veditaæ vedanÃgatamiti /" tadetaduktaæ bhavati / sukhà vedanà prathamadvitÅyayordhyÃnayorutpadyamÃnà yena cittacaitakalÃpena saæprayujyate taæ ca har«ÃkÃreïa prÅïayati, ÃÓrayaæ cÃlayavij¤ÃnasvabhÃvaæ prasrabdhisukhena hlÃdayati / atastadubhayak­tyakaratvÃdubhayathaivÃsyà vyavasthÃnaæ veditavyaæ prÅti÷ sukhaæ ceti / tasmÃttayà saæprayujyamÃno mÃna÷ sukhena saumanasyena ca saæprayujyata ityucyate / mithyÃd­«Âi÷ kÃmadhÃtau daurmanasyena saumanasyena ca saæprayujyate, suk­tadu«k­takÃriïÃæ tadvaiphalyadarÓanenÃdh­tihar«otpÃdÃt / sukhadu÷khÃbhyÃæ na saæprayujyate, manobhÆmikatvÃt sarvasyà d­«Âe÷ // vicikitsà kÃmadhÃtau saumanasyena na saæprayujyate, aniÓcitacittasya nairv­ttyamantareïa saumanasyÃbhÃvÃt / rÆpadhÃtau vicikitsottaradhyÃyinÃmapi prÅtisukhaæ samÃdhivalÃdhÃnenÃnuvartata eveti tatra sukhasaumanasyÃbhyÃmapi saæprayujyate // ÃveïikÃyà apyavidyÃyà e«a eva nayo dra«Âavya÷ sukhasaumanasyÃbhyÃæ saæprayogÃsaæprayogamÃrabhya // sarvakleÓà upek«ayà saæprayujyante audÃsÅnyamÃgamyÃstagamanatÃmupÃdÃyeti kleÓapravandhasya mandataratamatÃgamanenoparatavegasyoparamaïÃdante 'vaÓyamaudÃsÅnyamukhenopek«ÃyÃ÷ saæprayogo veditavya÷ // rÆpadhÃtau caturvij¤ÃnakÃyikastatra ghrÃïajihvÃvij¤ÃnÃbhÃvÃt / mÃnÃdayo manovij¤ÃnakÃyikà eva, paritulanatÃmukhaprav­ttitvÃt / mÃnasyaikadeÓaprav­ttitvaæ kenacidevÃæÓenonnatigamanÃt // kÃmadhatau daÓa dukhadarÓanaprahÃtavyà iti ye tatra tannidÃnapadasthÃnato vipratipannÃ÷ / evaæ samudayÃdi«u yathÃyogaæ vipratipannÃstaddarÓanaprahÃtavyà iti veditavyÃ÷ / kiæ khalu ye yadÃlaæbanÃste tatra (##) vipratipannà iti veditavyÃ÷ / nÃvaÓyam, anÃsravÃlaæbanÃnÃæ sÃsrave vastunyanuÓayÃditi / rÆpadhÃtau pratidhÃbhÃvÃnnava eva du÷khÃdidarÓanaprahÃtavyà veditavyÃ÷ / evamÃrÆpyadhÃtau / sahajà satkÃyad­«Âi÷ kà bhÃvanÃprahÃtavyà / yÃmadhi«ÂhÃyotpannadarÓanamÃrgasyÃpyÃryaÓrÃvakasyÃsmimÃna÷ samudÃcarati / yathoktam - "nÃhamÃyu«mandÃsakemÃn pa¤copÃdÃnaskandhÃnÃtmata [Ã]tmÅyato và samanupaÓyÃmyapi tvasti me e«u pa¤casÆpÃdÃnaskandhe«vasmÅti mÃno 'smÅti chando 'smÅtyanuÓayo 'prahÅïo 'parij¤Ãto 'nirodhito 'vÃntÅk­ta iti /" yathà kli«Âasya dhÃtrÅcailasyo«Ãdibhi÷ sudhautasya nirmalasyÃpi satastadadhivÃsanÃk­taæ gandhamÃtramanuvartate yattatsugandhadravyaparibhÃvanayà bhÆyo 'pyapanetavyaæ bhavatyevameva darÓanamÃrgeïa prahÅïaparikalpitasatkÃyad­«ÂimalasyÃpyÃryaÓrÃvakasya pÆrvÃbhiniveÓÃbhyÃsak­tamaparicchinnavastukamÃtmadarÓanamanuvartate yattatpunarmÃrgabhÃvanayà prahÃtavyaæ bhavatÅti / antagrÃhad­«Âi÷ sahajocchedad­«Âisaæg­hÅtà veditavyÃ, yayà nirvÃïÃt pratyudÃvartate mÃnasaæ paritrasanamupÃdÃyÃtha kastarhi me Ãtmeti / rÃgÃdayo bhÃvanÃprahÃtavyà d­«Âipak«Ãn muktvà // tannidÃnavastuparij¤Ãnaæ kleÓÃnuÓayaÓcÃprahÅïo bhavatyevamÃdi pÆrvavat / svabhÃvaparij¤Ãnaæ kleÓa e«a utpanna÷ cittasaækleÓÃtmaka iti / ÃdÅnavaparij¤ÃnamÃtmÃvyÃvÃdhÃya saævartate paravyÃbÃdhÃyobhayavyÃ[bÃ]dhÃya, d­«ÂadhÃmikamavadyaæ prasavati sÃæparÃyikaæ d­«ÂadharmasÃæparÃyikamavadyaæ prasavati tajjaæ caitasikaæ du÷khadaurmanasyaæ pratisaævedayata ityevaæ tribhi÷ prakÃrai÷ parij¤Ãyotpanna÷ kleÓo 'nadhivÃsanayogena parivarjyate / anutpannasya tvanutpÃdÃya mÃrgo bhÃvyate // asaæbhinnÃlaæbanena manaskÃreïeti miÓrÃlaæbanena sarvadharmasÃmÃnya lak«aïÃkÃreïetyartha÷ / yadi sarvadharmà anÃtmana iti nairÃtmyaj¤Ãnenaiva kleÓaprahÃïaæ bhavatyanityÃdyÃkÃrÃ÷ kimarthamupadiÓyante / na te kleÓaprahÃïÃrthaæ kiætarhyanÃtmÃkÃraparikarmÃrtham / anityÃkÃraæ hi ni÷s­tyÃnÃtmÃkÃra÷ / yathoktam - "yadanityaæ taddukhaæ yaddukhaæ tadanÃtmeti" / ata evÃnÃtmÃkÃrasyÃnuttaryavyavasthÃnam / ÃnuttaryÃïyÃrabhya trÅïyÃnuttaryÃïi - j¤ÃnÃnuttaryaæ (##) pratipadÃnuttaryaæ vimuktyÃnuttaryaæ ca / tatra j¤ÃnÃnuttaryaæ nairÃtmyaj¤Ãnam, tata÷ pareïa j¤ÃnÃntarÃparye«aïÃ[t] / pratipadÃnuttarya sukhà k«iprÃbhij¤Ã, tasyÃ÷ sarvapratipadagratvÃt / vimuktyÃnuttarya maÓaik«Ãkopyà ca vimukti÷, sarvavimuktiprativiÓi«ÂatvÃt / etÃni ca trÅïyÃnuttaryÃïi yathÃkramaæ darÓanabhÃvanÃni«ÂhÃmÃrgÃnadhik­tya veditavyÃni // upalabdhikarma cak«urÃdÅnÃæ rÆpadarÓanÃdi / kÃritrakarma p­thivyÃdÅnÃæ dhÃraïÃdi yadvà yasya svalak«aïak­tyam / tadyathà rÆpaïà rÆpasyetyevamÃdi / vyavasÃyakarmÃbhisaædhipÆrvakaæ kÃyÃdikarma / pariïatikarma suvarïakÃrÃdÅnÃmalaækÃrÃdi / prÃptikarmÃryamÃrgÃdÅnÃæ nirvÃïÃdhigamÃdi // asmiæstvarthe yadbhÆyasyà vyavasà karmÃbhipretamiti prÃptikÃritrakarmaïorapi saæbhavÃt // kÃyÃdikarma karmapathà iti sÆtrÃnusÃreïa yathÃpradhÃnaæ nirdeÓo veditavya÷, tatprayogÃdÅnÃpi kÃyÃdikarmÃntarbhÃvÃt / trayaÓcatvÃrastrayaÓca karmapathà yathÃkramaæ kÃyavÃÇmana÷karmalak«aïà veditavyÃ÷ // prÃïÃtipÃtÃdÅnÃæ vastu sattvasaækhyÃtamasattvasaækhyÃtaæ và yathÃyogaæ yadadhi«ÂhÃya prÃïÃtipÃtÃdaya÷ pravartante / ÃÓayastatra vastuni tatsaæj¤ÃÓayastatkarmapathakriyecchÃÓayaÓca / prayogastatkriyÃyai svayaæ parairvà kÃyavÃÇmanobhirÃrambha÷ / kleÓa÷ lobhadve«amohà yathÃyogaæ samastavyastÃ÷ / ni«ÂhÃgamanaæ tena tena prayogeïa tasya tasya karmaïa÷ paripÆraïaæ tatkÃlamÆrdhvakÃlaæ và // tatra prÃïÃtipÃtasya vastu sattva÷ / ÃÓayastatra tatsaæj¤ino vadhÃbhiprÃya÷ / prayogo vadho yatpraharaïÃdibhi÷ / kleÓo lobhÃdika÷ / ni«ÂhÃgamanaæ tasya prÃïinastena prayogeïÃnantaraæ praÓcÃdvà maraïam // adattÃdÃnÃdonÃæ vastu ca ni«ÂhÃgamanaæ ca nirdhek«yÃma÷ / Óe«aæ yathÃyogaæ yojayitavyam / adattÃdÃnasya vastu paraparig­hÅtaæ sattvasaækhyÃtamasattvasaækhyÃtaæ và / ni«ÂhÃgamanaæ tatsvÅkaraïam / kÃmamithyÃcÃrasya vastvagamyà strÅ gamyà vÃnaÇgÃdeÓÃkÃle vamÃtrÃyuktÃbhyÃæ ca sarvaÓca pumÃnnapuæsakaæ ca / ni«ÂhÃgamanaæ dvayadvayasamÃpatti÷ / m­«ÃvÃdasya vastu d­«Âaæ Órutaæ mataæ vij¤Ãtamad­«ÂamaÓrutamamatamavij¤Ãtaæ ca / (##) ÃÓayo 'nyathÃvatkukÃmatà / ni«ÂhÃgamanaæ par«atprativÃdivij¤Ãpanam / paiÓunyasya vastu samagravyagrÃ÷ sattvÃ÷ / ÃÓayaste«Ãmeva bhedÃpratisaædhÃnÃbhiprÃya÷ / ni«ÂhÃgamanaæ bhedyavij¤Ãpanam / pÃru«yasya vastvÃghÃtanimittabhÆtÃ÷ sattvÃ÷ / ni«ÂhÃgamanaæ pÃrÆ«ÃïÃm / saæbhinnapralÃpasya vastvanarthopasaæg­hÅtÃrtha÷ / ni«ÂhÃgamanaæ tasya bhëaïam / abhidhyÃyà vastu parakÅyaæ vittopakaraïam / ÃÓayastatra tatsaæj¤inastathÃruci÷ / prayogastatsvÅkaraïasaæpradhÃraïam / ni«ÂhÃgamanaæ tatsvÅkaraïaniÓcaya÷ / vyÃpÃdasya vastvÃghÃtanimittabhÆtÃ÷ sattvÃ÷ / ni«ÂhÃgamanaæ prahanananiÓcaya÷ / mithyÃd­«Âervastu sannartha÷ / ÃÓaya÷ satyatatsaæj¤inastathÃruci÷ / ni«ÂhÃgamanamapavÃdaniÓcaya÷ // parÃj¤aptisaæcetanÅyatà yathà kaÓcidanicchannapi parairbalÃdÃj¤Ãpyamano 'bhisaæghÃyÃkuÓalamÃcarati / parasaæj¤aptisaæcetanÅyatà yathà kaÓcidanicchanniva parai÷ saæj¤ÃpyamÃna÷ samÃdÃpyamÃno hitametaditi grÃhyamÃïo 'bhisaæghÃyà kuÓalamÃcarati / avij¤Ãya saæcetanÅyatà yathà kaÓcidguïado«Ãnabhij¤o 'nabhinivi«Âa÷ yad­cchayÃbhisaædhÃyÃkuÓalamÃcarati / mÆlÃbhiniveÓasaæceta nÅyatà yathà kaÓcidkuÓalamÆlai÷ lobhÃdibhirabhibhÆta Ãvi«ÂacittastÅvreïÃbhiniveÓenÃbhisaæghÃyÃkuÓalamÃcarati / viparyÃsasaæcetanÅyatà yathà kaÓciddharmakÃmo vi«amahetud­«ÂirÃyatyÃmi«ÂaphalÃrthamabhisaædhÃyÃkuÓalamÃcarati / tatra pÆrvikÃbhistis­bhi÷ saæcetanÅyatÃbhi÷ k­tamapi karma naivopacÅyate yato 'sya nÃvaÓyaæ vipÃka÷ pratisaævedanÅya÷ / paÓcimÃbhyÃæ tu saæcetanÅyÃbhyÃæ yadi k­taæ bhavatyupacitaæ cÃvaÓyamevÃsya vipÃka÷ pratisaævedyate / upacayo vÃsanÃv­ddhirityÃlayavij¤Ãne vipÃkabÅja paripo«aïaæ veditavyam // karmakriyÃniyama÷ pÆrvakarmabhireva niyamya vipÃkasaætatirÃviddhà bhavati / yadasmin janmanyanenedaæ karma karaïÅyamiti sa tamavadhimalaæghayitvà tatkarma karoti, yasyÃkaraïÃya pratibandhaæ buddhà api bhagavanto na samarthÃ÷ kartum yathÃhetuniyamanaæ phalasaætÃnapariïÃmÃditi / vipÃkapratisaævedanÃniyama÷ saæcetanÅyasya karmaïa÷ pÆrvavat / avasthÃniyame d­«ÂadharmavedanÅyÃdibhiravasthÃpi niyamità bhavatÅti / yathÃnena vipÃkena d­«Âe dharme bhavitavyamanenopapadyÃnenÃparasmin paryÃya iti // (##) akuÓalÃnÃæ karmapathÃnÃæ m­dumadhyÃdhi mÃtrÃïÃæ vipÃkaphalaæ tiryakpretanarake«u veditavyam / ni«yandaphalamapÃyebhyaÓcyutvà manu«ye«ÆpapannÃnaæ pratyekaæ prÃïÃtipÃtÃdattÃdÃnÃdyÃnurÆpyeïÃtmabhÃvaparigrahayorvipatti÷ / tadyathÃlpÃyu«katà dÃridrayamityevamÃdi yathÃyogam / adhipatiphalaæ pratyekaæ tadÃnurÆpyeïaiva bÃhyÃnÃæ bhÃvÃnÃæ [sa]syÃdÅnÃæ vipatti÷ / tadyathà prÃïÃtipÃtasyÃdhipatyenÃlpaujaso bhavantyevamÃdi // yathÃsÆtram - "sarvairdaÓabhirakuÓalai÷ karmapathairÃsevitairbhÃvitairbahulÅk­tairnarake«Æpapadyate / tade«Ãæ vipÃkaphalam / sa cedicchatvamÃgacchati manu«yÃïÃæ sabhÃgatÃm, prÃïÃtipÃtenÃlpÃyurbhavati adattÃdÃnena bhogavyasanÅ bhavati / kÃmamithyÃcÃreïa sasapatnadÃra÷ / m­«ÃvÃdenÃbhyÃkhyÃnabahula÷ / paiÓÆnyena mitrabhedo 'sya bhavati / pÃru«yeïÃmanoj¤aÓabdaÓravaïaæ bhavati / saæbhinnapralÃpenÃnÃdeyavÃkya÷ / abhidhyayà tÅvrarÃga÷ / vyÃpÃdena tÅvradve«a÷ / mithyÃd­«Âyà tÅvramoha÷, tasyà mohabhÆyastvÃt / idame«Ãæ ni«yandaphalam / prÃïÃtipÃtenÃtyÃsevitena bÃhyÃbhÃvà alpaujaso bhavanti / adattÃdÃnenÃÓanirajobahulÃ÷ / kÃmamithyÃcÃreïa rajo 'vakÅrïÃ÷ / m­«ÃvÃdena dugandhÃ÷ / paÓÆnyenotkÆlanikÆlÃ÷ / pÃrÆ«yeïo«arajaÇgalÃ÷ pratikrusÂÃ÷ pÃpabhÆmaya÷ / saæbhinnapralÃpena vi«amartupariïÃmÃ÷ / abhidhyayà sÆk«maphalÃ÷ / vyÃpÃdena kaÂukaphalÃ÷ / mithyÃd­«ÂayÃlpaphalà aphalà và / idame«Ãmadhipatiphalam //" (##) daÓÃnÃæ kuÓalÃnÃæ karmapathÃnÃæ vipÃkaphalaæ devamanu«ye«u / ni«yandaphalaæ te«veva pratyekamÃnurÆpyeïÃtmabhÃvaparigrahasaæpatti÷ / yathÃkuÓalÃnÃæ karmapathÃnÃæ vipÃkaphalÃdi triphalà vasthÃnaæ k­tam, evaæ kuÓalÃdÅnÃæ karmapathÃnÃæ sÃsravÃïÃæ devamanu«ye«u trÅïi phalÃni yathÃyogaæ yojayitavyÃni // ekena karmaïà ekamÃtmabhÃvamÃk«ipati, ekena karma[k«a]ïenaikajanmikasyaiva vipÃkasya bÅjapo«aïÃt / ekenÃnekamÃk«ipati, tenaivÃnekajanmikavipÃkabÅjapo«aïÃt / anekenaikamÃk«ipati, bahubhi÷ karmak«aïai÷ tasyaivaikasya puna÷ puna÷ bÅjapo«aïÃt / anekenÃnekamÃk«ipati, bahubhiranyonyÃpek«ayà janmaparaæparÃbÅjapo«aïÃditi // kena kÃraïena rÆpÃrÆpyapratisaæyuktaæ kuÓalamÃnijyamityucyate / yathà kÃmÃvacaramanyagatikamapi paripÆrakaæ kuÓalamÆlamanyatra vipÃkaæ prayacchati, naivaæ rÆpyÃrÆpyÃvacaram, bhÆminaiyamyena phaladÃnÃt / ato vipÃkadÃnaæ pratyakampanÃrthenÃnijyamuktaæ samÃhitabhÆmikatvÃccÃkampanÃrthe[ne]ti // phalavipÃkasaæmƬhasyÃpuïyÃ÷ saæskÃrÃ÷ saæbhavanti, te«ÃmekÃntakli«ÂatvenÃvidyÃsÃænidhye sati phalavipÃkÃbhisaæpratyayÃkÃrÃyÃ÷ samyagd­«ÂeranavakÃÓÃt / tattvÃrthasaæmƬhasya puïyÃniæjyÃstattvÃrtha ucyate catvÃryÃryasatyÃni / tatra saæmoha÷ kuÓalacittÃnÃmapyad­«ÂasatyÃnÃmanuÓayato 'nubuddho bhavati yadvaÓena te du÷khatastraidhÃtukasya yathÃbhÆtamaparij¤ÃnÃt punarbhavahetubhÆtÃn puïyÃnijyasaæskÃrÃnutthÃpayanti / na tvevaæ d­«ÂasatyÃstattvÃrthasaæmohÃbhÃvÃt / ataste taddhetukà ityucyante // prÃïÃtipÃtasya lobhena prayogo mÃæsikÃdÅnÃm / dve«eïaiva vairaniryÃtanakÃmÃnÃm / mohena yÃj¤ikÃdÅnÃm / dve«eïaiva ni«Âhà nirgh­ïatÃmantareïa parasattvavipÃdanÃsaæbhavÃt / evaæ pÃru«yÃdÅnÃæ yathÃyogaæ yojayitavyam / (##) abhidhyÃdÅnÃæ kathaæ lobhÃdibhi÷ prayoga÷ / tatrÃbhidhyÃkarmapatha÷ paravittopakaraïasvÅkaraïaniÓcaya ityuktam / tadyadi tenaiva vittopakaraïenÃrthÅ bhava[ti] tatsvÅkaraïÃyÃbhisaæskarotyato 'sya lobhena prayogo vyavasthÃpyate / atha maivÃsya bhÆdityevaæ dve«eïa / atha parasvÅkaraïe na kaÓciddo«a iti mohena prayogo veditavya÷ / evamanyadapi yojayitavyam // anyonyÃdhipateyamapi karma sÃdhÃraïaæ veditavyaæ yadvaÓÃtsattvà anyonyaæ citacaittapariïÃmanimittaæ bhavantÅti // vaipak«ikÃt karmaïa÷ prÃtipak«ikai karma bala[va]ddra«Âavyam, pratipak«abalenÃk«iptasyÃpi vipak«aphalasyÃnyathÃtvÃpÃdanÃt / sarvaæ ca kuÓalaæ karma saæcetanÅyaæ pratipak«abalikasyÃkuÓalÃd balavaddra«Âavyam / pratipak«abaladurbalasya tvakuÓalaæ kuÓalÃdbalavat / sarvaæ cÃviÓe«eïa kuÓalÃkuÓalaæ niyatavipÃkamÃrya mÃrgeïÃprahÅïaæ balavadityucyate / kÃmapratisaæyuktamakuÓalaæ prak­tyà balavat, kleÓopakleÓÃdibahuparivÃratvÃt / yadyapi pÆrvÃbhyastaæ tadapi balavat, saætatestena bhÃvitatvÃt / yadapi padasthaæ paripÆrïavayasÃm, tÅvrÃbhiniveÓaprasÃdakaraïÃt / yadapyasÃdhyamaparinirvÃïadharmakÃïÃm, pratipak«eïÃnuddhÃryatvÃt / k«etrato 'pi mÃt­badhÃdikam / cittÃbhisaæskÃrato 'pi mahÃbodhipraïidhÃnÃdikaæ balavatkarma veditavyam / punarnavabhirÃkÃrairbalavatkarma veditavyam / tadyathà k«etrato yadi guïavaddak«iïÅyaæ k«etraæ bhavati / vastuno yadi praïÅtaæ prabhÆtaæ deyavastu bhavati / svabhÃvato dÃnÃcchÅlaæ ÓÅlÃdbhÃvanetyevamÃdi÷ / ÃÓrayata÷ puïyÃnÃæ kartà yadi vÅtarÃgo bhavati / manaskÃrato yadi tÅvraprasÃdasahagato manaskÃro bhavati / ÃÓayato yadi nirvÃïÃÓayo bhavati / sahÃyato yadi tadanyapuïyakriyÃvastuparig­hÅtaæ bhavati / bahulÅkÃrata÷ yadi pauna÷ punyena k­taæ bhavatyanuvitarkitaæ và / bÃhujanyato yadi svayaæ ca k­taæ bhavatyanyaiÓca kÃritamiti // ya evaæ vadet - yathà yathÃyaæ puru«apudgala÷ karma karotyupacinoti tathà tathà vipÃkaæ pratisaævedayata ityevaæ sati brahmacaryavÃso na bhavatyavakÃÓaÓca (##) na praj¤Ãyate samyagdu÷khak«ayÃya du÷khasyÃntakriyÃyai / kathaæ k­tvà brahmacaryavÃso na bhavati / tÅvrakleÓasya pratisaækhyÃya sahadu÷khena sahadaurmanasyena ÓÅlaparipÃlanÃt / yadi tadvipÃkastathaiva sahadu÷khena sahadaurmanasyenÃnubhÆyeta v­thà tatparipÃlanaæ syÃt / pÃradÃrikaprabh­tÅnÃæ ca sahasukhena sahasaumanasyena dau÷ÓÅlyakaraïÃdyadi tadvipÃkastathaivÃnubhÆyeta v­thà tadvirati÷ syÃdityevaæ k­tvà brahmacaryavÃso na bhavati // kathamavakÃÓaÓca na praj¤Ãyate samyagdu÷khak«ayÃya du÷khasyÃntakriyÃyai / ata eva tadupani«adbhatasya brahmacaryavÃsasya du÷khavipÃkatvÃditi / evaæ ca k­tvà sukhasahagatasya karmaïa÷ sukhasahagata eva vipÃko du÷khasahagatasya du÷khasahagato 'du÷khÃsukhasahagatasya tatsahagata eveti niyama÷ prati«iddha÷ // atra yastvevaæ yathÃvedanÅyaæ yathÃvedanÅyamityevamÃdinà sukhasahagatasya kuÓalÃkuÓalasya yathÃyogamÃyatyÃæ sukhadu÷khÃdu÷khÃsukhavedanÅyasya sukhÃdiko vipÃko 'nuj¤Ãta÷ / evaæ du÷khÃdu÷khÃsukhasahagatasya sukhÃdivedanÅyasya sukhÃdiko vipÃko 'nuj¤Ãyata iti // pravrajitasya saævara÷ pa¤cavidho bhik«usaævaro yÃvacchÃmaïerÅsaævara iti / sa duÓcaritavivekacaritaæ kÃmavivekacaritaæ ca pudgalamadhik­tya vyavasthÃpita÷ / tathÃhi sa tÃd­Óa÷ Óaknoti yÃvajjÅvaæ prÃïÃtipÃtÃda brahmacaryÃcca virantumiti / upÃsakopÃsikÃsaævaro duÓcaritaviveka caritamadhik­tya no tu kÃmavivekacaritam / ata÷ evÃsya yÃvajjÅvaæ kÃmamithyà cÃraviratirvyavasthÃpyate nÃbrahmacaryaviratiriti / upavÃsasaævaro naiva duÓcaritavivekacaritaæ na kÃmavivekacaritam / ata evÃsyÃhorÃtrika upavÃsasaævara÷ praj¤apta÷, ÓanaistadubhayÃbhyasanÃrthamiti / yathà paï¬apaï¬akÃnÃæ bhik«ubhik«uïÅ pak«opÃsanÃyogyatvÃdupÃsakatvaprati«edha÷, evamubhayavya¤janÃnÃmapi strÅpuru«akleÓasamudÃcÃreïobhayapak«opÃsanÃyogyateti na te p­thaguktÃ÷ / dhyÃnasaævaro dau÷ÓÅlyasamutthÃpakÃnÃæ lobhÃdÅnÃæ kÃmÃvacarÃïÃæ kleÓopakleÓÃnÃæ vi«kambhaïapratipak«eïa bÅjopaghÃte sati pradeÓavairÃgyeïÃpi kÃmebhyo vÅtarÃgasya yà tasmÃdau÷ÓÅlyÃdvirati÷ / yÃvatt­tÅyadhyÃnavÅtarÃgasya dÆrÅbhÃvapratipak«eïa te«Ãmeva dau÷ÓÅlyasamutthÃpakÃnÃæ sutarÃæ bÅjopaghÃto veditavya÷ / caturthadhyÃnavÅtarÃgasya tvÃrÆpye«u rÆpÃbhÃvÃccholasaævarÃvyavasthÃnaæ veditavyam // (##) aurabhrikà ye paÓÆn hatvà tadvikrayeïa jÅvikÃæ kalpayanti / evaæ kaukkuÂikÃdayo yathÃsaæbhavaæ yojayitavyÃ÷ / nÃgabandhakà araïyÃt hastino vaddhvà da[ma]yanti / nÃgamaï¬alikà ye sarpÃnÃdÃya tatkrŬanairjÅvanti / mÆtrakà ye parÃn paiÓunyenopahatva jÅvanti / abhijanmato và tatkarmasamÃdÃnato veti tatkulÅnasyÃnyakulÅnasya ca yathÃkramam / kÃyavÃkprayogapÆrvaka÷ tatkarmÃdhyÃcÃraniÓcayo 'saævara ityucyate / yathoktasaævarÃsaævaravinirmuktasya dÃnapriyavacanÃdikaæ khaÂacapeÂÃdikaæ ca karma navasaævaronÃsaævara ityucyate // d­«ÂadharmavedanÅyaæ karma yatra janmani k­taæ tatraiva yadvipacyate / upapadyavedanÅyaæ yadanantare janmani, tadyathà pa¤cÃnantaryÃïi karmÃïi / yasya tÃvadekamevÃnantarya tasya tadvipÃko 'nantaraæ yukta÷, yasyedÃnÅæ saæbahulÃni tasya kathaæ tadvipÃkapratisaævedanà / sarve«Ãæ yugapadvipÃka÷ pratisaævidyate, tathÃhyanekÃnantaryakÃriïa ÃÓraya÷ sukumÃrataro nirvartate, kÃraïÃÓca bahutÅvravicitrà yadvaÓÃdbhÆyasÅæ vedanÃæ pratyanubhavati // Ãrambhaæ ca pratyetÃni d­«ÂadharmavedanÅyÃdÅni vyavasthÃpyante, na tanmÃtravedanÅyatÃmadhik­tya / yasya tatraiva janmani vipÃko vipaktumÃrabhate tadd­«ÂadharmavedanÅyam / yasyÃnantare janmanyÃrabhate tadupapadyavedanÅyam / yasyÃnantaraæ janma laghayitvÃrabhate tadaparaparyÃyavedanÅyamityevaæ ca k­tvà hÃcittÃvadÃne - "Ãnantaryasya karmaïo narake puna÷punaÓcyutyupapÃdena vipÃkapratisaævedanam" - anulomitaæ bhavatÅti // k­«ïaæ k­«ïavipÃkaæ karmÃkuÓalam, kli«ÂatvÃdani«ÂavipÃkatvÃcca // viparyayÃcchuklaæ ÓuklavipÃkaæ traidhÃtukaæ kuÓalam // k­«ïaÓuklaæ k­«ïaÓuklavipÃkaæ yatkÃmapratisaæyuktaæ vipÃkaæ vyÃmiÓraæ kuÓalÃkuÓalamityartha÷ / kathamekaæ kuÓalaæ bhavatyakuÓalaæ ca / nÃtra (##) prav­ttik«aïanaiyamyenocyate tadevobhayamityapi tu sahÃÓayaprayogeïaikaæ karmetyayamatrÃbhi saædhirvedivya÷ / tayoÓca k­«ïaÓuklatÃæ pratyanyonyÃsÃd­Óye satyekaæ karma k­«ïaÓuklaæ vyavasthÃpyate / tatrÃÓayata÷ k­«ïaæ prayogata÷ Óuklaæ yathÃpi kaÓcitparÃn va¤cayitukÃmaste«Ãæ saæpratyayananimittaæ bhÃvena dÃnÃni dadÃti yÃvatpravrajatyapi / prayogata÷ k­«ïamÃÓayata÷ Óuklaæ yathÃpi kaÓcitputraæ và Ói«yaæ vÃhitÃnnivÃrayitukÃmo hite ca niyojayitukÃmo 'nukampÃcitta÷ kÃyena vÃcà và paru«ayà tasminkÃle saækliÓyate // ak­«ïaÓuklÃvipÃkaæ karma karmak«ayÃya saævartate prayogÃnantaryamÃrge«vanÃsravaæ karmaprayogamÃrgÃnantaryamÃrgÃïÃæ prahÃïapratipak«atvÃt / tatrÃk­«ïaæ kleÓamalÃbhÃvÃt / ÓuklamekÃntavyavadÃnatvÃt / avipÃkaæ saæsÃravirodhitvÃt / karmak«ayÃya saævartate 'syaiva k­«ïÃdikasya trividhasya sÃsravasya karmaïastenÃnÃsraveïa karmaïà vipÃkadÃnavÃsanÃsamudghÃtÃt // aviÓe«eïa ca sarvasyÃnÃsravasya karmaïa÷ paripanthamÃnukÆlyaæ svabhÃvamadhik­tya vaækado«aka«ÃyÃïÃæ ÓauceyÃnÃæ mauneyÃnÃæ ca yathÃkramaæ vyavasthÃnaæ veditavyam // tatra vaækam­jukamÃrgasyëÂÃÇgasyotpattyÃvaraïabhÆtaæ kÃyavÃÇmana÷karma / do«o yena kÃyÃdikarmaïà dÆ«ite saætÃne tattÃd­ÓamÃvaraïabhÆtaæ karmotpadyate / ka«ÃyÃ÷ tÅrthikad­«ÂisaæniÓritaæ kÃyÃdi karma, buddhaÓÃsanaprasÃdavipak«eïÃÓraddhyakÃlu«yaparig­hÅtatvÃt / apara÷ paryÃya÷ - ÓÃÓvatocchedÃnupatitaæ madhyamÃpratipadvirodhÃrthena vaækam / apavÃdad­«Âiparig­hÅtaæ vyavadÃnavyavasthÃnapradve«Ãrthena do«a÷ / satkÃyad­«Âiparig­hÅtaæ nairÃtmyatattvadarÓanaprativaddhÃrthena ka«Ãya iti // ÓauceyÃni suviÓuddhaÓÅlasaæg­hÅtam­jud­«Âisaæg­hÅtaæ ca yatkÃyavÃÇmana÷karma, ÓÅlad­«ÂivipattimalavarjitatvÃt / mauneyÃni Óaik«ÃÓaik«ÃïÃæ yadanÃsravaæ kÃyavÃÇmana÷karma munÅnÃæ tatkarmeti k­tvà / dÃnasaæpadamadhik­tya dÃnaæ dÃtà bhavi«yatÅtyanenÃbhÅk«ïadÃnatÃæ darÓayati, tacchÅlatayà puna÷ punardÃnÃt / Óramaïebhyo brÃhmaïebhya ityevamÃdinÃpak«apÃtadÃnatÃm, aviÓe«eïa sarvÃrthibhyo dÃnÃta / (##) annapÃnamityevamÃdinecchÃparipÆraïadÃnatÃm, yathÃbhiprÃyaæ sarvopakaraïavastuparityÃgÃt / muktatyÃga÷ pratatapÃïirvyavasargarato yÃyajÆkastyÃgasaæpanno dÃnasaævibhÃgarata ityebhi÷ padairyathÃkramamaniÓritadÃnatÃdayo veditavyÃ÷ / aniÓritadÃnatà punarbhavabhogÃpariïÃmitatvena veditavyà // deyasaæpadamadhik­tyotthÃnavÅryÃdhigatairityanenÃnabhidrugdhadeyavastutÃæ darÓayati / abhidrugdhaæ hyanutthÃnabÅryÃdhigataæ bhavati, svasthÃne sthitvà paranik«epÃ[pa]lapanena pratilabdhatvÃt / bÃhubalopÃrjitairityanenÃparÃpah­tadeyavastutÃm / parebhyo hyapah­taæ na bÃhubalopÃrjitaæ bhavati, tai÷ k­cchreïa vividhairÆpÃyairarjitasyÃpaharaïÃt / svedamalÃpak«iptairityanenÃkuthitavimaladeyavastutÃm, svedamalÃbhyÃmapak«iptatvÃdujjhitatvÃdityartha÷ / dhÃrmikairityanena kalpikadeyavastutÃm, Óastravi«amadyÃdyakalpikavastuvivarjitatvÃt / dharmalabdhairityanena dharmÃrjitadeyavastutÃæ darÓayati, tulÃkÆlÃdimithyÃjÅva parivarjanenopÃrjitatvÃt // ÓÅlaæ samÃdÃyÃkhaï¬anena tadyogÃcchÅlavÃn bhavati / mok«aæ prati ya÷ saævara÷ sa prÃtimok«asaævara÷ / sa hi saæsÃrÃnniryÃïÃya bhavati / ÃcÃrasaæpanna÷ sadbhiragarhiteryÃpathÃditvÃt / gocarasaæpanna÷ pa¤cÃgocaraparivarjanÃt / pa¤ca bhik«oragocarÃ÷ - gho«o veÓa÷ pÃnÃgÃraæ rÃjakulaæ caï¬ÃlakaÂhinameva pa¤camam / praj¤aptisÃvadye«vapi prak­tisÃvadye«viva tÅvreïa gauraveïa Óik«aïÃdaïumÃtre«vavadye«u bhayadarÓÅ bhavati / samantÃt paripÆrïa Óik«ÃmÃdÃya Óik«ate Óik«Ãpade«vityucyate // ata÷ paraæ ÓÅlamÃrabhya yadbhagavatà sÆtrÃntare«u nirdi«Âaæ kÃyena saæv­to bhavatÅtyevamÃdi tasyÃrtha ucyate / tatra kÃyena vÃcà saæv­to bhavati saæprajanyaparig­hÅtatayà yathanuj¤ÃtamabhikramapratikramÃdi«u buddhipÆrvaæ samyagvartanÃt / (##) kÃyavÃksaæpattyà saæpanna÷ ÃpattyanadhyÃpannatayà ÓÅlÃvipÃdanÃt / pariÓuddhakÃyavÃkasamudÃcÃra÷ samÃdhisaæniÓrayatayà samÃdhibalena dau÷ÓÅlyamaladÆrÅkaraïÃt / kuÓala[kÃya]vÃksamudÃcÃra÷ kli«ÂavitarkÃvyavakÅrïatayaikÃntaÓubhatvÃt / anavadyakÃyavÃksamudÃcÃro bhavabhogÃpariïÃmitatvena sadbhi÷ praÓastatvÃt / avyÃbadhyakÃyavÃksamudÃcÃra Ãtmotkar«aïÃdibhi÷ pare«Ãmavaj¤Ãdu÷khasaævÃsenÃghaÂÂanÃt / ÃnulomikakÃyavÃksamudÃcÃro nirvÃïÃnuprÃptyanukÆlatayÃryamÃrgÃvÃhanÃt / anucchavikakÃyavÃksamudÃcÃra÷ svado«aguïÃvi«kambhaïachÃdanÃrtham / aupayikakÃyavÃksamudÃcÃra÷ sabrahmacÃryupagrahaïaÓÅlatayopagamanÃrhatvÃt / pratirÆpakÃyavÃksamudÃcÃro guru«u gurusthÃnÅye«u ca nihitamÃnatayà yathÃrhamupacaraïÃt / pradak«iïakÃyavÃksamudÃcÃro 'vavÃde pradak«iïagrÃhitayÃsvayaæd­«ÂiparÃmarÓatvÃt / ataptakÃyavÃksamudÃcÃra÷ ka«ÂatapolÆhÃdhimuktivivarjitatayÃnÃtmatapatvÃt / ananutÃpyakÃyavÃksamudÃcÃra÷ samuts­«ÂÃn bhogÃn karmÃntÃæÓcÃrabhyÃvipratisÃritayà paÓcÃttÃpÃbhÃvÃt / avipratisÃrakÃyavÃksamudÃcÃra÷ kuÓalapak«amÃrabhyÃlpamÃtreïÃsaætu«Âasyà vipratisÃritayà yÃvacchakyaæ saæpÃdanÃt // karma svakame«Ãæ ta ime karmasvakÃ÷ / kathaæ punaste«Ãæ karma svakaæ bhavati / svayaæk­takarmavipÃkapratisaævedanatÃmupÃdÃya, taddhi nÃma svakamityucyate yatparairasÃdhÃraïamiti / karmÃïi dÃyÃya e«Ãæ ta ime karmadÃyÃdÃ÷ / kathaæ karmaïÃæ dÃyÃdatvam / tasyÃæ svayaæk­tavipÃkapratisaævedanÃyÃæ kuÓalÃkuÓalÃnÃæ karmaïÃmanyonyadÃyÃdatÃmupÃdÃya yathÃsvami«ÂÃni«ÂaphalasaævibhajanÃt / te puna÷ svak­takarme«ÂÃni«ÂavipÃkapratisaævedina÷ sattvÃ÷ kuta Ãdita÷ saæbhÆtÃ÷ kimahetukà Ãhosvit prak­tÅÓvarÃdihetukà ityÃha karmayonÅyÃ÷ / karmeve«Ãmahetuvi«amahetuvarjito yoni÷ sattvÃnÃæ saæbhavÃyetyartha÷ / evaæ tÃvatprav­ttimÃrabhya niv­ttimapyÃrabhya karmapratisaraïÃ÷, sÃsravakarmaprahÃïÃyÃnÃsravakarmasaæÓrayaïÃt karmaivai«Ãæ pratisaraïaæ bhavatÅti // yaduktamacintya÷ sattvÃnÃæ karmavipÃka iti na sarvai÷ prakÃrai÷ [a] sÃvacintyo veditavya÷ / kathaæ tarhi cintya÷ kathamacintya÷ / (##) kuÓalÃkuÓalasye«ÂÃni«Âo vipÃka÷ sugatidurgatyoriti cintya÷, ÓakyatvÃt samyagd­«ÂyÃdiguïÃvÃhanÃcca / anena karmaïà sattvÃnÃmÃtmabhÃvasya varïasaæsthÃnÃdiprakÃrabhedavaicitryamityacintya÷, aÓakyatvÃt sarvaj¤ÃdanyasyonmÃdÃdido«ÃbÃhanÃcca / tadeva karmasthÃnÃdibhiracintyam / [tatra sthÃnaæ] yatra pradeÓe sthitvà yatkarma k­tvà grÃme và nagare vetyÃdi / vastu yadadhi«ÂhÃnaæ sattvasaækhyÃtamasattvasaækhyÃtaæ và / hetu÷ kuÓalÃkuÓalÃde÷ kuÓalÃkuÓalamÆlÃniyathÃyogam / vipÃkastadevÃtmabhÃvavaicitryam / bÃhyabhÃvavaicitryÃbhinirvartakaæ karmÃcintyam, kÅd­Óena khalu karmaïà kaïÂakÃdÅnÃæ taik«ïÃdikaæ k­tamiti lokacintà nantarbhÆtatvÃt / maïimantrau«adhimu«Âiyogapratisaæyuktaæ karmÃcintyam / tatra maïi[prati]saæyuktaæ candrakÃntÃdÅnÃmudakak«araïÃdi / mantrapratisaæyuktaæ tadabhimantritÃnÃmadÃhÃdi / au«adhipratisaæyuktaæ tayà g­hÅtayÃnturdhÃtÃdi / mu«Âiyogapratisaæyuktaæ tena tena mu«Âiyogena jvarÃpagamÃdi / sarva ca yoginÃæ prabhÃvakarmÃcintyam / katham / te cittaprabhÃvena mahÃp­thivÅ kampayantyÃkÃÓena votpatantÅtyevamÃdi / bodhisattvÃnÃæ vaÓitÃbhiryat kriyate karma tadacintyam / tadyathà ÃyurvaÓitayà bodhisattvà Ãyu÷saæskÃrÃnadhi«Âhà ya yÃvadicchanti ti«Âhanti / cittavaÓitayà yathecchaæ samÃdhÅn samÃpadyante pari«kÃravaÓitayÃprameyamanardheyamupakaraïavar«a sattvÃnÃæ var«anti / karmavaÓitayÃnyadhÃtu bhÆmigatiyonyavasthÃvedanÅyÃni karmÃïyanyathà pariïÃmayanti / upapattivaÓitayà dhyÃnairapi vih­tyÃparihÅïà eva kÃmadhÃtÃvupapadyante / adhimuktivaÓitayà p­thavyÃdÅnavÃditvenÃdhimucyante / praïidhÃnavaÓitayà yathe«Âaæ svaparÃrthasaæpattikarÃïyasaækhyeyÃni mahÃpraïidhÃnÃnyabhinirha[ra]nti / ­ddhivaÓitayà sattvÃnÃmÃvaja nÃrthamaprameyam­ddhipratihÃrya saædarÓa[ya]nti / j¤ÃnavaÓitayà dharmÃrthaniruktipratibhÃnÃnÃæ prakar«aparyantaæ gacchanti / dharmavaÓitayà yathÃrhaæ yÃvat sarvasatvÃnÃmanyÃnyairnÃmapadavyaæjanakÃrya÷ sÆtrÃdÅn dharmÃn vyavasthÃpya yugapaccittaparito«aïe samarthà bhavantÅti // (##) buddhÃnÃæ buddhak­tyÃnu«ÂhÃnakarmÃcintyam / katham / anÃbhogapratigatà dharmadhÃtvekarasatÃprÃptà sarve buddhà bhagavanta÷ sattvÃnÃæ yathà yadà yÃvatk­tyamanu«ÂhÃtavyaæ tatsarvamanuti«Âhanti evaæ buddhÃnÃæ buddhavi«ayo 'cintya÷ // punarbhavasya vÃsanÃyà ÃhÃrakaæ kÃraïamiti hetu÷ / upacitavÃsanÃnÃæ sattvanÃæ devÃdisatvanikÃye tadÃk­tiprak­tisÃd­Óyena samasyodayasya kÃraïamiti samudayam / pratyÃtmaæsaætÃnanaiyabhyena gatiyonyÃdisarvaprakÃrai÷ prakar«eïa yÃvadbhavÃgragatasyodbhavasya kÃraïamiti prabhava÷ / apÆrvasyÃnyasyÃtmabhÃvasya prÃptau pÆrvÃtmabhÃvÃtyayena kÃraïamiti pratyaya÷ // saæskÃrÃïÃmuparamÃtsa nirodho 'nya÷ syÃttadasaævadhyamÃno 'rthÃntarabhÆta÷ syÃt / athÃnanya÷ syÃtsaækleÓalak«aïa÷ syÃt / ata eva nobhayo nÃnubhayaÓca / prapa¤ca÷ punarasminnarthe 'yoniÓaÓcintyetyamÃrgeïÃnyÃyenÃnayena cintyetyartha÷, anyathà cintayitavye 'nyathÃcintanÃ[t] / kathaæ punaÓcintya÷ / ÓÃnta÷ praïÅta ityevamÃdibhi÷ prakÃrai÷ // niralaækÃra÷ praj¤ÃviktÃnÃæ vidyÃdivaiÓe«ikaguïÃlaækÃrÃbhÃvÃt // paryÃyato 'Óe«aprahÃïamityuddeÓa÷, Óe«o nirdeÓa÷ / ata eva tatpariÓi«ÂÃni padÃnyupÃdÃyetyucyate, taistasya nirdeÓÃt / kathaæ k­tvÃÓe«a prahÃïam / paryavasthÃnÃnuÓayaprahÃïÃt / tatra pratini÷sarga÷ paryavasthÃnaprahÃïamadhik­tya, utpannasya parivarjanÃt / vyantÅbhÃvo 'nuÓayaprahÃïam, mÆlÃbhÃve 'tyantamanutpÃdÃt / tatpunardarÓanabhÃvanÃmÃrgapratipak«abhedÃddvidhà vyavasthÃpyate - k«ayo virÃga iti / tatra darÓanamÃrgeïa virÃgatÃmadhik­tya k«aya÷, alpamÃtrÃvaÓi«ÂatvÃt kleÓarÃÓe÷ / bhÃvanÃmÃrgeïa virÃga÷, tasya bhÆmivairÃgyagamanapravibhÃvitatvÃt / tadubhayavisaæyoge puna÷ satyÃyatyÃæ ca du÷khaæ nirudhyate, anutpattidharmatÃpÃdanÃt / d­«Âe ca dharme daurmanasyaæ vyupaÓÃmyati, asamudÃcÃrÃt / atastatphalabhÆtasya du÷khasya prahÃïamadhik­tyÃha - nirodho vyupaÓama iti / pÆrvakarma kleÓasamudÃgatÃnÃæ tu sattvÃnÃæ svarasenaivoparama[ma]dhik­tyÃha - astaægama iti / evaæ k­tvÃÓe«aprahÃïaæ nirdi«Âaæ veditavyam // (##) asaæsk­tamutpÃdavyayasthityanyathÃtvÃbhÃvÃtsaæsk­taviparyayeïa / durd­ÓamÃryasyaivaikasya praj¤Ã cak«u«o gocaratvÃt / acalaæ narakÃdigatyasaæcÃreïa sthiratvÃt / anataæ kÃmarÆpÃrÆpyat­«ïÃbhÃvena bhave«vanamanÃt / am­taæ maraïÃÓrayaskandhÃbhÃvÃt / anÃsravamÃsravÃbhÃvÃt / layanaæ vimukti prÅtisukhasaæniÓrayatvÃt / dvÅpaæ saæsÃramahÃrïave sthalabhÆtatvÃt / trÃïaæ tatprÃptau jÃtyÃdisarvopadravÃpagamanÃt / Óaraïaæ tatk­tÃÓayaprayogayoravandhatvasya padasthÃnatayÃÓrayaïÅ[ya]tvÃt / parÃyaïaæ paramasyÃryatvasyÃgamanÃya padasthÃnatvÃdÃrhatyatvaprÃptyupÃyÃlaæbanatvÃdityartha÷ / acyutam[a]jÃtatvena bhraæsÃsaæbhavÃt / nirjvaraæ sarvecchÃvighÃtasaætÃpÃbhÃvÃt / ni«paridÃhaæ ÓokÃdisarvaparidÃhapratiprasrabdhyà ÓÅtalatvÃt / k«emaæ vyÃdhijarÃmaraïabhayarahitÃrya vihÃrÃÓrayatvÃt / Óivaæ sarvakuÓaladharmÃÓrayatvÃt / sauvarïakaæ lokottarasukhavastutvÃ[t] / svastyayanaæ sukhena prayogeïa tatpprÃptaye ÃlaæbanabhavÃt / Ãrogyaæ kleÓÃdyÃvaraïarogarahitatvÃt / Ãni¤jyaæ sarvavi«ayaprapa¤cavik«eparahitatvÃt / nirvÃïaæ rÆpÃdisaæj¤Ãpaga[ma]sya ÓÃntasukhavihÃrasyÃlaæbanatvÃt // punarnirodhasatyamÃrabhyÃjÃtÃdaya÷ paryÃyÃ÷ du÷khalak«aïaviparyayÃrthena veditavyÃ÷ / dukhaæ hi tatra tatra sattvanikÃye pratisaædhibandhena jÃyate / tata uttarakÃlamÃtmabhÃvaparipÆryà vardhate / tacca du÷khaæ pÆrvakarmakleÓÃvedhena k­tam / tacca vartamÃnaæ du÷khaæ karmakleÓÃnÃæ cÃnyabhavasaæskaraïe padasthÃnaæ bhavati / tato 'vyucchedayogena punarbhavasya saætatyutpÃdo bhavati / atastadviparyayeïa du÷khanirodha Ãryasatyaæ yathÃkramamajÃtamabhÆtamak­tamasamutpannaæ veditavyam / api khalu nirodhasatyamadhik­tya / ÓÃntalak«aïaæ (##) saæskÃradu÷khatayÃpraÓÃntalak«aïÃnÃmupÃdÃnaskandhÃnÃæ visaæyogamadhik­tya / praïÅtalak«aïaæ kleÓadu÷khavisaæyogÃt svayaæ ÓucisukhasvabhÃvatÃmadhik­tya / ni÷saraïalak«aïaæ nityahitasvabhÃvatÃmadhik­tya, apunarÃvartanÃt k«ematvÃcca yathÃkramaæ hitaæ kuÓalamiti ÓakyatvÃt // mÃrgasatyaæ yena dukhaæ parijÃnÅta ityevamÃdi, satye«vasya k­tyÃdhikÃreïa lak«aïanirdeÓo veditavya÷ / pa¤cavidho mÃrga iti prabhedÃdhikÃreïa / pa¤caprabheda÷ saparivÃramÃrgasatyÃdhikÃrÃdveditavyam // tatra saæbhÃramÃrga÷ ÓÅlÃdiko yasya paripÆrïatvÃdu«magatÃdyÃnupÆrvyà satyadarÓanÃya tadÃvaraïaprahÃïÃya ca saætÃnasya yogyatÃæ pratilabhata iti / yadvà punaranyadaupani«adaæ kuÓalamityavipratisÃrÃdikaæ veditavyam // u«magataæ pratyÃtmaæ satye«vÃlokalabdha÷ samÃdhi÷ praj¤Ã sasaæyoga iti samÃhitena cittena satyÃdhipateyasya sÆtrÃdikasya dharmasya manojalpasya mukhairarthasaæprakhyÃne sati ÓamathaÓca vipaÓyanà co«magatamiti veditavyam // tadv­ddhirmÆrdhÃnastadupari vyavasthÃpanÃrthena / k«ÃntirekadeÓapravi«ÂÃnus­ta÷ samÃdhiriti / kathamekadeÓapravi«Âo bhavati / ekÃntena grÃhyabhÃvalak«aïÃt / kathamekadeÓÃnum­ta÷ grÃhakÃbhÃvaprativedhÃnukÆlyÃvasthÃnÃt / laukiko 'gradharmo yadantaramÃdito lokottaro mÃrga÷ // darÓanamÃrgo laukikÃgradharmÃnantaraæ nirvikalpaÓamathavipaÓyanÃlak«aïo veditavya÷ / samasamÃlaæbyÃlaæbanaj¤Ãnamapi taditi tena grÃhya grÃhakÃbhÃvatathatÃprativeghÃt / pratyÃtmamapanÅta sattvasaæketadharmasaæketa sarvato 'panÅtobhayasaæketÃlaæbanadharmaj¤Ãnamapi taditi / kathaæ pratyÃtmamapanÅtasattvasaæketÃlaæbanadharmaj¤Ãnam / tena sva[sa]ntÃne ÃtmanimittÃvikalpanÃt / kathaæ pratyÃtmamapanÅtadharmasaæketÃlaæbanadharmaj¤Ãnam / tena svasaætÃna eva rÆpÃdidharmanimittÃvikalpanÃt / kathaæ sarvato 'panÅtobhayasaæketÃlaæbanadharmaj¤Ãnam / sarvatrÃviÓe«eïÃtma dharmanimittÃvikalpa[nÃ]diti // (##) prabhedaÓa÷ punardarÓanamÃrga÷ satye«u «o¬aÓadharmÃnvayak«Ãntij¤ÃnÃni / tatra du÷khe dharmaj¤Ãnak«Ãnti÷ prayogamÃrge du÷khasatyÃdhikÃrikasÆtrÃdidharmavicÃraïÃj¤Ãnaæ yoniÓo manaskÃrasaæg­hÅtamadhipati k­tvà svasaætÃnikadu÷khasatye tattathatÃpratyak«ÃnubhÃvino lokottarà praj¤Ã samyagd­«ÂisvabhÃvotpadyate yayà du÷khadarÓanaprahÃtavyÃæstraidhÃtukÃna«ÂÃviæÓatimanuÓayÃn prajahÃti / tasmÃducyate du÷khe dharmaj¤Ãnak«Ãntiriti / tayà k«Ãntyà du÷khadarÓanaprahÃtavyakleÓaprahÃïÃt parivartita ÃÓraye tadanantaraæ yena j¤Ãnena tÃmÃÓrayapariv­tti pratyanubhavati taddu÷khe dharmaj¤Ãnamityucyate / etaccobhayamÃdyaæ k«Ãntij¤Ãnamanvaya÷ sarve«Ãæ Óaik«ÃÓaik«ÃïÃmÃryadharmÃïÃm, tataste«Ãæ samudÃgamÃt / atastadÃlaæbyÃnvaya e«a ÃryadharmÃïÃmiti pratyÃtmaæ pratyak«ÃnubhÃvinyanÃsravà praj¤Ã du÷khe anvayaj¤Ãnak«Ãnti / tÃmanvayaj¤Ãnak«Ãntiæ yena j¤Ãnena pratyanubhavati tadanvayaj¤Ãnamityucyate / lokottarasya hi mÃrgasya dvayaæ vi«aya÷ - tathatà samyagj¤Ãnaæ ca / tatra dharmaj¤Ãnapak«asya mÃrgasya tathatà vi«aya÷ / anvayaj¤Ãnapak«asya samyagj¤Ãnam / ata idamucyate - dharmaj¤Ãnak«Ãntij¤ÃnairgrÃhyÃvabodha÷, anvayak«Ãntij¤ÃnairgrÃhakÃvabodha iti / yo bhagavatà «a«Âho '[ni]mittavihÃrÅ pudgala ÃkhyÃta÷ sa ete«u k«Ãntij¤Ãne«u vartamÃno veditavya÷, sarvanimittÃnupalaæbhÃt / ta ete k«Ãnti[j¤Ãna]saæg­hÅtÃ÷ «o¬aÓa cittak«aïà darÓanamÃrga÷, tairad­«ÂapÆrvÃïÃmÃryasa tyÃnÃæ pratyekaæ caturbhirdarÓanÃt / na cÃtra bhÃvasyÃbhatvà prÃdurbhÃvamÃtraæ cittak«aïo veditavya÷ / kiæ tarhi yÃvatà j¤eye j¤ÃnÃtpatte÷ parisamÃptirbhavati / tadyathà du÷khaæ parij¤eyamityekaÓcittalak«aïa÷ / evaæ samudaya÷ prahÃtavya ityevamÃdi÷ / yaccaitaddarÓanamÃrgamÃrabhya vistareïa vipaæcittaæ vyavasthÃnamÃtraæ tatsarvaæ veditavyam, pratyÃtmameva vedanÅyatvÃt lokottarÃyà avasthÃyÃ÷ // sarvaæ hi mÃrgasatyaæ caturbhi÷ prakÃrairanugantavyam - vyavasthÃnato vikalpanato 'nubhavata÷ paripÆritaÓca / tatra vyavasthÃnata, yathÃsvamadhigamani«ÂhÃprÃptà ÓrÃvakÃdayastatp­«Âhalabdhena j¤Ãnena pare«Ãæ prÃpaïanimittaæ nÃmapadavya¤janakÃyai÷ mÃrgasatyaæ vyavasthÃpayanti, ityapi satye«u k«Ãntayo j¤ÃnÃnÅ tyevamÃdi / vikalpanata÷, abhisamayaprayuktà laukikena yathÃvyavasthÃnaæ vikalpayato yadabhyasya nti / anubhavata÷, tathÃbhyasyanto yÃmÃdito (##) darÓanamÃrgÃkhyÃæ lokottarÃæ ni«prapa¤cÃvasthÃæ pratyÃtmamanubhavanti paripÆrita÷ tadÆrdhva yÃmÃÓrayapariv­ttiæ paripÆrya [yÃ]vadadhigamani«ÂhÃæ prÃpnuvanti / te punaradhigamani«ÂhÃprÃptÃstatp­«Âhalabdhena j¤Ãnena mÃrgasatyaæ vyavasthÃpayanti / ityevamÃdi tacca[tu]rÃkÃraæ mÃrgacakraæ puna÷ punaranyonyÃÓrayeïa pravartata iti veditavyam // yaduktaæ virajo vigatamalaæ dharme«u dharmacak«urutpadyata iti taddarÓanamÃrgamadhik­tyoktam, tatprathamata÷ satye«vÃryapraj¤Ãcak«u÷svabhÃvatvÃt / tatra dharmak«Ãntibhirviraja÷, tÃbhi÷ kleÓaraja÷prahÃïÃt / dharmaj¤Ãnairvigatamalam, te«Ãæ prahÃïatadÃvaraïamalÃÓrayotpÃdÃt / punaranayoreva k«Ãntij¤ÃnÃvasthayoryathÃkramaæ parij¤ayà prahÃïena ca mÃrgasya viÓuddhatÃmadhik­tya virajo vigatamalaæ veditavyam // d­«ÂetyevamÃdyÃpi darÓanamÃrgamevÃdhik­tya veditavyam, vineyÃnÃæ satyÃbhisamayÃnantaraæ vacanÃt / tatra dharmak«Ãntibhird­«ÂadharmÃ÷, tÃbhistattvaprativedhÃt / dharmaj¤Ãnai÷ prÃptadharmÃ÷, tairÃÓrayapariv­ttisÃk«ÃtkaraïÃt / anvayak«ÃntibhirviditadharmÃ÷, tÃbhirÃryadharmÃnvaya e«a iti tadubhayasaævedanÃt / anvayaj¤Ãnai÷ paryavagìhadharmÃ÷, tairyÃvajj¤eyaæ parisamÃpanÃt / sarvaistÅrïakÃæk«a÷ sarvai÷ k«Ãntij¤Ãnai÷, lokottareïa mÃrgeïa phalÃdhigame sati dÅrgharÃtramabhikÃæk«ite svÃdhigame 'saædehÃt / tÅrïavicikitsa÷ paridhigame sarvairiti vartate, parÃdhigame tadavasthasyÃnye«Ãmapi viÓe«Ãdhigamaæ prati vimatyabhÃvÃt / aparapratyayo mÃrgabhÃvanÃyÃæ paropadeÓamantareïÃpi svayaækuÓalatvÃt / ananyaneyo 'vetya prasÃdapratilabhena ÓÃstu÷ ÓÃsane 'nyatÅrthyairjanmÃntare 'pyahÃryatvÃt / dharme«u vaiÓÃradyaprÃpto 'dhigamamÃrabhya paripraÓnadharme«u pÃpecchÃbhimÃnikavadavalÅnacittatÃbhÃvÃt // bhÃvanÃmÃrgo laukiko mÃrga÷ / tatra laukiko mÃrgo dhyÃnÃ[nyÃ]rÆpyÃÓca / (##) te punardhyÃnÃrÆpyÃ÷ saækleÓato vyavadÃnato vyavasthÃnato viÓuddhitaÓca veditavyÃ÷ // kathaæ saækleÓata÷ / catvÃryavyÃk­tamÆlÃni t­«ïà d­«ÂirmÃno 'vidyà ca, tai÷ saækli«ÂacittÃnÃæ kli«ÂadhyÃnamukhena rÆpÃrÆpyÃvacarasarvaniv­tÃvyÃk­takleÓopakleÓÃvartanÃt / tatra t­«ïayÃsvÃdasaækleÓena saækliÓyate, prasrabdhisukhÃsvÃdÃt / d­«Âyà d­«ÂyuttaradhyÃyitayà saækliÓyate, dhyÃnaæ niÓcitya pÆrvÃntakalpÃdid­«ÂisamutthÃpanÃt / mÃnena mÃnottara dhyÃyitayà saækliÓyate, tena viÓe«ÃdhigamenonnatigamanÃt / avidyayà vicikitsottaradhyÃyitayà saækliÓyate, tattvà prativedhena mok«akÃmasya tasminviÓe«Ãdhigame mok«o na mok«a iti vicikitsotpÃdanÃt // kathaæ vyavadÃnata÷ / Óuddhakà dhyÃnÃrÆpyà laukikà api kuÓalatvÃtparyavasthÃnamalÃpagatatvena vyavadÃtà ityucyante // kathaæ vyavasthÃnata÷ / dhyÃnÃnÃæ tÃvaccaturdhà vyavasthÃnam, aÇgasamÃpattimÃtrÃsaæj¤ÃkaraïabhedÃt / ÃrÆpyÃïÃæ tridhÃÇgavarjai÷ // kiæ punaradhik­tya dhyÃne«u / vitarkÃdaya evÃÇgatvena vyavasthÃpitÃ÷ satsvanye«u dharme«u / tÃvadbhi÷ pratipak«ÃnuÓaæsatadubhayÃÓrayÃÇgaparisamÃpte÷ / prathame tÃvaddhyÃne vitarko vicÃraÓca pratipak«ÃÇgam, tÃbhyÃæ kÃmavyÃpÃdavihiæsÃvitarkÃdiprahÃïÃt / prÅti÷ sukhaæ cÃnuÓaæsÃÇgam, vitarkavicÃrÃbhyÃæ pratipak«ite vipak«e tadvivekajaprÅtisukhalÃbhÃt / cittaikÃgratà tadubhayaniÓrayÃÇgam, samÃdhisaæniÓrayabalena vitarkÃdiprav­tteriti / tathà dvitÅye dhyÃne 'dhyÃtmasaæprasÃda÷ pratipak«ÃÇgam, tena vitarkavicÃrapratipak«aïÃt / prÅtisukhe cittaikÃgratà ca Óe«e aÇge pÆrvavat / t­tÅye dhyÃne upek«Ã sm­ti÷ saæprajanyaÓca pratipak«ÃÇgam, tai÷ prÅtipratipak«aïÃt / sukhaæ cittaikÃgratà ca Óe«e aÇge (##) yathÃkramam / caturthe dhyÃne upek«ÃpariÓuddhi÷ sm­tipariÓuddhiÓca pratipak«ÃÇgam, tÃbhyÃæ sukhapratipak«aïÃt / adu÷khÃsukhà vedanÃnuÓaæsÃÇgam / cittaikÃgratà tadubhayÃÇgamiti // kathaæ puna÷ prathamaæ dhyÃnaæ samÃpadyamÃnasya sapta manaskÃrà bhavanti / yena samÃhitabhÆmikena manaskÃreïa kame«vÃdÅnavÃdidarÓanenaudÃrikalak«aïaæ pratisavedayate / tadabhÃvÃcca prathamadhyÃne ÓÃntalak«aïam / ayamucyate lak«aïapratisaævedanÅya manaskÃra÷, sa ca ÓrutacintÃvyavakÅrïo veditavya÷ / tadÆrdhva Órutaæ cintÃæ cÃtikramyaikÃntena bhÃvanÃkÃreïa tadaudÃrikaÓÃntalak«aïanimittÃlaæbanÃæ ÓamathavipaÓyanÃæ bhÃvayan puna÷ punaryathÃparye«itÃmaudÃrikaÓÃntatÃmadhimucyate ityayamadhimok«ika÷ / tadabhyÃsÃttatprathamata÷ prahÃïamÃrgasahagato manaskÃra÷ prÃvivekya÷, tenÃdhimÃtrakleÓaprakÃraprahÃïÃttatpak«adau«ÂhulyÃpagamÃcca / sa yogÅ tadÆrdhva prahÃïÃrÃmo bhavati prahÃïe 'nuÓaæsadarÓÅ parÅttapravivekaprÅtisukhasaæsp­«Âa÷ kÃlena kÃlaæ prasadanÅyena manaskÃreïa saæprahar«ayati yÃvadeva styÃnamiddhauddhatyopaÓamÃya / ayaæ ratisaægrÃhaka÷ / tasyaivaæ samyakprayuktasya kuÓalapak«aprayogopastabdhatvÃt kÃmÃvacarakleÓaparyavasthÃnÃsamudÃcÃre sati tatprahÅïÃprahÅïatÃvagamÃrtha tadutpattyanukÆlaÓubhanimittamanaskÃreïa pratyavek«aïaæ mÅmÃæsÃmanaskÃra÷ / tasyaivaæ mÅmÃæsÃpratipak«aæ bhÃvayata÷ tÃvatkÃlikayogena sarvakÃmÃvacarakleÓavisaæyogÃya prathamadhyÃnaprayogaparyavasÃnagata÷ pratipak«amanaskÃra÷ prayogani«Âha÷ / tadanantaraæ maulaprathamadhyÃnasahagata÷ prayogani«ÂhÃphala iti / tatra lak«aïapratisavedinà prahÃtavyaæ prÃptavyaæ ca samyakparij¤Ãya prahÃïÃya prÃptaye ca cittaæ praïighatte / Ãdhimok«ikena tadartha samyakprayogamÃrabhate / prÃvivekyenÃdhimÃtrÃn kleÓÃn jahÃti / ratisaægrÃhakeïa madhyaæ kleÓaprakÃraæ jahÃti / mÅmÃæsakena prÃptinirabhimÃnatÃyÃæ cittamavasthÃpayati / prayogani«Âhena m­duæ kleÓaprakÃraæ jahÃti / prayogani«ÂhÃphalena e«Ãæ manaskÃrÃïÃæ subhÃvitÃnÃæ bhÃvanÃphalaæ pratyanubhavati / yathà prathamadhyÃnasamÃpattaye sapta manaskÃrà evaæ yÃvannaivasaæj¤ÃnÃsaæj¤ÃyatanasamÃpattaye yathÃyogaæ yojayitavyÃ÷ / audÃrikalak«aïaæ puna÷ sarvÃsvadhobhÆmi«u yÃvadÃkiæcanyÃyatanÃt samÃsena dvividhaæ veditavyam - du÷khataravihÃritÃpraÓÃntavihÃritayÃ, alpÃyuskataratà ca tadviparyayeïordhvabhÆme÷ ÓÃntalak«aïaæ veditavyam // (##) mÃtrÃvyavasthÃnaæ dhyÃnÃnÃæ tÃvanm­dumadhyÃdhimÃtraparibhÃvitatvÃt / pratyekaæ tridhà dhyÃnopapatti÷ phalaæ bhavati / tadyathà brahmakÃyikà brahmapurohità mahÃbrahmÃïaæ ityevamÃdi yathÃpÆrvamuktam / ÃrÆpye«u tu vimÃnasthÃnÃntarasaæniveÓÃsaæbhavÃdevamupapatti bhedo na vyavasthÃpyate / api tu te«Ãmapyasti m­dvÃdiparibhÃvitÃnÃmupapattÃvuccanÅcatà ÃyurÃdiviÓe«eïa, hÅnapraïÅtatà ca kli«ÂÃkli«ÂatÃbÃhulyaviÓe«eïeti // saæj¤ÃkaraïavyavasthÃnaæ caturthadhyÃnaprabhedÃnÃæ samÃdhÅnÃmasaækhyeyÃnyacintyÃni ca nÃmÃni / tathÃhi yÃvata÷ prathamadhyÃnasaæg­hÅtÃn samÃdhÅn buddhà bhagavanto bodhisattvÃÓca mahÃprabhÃvaprÃptÃ÷ samÃpadyante, te«Ãæ samÃdhÅnÃæ ÓrÃvakÃ÷ pratyekabuddhÃÓca nÃmÃnyapi na jÃnanti / kutaÓcai«Ãæ saækhyÃæ j¤Ãsyanti samÃpatsyante và / yathà nirdi«Âaæ praj¤ÃpÃramitÃyÃm - "sÃdhitaæ samÃdhiÓatam" / evamanye«vapi te«u te«u mahÃyÃnasÆtre«viti // kathaæ viÓuddhita÷ / prÃntakoÂikà dhyÃnÃrÆpyà viÓuddhirityucyate, vaiÓe«ikaguïÃbhinirhÃrÃya nikÃmalÃ[bhÃ]dibhi÷ karmaïyatÃprakar«anayanÃt // lokottaramÃrgo bhÃvanÃmÃrge '«Âau du÷khÃ[didharmÃ]nvayaj¤ÃnÃni yathà darÓanamÃrge nirdi«ÂÃni / tatsaæprayuktaÓca samÃdhiranÃgamyasaæg­hÅta÷ prathamaæ dhyÃnaæ yÃvadÃkiæcanyÃyatanam / naivasaæj¤ÃnÃsaæj¤ÃyatanamaparisphuÂaæ saæj¤ÃpracÃratayà paramapaÂupracÃrasyÃryamÃrgasyÃsaæni÷ÓrayatvÃdekÃntena laukikaæ veditavyam / ata eva ca tatsaæj¤ÃmÃndyÃdÃlambanÃnimittÅkaraïÃrthenÃnimittamityucyate / kuta÷ punaretat j¤Ãyate naivasaæj¤ÃnÃsaæj¤Ãyatane ÃryamÃrgo nÃstÅti / yasmÃduktaæ bhagavatà "yÃvadeva saæj¤ÃsamÃpattistÃvadÃj¤Ãprativedha" iti / nirodhasamÃpattirlokottarÃ, ÃryamÃrgap­«ÂhalabhyatvÃt / manu«ye«vabhi[ni]rhriyate utpÃdyata Ãdita ityartha÷, pÆrvotpÃditÃyÃ÷ paÓcÃtsaæmukhobhÃvo manu«ye«u và tasminneva janmani rÆpadhÃtau và upapadya / kathamÃrÆpyalÃbhino rÆpadhÃtuvÅtarÃgasyÃryaÓrÃvakasya rÆpadhÃtÃvupapati÷ / nÃvaÓyaæ rÆpadhÃtuvÅtarÃga evÃrÆpyaæ samÃpadyate / ata evÃtra catu«koÂikaæ bhavati - yo rÆpavÅtarÃga÷ sarva÷ sa ÃrÆpyaÓÃntavimok«asamÃpattÃ, yo (##) và ÃrÆpyaÓÃntavimok«asamÃpattà sarva÷ sa rÆpavÅtarÃga iti / prathamà koÂi÷ - anÃgamyaæ niÓritya rÆpavÅtarÃga÷ / dvitÅyà koÂi÷ - caturthadhyÃnalÃbhÅ Ãrya ÃryopapattyÃnarthÅ prahÃïamÃrgaæ nirÃk­tya viÓe«amÃrgaæ niÓrityÃrÆpyaÓÃntavimok«asamÃpattà / t­tÅyà koÂi÷ - sa eva vairÃgyÃrthÅ prahÃïamÃrgaæ niÓrityÃrÆpyaÓÃntavimok«asamÃpattà / caturthÅ - etÃnÃkÃrÃn sthÃpayitvà / ÃrÆpye «ÆpapannÃnÃæ kasmÃnna saæmukhÅbhavati / ÓÃntena vihÃreïa vihartukÃmà Ãryà manu«ye«venÃmabhinirh­tya saæmukhÅkurvanti / ÃrÆpye«u tÆpapannÃste 'prayatnenaiva vaipÃkikai÷ paramaÓÃntai÷ vimok«avihÃrairviharantÅtyatastatsaæmukhÅkaraïÃrthaæ na puna÷ prayatnamÃrabhanta iti // m­dumadhyÃdhimÃtro mÃrga÷ pratyekaæ puna÷ m­dvÃdibhistribhi÷ prakÃrairbhittvà navaprakÃro vyavasthÃpyate, bhÃvanà heyÃnÃæ krameïa prahÃïaj¤ÃpanÃrtham / kiæ puna÷ kÃraïaæ m­dum­dunà mÃrgeïÃdhimÃtra÷ kleÓa÷ prahÅyate / sa hyatyartha÷ vipannahrÅvyapannÃpyÃlajjina÷ saætÃne samudÃcarati sÆpalak«aÓcÃsau suparicchedastasmÃdasau sthÆlamalavadalpenÃpi pratipak«eïÃpanÅyate / yastvayaæ du«paricchedasamudÃcÃra÷ sÆk«malÅna÷ saætÃne m­dum­dukleÓa÷ sÆk«mamalavanmahatà pratipak«abalenÃpanÅyata ityado vipak«aprakÃraviparyayeïa pratipak«aprakÃravyavasthÃnaæ veditavyam // prayogamÃrgo yena mÃrgeïa bhÃvyamÃnena pratyekamadhimÃtrÃdhimÃtrÃdikleÓaprakÃrÃdijÃtipak«asya dau«ÂhulyÃÇgasyÃpagamÃtkrameïÃÓraya÷ parivartate sa bhÃvanÃmÃrge prayogamÃrge ityucyate // yasya tvanantaraæ tatprakÃrakleÓajÃtitatpak«adau«ÂhulyÃvaÓe«ÃpagamÃttena dau«Âhulyena nirdauÂhulya ÃÓraya÷ parivartate sa ÃnantaryamÃrga÷ // (##) vimuktimÃrgo yena nÃmÃÓrayapariv­tti pratyÃtma[ma]nubhavati / viÓe«amÃrgastadÆrdhvÃvaÓe«akleÓaprahÃïaæ kurvato ye prayogÃnantaryavimuktimÃrgÃ÷ / apara÷ paryÃya 'viÓe«amÃrgastasya kleÓaprahÃïaprayogamadhyupek«ya sÆtrÃdÅn dharmÃÓcintayata÷, pÆrvacintitÃdhigatadharmapratyavek«aïÃvihÃreïa và viharata÷ samÃpattyantaraæ và samÃpadyamÃnasya yo mÃrga÷ / punarabhij¤ÃdÅn vaiÓe«ikÃn guïÃnabhinirharatastairvà viharato yo mÃrga÷ // ityevaæ bhÃvanÃmÃrga vistareïa nirdiÓya tadanu«aægeïa mÃrgabhÃvanà varïyate / caturvidhà mÃrgabhÃvanà samyak prahÃïÃnadhik­tya yathÃyogam / tatra pratilambhÃya bhÃvanà pratilambhabhÃvanÃ, tayÃlabdhakuÓaladharmapratilambhÃt / ni«evaïameva bhÃvanà ni«evaïabhÃvanÃ, labdhakuÓaladharmÃbhyasanÃt / nirdhÃvanÃya bhÃvanà nirdhÃvanabhÃvanÃ, samudÃcÃrÃvasthÃkuÓaladharmanirvÃsanÃt / pratipak«asya bhÃvanà pratipak«abhÃvanÃ, anÃgatÃkuÓaladharmÃnutpattidharmatÃpÃdanÃt // apara÷ paryÃya÷ - mÃrga utpadyamÃna÷ svÃæ vÃsanÃæ sthÃpayati[sÃ]dhÃsanà pratilambhabhÃvanÃ, tatastadanvayÃnÃmuttaptatarÃpatte÷ / asyaiva mÃrgasya saæmukhÅbhÃvo 'bhini«evaïabhÃvanà / tena svavipak«adau«ÂhulyanirodhanÃnnirdhÃvanabhÃvanà / ÃÓrayasya pariv­ttatvÃdÃyatyÃmanutpattidharmatÃyÃmavasthÃpanaæ pratipak«abhÃvanà / puna÷ pratipak«asya vidÆ«aïÃdika÷ caturvidha÷ prabhedo veditavya÷ / tatra vidÆ«aïÃpratipak«a÷ sÃsrave«u saæskÃre«vÃdÅnavadarÓanam, tena rogagaï¬ÃdibhirÃkÃrairupÃdÃnaskandhadÆ«aïÃt / prahÃïapratipak«a÷ prayogÃnantaryamÃrgÃ÷, tai÷ kleÓaprahÃïÃt / ÃdhÃrapratipak«o vimuktimÃrgÃ÷, tai÷ prahÃïaprÃptisaædhÃraïÃt / dÆrÅbhÃvapratipak«astaduparimo mÃrga÷, tena pÆrvaprahÅïakleÓadÆrÅkaraïÃt // punarbodhipak«yÃdibhedenaikÃdaÓavidho mÃrgo vyavasthÃpyate / tadyathà vastuparÅk«ÃmÃrga÷ sm­tyupasthÃnÃni, ÃditastenÃÓubhÃdibhirÃkÃrai÷ kÃyavedanÃcittadharmavastuparÅk«aïÃt / (##) vyÃvasÃyiko mÃrga÷ samyakprahÃïÃni, tathà sarvÃïi vastÆni parÅk«yÃnenÃvaraïaprahÃïÃya vÅryÃrambhÃt / samÃdhiparikarmamÃrga ­ddhipÃdÃ÷, tathÃpariÓodhitÃvaraïasyÃnena chandavÅryacittamÅmÃæsÃmukhai÷ samÃdhe÷ karmaïyatÃpÃdanÃt / abhisamayaprayogiko mÃrga indriyÃïi, tathÃk­tasamÃdhiparikarmaïo 'nenÃryamÃrgasamudÃgamÃyÃdhipatibhÆto«magatordhvaprayogÃt / abhisamayaÓli«Âo mÃrgo balÃni, tathÃdhipatyaprÃptasyÃnenÃ[na]ntaraæ satyaprativedhÃyÃÓraddhÃdivipak«ÃnabhibhÆtak«ÃntyagradharmaprayogÃt / abhisamayamÃrgo bodhyaÇgÃni, tenÃdita÷ pratyÃtmaæ tattvÃbhisaæbodhÃt / viÓuddhinairyÃïiko mÃrga ÃryëÂÃÇgo mÃrga÷, tadÆrdhvaæ tena bhÃvanÃprahÃtavyakleÓaprahÃïÃya viÓuddhaye niryÃïÃditi / ata evai«Ãæ bodhipak«ÃïÃmevÃnupÆrvÅ veditavyà / niÓrayendriyabhinno mÃrga÷ catasra÷ pratipada÷ / tatra du÷khà pratipadanÃgamyÃrÆpyaniÓrità yathÃkramaæ ÓamathavipaÓyanÃmÃndyÃt / sukhà dhyÃnaniÓrità yuganaddhavÃhitvÃt / dhandhÃbhij¤Ã dvayorapyanayordu÷khasukhaniÓrayayorm­dvindriyÃïÃm / k«iprÃbhij¤Ã tayoreva tÅk«ïendriyÃïÃmiti / Óik«Ã trayapariÓodhano mÃrga÷ catvÃri dharmapadÃni / tatrÃnabhidhyÃvyÃpÃdamadhiÓÅlaæ Óik«ÃyÃ÷ pariÓodhanam, ananunayÃpratighamukhena Óik«ÃpadÃkhaï¬anÃt / samyaksm­tyÃdhicittaæ Óik«ÃyÃ÷ pariÓodhanam, ÃlaæbanÃsaæmo«e sati cittasamÃdhÃnÃt / samyaksamÃdhinÃdhipraj¤aæ Óik«ÃyÃ÷ pariÓodhanam, samÃhitacittasya yathÃbhÆtaj¤ÃnÃditi // sarvaguïÃbhinirhÃrako yo mÃrga÷ ÓamathavipaÓyanÃ, tata÷ sarvalaukikalokottaraguïÃbhini«patte÷ / mÃrgasaægrahamÃrgastrÅïÅndriyÃïÅ, tatrÃnÃj¤ÃtamÃj¤ÃsyÃmÅndriyeïa prayogadarÓanamÃrgayo÷ saægraha÷, Ãj¤endriyeïa bhÃvanÃmÃrgasya, Ãj¤ÃtÃvÅndriyeïa ni«ÂhÃmÃrgasyeti // punarbodhipak«yÃïÃæ dharmÃïÃæ pa¤cabhi÷ prakÃrai÷ vyavasthÃnaæ veditavyam - Ãlambanata÷ svabhÃvata÷ sahÃyato bhÃvanÃto bhÃvanÃphalataÓca // tatra sm­tyupasthÃnÃnÃmÃlaæbanaæ yathÃkramaæ kÃyo vedanà cittaæ dharmÃ÷ / kimartha punaretadevamÃlaæbanaæ vyavasthÃpyate / yasmÃdviparyastabuddhayo (##) bÃlÃ÷ prÃyeïa sendriyaæ kÃyamÃÓritya sukhÃdimupabhu¤jÃnà upalabdhalak«aïà ÃtmarÃgÃdibhi÷ ÓraddhÃdibhiÓca saækliÓyante vyavadÃyante ceti vikalpayantyata Ãdita÷ samyaktadvastulak«aïaparÅk«Ãrthamevaæ caturdhÃlambanavyavasthÃnaæ veditavyam // svabhÃvata÷ praj¤Ã sm­tiÓca, kÃyÃdyanupaÓyanÃvacanÃt sm­tyupasthÃnavacanÃcca yathÃkramam // sahÃyatastÃbhyÃæ saæprayuktÃÓcitacaitasikÃ÷ // bhÃvanÃdhyÃtmaæ bahirdhÃdhyÃtmabahirdhà ca kÃyÃdi«u kÃyÃdyanupaÓyanà // tatrÃdhyÃtmaæ kÃyaÓcak«uÓrotraghrÃïajihvÃkÃyendriyÃïi, ÃdhyÃtmikÃyatanasaæg­hÅtatvÃtsattvasaækhyÃtatvÃcca / bahirdhà kÃyo bahirdhÃrÆpaÓabdagandharasaspra«ÂavyÃni, bÃhyÃyatanasaæg­hÅtatvÃdasattvasaækhyÃtatvÃcca / adhyÃtmabahirdhà kÃyaÓcak«urÃdyÃyatanasaæbaddhÃni rÆpÃdÅnyÃyatanÃnÅndriyÃdhi«ÂhÃnabhÆtÃni, sattvasaækhyÃtatvÃdvÃhyÃyatanasaæg­hÅtatvÃcca / pÃrasaætÃnikÃni cÃdhyÃtmikÃni rÆpÅïyÃyatanÃnyadhyÃtmabahirdhà kÃya÷, ÃyatanavyavasthÃæ saætÃnavyavasthÃæ ca pramÃïayitvà // kÃye kÃyasya sÃd­Óyena paÓyanà kÃye kÃyÃnupaÓyanÃ, vikalpapratibimbakÃyadarÓanÃnusÃreïa prak­tibimbakÃyÃvadhÃraïÃt // adhyÃtmaæ vedanÃdayo 'dhyÃtmaæ kÃyamupÃdÃyotpannÃ÷ cak«urÃdyÃlaæbanatayà svÃÓrayotpannanatayà và / bahirdhà vedanÃdayo bahirdhà kÃyamupÃdÃyotpannÃ÷, rÆpÃdyÃlambanatayà parÃÓrayotpannatayà và / adhyÃtmabahirdhà vedanÃdayo dhyÃtmabahirdhÃkÃyamupÃdÃyotpannÃ÷, svasantÃnikabÃhyÃ[yatanÃ]lambanatayà pÃrasaætÃnikÃdhyÃtmikÃyatanÃlaæbanatayà và // cetaso lÅnatvaæ viÓe«ÃdhigamapratyÃtmaparibhavamukhai÷ vi«Ãda÷ / parisravaparikhedo daæÓamaÓakÃdyupadravotpŬanÃsahanam / alpamÃtrasaætu«Âi÷ alaæ me tÃvatà kuÓalapak«eïeti prativÃraïam / ÃpattivipratisÃro (##) 'bhikramapratikramÃdi«vasaæpraj¤ÃnacÃriïa÷ Óik«ÃvyatikramapÆrva÷ paÓcÃttÃpa÷ / nik«iptadhuratà pramÃdado«eïa yathÃrambhaæ kuÓalapak«aprayogÃntÃnirvÃha iti // phalaæ yathÃkramaæ sm­tyupasthÃnÃnÃæ ÓucisukhanityÃtmaviparyÃsapraharaïam, aÓu[bha]bhÃvanÃ[ta÷], yatkiæcit veditamidamatra du÷khasyeti j¤ÃnÃt, ÃÓrayÃlaæbanÃdibhedai÷ pratik«aïaæ vij¤ÃnasyÃnyathÃvagamÃt, nirvyÃpÃrasaækleÓabyavadÃnadharmamÃtraparÅk«aïÃcceti // punare«Ãæ yathÃkramaæ catu÷satyÃvatÃra÷ phalam / kÃyasm­tyupasthÃnena du÷khasatyamavatarati, saæskÃradu÷khatÃlak«aïena dau«Âhulyena prabhÃvitatvÃt kÃyasya / tathÃhi tatpratipak«abhÆtà prasrabdhi÷ kÃya eva viÓe«eïotpadyata iti / vedanÃsm­tyupasthÃnena samudayasatyamavatarati, sukhÃdivedanÃdhi«ÂhÃnatvÃt saæyogÃdit­«ïÃyÃ÷ / cittasm­tyupasthÃnena nirodhasatyamavatarati, nirÃtmakaæ vij¤ÃnamÃtraæ na bhavi«yatÅti paÓyata ÃtmocchedÃÓaÇkÃmukhena nirvÃïottrÃsÃbhÃvÃt / dharmasm­tyupasthÃnena mÃrgasatyamavatarati, vipak«adharmaprahÃïÃya pratipak«adharmabhÃvanÃditi / punare«Ãæ kÃyavedanÃcittadharmavisaæyoga÷ phalaæ yathÃkramaæ veditavyam, tadbhÃvanayà kÃyÃdipak«adau«ÂhulyÃpagamÃditi // samyakprahÃïÃnÃæ prathamasyÃnutpanno vipak«a Ãlaæbanam, tenÃnutpannapÃpakÃkuÓaladharmÃnutpÃdÃya chandajananÃt / dvitÅyasyotpanno vipak«a÷ / t­tÅyasyÃnutpanna÷ pratipak«a÷ / caturthasyotpanna Ãlaæbanamiti yathÃsÆtraæ yojayitavyam / chandaæ janayatÅtyevamÃdibhi÷ sÃÓrayà vÅryabhÃvanà paridÅpità / atrÃÓrayaÓchanda÷, tatpÆrvakatvÃdudyogasya / yadà ÓamathÃdinimittamanaskÃreïa nirapek«Ãlaæbanaæ kevalaæ pratipak«aæ bhÃvayati tadà vyÃyaccjhata ityucyate / yadà tulayopakleÓe utpanne tadapakar«aïÃrtha prasadanÅyÃdimanaskÃrai÷ cittamunnÃmayati, (##) auddhatyopakleÓe cotpanne pratyÃsaæk«epamukhena cittaæ dhÃrayati tadà vÅryamÃrabhata ityucyate / ata eva layauddhatyÃpakar«aïopÃyasaædarÓanÃrthamanantaramÃha cittaæ prag­hïÃti pradadhÃtÅti / phalaæ prathamadvitÅyayo÷ samyakprahÃïayoraÓe«avipak«ahÃni÷, tÃbhyÃæ yathÃyogamutpannÃnutpannapÃpakÃkuÓaladharmaprahÃïÃt / t­tÅyasya pratipak«apratilambha÷, tenÃnutpannakuÓaladharmotpÃdanÃt / caturthasya pratipak«av­ddhi÷, tenotpannakuÓaladharmavipulatÃpÃdanÃditi // ­ddhipÃdÃlaæbanaæ ni«pannena samÃdhinà yatkaraïÅyam­ddhayÃdikaæ k­tyam // chandasamÃdhiryat satk­tyaprayogamÃgamya sp­Óati cittasyaikÃgratÃæ tÅvreïa chandena tÅvreïÃdareïa prayoga÷ satk­tyaprayoga iti k­tvà / vÅryasamÃdhiryatsÃtatyaprayogamÃgamya sp­Óati cittasyaikÃgratÃm / tadvÅryamityucyate yannityaæ prayujyata eva na kadÃcinna prayujyate / cittasamÃdhiryatpÆrvajanmÃntare samÃdhibhÃvanÃmÃgamyatatparipu«ÂabÅjatvÃccittasya svarasena samÃdhyanukÆlapariïÃme sati sp­Óati cittasyaikÃgratÃm / api khalu ­ddhipÃdÃbhinirhÃrayornidarÓanÃrthameva samyakprahÃïabhÃvanÃyÃæ chandaæ janayatÅtyevamÃdinirdeÓo veditavya÷ / cittaæ pradadhÃti prag­hïÃtÅtye«Ã cÃtra pÃÂhÃnupÆrvÅ veditavyà / tatra cittasamÃdhiryaccitaæ pradadhat sp­ÓatÅti pratyÃtmaæ cittameva cittaæ dhÃrayan Óamayannabhisaæk«ipannadhigacchatÅtyartha÷ / mÅmÃæsÃsamÃdhiryaccitaæ prag­hïanniti dharmavipaÓyanÃmukhena cittamuttÃpayatÅtyartha÷ // bhÃvanà chandÃdÅnÃma«ÂÃnÃæ prahÃïasaæskÃrÃïÃmabhyÃsa÷ / te punara«Âau prahÃïasaæskÃrÃÓcaturdhà kriyante / tadyathà vyÃvasÃyikaÓchandavyÃyÃmaÓraddhÃ÷ // tatra chando vyÃyÃmasyÃÓraya÷ / chandasya puna÷ Óraddhà nimittam / tathÃhi yo yenÃrthÅ bhavati tatprÃptyartha vyÃyacchate / arthitvaæ ca nÃntareïa tadasti tvÃdyabhisaæpratyamiti / anugrÃhika÷ prasrabdhi÷, tayà kÃyacittÃnugrahakaraïÃt / aupanibandhika÷ sm­tisaæprajanye, ÃlaæbanÃsaæpramo«eïa cittasyaikÃgrÃvasthÃnÃt, tatpramÃde ca sati paricchedÃt yathÃkramam / prÃtipak«ikaÓcetanopek«e, cittapragrahapradhÃnÃbhisaæskÃrÃbhyÃmutpannalayauddhatyaparivarjanÃnnirupakleÓaÓamathÃdinimittÃnukaraïÃcceti // (##) saæk«epanidÃnaæ vipaÓyanÃrahitasya kausÅdyamukhena laya÷ / vik«epanidÃnamaÓubhasaæj¤Ãrahitasyauddhatyamukhena saæpragraha÷ / saæk«epa÷ styÃnanimittamukhe nÃnta÷saækoca÷ / vik«epa÷ ÓubhanimittÃnusÃramukhena vi«aye«u visÃra÷ / ÃlÅnatvÃnukÆlà bhÃvanà pratyavek«aïÃnimittaæ niÓritya dharmavipaÓyanà / avik«epÃnukÆlÃÓubhata÷ keÓÃdidravyapratyavek«Ã / tadubhayÃnukÆlÃlokasaæj¤Ã / etacca yathà kramamadhik­tyoktaæ bhagavatà - naca me chando 'tilÅno bhavi«yati, nÃtiprag­hÅta÷, nÃdhyÃtmaæ saæk«ipta÷ na bahirdhà vik«ipta÷, paÓcÃtpÆrvasaæj¤Å bhavi«yati Ærdhvamadha÷saæj¤Å ca, viv­tena cetasÃparyavanaddhena saprabhÃsasahagataæ cittaæ bhÃvayi«yÃmi na ca me 'ndhakÃrÃyattatvaæ bhavi«yati cetasa iti / phalaæ yathe«Âam­ddhayÃdiguïani«pÃdanÃt // indriyÃïÃæ catvÃryÃryasatyÃnyÃlaæbanam, satyÃbhisamayaprayogasaæg­hÅtatvena tadÃkÃratvÃt // phalaæ tadÃdhipatyÃdacireïa kÃlena darÓanamÃrgasyotpÃda÷ tasminneva ca kÃle nirvedhabhÃgÅyabhajanaæ ca saætÃnasya // balÃnÃmÃlaæbanÃdikamindriyai÷ samÃnam // phale tu viÓe«a÷ / tathÃhye«Ãæ tacca yathoktam - ÃÓradvyÃdivipak«anirlekhaÓcÃdhika ityata evai«Ãæ tulyÃnÃmÃlaæbanasvabhÃvÃdikÃnÃmapyanavam­dyatÃrthaviÓe«eïa bodhipak«Ãntaratvam // bodhyaÇgÃnÃmÃlaæbanaæ caturïÃmÃryasatyÃnÃæ yathÃbhÆtateti paramÃrtho viÓuddhayÃlaæbanamityartha÷ / svabhÃva÷ sm­tyÃdaya÷ sapta dharmÃ÷ / tatra sm­ti÷ (##) saæniÓrayÃÇgam, upasthitasm­te÷ sarvakuÓaladharmÃbhilapanÃt / dharmavicaya÷ svabhÃvÃÇgam, saæbodhilak«aïatvÃt / vÅryaæ niryÃïÃÇgam, tena yÃvadgamyaæ gamanÃt / prÅtiranuÓaæsÃÇgam, tayà saætÃnaprÅïanÃt / prasrabdhi÷ samÃdhirupek«Ã cÃsaækleÓÃÇgam / tatra prasrabdhyà na saækliÓyate, tayà dau«ÂhulyasrÃvaïÃt / samÃdhau na saækliÓyate, tatra sthitasyÃÓrayaparivartanÃt / upek«ÃsaækleÓa÷, abhidhyÃdaurmanasyÃpagatÃkli«ÂÃvasthÃsvabhÃvatvÃt / bhÃvanà sm­tisaæbodhyaÇgaæ bhÃvayati vivekaniÓritamityevamÃdirebhi÷ caturbhi÷ padairyathÃkramaæ catu÷satyÃlaæbanà bodhyaÇgabhÃvanà paridÅpità / tathÃhi du÷khaæ du÷khata ÃlaæbamÃnasya tadvivekÃnve«aïÃddu÷khÃlaæbanaæ vivekaniÓritamityucyate / t­«ïÃlak«aïaæ du÷khasamudayaæ du÷khasamudayata ÃlaæbamÃnasya tadvirÃgÃnve«aïÃttadÃlaæbanaæ virÃganiÓritam / du÷khanirodhaæ du÷khanirodhata ÃlaæbamÃnasya tatsÃk«ÃtkaraïÃnve«aïÃttadÃlaæbanaæ nirodhaniÓritam / du÷khanirodhagÃminÅ pratipad vyavasarga ityucyate, tayà du÷khavisarjanÃt / tÃæ tathÃlaæbamÃnasya tadbhÃvanÃnve«aïÃttadÃlaæbanaæ vyavasargapariïatamityucyate / phalaæ darÓanaheyÃnÃæ kleÓÃnÃæ prahÃïam, bodhyaÇgÃnÃæ darÓanamÃrgasvabhÃvatvÃt // mÃrgÃÇgÃnÃmÃlaæbanaæ darÓanamÃrgÃduttarakÃlaæ saiva yathÃd­«ÂÃnÃæ satyÃnÃæ yathÃbhÆtatà / svabhÃva÷ samyagd­«ÂayÃdayo '«Âau dharmÃ÷ / tatra samyagd­«Âi÷ paricchedÃÇgam, tayà yathÃnubhavaæ tattvÃvadhÃraïÃt / samyaksaækalpa÷ parasaæprÃpaïÃÇgam, tena yathÃdhigamaæ vyavasthÃpya vÃksamutthÃpanÃt / samyagvÃkkarmÃntÃjÅvÃ÷ parasaæpratyayÃÇgam, tairyathÃkramamadhigantu÷ paraid­«ÂayÃdiviÓuddhiniÓcayanÃt / tatra samyagvÃcÃdhigamÃnurÆpapraÓnavyÃkaraïasÃækathyaviniÓcayenÃsya darÓanaviÓuddhirvij¤Ãyate / samyakkarmÃntenÃbhikramapratikramÃdi«u saæpannacÃritratayà ÓÅlaviÓuddhi÷ samyagÃjÅvena yathÃnuj¤aæ dharmeïa cÅvarÃdiparye«aïÃdÃjÅvaviÓuddhiriti / samyagvyÃyÃma÷ kleÓÃvaraïaviÓodhanÃÇgam, tenÃÓe«a saæyojanaprahÃïÃt / samyaksm­tirupakleÓÃvaraïaviÓodhanÃÇgam, (##) tayà samyakÓamathÃdinimittÃsaæpramo«eïa layÃdyupakleÓÃnavakÃÓÃt / samyaksamÃdhirvaiÓe«ikaguïÃvaraïaviÓodhanÃÇgam, tenÃbhij¤ÃdiguïÃbhinirharaïÃt / bhÃvanà bodhyaÇgavat, tadyathà samyagd­«Âiæ bhÃvayati vivekaniÓritÃmiti vistara÷ / te«Ãæ ca padÃnÃmartha÷ yathÃnirdi«Âaæ purastÃttathÃnugantavya÷ // pratipadÃæ dharmapadÃnÃæ ca pÆrvavadarthanirdeÓo veditavya÷ dukhà pratipadanÃgamyÃrÆpyaniÓrità yathÃkramaæ ÓamathavipaÓyanÃmÃndhÃt / sukhà dhyÃnaniÓrità yuganaddhavÃhitvÃt dhandhÃbhij¤Ã dvayorapyanayordu÷khasukhaniÓrayayorm­dvindriyÃïÃm / k«iprÃbhij¤Ã tayoreva tÅk«ïendriyÃïÃmiti // Óamatha÷ navakÃracittasthiti÷ / tatra bÃhyÃlaæbanebhya÷ pratisaæh­tyà dhyÃtmamavik«epÃpÃditaÓcittasyopanibandha÷ sthÃpanà / tasya cittasyaivamÃdita upanibaddhasya calasyaudÃrikasya tasminnevÃlaæbane saætatiyogena sÆk«mÅkaraïena cÃbhisaæk«epa÷ saæsthÃpanà / tasya sm­tisaæpramo«Ãdvahirdhà vik«iptasya puna÷ pratisaæharaïamavasthÃpanà / Ãdita eva tasya cittasya bahiravisÃrÃyopasthitasm­titopasthÃpanà / pÆrvameva vik«epanimitte«u rÆpÃdi«vÃdÅnavasaæj¤Ãmadhipati k­tvà cittasya prasarÃdÃnaæ damanam / ceta÷saæk«obhakare«u vitarkopakleÓe«vÃdÅnavadarÓanena prasarÃdÃnaæ Óamanam / sm­tisaæpramo«ÃdvitarkÃdisamudÃcÃre sati tadanadhivÃsanà vyupaÓamanam / abhisaæskÃreïa niÓchidranirantarasamÃdhipravÃhÃvasthÃpanà ekotÅkaraïam / svabhyastatvÃdanabhisaæskÃreïÃnÃbhogena cittasamÃdhipravÃhasyÃvik«epeïa prav­tti÷ samÃdhÃnamiti // vipaÓyanà yathÃpi taddharmÃnvicinotÅtyevamÃdi÷ / tatra caritaviÓodhanamÃlaæbanaæ kauÓalyÃlaæbanaæ và kleÓaviÓodhanaæ và yÃvadbhÃvikatayà (##) vicinoti, yathÃvadbhÃvikatayà pravicinoti, savikalpenamanaskÃreïa praj¤Ãsahagatena nimittÅkurvan parivitarkayati, saæntÅrayan parimÅmÃæsÃmÃpadyata iti // api khalu [Óamatha]vipaÓyanÃmÃgamya catvÃro mÃrgà iti catvÃro mÃrgopadeÓanÃmadhik­tya / tatra prathama÷ Óamathasya lÃbhitvÃdabhini«Ådanneva cittaæ sthÃpayati yÃvatsamÃdhatte, vipaÓyÃnÃyà alÃbhitvÃttu samÃdhiæ niÓritya paÓcÃttathÃni«aïïastÃn dharmÃnvicinoti yÃvatparimÅmÃæsÃmÃpadyate / dvitÅyo viparyayeïa veditavya÷ / t­tÅyà ubhayasyÃlÃbhyubhayatra yogaæ karoti / kathaæ k­tvÃ, Órutodgrahaïamukhena vivaÓyanÃyÃæ yogaæ karoti tatpÆrvakaæ ca Óamathe / caturtha ubhayasya lÃbhÃt // aj¤ÃtamÃj¤ÃsyÃmÅndriyaæ prayogamÃrge nirvedhabhÃgÅyasaæg­hÅte pa¤cadaÓasu ca darÓanamÃrgacittak«aïe«u yadindriyam, tadyathà manaindriyam, pa¤ca ÓraddhÃdÅni, anÃgamyÃdiniÓrayabhedena yathÃsaæbhavaæ sukhasaumanasya daurmanasyopek«endriyÃïÃæ cÃnyatamam / daurmanasyendriyaæ puna÷ prayogakÃle nirvedhabhÃgÅyap­«Âhenottaravimok«asp­hÃsaæg­hÅtaæ veditavyam / tadetatsaæbhavato daÓavidhamindriyamanÃj¤ÃtapÆrvasya tattvasyÃj¤Ãyai prav­ttatvÃdanÃj¤ÃtamÃj¤ÃsyÃmÅndriyamityucyate / etadeva daÓavidhamindriyaæ «o¬aÓÃddarÓanamÃrgacittak«aïÃdyÃvadvajropama÷ samÃdhirityetasminÓaik«amÃrge Ãj¤endriyamityucyate, apÆrvaj¤eyÃbhÃvÃt / etadeva punarnavavidhamindriyaæ daurmanasyendriyavarjamaÓaik«amÃrge Ãj¤ÃtÃvÅndriyamityucyate, Ãj¤ÃtÃvino 'rhat indriyamiti k­tvà // bhÃvanà mÃrgÃdhikÃreïedamapi vak«yate / ÆrdhvabhÆmike mÃrge saæmukhÅbhÃvena bhÃvyamÃne 'saæmukhÅbhÆtÃnyapyadhobhÆmikÃni kuÓalamÆlakÃni (##) bhÃvanÃæ gacchanti, te«u vibhutvalÃbhÃt / vibhutvaæ punaruttaptasaæmukhÅbhÃvena taÓità veditavyà // ni«ÂhÃmÃrga÷ sarvadau«ÂhulyÃnÃæ pratiprasrabdheriti vistara÷ // tatra sarvadau«ÂhulyÃni caturvitirbhavanti / tadyathà sarvatragamabhilÃpadau«Âhulyaæ yà cak«urÃdisarvadharmanÃmÃbhiniveÓavÃsanÃlayavij¤Ãne saænivi«ÂÃnÃdikÃlÃnus­tÃ, yÃsÃvucyate prapa¤cavÃsaneti, yataÓcak«urÃdayo dharmÃ÷ sanÃmÃbhiniveÓÃ÷ puna÷ puna÷ pravartanta iti / veditadau«Âhulyaæ sÃsravÃïÃæ vedanÃnÃæ vÃsanà / kleÓadau«Âhulyaæ kleÓÃnÃmanuÓaya÷ / karmadau«Âhulyaæ sÃsravÃïÃæ karmaïÃæ vÃsanà / vipÃkadau«Âhulyaæ vipÃkasyà karmaïyatà / kleÓÃvaraïadau«Âhulyaæ tÅvrÃyatakleÓatà / karmÃvaraïadau«Âhalyaæ mÃrgÃntarÃyikÃnantaryÃdikakarmÃv­tatà / vipÃkÃvaraïadau«Âhulyaæ satyÃbhisamayavidhuranÃrakÃdyÃtma bhÃvapratilambha÷ / nivaraïadau«Âhulyaæ kuÓalapak«aprayogÃntarÃyikakÃmachandÃdyabhibhÆtatà / vitarkadau«Âhulyaæ pravrajyÃbhirati vibandhakÃmavitarkÃdyabhibhÆtatà / ÃhÃradau«Âhulyamatyalpabahubhojananena prayogÃyogyatà / maithunadau«Âhulyaæ dvayadvayasamÃpattik­tà kÃyacittavyathà / svapnadau«Âhulyaæ middhak­tamÃÓrayajìyam / vyÃdhidau«Âhulyaæ dhÃtuvai«amyak­tÃsvasthatà / jarÃdau«Âhulyaæ bhÆtavipariïÃmak­tÃvidheyatà / maraïadau«Âhulyaæ mriyamÃïasya sarvendriyÃkulatà / pariÓramadau«ÂhulyamatigamanÃdik­to 'Çgamarda÷ / d­¬hadau«Âhulyaæ yathÃsaæbhavameta devÃbhilÃpadau«ÂhulyÃdikamaparinirvÃïavatÃm / audÃrikamadhyasÆk«madau«ÂhulyÃni (##) yathÃkramaæ kÃmarÆpÃrÆpyÃvacarÃïi veditavyÃni / kleÓÃvaraïadau«Âhulyaæ ÓrÃvakapratyekabuddhabodhi[vi]pak«a÷ / samÃpattyÃvaraïadau«Âhulyaæ navÃ[nu]pÆrvasamÃpattyabhinirhÃra[vi]pak«a÷ / j¤eyÃvaraïadau«Âhulyaæ sarvaj¤atÃvipak«a÷ / ityevame«Ãæ yathÃyogaæ sarvadau«ÂhulyÃnÃæ pratiprasravdheni«ÂhÃmÃrga÷ / yathoktaæ - "tasya cetovimukte÷ pÃripÆryà praj¤Ãvimukte÷ pÃripÆryà kÃyadau«ÂhulyÃnÃæ pratiprasrabdhe÷ / sm­tyà samanvÃgamahetorevamasya prathamaæ dvÃraæ sudÃntaæ bhavati suguptaæ surak«itaæ susaæv­taæ subhëitam, yaduta cak«urvij¤eye«u rÆpe«vevaæ yÃvanmano vij¤eye«u dharme«vi"ti // vajropama÷ samÃdhirbhÃvanÃmÃrgasyÃntyà prahÃïamÃrgÃvasthà veditavyà / sa ca samÃdhirnirantarastatpravÃharaya laukikena mÃrge ïÃntarÃkhaï¬anÃt / d­¬ha÷ sarvÃvaraïairacchidraïÃt sarvÃvaraïabheditayà ca sÃratvÃt / ekarasa iti nirvikalpaikarasatvÃt / vyÃpÅ sarvaj¤eyasÃmÃnyatathatÃlaæbanatvÃt / etadarthapratibimbanÃrtha bhagavatoktam - tadyathà mahÃÓaila÷ parvato 'khaï¬o 'cchidro 'Óu«ira ekadhana÷ susaæv­ta iti // nirantarÃÓrayapariv­ttividhÃrÓak«amÃrgalÃbhina÷ / cittÃÓrayapariv­ttirdharmatÃ, cittasya prak­tiprabhÃsvarasyÃÓe«ÃgantukopakleÓÃpagamÃdyà pariv­tti÷, tathatÃpariv­ttirityartha÷ / mÃrgÃÓrayapariv­ti÷ pÆrvaæ laukiko mÃrgo 'bhisamayakÃle lokottaratvena pariv­ta÷ Óaik«aÓcocyate sÃvaÓe«akaraïÅyatvÃt / yadà tu nirhatÃÓe«avipak«o bhavati traidhÃtukavairÃgyÃttadÃsya mÃrgasvabhÃvasyÃÓrayasya paripÆrïà pariv­ttirvyavasthÃpyate / dau«ÂhulyÃÓrayapariv­ttirÃlayavij¤Ãnasya sarvakleÓÃnuÓayÃpagamena pariv­ttirveditavyà // k«aye sati, vi«aye và tasmin yajj¤Ãnaæ k«ayaj¤Ãnametaduktaæ bhavati / niravaÓe«aæ prak«Åïe samudaye yajj¤Ãnaæ tadavasthasya hetunirodhÃlaæbanaæ và k«ayaj¤Ãnamiti // tathÃnutpÃde sati vi«aye và tasmin yajj¤ÃnamanutpÃdaj¤Ãnam ÃyatyÃæ sarvasya du÷khasyÃtyantamanutpattidharmatÃyÃæ satyÃæ yajj¤ÃnamanyasatyÃlaæbanamiti / yadvà du÷khasatyÃnutpÃdÃlaæbanaæ tadanutpÃdaj¤Ãnamityartha÷ // daÓÃÓaik«Ã dharmà aÓaik«Ã¤chÅlÃdÅn pa¤ca skandhÃnadhik­tya / tatra aÓaik«Ã samyagvÃkkarmÃntÃjÅvà aÓaik«aÓÅlaskandha÷ / (##) samyaksm­tisamÃdhi÷ samÃdhiskandha÷ / samyagd­«ÂisaækalpavyÃyÃmÃ÷ praj¤Ãskandha÷ / samyagvimuktirvimuktiskandha÷ / samyagj¤Ãnaæ vimuktirj¤ÃnadarÓanaskandha iti // punarmÃrgasatyasya catvÃra ÃkÃrÃÓcatvÃri lak«aïÃni / tatra tattvÃrtha mÃrgayatyaneti mÃrga÷ / aya[thÃ]bhÆtÃnÃæ kleÓÃnÃæ pratipak«atvÃt nyÃya÷ / tattvÃnavabodhado«eïÃnityÃdiviparyÃsairviparyastasya cittasyÃviparyÃse tattvÃvabodhe pratipÃdanÃtpratipat / nitya Ãtyantike ni÷saraïapade yÃnÃnnairyÃïika iti // du÷khÃdisatye«vanityÃdaya÷ «o¬aÓÃkÃrà laukikà lokottarÃÓca santi / tatra laukikà j¤eye 'pravi«ÂÃ÷ sÃvaraïÃ÷ savikalpÃÓca, tathatÃyà aprativedhÃt kleÓÃnuÓayitvÃdabhilÃpamukhena prapa¤canÃcca yathÃkramam / viparyayeïa lokottarÃ÷ supravi«Âà nirÃvaraïÃÓca santo nirvikalpatayà laukikebhyo viÓi«yante / kathaæ punarete 'vikalpayanto j¤eye«u pravi«Âà bhavanti / yasmÃdete«u vartamÃno 'nityÃrtha paÓyati sÃk«Ãdanubhavati, na tvanityamiti paÓyatyabhilÃpaprapa¤camukheneti / evaæ du÷khÃdi«vÃkÃre«u yojayitavyam // (##) (dharmaviniÓcayo nÃma t­tÅya÷ samuccaya÷) dharmaviniÓcaye dharmo dvÃdaÓÃÇgaæ vacogatam // tatra sÆtraæ yadabhipretÃrthasÆcanÃkÃreïa gadyabhëitam / kiæ puna÷ kÃraïaæ tathÃgatastamabhipretamartha viv­tyaiva na deÓayatÅtyÃha daÓÃnuÓaæsÃn saæpaÓyaæstathÃgata÷ sÆcanÃkÃreïa dharmaæ deÓayati / sukhaæ vyavasthÃpayati, daiÓikairhi, bahudhà vyavasthÃpya prÃpaïÅyasyÃrthasya, saæk«ipyÃk­cchreïa vyavasthÃpanÃt / sukhaæ deÓayati, alpena mahato 'rthavistarasya pratyÃyanÃt, tadyathà sthÃpayati saæsthÃpayatÅtyevamÃdi / ÓrotÃpi sukhamudg­hïÃti / dharmagauravatayà k«ipraæ saæbhÃrÃn paripÆrayati, bhÃvagamyo 'yaæ dharma ityavagamya jÃtÃsthasya tasmin dharme Ãdaramukhena ÓraddhÃdisaæbhÃraparipÆraïÃt / ÃÓu dharmatÃæ pratividhyati, tathÃdaraprayogiïa÷ praj¤ÃyÃ÷ taik«ïÅbhÃvÃt / ratne«vavetya prasÃdaæ pratilabhate, deÓanÃyÃ÷ suvyavasthitabhÃvagamena daiÓikÃdi«vabhiprasÃdotpÃdÃt / paramad­«ÂadharmasukhavihÃraæ sp­Óati, abhiprÃyÃrtha tÅvreïa yogena cintayitvà labdhavata÷ prÃmodyaviÓe«ÃdhigamÃt / sÃækathyaviniÓcayena satÃæ cittamÃrÃdhayati, gƬhÃrthavivaraïÃt, ata eva paï¬ita÷ paï¬ita iti saækhyÃæ gacchati, yaÓo 'sya samantÃnniÓcaratÅtyartha÷ / ubhayaæ caitatpaÓcimasabhisamayaiko 'nuÓaæso dra«Âavya÷ // nÅtÃrtha sÆtraæ vyÃkaraïam tena viv­tyÃbhisaædhivyÃkaraïÃt // udÃnaæ yadÃttamanaskenodÃh­tam tadyathà yadà ime prÃdurbhavanti dharmà ityevamÃdi // nidÃnaæ yatkiæcideva pudgalamuddiÓya bhëitaæ sotpattikaÓik«Ã praj¤aptikabhëitaæ vÃ, tadyathÃsminnidÃne 'smin prakaraïa iti vistara÷ // (##) avadÃnaæ sad­«ÂÃntakaæ bhëitam, tenÃrthavyavadÃnÃdabhivya¤janÃdityartha÷ // vaipulyaæ vaidalyaæ vaitulyamityete mahÃyÃnasya paryÃyÃ÷, tadetatsaptavidhamahattvayogÃnmahattvayÃnamityucyate / saptavidhaæ mahatvam - Ãlaæbanamahattvaæ ÓatasÃhasrikÃdisÆtrÃparimitadeÓanÃdharmà laæbanÃdbodhisattvamÃrgasya / pratipattimahattvaæ sakalasvaparÃrthapratipatte÷ / j¤Ãnamahatvaæ pudgaladharmanairÃtmyaj¤ÃnÃt / vÅryamahattvaæ tri«u mahÃkalpÃsaækhyeye«vanekadu«karaÓatasahasraprayogÃt / upÃyakauÓalyamahattvaæ saæsÃranirvÃïÃprati«ÂhÃnÃt / prÃptimahattvaæ valavaiÓÃradyÃveïikabuddhadharmÃdyaprameyÃsaækhyeyaguïÃdhigamÃt / karmamahattvaæ yÃvatsaæsÃrabodhyÃdisandarÓanena buddhakÃryÃnu«ÂhÃnÃditi // upadeÓo yatrÃviparÅtena dharmalak«aïena sÆtrÃdÅnÃmarthanirdeÓa÷ / nidÃnaæ sotpattikaÓik«Ãpraj¤aptibhëitasaæg­hÅtaæ vinayapiÂakam, avadÃnÃdikaæ tasya parivÃro veditavya÷ / adbhutadharmÃïÃæ bodhisattvasÆtrapiÂake saægrahaïam, te«Ãæ viÓe«eïÃcintyodÃraprabhÃvaviÓe«ayogÃt / upadeÓa ubhayatra ÓrÃvakayÃne mahÃyÃne cÃbhidharmapiÂakam // sÆtrapiÂakavyavasthÃnaæ vicikitsopakleÓapratipak«eïa vineyÃnÃmutpannÃnutpannasaæÓayacchedÃdhikÃreïa sÆtrageyÃdi deÓanÃt / vinayapiÂakavyavasthÃnamantadvayÃnuyogopakleÓapratipak«eïa, saænidhikÃraparibhogÃdipratik«epÃt ÓatasÃhasrakavastrÃnuj¤ÃnÃcca / antadvayaæ puna÷ kÃmasukhallikÃnta ÃtmaklemathÃntaÓca / abhidharmavyavasthÃnaæ svayaæd­«ÂiparÃmarÓopakleÓapratipak«eïa, tatra vistareïa dharmalak«aïasthÃpanÃt // (##) puna÷ sÆtrapiÂakaæ niÓritya vineyÃ÷ Óik«Ãtraye vyutpadyante, tatra tasya vistareïodbhÃvitatvÃt / vinayaæ niÓrityÃdhiÓÅlamadhicittaæ Óik«Ãæ ni«pÃdayanti, tatra prÃtimok«asaævaraÓik«ÃmÃrgopadeÓaniÓrayeïa ÓÅlapariÓodhanÃttatpariÓuddhik­tÃvipratisÃrÃdyÃnupÆrvyà ca cittasamÃdhÃnÃt / abhidharmaniÓrityÃdhipraj¤aæ Óik«Ãæ ni«pÃdayanti, tatra vistareïa dharmapravicayopÃyopadeÓÃditi ato 'pi piÂakatrayavyavasthÃnam // puna÷ sÆtrapiÂakaæ niÓritya granthÃrthavyutpatti÷ / vinayaæ niÓritya tadubhayasÃk«ÃtkriyÃ, Óik«ÃpratipattiprabhÃvi[ta]tvÃdvinayasya / tato dharmÃrthayo÷ sÃk«ÃtkriyÃyÃ÷ padasthÃnamityucyate ÃÓrayÃrthena / abhidharmaæ niÓritya parasparaæ sÃækathyaviniÓcayak­tena dharmasaæbhogena sparÓavihÃro bhavati, tatra bahuprakÃraæ dharmÃïÃæ svalak«aïÃdidharmatÃyà vyutpÃdanÃt // etÃnyeva trÅïi piÂakÃni caturaÓÅtidharmaskandhasahasrÃïi bhavanti, ÓrÃvakayÃnÃdhikÃreïa yÃni sthavirÃnandenodg­hÅtÃni // kiæ punarekasya dharmaskandha[sya] parimÃïam / daÓaÓatasaækhyo dharmaskandha÷ sahasrasaækhya ityartha÷ / yadyevaæ sahasrasaækhya ityevaæ ki nocyate / sÃhasrikaikaskandhavyavasthÃne prayojanaj¤ÃpanÃrtham / tathÃhyekÃdiv­ddhayà daÓasaækhyà Óatasaækhyà sahasrÃdisaækhyÃ÷ / taddaÓaÓatasaækhyà upani«ado dra«ÂavyÃ÷ / tadyathà daÓa ÓatÃni sahasram, Óataæ sahasrÃïÃæ Óatasahasram, Óataæ ÓatasahasrÃïÃæ koÂirityevaæ sarvÃsÆttarÃsu saækhyÃsvavaÓyamanayo÷ daÓaÓatasaækhyayoranyataropani«adbhavati / ata ete eva samasya daÓaÓatÃnyeko dharmaskandho vyavasthÃpyate / anayà ca gaïanayà caturaÓÅtidharmaskandhasahasrÃïya«Âau koÂya÷ catvÃriÓacca lak«Ã bhavanti // sa e«a piÂakatrayasaæg­hÅto dharma÷ kasya gocara÷ / ÓrutamayÃdÅnÃæ cittacaitasikÃnÃæ gocara Ãlaæbanamityartha÷ / etatprasaægena sÃlaæbanÃdilak«aïÃnÃæ cittacaitasikÃnÃæ dharmamÃrabhyÃlaæbanÃdikaæ vyavasthÃpyate / tatra dharme te«Ãæ kimÃlaæbanam / sÆtrÃdi nÃmapadavya¤janakÃyasaæg­hÅtà (##) sÆtrÃdideÓanetyartha÷ / ÃkÃra÷, yÃn skandhÃdÅnartha prakÃrÃnÃrabhya sà deÓanÃ, tadÃkÃrÃste cittacaitasikà veditavyÃ÷ / ÃÓraya÷ paravij¤aptism­tirvÃsanà ca / tatra deÓanÃkÃle paravij¤aptirÃÓrayo yo 'sÃvucyate parato gho«ata iti tata uttarakÃlaæ sm­tirÃÓrayo yathÃÓrutamanusm­tyÃbhyasanÃt / tata uttarakÃlaæ vÃsanÃÓrayastadanusm­timantareïÃpi paÓcÃdabhyÃsabhÃvanÃbalena pratibhÃsanÃditi / saæprayoga÷ cittacaitasikÃnÃmanyonyasahÃyabhÃvena sÆtrÃdyÃlaæbane skandhÃdipratisaæyuktÃrthÃkÃrai÷ saæpratipatti÷ // qharme Ãlaæbana prabhedo vyÃpyÃlaæbanÃdikaÓcaturvidha÷ / vyÃpyÃlaæbanaæ puna÷ savikalpapratibimbÃdibhedena caturbidham / tatra adhimuktimanaskÃra ekÃntalaukiko yo manaskÃra÷ / tattvamanaskÃro lokottarastatp­«ÂhalabdhaÓca / yÃvadbhÃvikatayà dharmÃïÃmetÃvanti sarvadharmavastuni yajj¤eyavyavasthÃnam tadyathà skandhadhÃtvÃyatanÃni / yathÃvadbhÃvikatayà ebhi÷ prakÃrai÷ suj¤eyamiti / tadyathà satyamukhena tÃnyeva skandhadhÃtvÃyatanÃni yathÃsaæbhavaæ du÷khatoj¤eyÃni yÃvanmÃrgata÷ / ÃkÃramukhenaikaikaæ satyaæ caturbhirÃkÃrairj¤eyam, aviÓe«ataÓca sarvÃïi tathatÃkÃreïa / dharmoddÃnÃdhikÃreïa vÃnityata÷ sarvasaæskÃrà j¤eyà yÃvacchÃntato nirvÃïam / vimok«ÃdhikÃreïa và ÓÆnyato yÃvadanimitta[ta] iti // kÃryaparini«pattirÃÓrayaparini«patti÷, pariniv­ttÃÓrayasyÃviparÅtÃlaæbanasaæprakhyÃnÃt / yathÃvadbhÃvikatÃyà nirdaÓe «o¬aÓaprakÃrà uktÃstrayaÓca vimok«ÃkÃrÃ÷ te«Ãæ cÃnyonyasaægraha÷ / katha k­tvà / «o¬aÓÃnÃmÃkÃrÃïÃæ dvau ÓÆnyatÃkÃrau - ÓÆnyÃkÃrÃnÃtmÃkÃraÓca / «a¬apraïihitÃkÃrÃ÷ - anityÃkÃrà du÷khÃkÃro hetusamudayaprabhavapratyayÃkÃrÃÓca, taistraidhÃtuke 'praïidhÃnÃt / a«ÂÃvinimittÃkÃrÃ÷ Óe«Ã÷ nirodhamÃrgayornimittÅkartumaÓakyatvÃt // caritaviÓodhanamÃlaæbanaæ rÃgacaritÃdÅnÃmaÓubhÃdi, tenotsadarÃgÃdyupaÓamanÃt // avidyÃdayo dharmÃ÷ saæskÃrÃdÅndharmÃnabhi«yandayanti, na hye«Ãæ nirhetuka utpÃdo nÃpÅÓvarÃdivi«amahetuka iti yajj¤Ãnamidaæ pratÅtyasamutpÃdakauÓalyam / (##) dharmamÃtrahetukatve 'pi satyanurÆpÃddhetoranurÆpasyaiva phalasyotpatti÷, tadyathà sucaritasye«Âo vipÃko duÓcaritasyÃni«Âa ityevamÃdi yajj¤Ãnamidaæ sthÃnÃsthÃnakauÓalyaæ veditavyam // kleÓaviÓodhanamÃlaæbanaæ laukikamÃrgÃdhikÃreïÃdhaÆrdhvabhÆmÅnÃmaudÃrikaÓÃntatÃ, tena paryavasthÃnavi«kambhaïÃt / lokottaramÃrgÃdhikÃreïa samÃsatastathatÃ, vyÃsena catvÃryÃryasatyÃni, tenÃnuÓayasamudghÃtÃt // sÆtrÃdidharmavicÃrÃïÃæ saæbnadhena catasro yuktayo varïyante, tÃbhistadvicÃraïÃt // tatra apek«Ãyuktiryà saæskÃrÃïÃmutpattau pratyayÃpek«Ã, tadyathÃÇkurasyotpattau bÅjodakak«etrÃïyapek«yante, vij¤ÃnasyendriyÃrthamanaskÃrà ityevamÃdi / kÃryakÃraïayuktistadyathà cak«urÃdÅnÃæ cak«urvij¤ÃnÃdyÃÓrayabhÃva÷ rÆpÃdÅnÃmÃlaæbanabhÃva÷, cak«urvij¤ÃnÃdÅnÃæ rÆpÃdiprativij¤Ãpanam, suvarïakÃrÃdÅnÃæ ca ÓilpinÃæ suvarïÃdighaÂanamityevamÃdi / upapattisÃdhanayuktisvabhÃvaviÓe«asaæg­hÅtasya sÃdhyasyÃrthasya pratyak«ÃdipramÃïÃviruddha÷ pratij¤ÃdyupadeÓa÷ / dharmatÃyuktistadyathÃgninà dÃha÷, udakena kleda ityevamÃdikà prasiddhà dharmÃïÃæ dharmatà / yathoktaæ cak«u÷ sam­ddhaæ ÓÆnyaæ nityena yÃvadÃtmÅyena / tatkasya heto÷ / prak­tirasyai«eti // nÃmaparye«aïà nÃmakÃyÃdÅnÃæ praj¤aptisattvÃdaparini«panname«Ãæ svalak«aïamiti yà vicÃraïà / vastuparye«aïà skandhÃdÅnÃæ tathÃparini«pattiryathà nÃmakÃyÃdibhirabhilapyanta iti yà saætÅraïà parÅk«aïetyartha÷ / svabhÃvapraj¤aptiparye«aïà yÃbhidhÃnÃbhidheyasaæbandhe svabhÃvapraj¤aptimÃtrasya vyavahÃranimittatvena saætÅraïà / abhidhÃnÃbhidheyasaæbandha÷ / punaranyonyasaæpratyayanimittatvam / tathÃhi vyutpannavyavahÃrasyÃbhidhÃnamÃtraæ Órutvà tadabhidheye saæpratyaya utpadyate sm­timukhena, abhidheyaæ và punarupalabhya tadabhidhÃne / ityevaævidhe saæbandhe prasiddhe cak«urityevamÃdisvalak«aïapraj¤aptimÃtraæ tadÃkhyÃmÃsapiï¬ÃdivyavahÃrasya nimittaæ bhavatÅti yà parÅk«eyamucyate svabhÃvapraj¤aptiparye«aïà / viÓe«apraj¤aptiparye«aïà yà tathaivÃbhidhÃnÃbhidheyasaæbandhe (##) nityÃnityottarÃnuttararÆpyasanidarÓanÃnidarÓanatÃdiviÓe«alak«aïapraj¤aptimÃtrasya vyavahÃranimittatà saætÅraïà // catvÃri yathÃbhÆtaparij¤ÃnÃni yathÃparye«itÃni nÃmÃdyanupalabdhij¤ÃnÃni // samÃdhiprayuktasya yogabhÆmi÷ pa¤cÃkÃrÃdhÃrÃdi÷ / tatra ÃdhÃro yÃd­Óaæ bÃhuÓrutyaæ ÓamathavipaÓyanayo÷ prati«Âhà bhavatyÃlaæbanayogena tadÃdhÃra ityucyate / tatpuna÷ saæbh­tasaæbhÃrasya satyÃbhisamayamadhik­tyodg­hÅtaæ yatsÆtrÃdikaæ Órutam / ÃdhÃnaæ tadÃlaæbano yoniÓomanaskÃra÷, tena tasmin bÃhuÓrutye 'viparÅtÃrthacittÃkÃreïa cittÃkaraïÃt / ÃdarÓastadbÃhuÓrutyÃlaæbana÷ sahanimittena samÃdhi÷, j¤eyavastusabhÃgapratibimbÃkÃra ityartha÷ / ÃdarÓatvaæ punarasya tena j¤eyabimbaparÅk«aïÃdveditavyam / Ãloko grÃhyagrÃhakÃnupalabdhij¤Ãnaæ darÓanamÃrgasaæg­hÅtaæ pratyak«av­ttitvÃditi / kathaæ ca puna÷ bodhisattva ekasyÃæ yaugabhÆmau prayukto nopalambhaæ sp­Óati saæbh­tapuïyaj¤Ãna saæbhÃro bodhisattva÷ kalpÃsaækhyeyaniryÃtastathÃprativedhÃnukÆlaæ Órutaæ yoniÓomanasikurvan samÃdhiæ ni«pÃdayati / sa evaæ samÃhite citte yajj¤eyapratibimbaæ, niÓritya dhyÃyati tattasmÃtsamÃhitÃccittÃdananyaditi saæpaÓyaæstasmin pratibimbe vi«ayasaæj¤Ãæ vyÃvartya tadÃkÃraæ svasaæj¤ÃmÃtramavadhÃrayati / tadà cÃsau svacittamÃtrÃvasthÃnÃdadhyÃtma sthitacitto bhavan sarvathà grÃhyabhÃvaæ prativedayate / tataÓca grÃhyÃbhÃvÃdgrÃhakamapi na parini«pannamiti tasyÃpyabhÃvaæ parivedayate / tata÷ pratyÃtmaæ tadubhayasvabhÃvopalambhÃpagatamanupalambhamadhigacchati / etadeva cÃdhik­tyoktaæ bhagavatà pratibimbaæ mana÷ paÓyanniti vistara÷ / ÃÓraya÷ ÃÓrayapariv­tti÷, dau«ÂhulyÃpagamÃtpariÓuddha ÃÓraya ityartha÷ / sà ceyaæ yogabhÆmirhetuta÷ phalataÓca nirdi«Âà veditavyà / tatrÃdhÃrÃdibhiÓcaturbhirhetunirdeÓa÷ paÓcimenaikena phalanirdeÓa iti // (##) yaduktaæ sthavirÃnandena - pa¤cabhirÃyu«ma¤chÃriputradharmai÷ samanvÃgato bhik«urlaghu ca g­hïÃtÅtyatra sÆtre taireva pa¤cabhirdharmairlaghugrahaïÃdÅni catvÃri yathÃyogaæ veditavyÃni / catvÃri kathaæ k­tvà / dharmakuÓalo laghu g­hïÃti bÃhuÓrutyÃtprÃyeïa bhinnapadavya¤janatayà / arthakuÓalo bahu g­hïÃti, abhidharmÃdilak«aïaj¤atvÃt, skandhadhÃtvÃdikathÃvastvadhikÃreïa prabhÆtagranthasaækalanata÷ / vya¤janakuÓalo niruktikulaÓca sÆdg­hÅtaæ g­hïÃti, suniruktavya¤janaj¤atvÃdÃtmÃtmeti janapadaniruktimanabhiniviÓyÃnuvyavahÃraj¤atvÃcca granthÃrthayoraviparotagrahaïata÷ / pÆrvÃntÃparÃntÃnusaædhikuÓala udg­hÅtaæ na nÃÓayati, pÆrvamudgahÅtÃndharmÃnniÓritya paÓcÃnni÷sartavyamiti buddhÃbhisaædhij¤atvÃdadhigamena tatsÃrÃdÃnata÷ // dharmavihÃrÅ bhik«urdharmavihÃri bhik«uriti bhadantocyata ityatra sÆtre bhagavatà samastena ÓrutacintÃbhÃvanÃvihÃreïa dharmavihÃro bhavati, nÃnyataraprayogamÃtreïeti saædarÓitam / tatra paryÃptisvÃdhyÃyadeÓanÃbahulà vitarkaïà bahulÃÓcetyanena kevalaæ ÓrutacintÃprayuktà na bhÃvanÃprayuktà yogÃdiri¤canÃdato [na] dharmavihÃriïo vyavasthÃpyante / yo 'pi kaÓcicchrutacintÃmanÃgamya kevalaæ bhÃvanÃprayukta÷ syÃtso 'pi na dharmavihÃrÅ vyavasthÃpyate / tata eva tÃvaddharmavihÃriïaæ bhik«umÃrabhya iha tu bhik«urddharmaæ paryÃpnoti sÆtraæ geyamiti vistareïoktvà paÓcÃdÃha na ri¤cati yogamityevamÃdi, yathà vij¤Ãyeta Órutaæ cintÃæ bhÃvanÃæ cÃgamya tadubhayavihÃreïa dharmavihÃrÅti / na ri¤cati yogamityevamÃdinà samÃdhiprayogÃsaætu«ÂibhyÃæ bhÃvanÃmayaæ saædarÓitam / samÃdhiprayoga÷ (##) punardvividha÷ saædarÓita÷ sÃtatyasatk­tyaprayogasaæg­hÅtaÓca na ri¤cati yogamityanena, aviparÅta[pra]yogasaæg­hÅtaÓca na ri¤cati manaskÃramityanena / asaætu«Âirna ri¤catyadhyÃtmaceta÷ Óamathamityanena saædarÓitÃ, tadanÃsvÃdanÃduttaraÓamathaprayogÃccÃsyÃri¤canaæ veditavyam // kena kÃraïena vaipulyaæ sÆtrÃntare bodhisattvapÃramitÃpiÂakamityucyate / tatra pÃramitÃnÃæ saækhyÃnirdeÓÃdyÃvadanyonyaviniÓcayanÃcca // tatra saækhyà dvividhÃ, gaïanÃsaækhyà tanmÃtrasaækhyà ca / «aÂpÃramità iti gaïanÃsaækhyà / sarvÃkÃrayorvodhisattvÃbhyudayani÷ÓreyasamÃrgayostis­bhistis­bhiÓca saægrahÃt «a¬evapÃramità na bhÆyasyo nÃlpoyasya itÅyaæ tanmÃtrasaækhyà // trividho 'bhyudayo mahÃbhogatà mahÃtmatà mahÃpak«atà ca / tatra dÃnapÃramitÃyà mahÃbhogatà phalam / ÓÅlapÃramitÃyà mahÃtmatà phalam, ÓÅlena sugatÃtmabhÃvasaæpattipratilambhÃt / k«ÃntipÃramitÃyà mahÃpak«atà phalam, k«Ãntyà sarvajanÃbhigamanoyatÃpratilambhÃditi // trividho ni÷ÓreyasamÃrga÷ - kleÓamabhibhÆya kuÓalapak«aprayogopÃya÷, sattvaparipÃcanopÃya÷, buddhadharmasamudÃnayanopÃyaÓca, e«ÃmanyatareïÃpi vinà bodhisattvasya ni÷ÓreyasÃnupapatte÷ / tatra sattvaparipÃcanopÃyo dhyÃnapÃramitÃ, tatsaæniÓrayeïÃbhij¤Ãbhi÷ sattvaparipÃcanÃt // punaraprati«ÂhitanirvÃïopÃyata÷ «a¬eva pÃramitÃ÷ / bodhisattvena hi nirvÃïaprati«ÂhÃviparyayeïa saæsÃre 'bhyudaya÷ parigrahÅtavya÷ / saæsÃraprati«ÂhÃviparyayeïa tasminnasaækle«Âavyam / atastisro 'bhyudayalÃbhopÃyÃstisrastadasaækleÓopÃyà yathÃyogaæ pÆrvÃnusÃreïaiva veditavyÃ÷ / asaækleÓopÃye tu vÅryeïa pratipak«abhÃvanÃ, dhyÃnena kleÓavi«kambhaïam, praj¤ayà kleÓÃnuÓayasamudghÃta iti // sarvÃnugrahatÃæ kleÓapratipak«atÃæ copÃ[dÃ]yetyapara÷ paryÃya÷ / tatra dÃnena bodhisattva÷ sattvÃnupakaraïopasaæhÃrÃnugraheïÃnug­hïÃti / ÓÅlena vighÃtotpŬÃviheÂhÃkaraïenÃnug­hïÃti, yathÃkramaæ bhogakÃyacittopaghÃtÃnupasaæhÃrÃt / k«Ãntyà vighÃtotpŬÃviheÂhÃmar«aïenÃnug­hïÃti, parebhya Ãtmano bhogÃdyupaghÃtasahanÃt / Ãbhistis­bhiranug­hïÃti // vÅryeïÃvi«kambhitakleÓo 'pi kuÓalapak«e (##) prayujyate / dhyÃnena kleÓaæ vi«kambhayati / praj¤ayÃnuÓayaæ samudghÃtayati / imÃstisra÷ kleÓapratipak«Ã veditavyà // tatra pÃramitÃlak«aïam / bodhisattvasya dÃnapÃramità katamà / yadbodhisattvasya bodhisattvadharmatÃyÃæ vyavasthitasya bodhicittaæ niÓritya karuïÃpura÷sareïa cetasà sarvÃstiparityÃge kÃyavÃÇmanaskarma / evaæ ca k­tvà dÃnapÃramitÃyÃ÷ lak«aïaæ gotrata÷ praïidhÃnata ÃÓayato vastuta÷ svabhÃvataÓca nirdi«Âaæ veditavyam / tadyathà bodhisattvadharmatà gotram, bodhicittaæ praïidhÃnam, karuïÃpura÷saraæ ceta ÃÓaya÷, sarvÃstiparityÃgo vastu, kÃyavÃÇmanaskarmasvabhÃva ityevaæ yÃvat praj¤ÃpÃramità vistareïa veditavyÃ÷ / ayaæ tu viÓe«a÷ / ÓÅlak«ÃntivÅryapÃramitÃsu yathÃkramaæ sarvasaævarasamÃdÃnÃnurak«ÃyÃæ sarvÃpakÃradu÷khamar«aïÃdhivÃsanÃyÃæ sarvakuÓaladharmasamudÃnayanatÃyÃæ yatkÃyavÃÇmanaskarmeti veditavyam / dhyÃnapÃramitÃyÃæ sarvÃkÃrakÃyavÃÇmanaskarmavibhutve sarvÃkÃrà cetasa÷ sthitiriti / praj¤ÃpÃramitÃ[yÃæ] sarvÃkÃrakÃyavÃÇmanaskarmavibhutve ya÷ sarvÃkÃro dharmapravicaya iti vaktavyam / Óe«aæ dÃnavadeva sarvaæ veditavyam // punaryaddÃnaæ sarvaj¤atÃmÃrabhya sarvaj¤atÃyai saævartate sarvaj¤atÃæ parig­hïÃti sarvaj¤atÃk­tyaæ ca karoti taddÃnapÃrimitetyucyate / etÃni punaÓcatvÃri padÃni yathÃkramamÃrambhato vÃsanÃta÷ kÃyato nisyandataÓca veditavyÃni / tatrÃrambhata÷ sarvaj¤atÃmÃrabhyotpannotpannasya tatra pariïÃmanÃt / tadeva punardÃnaæ saætati vÃsayate, yata ÃyatyÃæ sarvaj¤atÃyai saævartate / tadeva yadà paripÆrïaæ bhavati tadà dharmakÃyaparini«pÃdanayogena sarvaj¤atÃæ parig­hïÃti / tata uttarakÃlaæ sÃæbhogikarnarmÃïikakÃyanisyandamukhena sarvaj¤atÃk­tyaæ karoti / evaæ yÃvatpraj¤ÃpÃramità veditavyÃ÷ // anukrama÷ / uttarottarasaæniÓrayatÃmupÃdÃya dÃnapÃramitayÃdhyÃtmikabÃhyasarvavastuparityÃgÃbhyÃsÃtkÃyajÅvitanirapek«o bodhisattvo mahÃntamapi bhogaskandhaæ prahÃya ÓÅlasamÃdÃnaæ karoti / ÓÅlÃnurak«Å - Ãkru«Âena mayà na pratyÃkro«Âavyam - ityevamÃdibhi÷ prakÃrai÷ k«amo bhavati / k«ama÷ ÓÅtÃdÅnÃm, tannidÃnaæ prayogÃsrasanÃdÃrabdhavÅryà bhavati / (##) ÃrabdhavÅrya÷ prayogani«ÂhÃphalÃdhigamÃdadhyÃnaæ saæpÃdayati / saæpannadhyÃnaÓca samÃhitacitto yathÃbhÆtaj¤ÃnÃllokottarÃæ praj¤Ãæ pratilabhata iti // punaruttarottarÃdhÃrata÷, ÓÅlaæ dÃnasyÃdhÃra evaæ yÃvatpraj¤Ã dhyÃnasya / tathÃhi ÓÅlavato dÃnaæ viÓuddhaæ bhavati, dÃnenÃnug­hÅtasya ÓÅlena paghÃtÃkaraïata÷ / evamasya pratigrÃhakasya bodhisattvena viheÂhÃvirahitopakaraïasukhopasaæhÃrÃcchÅlabalena dÃnapÃramità viÓuddhirveditavyà / evaæ k«amiïa÷ ÓÅlaviÓuddhi÷, parÃpakÃrai÷ Óik«ÃpadÃkhaï¬anÃt / ÃrabdhavÅryasya k«ÃntiviÓuddhi÷, utsÃhabalenotpatya saæsÃramabhyupagatavato 'k­cchreïa sattvavipratipattidu÷khasa[ha]nÃt / dhyÃyinÅ vÅryaviÓuddhi÷, saha sukhena saumanasyena sarvakuÓaladharmaprayogÃt / praj¤Ãvato dhyÃnaviÓuddhi÷, bahuprakÃrÃndharmÃnvipaÓyatyadhyÃtmaæ Óamathata÷ samÃdhyabhiv­ddhe÷, nÃsti dhyÃnamapraj¤asyeti gÃthÃyÃæ vacanÃditi // yathaudÃrikaÓcÃparo 'nukramo veditavya÷ / sarvaudÃrikaæ hi dÃnamata÷ prathamato vyavasthÃpyate / tadanantaraæ k«ÃntyÃdibhya÷ ÓÅlamaudÃrikamevaæ yÃvatpraj¤Ãyà dhyÃnamaudÃrikam / sarvasÆk«mà tu praj¤Ã, ata÷ sarvapaÓcÃdvyavasthÃpyata iti // nirvacanam / kena kÃraïena dÃnaæ dÃnapÃramitetyucyate / mahaddÃnaæ nirdo«aæ nirmalaæ dÃnapÃramitetyucyate / tatra mahaddÃnaæ sarvaprakÃrÃdhyÃtmikabÃhyavastu dÃnato dÅrghakÃladÃnataÓca / nirdo«aæ vi«amaparye«ÂayÃdivivarjitatvÃt nirmalaæ mÃtsaryavipak«aprahÃïÃt / yathoktaæ dÃnapÃramitÃmÃrabhyÃryÃk«ayamatinirdeÓasÆtre nirmalaæ savÃsanavipak«aprahÃïÃt / tadanayà trividhayà paramatayà dÃnapÃramitetyabhidyotitaæ bhavati / trividhà paramatà - svabhÃvaparamatà sahaparicayena, upÃyaparamatÃ, phalaparamatà ca / paricaya÷ punardÅrghakÃladÃnato veditavya÷ / evaæ yÃvatpraj¤ÃpÃramità veditavyà / ÓÅlÃdÅnÃæ punarnirdo«atvamà tmasamÃropavarjitatvÃdibhiryathÃyogam, tadak«ayamatisÆtre«u dra«Âavyam // punardvÃdaÓavidhena paramatvena yogÃtpÃramitetyucyate / dvÃdaÓavidhaæ puna÷ paramatvam - audÃryaparamatvaæ sarvalokasampattyanarthitvÃdutk­[«Âa]tvÃcca / Ãyatatvaparamatvaæ trikalpÃsaækhyeyaparibhÃvanÃt / adhikÃraparamatvaæ sarvasattvÃrthakriyÃdhikÃraprav­ttatvÃt / ak«ayatvaparamatvaæ mahÃbodhipariïÃmanayÃtyantamaparyÃdÃnÃt / nairantaryaparamatvamÃtmaparasamatÃdhimok«ÃtsarvasattvadÃnÃdibhi÷ (##) pÃramitÃparipÆraïÃt / ak­cchratvaparamatvamanumodanÃmÃtreïa paradÃnÃdÅnÃæ pÃramitÃparipÆraïÃt / vibhutvaparamatvaæ gaganaga¤jasamÃdhyÃdibhirdÃnÃdiparipÆraïÃt / parigrahaparamatvaæ nirvikalpaj¤Ãtaparig­hÅtatvÃt / ÃrambhaparamatvamadhimukticaryÃbhÆmÃvadhimÃtrÃyÃæ k«Ãntau / pratilambhaparamatvaæ prathamÃyÃæ bhÆmau / nisyandaparamatvaæ tadanyÃsva«ÂÃsu / ni«pattiparamatvaæ daÓamyÃæ bhÆmau tÃthÃgatyÃæ ca bodhisattvaparini«pattyà buddhaparini«pattyà ceti // puna÷ paramairÅhità itÃÓceti pÃramitÃ÷, buddhabodhisattvaiÓce«Âità gatÃÓcetyartha÷ // punarj¤eyapÃraægatÃ÷ pÃramitÃ÷, buddhatve prati«Âhità ityartha÷ / puna÷ parÃnÃtmÃnaæ ca paramÃmÅti tÃrayantoti pÃramitÃ÷, parÃnÃtmÃnaæ ca du÷khÃrïavamatikrÃmantÅtyartha÷ // idaæ tÃvatsÃdhÃraïaæ nirvacanam // pratyekaæ punardÃyakadÃridrayÃpanayatÃddÃnam, dÃhÃpanayanÃdvà pratigrÃhakÃnÃm // ÓÃntendriyÃlambhanÃcchubhagatilÅyanÃcchaityÃlayÃcca ÓÅlaæ yathÃkramamindriye«u guptadvÃratÃvÃhanÃt sugatigamanahetubhÃvanÃdavipratisÃrÃdyÃnupÆrvyà yÃvannirvÃïÃÓrayatvÃditi / krodhak«ÃratiraskaraïÃt k«aticittÃgatitiraskaraïÃt k«emÃvi«karaïÃcca k«atinÃæ k«Ãnti÷ / k«aticittaæ punaryenÃpa kÃriïÃæ pratyapakÃra÷ kriyate tasyÃgatasyÃnayà vilopanaæ tiraskaraïaæ veditavyam / k«atame«Ãæ vairaæ vidyata iti k«atinaste«ÃmabhayaprakÃÓanaæ k«emasyÃvi«karaïaæ veditavyam / vadhav­ddhohÃyogÃdvoryam / tatra vadhÃyehÃkuÓaladharmavigamÃya dvÃbhyÃæ samyakprahÃïÃbhyÃm, v­ddhaye Åhà kuÓaladharmasamudÃgamÃya dvÃbhyÃæ samyakprahÃïÃbhyÃæ ca / dhÃraïayamanasaæyamanavinayananayanÃddhyÃnam / tatra dhÃraïÃmÃlaæbane cittasya, yamanaæ vik«epata÷, saæyamanaæ cittasya, vinayanaæ paryavasthÃnÃnÃæ vi«kambhaïam, nayanaæ vibhutvasya prÃpaïaæ veditavyam / parapraïÅtaj¤ÃnÃt (##) pratyÃtmaj¤ÃnÃt prakÃraj¤ÃnÃt ÓamaprÃptiguïaprakar«aj¤ÃnÃcca praj¤Ã / tatra parapraïÅtaj¤Ãnaæ parato gho«Ãnvayà yoniÓomanaskÃrasaæprayuktà praj¤Ã, pratyÃtmaj¤Ãnaæ lokottarÃ, prakÃraj¤Ãnaæ lokottarap­«ÂhalabdhÃ, ÓamaprÃptaye j¤Ãnaæ bhÃvanÃmÃrge kleÓapratipak«abhÆtÃ, guïaprakar«Ãya j¤Ãnaæ vaiÓe«ikaguïÃbhinirhÃrÃya praj¤Ã veditavyà // bhÃvanà pa¤cavidhÃ, upadhisaæniÓrità yÃvadvibhutvasaæniÓrità // tatropadhisaæniÓrità caturÃkÃrà / hetusaæniÓrità yo gotrabalena pÃramitÃsu pratipattyabhyÃsa÷ vipÃkasaæniÓrità ya ÃtmabhÃvasaæpattibalena / prÃïidhÃnasaæniÓrità ya÷ pÆrvapraïidhÃnabalena / pratisaækhyÃnabalasaæniÓrità ya÷ praj¤Ãbalena pÃramitÃsu pratipattyabhyÃsa÷ // manaskÃrasaæniÓrità pÃramitÃbhÃvanà caturÃkÃrà / adhimuktimanaskÃreïa sarvapÃramitÃpratisaæyukta sÆtrÃntamadhimucyamÃnasya / ÃsvÃdanÃmanaskÃreïa labdhÃ÷ pÃramitÃ÷, ÃsvÃdayato guïadarÓanayogena / anumodanÃmanaskÃreïa sarvalokadhÃtu«u sarvasattvÃnÃæ dÃnÃdikamanumodamÃnasya / abhinandanÃmanaskÃreïÃtmana÷ sattvÃnÃæ cÃnÃgataæ pÃramitÃviÓe«amabhinandamÃnasya // ÃÓayasaæniÓrità pÃramitÃbhÃvanà «a¬ÃkÃrà - at­ptÃÓayena vaipulyÃÓayena muditÃÓayenopakarÃÓayena nirlepÃÓayena kalyÃïÃÓayena ca / tatra bodhisattvasya dÃne 't­ptÃÓayo yadbodhisattvasyaikak«aïe gaÇgÃnadÅvÃlikÃsamÃnlokadhÃtÆn saptaratnaparipÆrïÃn pratipÃdayato gaÇgÃnadÅvÃlikÃsamÃæÓcÃtmabhÃvanevaæ pratik«aïaæ gaÇgÃnadÅvÃlikÃsamÃn kalpÃn pratipÃdayata÷ / yathà caikasattvasyaivaæ yÃvÃn sattvadhÃturanuttarÃyÃæ samyaksaæbodhau paripÃcitavya÷ / tamanena paryÃyeïa pratipÃdayedat­pta eva bodhisattvasya dÃnÃÓaya iti / ya evaærÆpaæ ÃÓayo 'yaæ bodhisattvasya dÃne 't­ptÃÓaya÷ / na ca bodhisattva evaærÆpÃæ dÃnaparaæparÃæ k«aïamÃtramapi hÃpayati vicchinattyÃbodhimaï¬ani«adanÃditi / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya dÃne vipulÃÓaya÷ / muditataraÓca bodhisattvo (##) bhavati tÃnsattvÃæstathà dÃnenÃnug­hïan, na ca te sattvÃstena dÃnenÃnug­hyamÃïà iti / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya dÃne muditÃÓaya÷ / upakaratarÃæÓca bodhisattvastÃn sattvÃnÃtmana÷ samanupaÓyati ye«Ãæ tathà dÃnenopakaroti nÃtmÃnam, te«ÃmanuttarasamyaksaæbodhyupastambhatÃmu«Ã[dÃ]ya iti / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya dÃne upakarÃÓaya÷ / na ca bodhisattva÷ sattve«u tathà vipulamapi dÃnamayaæ puïyamabhisaæsk­tya pratikÃreïa vÃrthÅ bhavati vipÃkena veti / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya dÃnapÃramitÃbhÃvanÃyÃæ nirlepÃÓaya÷ / yadbodhisattvastathà vipulasyÃpi dÃnaskandhasya vipÃkaæ sattve«vevÃbhinandati nÃtmana÷, sarvasattvasÃdhÃraïaæ ca k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayatÅti / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya dÃnapÃramitÃbhÃvanÃyÃæ kalyÃïÃÓaya÷ / tatra bodhisattvasya ÓÅlapÃramitÃbhÃvanÃyÃæ yÃvatpraj¤ÃpÃramitÃbhÃvanÃyÃmat­ptÃÓaya÷, yadbodhisattvo gaÇgÃnadÅvÃlikÃsame«vÃtmabhÃve«u gaÇgÃnadÅvÃlikÃsamakalpÃyu÷pramÃïe«u sarvopakaraïanirantaravighÃtÅ trisÃhasramahÃsÃhasre lokadhÃtÃvÃgniparipÆrïe caturvidhamÅryÃpathaæ kalpayannekaæ ÓÅlapÃramitÃk«aïaæ yÃvatpraj¤ÃpÃramitÃk«aïaæ bhÃvayet, etena paryÃyeïa yÃvacchÅlaskandho yÃvatpraj¤Ãskandho yenÃnuttarÃæ samyaksaæbodhimabhisaæbudhyate, ÓÅlaskandhaæ yÃvatpraj¤Ãskandhaæ bhÃvayet, at­pta evaæ bodhisattvasya ÓÅlapÃramitÃbhÃvanÃyÃmÃÓayo yÃvatpraj¤ÃpÃramitÃbhÃvanÃ[yÃ]mÃÓaya iti / ya evaærÆpa ÃÓayo 'yaæ bodhisattva[sya] ÓÅlapÃramitÃbhÃvanÃyÃmat­ptÃÓayo yÃvatpraj¤ÃpÃramitÃyÃæ bhÃvanÃyÃm / yadbodhisattvastÃæ ÓÅlapÃramitÃbhÃvanÃparaæparÃæ yÃvatpraj¤ÃpÃramitÃbhÃvanÃparaæparamà bodhimaï¬ani«adanÃnna bhraæÓayati na vicchinattÅti / ya evaærÆpa ÃÓÃyo 'yaæ bodhisattvasya ÓÅlapÃramitÃbhÃvanÃyÃæ yÃvatpraj¤ÃpÃramitÃbhÃvanÃyÃæ vipulÃÓaya÷ / muditataraÓca bodhisattvo bhavati tayà ÓÅlapÃramitÃbhÃvanayà yÃvatpraj¤ÃpÃramitÃbhÃvanayà sattvÃnanug­hïan, na tveva te sattvà anug­hyamÃïà iti / ya evaærÆpaÃÓayo 'yaæ bodhisattvasya ÓÅlapÃramitÃbhÃvanÃyÃæ yÃvatpraj¤ÃpÃramitÃbhÃvanÃyÃæ muditÃÓaya÷ / upakaratarÃæÓca sa bodhisattvastÃn sattvÃnÃtmana÷ samanupaÓyati ye«Ãæ tathà ÓÅlapÃramitÃbhÃvanayà yÃvatpraj¤ÃpÃramitÃbhÃvanayà upakarÃti nÃtmÃnam, te«ÃmanuttarÃæ samyaksaæbodhyupastambhatÃsu pÃdÃyeti / ya evarÆpa ÃÓayo 'yaæ bodhisattvasya ÓÅlapÃramitÃbhÃvanÃyÃæ yÃvatpraj¤ÃpÃramitÃbhÃvanÃyÃmupakarÃÓaya÷ / na ca bodhisattvastathà vipulamapi ÓÅlapÃramitÃmayaæ yÃvatpraj¤ÃpÃramitÃmayaæ puïyamabhisaæsk­tya tasya pratikÃreïa (##) vÃrthÅ bhavati vipÃkena veti / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya ÓÅlapÃramitÃyÃæ yÃvatpraj¤ÃpÃramitÃyÃæ nirlepÃÓaya÷ / tatra yadbodhisattva evaæ ÓÅlapÃramitÃbhÃvanÃmayasya yÃvatpraj¤ÃpÃramitÃbhÃvanÃmayasya puïyaskandhasya vipÃkaæ sattve«vevÃbhinandati nÃtmana÷, sarvasattvasÃdhÃraïaæ ca k­tvÃnuttarÃyÃæ samyaksaæbodhau pariïÃmayatÅti / ya evaærÆpa ÃÓayo 'yaæ bodhisattvasya ÓÅlapÃramitÃyÃæ bhÃvanÃyÃæ yÃvatpraj¤ÃpÃramitÃbhÃvanÃyÃæ kalyÃïÃÓaya÷ // upÃyasaæniÓrità pÃramitÃbhÃvanà trayÃkÃrà nirvikalpena j¤Ãnena trimaï¬alapariÓuddhipratyavek«aïatÃmupÃdÃya / tathÃhi sa [u]pÃya÷ sarvamanaskÃrÃïÃmabhini«pattaye // vibhutvasaæniÓrità pÃramitÃbhÃvanà trayÃkÃrà kÃyavibhutvata÷, caryÃvibhutvata÷ deÓanÃvibhutvaÓca / tatra kÃyavibhutvaæ tÃthÃgatau dvau kÃyau dra«Âavyau svÃbhÃvika÷ sÃæbhogikaÓca / tatra caryÃvibhutvaæ nairmÃïika÷ kÃyo dra«Âavyo yena sarvÃkÃrÃæ sarvasattvÃnÃæ sahadhÃrmikacaryÃæ darÓayati / deÓanà vibhutvaæ «aÂpÃramitÃsarvÃkÃradeÓanÃyÃmavyÃghÃtata÷ // prabhedato '«ÂÃdaÓabhirupastambhai÷ «aïïÃæ pÃramitÃnÃæ prabhedo veditavya÷ / a«ÂÃdaÓopastambhÃ÷ - kÃyopastambha÷, cittopastambha÷, kuÓalopastambha÷, sugatyupastambha÷, bodhyupastambha÷, karuïopastambha÷, sattvÃparityÃgopastambha÷, hÅnacittaparityÃgopastambha÷ / anutpattikadharmak«Ãntyupastambha÷ kuÓalamÆlaprayogopastambha÷, kuÓalamÆlasamudÃgamopastambha÷, kuÓalamÆlÃk«ayatopastambha÷, aparikhedopastambha÷, sarvacintitÃrthasam­ddhayupastambha÷, gaïaparikar«aïopastambha÷, bhÆmipraveÓopastambha÷, buddhadharmasamudÃnayanopastambha÷, buddhak­tyÃnu«ÂhÃnopastambhaÓca // pratyekaæ dÃnÃdÅnÃæ traivighyÃt tribhistribhirupastambhairyathÃkramaæ saægraho veditavya÷ / tatra trividhaæ dÃnam - abhayadÃnaæ dharmadÃnamÃmi«adÃnaæ ca / trividhaæ ÓÅlam - saævaraÓÅlaæ kuÓaladharmasaægrÃhakaæ ÓÅlaæ sattvÃrthakriyÃÓÅlaæ ca / trividhà (##) k«Ãnti÷ - apakÃramar«aïak«Ãntirdu÷khÃdhivÃsanÃk«ÃntirdharmanidhyÃnak«ÃntiÓca / trividhaæ vÅryam - saænÃhavÅryaæ prayogavÅryaæ sattvÃrthakriyÃvÅryaæ ca / trividhaæ dhyÃnam - d­«ÂadharmasukhÃvihÃrÃya dhyÃnamabhij¤ÃnirhÃrÃya dhyÃnaæ sattvÃrthakriyÃyai ca dhyÃnam / trividhà praj¤Ã - saæv­tyÃlaæbanà paramÃrthÃlaæbanà sattvÃrthÃlambanà ca // tatrÃmi«adÃnaæ kÃyopastambha÷, annapÃnÃdyupakaraïai÷ pratigrÃhakÃÓrayÃnugrahaïÃt / abhayadÃnaæ cittopastambha÷ daurmanasyaviÓe«Ã[pa]gamÃya cetasa ÃÓvÃsÃya saæhÃrÃt / ityevamanyadapi yojyam // hÅnacittaæ punarbodhisattvasya saæsÃradu÷khaparikheditayà ÓrÃvakapratyekabuddhacittam, tatparityÃgopastambho du÷khÃdhivÃsanak«Ãntirveditavyà // kuÓalamÆlÃk«ayatà sarvasattve«u kriyÃrthÃdhikÃritayà yÃvatsÃraæ nirupadhiÓe«e 'pi nirvÃïadhÃtÃvaparityÃga÷, tadupastambha÷ sattvÃrthakriyÃyaæ vÅryaæ veditavyam // gaïaparikar«aïaæ karmaæ adhigamaæ niÓritya vineyÃnÃmasamÃhitasya cittasya samÃdhÃnÃya samÃhitasya và cittasya vimok«ÃyÃvavÃdÃnuÓÃsanopradÃnam, tadupastambha÷ sattvÃrthakriyÃyai dhyÃnam // bhÆmipraveÓo yayà deÓanayà dharmÃdhimuktipÆrvikayÃsaæbhÃraparipÆryÃpramuditÃæ bhÆmiæ praviÓati, tadupastambha÷ saæv­tisatyÃlaæbanà praj¤Ã // Óe«aæ suyojyatvÃnna yojitam // puna÷ prabheda÷ sapta dÃnÃmi - mÆladÃnaæ gotrÃvasthasya bodhisattvasya dÃnapÃramitÃ, gotramÃtraæ niÓritya dÃnÃt / ÃdhÃnadÃnaæ cittotpÃdÃvasthasya, praïidhÃnasamÃdÃnaæ niÓritya dÃnÃt / anugrahadÃnaæ svaparÃrthapratyavasthasya / anavagrahadÃnaæ tattvÃrthaparÅk«Ãvasthasya, dÃyakÃdivikalpÃbhiniveÓÃvagrÃhÃbhÃvÃt / ni«parigrahadÃnaæ prabhÃvÃvasthasya, vinà vÃhyenopakaraïaparigraheïa gaganaga¤jÃdisamÃdhibhirÃkÃÓe pÃïiæ saæcÃrya yathe«Âaæ ratnÃdivar«aïÃt / pratyarhadÃnaæ paripÃkÃvasthasya, yathÃvineyÃnurÆpaæ dÃnÃt / mahÃdÃnaæ paramabodhyavasthasya, niruttaratvÃt / evaæ yÃvatpraj¤Ã yathÃyogaæ veditavyam // (##) saægraha÷ dÃnÃdabhirbodhisattvabhÆmisaægrahÃrthena, tatredamudÃharaïamÃtraæ pÃramitÃdibhi÷ / gotrasaægraho dÃnapÃramitÃdigotraæ liÇgato 'nugantavyam / cittotpÃdasaægraho viÓi«ÂacittotpÃdasaæ[gra]haïÃt / dvividho hi cittotpÃda÷ - aviÓi«Âo viÓi«ÂaÓca / tatrÃviÓi«Âo 'ho vatÃhamanuttarÃæ samyaksaæbodhimabhisaæbudhyeyeti / viÓi«Âa evaæ dÃnapÃramitÃæ paripÆrayeyaæ yÃvatpraj¤ÃpÃramitÃmiti / tadanena viÓi«Âena cittotpÃdena pÃramitÃnÃæ saægraho veditavya÷, tÃsÃæ kÃraïabhÃvÃt / svaparÃrthasaægraho yaddÃnenaiÓvarya parig­haïÃtyayaæ svÃrtha÷, yatpuna÷ parÃnupakaraïopasaæhÃreïÃnug­hïÃtyayaæ svÃrtha÷ evamavaÓi«ÂÃbhi÷ saægraho veditavya÷ / paramÃrthasaægraha÷ - dharmadhÃtumÃrabhya, tathatÃyà dÃnÃdisÃmÃnyalak«a[ïa]tvÃt / j¤ÃnasaæbhÃramÃrabhya, sarvaj¤atÃbhÃjanatÃpÃdanÃt / j¤ÃnaparigrahamÃrabhya sarvaj¤atÃparini«pÃdanÃt / j¤ÃnÃnuparivartatÃmÃrabhya, pa¤cÃnÃæ praj¤ÃpÃramitÃnuparivartanÃt / j¤Ãnalak«aïamÃrabhya, praj¤ÃpÃramitÃ÷ samyagj¤ÃnasvabhÃvatvÃt / ityevaæ tathatÃsamyajj¤ÃnasvabhÃvata÷ paramÃrtho dÃnÃdibhi÷ saæg­hÅto veditavya÷ / etenodÃharaïamÃtreïa Óe«a÷ saægraho veditavya÷ // vipak«o dÃnÃdÅnÃæ yathÃkramaæ mÃtsaryadau÷ÓÅlye krodhakauÓÅdye vik«epadau÷praj¤e / api khalu yÃvanta÷ kuÓalà dharmÃ÷ pÃramitÃbhi÷ saæg­hÅtÃste«Ãæ yo vipak«o j¤eyÃvaraïaæ ca sa tÃsÃæ vipak«o veditavya÷ // anuÓaæsa÷ pa¤cavidhaphalÃdhikÃreïÃprameyo veditavya÷ / tadyathà yathÃsvamÃsÃæ vipak«aprahÃïaæ visaæyogaphalam / d­«Âe dharme svaparÃnugrahaïaæ puru«akÃraphalam / ÃyatyÃmuttarÃttaraviÓi«Âattaratamotpattirni«yandaphalam / mahÃbodhiradhipatiphalam / mahÃbhogatà sugatigamanamavarÃbhedasukhasaumanasya bahulatà sattvÃdhipapatyamavyÃbÃdhyÃtmabhÃvatà maheÓÃkhyatà ca yathÃkramaæ dÃnÃdÅnÃæ vipÃkaphalaæ veditavyam // anyonyaviniÓcayastrividha÷ - prÃyogika÷, prÃbhedika÷, prabhidyasÃædarÓikaÓca // (##) tatra prÃyogika÷ dÃnaprayoge sarvÃsÃæ v­ttirÆpalabhyate / tadyathÃdhyÃtmikaæ bÃhyaæ vastuparityajanata÷ dÃnaprayoga÷ / tatra ya÷ parityÃga÷ sa dÃnapÃramità / tatraiva yà maitracittasya paratravighÃtotpŬÃviheÂhasaævaraïatà sà ÓÅlapÃramità / tatraiva yoparodhavighÃtakhedamar«aïatà sà k«ÃntipÃramità / tatraiva yà bhÆyo bhÆyaÓcittasyotsahanatà sà vÅryapÃramità / tatraiva yà cittasyaikÃgratà kuÓalÃdbahiravisaraïatà sà dhyÃnapÃramità / tatraiva yà yathÃvaddhetu phalasug­hÅtatà d­«ÂyaparÃmar«aïatà sà praj¤ÃpÃramità / evaæ yÃvatpraj¤ÃpÃramitÃyÃæ yathÃyogaæ yojayitavyamubhayadÃnaæ sarvaj¤aj¤Ãnamiti k­tvà // tatra prÃbhedika÷ svabhÃvaprabhedena, anukÃraprabhedena ca / tatra dÃnÃdÅnÃæ svabhÃvo yathÃkramaæ visarga÷ saævaro mar«aïÃbhyutsÃhaÓcitasthiti÷ pravicayaÓca / tatra dÃnÃdiprayoge«u tadanyapÃramitÃnÃmanuv­tti÷ pÆrvavat / tatra dÃnÃdÅnÃmupayoga÷ samÃdÃpanà varïavÃdità sumanoj¤atà ca / tatra dÃnÃdÅnÃæ ropaïà yà parasaætÃne prati«ÂhÃpanà / tadatra dÃnapÃramitÃmi«adÃnam, tadanyÃ÷ pa¤cÃbhayadÃnam, sarvÃ÷ saddharmadÃnaæ parasaætÃne ropaïÃt // tatra prabhidyasÃædarÓika ekÃvacÃrakÃdibhi÷ / tadyathà yà dÃnapÃramità ÓÅlapÃramitÃpi sÃ, yà và ÓÅlapÃramità dÃnapÃramitÃpi sÃ, paÓcÃtpÃdaka÷ - yà yÃvacchÅlapÃramità dÃnapÃramitÃpi sÃ, syÃddÃnapÃramità na ÓÅlapÃramità ÓÅlapÃramitayÃsaæg­hÅtà yà dÃnapÃramità / evaæ yÃvatyaj¤ÃpÃramitayÃsaæg­hÅtà dÃnapÃramità paÓcÃtpÃdakairyojayitavyà / yaddÃnaæ sarvà sà pÃramitÃ, yà dÃnapÃramità sarvaæ taddÃnamiti catu«koÂikam / syÃddÃnaæ na pÃramità yanna mahobodhipariïÃmitam / syÃt pÃramità na dÃnaæ ÓÅlÃdayo mahÃbodhipariïÃmitÃ÷ / syÃddÃnaæ ca pÃramità ca (##) bodhipariïÃmitÃni dÃnÃdÅni / syÃnna dÃnaæ na pÃramità uktavinirmuktà dharmÃ÷ / evaæ yÃvatpraj¤ÃpÃramitÃmÃrabhya catu«koÂikaæ pratyekaæ yojayitavyam / yo dÃnaæ samÃcarati sarvo 'sau dÃnapÃramitÃnvayaæ puïyaæ prasavatÅti catu«koÂikam / prathamà koÂi÷ - mahÃbodhyapariïÃmitaæ dÃnaæ samÃcarati / dvitÅyà koÂi÷ - dÃnapÃramitÃæ yÃæ samÃdÃpanavarïabhëaïasumanoj¤atÃbhi÷ / t­tÅyà koÂi÷ - mahÃbodhipariïÃmitena dÃnena / caturthÅ koÂi÷ - etÃnÃkÃrÃn sthÃpayitvà / evaæ yÃvatpraj¤ÃpÃramitÃmÃrabhya pratyekaæ catu«koÂikaæ yojayitavyam // viÓe«ato vaipulye audÃryagÃmbhÅryadeÓanà tatphalasya sarvaj¤atvasya paramodÃragambhÅratvÃtphalÃnurÆpyeïa hetunirdeÓo dra«Âavya÷ // ekatyÃnÃæ tadanadhimok«e trÃsa÷ bodhisattvagotravaikalyaæ prak­tyà hÅnacittatayà gÃmbhÅryaudÃryadeÓanÃæ nÃdhimoktuæ Óaknuvanti / satyapi tadgotratve mahÃbodhimÃrabhya praïidhÃnÃdÅnÃæ kuÓalamÆlÃdÅnÃmanavaropaïÃt, satyapi tadavaropaïe mahÃyÃnapratik«epakasattvaparig­hÅtatvÃditi / adhimucyamÃnÃnÃmapyekatyÃnÃmaniryÃïaæ nÅtÃrtha sÆtrama[na]nvi«ya svayaæ d­«ÂiparÃmar«asthÃyitayà yathÃrutamarthÃbhiniveÓÃta / tadyathà sarvadharmani÷svabhÃvatÃvacanÃt sarvalak«aïena sarvabhÃvÃpavÃdina÷ / evamanye 'pi yathÃrutÃrthÃbhiniveÓino mahÃyÃne na niryÃntotiveditavyaæ nÃnÃbhiprÃyabhëitatvÃt mahÃyÃnasyeti / idaæ ca saædhÃyoktaæ bhagavatà mahÃdharmÃdarÓe dharmaparyÃye - bodhisattvasya yathÃrutamayoniÓo dharmÃn vicinvato '«ÂÃviæÓatirasadd­«Âaya utpadyante // a«ÂÃviæÓatirasadd­«Âaya÷ katamÃ÷ / nimittad­«ÂiryÃvadabhimÃnad­«ÂiÓca / tatra nisvabhÃvÃ÷ sarvadharmà anutpannà ityevamÃdikaæ mahÃyÃne rutamupalabhya tadabhisaædhyakuÓalÃ÷ yathÃrutamevÃsyÃrthamadhimucyamÃnà abhÃva evÃyaæ bhagavatà deÓita÷ sarvadharmÃïÃmanutpÃda evetyabhÃvÃdinimittamabhiniviÓante sai«Ãæ bhavati nimittad­«Âi÷ / ta evamabhÃvÃdinimittamabhiniviÓamÃnÃstrÅnsvabhÃvÃnavadante parikalpitaæ svabhÃvaæ paratantraæ parini«pannaæ ca / tatrÃyaæ parikalpita÷ svabhÃvo yadrÆpamiti và yÃvannirvÃïÃmiti vÃbhilÃpapraj¤aptimÃtrabhabhÆto ni÷ÓarÅrÃrtho yadbÃlà rÆpÃdilak«aïaæ samÃropatta÷ parikalpayanti / tatrÃyaæ paratantra÷ svabhÃvà yattadevÃbhÆtaparikalpamÃtram / tatrÃyaæ parini«panna÷ svabhÃvo yatsarvadharmÃïÃæ tattvaæ (##) tathatà / tadapavÃdÃkÃrÃstisro d­«Âayo bhavanti - praj¤aptyapavÃdad­«Âi÷ parikalpÃpavÃdad­«ÂistattvÃpavÃdad­«ÂiÓca / ta evaæ sarvathà sarvadharmÃnapavadamÃnÃstasyà apavÃdad­«Âe÷ prati«ÂhÃpanÃrthaæ kÃæcideva yuktiæ parig­hïanti, ye 'pi nÅtÃrthÃ÷ sÆtrÃntà nirabhilÃpadharmatÃdyotakÃstÃnapi sarvÃn svad­«ÂayÃnulomyena pariïÃmayanti / te eva dve d­«Âo bhavata÷ parigrahad­«Âi÷ pariïatid­«ÂiÓca / te punarevaæd­«Âayo bhavanti - ya etÃmÅd­ÓÅæ d­«Âiæ niÓritya kuÓalamakuÓalaæ và samÃcarati sa niravadya eva bhavati nirdo«a÷ sarvamevÃsya tatkalyÃïatÃæ yÃti, pÆrvopacitÃccÃvaraïÃtsa ni÷saratotyevame«Ãæ dve d­«ÂÅ anavadyatÃd­«Âirni÷saraïad­«ÂiÓca / te caivaæ svad­«ÂÃvabhinivi«ÂÃstad d­«Âiviparyayeïa skandhÃdidharmavyavasthÃpakaæ ÓrÃvakapiÂakamavajÃnanti, ye ca tÃmapavÃdad­«ÂimanadhimuktÃ÷ ÓrÃvakayÃnÅyÃstÃn pradvi«anti / te ete dve d­«ÂÅ bhavato 'vaj¤Ãd­«Âi÷ prakopad­«ÂiÓca / svad­«ÂyanusÃreïa caite yathÃvacchÆnyatÃnimittÃpraïihitÃni vyavasthÃpayamÃnà atallak«aïe tallak«aïasaæj¤ino viparÅtame«Ãæ lak«aïaæ vyavasthÃpayanti, evaæcittÃÓca bhavanti - yasyÃmÅd­ÓyÃæ dharmatÃyÃmavatarantyavatÃrayanti và sarve te 'prameyaæ puïyaæ prasavantÅtyevamete d­«ÂÅ viparÅtad­«Âi÷ prasavad­«ÂiÓca / yadà punaste tÃæ d­«ÂimÃrabhya paraæranuyujyante tadà na kiæcitsvayamicchantyabhyupagantum, chalajÃtibhyÃæ ca parÃnanuyu¤jante / te ete anabhyupagamad­«Âi÷ kus­tid­«ÂiÓca / te caivamabhimÃnino bhavanti - ya evaæ pratipadyante [te] samyagbuddhÃn bhagavata÷ pÆjayanti satkurvantÅtye«Ãæ satkÃrad­«Âi÷ / aviparÅtadharmatÃkuÓalaiÓca tatà d­«ÂervivecyamÃnÃ÷ sÆpapannayà prasiddhayà yuktayà pratyÃyamÃnà api tÃæ d­«Âiæ na kathaæcit parityajanti, etadeva tathyaæ mithyÃnyaditye«Ã d­¬hamƬhatÃd­«Âi÷ / etÃsÃæ ca yathÃnirdi«ÂÃnÃæ d­«ÂÅnÃæ yadvÃsanÃdau«Âhulyaæ sà mÆlad­«Âi÷ / eta eva ca saptadaÓad­«Âayo do«odbhÃvanÃmukhenÃvaÓi«ÂÃbhi÷ d­«Âibhi÷ punarnidiÓyante / tadyathà d­«ÂÃvad­«Âad­«Âi nimittad­«Âirityucyate, abhÃvÃdinimittÃbhiniveÓina eva sata÷ sarvanimittÃnabhiniveÓasaj¤itvÃt / praj¤aptyapavÃdad­«Âi÷ parikalpÃpavÃdad­«ÂistattvÃpavÃdad­«ÂiÓca prayoganirÃkaraïad­«Âi÷, sarvÃpavÃdino vyÃyÃmani÷ sÃmarthyasaæj¤itvÃt / parigrahad­«Âi÷ pariïatid­«ÂiÓcÃnairyÃïikad­«Âi÷, (##) anupÃyaprayuktasya tatphalÃnavÃpte÷ / anavadyatÃd­«Âini÷saraïad­«ÂiÓcÃvaraïopacayad­«Âi÷, mithyÃpratipadyamÃnasyÃvaraïak«ayÃsaæbhavÃt / avaj¤Ãd­«Âi÷ prakopad­«ÂiÓcÃpuïyaprasavad­«Âi÷, saddharmasabrahmacÃrivipratipattimukhena mahÃk«atisamÃsÃdanÃt / viparÅtad­«Âi÷ prasavad­«ÂiÓca vaiphalyad­«Âi÷, [a]samyagdharmatÃvyavasthÃpanagrahaïagrÃhaïairviÓe«Ã nadhigamÃt, anabhyupagamad­«Âi÷ kus­tid­«ÂiÓca nigrÃhyad­«Âi÷, [a]nyÃyena vÃdaæ kurvato jayÃsaæbhavÃt / satkÃrad­«ÂirabhyÃkhyÃnad­«Âi÷, atadÃkhyÃyini tatsamÃrÃpaïÃt / d­¬hamƬhatÃd­«Âirakathyad­«Âi÷, mithyÃbhiniveÓinà saha sÃæ kathyaprati«edhÃnnirathakatÃmupÃdÃya / mÆlad­«ÂirmahÃd­«Âi÷, tata ÃyatyÃæ pu«Âatarasarvad­«ÂigatapratÃpanÃt / sarvà etÃ÷ saptaviæÓatid­«Âayo 'bhimÃnad­«Âi÷, abhÆtÃbhimÃnasamutthitatvÃt / ata evÃnantaraæ tatraiva sÆtra uktamitÅmÃ÷ saptadaÓa samÃnÃ÷ daÓa bhavanti, daÓa samÃnÃ÷ saptadaÓa bhavanti, saptaviæÓati÷ samÃnà ekà bhavati, ekà samÃnà saptaviæÓatirbhavantÅti // ni÷svabhÃvÃ÷ sarvadharmÃ÷ yasmÃtsvayame«Ãæ bhÃvo nÃsti, pratyayÃæstvapek«ya bhÃvo na prati«idhyate / yena và svabhÃvenaite pÆrvamabhÆvanna tena svena bhÃvena bhÆya÷ Óakyamebhirbhavitumiti ni÷svabhÃvÃ÷ / prÃptÃbhra«Âalak«aïÃnÃmapi pratyutpannÃnÃæ sve bhÃve 'vasthÃnÃbhÃvÃnni÷svabhÃvÃ÷ / yÃd­Óo vÃd­«ÂasatyairdharmÃïÃæ svabhÃvo lak«aïamabhilÃpaprapa¤cavÃsanÃmukhena g­hyate tena bÃlagrÃhÃnurÆpeïa svabhÃvena vi[ra]hitatvÃnni÷ svabhÃvÃ÷ // api khalu sarvadharmà ucyante traya÷ svabhÃvÃ÷ / tatra parikalpitasya svalak«aïameva nÃstyata÷ svalak«aïani÷svabhÃvatayà ni÷svabhÃva÷ / paratantrasya svayamutpattirnÃsti pratyayÃpek«aïÃdato nÃsya svena bhÃvena bhÃva ityutpattini÷ svabhÃvatayà ni÷svabhÃva÷ / parini«panno viÓuddhyÃlaæbanatvÃt paratantraparikalpitalak«aïÃbhÃvasvabhÃvatvÃcca paramÃrthaÓcai«a ni÷svabhÃvatÃprabhÃvitaÓceti paramÃrthani÷svabhÃvatayà ni÷svabhÃva÷ / ityevaæ ca k­tvà ni÷svabhÃvÃ÷ sarvadharmà dra«ÂavyÃ÷, na tu sarvathÃlak«aïÃbhÃvamadhik­tyeti // api khalu mahÃyÃne tathÃgatasya sarve 'bhiprÃyÃ÷ saæk«epeïa catvÃro bhavanti / tadyathà samatÃbhiprÃyo yadÃha - ahameva tasmin samaye vipaÓyÅ (##) samyaksaæbuddho 'bhÆvamiti, avaÓi«ÂadharmakÃyatvÃt / kÃlÃntarÃbhiprÃyoyadÃha - ye sukhÃvatyÃæ lokadhÃtau praïidhÃnaæ kari«yanti te tatropa patsyanta iti, vimalacandraprabhavasya ca nÃmadheyagrahaïamÃtreïa niyato bhavatyanuttarÃyÃæ samyaksaæbodhÃviti, kÃlÃntareïetyabhiprÃya÷ / arthÃntarÃbhiprÃyo yadÃha - ni÷svabhÃvÃ÷ sarvadharmà anutpannà ityevamÃdi, ayathÃrutÃrthatvÃt / pudgalÃÓayÃbhiprÃyo yattadeva kuÓalamÆlaæ kasyacitpraÓaæsanti kasyacidvigarha te 'lpamÃtrasaætu«Âasya / tathà rÃgacaritasya buddhak«etravibhÆti darÓayati, mÃnacaritasya ke«Ãæcideva buddhÃnÃmadhikÃæ saæpattiæ varïayanti / kauk­tyenÃv­tasya ye buddhabodhisattve«vapakÃramapi kari«yanti te sarve svargopagà bhavi«yantÅtyÃha / aniyatagotrasya mahÃÓrÃvakÃ[n] buddhatve vyÃkaroti, ekaæ ca yÃnaæ na dvitÅyamastÅti deÓayati ÓrÃvakatvÃÓayatyÃjanÃrtham // puna÷ sarve 'bhisaæghayo 'bhisamasya catvÃro bhavantya vatÃraïÃbhisaædhyÃdaya÷ / tatra avatÃraïÃbhisaædhi÷ ÓrÃvake«u dra«Âavya÷, ÓÃsanà vatÃraïÃrthamanutrÃsÃya rÆpÃdyastitvadeÓanÃt / lak«aïÃbhisaædhistri«u parikalpitÃdisvabhÃve«u dra«Âavya÷, ni÷svabhÃvÃnutpannÃdisarvadharmadeÓanÃt / pratipak«Ãbhisaædhi÷ do«ÃïÃæ vinaye dra«Âavyo yathëÂÃvaraïapratipak«atÃgrayÃnasaæbhëà / a«ÂÃvaraïÃni buddhadharmÃvaj¤eti vistara÷ / tadudÃharaïÃni ca yathÃyogaæ caturabhiprÃryÃnirdeÓÃni dra«ÂavyÃni / pariïÃmanÃbhisaædhirabhidhÃnagÃmbhÅrye dra«Âavya÷, yadÃha - asÃre sÃrama[ta]yo viparyÃse ca susthitÃ÷ / kleÓena ca susaækli«Âà labhante bodhimuttamÃm // iti / atrÃyamabhisaædhi÷ - avik«epe ye«Ãæ sÃrabuddhi÷ pradhÃnabuddhi÷, vik«epo hi visÃraÓcetasa÷ viparyÃse ca susthitÃ÷ iti nityasukhaÓucyÃtmaviparyayeïÃnityÃdike viparyÃse ca susthità aparihÃïita÷ kleÓena ca susaækli«ÂÃ÷ iti dÅrghadu«kara vyÃyÃmaÓrameïÃtyartha parikli«ÂÃ÷ // vaipulye dharmasamÃdhikuÓalabodhisattvanirdeÓa÷ ÓamathÃnuÓaæsaæ vipaÓyanÃnuÓaæsaæ tadubhayÃnuÓaæsaæ cÃdhik­tya veditavya÷ / tatra ÓamathÃnuÓaæso dvividha÷ / k«aïe k«aïe prakar«agÃminyà prasrabdhyà nirantaramÃÓrayaspharaïÃt pratik«aïaæ sarvadau«ÂhulyÃÓraya drÃvaïam, aviÓe«eïa sarvadeÓanÃdharme karasatÃdhimok«asamÃdhÃnÃdvividhaskandhÃdyarthÃkÃrasaæj¤ÃvigatÃyÃ÷ sÆtrÃdidharmÃrÃmarate÷ (##) pratilambhaÓca / vipaÓyanÃnuÓaæso 'pi dvividha÷ / yathÃpravicittadharmanirantarÃsaæpramo«Ãtpratism­timÃtramukhenÃparicchinnÃkÃro 'pramÃïa÷ sÆtrÃdidharme«u praj¤ÃvabhÃsa÷, ÃÓrayapariv­ttipÆrvarÆpabhÆtÃnÃæ cÃvikalpitÃnÃmanabhisaæsk­tÃnÃæ nimittÃnÃæ samudÃcÃraÓca / tadubhayÃnuÓaæso dharmakÃyasya j¤eyÃvaraïa prahÃïÃÓrayapariv­ttisaæg­hÅtasya paripÆraye daÓamyÃæ bhÆmau parini«pattaye và tÃthÃgatyÃæ bhÆmÃvuttarÃduttaratara ni«yandavÃsanÃdhÃnayogena hetuparigraha iti // tadetatpa¤cavidhÃyà bhÃvanÃyÃ÷ phalaæ pa¤cavidhaæ nirvartata iti saædarÓitam / pa¤cavidhà bhÃvanà katamà / prasrabdhinimittabhÃvanÃsaæbhinnabhÃvanÃnimittabhÃvanÃnÃbhogabhÃvanà parinirv­tinimittabhÃvanà ca // kena kÃraïena tulye dharmakÃyani«yandatve vaipulyadharmo dhÆpamÃlyÃdibhi÷ pÆjyo na tathà ÓrÃvakayÃnadharma÷ / vaipulyadharmasya sarvasattvahitasukhÃdhi«ÂhÃnatÃmupÃdÃya mahÃrthatayà niruttarÃprameyapuïyaprasavÃyatanatvÃt // (##) (prÃptiviniÓcayo nÃma caturtha÷ samuccaya÷) prÃptiviniÓcayo 'dhigant­pudgalavyavasthÃnato 'dhigamavyavasthÃnataÓca dra«Âavya÷ // asatyapi pudgaladravye pudgalavyavasthÃnaæ caturbhi÷ kÃraïai÷ / tadyathà sukhasaævyavahÃrÃrtham, rÆpÃdÅnÃæ bahÆnÃæ bahudhÃbhinnalak«aïasaæj¤ÃnÃmekayà sÃmudÃyikyà sattvapraj¤aptyÃk­cchreïa ehi yÃhi ityevamÃdisaævyavaharaïÃt / lokÃnuv­ttyartham, na hi loke dharmamÃtrasaæj¤Ãbhi÷ sarva÷ saævyavahÃro nirƬha÷ kiætarhi prÃyeïa sattvasaæj¤ayà / tasmÃllokena saha saævyavaharadbhirÃryairavaÓyaæ so 'nuvartitavya iti / anutrÃsÃrtham, pratÅtyasamutpÃdadharmatÃyÃma kovidÃ÷ sahasÃdita÷ sarvathà sattvÃbhÃvaæ Órutvottrasyeyuriti / Ãtmana÷ pare«Ãæ ca do«avattvaguïavattvodbhÃvanÃrthaæ ca, itarathà hi sattvapraj¤aptimantareïa saækleÓavyavadÃnalak«aïamÃtradeÓanÃyÃæ satyÃmamu«min saætÃne 'mÅ do«Ã÷ prahÅïà amÅ và guïà utpannà iti na Óakyate vij¤Ãtumiti // pudgalavyavasthÃnaæ punaÓcaritÃdiprabhedena saptavidham // tatra rÃgÃdicaritastÅvrÃyatarÃga÷, hÅne 'pi ra¤janÅye vastunyadhimÃtrarÃgotpÃdÃdutpannasya ca ciramanubandhÃt / ityevaæ yÃvadvitarkacarito yathÃsvaæ vastuni yojayitavya÷ / samabhÃgacarita÷prak­ti[stha]÷ saækleÓa÷ autkaÂayamÃndyavivarjitasamÃvasthe kleÓa ityartha÷, yathÃvastvanurÆpaæ kleÓasamudÃcÃrÃt / mandarajaska÷ prak­tistha÷ tanutarakleÓa÷, prak­tisthebhya uktalak«aïebhyastanutarÃ÷ kleÓà asya, so 'yaæ prak­tistha÷, utkaÂe 'pi vastuni pÆrvapratipak«ÃbhyÃsavaÓena prak­tyà m­dukleÓasamudÃcÃrÃditi // ÓrÃvakayÃniko gotrendriyapraïidhÃnÃÓayÃlaæbanapratipattiphalaprabhedairnidi«Âo veditavya÷ / prak­tyà m­dvindriyatvaæ punarasya pratyekabuddhabodhisattvendriyà pek«ayÃ, itarathà hi dharmÃnusÃryÃdayastÅk«ïendriyà ityetadvirudhyeta / (##) tatrÃnutpÃditapÆrvanirvedhabhÃgÅyo 'prÃptapÆrvakaphalaÓca kha¬gavi«Ãïakalpo bhavatyeka vihÃrÅ, tadanya÷ pratyekajino vargacÃrÅ dra«Âavya÷ / vyÃkaraïaæ ca pratyalabhata itya«ÂÃbhyÃæ bhÆmÃvanutpattike«u dharme«u k«Ãntiæ pratilabhata ityartha÷ // asaæbh­tasaæbhÃrÃdayo mok«abhÃgÅyÃnÃæ ca m­dumadhyÃdhi mÃtratayà nirvedhabhÃgÅyotpÃdanaæ satyÃbhisamayaæ ca pratiniyatÃniyatatajjanmakÃlikatvÃdyathÃkramaæ veditavyÃ÷ / tatra satyÃdhipateye dharme 'dhimuktiprasÃdalak«aïÃni mok«abhÃgÅyÃni, tatraiva dharmanidhyÃnak«Ãntilak«aïÃni nirvedhabhÃgÅyÃni, ÓraddhÃpradhÃnatvÃtpraj¤ÃpradhÃnatvÃcca yathÃkramam / laukikà gradharmaprak­tyaiva k«aïika ityaprÃvandhika ityartha÷ / no tu vÃsanÃparihÃïita iti nirvÃïÃdhikÃrikasya kuÓalamÆlasyotpÃditapÆrvasyÃpunarutpÃdyatvÃt // m­du mok«abhÃgÅ yamadhik­tyoktaæ bhagavatà - samyagd­«ÂiradhimÃtraæ laukikÅ yasya vidyate / api jÃtisahasrÃïi nÃsau gacchati durgatim // iti // api khalu caturvidhaæ mok«abhÃgÅyam - ÃdhikÃrikamÃdhimok«ikamÃdhikÃmikamÃbhigÃmikaæ ca / kuÓaladharmacchandamupÃdÃya yÃvanmok«Ãrthaæ kriyate tadÃdhikÃrikam / tatpratisaæyuktadeÓanÃdhimok«asahagataæ yattadÃdhimok«ikam / prÅtiprasÃdasahagatamok«ÃlaæbanamanaskÃrabahulaæ yattadÃdhikÃmikam / nirvedhabhÃyÅyotpÃda niyataæ tatraiva janmani yattadÃbhigÃmikam // nirvedhamÃgÅyaæ «a¬vidham - Ãnulomikaæ prÃkar«ikaæ prÃtivedhikamanyapÃriïÃmikamaikajanmikamekÃsanikaæ ca / tatra yatsatyÃlambanakÃramÃdito m­dukaæ kuÓalamÆlamutpadyate tadÃnulomikam / yanmadhyaæ tatprÃkar«ikam, tata÷ tatprak­«ÂataratvÃt / yadadhimÃtraæ satyaprativedhÃya tatraiva janmani saævartate tatprÃtivedhikam / tatpunaryadaniyatagotrÃïÃæ bodhiviÓe«Ãya (##) pariïÃmyate tacca pratyekabuddhÃnÃmanÃcÃryakÃbhisaæbodhÃya janmÃntare pariïamati tadanyapÃriïÃmikam / yattatraiva janmani satyaprativedhÃya saævartate tadaikajanmikam / yattatraivÃsane tadekÃsanikamiti // kÃyasÃk«Å vimok«alÃbhyanÃgÃmÅ, a«Âau vimok«Ãn kÃyena sÃk«Ãtk­tvopasaæpadya viharaïÃt / a«Âau vimok«Ã rÆpÅ rÆpÃïi paÓyatÅtyevamÃdaya÷ paÓcÃnnirdek«yante / praj¤Ãvimukta÷ praj¤Ãvipak«akleÓÃvaraïamÃtrÃÓe«aprahÃïÃt / ubhayato bhÃgavimukta÷ sarvakleÓasamÃpattyÃvaraïÃbhyÃæ yo vimukta÷ / srotÃpattiphalapratipannaka ekÃsanikaæ nirvedhabhÃgÅyamÃrabhya yÃvadÃdyaæ phalaæ na prÃpnoti // ka÷ punardarÓanamÃrgÃvasÃne Ãdyaæ phalaæ prÃpnoti / ya÷ pradeÓavairÃgyeïÃpi kÃmebhyo 'vÅtarÃga÷ samyaktvaæ niyÃmamavakrÃmati / yastu pÆrvaæ laukikena mÃrgeïa kÃmÃvacarÃn bhÃvanÃprahÃtavyÃn «aÂprakÃrÃn prahÃya yatra yo vÅtarÃgo bhavan paÓcÃtsamyaktvaæ niyÃmamavakrÃmati sa «o¬aÓe cittak«aïe sak­dÃgÃmyeva bhavati / navÃpi prakÃrÃn prahÃya kÃmavÅtarÃgo bhavan yo niyÃmamavakrÃmati so 'nÃgÃmyeva bhavati // sarvadarÓanaprahÃtavyaprahÃïe 'pi trayÃïÃmeva saæyojanÃnÃæ prahÃïÃt srotÃpannavacanam, e«Ãæ mok«aprÃptibibandhanatvena prÃdhÃnyÃt / tathÃhi satkÃyad­«Âayà pa¤copÃdÃnaskandhÃnÃtmata ÃtmÅyataÓcÃbhiniveÓyÃlayÃrÃmatayà du÷khÃnnoccalati / uccalito 'pi kathaæcinmok«aæ prati ÓÅlavrataparÃmarÓena vicikitsayà cÃsanmÃrgÃbhiniveÓÃtsanmÃrgasaæÓayanÃcca mithyà niryÃti samyaktvamaniryÃti // puna÷ satkÃyad­«Âayà j¤eye vipratipadyate, du÷khamÃtra [Ã]tmÃtmÅyalak«aïa samÃropaïÃt / ÓÅlavrataparÃmarÓena d­«Âau, tayà ÓuddhipratyayanÃt / vicikitsayà pratipak«e, ratnatrayÃniÓcayanÃditi // sak­dÃ[gÃ]miphalapratipannaka÷ darÓanamÃrgÃdÆrdhvaæ kÃmÃvacarasya yÃvanmadhyamadhyasya kleÓaprakÃrasya prahÃïamÃrge ya÷ pudgala÷ / sak­dÃgÃmÅ madhyam­do÷ kleÓaprakÃrasya prahÃïa mÃrga parisamÃptau ya÷ pudgala÷ / anÃgÃmiphalapratipannaka÷ sak­dÃgÃmiphalÃdÆrdhvaæ kÃmÃvacarÃïÃæ m­dvadhimÃtram­dumadhyayo÷ (##) kleÓaprakÃrayo÷ prahÃïamÃrge ya÷ pudgala÷ / anÃgÃmÅ navamasya m­dum­do÷ kleÓaprakÃrasya prahÃïÃya mÃrgaparisamÃptau ya÷ pudgala÷ // sarvakÃmÃvacarabhÃvanÃprahÃtavyaprahÃïe 'pi pa¤cÃnÃmavarabhÃgÅyÃnÃæ saæyojanÃnÃæ prahÃïÃdanÃgÃmivacanaæ sÆtre e«Ãæ gatidhÃtvavarakÃraïatvena prÃdhÃnyÃt / gatyavaraæ puna÷ narakatiryakpretagataya÷ / dhÃtvavaraæ kÃmadhÃtu÷ / tatra satkÃyad­«ÂiÓÅlavrataparÃmarÓavicikitsÃbhi÷ gatya varÃsamatikrÃntatvÃtkÃraïatvam / kÃmacchandavyÃpÃdÃbhyÃæ dhÃtvavarÃsamatikramÃditi // traidhÃtukasarvakleÓaprahÃïe 'pi pa¤cÃnÃmÆrdhvabhÃgÅyÃnÃæ prahÃïÃdarhadvacanam, ÆrdhvopÃdÃnÃparityÃgakÃraïatvena prÃdhÃnyam / tatra rÆpÃrÆpyarÃgÃbhyÃæ kÃmadhÃtau ÆrdhvopÃdÃnaæ rÆpÃrÆpyadhÃtÆpapattirityartha÷ / auddhatyamÃnÃvidyÃbhirurdhvÃparityÃga÷, t­«ïÃmÃnavicikitsottaradhyÃyitvena satra saækleÓÃditi // kulaæ kula÷ kula÷ srotÃpanna eva sak­dÃgÃmiphalapratipannako deve«u và manu«ye«u và niyamena dvau bhavau saæs­tya parinirvÃti / ekavÅcika÷ sak­dÃgÃmyevÃnÃgÃmiphalapratipannako deve«vevaikaæ bhavaæ saæs­tyaæ parinirvÃti / ekà vÅcirantaraæ janmÃvakÃÓo 'sya so 'yamekavÅcika÷ / antarÃparinirvÃyÅ yena kleÓÃvedhenopapattideÓaæ gatvà pratisandadhyÃttatparik«aye sati yenÃnuÓayamÃtreïa maraïÃdÆrdhva skandhÃnabhinirvartayan tadavaÓe«e satyantarÃbhavamabhinirvartya pÆrvÃbhyastamÃrgasaæmukhÅbhÃvÃdeva sa viÓi«ÂÃnuÓayaprahÃïe parinirvÃti / sa punarupapattideÓaæ pratyanuccalitoccalitamÃtradÆragabhÃvasthatayà trividho veditavya÷ satpuru«agatisÆtrÃnusÃreïa / anabhisaæskÃreïa yo mÃrgaæ saæmukhÅk­tyeti pÆrvaæ svabhyastatvÃtsvarasavÃhitayÃprayatne[ne]tyartha÷ / viparyayÃdabhisaæskÃraparinirvÃyÅ / Ærdhvasrotà dvividha÷ - akani«Âhago bhavÃgragaÓca / tatra akani«Âhaga ÃsvÃdanÃbahulatayotpannotpannam­dvÃdidhyÃnaprakÃrÃsvÃdanÃt brahmakÃyikÃnÃrabhya nirantaraæ (##) sarve«u sthÃnÃntare«u sak­tsak­dupapadyamÃno yÃvadakani«ÂhÃnpraviÓya parinirvÃti / bhavÃgragaÓcaturthasya dhyÃnasyÃvyavakÅrïabhÃvitvÃt kevalaæ ÓuddhÃvÃsÃn parih­tya tathaiva yÃvadbhavÃgraæ gatvà parinirvÃti / vyavakÅrïabhÃvitasya caturthasya dhyÃnasya m­dvÃdipa¤caprakÃrabhÃvitatvÃdyathÃkramaæ pa¤casu ÓuddhÃvÃse«Æpapattirveditavyà / cetayitvÃcetayitveti svayamÃtmÃnamupakramamÃïo 'nu[pa]kramamÃïo vetyartha÷ / d­«ÂadharmasukhavihÃrÃtparihÃïameti laukikebhyo dhyÃnebhya ityartha÷ / indriyottÃpanaæ punaradhimÃtratÃnayanaæ tÅk«ïakaraïamityartha÷ / ata evÃkopyadharmà bhavyaÓcendriyÃïyuttÃpayitumiti noktam, prak­tyà tÅk«ïendriyatvÃt // kÃmÃvacararÆpÃvacara eva bodhisattvo nÃrÆpyÃvacara÷, prabhÃvaprÃptasya sattvaparipÃcanÃnÃyatanatÃmupÃdÃya tatrÃnupapattita÷ / ÃrÆpyadhÃtuvyavakar«itena dhyÃneneti paryudastÃrÆpyopapattikena samÃdhinetyartha÷ / dhyÃnasukhaviharatyaparihÅïa eva dhyÃnebhya÷, dhyÃnavyÃvartanakuÓalatvÃt / sattvaparipÃcanÃrthaæ kÃmadhÃtÃvapi bodhisattva upapadyata iti veditavyam // sarvÃæ bodhisattvacaryÃmiti tu«itabhavanavÃsamupÃdÃya yÃvanmÃraparÃjayam / buddhacaryÃæ ca darÓayatÅtyabhisaæbodhimupÃdÃya yÃvanmahÃparinirvÃïam // adhimukticÃrÅ bodhisattvagotre vyavasthita Ãdito mahÃbodhiprasthÃnamupÃdÃya yÃvatpramuditÃæ bhÆmiæ na praviÓati, pratyÃtmaæ lokottarÃbhigamÃbhÃvÃt / adhyÃÓayacÃro daÓasu bhÆmi«u, lokottareïÃdhigamena viÓuddhÃÓayatvÃt / nimittacÃrÅ «aÂsu bhÆmi«u, anicchato 'pi nimittavyavakiraïÃt / animittacÃrÅ saptamyÃm, yatnaæ kurvato yÃvadicchaæ nimittÃsamudÃcÃrÃt / anabhisaæskÃracÃrÅ Óe«Ãsu bhÆmi«u, vaipÃkikanirvikalpaj¤ÃnapratilambhÃditi // sak­nnairyÃïika÷ sak­ttraidhÃtukÃvacarÃnkleÓÃn prajahÃti / prakÃraÓa ityadhimÃtrÃdhimÃtrÃnkÃmarÆpÃrÆpyÃvacarÃnbhÃvanÃprahÃtavyÃnanuÓayÃn prajahÃti, evaæ yÃvan m­dum­dÆn darÓanaprahÃtavyÃn na tu laukikamÃrgavadbhÆmiprakÃrabhedena p­thakp­thagityartha÷ / tatredaæ j¤Ãpakaæ yathoktamaægulyagrasÆtre - "yatkiæcidrÆpaæ yÃvadvij¤ÃnamatÅtÃnÃgatapratyutpannamiti vistareïa yÃvaddÆre yadvÃntike tatsarvamekadhyamasaæk«ipyaikaæ (##) bhÃgaæ karotyekaæ piï¬amekaæ pu¤jamekaæ rÃÓiæ karotyekaæ k­tvÃta÷ pratisaæÓik«ate sarvametadanityaæ sarvaæ du÷khamiti vistara÷ / dvayorevÃdyantayo÷ phalayo÷ praj¤Ãpyate / tayostraidhÃtukasarvadarÓanabhÃvanÃprahÃtavyÃÓe«aprahÃïaprabhÃvitatvÃdyathÃkramam / madhyayostu na praj¤Ãpyate, tayord­«Âasatyasya kÃmavacarÃïÃmeva bhÃvanÃprahÃtavyÃnÃæ sÃvaÓe«aniravaÓe«aprahÃïaprabhÃvitatvÃt / sak­nnairyÃïikaæ cÃdhik­tya vibhaÇgasÆtre srotÃpannÃnantaramarhadvyavasthÃnaæ veditavyam / sa d­«Âe dharme yadyÃj¤Ãæ tÃrÃgayati sarvato ni÷Óe«amavÅtarÃgatvÃtpraïidhÃnavaÓena kÃmadhÃtÃvupapadyate k«ipraparinirvÃïÃrtham // abhisamayavyavasthÃnaæ daÓavidham / tatra dharmÃbhisamaya÷ satyÃdhipateye«u sÆtrÃdi«u dharme«u paratogho«amadhipatiæ k­tvà dhimÃtrasyÃdhimuktiprasÃdasya paÓcimamok«abhÃgÅyasaæg­hÅtasya pratilambha÷ / tathÃhi tadadhimuktiprasÃdapratilambhÃttÃni satyÃni dharmÃbhisamayenÃbhisamitÃnÅtyucyante / arthÃbhisamayaste«veva dharme«u yoniÓomanaskÃramadhipatik­tvÃdhimÃtrÃyÃ÷ satye«u dharmanidhyÃnak«Ãnte[:] paÓcimanirvedhabhÃgÅya saæg­hÅ[tÃ]yÃ÷ pratilambha÷ / sà punardharmanidhyÃnak«Ãntistrividhena yoniÓomanaskÃreïa prabhÃvità adhimÃtram­dunà tajjanmakÃle«Æ«magate«u, adhimÃtramadhyena mÆrdhvasu k«Ãnti«u ca, adhimÃtrÃdhimÃtreïa laukike«vagradharme«viti / tattvÃbhisamayo darÓanamÃrga÷ / tatra puna÷ satyavyavasthÃpanÃnyabhisamayÃntikÃni saæv­tij¤ÃnÃni pratilambhato lokottaraj¤ÃnÃdhipatyena tadabÅjapo«aïÃnna tu sammukhÅkaroti «o¬aÓÃnÃæ darÓanamÃrgacittak«aïÃnÃæ nirantaratvena laukikacittÃnavakÃÓÃt / p­«ÂhÃbhisamayo darÓanamÃrgÃdÆrdhvasarvabhÃvanÃmÃrgo laukiko lokottaro và / ratnÃbhisamaya÷ samyaksaæbuddho vata bhagavÃn, svÃkhyÃto 'sya dharmavinaya÷, supratipanna÷ ÓrÃvakasaægha ityevamavetya niÓcityÃryaÓrÃvakasya buddhÃdi«u prasÃda÷ / asamudÃcÃrÃbhisamayo yasyÃkaraïasaævarasyÃyaækÃntaÓÅla saæg­hÅtasya lÃbhÃttadvipak«anarakÃdyasamudÃcÃraæ pratyevaæ niÓcaya÷ pravarttate k«oïà me narakÃ÷ ityevamÃdi÷ so 'samudÃcÃrÃbhisamaya÷ / ni«ÂhÃbhisamaya÷ sarvadau«ÂhulyÃnÃæ pratiprasrabdhirityevamÃdiryathà mÃrgasatye ni«ÂhÃmÃrgo nirdi«Âa÷ / eta eva saptÃbhisamayÃ÷ ÓrÃvakÃïÃæ paratogho«amÃgamya pratilambhata÷ ÓrÃvakÃbhisamaya ityucyate / paratogho«amanÃgamya pratilambhata÷ pratyeka[buddha]bhisamaya iti / bodhisattvÃbhisamaya e«u saptasvabhisamaye«u bodhisattvasya yà samudÃgamak«Ãnti÷ ÓrÃvakapratyekabuddhavinayopÃyakauÓalyÃrthaæ (##) no tu sÃk«Ãtkriyà sattvÃpek«ayà hÅnayÃnÃniryÃïÃt / api khalu tatprathamato bodhisattvasya bhÆmipraveÓÃbhisamaya ityucyate // etaæ cÃbhisamaya niÓrityocyate - ÓrÃvakÃbhisamayÃdbodhisattvÃbhisamasya ka÷ prativiÓe«a÷ ÃlaæbanaviÓe«ato vaipulyÃlaæbanatvÃt / upastambhaviÓe«ata÷ paripÆrïamahÃkalpÃsakhyeyamahÃpuïyaj¤ÃnasaæbhÃraparipÆraïÃt / prativedhaviÓe«ata÷ pudgaladharmanairÃtmyÃdhipateyadharmaprayogavedhato lokottareïa j¤Ãnena tadubhayaprativedhÃt abhyupagamaviÓe«ata÷ svÃtmasamatayà sarvasattvÃbhyupagamÃt / niryÃïaviÓe«ato daÓabhirbhÆmibhirniryÃïÃt / parigrahaviÓe«ato 'prati«ÂhitanirvÃïaparigrahaïÃt / prati«ÂhÃparivÃraviÓe«ato buddhak«atrapariÓÅdhanÃdvineyajanopagrahaïÃcca / abhijanmaviÓe«ata÷ pit­vaæÓasaædhÃrakaurasaputralak«aïatvÃt / janmaviÓe«ata÷ pari«anmaï¬ale«Æpapanna÷ / phalaviÓe«aÓca puna÷ [ÃÓraya]pariv­ttiviÓe«ata÷ kli«ÂÃkli«ÂasarvaprakÃradau«ÂhulyaprahÃïÃtsarvaniruttaraguïÃÓrayatvenÃÓrayaparivartanÃt / guïasam­ddhiviÓe«ato balavaæÓÃradyÃveïikabuddhadharmÃdyaparimitaguïani«patte÷ / pa¤cÃkÃraviÓe«ato viÓuddhyÃdiviÓe«Ãt / tatra viÓuddhiviÓe«a÷ savÃsanakleÓaprahÃïÃt / pariÓuddhiviÓe«o buddhak«etrapariÓodhanÃt / kÃyaviÓe«o dharmakÃyaparini«pÃdanÃt / bhogaviÓe«a÷ sadà bodhisattve÷ saha par«anmaï¬ale«u vicitradharmasaæbhogÃt / kamaviÓe«o yathÃrhaæ nirmÃïe÷ samantÃdanantÃparyante«u lokadhÃtu«u buddhak­tyÃnu«ÂhÃnÃditi / kÃyatrayaviÓe«ata÷ svabhÃvikasÃmbhÃgikanairmÃïikÃyaparini«pattilÃbhÃt / nirvÃïaviÓe«ato nirupadhiÓe«e nirvÃïadhÃtau sarvasattvahitÃya sarvaguïÃsamucchedÃt / miÓropamiÓraj¤ÃnaÓaktilÃbhaviÓe«ata÷ suviÓuddhadharmadhÃtvekarasatayà tadÃÓritÃsu sarvÃkÃravaraj¤atÃsu pratyekaæ sarvabuddhÃnÃæ sÃmarthyÃt / ÃvaraïaviÓuddhiviÓe«ata÷ sarvakleÓaj¤eyÃvaraïaprahÃïÃt / miÓropamiÓrakarmakriyÃviÓe«ata ekaikasattvavinayanaæ prati sarvabuddhÃdhipatyÃt / abhisaæbodhinirvÃïasaædarÓanopÃyaviÓe«ato daÓasu dik«u yathÃyogaæ sarvalokadhÃtu«u yÃvadaparÃntaæ puna÷punarbuddhotpÃdÃdi saædarÓanena sarvavineyajanaparipÃcanavimocanÃt / pa¤cÃkÃraparitrÃïaviÓe«ataÓca (##) veditavya upadravÃdiparitrÃïÃt / tatra upadravaparitrÃïaæ nagarapraveÓÃdibhi randhÃdÅnÃæ cak«urÃdipratilambhÃt / anupÃyaparitrÃïaæ laukika samyagd­«Âipratilambhena sarvakud­«ÂivivecanÃt / apÃyaparitrÃïaæ darÓanamÃrgotpÃdanena durgatisamatikramaïÃt satkÃyaparitrÃïamarhattvasÃk«Ãtkaraïena traidhÃtukavi mok«ÃïÃt / yÃnaparitrÃïaæ bodhisattvÃnÃæ hÅnayÃnavicchandanÃditi // vaiÓaæ«ikaguïà ÃryaÓrÃvakairbhÃvanÃmÃrge vÃbhinirhriyante 'Óaik«amÃrge vetyata e«Ãæ p­«Âhani«ÂhÃbhisamayÃbhyÃæ saægraho veditavya÷ / te punarmaitryÃdayo yathÃsÆtrÃntare«u nirdi«ÂÃ÷ ÓrÃvakayÃne mahÃyÃne ca tathaiva veditavyÃ÷ / te«Ãæ cÃya samÃsena pa¤cabhirÃkÃrairyathÃyogaæ lak«aïanirdeÓo veditavya÷ - niÓrayata Ãlaæbanata ÃkÃrata÷ svabhÃvata÷ sahÃyataÓca // tatra tÃvat maitryà dhyÃnaæ niÓraya÷, sattvà Ãlaæbanam, sukhena saæprayujyerannityÃkÃra÷, samÃdhi÷ praj¤Ã ca svabhÃva÷ ÓamathavipaÓyanÃsaæg­hÅtatvÃtsarvaguïÃnÃm, cittacaitasikÃ÷ sahÃyà ityevaæ karuïÃdi«u yathÃyogaæ yojayitavyam / upek«ayà sukhÃdi«u sattve«vanunayÃdyabhyupek«aïamaho vata saækleÓÃdvimucyerannityayamÃkÃro veditavya÷ / sa ca hitÃÓayavihÃra ityucyate // a«Âau vimok«Ã÷ / rÆpÅ rÆpÃïi paÓyatyayaæ prathamo vimok«a iti vistara÷ / tatra kathaæ rÆpÅtyucyate / svÃtmanyà rÆpyasamÃpattisaæniÓrayeïa rÆpasaæj¤Ãyà abhibhÃvanÃdrÆpasaæj¤ÃsaæniveÓanÃdvà dra«ÂavyÃni rÆpasaæj¤ÃsaæmukhÅ karaïÃdityartha÷ / kathaæ rÆpÃïi paÓyatÅtyucyate / suvarïadurvarïÃdÅni rÆpÃïyadhimucyadarÓanÃt / kathaæ vimok«a ityucyate / vimucyate 'nena nirmÃïÃvaraïÃditi k­tvà / adhyÃtmamarÆpasaæj¤ÃrÆpyasamÃpattisaæniÓrayeïa dra«Âari svÃtmani rÆpasaæj¤ÃvibhÃvanÃdarÆpasaæj¤ÃsaæniveÓanÃdvÃdra«Âari nÃmasaæj¤ÃsaæmukhÅkaraïÃdityartha÷ / Óe«aæ pÆrvavat / Óubhaæ vimok«aæ kÃyena sÃk«Ãtk­tvopasaæpadya viharata, ÓubhÃÓubhe«u rÆpe«vanyonyÃpek«Ãsaæj¤ÃmanyonyÃnugamasaæj¤Ãæ ca niÓrityÃ[nyo]nyaikarasasaæj¤ÃlÃbhÃt / (##) tathÃhi ÓubhÃni rÆpÃïyapek«ya tadanye«vaÓubhÃnÅti bhavatyaÓubhÃni vÃpek«ya ÓubhÃnÅti nÃnapek«yaikajÃtÅyÃnÃmeva darÓane ÓubhÃÓubhatÃbuddhyabhÃvÃt / tathÃhi Óubhe«vapyaÓÆbhatÃnugatÃÓubhe«vapi ÓubhatÃ, ÓubhasaæmatasyÃpi tvaÇmÃtrasya keÓÃdi«aÂtriÓadaÓucidravyÃntarabhÃvÃdityevamanyonyaæ sarvarÆpÃïi miÓrayitvà ÓubhataikarasÃkÃrayà saæj¤ayà vimucyate / tasyaivaæ rÆpÃdivimok«avibhutvalÃbhina÷ ÓubhÃÓubhanirmÃïÃvaraïaæ ca prahÅyate tatra ca saækleÓotpattyÃvaraïam / ka÷ punarnirmÃïe saækleÓa÷ / ÓubharÆpanirmÃïe Ãbhoga÷, aÓubharÆpanirmÃïe prÃtikÆlyamiti / ÃkÃÓÃnantyÃyatanÃdÅni catvÃryÃryaÓrÃvakasya yÃnyanÃÓravÃnukÆlÃni ÓuddhÃni tÃni vimok«akÃkhyÃæ labhante, tadÃsvÃdanavimok«aïÃt / ye te ÓÃntà vimok«Ã atikramya rÆpÃïyÃrÆpyÃste«vasakti÷ pariÓuddhi÷ / tasyà ÃvaraïamÃrÆpyÃsvÃdanamiti / saæj¤Ãvedayitanirodhasya niÓrayo naivasaæj¤ÃnÃsaæj¤Ãyatanam, ÃlaæbanÃkÃrasahÃyà na santi cittacaitasikÃnÃmabhÃvÃt / svabhÃvastasya cittacaitasikÃnÃæ nirodha÷ / sa ca mok«Ãnusad­Óo vihÃra÷, lokottareïa mÃrgeïa pariv­tyÃÓrayasyÃryaÓrÃvakasya punaÓcitacaitasikÃnÃmapyaprav­ttyavasthÃyÃ÷ paramaÓÃntatvÃt kli«Âamano 'samudÃcÃrÃcca / ete cëÂau vimok«Ã vihÃrà ityucyante, ebhirÃryÃïÃæ viharaïÃt / tatrÃpi bahulamÃbhyÃæ vimok«ÃbhyÃæ viharanti, t­tÅyenëÂamena ca pradhÃnatvÃt / ata eva cÃnayo÷ kÃyena sÃk«Ãtk­tyopasaæpadya viharatÅti vacanaæ nÃnye«u rÆpyarÆpivimok«ÃvaraïÃÓe«aprahÃïÃdyathÃkramam / tayo÷ saæpÆrïÃÓrayapariv­ttisÃk«ÃtkaraïamupÃdÃyetyapara÷ paryÃya÷ // a«ÂÃvabhibhvÃyatanÃni tatra adhyÃtmaæ rÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati parÅttÃni suvarïadurvarïÃni hÅnapraïÅ tÃni, tÃni khalu (##) rÆpÃïyabhibhÆya jÃnÃtyabhibhÆya paÓyati tathà ca saæj¤Å bhavati / idaæ prathamamabhibhvÃyatanam / adhyÃtmaæ rÆpasaæj¤Å bahirdhà rÆpÃïi paÓyatyadhimÃtrÃïi suvarïadurvarïÃni vistareïa yÃvattayà ca saæj¤Å bhavati / idaæ dvitÅyamabhibhvÃyatanam / ityete dve abhibhvÃyatane rÆpÅ rÆpÃïi paÓyatÅtyetasmÃdvimok«Ãdabhinirhriyete / adhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati parÅttÃni vistareïa yÃvattathÃsaæj¤Å ca bhavati / idaæ t­tÅyamabhibhvÃyatanam / adhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyatyadhimÃtrÃïi yathà tathÃsaæj¤Å ca bhavati / idaæ caturthamabhibhvÃyatanam / ityete dve abhibhvÃyatane adhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyatÅtyeta smÃdvimok«Ãdabhinirhriyete / evaæ k­tvà dvÃbhyÃæ vimok«ÃbhyÃæ catvÃryabhibhvÃyatanÃni veditavyÃni / adhyÃtma[ma]rÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati nÅlÃni nÅlavarïÃni nÅlanidarÓanÃni nÅlanirbhÃsÃni / tadyathà umakÃpu«paæ saæpannaæ và vÃrÃïasÅyakaæ vastraæ nÅlaæ nÅlavarïa nÅlanidarÓanaæ nÅlanirbhÃsamevamevÃdhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati nÅlÃni yÃvannÅlanirbhÃsÃni tÃni khalu rÆpÃïyabhibhÆya jÃnÃtyÃbhibhÆya paÓyati tathÃsaæj¤Å ca bhavati / idaæ pa¤camamabhibhvÃyatanam / adhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati pÅtÃni yÃvatpÅtanirbhÃsÃni / tadyathà karïikÃrapu«paæ saæpannaæ và vÃrÃïasÅyakaæ vastraæ pÅtaæ pÅtavarïamiti vistara÷ / idaæ «a«ÂhamabhibhvÃyatanam / adhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyati lohitÃni yÃvallohitanirbhÃsÃni / tadyathà bandhujÅvakapu«paæ saæpannaæ và vÃrÃïasÅyaæ vastraæ lohitaæ lohita[varïa]miti vistara÷ / idaæ saptamamabhibhvÃyatanam / adhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyatyavadÃtÃnyavadÃtavarïÃnyavadÃtanidarÓanÃnyavadÃtanirbhÃsÃni / tadyathà u«asi tÃrakÃyà varïaæ saæpannaæ và vÃrÃïasÅyakaæ vastramavadÃtamavadÃtavarïamavadÃtanidarÓanamavadÃtanirbhÃsamevamevÃdhyÃtmamarÆpasaæj¤Å bahirdhà rÆpÃïi paÓyatya vadÃtÃnyavadÃtavarïÃnyavadÃtanidarÓanÃnyavadÃtanirbhÃsÃni tÃni khalu rÆpÃïyabhibhÆya jÃnÃtyabhibhÆya paÓyati tathÃsaæj¤Å ca bhavati / idama«ÂamamabhibhvÃyatanam / etÃni catvÃri Óubhaæ vimok«aæ kÃyena sÃk«Ãtk­tvopasaæpadya viharatÅtyetasmÃdvimok«Ãdabhinirhriyate // tatra vimok«airÃlaæbanamadhimucyate parÅttÃdikam, abhibhvÃyatanaistvabhibhavati, tadantardhÃnÃdyathe«Âaæ và karaïÃdvaÓavartamÃnatÃmupÃdÃya / tatra parÅttÃni rÆpÃïi sattvasaækhyÃtÃnyalpapramÃïatvÃt / adhimÃtrÃïyasattvasaækhyÃtÃni g­havimÃnaparvatÃdÅni (##) mahÃpramÃïatvÃt / suvarïadurvarïÃni ÓubhÃÓubhavarïasaæg­hÅtÃni / hÅnapraïÅtÃni mÃnu«yakadivyÃni yathÃkramam / tÃni khalu rÆpÃïyabhibhÆyeti vaÓe vartayitvà / jÃnÃtÅti ÓamathamÃrgeïa / paÓyatÅti vipaÓyanÃmÃrgeïa / tathÃsaæj¤Å ca bhavatÅtyabhibhÆte nÃbhibhÆte và tannirabhimÃnasaæj¤itÃmupÃdÃya / nÅlÃnÅtyuddeÓapadam / nÅlavarïÃni sahajÃæ nÅlatÃmupÃdÃya / nÅlanidarÓanÃni saæyoganÅlatÃmupÃdÃya / nÅlanirbhÃsÃni tadubhayo÷ prabhÃnirmok«abhÃsvaratÃmupÃdÃya / yathà nÅlÃnyevaæ pÅtalohitÃvadÃtÃni vistareïa veditavyÃni / d­«ÂÃntadvayaæ caikaikasmin sahajasÃæyogikavarïodbhÃvanatÃmupÃdÃya / apara÷ paryÃyastadyathà nÅlamiti pu«pavastrayo÷ samÃnamuddeÓapadam / nÅlavarïamiti pu«pamevÃdhik­tya, tasya sÃæyogikanÅlatvasaæbhavÃt / nÅlanirbhÃsamityucyate pu«pavastre adhik­tya, dvayorapi bhÃsvaratvasaæbhavÃt / ityevaæ k­tvà d­«ÂÃnte 'pi tadyathomakÃpu«paæ saæpannaæ và vÃrÃïasÅyakaæ vastraæ nÅlaæ nÅlavarïamityevamÃdinirdeÓa upapanno bhavati / evaæ pÅtÃdikaæ yojayitavyam / Ói«Âaæ yathÃdhimok«e«u / kiæ Ói«Âam / adhyÃtmaæ rÆpasaæj¤Å bahirdhà rÆpÃïi paÓyatÅtyevamÃdi / tatpunaryathà rÆpÅ rÆpÃïi paÓyatÅtyevamÃdi nirdeÓÃnusÃreïa dra«Âavyam // evamabhibhvÃyatanairÃlaæbanaæ vaÓe vartayitvà k­tsnÃyatanai÷ k­tsnaæ spharati samantÃnantà paryantaæ vistÃrayatÅtyartha÷ / tÃni puna÷ k­tsnÃyatanÃni daÓa bhavanti / tadyathà p­thivÅk­tsnamapk­tsnaæ teja÷k­tsnaæ vÃyuk­tsnaæ pÅtak­tsnaæ lohitak­tsnamavadÃtak­tsnamÃkÃÓÃnantyÃyatanak­tsnaæ vij¤ÃnÃnantyÃyatanak­tsnaæ ca / k­tsnÃyatane«u p­thivyÃdÅni yadi na vyavasthÃpyeran tenÃÓrayamahÃbhÆtairvinà tadupÃdÃyarÆpaæ nÅlÃdiakaæ spharituæ na Óakyeta / tasyÃÓrayasya rÆpasya spharaïasam­ddhimupÃdÃyai«Ãæ k­tsne«u vyavasthÃnaæ veditavyam / Óe«aæ yathÃsaæbhavaæ vimok«avadÃkÃÓÃnantyÃyatanak­tsnÃdi // tatra vimok«airÃrambha÷, abhibhvÃyatane÷ prayoga÷, k­tsnÃyatanai÷ parini«pattirvimok«ÃïÃæ veditavyÃ÷ // araïà vihÃrÅ ye«Ãæ sattvÃnÃmÃbhÃsaæ gantukÃmo bhavati te«ÃmÃtmani (##) kleÓasamudÃcÃramadhik­tyÃnÃgatav­ttÃntaæ vihÃragata eva praïidhij¤Ãna balenÃvalokya tathà tatsamÅpamupasaækrÃmati na và yathà te tatrÃnunayapratidher«yÃmÃtsaryÃdikaæ kleÓopakleÓasaraïaæ notpÃdayanti / ata idamucyate 'raïà dhyÃnaæ niÓritya kleÓotpattyanurak«ÃvihÃrasam­ddhÃviti vistara÷ / praïidhij¤Ãnaæ tallÃbhÅ yadyadeva traiyadhvikÃdikaj¤eyav­ttÃntaæ j¤ÃtukÃmobhavati, tatra tatra mÃnasaæ praïidhÃyedaæ jÃnÅyÃmiti dhyÃnaæ samÃpadyate, tato vyutthitasya tatpraïidhÃnaæ sam­dhyati, tajj¤eyaæ jÃnÃtÅtyartha÷ // dharmapratisaævit paryÃye«u, tadyathÃvidyÃdÅnÃrabhyÃj¤ÃnamadarÓanamanabhisamaya ityevamÃdi«vavyÃghÃtasam­ddhau ya÷ samÃdhiriti vistara÷ / arthapratisaævitsvasÃmÃnyalak«aïe dharmÃïÃm, arthÃntarÃdyabhiprÃye cÃvyÃghÃtasam­ddhÃviti vistara÷ / niruktipratisaævijjanapadabhëÃyÃmiti prativi«ayaæ yathÃsvamanyonyasaæj¤ÃntarÃnuvyavahÃre, dharmanirvacane ceti tadyathà lujyate pralujyate tasmÃlloka÷, rÆpyate tasmÃdrÆpa ityevamÃdike / pratibhÃnapratisaæviddharmaprabhede«viti dravyasanta÷ praj¤aptisanta÷ saæv­tisanta÷ paramÃrthasanta ityevamÃdi«u // ­ddhayabhij¤Ã vicitraddhivikuvitasam­ddhÃviti tadyathà eko bhÆtvà bahudhà bhavatÅtyevamÃdau / vicitrÃïÃæ ÓabdÃnÃmanuÓravasam­ddhÃviti divyamÃnu«yakÃdÅnÃm / parasattve«u cittacaritapraveÓasam­ddhÃviti sarÃgÃdicittapracÃrayathÃbhÆtaj¤Ãnasam­ddhÃvityartha÷ / pÆrvÃntacaryÃyà anusmaraïasam­ddhÃvityatÅtaæ janmaparaæparÃmÃrabhya nÃmajÃtigotrÃdiprakÃrav­ttÃyà ityartha÷ / cyutyutpÃdÃbhij¤Ã divyena cak«u«Ã sattvÃnÃæ cyavamÃnÃnÃmupapadyamÃnÃnÃæ suvarïÃnÃæ durvarïÃnÃæ sugatimapi gacchatÃæ durgatimapyaparÃntamÃrabhya cyutyupapÃdasaædarÓanasam­ddhau samÃdhyÃdaya÷ / Ãsravak«ayaj¤Ãna sam­ddhÃviti yenopÃyenÃsravÃ÷ parik«oyante, yaÓcai«Ãæ parik«ayastajj¤Ãnani«pattinimittamityartha÷ // lak«aïÃnuvya¤janÃni yatsamÃdhipraj¤Ãdhipatyena buddhà bhagavanto dvÃtriæÓatà lak«aïairaÓÅtyÃnuvya¤janai÷ vibhrÃjamÃnaæ rÆpakÃyaæ saædarÓayanti vineyÃnÃm / (##) tatsvabhÃvÃni tÃni te«Ãæ veditavyÃni, dharmakÃyaprabhÃvitatvÃdbuddhÃnÃæ bhagavatÃmiti / bodhisattvÃnÃæ tu tathÃsaædarÓanasamarthÃnÃæ samÃdhipraj¤ÃsvabhÃvÃni / tadanye«Ãæ par«anmaï¬ale«ÆpapannÃnÃæ tatsamutthitavipÃkasvabhÃvÃni veditavyÃni // catasra÷ sarvakÃrÃ÷ pariÓuddhayo buddhÃnÃæ bhagavatÃæ mahÃbhij¤ÃprÃptÃnÃæ ca bodhisattvÃnÃm / tatra yathÃkÃmamÃÓrayasyopÃdÃnasthÃnaparityÃgÃnÃæ sam­ddhÃviti yatrecchati tatropapattigrahaïata÷, tasyÃæ copapattÃvÃyu÷saæskÃrÃnadhi«ÂhÃya yÃvadicchamavasthÃnata÷, yadecchati tadÃyu÷saæskÃrotsarjanataÓca yathÃkramam / yathÃkÃmamÃlaæbanamadhik­tya nirmÃïapariïÃmanaj¤ÃnÃnÃæ sam­ddhÃvityapÆrvarÆpÃdinirmÃïata÷, pÆrvotpannÃnÃæ rÆpÃdÅnÃæ suvarïÃditvena pariïÃmata÷, sarvaprakÃrÃvagamanataÓca yathÃkramam / yathÃkÃmaæ samÃdhimukhavaÓavartisam­ddhÃviti pratik«aïaæ yathe«ÂamaparimitasamÃdhyantarasamÃpattaye / yathÃkÃmaæ dhÃraïÅmukhasaædhÃraïasam­ddhÃviti dvÃcatvÃriæÓato 'k«arÃïÃmanyatamÃk«aramanasikÃre tadÃdisarvadharmaparyÃyÃbhilapanasÃmarthyapratilambhÃyetyartha÷ // daÓa balÃni - sthÃnÃsthÃnaj¤Ãnabalaæ karmasvakaj¤Ãnabalaæ dhyÃnavimok«asamÃdhisamÃpattij¤ÃnabalamindriyaparÃparaj¤Ãnabalaæ nÃnÃdhimuktij¤Ãnabalaæ nÃnÃdhÃtuj¤Ãnabalaæ sarvatragÃminÅpratipajj¤Ãnabalaæ pÆrvanivÃsÃnusm­tij¤Ãnabalaæ cyutyupapÃdaj¤ÃnabalamÃsravak«ayaj¤Ãnabalaæ ca / tatra sthÃnÃsthÃnaj¤Ãnabalaæ dhyÃnaæ niÓritya sarvaprakÃrahetvahetuj¤ÃnÃsaægÃpratihatasaæmukhÅbhÃve samÃdhyÃdaya÷ / evaæ karmasvakaj¤ÃnabalÃdi«u sarvÃkÃrakarmasvakatÃj¤ÃnÃsaægÃpratihatasaæmukhÅbhÃva iti yojayitavyam // catvÃri vaiÓÃradyÃni - samyaksaæbuddhasya vata me sata ime te dharmà anabhisaæbuddhà ityatra mÃæ kaÓcicchramaïo và devo và mÃro và brahmà và sahadharmeïa codayedvà smÃrayedvà nimittamapi na samanupaÓyÃmyetacca nimitta[ma]samanupaÓyan k«emaprÃptaÓca vaiÓÃradyaprÃptaÓcodÃramÃr«abhaæ sthÃnaæ prajÃnÃmi, brahmacaryaæ pravartayÃmi, pari«adi samyak siæhanÃdaæ nadÃmi / k«ÅïÃsravasya vata me sata ime Ãsravà aparik«Åïà iti / ye và punarme ÓrÃvakÃ[ïÃ]mantarÃyikà dharmà ÃkhyÃtÃ÷ tÃn prati«evamÃnasya nÃlamantarÃyÃteti (##) yo và punarme ÓrÃvakÃïÃæ niryÃïÃya mÃrga ÃkhyÃta ÃryonairyÃïiko nairvedhika÷ sa vata na samyaÇniryÃti tatkarasya samyagdu÷[kha]k«ayÃya du÷khasyÃntakriyÃyai ityatra mÃæ kaÓcit Óramaïo và brÃhmaïo và yÃvatsiæhanÃdaæ nadÃmÅti vistareïaikaikasmin vaktavyam / tÃnyetÃni vaiÓÃradyÃni svÃrthaæ parÃrthaæ cÃrabhya veditavyÃni / tatra dvividha÷ svÃrtha÷ - j¤ÃnaviÓe«a÷ prahÃïaviÓe«aÓca / dvividha÷ parÃrtha÷ - vipak«adharmavivarjanaæ pratipak«adharmani«evaïaæ ca / tatrÃbhisaæbodhivaiÓÃradyaæ j¤ÃnÃtmakaæ svÃrthamevÃrabhya sarvÃkÃraæ mayà saprabhedaparyantaæ j¤eyamabhisaæbuddhamityetasyÃ÷ pratij¤ÃyÃ÷ samyaÇniranuyojyatvena sarvasmin loke prati«ÂhÃpanasam­ddhau ya÷ samÃdhiriti pÆrvavat / evaæ Óe«Ãïyapi vaiÓÃradyÃni yojayitavyÃni / sarvÃkÃrÃ÷ punarÃsravÃ÷ savÃsanÃ÷ kleÓà dra«ÂavyÃ÷ / sarvÃkÃrà antarÃyikà dharmÃ÷ sarve sÃækleÓikÃ÷ vipak«adharmà dra«ÂavyÃ÷ / sarvÃkÃro nairyÃïiko mÃrga÷ prayogamÃrgamÃrabhya yÃvanni«ÂhÃmÃrgo dra«Âavya÷ // trÅïyÃveïikÃni sm­tyupasthÃnÃni / iha ÓÃstà ÓrÃvakÃïÃæ dharmaæ deÓayatyanukampaka÷ kÃruïiko 'rthakÃmo hitai«Å karuïÃyamÃna÷ - idaæ vo bhik«avo hitÃya idaæ sukhÃya idaæ hitasukhÃyeti / tasya te ÓrÃvakÃ÷ ÓuÓrÆ«ante ÓrotramavadadhatyÃj¤ÃcittamupasthÃpayanti pratipadyante dharmasyÃnudharmam / tatra tathÃgatasya na nÃndÅ bhavati na saumanasyaæ na cetasa utplÃvitatvamupek«akastatra tathÃgato viharati sm­ta÷ saæprajÃnan / idaæ prathamÃveïikaæ sm­tyupasthÃnam / yadÃrya÷ sevate yadÃrya÷ sevamÃno 'rhati gaïamanuÓÃsitum / punaraparaæ ÓÃstà ÓrÃvakÃïÃæ dharmaæ deÓayati yÃvadidaæ hitasukhÃya / tasya te ÓrÃvakà na ÓuÓrÆ«ante yÃvanna pratipadyante dharmasyÃnudharmam / tatra tathÃgatasya nÃghÃto bhavati nÃk«ÃntirnÃpratyayo na cetaso 'nabhirÃddhirupek«akastatreti vistara÷ / idaæ dvitÅyam / t­tÅye 'yaæ viÓe«a÷ - asyaike ÓrÃvakÃ÷ ÓuÓrÆ«ante yÃvatpratipadyante dharmasyÃnudharmameke na ÓuÓrÆ«ante yÃvanna pratipadyante dharmasyÃnudharmam / tatra tathÃgatasya na nÃndo bhavati yÃvaccetaso nÃbhirÃddhiriti / etÃ[ni] trÅïi sm­tyupasthÃnÃni (##) ÓÃsturgaïaparikar«aïe yathÃkramaæ sarvÃkÃrÃnunayapratighatadubhayasaækleÓavÃsanÃyà asamudÃcÃrasam­ddhau samÃdhyÃdaya÷ // trÅïyarak«Ãïi / pariÓuddhakÃyasamudÃcÃrastathÃgata÷ / nÃsti tathÃgatasyÃpariÓuddhakÃyasamudÃcÃratà yÃæ tathÃgata÷ praticchÃdayitavyÃæ manyeta kaccinme pare vi[jÃ]nÅyuriti / evaæ vÃÇmana÷samudÃcÃrate veditavye / ebhirnirvaktavyatayà nirÃÓaÇkatvÃtsvayaæ ÓÃstuvineyajanaparikar«aïamÃrabhya yathe«Âaæ nig­hya prasajyÃvavÃdÃnuÓÃsanÅprayoga÷ sam­ddhayatÅti veditavyam // asaæmo«adharmatà sarvavineyakÃryamÃrabhya yathÃvatk­tasya bhëitasya cÃbhilapanasam­ddhau samÃdhyÃdaya÷ // vÃsanÃsamudghÃta÷ sarvaj¤asya sata÷ kleÓaj¤eyÃvaraïaÓe«asÆcakÃnÃæ kÃyavÃkce«ÂitÃnÃmasamudÃcÃrasam­ddhau samÃdhyÃdaya÷ // mahÃkaruïà traidhÃtukÃvacare«u sarvasattve«u nirantarasarvaprakÃradu÷khÃlaæbana karuïÃvihÃrasam­ddhau samÃdhyÃdaya÷ // a«ÂÃdaÓÃveïikà buddhadharmÃstadyathà nÃsti tathÃgatasya skhalitam, nÃsti ravitam, nÃsti mu«ità sm­ti÷, nÃstyasamÃhitaæ cittam, nÃsti nÃnÃtvasaæj¤Ã, nÃstya pratisaækhyÃyopek«Ã, nÃsti chandaparihÃïi÷, nÃsti vÅryaparihÃïi÷, nÃsti sm­tiparihÃïi÷, nÃsti samÃdhiparihÃïi÷, nÃsti praj¤ÃrihÃïi÷, nÃsti vimuktiparihÃïi÷, sarvaæ tathÃgatasya kÃyakarma j¤ÃnapÆrvagamaæ j¤ÃnÃnuparivarti, sarvaæ vÃkkarma j¤ÃnapÆrvagamaæ j¤ÃnÃnuparivarti, sarvaæ manaskarma j¤ÃnapÆrvagamaæ j¤ÃnÃnuparivarti, atÅte 'dhvanyasaÇgamapratihataæ j¤Ãnam, anÃgate 'dhvanyasaÇgamapratihataæ j¤Ãnam, pratyutpanne 'dhvanyasaÇgamapratihataæ j¤Ãnamiti // e«Ãæ punarvyavasthÃnam, tadyathà arhan bhik«u÷ k«ÅïÃsrava÷ grÃmaæ piï¬Ãya carannekadà caï¬ena hastinà sÃrgha samÃgacchati / yathà caï¬ena hastinevaæ caï¬anÃÓvena, (##) caï¬ayà gavÃ, caï¬ena kukkureïa / gahanaæ và kaïÂakabÃÂaæ và m­dnÃti / alagardaæ và padÃbhyÃæ samÃkrÃmati / tadrÆpaæ vÃgÃraæ praviÓati yatrainaæ mÃt­grÃmo 'yogavihitenopanimantrayati / araïye và punamÃrgaæ hitvà kumÃrgeïa gacchati / corairvà taskarairvà sÃrdhaæ samÃgacchati siæhairvyÃghrairvÃparav­kairvà ityevaæbhÃgÅyaæ skhalitamarhatastathÃgatasya sarveïa sarva nÃsti / punarayamarhannekadÃraïye pravaïe 'nvÃhiï¬anmÃrgÃdapanaÓya ÓÆnyÃgÃraæ praviÓya ÓabdamudÅrayati, gho«amanuÓrÃvayati, mahÃrutaæ ravati / vÃsanÃdo«aæ vÃgamya kli«Âaæ mahÃhÃsaæ hasati, dantavidarÓakaæ saæcagdhitamupadarÓayati / ityevaæbhÃgÅyamarhato ravitaæ tathÃgatasya sarveïa sarvaæ nÃsti / nÃsti tathÃgatasya mu«ità sm­tirakli«Âacirak­tacirabhëitÃnusmaraïatÃmu«ÃdÃya / punaraparamarhan samÃpanna÷ samÃhito bhavati vyutthito 'samÃhita÷ / tathÃgatasya tu sarvÃvasthaæ nÃstyasamÃhitaæ cittam / punaraparamarhannekÃntenopadhà ca pratikramaïasaæj¤Å bhavati nirupadhike ca nirvÃïe ÓÃntasaæj¤Å / tathÃgatasya upadhau nirvÃïe ca nÃnÃtvasaæj¤Ã nÃsti, paramopek«ÃvihÃritÃmupÃdÃya / punaraparamarhannapratisaækhyÃya sattvÃrthakriyÃmadhyupek«ate / tathÃgatasya tviyamevaæbhÃgÅyÃpratisaækhyÃyopek«Ã nÃsti / punaraparamarhan j¤eyÃvaraïaviÓuddhimÃrabhyÃprÃptaparihÃïyà chandenÃpi parihÅyate vÅrye ïÃpism­tyà samÃdhinà praj¤ayà vimuktyà vimuktij¤ÃnadarÓanenÃpi parihÅyate / itÅyaæ saptÃkÃrà parihÃïistathÃgatasya nÃsti / punaraparamarhannekadà kuÓale kÃyakarmaïi pravartate, ekadÃvyÃk­te / yathà kÃyakarmaïyevaæ vÃkkarmaïi manaskarmaïi ca / tathÃgatasya trayÃïÃmapi karmaïÃæ j¤ÃnapÆrvagamatvÃjj¤ÃnÃnuparivartitvÃcca nÃstyavyÃk­taæ karma tatra j¤ÃnasamutthÃpanatÃmupÃdÃya j¤ÃnapÆrvagamam / j¤ÃnasahacaratÃmupÃdÃya j¤ÃnÃnuparivarti / punaraparamarhan traiyadhvikaæ j¤eyavastu na cÃbhogamÃtrÃtpratipadyate yenÃsya saktaæ j¤ÃnadarÓanaæ bhavati / na ca sarvaæ pratipadyate yenÃsya pratihataæ j¤ÃnadarÓanaæ bhavati / tathÃgatastraiyadhvikamÃbhogamÃtrÃt sarvaæ vastu pratipadyate / tasmÃdete a«ÂÃdaÓÃveïikà buddhadharmà ityucyante / tatrai«ÃmÃdyÃ÷ «a asÃdhÃraïakÃyavÃÇmanaskarmapariÓuddhisam­ddhau samÃdhyÃdaya÷ / (##) tatra nÃsti skhalitamityayaæ kÃyakarmapariÓuddhimÃrabhya / nÃsti ravitamityayaæ vÃkkarmaparaÓuddhimÃrabhya / tatra nÃsti mu«itasm­ti÷ nÃstyasamÃnitaæ cittaæ nÃsti nÃnÃtvasaæj¤Ã nÃstyapratisaækhyÃyopek«etyetaccatu«Âayaæ manaskarmapariÓuddhimadhik­tya veditavyam / nÃsti chandaparihÃïiryÃvannÃsti vimuktij¤ÃnadarÓanaparihÃïiriti sÃÓrayÃïÃæ saphalÃnÃæ tathÃgatendriyÃïÃmaprÃptyaparihÃïisam­ddhau samÃdhyÃdaya÷ / tatrÃÓrayaÓchanda÷ / phalaæ vimuktirvimuktij¤ÃnadarÓanaæ ca / indriyÃïi vÅryÃdÅni veditavyÃni / sarvaæ kÃyakarma vÃkkarma manaskarma j¤ÃnapÆrvagamaæ j¤ÃnÃnuvartÅtyete trayo 'sÃdhÃraïakarmacÃrasam­ddhau samÃdhyÃdaya÷ / atÅte 'dhvanyasaÇgamapratihataæ j¤Ãnaæ yÃvatpratyutpanne 'dhvanÅtyete trayo 'sÃdhÃraïaj¤ÃnavihÃrasam­ddhau samÃdhyÃdaya÷ // skandhadhÃtvÃyatane«u sarvÃkÃraj¤atÃsam­ddhÃviti skandhÃdÅnÃæ svabhÃvaviÓe«alak«aïaprabhedaparyantaj¤Ãnani«pattÃvityartha÷ // te«Ãæ punarabhinirhÃro niÓrayato 'bhinirhÃrakapudgalato 'bhinirhÃropÃyataÓca paridÅpita÷ / abhinirhÃropÃya÷ punaryathÃvyavasthÃnaæ manaskÃrabahulÅkÃratà yathÃdeÓanaæ samÃhitasya cittasya puna÷punastatra dhÃraïamityartha÷ / tadyathÃpramÃïÃnyabhinirhartukÃmo maætrÅsahagatena cittenÃvaireïÃsapatnenetyevamÃdikÃæ deÓanÃæ dhyÃnasaæniÓrayeïa bhÃvayan manasikurvan bahulÅkaroti, evamabhij¤ÃdÅnabhi nirhartukÃma eko bhÆtvà bahudhà bhavatÅtyevamÃdikaæ vyavasthÃnaæ manasikurvan bahulÅkarotÅti yojayitavyam // ta ete 'pramÃïÃdayo guïà dviprakÃrÃ÷ / svakÃritrapratyupasthÃnÃÓca yairÃryo yathÃyogaæ vipak«aprahÃïÃdikaæ karma karoti, vaihÃrikÃÓca yai÷ paramapraÓÃntanirvikalpaj¤Ãnasaæg­hÅtairanÃlaæbanÃpramÃïÃdibhird­«Âe dharme sukhaæ viharati // tatrÃpramÃïaivipak«aæ prajahÃtÅti yathÃkramaæ vyÃpÃdaæ vihiæsÃmaratimanunayapratighau ca / etÃni ca catvÃryapramÃïÃnyanukampetyucyate, ebhi÷ sattvÃrthaæ pratyanuguïaæ pravartanÃt / atastairviharamÃïa÷ sarvasattve«vanukampÃvihÃritayà puïyasaæbhÃraæ paripÆrayati / ata eva sattvaparipÃke ca na parikhidyate, sarvasattvÃnukampitvena svÃtmanirapek«atvÃt // (##) vimok«e«u dvÃbhyÃæ vimok«ÃbhyÃæ nirmÃïakarmÃbhinirharati / t­tÅyena Óubhe nirmÃïe na saækliÓyate / catubhirÃryavimok«ai÷ ÓÃnte«u mok«e«u na sajjate / praÓcimena paramapraÓÃntenÃryavihÃreïa viharati / tathà tathÃdhimok«ÃrthaÓca vimok«o veditavya÷ // abhibhvÃyatanÃdÅnÃæ karma pÆrvavat tannirdeÓÃnusÃreïaiva yojayitavyam // araïÃyà Ãdeyavacano bhavati, paracittÃnurak«aïapradhÃnatayà yathÃnurÆpaæ vacanÃt // praïidhij¤Ãnena bahumataÓca bhavati lokasya, sarvaæ jÃnÃtÅti gauravitatvÃt // pratisaævidbhirdeÓanayà sattvacittÃni saæto«ayati, bahuvicitrai÷ prakÃrai÷ saæÓayacchedanÃt // ­ddhidivyaÓrotraparacittaj¤ÃnapÆrvenivÃsacyutyupapÃdÃsravak«ayÃbhij¤ÃbhiryathÃkramaæ kÃyakarmÃdinà ÓÃsane Ãvarjayati / divyaÓrotrÃbhij¤ayà sarvarutaprakÃrÃbhyupapattito vÃkkarmaïÃvarjanaæ veditavyam // ÃÓrayapariÓuddhayà yathÃkÃmamÃÓrayasyopÃdÃnasthÃnaparityÃgÃnadhik­tya saæcintya bhavopapattiparigrahaïÃdÅni trÅïi veditavyÃni / ÃlaæbanapariÓuddhayà dharmavaÓavartÅ bhavati, cittapariÓuddhayà samÃdhivaÓavartÅ, j¤ÃnapariÓuddhyà saddharmaæ dhÃrayati // bale«u dvÃbhyÃæ balÃbhyÃmabhyudayamÃrga deÓayati Óe«airni÷ÓreyasamÃrgame tÃvacca buddhÃnÃæ bhagavatÃæ karaïÅyam / tatra sthÃnÃsthÃnaj¤Ãnabalena bhagavannirhetuko 'bhyudaya÷ prak­tÅÓvarÃdihetuko vetyevamahetuvi«amahetuvÃdaæ pratik«ipati / karmasvakatÃj¤Ãnabalena svayamak­tamapi karmÃgacchatÅtyevamak­tÃbhyÃgamavÃdaæ pratik«ipati, yata÷ samyagaviparÅtaæ sugatimÃrga deÓayati / dhyÃnavimok«asamÃdhisamÃpattij¤Ãnabalena sattvÃnÃæ cittacaritÃni ceta÷ pracarÃnanupraviÓati / indriyaparÃparaj¤Ãnabalena deÓanÃbhÃjanatÃæ ÓraddhÃdÅndriyaparipÃkamanupraviÓati / nÃnÃdhimuktij¤ÃnabalenÃÓayaæ hÅnapraïÅtÃdhimuktikatÃmanupraviÓati / nÃnÃdhÃtuj¤ÃnabalenÃnuÓayasamudghÃtanaÓakyakleÓatÃmanupraviÓati / sarvatragÃminÅpratipajj¤ÃnabalenÃlaæbanaæ ÓrÃvakayÃnaæ mahÃyÃnaæ và deÓanÃdharmasaæg­hÅtadharmamanupraviÓati / (##) pÆrvenivÃsÃnusm­tij¤Ãnabalena saæbhÃraæ pÆrvajanmasamudÃyagatamÃryamÃrgahetumanupraviÓati // cyutyupapÃdaj¤Ãnabalena bhavyatà mÃyatyÃmanupraviÓati / Ãsravak«ayaj¤Ãnabalena ni÷saraïaæ ca sarvasmÃttraidhÃtukÃdanupraviÓati yato yathÃvanmok«amÃrga deÓayati // balatvaæ punare«Ãmebhi÷ skandhakleÓadevaputramaraïamÃranigrahaïaviÓe«Ãt / viÓe«a÷ punarj¤eyÃvaraïaprahÃïe 'pyanantarÃyak­tatvÃt, sthÃnÃsthÃne yÃvadÃsravak«aya iti sarvatra praÓnaæ p­«Âasya praÓnavyÃkaraïavyÃghÃtÃcca // vaiÓÃradyai÷ pari«adi samyagÃtmana÷ ÓÃst­tvamÃtmaparahitapratipannatvaæ vyavasthÃpayati / codakÃæÓcÃbhisaæbodhau yÃvanmÃrge tÅrthyÃn sahadharmeïa nig­hïÃti // sm­tyupasthÃnairasaækli«Âo gaïaæ parikar«ati, ÓÆÓrÆ«amÃïÃdi«vanunayÃdisaækleÓÃbhÃvÃt // arak«yairnirantaraæ gaïamavavadati samanuÓÃsti, svado«ÃvirbhÃvanà ÓaækayÃnurak«yÃbhÃvÃt // asaæmo«adharmatayà buddhak­tyaæ na hÃpayati, upasthite sattvÃrthak­tye pramÃdena k«aïamapyalaæghanÃt // vÃsanÃsamudghÃtena ni÷kleÓa÷ kleÓapratirÆpÃæ ce«ÂÃæ na darÓayati yathÃrhan bhik«u÷ skhalitÃdikaæ darÓayati // mahÃkaruïayà «aÂk­tvà rÃtriædivasena lokaæ vyavalokayati, ko hÅyate ka÷ parihÅyata ityevamÃdibhi÷ prakÃrai÷ pratyavek«aïÃt // ÃveïikÃnÃæ buddhadharmÃïÃæ karmÃsÃdhÃraïakÃyavÃÇmanaskarmapariÓuddhisam­ddhÃvityevamÃdilak«aïanirdeÓÃdhikÃreïayojayitavyam // sarvakÃraj¤atayà sarvasattvÃnÃæ sarvasaæÓayÃn chinatti, sarvatrÃvyÃhataj¤ÃnatvÃt / dharmanetrÅæ ca dÅrghakÃlamavasthÃpayati, tatra tatra vineyasaæÓayacchedanÃrtha deÓitÃnÃæ dharmaparyÃyÃïÃæ saægÅtikÃrairanukrameïa saæj¤ÃpanÃt / (##) dharmanetrÅæ nisrityÃparipakvÃ÷ sattvÃ÷ paripacyante paripakvÃÓca vimucyante // viÓi«ÂamÃrgalÃbhe hÅnamÃrgavihÃnistadyathà phalasaæg­hÅtamÃrgalÃbhe pratipannakamÃrgo vihÅna ityucyate, punarasaæmukhÅkaraïÃt / sakalaprahÃïaæ ca sÃk«Ãtkaroti phalaprÃptikÃle tu tadvipak«ajÃtÅyakleÓapratipak«adau«ÂhulyÃÓe«aprahÃïÃdÃÓrayapariv­ttiviÓe«alÃbhata÷ samavasargavihÃnyà vijahÃtÅ[tya]tyantÃsamudÃcÃraæ vijahÃ[tÅ]tyartha÷ / no tu bodhisattvastathà vijahÃti, sarvasattvaparinirvÃïÃbhiprÃyapÆrvakatvÃttanmÃrgasya / ata eva bodhisattvà ak«ayakuÓalamÆlà ak«ayaguïà ityucyante tadyathÃk«amiti [sÆtre] 'k«ayatÃnirdi«Âeti // ÓÃÓvato loka aÓÃÓvata ityevamÃdi«u praÓne«vavyÃk­tavastuvyavasthÃnamanarthopasaæhitatvenÃyoniÓatvÃt / te«Ãæ te«Ãæ praÓnÃnÃæ kÅd­Óa÷ puna÷ praÓno 'rthopasaæhita÷ / tadyathà catvÃryÃryasatyÃnyÃrabhya ya÷ praÓna÷ / tathÃhi sahetuphalasaækleÓavyavadÃnacintÃntarbhÆta iti // bodhisattvasya nyÃmÃvakrÃntÃvapi ÓrotÃpannatvÃvyavasthÃnam, aprati«ÂhitamÃrgapratilambhÃt pratiÓrota÷ pratipattyaparini«pannatÃmupÃdÃya // j¤eyaæ «a¬vidhaæ - bhrÃntiryÃvadabhrÃntini«yandaÓca / tatra bhrÃntirgrÃhyagrÃhakÃbhiniveÓa÷ / bhrÃntyÃÓrayo yasminnÃryaj¤Ã nagocare saæskÃranimittamÃtre 'bhÆtaparikalpÃtmake sati bÃlÃnÃæ so 'bhiniveÓa÷ pravartate / abhrÃntyÃÓrayastathatÃ, nirvikalpasya j¤Ãnasya tadadhi«ÂhÃnatvÃt / bhrÃntyabhrÃntilokottaraj¤ÃnÃnukÆlÃ÷ ÓrutamayyÃdaya÷ kuÓalà dharmÃ÷, j¤eyavikalpanÃnnirvikalpaj¤ÃnÃnukÆlyÃcca / abhrÃntirnirvikalpaj¤Ãnam / abhrÃntini«yanda ÃryamÃrgap­«ÂhalabdhÃ÷ kuÓalà dharmÃ÷ // upÃyakauÓalyaæ punaÓcaturvidham / sattvaparipÃkakauÓalyaæ catvÃri saægrahavastÆni, tai÷ saæg­hya kuÓale«u dharme«u niyojanÃt / (##) buddhadharmaparipÆraïakauÓalyaæ praj¤ÃpÃramitÃ, dÃnapÃramitÃæ yÃvat sarvÃkÃravaraj¤atÃæ paripÆrayitukÃmena bodhisattvena mahÃsattvenÃsyÃmeva praj¤ÃpÃramitÃyÃæ Óik«itavyamiti vacanÃt / k«iprÃbhij¤atÃkauÓalyaæ «aÂk­tvà rÃtridivasaæ pÃpapratideÓanà puïyÃnumodanà buddhÃdhye«aïà kuÓalamÆlapariïÃmanà ca yathÃkra[ma]mÃryamaitreyaparip­cchÃyÃm / dharmÃnupacchedakauÓalyaæ cÃprati«ÂhitanirvÃïatayà puna÷panaranuparatamatyantaæ ca samantÃllokadhÃtu«u yathÃvineyaæ buddhabodhisattvacaryÃsaædarÓanÃditi // abhÆtaparikalpo daÓavidha÷ / tatra mÆlavikalpa Ãlayavij¤Ãnam, sarvavikalpÃnÃæ bÅjabhÆtatvÃt / nimittavikalpo dehaprati«ÂhÃbhogapratibhÃsà vij¤aptaya÷, grÃhyanimittabhÆtatvÃt / tÃ÷ punaryathÃkramaæ rÆpÅndriya bhÃjanalokarÆpÃdivi«ayalak«aïà dra«ÂavyÃ÷ / nimittapratibhÃsasya vikalpa÷ «a¬vij¤ÃnakÃyÃ÷ manaÓca, yathoktagrÃhyanimittÃkÃratvÃt / nimittavikÃravikalpo yathoktadehÃdinimittasyÃnyathÃtvenotpÃda÷ / nimittapratibhÃsavikÃra vikalpo yathoktasya cak«arvij¤ÃnÃdinimittapratibhÃsasya sukhÃdyavasthÃntareïotpÃda÷ / paropanÅto vikalpo deÓanÃsaæg­hÅtanÃmapadavya¤janakÃyalak«aïa÷ / sa punardvividha÷ - durÃkhyÃtadharmavinayÃtmaka÷ svÃkhyÃdharmavinayÃtmakaÓca / atastadadhipateyamanaskÃrasaæg­hÅtau yathÃkramaæ yoniÓovikalpo 'yoniÓovikalpaÓca veditavya÷ / abhiniveÓavikalpo 'yoniÓovikalpÃdvëa«Âid­«Âigatasaæg­hÅto yo vikalpa÷ / vik«epavikalpa÷ yoniÓo vikalpÃdabhÃvÃdigrÃhalak«aïo yo vikalpa÷ // sa punardaÓavidha÷ - abhÃvavikalpa÷ yÃvadyathÃrthanÃmavikalpaÓca / sa e«a daÓavidho vikalpa÷ praj¤ÃpÃramitÃdinirdeÓamadhik­tya veditavya÷ / yathoktam iha ÓÃriputra bodhisattvo bodhisattva eva san bodhisattvaæ na samanupaÓyati / (##) bodhisattvanÃma na samanupaÓyati / praj¤ÃpÃramitÃæ na samanupaÓyati / bodhiæ na samanupaÓyati / caratÅti na samanupaÓyati / na caratÅti na samanupaÓyati / tathÃhi nÃma svabhÃvena ÓÆnyaæ na ÓÆnyatayÃ, rÆpaæ svabhÃvena ÓÆnyaæ na ÓÆnyatayà yÃvadvij¤Ãnaæ svabhÃvena ÓÆnyaæ na ÓÆnyatayà / tatkasya heto÷ / yà rÆpasya ÓÆnyatà na tadrÆpam, nÃpyanyatra, rÆpÃcchanyatÃ, rÆpameva ÓÆnyatÃ÷, ÓÆnyataiva rÆpam, evaæ yÃvadvij¤Ãnam / tatkasya heto÷ / nÃmamÃtramidaæ yaduta bodhisattvanÃmeti bodhisattva iti praj¤ÃpÃramiteti bodhiriti rÆpamiti yÃvadvij¤Ãnamiti / svabhÃvasya hi notpÃdo na nirodho na saækleÓo na vyavadÃnam / praj¤ÃpÃramitÃyÃæ caran bodhisattva utpÃdamapi na samanupaÓyati yÃvadvayavadÃnamapi na samanupaÓyati / tatkasya heto÷ / k­trimaæ nÃma prati prati te dharmÃ÷ kalpità Ãgantukena nÃmnÃnuvyavahriyante / [yathà yathÃnuvyavahriyante] tathà tathÃbhiniviÓanti / tÃni bodhisattva÷ sarvanÃmÃni na samanupaÓyati, asamanupaÓyannÃbhiniviÓate / tatra abhÃvavikalpapratipak«eïÃha - bodhisattvo bodhisattva eva sannityevamÃdi, sacchabdasya bhÃvÃrthatvÃt / bhÃvavikalpapratipak«eïÃha - bodhisattvaæ na samanupaÓyati yÃvadvayavadÃnamapi na samanupaÓyati yÃvanna caratÅti na samanupaÓyati pudgaladharmabhÃvaprati«edhÃt / samÃropavikalpapratipak«eïÃha - tathÃhi nÃma svabhÃvena ÓÆnyamiti, abhÆtaparikalpasya svabhÃvaprati«edhÃt / apavÃdavikalpapratipak«eïÃha - na ÓÆnyatayeti, tasminnÃmni tena parikalpitena parikalpita svabhÃvena virahitatÃyÃ÷ sarvadÃstitvÃt / ekatvavikalpaprati pak«aiïÃha - yà rÆpasya ÓÆnyatà na tadrÆpaæ yÃvadvij¤Ãnamiti, bhÃvÃntaratvÃt / rÆpÃdayo hi parikalpita÷ svabhÃva÷ ÓÆnyatà parini«panna iti / p­thakatvavikalpapratipak«eïÃha - nÃpyanyatra rÆpÃcchÆnyatÃyà rÆpam, yÃvacchanyataiva vij¤Ãnamiti, parikalpitasvabhÃvasyà lak«aïatvÃttadvyatirekeïa tadbhà vÃsaæbhavata÷ / svabhÃvavikalpapratipak«eïÃha - nÃmamÃtramidaæ yaduta rÆpamiti yÃvadvij¤Ãnamiti, abhilÃpavyatirekeïÃbhilÃpyasvabhÃvÃbhÃvÃt / viÓe«avikalpapratipak«eïÃha - svabhÃvasya notpÃdo yÃvadvayavadÃnamapi na samanupaÓyatÅti, utpÃdÃdiviÓe«alak«aïaprati«edhÃt / yathÃnÃmÃrthavikalpapratipak«eïÃha - k­trimaæ (##) nÃma prati prati te dharmÃ÷ kalpità Ãgantukena nÃmnà vyavahriyante ityevamÃdi / yathÃrthanÃmavikalpapratipak«eïÃha - tÃni bodhisattva÷ sarvanÃmÃni na samanu paÓyannÃbhiniviÓata iti, yathÃrthaæ nÃmnÃmadarÓanÃ[na]bhiniveÓÃt // nirvikalpanÃt tridhà saætu«ÂinirvikalpanÃdibhi÷ / tatra p­thagjanà yadi [a]nityatÃdikÃæ kÃæcidevadharmatÃmÃrabhya cittaparyavasÃnaæ nÅtvà labdhaparito«Ã bhavantyevametaditi niÓcinvanta÷ sà te«Ãæ saætu«Âinirvikalpatetyucyate, tatra sarvatarkÃkhyavikalpoparate÷ / ÓrÃvakÃ÷ skandhe«u nityÃdiviparyÃsapratipak«eïa yathÃvadrÆpÃdikaæ dharmadhÃtuæ parÅk«amÃïà lokottareïa j¤Ãnena nairÃtmyaæ pratividhyantyata÷ sà te«ÃmaviparyÃsanirvikalpatetyucyate / bodhisattvÃstadapi rÆpÃdidharmamÃtraæ prapa¤ca iti viditvà sarvadharmanimittÃni vibhÃvayanta÷ paramaÓÃntena lokottareïa j¤Ãnena sarvatragÃæ tathatÃæ pratividhyantyata÷ sà te«Ãæ ni«prapa¤canirvikalpatetyucyate / kathaæ punarasau ni«prapa¤canirvikalpatetyucyate / yadyamanaskÃratastena suptamattÃdÅnÃæ nirvikalpatÃprasaÇga÷, te«Ãæ dharmanimittÃmanaskÃrÃt / atha samatikramatastena dvitÅyadhyÃnÃt prabh­ti sarvatra nirvikalpatà prÃpnoti, [vi]tarkavicÃravikalpÃnÃæ samatikramÃt, tataÓca vikalpasya ÓarÅraæ hi cittacaittÃ÷ traidhÃtukà ityasya virodha÷ / atha vyupaÓamatastena saæj¤ÃveditanirodhasamÃpattirnivikalpatà prÃpnoti, tatra cittacaitavikalpavyupaÓamÃt, tataÓca j¤ÃnÃbhÃva÷ prasajyate / atha svabhÃvatastena rÆpaæ nirvikalpatà prÃpnoti, tasyÃvikalpasvabhÃvatvÃt / athÃlaæbane 'bhisaæskÃrastena savikalpataiva nirvikalpatà prÃpnoti, nirvikalpametadityetasyÃbhisaæskÃrasya nimittavikalpalak«aïatvÃt / tasmÃnnaibhi÷ prakÃrai÷ nirvikalpatà dra«Âavyà / api tvÃlaæbane 'nabhisaæskÃratÃdra«Âavyà / kathaæ k­tvà / yadà hyasya bodhisattvasyÃnulomikamavavÃdamÃgamya prak­tyà sarvadharmanimittÃnyaparini«pannÃnÅti vicÃrayatastadvicÃraïÃbhyÃsabalÃdhÃnÃt pratyÃtmamanabhisaæskÃreïaiva yathÃvanni«prapa¤cadhÃtau sarvadharmatathatÃyÃæ cittaæ samÃdhÅyate sÃsÃvucyate ni«prapa¤canirvikalpateti // (##) prak­tyà tÅk«ïendriyo bodhisattva ityuktaæ prÃkkathaæ tena kÃlena kÃlamindriyÃïyutÃpayitavyÃnÅtyucyate / svajÃtÅyÃnÃæ m­dvÃditraividhyÃduttarottarÃbhinirhÃratastaduttÃpanaæ veditavyam / anyathà tÅk«ïendriyagotrÃïÃmindriyÃïÃmaikavidhye sati bodhisattvÃnÃmindriyak­to viÓe«o naivopalabhyate / sa copalabhyata iti // (##) sÃækathyaviniÓcayo nÃma pa¤cama÷ samuccaya÷ saptavidhasÃækathyaviniÓcaye 'rthaviniÓcaya÷ svabhÃvÃrthÃdÅn «a¬arthÃnÃrabhya veditavya÷ / tatra - svabhÃvastraya÷ svabhÃvÃ÷ parikalpita÷ paratantra÷ parini«pannaÓca // hetvarthastrayo hetava÷ / utpattihetustathà hetusamanantarÃlaæbanÃdhipatipratyayÃ÷, tata÷ sarvasaæsk­tanirvartanÃt / prav­ttihetustadyathÃvidyÃpratyayÃ÷ saæskÃrà yÃvatsamudayo nirodhaÓca bhavatÅtyetayÃnupÆrvyà saækleÓavyavadÃnaprav­tte÷ / siddhihetu÷ pratyak«opalambhÃnupalambhasamÃkhyÃnasaæg­hÅta÷, tena sÃdhyasyÃpratÅtasyÃrthasya sÃdhanÃt // phalÃrtha÷ pa¤ca phalÃni / vipÃkaphalaæ tadyathÃlayavij¤Ãnam / ni«pandaphalaæ tadyathà pÆrvotpannÃnÃæ kuÓalÃdÅnÃæ dharmÃïÃæ tatsÃntÃnikà uttara kuÓalÃdayo dharmÃ÷ / adhipatiphalaæ tadyathà sarvasattvasÃdhÃraïaæ karmÃdhipatyena bhÃjanaloka÷ / puru«akÃraphalaæ tadyathà sasyÃdaya÷ visaæyogaphalaæ tadyathÃryamÃrgeïÃnuÓayasamudghÃta÷ // karmÃrtha÷ pÆrvavaddra«Âavyastadyathà karmasaækleÓanirdeÓe // yogÃrtha÷ pa¤ca yogÃ÷ sÃmÆhiko yogastadyathà g­hakëÂhe«ÂakÃdÅnÃm / Ãnubandhiko yogastadyathÃ[nu]ÓayÃdihetu÷, tathÃhi tasmin satyasamudÃcaradbhirapi kleÓÃdibhiryukta ityucyate / sÃmbandhiko yogastadyathà svajanmanÃæ parasparam / Ãvasthiko yogastadyathÃnugrahÃdyÃ÷ saætÃnavyavasthÃ÷, tathÃhi tÃsu vartamÃna÷ sukhena yukto yÃvaddu÷khÃsukhena yukta ityucyate / vaikÃriko yoga ÃgantukopakleÓÃdika saæmukhÅbhÃva÷, tathÃhi tasmin sati rÃgÃdibhi÷ ÓraddhÃdibhiÓca yukta ityucyate // v­ttyartha÷ pa¤ca v­ttaya÷ / lak«aïav­tti÷ saæsk­tasya trÅïi lak«aïÃnyutpÃdÃdÅni, tai÷ prakÃrairvartanÃt / avasthÃnav­ttirÃdheyasyÃdhÃre (##) vyavasthÃnam / viparyÃsav­tti÷ sÃækleÓikÃnÃæ dharmÃïÃmayathÃbhÆtaæ vartanÃt / aviparyÃsav­ttirvyÃvadÃnikÃnÃæ dharmÃïÃm / prabhedav­tti÷ sarvasaæskÃrÃïÃmatÅtÃnÃgatapratyutpannÃdhyÃtmikabÃhyÃdiprakÃrairvartanÃt // vyÃkhyÃviniÓcayo yena sÆtrÃntÃnÃmarthaæ nirdiÓati / sa puna÷ parij¤eyavastvÃdÅnÃæ «a«ïÃmarthÃnÃæ pratisÆtraæ yathÃsaæbhavaæ pratipÃdanÃt / tatra parij¤eyaæ vastu skandhÃdi / parij¤eyo 'rtho 'nityatÃdi / parij¤opani«acchÅlendriyaguptadvÃratÃdi / parij¤Ã bodhipak«yà dharmÃ÷ / parij¤Ãphalaæ vimukti÷ / tatpravedanà vimuktij¤ÃnadarÓanamiti // api khalu caturdaÓa mukhÃni vyÃkhyÃyÃ÷ // vyÃkhyÃsaægrahamukhaæ yatra sÆtrasyotpattiprayojanaæ padÃrtho 'nusandhirabhiprÃyaÓcodyaparihÃraÓca varïyate // vastusaægrahamukhaæ yatra sÆtramukhaæ Óik«ÃryasatyavastvÃdi«u pratipÃdyate / tadyathà sarvapÃpasyÃkaraïamiti gÃthà tisra÷ Óik«Ã[ma]dhik­tyetyevamÃdi // aÇgopÃÇgamukhaæ yatraikena padenoddeÓa÷ Óe«airnirdeÓa iti pradarÓyate / tadyathà dvÃdaÓak«araïasaænipÃtadeÓanÃyÃmÃtmasampatparasampadityanayordvayoryathÃkramaæ pa¤cabhi÷ pa¤cabhiruttarai÷ padairnideÓa iti // uttarottaranirhÃramukhaæ yatrottarasyottarasyÃbhinirharaïÃÓrayatvÃdette dharmà evaæ deÓità iti pradarÓyate / tadyathà pa¤cendriyÃïi / tathÃhi ÓraddadhÃno vÅryamÃrabhate, ÃrabdhavÅryasya sm­tirupati«Âhate, upasthitasm­teÓcitaæ samÃdhÅyate, samÃhitacitto yathÃbhÆtaæ prajÃnÃtÅti // pratik«epamukhaæ yatredamÃrabhyedaæ pratik«ipyata iti pradarÓyate / tadyathà vÃsyaupamyasÆtre Ãsravak«ayamÃrabhya catvÃra÷ pudgalÃ÷ pratik«ipyante / ito bÃhyaka ihadhÃrmika÷ ÓrutacintÃmÃtrasaætu«Âa÷ bhÃvanÃyÃæ paritasyamÃno 'paripÆrïasaæbhÃraÓca / jÃnataÓcÃhaæ bhik«ava÷ paÓyataÓcÃsravÃïÃæ k«ayaæ vadÃmÅtyevamÃdinà sÆtrakhaï¬enÃdya÷ pudgala÷ pratik«ipta÷ / bhÃvanÃyogamanuyuktasyetyevamÃdinà dvitÅya÷ / vÃsyaupamyad­«ÂÃntena t­tÅya÷ / naud­«ÂÃntena caturtha iti // (##) ak«arapaïimamukhaæ yatrÃnyasminnarthe prasiddhÃnyak«arÃïyanyasmin pariïÃmyante / tadyathÃÓraddhaÓcÃk­taj¤aÓceti gÃthÃyÃm / nÃÓÃnÃÓamukhaæ tatra praïÃho 'praïÃÓastadubhayopÃyastadubhayaprabhedaÓca pradarÓyate / tadyathà sujÃtasÆtre praïÃÓo bÃhyÃdhyÃtmikopadhyavasÃnam / tatra bÃhya upadhirg­hakalatrÃdilak«aïa÷, ÃdhyÃtmika÷ pa¤copÃdÃnaskandhalak«aïa÷ / apraïÃÓastadubhayÃdhyavasÃnavigama÷ / praïÃÓopÃyo 'pravrajanaæ pravrajitasya cÃsravak«ayaæ prati pramÃda÷ / viparyayÃdapraïÃÓopÃyo dra«Âavya÷ / tatrobhayato vatÃyaæ sujÃta÷ kulaputra÷ Óobhate yacca keÓaÓmaÓrÆïyavahÃrya yÃvat pravrajito yaccÃsravÃïÃæ k«ayÃdyÃvatprajÃnÃmÅtyanenÃpraïÃÓatadupÃyÃpadeÓena tadviparÅtalak«aïapraïÃÓatadupÃyau sÆcitau bhavata÷ / apraïÃÓaprabhedo gÃthÃnugÅtena darÓita÷ - "Óobhate vata bhik«urayamupaÓÃnto nirÃÓrava" iti / tadevaæ pravrajanamÃsravak«ayaÓca paridÅpita÷ / sa punarÃsravak«aya÷ - vÅtarÃgo visaæyukto hyanupÃdÃya nirv­ta÷ / dhÃrayatyanti maæ dehaæ jitvà mÃrasya vÃhinÅm // ityanena laukikamÃrgavairÃgyata÷, lokottareïa mÃrgeïÃvarabhÃgÅyasaæyojanaprahÃïata÷, ÆrdhvabhÃgÅyasaæyojanaprahÃïata÷, ÃdhyÃtmikopadhiprahÃïataÓca paridÅpita÷ / hetuphalak«ayÃdhikÃrÃccÃyaæ nirdeÓo dra«Âavya÷ / etadviparyayeïa praïÃÓaprabheda÷ sÆcito dra«Âavya÷ iti // pudgalavyavasthÃnamukhaæ yatreyata÷ pudgalÃnadhik­tyedaæ bhëitamiti pradarÓyate / tadyathà audakopame sÆtre dvividhau pudgalau tricatu÷prabhedÃnadhik­tya bhëitam - p­thagjanaæ d­«Âasatyaæ ca / p­thagjanastribheda÷ - aÓuklo 'lpaÓukla÷ bahuÓuklaÓca / d­«ÂasatyaÓcatu÷prabheda÷ - catvÃra÷ pratipannakÃ÷, catvÃra÷ phalasthÃ÷, traya÷ Óek«Ã÷, eko 'Óaik«a÷ // (##) prabhedavyavasthÃnamukhaæ yatra catu«koÂikadibhi÷ praÓnairartho varïyate / tadyathÃnityasÆtre - ya÷ sadidaæ samanupaÓyati sarvo 'sau rÆpaæ samanupaÓyati, yo và rÆpaæ samanupaÓyati sarva÷ sa sadidaæ samanupaÓyatÅti catu«koÂika÷ / prathamà koÂirvedanÃrdÅÓcatura÷ skandhÃnnityaÓucisukhÃtmaviparyÃsairasamÃropya parij¤eyaprahÃtavyÃæÓca samanupaÓyata÷ / dvitÅyà koÂÅ rÆpaæ nityaÓucisukhÃtmaviparyÃsai÷ samÃropyÃparij¤eyÃprahÃtavyaæ ca samanupaÓyata÷ / t­tÅyà koÂÅ rÆpaæ nityaÓucisukhÃtmaviparyÃsairasamÃropya parij¤eyaprahÃtavyÃæÓca samanupaÓyata÷ caturthÅkoÂirvedanÃdÅæÓcatura÷ skandhÃnnityaÓucisukhÃtmaviparyÃsai÷ samÃropyÃparij¤eyÃprahÃtavyaæ ca samanupaÓyata÷ / yathà rÆpe catu«koÂika evaæ vedanÃdau sarvatra vistareïa dra«Âavyam / yÃvadyasya k­taæ karaïÅyaæ sarva÷ sa nÃparamasmÃdbhavaæ prajÃnÃti, yÃvannÃparamasmÃdbhavaæ prajÃnÃti sarvasya tasya k­taæ karaïÅyam / Ãha catu«koÂikam / prathamà koÂiryÃvajjÅvaæ sucaritacÃriïa÷ p­thagjanasya / dvitÅyocchedad­«ÂayÃdÅnÃm / t­tÅyà aÓaik«asya / caturthÅ tÃnÃkÃrÃn sthÃpayitvà // nayamukhaæ yatra «a¬bhirnayairartho varïyate - tattvÃrthanayena prÃptinayena deÓanÃnayenÃntadvayavivarjanÃnayenÃcintyanayenÃbhiprÃyanayena ca / e«Ãæ ca «aïïÃæ nayÃnÃæ pÆrvakÃstrayo nayà uttaraistribhirnayairyathÃkramamanugantavyÃ÷ / tadyathÃsvÃdanasÆtre - asti bhik«ava÷ rÆpe ÃsvÃda ityevamÃdinÃpavÃdÃntaæ samÃropÃntaæ ca varjayitvà tattvÃrthanayo 'bhidyotita÷ / astyÃsvÃda ÃdÅnavo ni÷saraïamityanenÃpavÃdÃnto varjita÷, rÆpe yÃvadvij¤Ãna ityanena samÃropÃnta÷, skandhamÃtre saækleÓo vyavadÃnaæ cÃnÃtmanÅti pradarÓayatà yÃvaccÃhaæ bhik«ava÷ yÃvadanuttarÃæ samyaksaæbodhimabhisaæbuddho 'smÅtyadhyaj¤Ãsi«amityanena prÃptinayo 'cintyanayena paridÅpita÷, pratyÃtmavedanÅyÃdhigamasÆcanÃt / sarvamevedaæ sÆtraæ deÓanÃnaya÷ / sa cÃbhiprÃyeïÃnugantavya÷ / sa parij¤eyaæ vastu, parij¤eyamartham, parij¤Ãm, parij¤Ãphalam, tatpravedanÃæ cÃbhipretyedaæ sÆtraæ bhëitamiti / tatra parij¤eyaæ vastu rÆpÃdikam / parij¤eyo 'rtha ÃsvÃdÃdika÷, tena prakÃreïa tasya rÆpÃdikasya vastuna÷ parij¤ÃnÃt / parij¤ai«Ãæ pa¤cÃnÃmupÃdÃnaskandhÃnÃmevaæ triparivartena yathÃbhÆtaparij¤Ãnam / parij¤ÃphalamasmÃt sadevakÃllokÃdyÃvat sadevamÃnu«ÃyÃ÷ praj¤Ãyà vimuktiryÃvadvipramukti÷ / tatpravedanÃnuttarÃæ samyaksaæbodhimabhisaæbuddho 'smÅtyadhyaj¤Ãsi«amiti // (##) parij¤Ãdimukhaæ yatra tattvalak«aïamÃramya parij¤Ãlak«aïena, prahÃïalak«aïena, sÃk«ÃtkriyÃlak«aïena, e«Ãmeva tattvalak«aïÃdÅnÃæ prakÃrabhedalak«aïena, ÃÓrayÃÓritasaævandhalak«aïena, parij¤ÃdÅnÃmÃntarÃyikadharmalak«aïena, Ãmulomikadharmalak«aïena, aparij¤Ãdi«u cÃdÅnavÃnuÓaæsÃlak«aïena cÃrtho nirdiÓyate / tadyathÃtraivÃsvÃdanasÆtre / tatra tattvalak«aïamupÃdÃnaskandhasaæg­hÅtadu÷khasatyam / parij¤Ãlak«aïaæ tasyaivÃsvÃdÃdinà yathÃbhÆtaæ, parij¤Ãnam / prahÃïalak«aïaæ sÃk«ÃtkriyÃlak«aïaæ ca sarvasmÃllokÃdvimukti÷, ÃvaraïaprahÃïe nÃÓrayapariv­ttisÃk«ÃtkaraïÃt bhÃvanÃlak«aïaæ viparyÃsÃpagatena cetasà bahulavihÃra÷ / prakÃrabhedalak«aïam - tattvalak«aïasya pa¤cadhà bhedo rÆpaæ yÃvadvij¤Ãnamiti / parij¤Ãlak«aïasya tridhà bheda ÃsvÃdaæ cÃsvÃdayato yÃvanni÷saraïaæ ca ni÷sarato yathÃbhÆtaæ prajÃnÃti / prahÃïalak«aïasya sÃk«ÃtkriyÃlak«aïasya dvidhà bheda÷ kleÓavimuktirdu÷khavimuktiÓca / tatra sadevakÃllokÃdyÃvatsadevamÃnu«ÃyÃ÷ prajÃyà vimukti÷ kleÓebhyo vimok«Ãdata eva tadviÓe«aïÃrthamÃha ni÷s­ta iti / tadyathà hyanyatra sÆtre - ni÷saraïaæ katamadbhaya÷ / chandarÃgavinaya÷ chandarÃgaprahÃïaæ chandarÃgasamatikrama ityuktam / evamanÃgatadu÷khÃbhinirvartaka kleÓavisaæyoge sati du÷khÃdapi vipramukto bhavatÅti viÓe«aïÃrthamÃha - visaæyukto vipramukta iti / bhÃvanÃlak«aïasya dvidhà bhedo darÓanamÃrgo bhÃvanÃmÃrgaÓca / tatra viparyÃsÃpagatena cetaseti darÓanamÃrgaæ darÓayati, bahulaæ vyahÃr«amityanena bhÃvanÃmÃrgam / ÃÓrayÃÓritasaæbandhalak«aïaæ tatvalak«aïÃdÅnÃmuttarottarÃïÃmÃÓrayatvasÆcanÃt / parij¤ÃdÅnÃmÃntarÃyikalak«aïamevaæ triparivartena yathÃbhÆtamaparij¤Ãnam / anulomikalak«aïaæ yathÃvyavasthÃname«Ãmeva rÆpÃdÅnÃmÃsvÃdÃdito vicÃraïà / aparij¤ÃnÃdÅnavalak«aïamavimuktiryÃvadanuttarÃyÃ÷ samyaksaæbodherasaæbodha÷ / viparyayÃdanuÓaæsalak«aïaæ veditavyamiti // balÃbalamukhaæ yatraikena padenÃnucyamÃnenÃyamartho na gamita÷ syÃditi pratyekaæ sarve«Ãæ padÃnÃæ sÃmarthya pradarÓyate / tadyathà pratÅtyotpÃdasÆtre 'smin satÅdaæ bhavatyasyotpÃdÃdidamutpadyate, yadutÃvidyÃpratyayÃ÷ saæskÃrà ityevamÃdi, e«Ãæ ca padÃnÃæ pratyekaæ sÃmarthya pÆrvavadveditavya yathà pratÅtyasamutpÃdasya lak«aïanirdeÓe // (##) pratyÃhÃramukhaæ yatra sÆtrasyaikaæ padaæ g­hÅtvà vistareïÃrtha÷ pratinirdiÓyate / tadyathà «a¬bhirdharmai÷ samanvÃgato bhik«urhimavantamapi parvatarÃjaæ mukhavÃyunà cÃlayet, ka÷ punarvÃda÷ savÃsanÃyà avidyÃ[yÃ]÷ / katamai÷ «a¬bhi÷ / iha bhik«avo bhik«uÓcittasyotpÃdakuÓalo bhavati iha bhik«urviviktaæ kÃmairyÃvaccaturthadhyÃnamupasaæpadya viharati / evaæ hi bhik«uÓcittasyotpÃdakuÓalo bhavati / kathaæ ca bhik«uÓcittasya sthitikuÓalo bhavati / iha bhik«urÃsevanÃnvayÃdyaddhÃnabhÃgÅyaæ dhyÃnaæ tat sthitibhÃgÅyaæ karoti / evaæ bhik«u÷ sthitikuÓalo bhavati / kathaæ ca bhik«urvyutthÃnakuÓalo bhavati / iha bhik«urÃsevanÃnvayÃdyatsthitibhÃgÅyaæ dhyÃnaæ tadviÓe«abhÃgÅyaæ karoti / evaæ hi bhik«urvyutthÃnakuÓalo bhavati / kathaæ ca bhik«urÃyakuÓalo bhavati / iha bhik«uranutpannÃnÃæ kuÓalÃnÃæ dharmÃïÃmiti vistareïa dve samyakprahÃïe / evaæ hi bhik«urÃyakuÓalo bhavati / kathaæ ca bhik«urapÃyakuÓalo bhavati / iha hi bhik«urutpannÃnÃæ pÃpakà nÃmakuÓalÃnÃmiti vistareïa dve samyakprahÃïe / evaæ hi bhik«urapÃyakuÓalo bhavati / kathaæ hi bhik«urupÃyakuÓalo bhavati / iha hi bhik«uÓchandasamÃdhipradhÃnasaæskÃrasamanvÃgatam­ddhipÃdaæ bhÃvayatÅti vistareïa catvÃra ­ddhipÃdÃ÷ / evaæ hi bhik«urupÃyakuÓalo bhavatÅti // abhinirhÃramukhaæ yatra pratipadaæ catu«kÃdibhirnirdiÓyate / te«vapi catu«kÃdi«vekaikaæ padamaparaiÓcatu«kÃdibhiraparyanto hi nirhÃro veditavya÷ / tadyathà buddhÃk«epasÆtre - catvÃra ime bodhisattvÃnÃæ bodhipariÓodhakà dharmÃ÷ - ÓÆnyatÃbhÃvanÃ, sarvasattve«vapratihatacittatÃ, bodhisattvÃnÃæ nityaæ hitopasaæharaïatÃ, nirÃmi«eïa cittena dharmadÃnasaæprakÃÓanatà ceti / catu«ka÷ svÃrtha paramÃrtha cÃrabhya bodhipariÓodhanÃya caturvipak«apratipak«eïa veditavya÷ / catvÃro vipak«Ã÷ - samÃpattyÃsvÃdanÃ, vyÃpÃda÷, mÃna÷, t­«ïà ca lÃbhasatkÃre // apara÷ paryÃya÷ - prathamena dharmeïa kleÓaprahÃïapratipak«a÷ / Óe«airhÅnayÃnaparivarjanà paridÅpitÃstribhi÷ kÃraïai÷ bodhicittena sarvasattvopÃdÃnata÷, avatÅrïaparipÃcanata÷, anavatÅrïÃvatÃraïataÓca // apara÷ paryÃya÷ - prathamena j¤ÃnasaæbhÃrastribhi÷ puïyasaæbhÃra÷ paridÅpita÷, upÃdÃnaparipÃcanÃvatÃraïai÷, pratyekaæ puïyaviÓe«aprasavanata÷ // (##) punardvÃbhyÃæ kÃraïÃbhyÃmÃÓayataÓca maitracittatayÃ, pratipattitaÓcÃdhigamÃgamopadeÓÃbhyÃm / caturbhirdharmai÷ samanvÃgatà bodhisattvÃ÷ ÓÆnyatÃæ bhÃvayanti - adhyÃtmaæ cittÃvikaæpanatayÃdhimuktipravicayabalÃdhÃnatayÃ, sarvadharmÃïÃæ yathÃtmyaprativedhata÷, sarvÃvaraïavimok«ataÓca / yadÃÓritya yathà ca bhÃvayanti tadetena paridÅpitam / kimÃÓritya / dhyÃnapÃramitÃm / kathaæ bhÃvayanti / p­thagjanamÃrgeïa ÓrutacintÃbalÃdhÃnata÷ Óaik«amÃrgeïÃÓaik«amÃrgeïa ca // caturbhirdharmai÷ samanvÃgatà bodhisattvÃ÷ sarvasattve«vapratihatacittà bhavanti maitrÅbhÃvanayÃ, pratipatyavikopanatayÃ, nimittÃvikalpanatayÃ, khedasahi«ïutayà ca / atrÃpi yadÃÓritya yathà cÃpratihatacittà bhavanti tatparidÅpitaæ bhavati / kimÃÓritya / paurvajanmikÅæ maitrÅbhÃvanÃm / kathamapratihatacittà bhavanti / mithyÃpratipattisthite«u svacitÃvikopanata÷, apakÃri«vapakÃranimittÃvikalpanata÷, parahitÃrthaæ vyÃyÃmÃparikhedataÓca // caturbhirdharmai÷ samanvÃgatà bodhisattvà bodhisattvÃnÃæ nityaæ hitamupasaæharanti - Ãtmana÷ paritulanatayÃ, samyagavavÃdapravartanatayÃ, saurabhyasukhasaævÃsanatayÃ, pÆjÃlÃbhasatkÃraparicaryopasaæharaïatayà ca / atrÃpi yadÃÓritya yathà copasaæharati tatparidÅpitam / kimÃÓritya / nihatamÃnatÃm / kathamupasaæharati / yathoktaæ tribhi÷ prakÃrairhÅnasamaÓi«ÂÃnÃæ bodhisattvÃnÃæ yathÃkramam // caturbhirdharmai÷ samanvÃgatà bodhisattvà nirÃmi«eïa cittena dharmadÃnaæ saæprakÃÓayanti - antarÃyasukhaprativedhatayÃ, mohalayÃpanayanakauÓalyatayÃ, nÃthakaradharmÃrÃmatayà ca / atrÃpi yadÃÓritya / yathà ca saæprakÃÓayanti tatparidÅpitam / kimÃÓritya / lÃbhasatkÃrasyÃntarÃyakaratvaprativeghatÃm / kathaæ saæprakÃÓayanti / saædarÓanato mƬhÃnÃm, samÃdÃpanata÷ samuttejanataÓca pramÃdasaÇgÃnÃtmaparibhavena và lÅnÃnÃm, saæprahar«aïata÷ samyakpratipannÃnÃm, prak­tyaiva ca dharmÃrÃmatayà / prathamasyÃnyacatu«ka÷ padaprabhedÃdibhirnirhÃro veditavya÷ // (##) prabhidyasaædarÓana[vi]niÓcayo yathÃnirdi«Âe«u skandhÃdi«u dharme«u yathÃyogamekÃvacÃrakÃdÅni / tatra - ekÃvacÃrako nÃma praÓno yenaikaæ dharmaæ pariÓi«Âai÷ saha pratyekaæ praÓnayitvà tamapahÃya dvitÅyaæ tenÃnyaiÓca saha praÓnayatyevamekaikasyaiva sarvÃn praÓnayati / tadyathà yaÓcak«urÃyatanena samanvÃgato rÆpÃyatanenÃpi sa÷, yo và rÆpÃyatanena cak«urÃyatanenÃpi sa iti pÆrvapÃdaka÷ / yaÓcak«urÃyatanena samanvÃgata÷ ÓrotrÃyatanenÃpi sa ityatra catu«koÂikam / evaæ yÃvanmanaÃyatanenÃpi sa ityatra yathÃyogaæ yojayitavyam / dharmÃyatanenÃpi sa ityatra pÆrvapÃdaka÷ / yo rÆpÃyatanena samanvÃgataÓcak«urÃyatanenÃpi sa÷, yo và cak«urÃyatanena rÆpÃyatanenÃpi sa iti paÓcÃtpÃdaka÷ / yo rÆpÃyatanena samanvÃgata÷ ÓrotrÃyatanenÃpi sa ityatra cÃpi paÓcÃtpÃdaka÷ / evaæ yÃvaddharmÃyatanena yathÃyogaæ yojayitavyam / ya÷ ÓrotrÃyatanena samanvÃgataÓcak«urÃyatanenÃpi sa ityatra catu«koÂikam / evaæ yÃvaddharmÃyatanenÃ[pi] yojyam / evamekaækÃmar«eïÃnukramaÓa÷ sarvÃïyÃyatanÃni parasparaæ yojayitavyÃni / pÆrvapÃdakaæ dvayordharmayo÷ kathaæcideva dharmamÃrabhya parasparaæ p­«Âayo÷ pÆrvadharmamadhi«ÂhÃya yadvayÃkriyate / tadyathà yajj¤Ãnaæ j¤eyamapi tadyadvà j¤eyaæ j¤Ãnamapi taditi / pÆrvapÃdakam - yattÃvajj¤Ãnaæ j¤eyamapi taditi / syÃjj¤eyaæ na j¤Ãnam, tadanye dharmà iti // paÓcÃtpÃdakaæ tathaiva dvayordharmayo÷ parasparaæ p­«ÂayoryatpaÓcimamadhi«ÂhÃya vyÃkriyate / tadyathà yadgrÃhyaæ grÃhakamapi tadyadvà grÃhakaæ grÃhyamapi taditi / paÓcÃtpÃdakam - yattÃvadgrÃhakaæ grÃhyamapi tat / syÃdgrÃhyaæ na grÃhakam, rÆpÃdaya÷ pa¤ca vi«ayà dharmÃyatanaæ ca saæprayuktakavarjyam // dvikoÂikaæ yatra dve koÂÅ vyÃkriyete tadanyÃsaæbhavÃt tadyathà skandhasya vyavasthÃnaæ dhÃtuvyavasthÃnaæ ca nigamayyocyate - yà skandhasaækhyà dhÃtusaækhyÃpi sÃ, yà và dhÃtusaækhyà skandhasaækhyÃpi seti / dvikoÂikam - syÃt skandhasaækhyà na dhÃtusaækhyÃ, rÆpaskandho vij¤ÃnaskandhaÓca÷ / tathÃhi naiko dhÃturasti ya÷ sakalarÆpaskandhalak«aïo và syÃt sakalavij¤Ãnaskandhalak«aïo và / dhÃtusaækhyà na skandhasaækhyÃ÷, dharmadhÃturiti // (##) trikoÂikaæ yatra tisra eva koÂayo vyÃkriyante / tadyathà yà skandhasaækhyÃyatanasaækhyÃpi sÃ, yà vÃyatanasaækhyà skandhasaækhyÃpi seti / trikoÂikam - syÃt skandhasaækhyà nÃyatanasaækhyÃ, rÆpaskandha÷ / syÃdÃyatanasaækhyà na skandhasaækhyÃ, dharmÃyatanam / syÃt skandhasaækhyÃyatanasaækhyà ca vij¤Ãnaskandho manaÃyatanaæ ca / anubhayasaækhyÃyÃ÷ skandhÃyatane«vasaæbhava eveti // catu«koÂikaæ yatra catasro 'pi koÂayo vyÃkriyante / tadyathà yaÓcak«urindriyeïa samanvÃgata÷ ÓrotrendriyeïÃpi sa÷, yo và Órotrendriyeïa samanvÃgataÓcak«urindriyeïÃpi sa iti / catu«koÂikam - prathamà koÂirutpannÃvihÅnacak«urbadhira÷ / dvitÅyotpannÃvihÅnaÓrotro 'ndha÷ / t­tÅyotpannÃvihÅnacak«u÷Órotra÷ / caturthÅ tÃnÃkÃrÃn sthÃpayitvà // oækÃritaæ yatra praÓne vyÃkaraïamomiti kriyate evametadityabhyupagamyata ityartha÷ / tadyathà ye 'nityÃ÷ sarve te saæskÃrÃ÷, ye và saæskÃrÃ÷ sarve te 'nityà iti p­«Âena omiti vyÃkartavyam // prÃtik«epikaæ yatra neti pratik«ipyate / tadyathà skandhavinirmuktÃ÷ saæskÃrÃ÷ katibhi÷ satyai÷ saæg­hÅtà iti / prÃtik«epikam - na santi skandhavinirmuktÃ÷ saæskÃrà iti // saæpraÓnaviniÓcaya÷ - a«ÂÃkÃra÷ kÃpadeÓastadyathà ko nopalabhate / praj¤ÃpÃramitÃlÃbhÅ bodhisattva÷ / kiæ nopalabhate / grÃhyalak«aïaæ grÃhakalak«aïaæ ca / kena nopalabhate / praj¤ÃpÃramitayà / kasmai nopalabhate / sarvasattvaparitrÃïÃrthamanuttarÃyai samyaksaæbodhaye / kuto nopalabhate / buddhotpÃdÃrÃgaïata÷ saddharmaÓravaïato yoniÓomanaskÃrato dharmÃnudharmapratipattitaÓca / kasya nopalabhate / sarvadharmÃïÃm / kutra nopalabhate / adhimukticaryÃbhÆmau yÃvaddaÓamyÃæ bodhisattvabhÆmau / kativighaÓcÃnupalambha÷ / ekÃdaÓavidha÷ - utpannaviruddha÷, anutpanna÷, saæmukhÅbhÆta÷, hetuvalotpanna÷, mitrabalotpanna÷, sarvadharmÃnupalambha÷, ÓÆnyatÃnupalambha÷, sÃsmimÃna÷, nirasmimÃna÷, asaæbh­tasaæbhÃrasya, [saæbh­tasaæbhÃrasya] ca / ete cÃnupalambhà yat kiæcidatÅtÃnÃgatapratyutpannaæ yÃvadyadvà dÆre yadvÃntika ityetadanukramÃnusÃreïa dra«ÂavyÃ÷ // (##) yathà kÃpadeÓa evaæ yÃpadeÓa÷ / yo nopalabhate yadyena yasmai yato yasya yatra nopalabhate yÃvadvividhaÓcÃnupalambha iti // api khalu catvÃro viniÓcayamÃrgà dÆ«akÃdaya÷ / tatra dÆ«aka÷ durÃkhyÃtasya parapak«asyÃsÃdhurayamiti prati«edhaka÷ / sÃdhaka÷ svÃkhyÃtasya svapak«asya sÃdhurayamiti prati«ÂhÃpaka÷ / chedaka÷ pare«Ãmutpannotpanne«u saæÓaye«u niÓcayadÃyaka÷ / bodhakaste«varthe«u samƬhÃnÃæ tadarthavyutpÃdaka÷ // k­tyÃnu«ÂhÃnaviniÓcayo laukikÃnÃmanyonyaæ jÅvikopÃyÃdisamarthanaprayojanam / avatÃraviniÓcayastrayÃïÃæ yÃnÃnÃæ katamasminyÃne 'vatareyamavatÃrayeyaæ ceti vicÃraïà / adhimuktiviniÓcaya÷ Órutamayyà praj¤ayà yathÃdeÓanaæ saæpratyaya÷ / yuktiviniÓcaya÷ cintÃmayyà praj¤ayà paurvÃparyeïÃbhiprÃyaparitulanam / sÃækathyaviniÓcayo yathÃÓrutacintitÃnÃæ praÓnapratipraÓnakriyÃyogenÃnyonyaæ dharmasaæbhoga÷ / prativedhaviniÓcayo darÓanamÃrgastena satyaprativedhÃt / viÓuddhiviniÓcayo bhÃvanÃmÃrgastenÃvaÓe«a kleÓa viÓoghanÃt / abhinirhÃraviniÓcayo viÓe«amÃrgastena vaiÓe«ikaguïÃbhinirhÃrÃt / padaprabhedaviniÓcayo dvikatrikacatu«kÃdiprakÃrÃbhinirhÃramukhenÃparyantà dharmadeÓanà / anÃbhogÃbhogamÃtrasarvÃrthasiddhiviniÓcayastathÃgataæ j¤Ãnam, vinà pÆrvÃbhogena sarve«varthe«vÃbhogasahakÃlamasaægÃpratihataj¤ÃnadarÓanaprav­tte÷ // vÃdaviniÓcayo vÃdavÃdÃdhikaraïÃdi«u kauÓalyam // tatra sarvaæ vacanaæ vÃda÷ / prakÃraÓo loke vÃda÷ pravÃda÷ / viruddhayorvÃdo vivÃda÷ / apavÃdo garhito vÃda÷ / anukÆlo vÃdo 'nuvÃda÷ sÃækathyaviniÓcaya÷ / avagamÃya vÃdo 'vavÃda÷ // (##) [vÃdÃdhikaraïam] atra vÃda÷ kriyata iti k­tvà / rÃjakulaæ yatra rÃjà svayaæ saænihita÷ yuktakulaæ yatra rÃj¤ÃdhiyuktÃ÷ sabhà vaïik sabhÃdi / prÃmÃïikÃ÷ sahÃyakÃ÷ ye«Ãæ vacanaæ vÃdiprativÃdinau na saæÓayata÷ / dharmÃrthakuÓalÃÓca ÓramaïabrÃhmaïà ye te«u ÓÃstre«u granthataÓcÃrthataÓca vyutpannabuddhaya÷ // vÃdÃdhi«ÂhÃnaæ yadadhi«ÂhÃya vÃda÷ kriyate tadyathà sÃdhyaæ sÃdhanaæ ca // tatra svabhÃva÷ sÃdhya ÃtmasvabhÃvo dharmasvabhÃvaÓca nÃstÅti vÃstÅti và // viÓe«a÷ sÃdhya ÃtmaviÓe«o dharmaviÓe«aÓca sarvagato na sarvagato nityÃnityo rÆpyarÆpÅtyevamÃdibhi÷ prakÃrai÷ // pratij¤Ã sÃdhyasya svarucitÃrthasya parasaæprÃpaïavij¤Ãpanà / sÃdhyagrahaïaæ yadi na kriyeta siddhasyÃpi svapak«asya pare«Ãæ deÓanà pratij¤Ã prasajyeta / svarucitÃrthagrahaïaæ na kriyeta parapak«asyÃpi sÃdhyasya vacanaæ pratij¤Ã prasajyeta / paragrahaïaæ na kriyeta ekÃkino 'pi tadvacanaæ pratij¤Ã prasajyeta / saæprÃpaïagrahaïaæ na kriyeta kÃyenÃpi tadarthÃbhinayanaæ pratij¤Ã prasajyeta / vij¤ÃpanÃgrahaïaæ na kriyetÃvij¤Ãte 'pi tadarthe Órot­bhi÷ pratij¤Ã prasajyeta / yathokte tu vyavasthÃne sarva ete do«Ã na bhavanti, tasmÃdevamasyà vyavasthÃnaæ veditavyam / hetustasminneva sÃdhye 'pratÅtasyÃrthasya saæpratyayanimittaæ pratyak«opalaæbhÃnupalaæbhasamÃkhyÃnama / saæpratyayanimittÃrtha iha hetvartha iti darÓayati / tathÃhi pratyak«ÃnupalaæbhÃdupalaæbhÃdvetyanena samÃkhyÃnena tasmin sÃdhye 'pratÅtasyÃrthasya saæpratyaya utpadyate / tena tatsamÃkhyÃtaæ tannimittatvÃddheturityucyate / pratyak«opalaæbhÃnupalaæbhau puna÷ svabhÃvaæ liÇgaæ cÃdhik­tya veditavyau // d­«ÂÃnto d­«ÂenÃntenÃd­«ÂasyÃntasya samÅkaraïasamÃkhyÃnam, pratÅtena bhÃgenÃpratÅtasya bhÃgasya pratyÃyanÃya samÃkhyÃnamityartha÷ // upanaya÷ Ói«ÂatajjÃtÅyataddharmopagamÃya nayatvasamÃkhyÃnam / yathà sÃdhyo 'rthastribhiravayavai÷ sÃdhitastathà Ói«ÂÃnÃmapi tajjÃtÅyÃnÃæ sÃdhyÃnÃæ sÃdhitÃrthadharmopagamÃya nayatvena samÃkhyÃnaæ yuktyÃtideÓa upanaya÷ // (##) nigamanaæ ni«ÂhÃgamanasamÃkhyÃnam / yasmÃdevaæ yuktyà sÆpapannaæ tasmÃditthamevedamityetannigamanaæ veditavyam // e«Ãæ pratij¤ÃdÅnÃmidamudÃharaïamÃtraæ pradarÓyate // tadyathà nairÃtmyavÃdinastadrÆpe 'dhikaraïe saprativÃdike nÃstyÃtmeti vacanaæ pratij¤Ã // skandhavij¤aptau caturvidhado«opalaæbhÃditi hetu÷ / sa hyÃtmà praj¤apyamÃna÷ skandhalak«aïo và praj¤apyeta, skandhe«u vÃ, anyatra và skandhebhya÷, askandhako và / tadyadi skandhalak«aïastenÃsvatantrÃ÷ skandhÃ÷ pratÅtyasamutpannà udagavyayadharmÃïastallak«aïa ÃtmÃnopapadyata iti do«a÷ / atha skandhe«u tenÃnityaskandhÃÓrita ÃtmÃnitya÷ prÃpnotÅti do«a÷ / athÃnyatra skandhebhyastena nirdehaka Ãtmà ni«prayojana iti do«a÷ / athÃskandhakastena prak­tyaiva muktasya kevalino mok«Ãrthaprayatnavaiyarthyamiti do«a÷ // vartamÃne 'tÅtapraj¤aptivaditi d­«ÂÃnta÷ / taddhayatÅtaæ vidyamÃnalak«aïatvena praj¤apyamÃnaæ vartamÃnalak«aïaæ và praj¤apyeta, vartamÃne và anyatra và vartamÃnÃt vartamÃnanirapek«aæ và / tadyadi vartamÃnalak«aïaæ tena vartamÃnamutpannÃniruddhatallak«aïamatÅtamutpannà niruddhÃtmakamiti do«a÷ / atha vartamÃne tenÃniruddhe niruddhÃtmakasya saæbandho na yujyata iti do«a÷ / athÃnyatra vartamÃnÃttena vartamÃnaæ hitvà na kiæcittadvastÆpalabhyate yatra tatpraj¤apyata iti do«a÷ / atha vartamÃnanirapek«aæ tenÃsaæsk­tamapyatÅtaæ prÃpnotÅti do«a÷ / taccÃtÅtaæ bhra«Âalak«aïatvÃllak«aïato nÃstÅti siddham / ato 'nena vartamÃnapraj¤aptau caturdo«eïa siddhenÃsiddha Ãtmà nÃstÅti skandhapraj¤aptau caturvidhado«opalaæbhÃt prasÃdhyate nÃstÅti // evamÃtmaviparyÃsaæ prati«idhyaitayaiva yuktyà nityÃdayo 'pi na santÅtyatideÓa upanaya÷ // yasmÃdetadevaæ tasmÃdanityÃ÷ pa¤ca skandhÃ÷ yÃvadanÃtmÃna iti nigamanamiti // pratyak«aæ svasatprakÃÓÃbhrÃnto 'rtha÷ / tatra svo 'rthastadyathà cak«u«o rÆpam / sadgrahaïaæ ghaÂÃdidravyÃïÃæ loke pratyak«asaæmatÃnÃæ pratyak«atvavyudÃsÃrtha praj¤aptimÃtratvÃt / prakÃÓagrahaïamÃv­tatvÃdibhiranupalabdhikÃraïairanÃbhÃsagatavi«ayavyudÃsÃrtham / abhrÃntagrahaïamalÃtacakramÃyÃmarÅcikÃdivyudÃsÃrthamiti // (##) anumÃnaæ pratyak«aÓi«Âasaæpratyaya÷ / pratyak«Ãdyadanyacchi«Âamapratyak«aæ niyamena tatsahavarti prasiddhaæ dra«Âu÷ pÆrvaæ tasya tatpratyak«amÅk«amÃïasya tadanyasmin Ói«Âasaæpratyaya utpadyate tenÃpyatra bhavitavyametat sahavartineti tatpratyak«apÆrvakamanumÃnam / tadyathà dhÆmaæ paÓyato 'gnÃviti // ÃptÃgamastadubhayÃviruddhopadeÓa÷ / yatropadeÓe tatpratyak«amanumÃnaæ ca sarvathà na virudhyete na vyabhicarata÷ sa ÃptÃgama÷ saæpratyayitvÃt // vÃdÃlaækÃro yena yukto vÃdÅ vÃdaæ kurvÃïo 'tyarthaæ Óobhate / sa puna÷ svaparasamayaj¤atÃdi÷ / tatra svaparasamayaj¤atà svasiddhÃntaæ parasiddhÃntaæ cÃrabhya granthataÓcÃrthataÓca paurvÃparyeïa nirantaraæ vyutpattiparipÃka÷ / vÃkkaraïasaæpat ÓabdavÃdino vak«yamÃïakathÃdo«aviparyayeïÃnÃkulÃdivÃdità / vaiÓÃradyamanekodÃhÃrÃbhinivi«ÂavidvajjanasamÃvarte 'pi bruvato nirÃsthatà gatavyathatà / sthairyaæ prativÃdino vacanÃvasÃnamÃgamayyÃtvaramÃïabhëità / dÃk«iïyaæ prak­tibhadratà prÃÓnikaprativÃdicittÃnuvartità // vÃdanigraho yena vÃdÅ nig­hÅta ityucyate / sa puna÷ kathÃtyÃgÃdibhi÷ / tatra kathÃtyÃgo 'sÃdhu mama sÃdhu tavetyevamÃdibhi÷ prakÃrai÷ svaparavÃdado«aguïÃbhyupagama÷ / kathÃsÃdo 'nyenÃnyapratisaraïÃdibhi÷ vik«epa ityartha÷ / yathoktaæ sÆtre - Ãyu«mÃæÓcundikastÅrthikai÷ saha vÃdaæ kurvannavajÃnitvà pratijÃnÃti pratijÃnitvÃvajÃnÃtÅti / kathÃdo«a Ãkulà divacanam / tatra Ãkulaæ yadadhikÃramuts­jya vicitrakathÃpratÃnanam / saærabdhaæ yatkopoddhavaæ dravoddhavam / agamakaæ yaddharmato 'rthataÓca par«advÃdibhyÃmag­hÅtam / amitaæ yadadhikaæ punaruktÃrthaæ j¤ÃtÃrthaæ ca / anarthamanarthayuktam, tatpa¤cÃkÃraæ dra«Âavyam / nirarthakam, apÃrthakam, yuktibhinnam, sÃdhyasamam, jÃticchalopasaæhitam, arthÃnupalabdhito 'saæbaddhÃrthato 'naikÃnti[ka]ta÷ sÃdhanasyÃpi sÃdhyato 'yoniÓo 'sabhyasarvavÃdÃnugamataÓca / akÃlayuktavacanaæ yatpÆrvakaæ vaktavyaæpaÓcÃdabhihitam, paÓcÃdvaktavyaæ pÆrvamabhihitam / (##) asthiraæ yatpratij¤ÃyÃvaj¤Ãtamavaj¤Ãya pratij¤ÃtamatitvaramÃïayà vÃcà hi tÆrïaparÃm­«Âa÷ / [a]pradÅptavacanaæ yacchandalak«aïasamatikrÃntamapratyanubhëyottaravihittam, saæsk­tenÃrabhya prÃk­tenÃvasitam, prÃk­tenÃrabhya saæsk­tena paryavasitaæ ca / aprabaddhaæ yadantarÃdhi«Âhitavicchinnaæ vÃkpratibhÃnamiti // vÃdani÷saraïaæ yena vÃdÃnni÷sarati, akaraïena và guïado«au vicÃrya vÃdasya nigrahasthÃnÃnÃsÃdanÃt, karaïena và nirvahanÃditi / tatra prativÃdinyabhÃjanatÃkuÓalÃtsthÃnÃdvyutthÃpya kuÓale sthÃne prati«ÂhÃpayitumaÓakyatà / par«ado vaiguïyamasabhyÃbhinivi«Âapak«apÃtitÃdinà / Ãtmano 'kauÓalyaæ vÃde yÃvadvÃdÃlaÇkÃre 'vyutpatti÷ viparyayÃtprativÃdibhÃjanatÃdÅni veditavyÃni // vÃde bahukarà dharmà ye vÃde 'vaÓyamupayujyante / tadyathà svaparasamayaj¤atà vÃde bahukaro dharmo yena sarvatra kathÃvastuni vÃdaæ karoti / Óe«aæ sugamam // kuÓalapak«aprayuktenetyuktvà pratipattisÃrakeïeti vacanamÃÓayaviÓuddhij¤ÃpanÃrthaæ na lÃbhasatkÃrÃdinimittaæ ÓrutÃdikuÓalapak«e prayuktenetyartha÷ / sattvasaægrÃhakeïeti ÓrÃvakÃdiviÓe«aïÃrthaæ parahitapratipattipradhÃnenetyartha÷ / evaæ ca svahitaparahitapratipanna÷ k«ipramanuttarÃæ samyaksaæbodhimabhisaæbudhyata ityayame«Ãæ padÃnÃmanusaædhirveditavya÷ / avig­hyÃpi tÃvadvÃde kriyamÃïe prak­tigambhÅratvÃnmahÃyÃnadharmasya durlabhÃj¤Ã prÃgeva vig­hya / yaiÓca saha vig­hya vÃda÷ kriyate te 'pi pratipattÃro nÃj¤ÃbhiprÃyÃ÷ pratibruvanti kiætarhyupÃlambhÃbhiprÃyÃ÷ / ye«vapi prÃÓnike«u sa vÃda÷ kriyate te vÃsabhyà avyutpannà và bhavantyabhinivi«Âà và / sarvo 'pi ca vÃdà prÃyeïa «a¬bhirdo«airyukto bhavati / tathÃhi vÃdaæ kurvÃïa÷ kadÃcidatirabhasenÃsatpak«amapi parig­hyÃbhiniveÓena chalajÃtinigrahasthÃnÃnyapi prayukte / vacanaparyavasÃnamanigamayyÃpyakÃlena vaktumÃrabhate / samyagapyuktÃæ prativÃdina÷ kathÃmapapÃtayati paæsayatÅtyartha÷ / paru«amapi bruvate, yena prativÃdyÃdaya÷ cittaæ pradÆ«ayanti / svayaæ ca te«u cittaæ pradÆ«ayatÅtyebhi÷ «a¬bhirdo«airyukto bhavati // (##) upaÓÃntasya ca durlabho vÃda÷ / sati cÃnupaÓame durlabhaæ paracittÃnurak«aïaæ svacittÃnurak«aïaæ ca yena pare prasÃdaæ labheran vimuktyÃyatanayogena svacittaæ samÃdhÅyate / prÃyeïa vÃde kathamahaæ jayeyaæ pare parÃjÅyerannityevaæ cittaæ samudÃcarati / sati ca tasmin paridÃhadu÷khasaækleÓa÷ / tasminsatyasparÓavihÃra÷ / tato nirantarakuÓalapak«aprayogÃsÃmarthyÃttato viÓe«Ãdhigamaæ pratyaprÃptiparihÃïiriti // mÃtaraæ pitaraæ hatvà ityasyÃæ gÃthÃyÃæ loke yadatyarthamavadyaæ pÃtakaæ tadabhidhÃyÅnyak«arÃïyetÃni viÓuddhau pariïÃmitÃni / kiæ ca loke 'tyarthamavadyaæ saæmatam / gurujanaghÃto mahÃjanaghÃtaÓca / sa punargurujano dvividha÷ pratiniyato loka[sÃdhÃraïaÓca] / lokasÃdhÃraïo 'pi punardvividha÷ - paripÃlako dak«iïÅyaÓca / tatra pratiniyato gurujano mÃtà pità ca, pÃlako rÃjÃ, dak«iïÅya÷ ÓrotriyabrÃhmaïÃ÷, te«Ãæ ÓuddhatarasamatatvÃt / tade«Ãæ sarve«Ãæ ghÃto gurujanaghÃta ityucyate / mahÃjanaghÃto rëÂrasya sÃnucarasya ghÃta÷ / anucarÃ÷ puna÷ gavÃÓvamahi«o«ÂrÃdayo veditavyÃ÷ // kathaæ punaretÃnyak«arÃïi viÓuddhau pariïÃmyante / mÃtrÃdighÃtavacanasya t­«ïÃdiprahÃïapariïÃmanÃdyathÃkramaæ t­«ïÃm, karmabhavam, sopÃdÃnaæ vij¤Ãnam, d­«ÂiÓÅlavrataparÃmarÓadvayam, «a¬Ãyatanaæ ca sagocaramadhik­tya mÃtrÃdayo dra«ÂavyÃ÷, tatsÃdharmyÃt / tatra t­«ïà nirv­ttihetu÷ / karmabhava utpattihetu÷ / sa ca bhÃvanÃbÅjÃghÃnayogena pit­bhÆto dra«Âavya÷ / ÃbhyÃæ hetubhyÃæ sopÃdÃnaæ vij¤Ãnaæ pravartate / tasyaivaæ pravartamÃnasya satyapi mok«Ãbhilëe mok«aprÃptivighnakarÃvanupÃyÃgraÓuddhipratyÃyakau parÃmarÓau / ÓrotriyasÃdharmyamanayoretadeva veditavyaæ yadutÃgraÓuddhayabhiniveÓa÷ / tasyaiva punarvij¤ÃnasyÃÓrayÃlaæbanabhÃvena «a¬Ãyatanaæ sagocaraæ veditavyamiti // aÓrÃddhaÓcÃk­taj¤aÓcetyasyÃæ gÃthÃyÃæ hÅnÃrthÃbhidhÃyÅnyak«arÃïyuttamÃrthe paridÅpitÃni / hÅno loke caturvidha÷ - manaskarmahÅna÷ kÃyakarmahÅno vÃkkarmahÅna upabhogahÅnaÓca / manaskarmahÅna÷ punardvividha÷ kuÓalaprav­ttivailomyena cÃÓrÃddha÷, paralokÃdyasaæpratyayena dÃnÃdi«vaprayogÃt / akuÓalaprav­ttyÃnukÆlyena cÃk­taj¤a÷, yatropakÃrÃnapek«itvena mÃt­vadhÃdiduÓcarite nirmaryÃdatvÃt / kÃyakarmahÅnaÓcaura÷ saædhicchedaka÷ atyarthaæ garhitajÅvitatvÃt / vÃkkarmahÅno m­«ÃvÃdÃdipradhÃna÷, tadrÆpasya sabhÃdi«u praveÓÃbhÃvÃt / upabhogahÅ na÷ Óvà kà ka÷ preto vetyevamÃdika÷, charditabhak«aïÃditi // (##) kathaæ punaretÃnyak«arÃïyuttamÃrthe pariïÃmyante / aÓrÃddhÃdivacanÃnÃmarhati pariïÃmanÃt / tatrÃÓrÃddho vimuktij¤ÃnadarÓanayogena svapratyayatvÃt / ak­taj¤o 'saæsk­tanirmÃïaj¤ÃnÃt / saædhicchettà punarbhavapratisaædhihetukleÓaprahÃïÃt / hatÃvakÃÓa ÃyatyÃæ sarvagati«u du÷khÃnabhinirvartanÃt / vÃntÃÓo d­«Âe dharme upakaraïabalena kÃyaæ saædhà rayato 'pi bhogajÅvitÃÓÃbhÃvÃditi // yathà coktam - asÃre sÃramataya iti / asyà gÃthÃyÃ÷ pÆrvavadarthanirdeÓo dra«Âavya÷ / ÓarÅraæ punarasyÃ÷ samÃdhiæ niÓritya bodhisattvà darÓanabhÃvanÃmÃrgÃbhyÃæ mahÃbodhiæ sp­ÓantÅti // mÃtsaryadharmatÃmanuv­æhayatÅti savÃsanamÃtsaryÃnuÓayaprahÃïena tattathatÃÓrayapariv­ttisÃk«ÃtkaraïÃt / dÃnena ca parikhidyate, dÅrghakÃlaæ dÃnanimittaæ paramadu«karaÓramÃbhyupagamÃt / yÃcanakaæ ca dve«Âi, svayaæ grÃhÃbhirucitatayà yÃcanakaprÃtikÆlyÃt / na kiæcit kadÃciddadÃti, sarvasya vastuna÷ sarvadà dÃnÃt / dÆre ca bhavati dÃnasya, ÃsÃdyadÃnÃdiparivarjanÃt // tatra parameïa brahmacaryeïa samanvÃgata iti lokottareïa mÃrgeïetyartha÷ / nÃnyatra maithunÃnmaithunasya ni÷saraïaæ parye«ata iti tasyaiva yathÃbhÆta parij¤Ãnena tatprahÃïÃt / yathÃbhÆtaparij¤Ãnaæ punarasya tathatÃpratibedhÃdveditavyam / maithunaprahÃïenopek«ako bhavati, abrahmacaryaprahÃïopek«aïÃt / utpannaæ ca maithunarÃgamadhivÃsayati, kÃmarÃgasyÃdhyÃtmamutpannasya bahi÷pravÃsanÃt / maithunapratipak«eïa ca dharmeïottrasyati tatpratipak«eïa mÃrgeïa sarvasattvottaraïÃya vyavasyatÅti k­tvà / abhÅk«ïaæ ca dvayadvayaæ samÃpadyate saækleÓavyavada nadvayena phalahetubhedena catu÷satyÃtmakena [ÓamathavipaÓyanÃdvayena] puna÷punarlaukikalokottaramÃrgadvayaæ samÃpadyata iti k­tvà // kimupÃdÃyedaæ ÓÃstramabhidharmasamuccaya iti nÃma labhate / niruktinyÃyena / sametyoccayatÃmupÃdÃya tattvamabhisametyÃdhigamya bodhisattvaæ÷ saækalanÃdityartha÷ / samantÃduccayatÃmupÃdÃyÃbhidharmasÆtrata÷ sarvacintÃsthÃnasaægrahÃdityartha÷ / samyaguccayatvÃyÃyatanatÃæ copÃdÃyetyaviparÅtenopÃyena yÃvadbuddhatvaprÃpaïÃdityartha÷ // ityabhidharmasamuccaye bhëyata÷ sÃækathyaviniÓcayo nÃma pa¤cama÷ samuccaya÷ samÃpta÷ // likhÃpitamidaæ paï¬itavaidyaÓrÅ amaracandreïa jagadbuddhatvasaæpada iti //