Moksopaya with Bhaskarakantha's Tika, plain text 1. Prakaraa: Vairgya (1,1-1,32) 2. Prakaraa: Mumukuvyavahra, first chapters missing (2,5.5-2,20.13) 3. Prakaraa: Utpatti, fragments (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41) 4. Prakaraa: Sthiti, fragments (4,1.1-4,24.19, 4,25.12-4,33.26) Based on uncorrected preprints of Slaje, Walter: Bhskarakahas Mokopya-Tk. Ein Kommentar in der Tradition der kaschmirischen Yogavsiha-berlieferung. 1. (Vairgya-)Prakaraa. Graz : 1996. 2. Prakaraa (Mumukuvyavahra). Graz : 1993. Die Fragmente des 3. (Utpatti-)Prakaraa. Graz : 1995. Die Fragmente des 4. (Sthiti-)Prakaraa. Aachen : 2002. Input by Walter Slaje [GRETIL-Version: 2018-07-04] Revisions: 2017-12-08: k to 4,18.43 corrected by Stanislav Jager 2018-06-22: references adapted to the critical edition of the mla-text, markup changed, and minor inconsistencies of previous markup corrected by Maximilian Mehner STRUCTURE OF REFERENCES MU_n,n.n = Mokopya_Prakaraa,Sarga.Verse MT_n,n.n = Mokopya-k_Prakaraa,Sarga.Verse MARKUP %<[cf. ...]>% PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Mokopya with Bhskarakaha's k 1. Prakaraa: Vairgya o svtantrykhyagueritena satata sakobhyamn nijd icchmandarakea srabharitd rpd alolt sad / svntastha svamaya svabhinnasada tattvliratnoccayam bodhhva pratibhsayan parasarinntho jayaty adbhuta // *1 // uddha sphikadarpaena sada nitya svaaktyutthitair acchatvt svamayktam bahuvidhair bhyntarai svair malai / aktyaitn api sarvadtmani laykurvam dya ivam bodhhvam praato 'smi devam anagha akoadvnalam // *2 // bodhbodhavibhedabhsanaparam bodhnvitair bodhitam bodhbodhavihnamrtim amalam bodhaikasra vibhum / bodhbodhavibhedagopanakara svasmis tu tasypy anu bodha ta araa raymi satata sadbodhasamprptaye // *3 // svacchatvrayamtbhvabhajand vairyanmrhatm sdynv avatranmakalanm etycchameyspadm / tattva svam prakaa vidhya ca tata svam bhvam evgato yas tasmai satata svabhvagurave nairguyadhmne nama // *4 // acchcchasvavimarane 'pi kualo vairyanmnrito yto 'to 'nv avatrabhvam amala tattvopadeecchay / iym upadiya tattvam atha ya sva rpam evgatas tasmai rnidhaye prakagurave sadbodhadtre nama // *5 // dehdristhamanodrumotthakalankhlisandhyantard drau jyahara vimaravibhavd unmearpa ravim / lagn ye satata tadekamayatm payanta tmany atho sasre 'pi ca tatprakavaato bhte 'stu tebhyo nama // *6 // aprva smarthya kim api hdaygocara idam paricchedtta jayati laghumukhyam bhagavata / vivttykhye karmay atimahati vkpatyaviaye yadvio 'muminn api bhajati mko 'py adhiktim // *7 // svatasiddhl labdham paramagahana yat svajanakd rahasya sakepn niratiayam bhyantaram alam / tad etat sarveu prakaayitum evtra vihito maysv udyogo na nijadhiakhypanadhiy // *8 // svabhvenaivndh katicid apare roatamas pare npek bhavati ca nijlokavibhavt / ato vykhydpe 'prakaa iva ntrsty adhikto bhaved v ko 'pti bhramata iha yatnas tu racita // *9 // avatrakahaputra pautro vairyakahapdnm / bhskarakaho racayati vidvatkahe vibhaa vykhym // *10 // aktydnm abhve me pravttasya pade pade / skhalitni bhaviyanti santu santo 'valambanam // *11 // nutv gaea vibudheavandya vgdevat ca pratibhsvarpm / gurs tath kaulanarottamdn karomi k rutiptrapeym // *12 // gur caraau smtv ktv svtmrcana svata / mokopybhidhe granthe vykhy kurve samsata // *13 // iha khalu kacin mahpurua rvlmkinibaddharmahrmyakhyasgardikastharrmajnotpdakarvasihopadearatnai svayam sditasamyagjnkhyapraka athnyn prati dayay prakakarartham proktasgart tny uddhartukmas taduddhtinirvighnasamptigamanya paradevatsvarpam paramtmna stauti divi bhmau tathke bahir anta ca me vibhu / yo 'vabhty avabhstm tasmai vivtmane nama //MU_1,1.1// tasmai prasiddhya | vivtmane sarvasratvena sthitatvt sarvem tmabhtyrtht paramtmane nama | aparimity tatsattym parimitasvasattnyagbhvarpa prahvbhva astu | tatsattym eva svasatt lnm bhvaymti yvat | tasmai kasmai | avabhstm bhyntarlokagatannvidhabhyntarapadrthavndaviayajnasrabhta | ya vivtm | avabhti pratyakam eva sphurati | yata pratyaka sphuranta nnbhs vicraviaykt santa anirvcyatsvarpym paramtmatym eva virmyanti | tata nnvabhsvabhsena paramtmaivvabhtti bhva | ya kathambhta | vibhu vypaka | kutra | me parimitapramttsdanena cinmtrarpparimitapramtbhvc cyutasyta eva paricchinnavcaksmacchabdavcyat gatasya parimitapramtu | bahi bhye | ahantviayatm ante pradee iti yvat | puna kutra | anta ca ahantviayat nte pradee ca | bahi kirpe | divi samastasurdhrabhtasvargalokarpe | tath bhmau samastanardinnvidhabhtdhrabhtabhlokarpe | tath tadvat | ke nyamtrdhrabhtkalokasvarpe | etena caturdaabhuvann grahaa jeya | anta ca kirpe | divi dyotanamtrasvarpasvapnvasthrpe | bhmau sthlatvasdyj jgradavasthrpe | tath tadvat | ke nyamtrdhratvasdyt suuptyavasthsvarpe | atra ca paramtmana vypakatva aktiprdhnyenopdnatay sthitatvt svaprdhnyena skitay sthitatvc ceti dvividha jeyam | evam abhasamu-citadevatnamaskralakaam magala ktv uddhariyamasysya granthasydhikrydyanubandhacatuaya vaktukma sa evoddhtikra abhidheyasambandhaprayojanny artht scayan adhikrinirpaa sktkaroti ||MT_1,1.1|| aham baddho vimukta sym iti yasysti nicaya / ntyantatajjo ntajja so 'smi stre 'dhikravn //MU_1,1.2// rbhagavatkpkakaptrbhtasya yasya puruasya | ahamparimitapramtrpa aham baddha svtmabhvena nicitadehopayogibhogajlsaktacitta | asmi katham iti ea | proktajlnsaktacitta katha sym bhave-yam | iti evam | nicaya manasi satatam anusandhna | syt | sa purua | asminn uddhariyame mokopykhye granthe | adhikravn syt | tasyaiveda stra vicrayam ity artha | sa kathambhta | ntyanta tajja ntyantatajja | muktikmatvena samyagjnarahita 4ity artha | samyagjn hi muktim api na kkati | kkmtrasyaiva bandhatvt | puna kathambhta | ntajja | bhogkky muktatvt | atajjo hi bhogkk tyaktu na aknoti | atyantatajje ktaktyatvt asmi stre anadhikra | atajje tu ayogyatayeti vibhga | atra paramtmatattvaikyam abhidheyam | pade pade tasyaivbhidhnt svaviayajnadvrea mokkhyaparamaprayojanasdhakatvc ca | sarvastrev abhidheyasyaiva paramaprayojanasdhakatvadarant | tadviaya samyagjnam avntaraprayojanam | anyath tatkkia amrkhasyvntardhikritva na syt | paramaprayojaam muktir | anyath tatkkia mumuko paramdhikritva na syt | strvntaraprayojanayo abhidheyaparamaprayojanayo ca sdhyasdhanabhva sambandha | adhikr tu svakahenaivokta iti sarva svastham ||MT_1,1.2|| evam adhikrydi nirpya stroddhram rabhate vlmkir uvca iti | vlmki vlmkinm i | uvca uktavn | rrmam prati iti ea | kim uvcety akym ha kathopyn vicrydau mokopyn imn atha | yo vicrayati prjo na sa bhyo 'bhijyate ||MT_1,1.3|| kathrp upy kathopy | tn | kathnm api samyagjnam prati pravartakatvenopyatva jeyam | imn vakyamn | nanu rvlmki rrmavttntamaya rmahrmyaa rrmam praty eva katham uvcnyasyaiva hy anyavttntakathanam ucitam iti cet | satyam | adyakalpe bhava rvlmkir adyakalpe bhava rrmam prati purtanakalparvlmkiktam purtanarrmavttntamaya rmahrmyaam uvceti kecid atra samdadhate | kim asmka vykhymtrapravttnm etadyuktatvyuktatvacintanena | asti ctra kim api nigham bjam api pauruam deyam itydivakyamalokascitam | tac ca pratibhvat svayam eva gamyam | anye tatkathanam ayuktam | ity ala rahasyodghanena ||MT_1,1.3|| asmin rmyae rma kathopyn mahphaln / ets tu prathama ktv purham arimardana //MU_1,1.4// iyysmai vintya bharadvjya dhmate / ekgro dattavn ramyn man abdhir ivrthine //MU_1,1.5// rmety mantraam | rmasyaiva pratipdyatvt | etn tvay asmin samaya eva dn | dau ktv sampdya | asmai agre sthitya | ekgra etasya vinayena etasmil lagnacitta | yugalakam ||MT_1,1.4-5|| tata ete kathopy bharadvjena dhmat / kasmicin merugahane brahmao 'gra udht //MU_1,1.6// udht kathit ||MT_1,1.6|| athsya tuo bhagavn brahm lokapitmaha / varam putra gheti samuvca mahaya //MU_1,1.7// spaam ||MT_1,1.7|| bharadvja kathayati bhagavan bhtabhavyea varo 'yam me 'dya rocate / yeneya janat dukn mucyate tad udhara //MU_1,1.8// bhtabhavyettngatayor ttngatajeti yvat | udhara kathaya ||MT_1,1.8|| bharadvjavkya rutv rbrahm kathayati guru vlmkim atru prrthayasva prayatnata / teneda yat samrabdha rmyaam aninditam //MU_1,1.9// tasmi jte naro moht samagrt santariyati / setunevmbudhe pram apragualin //MU_1,1.10// yugalakam | pram iti prvrdhenpi yojyam | ambudher iti pacam brahmavkyam upasaharati ||MT_1,1.9-10|| ity uktv sa bharadvjam parameh mamramam / abhygamat sama tena bharadvjena bhtakt //MU_1,1.11// parame cinmtrkhye uttame pade tihati uddhamanorpatvd iti parameh ||MT_1,1.11|| tra sampjito deva so 'rghyapdydin may / avocan mm mahsattva sarvabhtahite rata //MU_1,1.12// %<[BhG V 25d]>% spaam ||MT_1,1.12|| brahm kathayati rmasvabhvakathand asmd varamune tvay / nodyoga samparityjya sampter aninditt //MU_1,1.13// sampte samptiparyantam ||MT_1,1.13|| nanu kimartham udyoga na tyajmty | atrha jtennena loko 'yam asmt sasrasakat / samuttariyati kipram potenevtha sgart //MU_1,1.14// athaabda pdaprartha ||MT_1,1.14|| vaktu tavaitam evrtham aham gatavn ayam / kuru lokahitrtha tva stram ity uktavn aja //MU_1,1.15// spaam | brahmao vkyam upasaharati ity uktavn iti ||MT_1,1.15|| rma puyramt tasmt kad antardhim gata / muhrtd udyata proccais taraga iva vria //MU_1,1.16// puyramt pavitrt madramt | tasmt tasmin samaye ghtt | munayo hi navnni navnny rami ghanti | brahm ka iva | taraga iva | yath vria udyata prvam utthita taraga | muhrtd antardhim gacchati tathety artha ||MT_1,1.16|| tasmin prayte bhagavaty aha vismayam gata / punas tatra bharadvjam apccha svacchay dhiy //MU_1,1.17// bharadvja kathambhtam | upalakita kay | svacchay dhiy | anyath pcchanam ayuktam eva syd iti bhva ||MT_1,1.17|| kim apccha ity | atrha kim etad brahma proktam bharadvja vadu me / ity uktena puna proktam bharadvjena me 'nagha //MU_1,1.18// anagha he doarahita rma ||MT_1,1.18|| bharadvja kathayati etad uktam bhagavat yath rmyaa kuru / sarvalokahityu sasrravapotakam //MU_1,1.19// etatpadkkm prayati yatheti ||MT_1,1.19|| nanu tatas tava kim ity | atrha mahya ca bhagavan brhi katha sasrasakae / rmo vyavahto 'py asmin bharata ca mahman //MU_1,1.20// vyavahta vyavahra ktavn | apiabda asambhvandyotaka sasrasakae ity anena sambadhyate ||MT_1,1.20|| atrughno lakmaa cpi st cpi yaasvin / rmnuyyinas te v mantriputr mahdhiya //MU_1,1.21// spaam ||MT_1,1.21|| nirdukhat yathaite tu prpts tad brhi me sphuam / tathaivha tariymi tato janatay saha //MU_1,1.22// ete rmdaya ||MT_1,1.22|| rvlmki rrmam prati kathayati bharadvjena rjendra yadety ukto 'smi sdaram / tad kartu vibhor jm aha vaktum pravttavn //MU_1,1.23// asmi aham | iti prvoktaprakrea | ukta kathita | vibho brahmaa ||MT_1,1.23|| pravttim eva sphuayati u vatsa bharadvja yathpa vadmi te / rutena yena sammoham ala dre kariyasi //MU_1,1.24// alam atiayena | v iti pratij sampdayitum prastva karoti ||MT_1,1.24|| tath vyavahara prja yath vyavahta sukh / sarvsasaktay buddhy rmo rjvalocana //MU_1,1.25// sarvsasaktay samastaphalsagarahitay ||MT_1,1.25|| na kevala rma eva ki tv anye 'pty abhipryea kathayati lakmao bharata caiva atrughna ca mahman | kausaly ca sumitr ca st daarathas tath ||MT_1,1.26|| spaam ||MT_1,1.26|| ktstha cvirodha ca bodhapram upgata / vasiho vmadeva ca mantrio 'au tathetare //MU_1,1.27// ktstha iti nma avirodha iti ca | aau mantria av amtys | tathetare anye 'py aau mantria | tena oaa mantria iti paramrtha ||MT_1,1.27|| itara ity asyrtha sphua kathayati ghir vikunto bhma ca satyavardhana eva ca / vibhaa suea ca hanumn indrajit tath //MU_1,1.28// spaam ||MT_1,1.28|| ete 'viati prokt samanrgacetasa / jvanmukt mahtmno yathprptnuvartina //MU_1,1.29// yathprptnuvartina | na tu svaprayatnanih iti yvat ||MT_1,1.29|| ebhir yath hta datta ghtam uita smtam / tath ced vartase putra mukta evsi sakat //MU_1,1.30// ebhi rmdibhi ||MT_1,1.30|| bharadvjasya pranvasaradnrtha sargntalokena tvat svavkyam upasaharati aprasasrasamudrapt labdhv par yuktim udrasattva / na okam yti na dainyam eti gatajvaras tihati nityatpta //MU_1,1.31// apra ya sasrasamudra | tatra pt patanala | udrasattva utkadhairyayukta purua | parm utk | yukti dytyantbhvajnalaka vakyam yukti | prpya | okam apeklakaa oka | nyti | tath dainyam dnatvam | atptim iti yvat | naiti | pratyuta gatajvara apeksvarpajvararahita | ata eva nityatpta tihatti ivam ||MT_1,1.31|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae prathama sarga || 1,1 || bharadvja pcchati jvanmuktasthitim brahman ktv rghavam dita / kramt kathaya me nityam bhaviymi sukh yath //MU_1,2.1// brahman rvlmke | tva | jvanmuktasthiti jvanmuktamaryd | rghava rrmam | dita ktv | me kathaya rrmavttntadvrea kathayeti bhva | nanu kimartha kathaymty | atrha | bhaviymti | aha yath yena jvanmuktasthitikathanena | nityasukh jvanmuktykhyamahsukhayukto | bhaviymi ||MT_1,2.1|| rvlmki rrmavttntaravadhikritvasampdanrtha tvat smnyenopadea karoti bhramasya jgatasysya jtasykavaravat / apunasmaraam manye sdho vismaraa varam //MU_1,2.2// he sdho | aham asya pura sphurata | jgatasya jagatsambandhina | tadviayasyeti yvat | tath kavaravat kanlimavat | jtasya prdurbhtasya | mithybhtasyeti yvat | bhramasya jagattvajnarpasya mithyjnasya | apunasmaraam punasmtiviayabhvnayanam | upekm iti yvat | varam utka | vismaraam vismti | manye | upek evtra yukt | na vismti | tasy jyavyptatvd iti bhva ||MT_1,2.2|| nanu tad apunasmaraa kenopyena bhaviyatty | atrha dytyantbhvabodha vin tan nnubhyate / kadcit kenacin nma sa bodho 'nviyatm ata //MU_1,2.3// nma nicaye | kenacit puruea | tad apunasmaraa | dyasya ajnasughankr ghanhakralin / punar janmakar prokt malin vsan budhai //MU_1,2.12// paitai vsan malin ukt | kathambht | ajnasughankr | ajnena cinmtrjnena | sughana kra yasy | s | cinmtrjnenaiva hi vsan ghanbhavanti | anyath uddhacinmtraikyena vsan kiviay syt | puna kathambht | ghana acchinna | ya ahakra dehdiviaya ahambhva | tena lin | vsanvaenaiva hi dehdiniha ahakro ghanbhavati | puna kathambht | puna janmakar punar api bhavakar | padrthabhvena vyaktbhvt ||MT_1,2.12|| uddhy svarpa kathayati punarjanmkuratyakt sthit sambhabjavat / dehnta dhriyate jtajey uddheti socyate //MU_1,2.13// paitai s vsan | uddheti kathyate | s k | y dehnta dehasthitiparyantam eva | na tu tadanantaram api | dhriyate avatihate | y kathambht | punarjanmkhyenkurea tyakt | yata sambhabjavat bharjitabjavat | sthit | yath sambham bjam kramtrea tihati | akurasamartha na bhavati | tath uddh vsanpy kramtreaiva tihati | janmkurotpdanasamarth na bhavatty artha | puna kathambht | jta jeyam avayajeyatvena sthitam paramtmatattvam | yay hetubhtay | td | stravicrdirpay uddhay vsanayaiva hi paramtmatattva jyate ||MT_1,2.13|| uddhy rayaviea kathayati apunarjanmakara jvanmukteu dehiu / vsan vidyate uddh dehe cakra iva bhrama //MU_1,2.14// jvanmukteu dehiu jveu | apunarjanmakara punarjanmkrik | uddh vsan dehe vidyate | na tu citte | k iva | bhrama iva | yath bhrama ckrkrea bhramaa | cakre vidyate | tathety artha | jvanmuktn vsan phaldyanusandhnnutpdik evstti bhva ||MT_1,2.14|| jvanmuktalakaa kathayati ye uddhavsan bhyo na janmnarthabhjanam / jtajeys ta ucyante jvanmukt mahdhiya //MU_1,2.15// uddh vsan ye | te | td ||MT_1,2.15|| smnyenopadea ktv rrmavttntam rabhate jvanmuktapadam prpto yath rmo mahmati / tat te 'ham sampravakymi jarmaraantaye //MU_1,2.16// nanu kimartha rrmajvanmuktiprpti kathayasty | atrha jareti | rrmajvanmuktipadaprptiravaena hi tavpi tadvyavahrnusrea jardintir bhavatti bhva ||MT_1,2.16|| nanu bahpadeakkio mama ki rmakramamtrakathanenety | atrha bharadvja mahbuddhe rmakramam ima ubham / u vakymi tenaiva sarva jsyasi sarvath //MU_1,2.17// sarvathety anena tata kpy kk tava na syd iti bhva ||MT_1,2.17|| tad eva kathayati vidyghd vinikramya rmo rjvalocana / divasny anayad gehe llbhir akutobhaya //MU_1,2.18// divasni | na tu msn | avidyamna kuto 'pi bhaya yasya sa akutobhaya | nirbhaya ity artha ||MT_1,2.18|| atha gacchati kle 'tra playaty avani npe / prajsu vtaoksu sthitsu vigatajvaram //MU_1,2.19// trthamunyramare draum utkahitam mana / rmasybhd bha tatra kadcid gualina //MU_1,2.20// spaam | yugmam ||MT_1,2.19-20|| rghava cintayitvaivam upetya caraau pitu / hasa padmv iva navau jagrha navakesarau //MU_1,2.21// pdavandana cakrety artha ||MT_1,2.21|| rrma pitaram prati kathayati trthni devasadmni vanny yatanni ca / draum utkahita tta mameda hi bham mana //MU_1,2.22// hi nicaye ||MT_1,2.22|| tad etm arthanm prv saphalkartum arhasi / na so 'sti bhuvane tta tvay yo 'rth vimnita //MU_1,2.23// maydya tvat tava kpi prrthan na kteti prvm ity asybhiprya ||MT_1,2.23|| rrmaprrthanm upasaharati iti samprrthito rj vasihena sama tad / vicrymucad evaina rmam prathamam arthinam //MU_1,2.24// vicryaiva | na tu vicram aktv | prathamam arthina tatprvam arthibhtam ||MT_1,2.24|| ubhe nakatradivase bhrtbhy saha rghava / magallaktavapu ktasvastyayano dvijai //MU_1,2.25// vasihaprahitair viprai stratajjai samanvita / snigdhai katipayair eva rjaputravarai saha //MU_1,2.26// ambbhir vihitrbhir ligyligya bhita / niragt sa ght tasmt trthaytrrtham udyata //MU_1,2.27// ligyligyety anena snehtiayo dyotyate | niragt niryayau ||MT_1,2.25-27|| nirgata svapurt paurais tryaghoea vardhita / pyamna purandhr netrair bhgaughabhagurai //MU_1,2.28// grmalalanlokahastapadmpavarjitai / ljavarair vikrtm himair iva himcala //MU_1,2.29// varjayan vipragan parivan prajia / lokayan digant ca paricakrma jagale //MU_1,2.30// paricakrma pdacrea gatavn | trthaytry hi pdacrea gamanam puyvaham ||MT_1,2.28-30|| athrabhya svakt tasmt kramt kosalamaalt / snnadnatapodhynaprvaka sa dadara ha //MU_1,2.31// haabda nipta ||MT_1,2.31|| ki dadareti karmpekym ha nads trthni puyni vanny yatanni ca / jagalni vannteu tany abdhimahbhtm //MU_1,2.32// vannteu sthitni jagalni sajal de ||MT_1,2.32|| mandkinm indunibh klind cotpalmalm / sarasvat atadru ca candrabhgm irvatm //MU_1,2.33// spaam ||MT_1,2.33|| ve ca kave ca nirvindhy saray tath / carmavat vitast ca vipm bhudm api //MU_1,2.34// spaam ||MT_1,2.34|| prayga naimia caiva dharmraya gay tath / vras rgiri ca kedram pukara tath //MU_1,2.35// spaam ||MT_1,2.35|| mnasa ca kramasaras tathaivottaramnasam / vaavm maav caiva trthavnda sasodaram //MU_1,2.36// trthavnda kathambhta | sasodara sodarkhyatrthasahitam ||MT_1,2.36|| agnitrtham mahtrtham indradyumnasaras tath / sarsi saras caiva tath vphradvalm //MU_1,2.37// spaam ||MT_1,2.37|| svmina krttikeya ca sligrmahari tath / sthnni ca catuai harasya girijpate //MU_1,2.38// spaam ||MT_1,2.38|| nncaryavicitri caturabdhitani ca / vindyakandarakuj ca kulaailasthalni ca //MU_1,2.39// spaam ||MT_1,2.39|| rjar ca mahatm brahmar tathaiva ca / devnm brhman ca pvann ram ubhn //MU_1,2.40// spaam ||MT_1,2.40|| bhyo bhya sa babhrma bhrtbhy saha mnada / caturv api diganteu sarvn eva mahtan //MU_1,2.41// spaam ||MT_1,2.41|| sargntalokena trthaytrbhramaam upasaharati amarakinnaramnavamnita samavalokya mahm akhilm imm / upayayau svagha raghunandano vihtadik ivalokam ivevara //MU_1,2.42// vara kathambhta | vihtadik viht vihraviaykt dia yena | tda | iti ivam ||MT_1,2.42|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvitya sarga || 1,2 || rrmasya ghapravea kathayati ljapupjalivrtair vikra pauravsibhi / sa vivea gha rm jayanto viapa yath //MU_1,3.1// vikra bharita | jayanta indraputra ||MT_1,3.1|| praanmtha pitara vasiham mtbndhavn / brhman guruvddh ca rghava prathamgata //MU_1,3.2// spaam ||MT_1,3.2|| suhdbhir mtbhi caiva pitr dvijagaena ca / muhur ligancrai rghavo na mamau tad //MU_1,3.3// rghavas tad suhddibhi sahaktai ligancrai liganarpai lokcrai | na mamau mahnandayukto jta iti bhva ||MT_1,3.3|| tasmin dhair darathau priyaprakathanair mitha / jughrur madhurair mduvaasvanair iva //MU_1,3.4// tasmin darathau mitha priyaprakathanai rrmaviayai anyo'nyam priyakathanai | rrmo gham prpta ity evarpai parasparam priyakathanair iti yvat | dia | jughru ghrim prpu | magalavcibhkampotthnd iyam ukti | priyaprakathanai kathambhtai | dhais tath madhurai karasukhai | priyaprakathanai kair iva | mduvaasvanair iva | yath tai puru ghranti | tathety artha ||MT_1,3.4|| bahny sa dinny atra rmgamanam utsava / mahnande jann mucan kelikolhalkula //MU_1,3.5// atra daarathapure | rmgamanam utsava sa abht | kiyanta kla | bahni dinni | bahudinaparyantam ity artha | utsava ki kurvan | jann mahnande mucan | seti prayoga ra ||MT_1,3.5|| uvsa sa sukha gehe tata prabhti rghava / varayan vividhcrn decrn itas tata //MU_1,3.6// itas tata yatra tatra ||MT_1,3.6|| prtar utthya rmo 'sau ktv sandhy yathvidhi / sabhsastha dadarendrasama svapitara tad //MU_1,3.7// spaam ||MT_1,3.7|| kathbhi suvicitrbhi sa vasihdibhi saha / sthitv dinacaturbhga jnagarbhbhir dta //MU_1,3.8// jagma pitranujto mahaty senayvta / varhamahikra vanam kheakecchay //MU_1,3.9// kheecchay mgaykkay ||MT_1,3.8-9|| tata gatya sadane ktv snndika kramt / samitrabndhavo bhuktv ninya sasuhn nim //MU_1,3.10// spaam ||MT_1,3.10|| evarpam cram asau naikasminn eva dine ktavn api tu sarvadaivety abhipryea kathayati evampryadincro bhrtbhy saha rghava / gatya trthaytry samuvsa pitur ghe //MU_1,3.11// spaam ||MT_1,3.11|| sargntalokenaitad upasaharati npatisavyavahramanojay sujanacetasi candrikay tath / parininya dinni sa ceay rutasudhrasapealaynagha //MU_1,3.12// sa anagha doarahita rrma | evavidhay ceay dinni parininya laghitavn | kividhay | npativyavahrea prajvicrdin rjavyavahrea | manojay hdyay | tath sujanacetasi satpuruamanasi | candrikay sujanahdayhldikayeti yvat | tath rute ravae | sudhrasavat pealay | datve tu ki vcyam iti bhva | iti ivam ||MT_1,3.12|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ttya sarga || 1,3 || athonaoae vare vartamne raghdvahe / rmnuyyini tath atrughne lakmae 'pi ca //MU_1,4.1// bharate sasthite nityam mtmahaghe sukham / playaty avani rji yathvad akhilm imm //MU_1,4.2// janyatrrtha ca putrm pratyaha saha mantribhi / ktamantre mahprje tajje daarathe npe //MU_1,4.3// kty trthaytry rmo nijaghasthita / jagmnudina krya aradvmala sara //MU_1,4.4// tath naoaavare satty artha | janyatrrtha vivhrtham | krya katm ||MT_1,4.1-4|| kryam eva kathayati kramd asya vilkam putm mukham dadhe / pkaphulladala ukla slimlam ivmbujam //MU_1,4.5// katy hi mukhasya pim jyate ||MT_1,4.5|| kapolatalasalnapi padmsanasthita / cintparavaas tm avypro babhva sa //MU_1,4.6// sa rrma ||MT_1,4.6|| kga cintay yukta khed paramadurman / novca kasyacit kicil lipikarmrpitopama //MU_1,4.7// spaam ||MT_1,4.7|| khedt parijanensau prrthyamna puna puna / cakrhnikam cram parimlnamukhmbuja //MU_1,4.8// spaam ||MT_1,4.8|| evam muniviia ta rma guagakaram / lokya bhrtarv asya tm evyayatur dam //MU_1,4.9// muniviiam utkam muni | vairgyavattvt | asya tm eva da rmasambandhin krydirpm evvasthm ||MT_1,4.9|| tath teu tanjeu khedavatsu keu ca / sapatnko mahpla cintvivaat yayau //MU_1,4.10// spaam ||MT_1,4.10|| k te putra ghan cintety eva rmam puna puna / apcchat snigdhay vc na ckathayad asya sa //MU_1,4.11// sa rma | asya pitu ||MT_1,4.11|| na kicit tta me dukam ity uktv pitur akaga / rmo rjvapatrkas tm eva sma tihati //MU_1,4.12// spaam ||MT_1,4.12|| tato daaratho rj rma ki khedavn iti / apcchat sarvakryaja vasiha vadat varam //MU_1,4.13// sarvakryaja sarveu kryeu nipuam | anyath pcchanam ayuktam eva syd iti bhva ||MT_1,4.13|| asty atra kraa rman m rjan dukham astu te / ity ukta cintay yukto vasihamunin npa //MU_1,4.14// rmat jnkhyaphalakritvt | kraa vairgykhya kicid | asmin samaye vaktum ayuktam iti bhva ||MT_1,4.14|| upasahtam api vasihavkya sargntalokena puna kathayati kopa vidakalan vitata ca hara nlpena kraavaena vahanti santa | sargea sahatijavena vin jagatym bhtni bhpa na mahnti vikrayanti ||MT_1,4.15|| santa sdhava | alpena stokena | kraavaena vitata kopa vitat vidakalan vitata hara ca | na vahanti na dhrayanti | alpeneti vieaasya kraety anenrthika sambandha | atra vyatirekea dntam ha sargeeti | he bhpa | mahnti bhtni mahbhtni | jagaty jagati | sargea vin mahsi vin | tath sahatijavena vin sahrkhyavegena vin | na vikrayanti kryotpattykhyavikrayuktni tath nkhyavikrayuktni ca na bhavanti | tat karoti tad cae iti ic | vikravantti v pha | sthityavasthym avntarasargasahatirpelpena kraena na bhavantti bhva | iti ivam ||MT_1,4.15|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturtha sarga || 1,4 || rvlmkir bharadvjam prati kathayati ity ukte muninthena sandehavati prthive / khedavaty sthite mauna kacit klam pratkii //MU_1,5.1// parikhinnsu sarvsu rju npasadmasu / sthitsu svadhnsu rmacesu sarvata //MU_1,5.2// etasminn eva kle tu vivmitra iti ruta / maharir gamad drau tam ayodhy nardhipam //MU_1,5.3// gamat gacchati sma ||MT_1,5.1-3|| nanu kimartham asau gata ity | atrha tasya yajo 'tha rakobhis tad vilulupe kila / myvryabalonmattair dharmakmasya dhmata //MU_1,5.4// rakrtha tasya yajasya draum aicchat sa prthivam / na hi akto hy avighnena tam ptu sa muni kratum //MU_1,5.5// nanu kimartha ta rakrtha draum aicchad ity | atrha na hti ||MT_1,5.4-5|| tatas te vinrtham udyatas tapas nidhi / vivmitro mahtej ayodhym abhyayt purm //MU_1,5.6// %<[Rm I 17, 23]>% abhyayt abhigacchati sma ||MT_1,5.6|| sa rjo darankk dvrdhyakn uvca ha / ghram khyta mm prpta kauika gdhina sutam //MU_1,5.7// %<[Rm I 17, 24]>% haabda nipta | kim uvceti karmpekym uttarrdha karmatvena kathayati ghram iti | khyta kathayata | yyam iti ea | gdhina gdhirjasya ||MT_1,5.7|| tasya tad vacana rutv dvsth rjagha yayu / sambhrntamanasa sarve tena vkyena codit //MU_1,5.8// %<[Rm I 17, 25]>% tena vkyena vivmitroktena vkyena ||MT_1,5.8|| te gatv rjabhavana vivmitram i tata / prptam vedaym su prathrapati tad //MU_1,5.9// %<[Rm I 17, 26]>% prathrapati dvsthdhikriam ||MT_1,5.9|| athsthnagatam bhpa rjamaalam sthitam / samupetya tvaryukto yko 'sau vyajijapat //MU_1,5.10// asau yka prathrapati ||MT_1,5.10|| ki vyajijapad ity | atrha deva dvri mahtej blabhskarasannibha / jvlruajaja pum rmn avasthita //MU_1,5.11// spaam ||MT_1,5.11|| sa cmarapatkhya svebhapuruyudham / ktavs tam pradea yas tejobhi krakcanam //MU_1,5.12// spaam ||MT_1,5.12|| vakty asmn u yk nivedayata rjani / vivmitro muni prpta ity anuddhatay gir // MU_1,5.13//asau purua asmn anuddhatay gireti vaktti sambandha | yk ity mantraam | yyam ity adhyhryam ||MT_1,5.13|| iti ykavacanam karya npasattama / sa samantr sasmanta prottasthe hemaviart //MU_1,5.14// hemaviart suvarapht ||MT_1,5.14|| padtir eva mahat rj vndena plita / vasihavmadevbhy saha smantasastuta //MU_1,5.15// spaam ||MT_1,5.15|| jagma tatra yatrsau vivmitro mahmuni / dadara munirdla dvrabhmv adhihitam //MU_1,5.16// spaam ||MT_1,5.16|| kda dadarety apekym ha kenpi kraenorvtalam arkam ivgatam / brhmea tejaskrnta ktrea ca mahaujas //MU_1,5.17// spaam ||MT_1,5.17|| jarjarahay nitya tapaprasararkay / javally vtaskandha sasandhybhram ivcalam //MU_1,5.18// spaam ||MT_1,5.18|| upanta ca knta ca dptam apratigha tath / nibhta corjitkra dadhnam bhsvara vapu //MU_1,5.19// apratigham apratightkram | nibhta komala ||MT_1,5.19|| pealentibhmena prasannenkulena ca / gambhretiprena tejas rajitaprajam //MU_1,5.20// spaam ||MT_1,5.20|| anantajvitadasakhm ekm aninditm / dhrayanta kare lak vm amlnamnasam //MU_1,5.21// lakm pealm ||MT_1,5.21|| karukrntacetastvt prasannamadhurekitai / kaair amteneva sasicantam im praj //MU_1,5.22// spaam ||MT_1,5.22|| sitsitatatpga dhavalapronnatabhruvam / nanda ca bhaya cnta prayacchantam avekitu //MU_1,5.23// avekitu payata | atipealatvt nandadna | satejaskatvt bhayadnam ||MT_1,5.23|| munim lokya bhplo drd evnatkti / praanma galanmaulimaimlitabhtalam //MU_1,5.24// galad itydi kriyvieaam ||MT_1,5.24|| munir apy avaner am bhsvn iva atakratum / tatrbhivday cakre madhurodray gir //MU_1,5.25// spaam ||MT_1,5.25|| tato vasihapramukh sarva eva dvijtaya / svgatdikrameainam pjaym sur dt //MU_1,5.26// ena vivmitram ||MT_1,5.26|| daaratha kathayati aakitopantena bhsvat daranena te / sdho svanught smo ravievmbujkar //MU_1,5.27// aakitam akarhitam | upantena prptena ||MT_1,5.27|| yad andi yad akubdha yad apyavivarjitam / tad nandasukham prpt adya tvaddarann mune //MU_1,5.28// tvaddaranena vayam brahmnandam prpt iti bhva ||MT_1,5.28|| adya vartmahe nna dharmy dhuri dharmata / bhavadgamanasyeme yad vaya lakyat gat //MU_1,5.29// vartmahe tihma | lakyatm rayatvam | viayatvam iti yvat ||MT_1,5.29|| evam prakathayanto 'tra rjno 'tha maharaya / saneu sabhsthnam sthya samupvian //MU_1,5.30// samupvian upavi ||MT_1,5.30|| sa dv jvalita lakmy bhtas tam im gatam / prahavadano rj svayam arghya nyavedayat //MU_1,5.31// %<[Rm I 17, 28]>% nyavedayad arpitavn ||MT_1,5.31|| sa rja pratighyrghya stradena karma / pradakiam prakurvanta rjnam paryapjayat //MU_1,5.32// %<[Rm I 17, 29ab (*539cd)]>% spaam ||MT_1,5.32|| sa rj pjitas tena prahavadanas tad / kuala cvyaya caiva paryapcchan nardhipam //MU_1,5.33// %<[Rm I 17, 29cd]>% spaam ||MT_1,5.33|| vasihena samgamya prahasya munipugava / yathrha crcayitvainam papracchnmaya tata //MU_1,5.34// %<[Rm I 17, 30ab (*541ab)]>% spaam ||MT_1,5.34|| kaa yathrham anyo'nyam pjayitv sametya ca / te sarve hamanaso mahrjaniveane //MU_1,5.35// %<[Rm I 17, 31ab (*541cd)]>% spaam ||MT_1,5.35|| yathocitsanagat mitha savddhatejasa / parasparea papracchu sarve 'nmayam dart //MU_1,5.36// spaam ||MT_1,5.36|| upaviya tasmai sa vivmitrya dhmate / pdyam arghya ca g caiva bhyo bhyo nyavedayat //MU_1,5.37// %<[Rm I *542ab;ef]>% spaam ||MT_1,5.37|| arcayitv ca vidhivad vivmitram abhata / prjali prayato vkyam idam prtaman npa //MU_1,5.38// %<[Rm I *542g-j]>% spaam ||MT_1,5.38|| yathmtasya samprptir yath varam avarake | %<[Rm I 17, 33ab]>% yathndhasyekaaprptir bhavadgamana tath ||MT_1,5.39|| spaam ||MT_1,5.39|| yatheadhanasamparka putrajanmprajvata | %<[Rm I 17, 33cd]>% svapnadrthalbha ca bhavadgamana tath ||MT_1,5.40|| %<[Rm I *545c]>% spaam ||MT_1,5.40|| yathepsitena sayoga iasygamana yath | %<[Rm I *544]>% praaasya yath lbho bhavadgamana tath ||MT_1,5.41|| %<[Rm I 17, 33e]>% spaam ||MT_1,5.41|| yath haro nabhogaty mtasya punar gamt / tath tvadgamd brahman svgata te mahmune //MU_1,5.42// %<[Rm I 17, 33f-h (*545d)]>% mtasya punar gamd | ity atra yatheti ea | he mahmune | te svgatam astu ||MT_1,5.42|| brahmalokanivso hi kasya na prtim vahet / mune tavgamas tadvat satyam eva bravmi te //MU_1,5.43// %<[Rm I *545ef;*546]>% spaam ||MT_1,5.43|| ka ca te parama kma ki ca te karavy aham / ptrabhto 'si me vipra prpta paramadhrmika //MU_1,5.44// %<[Rm I 17, 34a-d]>% he vipra | asi tva | me ptrabhta prpta ||MT_1,5.44|| prva rjariabdena tapas dyotitapraja / brahmaritvam anu prpta pjyo 'si bhagavan mama //MU_1,5.45// %<[Rm I 17, 35]>% he bhagavan | prva rjariabdenaiva pjya | anu pact | tapas dyotitapraja san | brahmaritvam prpta tvam | mama pjya asi ||MT_1,5.45|| gagjalbhiekea yath prtir bhaven mama / tath tvaddarant prtir anta tayatva mm //MU_1,5.46// %<[Rm I *551a-c]>% anta manasi ||MT_1,5.46|| vigatecchbhayakrodho vtargo nirmaya / idam atyadbhutam brahman yad bhavn mm upgata //MU_1,5.47// mm upgamnarham iti bhva ||MT_1,5.47|| ubhaketragata cham tmnam apakalmaam | %<[Rm I 17, 36c]>% candrabimba ivonmagna vedmi vedyavid vara ||MT_1,5.48|| unmagnam uditam ||MT_1,5.48|| skd iva brahmao me tavbhygamanam matam / pto 'smy anughto 'smi tavbhygamann mune //MU_1,5.49// %<[Rm I *555]>% spaam ||MT_1,5.49|| tvadgamanapuyena sdho yad anurajitam / adya me saphala janma jvita tat sujvitam //MU_1,5.50// %<[Rm I 17, 34ef]>% tvadgamant utpannena puyena | me janma me jvita ca | yat anurajitam svoparakta kta | tat tato heto | me janma saphalam bhavati | me jvita sujvitam bhavati ||MT_1,5.50|| tvm ihbhygata dv pratipjya praamya ca | %<[Rm I *552]>% tmany eva nammy antar dendur jaladhir yath ||MT_1,5.51|| spaam ||MT_1,5.51|| yat krya yena crthena prpto 'si munipugava / ktam ity eva tad viddhi mnyo 'si hi bham mama //MU_1,5.52// %<[Rm I *557]>% spaam ||MT_1,5.52|| svakryea vimara tva kartum arhasi kauika / bhagavan nsty adeya hi tvayi yat pratipadyate //MU_1,5.53// %<[Rm I 17, 38ab (*558)]>% he kauika | tva | svakryea saha vimara kartum arhasi kim mama kryam astti vicra kartum arhasti bhva | nanu kimartham aha svakryea saha vimara karomty | atrha bhagavann iti | hi yasmt | he bhagavan | tvayi yat pratipadyate upayujyate | tat adeya nsti | tad dadmy evety artha ||MT_1,5.53|| kryasya ca vicra tva kartum arhasi dharmata / kart cham aea te daivatam paramam bhavn //MU_1,5.54// %<[Rm I 17, 38]>% spaam ||MT_1,5.54|| sargntalokena daarathavinayokty muner haragamana kathayati idam atimadhura niamya vkya rutisukham arthavid vintam uktam / prathitaguavad guair viia munivabha parama jagma haram //MU_1,5.55// %<[Rm I 17, 39]>% atimadhuram utkamadhurkhyaguaviia | rutisukha karasukham | arthavid paramrthajena daarathena | vinta savinaya yath bhavati tathokta kathita | tath prathit ye gu vkyagus | tadvat guai viiam | prathitaguaviiam iti yvat | da vkya niamya sa munivabha munireha kauika | parama hara jagma | dtvinayena hi arthino mahn haro jyate | iti ivam ||MT_1,5.55|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacama sarga || 1,5 || tac chrutv rjasihasya vkyam adbhutavistaram / harom mahtej vivmitro 'bhyabhata //MU_1,6.1// %<[Rm I 18, 1]>% spaam ||MT_1,6.1|| sada rjardla tavaivaitan mahtale / mahvaaprastasya vasihavaavartina //MU_1,6.2// %<[Rm I 18, 2]>% tavaiva na tv anyasyety artha ||MT_1,6.2|| yat tu me hdgata vkya tasya kryavinirayam / kuru tva rjardla dharma samanuplaya //MU_1,6.3// %<[Rm I 18, 3]>% tuabda vkyavcyasya kryasytikaa sampdanyat dyotayati | tasya kryanirayam hdgatavkyavcyakryanirayam ity artha | nanu kimartha karomty | atrha dharmam iti | tavnena dharmaplanam bhaviyatti bhva ||MT_1,6.3|| hdgata vkyam prakakaroti aha niyamam tihe siddhyartham puruarabha / tasya vighnakar ghor rkas mama sasthit //MU_1,6.4// %<[Rm I 18, 4]>% tihe raymi ||MT_1,6.4|| yad yad tu yajena yaje 'ha vibudhavrajam / tad tad me yaja ta vinighnanti nicar //MU_1,6.5// yaje pjaymi ||MT_1,6.5|| bahuo vihite tasmin mama rkasanyak / akiras te mah yge msena rudhirea ca //MU_1,6.6// %<[Rm I 18, 5 (*562)]>% spaam ||MT_1,6.6|| avadhte tathbhte tasmin ygakadambake / ktaramo nirutshas tasmd ded apgamam //MU_1,6.7// %<[Rm I 18, 6]>% apgamam apagata ||MT_1,6.7|| na ca me krodham utsraum buddhir bhavati prthiva / tathbhta hi tat karma na pas tasya vidyate //MU_1,6.8// %<[Rm I 18, 7]>% padnena sa yaja nayatti bhva ||MT_1,6.8|| d ca kam rjan mama tasmin mahkratau / tvatprasdd avighnena prpayeyam mahphalam //MU_1,6.9// he rjan | ata mama tasmin mahkratau d kam bhavati | ata aham mahphalam ta kratu | tvatprasdt prpayeyam prpnuym | prpayeyam iti svrthe ic ra ||MT_1,6.9|| trtum arhasi mm rta ararthinam gatam / arthin yan niratva satm abhibhavo hi sa //MU_1,6.10// spaam ||MT_1,6.10|| nanu kena prakreha tvattra karomty | atrha tavsti tanaya rmn dptardlavikrama / mahendrasado vro rmo rakovidraa //MU_1,6.11// spaam ||MT_1,6.11|| nanu tata kim ity | atrha tam putra rjardla rma satyaparkramam / kkapakadhara ra jyeham me dtum arhasi //MU_1,6.12// %<[Rm I 18, 8]>% tenaiva rakparaparyya tram me bhaviyatti bhva ||MT_1,6.12|| nanu katha iurpo 'sau rkasebhyas tava makha rakiyatty | atrha akto hy ea may gupto divyena svena tejas / rkas ye 'pakartras tem mrdhavinigrahe //MU_1,6.13// %<[Rm I 18, 9]>% spaam ||MT_1,6.13|| reya csmin kariymi bahurpam anantakam / traym api lokn yena pjyo bhaviyati //MU_1,6.14// %<[Rm I 18, 10]>% spaam ||MT_1,6.14|| nanu katham asau tdn rkasnm pura sthtu aknotty | atrha na ca tena samsdya sthtu akt nicar | %<[Rm I 18, 11ab]>% kruddha kesaria dv rae vana ivaiak ||MT_1,6.15|| tena iti dvitysthne tty r ||MT_1,6.15|| te ca nnya kkutsthd yoddhum utsahate pumn | %<[Rm I 18, 11cd]>% te kesaria kruddhn mattn karim iva ||MT_1,6.16|| spaam ||MT_1,6.16|| vryotsikt hi te pp klakopam rae | %<[Rm I 18, 12ab]>% kharadaayor bhty ktnt kupit iva ||MT_1,6.17|| spaam ||MT_1,6.17|| rmasya rjardla sahiyante na syakn | %<[Rm I 18, 12cd]>% anratgat dhr jaladasyeva psava ||MT_1,6.18|| spaam ||MT_1,6.18|| na ca putragata sneha kartum arhasi prthiva | %<[Rm I 18, 13ab]>% na tad asti jagaty asmin yan na deyam mahtmana ||MT_1,6.19|| spaam ||MT_1,6.19|| hanta nna vijnmi hats tn viddhi rkasn | %<[Rm I 18, 13cd]>% na hy asmaddaya prj sandigdhe sampravttaya ||MT_1,6.20|| hanta hare | nna nicaye | aha tn rkasn hatn jnmi | tvam api viddhi | nanu katham aha tvatkathanamtrea jnmty | atrha na hti | sa samyak | pravtti | ye | te td ||MT_1,6.20|| aha vedmi mahtmna rma rjvalocanam / vasiha ca mahtej ye cnye drghadarina //MU_1,6.21// %<[Rm I 18, 14]>% spaam ||MT_1,6.21|| yadi dharmo mahattva ca yaas te manasi sthitam / tan mahya svam abhipretam tmaja dtum arhasi //MU_1,6.22// %<[Rm I 18, 15]>% manasi sthita kkitam | abhipretam prokta kryrtham iam ||MT_1,6.22|| daartra ca me yajo yasmin rmea rkas | %<[Rm I 18, 17cd]>% hantavy vighnakartro mama yajasya vairia ||MT_1,6.23|| spaam ||MT_1,6.23|| atrbhyanuj kkutstha dadatm tava mantria / vasihapramukh sarve tena rma visarjaya //MU_1,6.24// %<[Rm I 18, 16]>% spaam ||MT_1,6.24|| ntyeti kla klaja yathyam mama rghava / tath kuruva bhadra te m ca oke mana kth //MU_1,6.25// %<[Rm I 18, 18]>% atyeti gacchati ||MT_1,6.25|| kryam av api kle tu ktam ety upakratm / mahad apy upakrea riktatm ety aklata //MU_1,6.26// aklata akle ||MT_1,6.26|| ity evam uktv dharmtm dharmrthasahita vaca / virarma mahtej vivmitro munvara //MU_1,6.27// %<[Rm I 18, 19]>% spaam ||MT_1,6.27|| sargntalokena daarathatmbhva kathayati rutv vaco munivarasya mahprabhvas tm atihad upapannam ida sa vaktum / no yuktiyuktakathanena vinaiti toa dhmn apritamano'bhimata ca loka //MU_1,6.28// mahprabhvo mahnubhvayukta | sa daaratha | munivarasya vivmitrasya | vaca rutv tm atiat | no kicid apy uktavn ity artha | ida tm sanam | upapanna yuktam | bhavati | yata dhmn buddhiyukta | yuktiyuktakathanena vin vaktu kathayitu toa naiti | na kathayatty artha | loka ca lokas tu | apritamano'bhilaita vaktu toa naiti | ata yuktirahita vivmitrasya vkya rutv daaratha tum abhd iti bhva | iti ivam ||MT_1,6.28|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae aha sarga || 1,6 || tac chrutv rjardlo vivmitrasya bhitam / muhrtam sn nicea sadainya caivam abravt //MU_1,7.1// %<[Rm I 19, 1]>% spaam ||MT_1,7.1|| naoaavaro 'ya rmo rjvalocana / na yuddhayogyatm asya paymi saha rkasai //MU_1,7.2// %<[Rm I 19, 2]>% spaam ||MT_1,7.2|| iyam akauhi pr yasy patir aham prabho / tay parivto yuddha dsymi piitinm //MU_1,7.3// %<[Rm I 19, 3]>% piitin rkasnm ||MT_1,7.3|| ime hi r vikrnt bhty astravirad | %<[Rm I 19, 4ab]>% aha cai dhanupir gopt samaramrdhani ||MT_1,7.4|| %<[Rm I 19, 5ab]>% spaam ||MT_1,7.4|| ebhi saha tavrm mahendramahatm api / dadmi yuddham mattn karim iva kesar //MU_1,7.5// hi yasmd | ete bhty bhavanti | aham cai samaramrdhani goptsmi | ata aham ebhi saha tavr yuddha dadmti sambandha ||MT_1,7.5|| blo rmas tv ankeu na jnti balbalam | %<[Rm I 19, 7ab]>% antapurd te d nnenny ravani ||MT_1,7.6|| spaam ||MT_1,7.6|| na cstrai paramair yukto na ca yuddhavirada / na bhaabhrkun ca tajja samaramrdhasu //MU_1,7.7// ea iti ea ||MT_1,7.7|| kevalam pupaaeu nagaropavaneu ca / udynavanakujeu sadaiva parilita //MU_1,7.8// spaam ||MT_1,7.8|| vihartum ea jnti saha rjakumrakai / krapupopakrsu svaksv ajirabhmiu //MU_1,7.9// spaam ||MT_1,7.9|| adya tv atitarm brahman mama bhgyaviparyayt / himenevhata padmas sampanno harita ka //MU_1,7.10// harita pu ||MT_1,7.10|| nttum annni aknoti na vihartu ghvanau / antakhedaparttm t tihati kevalam //MU_1,7.11// attum bhakitum ||MT_1,7.11|| sadra sahabhtyo 'ha tatkte muninyaka / aradva payovho nna nisahat gata //MU_1,7.12// nisahatm utkat | sohum aaktatvam ||MT_1,7.12|| do 'sau suto bla dhin vivakta / katha dadmi ta tubhya yoddhu saha nicarai //MU_1,7.13// spaam ||MT_1,7.13|| api blgansagd api sdho sudhrast / rjyd api sukhyaia putrasneho mahmate //MU_1,7.14// spaam ||MT_1,7.14|| ye durant mahrambhs triu lokeu khedad / putrasnehena santo 'pi kurvate te na sarayam //MU_1,7.15// santa api sthit api | saraya sthiti | putrasnehena te vismti gacchantti bhva ||MT_1,7.15|| asavo 'tha dhana drs tyajyante mnavai sukham / na putr munirdla svabhvo hy ea jantuu //MU_1,7.16// spaam ||MT_1,7.16|| rkas krrakarma kayuddhavirad | %<[Rm I 19, 7ef]>% rmas tn yodhayatv ittham uktir evtidusah ||MT_1,7.17|| kayuddha chalayuddham | uktir eveti anuhnasya k katheti bh-va ||MT_1,7.17|| viprayukto hi rmea muhrtam api notsahe / jvitu jvitkk na rma netum arhasi //MU_1,7.18// %<[Rm I 19, 8]>% notsahe samartho na bhavmi | jvitu jvanakriykarttm anubhavitum | jvitkk mama jvitkkty artha ||MT_1,7.18|| navavarasahasri mama ytni kauika / dukhenotpdits tv ete catvra putrak may //MU_1,7.19// %<[Rm I 19, 10]>% anukampit putr putrak ||MT_1,7.19|| pradhnabhtas tev eu rma kamalalocana / ta vin te trayo 'py anye dhrayanti na jvitam //MU_1,7.20// spaam ||MT_1,7.20|| sa eva rmo bhavat nyate rkasn prati / yadi tat putrahna tvam mtam evu viddhi mm //MU_1,7.21// spaam ||MT_1,7.21|| caturm tmajn hi prtir atra hi me par / jyeha dharmamaya tasmn na rma netum arhasi //MU_1,7.22// %<[Rm I 19, 11]>% nirdhrae ah ||MT_1,7.22|| nicarabala hantum mune yadi tavepsitam / caturagasamyukta may saha bala naya //MU_1,7.23// spaam ||MT_1,7.23|| kivry rkass te tu kasya putr katha ca te / kiyatpram ke caite iti varaya me sphuam //MU_1,7.24// %<[Rm I 19, 12]>% spaam ||MT_1,7.24|| katha tena prahartavya te rmea rkasm | / mmakair v balair brahman may v kayodhinm //MU_1,7.25// %<[Rm I 19, 13]>% rmasygre sthitatvbhvt tenety uktam ||MT_1,7.25|| sarvam me asa bhagavan yath tem may rae / sthtavya duasattvn vryotsikt hi rkas //MU_1,7.26// %<[Rm I 19, 14]>% spaam ||MT_1,7.26|| ryate hi mahvro rvao nma rkasa / skd vairavaabhrt putro viravaso mune //MU_1,7.27// %<[Rm I 19, 17]>% spaam ||MT_1,7.27|| astu sa | tata kim ity | atrha sa cet tava makhe vighna karoti kila durmati / tat sagrme na akt 'smo vaya tasya durtmana //MU_1,7.28// %<[Rm I 19, 19cd]>% tat tad ||MT_1,7.28|| nanu katham asau tdgvrya astty | atrha kle kle pthag brahman bhrivryavibhtaya | / bhtev abhyudaya ynti pralyante ca klata //MU_1,7.29// bhrivryavibhtaya mahadvryasampadyukt | bhtev iti nirdhrae sap-tam ||MT_1,7.29|| adysmis te vaya kle rvadiu atruu / na samarth pura sthtu niyater ea nicaya //MU_1,7.30// spaam ||MT_1,7.30|| tasmt prasda dharmaja kuru tva mama putrake / mama caivlpabhgyasya bhavn hy asamadaivatam //MU_1,7.31// %<[Rm I 19, 20]>% alpabhgyasyeti | anyath tva rma na ycitavn iti bhva ||MT_1,7.31|| devadnavagandharv yakaplavagapannag / na akt rvaa yoddhu ki puna puru yudhi //MU_1,7.32// spaam ||MT_1,7.32|| mahvryavat vryam datte sa sudhbhujm / tena srdha na akt smas sayuge tasya vvar //MU_1,7.33// %<[Rm I 19, 22a-d]>% datte ghti | pratibadhntti yvat | mahvryn sudhbhujo 'py asau vryarahitn karotti bhva | avars tadapekay nc | vabda pdaprartha ||MT_1,7.33|| nanu rmasya sajjanatvenaivvaya jaya syd ity | atrha ayam anyatama kla pelavktasajjana / rghavo 'pi gato dainya yatra vrdhakajarjara //MU_1,7.34// apiabda rghavasya mahsajjanatva dyotayati | vrdhakeneva jarjara vrdhakajarjara ||MT_1,7.34|| atha v lavaam brahman yajaghna tam madho sutam / kathaya tva suraprakhya kveva mokymi putrakam //MU_1,7.35// atha v madho suta ta prasiddha | yajaghna lavaa yoddhu na akt sma iti vyavahitdhyhtai saha sambandha | lavao 'pi cet tava yajavighnakr asti tam api yoddhu na akt sma iti bhva | he suraprakhya | tva kathaya | aha putraka kveva kutreva | mokymi | na mokymti bhva ||MT_1,7.35|| atha necchasi ced brahmas tad vidheyo 'ham eva te / anyath tu na paymi vata jayam tmana //MU_1,7.36// atha pakntare | tvam putrmokaa cet yadi | necchasi | tad aha te tava | vidheya yatta | evsmi | tad aham evgacchmty artha | anyath sahajavicre kriyame | aham tmana vata jaya na paymi | na jnmty artha ||MT_1,7.36|| sargntalokena daarathavacanam upasaharati ity uktv mduvacanam bhaykulo 'sv lole munimatasaaye nimagna / njst kaam api nicaya mahtm prodvcv iva jaladhau samuhyamna //MU_1,7.37// munimatasya saaye 'nuhnnanuhnarpe sandehe | magna | ata eva bhaykula | mahtm asau daaratha | ity eva | mduvacana komalavacanam | uktv | kaam api stokam api | nicaya na ajst na jtavn | asau kathambhta iva | prodvcau jaladhau samuhyamna iva | jaladhau samuhyamno 'pi kutra gacchmti nicaya na jntti ivam ||MT_1,7.37|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptama sarga || 1,7 || tac chrutv vacana tasya snehaparykulkaram / samanyu kauiko vkyam pratyuvca mahpatim //MU_1,8.1// %<[Rm I 20, 1]>% tasya daarathasya ||MT_1,8.1|| vivmitra kathayati kariymti sarutya pratij htum icchasi | %<[Rm I 20, 2ab]>% sattvavn kesar bhtv mgatm abhivchasi ||MT_1,8.2|| spaam ||MT_1,8.2|| rghavnm ayukto 'ya kulasysya viparyaya | %<[Rm I 20, 2cd]>% na kadcana jyante tau karamaya ||MT_1,8.3|| nanu katha rghavn kulasyya viparyaya ayukto bhavatty | atra dntam ha | na kadcaneti ||MT_1,8.3|| yadi tva na kamo rjan gamiymi yathgata / hnapratija kkutstha sukh bhava sabndhava //MU_1,8.4// %<[Rm I 20, 3]>% spaam ||MT_1,8.4|| rvlmki bharadvjam prati kathayati tasmin kopaparte 'tha vivmitre mahtmani / cacla vasudh ktsn sur ca bhayam vian //MU_1,8.5// %<[Rm I 20, 4]>% spaam ||MT_1,8.5|| krodhbhibhta vijya jaganmitram mahmunim / dhtimn suvrato dhmn vasiho vkyam abravt //MU_1,8.6// %<[Rm I 20, 5]>% jaganmitra vivmitram ||MT_1,8.6|| rvasiha kathayati ikvk kule jta skd dharma ivpara | %<[Rm I 20, 6ab]>% bhavn daaratha rms trailokye guabhita ||MT_1,8.7|| spaam ||MT_1,8.7|| ntimn suvrato bhtv na dharma htum arhasi | %<[Rm I 20, 6cd]>% munes tribhuvaneasya vacana kartum arhasi ||MT_1,8.8|| spaam | yugmam ||MT_1,8.8|| triu lokeu vikhyto dharmea yaas yuta / svadharmam pratipadyasva na dharma htum arhasi //MU_1,8.9// %<[Rm I 20, 7]>% pratipadyasva svkuru ||MT_1,8.9|| kariymti sarutya tat te rjann akurvata / iprta pated dharmas tasmd rma visarjaya //MU_1,8.10// %<[Rm I 20, 8]>% iprta iprtasvarpa | pratijtkaraena hi sarvo dharma nayati ||MT_1,8.10|| guptam puruasihena jvalanenmta yath | %<[Rm I 20, 9cd]>% ktstram aktstra v naina drakyanti rkas ||MT_1,8.11|| %<[Rm I 20, 9ab]>% ktstra ikitstram ||MT_1,8.11|| ikvkuvaajto 'pi svaya daaratho 'pi san / na playasi ced vkya ko 'para playiyati //MU_1,8.12// spaam ||MT_1,8.12|| yumaddipratena vyavahrea jantava / maryd na vimucanti t na htum ihrhasi //MU_1,8.13// tm marydm ||MT_1,8.13|| ea vigrahavn dharma ea vryavat vara / ea buddhydhiko loke tapas ca paryaa //MU_1,8.14// %<[Rm I 20, 10]>% paryaa raya ||MT_1,8.14|| eo 'stra vividha vetti trailokye sacarcare / naitad anya pumn vetti na ca vetsyati kacana //MU_1,8.15// %<[Rm I 20, 11]>% spaam ||MT_1,8.15|| na ca devaraya kecin nmar na ca rkas / na ngayakagandharv anena sad npa //MU_1,8.16// %<[Rm I 20, 12]>% spaam ||MT_1,8.16|| astram asmai kvena parai paramadurjayam | %<[Rm I 20, 13;599*]>% kauikya pur datta yad rjya samanvat ||MT_1,8.17|| %<[Rm I 20, 13cd]>% parai anyai | paramadurjayam atyanta jetum aakya | samanvat sa-maplayat ||MT_1,8.17|| nanu kimartha kvensmai astri dattnty | atrha te hi putr kvasya prajpatisutopam / enam anvacaran vr dptimanto mahaujasa //MU_1,8.18// %<[Rm I 20, 14]>% hi yasmt | prajpatisutopams te prasiddh | kvasya putr | ena vivmitram | anvacaran anucaranti sma | ata putrasnehena dattavn iti bhva ||MT_1,8.18|| te putr ke ity apekym ha jay ca suprabh caiva dkyayau sumadhyame / tayos tu yny apatyni atam paramadurjayam //MU_1,8.19// jay ca suprabh caiveti ye | dkyayau dakasya strrpe apatye | sumadhyame striyau | stm | tayo yni paramadurjaya ata apatyni san | atra ca prvalokpekayottaravkyagatatvd yacchabdasya tacchabdpek nsti ||MT_1,8.19|| nanu kasy katy apatyni sann ity apekym ha pacata sut jaje jay labdhavar pur / vadhysurasainyn te 'kay kmarpia //MU_1,8.20// %<[Rm I 20, 16]>% akay narahit ||MT_1,8.20|| suprabh janaym sa putrn pacata parn / sagharn nma durdharn durkron balyasa //MU_1,8.21// %<[Rm I 20, 17]>% durdharn parbhavitum aakyn | durkron atrubhi samare hvtum aakyn ||MT_1,8.21|| prsagikam upasahtya praktam anusarati evavryo mahtej vivmitro mahmuni / na rmagamane buddhi viklav kartum arhasi //MU_1,8.22// %<[Rm I 20, 19]>% prvrdham uttarrdhasya hetutvena yojyam ||MT_1,8.22|| sargntalokena rvasiho vkya sampayati asmin mahsattvamaye munndre sthite sampe puruas tu sdhu / prpte 'pi mtyv amaratvam eti m dnat gaccha yath vimha //MU_1,8.23// yath vimha | mhavad ity artha | iti ivam ||MT_1,8.23|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae aama sarga || 1,8 || rvlmkir bharadvjam prati kathayati tath vasihe bruvati rj daaratha sutam / samutsrauman rmam juhva salakmaam //MU_1,9.1// %<[Rm I 21, 1]>% samutsrauman dtuman ||MT_1,9.1|| daaratha prathram prati kathayati prathra mahbhu rmam satyaparkramam / salakmaam avighnena munyartha ghram naya //MU_1,9.2// spaam ||MT_1,9.2|| daarathavkyam upasaharati iti rj viso 'sau gatvntapuramandiram / muhrtamtregatya samuvca mahpatim //MU_1,9.3// spaam ||MT_1,9.3|| prathra kathayati deva dordalitearipo rma svamandire / viman sasthito rtrau apada kamale yath //MU_1,9.4// spaam ||MT_1,9.4|| gacchmi kaeneti vakti dhyyati caikaka / na kasyacic ca nikae sthtum icchati khinnadh //MU_1,9.5// spaam ||MT_1,9.5|| ity ukte tena bhplas ta rmnucara janam / sarvam vsaym sa papraccha ca yathkramam //MU_1,9.6// spaam ||MT_1,9.6|| rjapranam eva kathayati katha kdk sthito rma iti po mahbht / rmabhtyajana khinno vkyam ha mahpatim //MU_1,9.7// spaam ||MT_1,9.7|| dehayaim im deva dhrayanta ime vayam / khinn khedaparimlne vibho rme sute tava //MU_1,9.8// he deva he rjan | dehayai dehalat | rme rmkhye | tava sute tava sutanimitta | carmai dvpina hanttivat ||MT_1,9.8|| rmo rjvapatrko yataprabhti cgata / savipras trthaytrys tataprabhti durman //MU_1,9.9// spaam ||MT_1,9.9|| yatnaprrthanaysmka nijavypram hnikam / syam amlnavadana karoti na karoti v //MU_1,9.10// spaam ||MT_1,9.10|| snnadevrcancraparyante parikhedavn / prrthito 'pi hi n tpter anty aanam vara //MU_1,9.11// tpte tptiparyantam ||MT_1,9.11|| lolntapuranrbhi ktadolbhir agane / na ca krati llbhir vardbhir iva ctaka //MU_1,9.12// vardbhi sarojalai | ctaka pakiviea | sa hi varbindn eva pibati ||MT_1,9.12|| mikyamuktsamprot keyrakaakval / nnandayati ta rjan dyau ptavivaa yath //MU_1,9.13// ptavivaam patantam ||MT_1,9.13|| kradvadhviloleu vahatkusumavyuu / latvalayageheu bhavaty atividavn //MU_1,9.14// latvalayageheu latmaalayukteu gheu ||MT_1,9.14|| yad ramyam ucita svdu peala cittahri v / bpaprekaa iva tenaiva parikhidyate //MU_1,9.15// spaam ||MT_1,9.15|| kim im dukhadyinya prasphuranti purogat / iti nttavilseu kmin parinindati //MU_1,9.16// im et kminya ||MT_1,9.16|| bhojana ayanam pna vilsa snnam sanam / unmattaveitam iva nbhinandati ninditam //MU_1,9.17// nindita nindviayktam ||MT_1,9.17|| ki sampad ki vipad ki gehena kim hitai / sarvam evsad ity uktv tm eko 'vatihate //MU_1,9.18// spaam ||MT_1,9.18|| nodeti parihseu na bhogeu nimajjati / na ca tihati kryeu maunam evvalambate //MU_1,9.19// spaam ||MT_1,9.19|| vilollakavallaryo helvalitalocan / nnandayanti ta nryo mgyo vanataru yath //MU_1,9.20// spaam ||MT_1,9.20|| eknteu diganteu treu vipineu ca / ratim yty arayeu vikrtavad ajantuu //MU_1,9.21// vikrto hi palyanrtha janturahite eva dee ratim yti ||MT_1,9.21|| vastrapnandnaparmukhatay tay / parivradharmi rjan so 'nuyti tapasvinm //MU_1,9.22// tapasvinm anuyti tapasvisambandhicaritam anukarotty artha | na mm anyd itivat prayoga ||MT_1,9.22|| eka eva vasan dee jananye janevara / na hasaty ekay buddhy na gyati na roditi //MU_1,9.23// ekay buddhy sarvatygarpay maty upalakita ||MT_1,9.23|| puna ki karotty apekym ha baddhapadmsana nyaman vmakarasthale / kapolatalam dya kevalam paritihati //MU_1,9.24// spaam ||MT_1,9.24|| nbhimnam updatte npi vchati rjatm / nodeti nstam yti sukhadukhnuvttiu //MU_1,9.25// spaam ||MT_1,9.25|| na vidma kim asau jta ki karoti kim hate / ki dhyyati kim yti katha kim anudhvati //MU_1,9.26// na vidma ity asya karmpekym ha kim asau jta kimartham asau jta | janana hi bhogdisevanrtham iti bhva ||MT_1,9.26|| pratyaha kat yti pratyaha yti putm / virgam pratyaha yti aradanta iva druma //MU_1,9.27// spaam ||MT_1,9.27|| anuytau tam evaitau rja atrughnalakmaau / tdv eva tasyaiva pratibimbv iva sthitau //MU_1,9.28// spaam ||MT_1,9.28|| bhtyai rjabhir ambbhi sa po 'pi puna puna / uktv na kicid eveti tm ste nirhita //MU_1,9.29// sa rrma | nirhita ceitarahita | itiabda pdaprartha rrmottaravkyasvarpanirdeaparo v jeya ||MT_1,9.29|| ptamtrahdyeu m bhogeu mana kth / iti prvagatam bhavyam anusti suhjjanam //MU_1,9.30// bhavyam anusanayogyam ||MT_1,9.30|| nnvibhavaramysu stru gohkathsu ca / purasthitam ivsneho nam evnupayati //MU_1,9.31// spaam ||MT_1,9.31|| rtimdhuryasysapadasasthitivarjitai / ceitair eva kkaly bhyo bhya pragyati //MU_1,9.32// sa rma | rtimdhuryasysapadasasthitivarjitai ceitair eva kevalai abhinayair evopalakitay kkaly kalaskmadhvanin | gyati ||MT_1,9.32|| samr bhaveti prvastha vadantam anujvinam / pralapantam ivonmatta hasaty anyaman muni //MU_1,9.33// spaam ||MT_1,9.33|| na proktam karayati prekate na purogatam / karoty avaj sarvatra sumahaty api vastuni //MU_1,9.34// spaam ||MT_1,9.34|| apy kasarojinym apy kamahvane / ittham etat katham iti vismayo 'sya na jyate //MU_1,9.35// vismayasya svarpa darayati ittham etat katham iti ||MT_1,9.35|| kntmadhyagatasypi mano 'sya madaneava / na bhedayanti durbheda dhr iva mahopalam //MU_1,9.36// spaam ||MT_1,9.36|| padm ekam vsam abhivchasi ki dhanam / anusyeti sarvasvam arthine samprayacchati //MU_1,9.37// anusya anusana ktv ||MT_1,9.37|| iyam pad iya sapad ity aya kalpanmaya / manasy abhyudito moha iti okt pragyati //MU_1,9.38// spaam ||MT_1,9.38|| h hato 'ham antho 'ham ity krandaparo 'pi san / na jano yti vairgya citram ity eva vakty asau //MU_1,9.39// krandaparasya vairgya yuktam evety apiabdena dyotyate ||MT_1,9.39|| raghuknanaslena rmea ripughtin / bham ittha sthitenaiva vaya khedam upgat //MU_1,9.40// spaam ||MT_1,9.40|| na vidma kim mahbho tasya tdacetasa / kurma kamalapatrka gatir atra hi no bhavn //MU_1,9.41// spaam ||MT_1,9.41|| rjnam atha v vipram upaderam agragam / hasan paum ivvyagra so 'vadhrayati prabho //MU_1,9.42// spaam ||MT_1,9.42|| prapaco 'yam iha sphra jagannma yad utthitam / naitad vastu na caivham iti nirya sasthita //MU_1,9.43// ya ayam prapaca utthitam ida sphra jagannma bhavati | etad vastu paramrthasat | na bhavati | evaabda apiabdasyrthe | aham api vastu na ca bhavmi | iti eva | nirysau rma sasthita ||MT_1,9.43|| nrau ntmani no mitre na rjye na ca mtari / na sapadpador nntas tasysth na vibhor bahi //MU_1,9.44// sth rati ||MT_1,9.44|| niraststho niro 'sau nirho 'sau nirspada / mohe na ca vimukto 'sau tena tapymahe vayam //MU_1,9.45// spaam ||MT_1,9.45|| ki dhanena kim ambbhi ki rjyena kim hay / iti nicayavn anta pratygaman sthita //MU_1,9.46// spaam ||MT_1,9.46|| bhogev yui rjye ca mitre pitari mtari / param udvegam yta ctako 'vagrahe yath //MU_1,9.47// spaam ||MT_1,9.47|| tasya tdksvabhvasya samagravibhavnvitam / sasrajlam bhogi prabho prativiyate //MU_1,9.48// prativiam ivcarate prativiyate ||MT_1,9.48|| tda syn mahsattva ka ivsmin mahtale / prakte vyavahre ta yo niveayitu kama //MU_1,9.49// spaam ||MT_1,9.49|| iti no yeyam yt khprasaralin / pat tm alam uddhartu samudetu day par //MU_1,9.50// samudetu taveti ea ||MT_1,9.50|| sargntalokena rmabhtyavacana sampayati manasi moham apsya mahman sakalam rtimata kila sdhutm / saphalat nayatha tamo haran dinakaro bhuvi bhskaratm iva //MU_1,9.51// mahman purua | rtimata rtiyuktasya puruasya | manasi sakalam moham rtisvarpa samastam moham | apsya drktya | sdhutm svasmin sthita sdhubhva | saphalat nayati | ka iva | dinakara iva | yath dinakara bhuvi tama haran bhskaratm saphalat nayati | tathety artha | iti ivam ||MT_1,9.51|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae navama sarga || 1,9 || rmabhtyavacana rutv vivmitra kathayati eva cet tan mahprjam bhavanto raghunandanam / ihnayantu tvarita haria hari iva //MU_1,10.1// spaam ||MT_1,10.1|| ea moho raghupater npadbhyo na ca rgata / vivekavairgyakto bodha ea mahodaya //MU_1,10.2// mahn udaya muktilakaa yasmt sa mahodaya ||MT_1,10.2|| ihytu kad rmas tad ihaiva vaya kat / moha tasypaneymo maruto 'drer ghana yath //MU_1,10.3// vaya ke iva | maruta iva | yath maruta vyava | adre ghana megham | apanayanti | tathety artha ||MT_1,10.3|| etasmin mrjite yukty mohe ca raghunandana / virntim eyati pade tasmin vayam ivottame //MU_1,10.4// tasmin pade cinmtrkhye virntisthne ||MT_1,10.4|| satyatm muditm praj virnti ca sametya sa / pnat varavaratvam ptmta ivaiyati //MU_1,10.5// spaam ||MT_1,10.5|| nij ca praktm eva vyavahraparamparm / paripraman mnya cariyaty akhaitm //MU_1,10.6// spaam ||MT_1,10.6|| bhaviyati mahsattvo jtalokaparvara / sukhadukhadahna samalomakcana //MU_1,10.7// %<[BhG VI 8d; XIV 24b]>% jte samyak nicite | loknm parvare parvc | pradvayam iti yvat | yena | sa ||MT_1,10.7|| vivmitravkyam upasaharati ity ukte muninthena rj sampramnasa / prhiod rmam netum bhyo dtaparamparm //MU_1,10.8// spaam ||MT_1,10.8|| etvat ca klena rmo nijaghsant / pitu sakam gantum utthito 'rka ivcalt //MU_1,10.9// spaam ||MT_1,10.9|| vta katipayair bhtyair bhrtbhy cjagma ha / tat puyam pitur sthna svarga surapater iva //MU_1,10.10// spaam ||MT_1,10.10|| drd eva dadarsau rmo daaratha tad / vta rjasamhena devaugheneva vsavam //MU_1,10.11// spaam ||MT_1,10.11|| vasihavivmitrbhy sevitam prvayor dvayo / sarvastrrthatajjena mantrivndena plitam //MU_1,10.12// spaam ||MT_1,10.12|| crucmarahastbhi kntbhi samupsitam | kakubbhir iva mrtbhi sasthitbhir yathocitam ||MT_1,10.13|| kakubbhi digbhi ||MT_1,10.13|| vasihavivmitrdys tath daarathdaya / dad rghava drd upynta guhopamam //MU_1,10.14// guhopama kumrasadam ||MT_1,10.14|| sattvvaambhagarvea aityeneva himlayam / rita sakalasevyena gambhrea svarea ca //MU_1,10.15// sattvasyvaambhena hastvalambena ya garva | tena | prvasya lokasya vieaatvena yojyam ||MT_1,10.15|| saumya samaubhkra vinayodram rjitam / kntopantavapuam parasyrthasya bhjanam //MU_1,10.16// parasyrthasya mokasya ||MT_1,10.16|| samudyadyauvanrambham udyogaamaobhitam / anudvignam anysam prapryamanoratham //MU_1,10.17// spaam ||MT_1,10.17|| vicritajagadytram pavitraguagocaram / mahsattvaikalobhena guair iva samritam //MU_1,10.18// mahsattvasya mahdhairyasya | ya eko lobha | tatsagalobha iti yvat | tena ||MT_1,10.18|| udrasram pram antakaraakoaram / avikubhitay vtty darayantam anuttamam //MU_1,10.19// rmam puna kathambhtam | dy vtty dam antakaraa darayantam iti sambandha | pram bhogn prati alaulyena samantt pram ||MT_1,10.19|| rrmavieany upasaharati evam guagakro drd eva raghdvaha / parimeyasitcchcchasvahrmbarapallava //MU_1,10.20// praanma calaccrucmaimarcin / iras vasudhkampalolamncalariy //MU_1,10.21// parimey parimit | sit acchcch svahrmbarapallav yasya | sa tda | iras kathambhtena | vasudhy ya kampa | tena lolamnasy-calasya r yasya | tat | tdena | yugmam ||MT_1,10.20-21|| kn praanmety apekym ha prathamam pitaram pacn munn mnyaikam nata / tato viprs tato bandhs tato 'dhikagun gurn //MU_1,10.22// pitara kathambhta | mnynm madhye ekam mnyaikam ||MT_1,10.22|| jagrha ctman dv mank svdugir tath / rjalokena vihit sa pramaparasparm //MU_1,10.23// spaam ||MT_1,10.23|| vihitr munibhy tu rma saamamnasa / sasda pitu puya sampa surasundara //MU_1,10.24// sampa nikaam ||MT_1,10.24|| pdbhivandanarata tam athsau mahpati / irasy abhyliligu cucumba ca puna puna //MU_1,10.25// atrughna lakmaa caiva tathaiva paravrah / liliga ghanasneha rjahaso 'mbuja yath //MU_1,10.26// spaam | yugmam ||MT_1,10.25-26|| utsage vatsa tiheti vadaty atha mahpatau / bhmau parijanstre so 'uke 'tha nyavikata //MU_1,10.27// nyavikata upviat | athaabdadvaya sambandhibhedennantaryadvayavcakam ||MT_1,10.27|| daaratha kathayati putra prptavivekas tva kalyn ca bhjanam / janavaj jray buddhy khedytm na dyate //MU_1,10.28// tvay na dyate na deya ity artha | khedyeti sampradne caturth ||MT_1,10.28|| vddhavipraguruprokta tvdennutihat / padam sdyate puya na moham anudhvat //MU_1,10.29// spaam ||MT_1,10.29|| tvad evpado dre tihanti paripelav / yvad eva na mohasya prasara putra dyate //MU_1,10.30// spaam ||MT_1,10.30|| rvasiha kathayati rjaputra mahbho ras tva vijits tvay / durucched durrambh apy am viayraya //MU_1,10.31// spaam ||MT_1,10.31|| kim atajja ivjn yogye v mohasgare / vinimajjasi kallolagahane jyalini //MU_1,10.32// spaam ||MT_1,10.32|| vivmitra ha calannlotpalavyhasamalocana lolatm / brhi cetakt tyaktv hetun kena muhyasi //MU_1,10.33// he calannlotpalavyhasamalocana tva | cetakt lolat tyaktv brhi | karmpeky vkya karmatvena kathayati hetuneti | tva kimartha muhyasty artha ||MT_1,10.33|| kinih kiyat kena kiyanta kraena te / dhayo nu vilumpanti mano geham ivkhava //MU_1,10.34// te kiyanta dhaya | kinih kiviay santa | kiyat kena kraena mana nu vilumpanti | ke iva | khava iva | yath khava geha vilumpanti | tathety artha | nuabda pranadyotaka ||MT_1,10.34|| manye nnucitn tvam dhnm padam uttama / patsu cpto yo dhro nirjits tena cdhaya //MU_1,10.35// pta vicrakr | na hy ucitasynucitapadatva yuktam iti bhva ||MT_1,10.35|| yathbhimatam u tvam brhi prpsyasi cnagham / sarvam eva punar yena tava bhetsyanti ndhaya //MU_1,10.36// yena sarvaprpaena ||MT_1,10.36|| vivmitravkya sargntalokenopasaharati ity uktam asya sa mune raghuvaaketur karya vkyam ucitrthavilsagarbham / tatyja khedam abhigarjati vrivhe barh yathbhyanumitbhimatrthasiddhi //MU_1,10.37// abhyanumit garjanahetukennumnena jt | abhimatrthasya siddhi yas-ya | sa | iti ivam ||MT_1,10.37|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae daama sarga || 1,10 || iti po munndrea samvsya ca rghava / uvca vacana cru dhraprrthamantharam //MU_1,11.1// dhra ca tat prrthena manthara nirbhara ca dhraprrthamantharam ||MT_1,11.1|| ita para vairgyaprakararambha | smtv tattvam paramagahana svasvarpkhyam dya spv mrdhn gurucaraayor dhlipujam prayatnt * ktv deva araam ania vighnarja ca k vairgykhye prakaraavare tanyate bhskarea ** 14 ** samvsanapara rvasiharvivmitrayor vkya rutv rrmo hdgata vairgyam prakakaroti bhagavan bhavat po yathvad adhun kila / kathaymy aham ajo 'pi ko laghayati sadvaca //MU_1,11.2// bhavateti kulaguru vasiham praty ukti | kimartha kathayasty | atrha ko laghayatti ||MT_1,11.2|| svaya ktm pratij sampdayati aha tvad aya jto nije 'smin pitsadmani / kramea vddhi samprpta prptavidya ca sasthita //MU_1,11.3// tvacchabdo vipratipattyabhvavcaka ||MT_1,11.3|| tata sadcraparo bhtvham muninyaka / vihtas trthaytrrtham urvm ambudhimekhalm //MU_1,11.4// spaam ||MT_1,11.4|| etvattha klena sasrsthm imm mama / svaviveko jahrntar oghas taalatm iva //MU_1,11.5// svaviveka ko 'ham iti vicra ||MT_1,11.5|| vivekena parttm tenha tad anu svayam / bhoganrasay buddhy pravicritavn idam //MU_1,11.6// spaam ||MT_1,11.6|| ki tvay pravicritam ity | atrha ki nmeda vata sukha yo 'ya sasrasasti / jyate mtaye loko mriyate jananya ca //MU_1,11.7// vata kae | ida sukha ki nma bhavati | na bhavatty artha | ida ki | sasre sasti sasaraa yasya | sa tda | ya aya loka | mtaye yat jyate | jananya ca yan mriyate ||MT_1,11.7|| mtijananarpasya sasaraasya dukhatvam uktv tadrayabhtnm bhvn dukhayuktatva kathayati svasthit sarva eveme sacarcaraceit / padm pataya pp bhv vibhavabhmaya //MU_1,11.8// sacarcaraceit calanasthitirpakriyyukt | sarve eveme 'nubhyamn | bhv sthvarajagamarp padrth | padm pataya padyukt bhavanti | prvalokoktajananamaraarpadukhrayatvd ity artha | bhv kathambht | svasthit svasmin sthit | na tu paraspara sambandhayukt | puna kathambht | vibhavabhmaya yathsva aktiyukt ||MT_1,11.8|| nanu katham bhv svasthit bhavanti | paraspara te nnvidhasambandhadarand ity | atrha ayaalksad parasparam asagina / liyante kevalam bhv manakalpanay svay //MU_1,11.9// ayam mama putrdi ayam mama pitrdir iti manakalpitena sakalpenaiva bhvnm paraspara sambandho 'sti | na tu paramrthata iti bhva ||MT_1,11.9|| nanu manasa katham etvat aktir astty | atrha manasamyattam ida jagad bhogi dyate / mana csad ihbhti kena sma parimohit //MU_1,11.10// bhogi vistrayuktam | manasa asattvam asatyabhtapadrthnusandhnamtrarpatvena jeyam ||MT_1,11.10|| asataiva vaya kaa vikrt mhabuddhaya / mgatmbhas dre vane mugdhamg iva //MU_1,11.11// asat eva | na tu satyabhtena | manaseti ea ||MT_1,11.11|| na kenacic ca vikrt vikrt iva sasthit / vata mh vaya sarve jann api ambaram //MU_1,11.12// ambaram mym ||MT_1,11.12|| kim eteu prapaceu bhog nma sudurbhag / mudhaiva hi vayam moht sasthit baddhabhvan //MU_1,11.13// eteu prapaceu madhye | sudurbhag atiayena durbhagatvkhyaguayukt | bhog nma kim bhavanti | ptamtraramayatvt na kicid api bhavantty artha | hiabda ataabdrthe | hi ata | vayam eteu bhogeu | baddhabhvan | moht mudhaiva sasthit vyarthatvt ||MT_1,11.13|| ajte bahuklena vyartha eva vaya ghane / mohe nipatit mugdh vabhre mugdhamg iva //MU_1,11.14// mohe bhogabhvankhye mohe | bahuklena bahukla tvat ||MT_1,11.14|| kim me rjyena kim bhogai ko 'ha kim idam gatam / yan mithyaivstu tan mithy kasya nma kim gatam //MU_1,11.15// %<[BhG I 32cd]>% yat mithy bhavati tat mithyaivstu iti sambandha ||MT_1,11.15|| avntaram upasahra karoti eva vimato brahman sarvev eva tato mama / bhvev aratir yt pathikasya maruv iva //MU_1,11.16// spaam ||MT_1,11.16|| svbhimatam vikaroti tad etad bhagavan brhi kim idam parinayati / kim ida jyate bhya kim idam parivardhate //MU_1,11.17// kim iti katham ity asyrthe ||MT_1,11.17|| jarmaraam pac ca janana sampadas tath / virbhvatirobhvair vivartante puna puna //MU_1,11.18// bhveu iti ea | bhvair iti itthambhve tty | vivartante rpntara gacchanti ||MT_1,11.18|| bhvais tair eva tair eva tucchair vayam ime kila / paya jarjarat nt vtair iva giridrum //MU_1,11.19// spaam ||MT_1,11.19|| acetan iva jan pavanai pranmabhi / dhvananta sasthit vyartha yath kcakaveava //MU_1,11.20// kcakaveavo hi vyartha dhvananti ||MT_1,11.20|| myatda katha dukham iti tapto 'smi cintay / jaraddruma ivogrea koarasthena vahnin //MU_1,11.21// spaam ||MT_1,11.21|| sasradukhapanrandhrahdayo 'py aham / nijalokabhayd eva galadbpair na rodimi //MU_1,11.22// sasradukhny eva p | tai nrandhra hdaya yasya | sa tda ||MT_1,11.22|| nyasanmukhavtts tu ukarodananras / viveka eva htsastho mamaiknteu payati //MU_1,11.23// ny vyarth ca t | sanmukhavttaya sanmukhavypr t | eknteu vivekaikapara evsmti bhva ||MT_1,11.23|| bham muhymi sasmtya bhvbhvamay sthitim / dridryeeva subhago dre sasracintay //MU_1,11.24// sthiti jagadkhy sthitim | aha ka iva | subhaga iva | yath subhaga dridryea muhyati | tathety artha | ata sasracintay dre | s dre bhavatv ity artha ||MT_1,11.24|| eva smnyena sasrapadrthn dukhadatm uktv tad vieeu pradhnabhty riya kathayati mohayanti manovtti khaayanti gunalam / dukhajlam prayacchanti vipralambhapar riya //MU_1,11.25// mohayanti avivekayuktat kurvanti | aivaryamadagrast hi prvparavicrany eva bhavanti | vipralambhapar vacanapar ||MT_1,11.25|| eva riya dukhadatvam uktv tat pradhnvayavabhtasya dhanasypi dukhadatva kathayati cintnicayavakri nnandya dhanni me / samprastakalatri ghy ugrpad yath //MU_1,11.26// cintnicayenrjandyartham prayuktena cintsamhena | vakri kuilni | ugrpad hi bahukalatri ghi dukhyaiva bhavanti ||MT_1,11.26|| sagrahea svsvsthya kathayati vividhadoadaparicintanai satatabhagurakraakalpitai / mama na nirvtim eti mano mune nigaitasya yath vanahastina //MU_1,11.27// vividh y doada | tsm paricintanai | kathambhtai | satata bhaguri yni krani bhogarpi krani | tai kalpitai svaviayatay prakaktai ||MT_1,11.27|| sarvadoamlakraabhtn viayn sargntalokena nindati khal kle kle nii niitamohaikamihik gatloke loke viayahahacaur sucatur / pravtt prodyukt dii dii vivekaikaharae rae akts te vadata vibudh ke 'dya subha //MU_1,11.28// khal atyantadukhakritvt durjanasads | tath sucatur aticturyayukt | viayahahacaur | nii lakaay avidyrpy rtrau | niit tk y mohaikamihik | tay gatloke dre gatavicrkhyaprake | loke asmin sasre | kle kle sarveu kleu | dii dii sarvsu diku | prodyukt prakodyogabhja | ata eva vivekasya samyagvicrasya | yad eka haraa kevala haraa | tatra pravtt bhavanti | he vibudh yya | vadatdya asmin samaye | te viayahahacaur rae ke subha akt bhavanti | na ke 'pti bhva | iti ivam ||MT_1,11.28|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekdaa sarga || 1,11 || samanantaram eva prakt rnind vistarea kathayati iyam asmin vinodya sasre parikalpit / rr mune parimohya spi nnam anarthad //MU_1,12.1// nna nicayena | anarthadeti vieaadvrahetu ||MT_1,12.1|| anarthadatvam evsy kathayati ullsabahuln anta kalloln akramkuln / jan prasravati sphrn prvva taragi //MU_1,12.2// iya r ullsabahuln ullsaprn | akramkuln kramollaghananirbha-rn | tath jan jyadyitvt jaarpn | kalloln darpkhyn mahtaragn | prasravati utpdayati | k iva | taragiva | yath taragi prvi varkle | uktaviean mahtaragn prasravati | tathety artha ||MT_1,12.2|| cintduhitaro bahvyo bhridurlaliterit / cacal prabhavanty asys tarag sarito yath //MU_1,12.3// bhri yni durlalitni durvils | tair rit cacalit | utthpit iti yvat ||MT_1,12.3|| e hi padam ekatra na nibadhnti durbhag / mugdhevniyatcram ita ceta ca dhvati //MU_1,12.4// hi nicaye | aniyatcra kmacrata ity artha | kriyvieaam etat ||MT_1,12.4|| janayant para dham parmgik sat / vinam eva dhatte 'ntar dpalekheva kajjalam //MU_1,12.5// spaam ||MT_1,12.5|| guguavicrea vinaiva kila prvagam / rjapraktivan mh durrhvalambate //MU_1,12.6// rjapraktivat rjasvabhvavat | rjpi hi guguavicrarahitam eva prvagam avalambate ||MT_1,12.6|| karma tena tenai vistram upagacchati / doviavegasya yat kravisaryate //MU_1,12.7// krasya visara seka | sa ivcarate kravisaryate ||MT_1,12.7|| tvac chtamduspara parasve ca jane jana / vtyayeva hima yvac chriy na parukta //MU_1,12.8// rspare jana svasmin pare ca mahkahina eva bhavatti pirtha | vty hi himam parukarotty upamnatvena ght ||MT_1,12.8|| prj r ktaj ca peal mdava ca ye / psumuyeva maaya riy te malinkt //MU_1,12.9// spaam ||MT_1,12.9|| na r sukhya bhagavan dukhyaiva hi kalpate / gupta vinana dhatte mti vialat yath //MU_1,12.10// spaam ||MT_1,12.10|| rmn ajananindya ca ra cpy avikatthana / samadi prabhu caiva durlabh purus traya //MU_1,12.11// riy spa shakratvena jananindya eva bhavatti bhva ||MT_1,12.11|| e hi viam dukhabhogin gahan guh / ghanamohagajendr vindhyaailamahav //MU_1,12.12// spaa ||MT_1,12.12|| puna kdy astty apekym ha satkryapadmarajan dukhakairavacandrik / saddidpikvty kallolaughataragi //MU_1,12.13// kallol darparp mahtarag ||MT_1,12.13|| sambhrambhrdipadav vidaviavardhin / kedrik vikalpn khad kubhayabhoginm //MU_1,12.14// khad guh | kubhayni eva bhogina sarp | tem ||MT_1,12.14|| hima vairgyavalln vikrolkaymin / rhudar vivekendo saujanymbhojacandrik //MU_1,12.15// spaam ||MT_1,12.15|| indryudhavad lolannrgamanohar / lol taid ivotpannadhvasin jaasaray //MU_1,12.16// spaam ||MT_1,12.16|| capal varjit raty nakul nakulnaj / vipralambhanattparyahetgramgatik //MU_1,12.17// capal cpalyaguasahit | ata eva raty varjit kutrpi ratim akurvatty artha | tath nakul aticpalatvena nakulastrsarp | tath nakulnaj du | akulnajo hi duo bhavati | tath vipralambhane paravacane | yat ttparyam | tasya hetu csau ugramgatik kahinamgatsvarp ||MT_1,12.17|| laharvaikarpea kaam padam akurvat / cal dpaikhevti durjeygatigocar //MU_1,12.18// na gatau gamane gocar agatigocar | dpaikhpi gatau agocar eva bhavati ||MT_1,12.18|| sihva vigrahavyagrakarndrakulaptin / khagadhreva iir tk tkayray //MU_1,12.19// vigrahavyagra yuddhavyagra | yat karndrakula hastikula | tatra patatti td tatsdhyatvt | sih ced bhavati | iir mukhe santpaharitvt | tkay kahinacint | raya yasy | s ||MT_1,12.19|| nnayopahatrthiny durdhiparipnay / paymy abhavyay lakmy kicid dukhd te sukham //MU_1,12.20// upahatn ajnabdhitn | arthate lambanatvena kkatti tdy ||MT_1,12.20|| dvreotsrit lakm punar eti tamo'ri / aho vata htasthn nirlajj durjanspad //MU_1,12.21// tamo'ri gehntargatatamonivrartha kalpitena kudradvrea ||MT_1,12.21|| sargntalokena rnind sampayati manoram karati cittavtti kadaryasdhy kaabhagur ca / vylvalgarbhanivttadeh vabhrotthit pupalateva lakm //MU_1,12.22// kadaryasdhy kukarmasdhy | rpake vylval dukhval | iti ivam ||MT_1,12.22|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvdaa sarga || 1,12 || eva rnind ktv jvitanind karoti yu pallavakogralambmbukaabhaguram / unmattam iva santyajya yty ake arrakam //MU_1,13.1// yu jvita | ytti sambandha | ake asamaye | tatsammatirpa samayam ullaghyeti yvat ||MT_1,13.1|| viayrvisagaparijarjaracetasm / aprauhtmaviveknm yur ysakraam //MU_1,13.2// spaam ||MT_1,13.2|| ye tu vijtavijey virnt vitate pade / bhvbhvasamvast yus te sukhyate //MU_1,13.3// virnt tmatve nicit | vitate aparimite | bhvbhveu pravhgateu notpdeu | samvast svabhvd apracyut ||MT_1,13.3|| vayam parimitkraparinihitanicay / sasrbhrataitpuje mune nyui nirvt //MU_1,13.4// parimita primityayukta | ya kra dehdirpa kra | tatra parinihita nih gata | nicaya tmanicaya | ye | te | nirvtir hi aparimitasvarpanihatvam iti bhva ||MT_1,13.4|| yujyate veana vyv kasya ca khaanam / grathana ca taragm sth nyui yujyate //MU_1,13.5// sth dhatvivsa ||MT_1,13.5|| pelava aradvbhram asneham iva dpakam / taragakam ivlola gatam evopalakyate //MU_1,13.6// yur iti ea | pelava laghu ||MT_1,13.6|| taragapratibimbendu taitpuja nabho'mbudam / grahtum sthm badhnmi na tv yui gatasthitau //MU_1,13.7// spaam ||MT_1,13.7|| avirntaman nyam yur tatam hate / dukhyaiva vimho 'ntar garbham avatar yath //MU_1,13.8// avatar kharastriym avj jt vaav | tasy garbha kukipana vin na niryti ||MT_1,13.8|| sasrasastv ambhapheno 'smin sargasgare / kyavally raso rja jvitam me na rocate //MU_1,13.9// sargasgare kathambhte | sasre sasti sasaraa | yasya | tde | ambhaphena ambhovikra phena | daaratham prati iyam ukti ||MT_1,13.9|| prpya samprpyate yena bhyo yena na ocyate / pary nirvte sthna yat taj jvitam ucyate //MU_1,13.10// pary utky ||MT_1,13.10|| taravo 'pi hi jvanti jvanti mgapakia / sa jvati mano yasya mananena na jvati //MU_1,13.11// mananena bhognusandhnena ||MT_1,13.11|| jts ta eva jagati jantava sdhujvit / ye punar neha jyante e jnta gardabh //MU_1,13.12// yya jnta | kim ity apekym ha | e iti | e gardabh bhavanti ||MT_1,13.12|| bhro 'vivekina stram bhro jna ca rgia / anta ca mano bhro bhro 'ntmavido vapu //MU_1,13.13// avivekina vivekarahitasya | bhratva ca strde samyagjndyarthakriykritvbhvena jeyam ||MT_1,13.13|| rpam yur mano buddhir ahakras tathehitam / bhro bhradharasyeva sarva dukhya durdhiya //MU_1,13.14// durdhiya buddhirahitasya | buddhirahito hi rpdau samatay pravaya yti | tata ca dukhe nimajjati ||MT_1,13.14|| avirntamanapram padm paramspadam / no rogavihagnm yur ysana dham //MU_1,13.15// yu kathambhtam | avirntam paramapadavirntirahita | yan manas | tena pram ||MT_1,13.15|| pratyaha khedam utsjya anair alam anratam / v eva janmana vabhra klena vinikhanyate //MU_1,13.16// klanyatva hi yua prasiddham ||MT_1,13.16|| arrabilavirntair viadhapradyibhi / rogair nipyate raudrair vylair iva vannila //MU_1,13.17// yur iti ea ||MT_1,13.17|| prasuvnair avaccheda tucchair antaravsibhi / dukhair kyate krrair ghuair iva jaraddruma //MU_1,13.18// avaccheda chedanam | prasuvnair utpdayadbhi | kyate svavaa nyate ||MT_1,13.18|| nna nigirayu ghanagarvam anratam / khur mrjrakeeva maraenvalokyate //MU_1,13.19// avalokyate kad etat grase iti dyate ||MT_1,13.19|| garvdiguagarbhiy nyayaktivayay / annam mahaneneva jaras parijryate //MU_1,13.20// aaktivayay aaktigrastay ||MT_1,13.20|| dinai katipayair eva parijya gatdaram / durjana sajjaneneva yauvanenvamucyate //MU_1,13.21// spaam ||MT_1,13.21|| vinasuhd nitya jarmaraabandhun / rpa igavareeva ktntenbhilayate //MU_1,13.22// spaam ||MT_1,13.22|| sargntalokena jvitanind sampayati sthiratay sukhahritay tay satatam ujjhitam uttama phalgu ca / jagati nsti tath guavarjitam maraamrjitam yur ida yath //MU_1,13.23// uttamety mantraam | phalgu nisram | maraena mrjita sakiptam | iti ivam ||MT_1,13.23|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae trayodaa sarga || 1,13 || adhunhakranindm prastauti mudhaivbhyutthito mohn mudhaiva parivardhate / mithymayena bhto 'smi durahakraatru //MU_1,14.1// mithymayena mithysvarpea ||MT_1,14.1|| ahakravad eva doakoa kadarthanm / dadti dnadnn sasro vividhkti //MU_1,14.2// kadarthan dukham ||MT_1,14.2|| ahakravad pad ahakrd durdhaya / ahakravad hpy ahakro mahmaya //MU_1,14.3// h bhogrtha ce ||MT_1,14.3|| tam ahakram ritya parama ciravairiam / na bhuje na pibmy ambha kim u bhogn bhaje mune //MU_1,14.4// spaam ||MT_1,14.4|| sasrarajjur drgh mama cetasi mohin / tathakradoea kirteneva vgur //MU_1,14.5// ahakradoehakrkhyena doea ||MT_1,14.5|| yni dukhni drghi viami mahnti ca / ahakrt prastni tny agt khadir iva //MU_1,14.6// agt parvatt ||MT_1,14.6|| amendo saihikeysya guipadmamahanim / jnameghaaratklam ahakra tyajmy aham //MU_1,14.7// spaam ||MT_1,14.7|| ahakratygam eva karoti nha rmo na me vch bhveu na ca me mana / nta situm icchmi svtmany eva jino yath //MU_1,14.8// dehasyaiva rmatvt | mama cinmtratvd iti bhva | nta ahakrarahita ||MT_1,14.8|| ahakravad yad yan may bhukta kta htam / sarva tat tad avastv eva vastv ahakrariktat //MU_1,14.9// ahakrariktat ahakrarhityam ||MT_1,14.9|| aham ity asti ced brahmann aham padi dukhita / sampatsu sukhitas tasmd anahakrit dhana //MU_1,14.10// dhanayuktasya eva hi patsu sampatsu ca dukhdisparo na bhavatti prvavkye bhva | phalitam ha tasmd iti | tasmt tato heto | anahakrit dhana dhanam bhavati | dehtmatve nicita puruo hi dehrtham bhogajlam icchan bhogarhityarpym padi dukh bhavati | tatsampattirpy sampadi sukh bhavati | cinmtrtmatve nicito 'ha na tdo bhavmti bhva ||MT_1,14.10|| ahakram parityjya mune ntamans tath / avatihe gatodvego bhogaughe 'bhagurspadam //MU_1,14.11// avatihe tihmi | ahakra kathambhtam | bhogaughe bhogasamhe | abhagurspadam anavarapratiham ||MT_1,14.11|| brahman yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_1,14.12// spaam ||MT_1,14.12|| ahakraghane nte tnavataillat / ntadpaikhvtty kvpi ysyati satvaram //MU_1,14.13// spaam ||MT_1,14.13|| ahakramahvindhye manomattamatagaja / visphrjati ghansphoai stanitair iva vrida //MU_1,14.14// visphrjati vilasati | ghansphoai niviakaratlai ||MT_1,14.14|| iha dehamahdary ghanhakrakesar / yo 'yam ullasati sphra teneda jagad tatam //MU_1,14.15// anahakritve hi sad api jagan nsti apekviayatvbhvt ||MT_1,14.15|| ttantulavaprot bahujanmaparampar / ahakrograigena kahe muktval kt //MU_1,14.16// igo hi tantuprotm muktval kahe karoti ||MT_1,14.16|| putradrakalatri tantram mantravivarjitam / prasritam aneneha durahakravairi //MU_1,14.17// spaam ||MT_1,14.17|| pramrjite 'ham ity asmin pade svayam akhidyat / pramrjit bhavanty eva sarv eva durdhaya //MU_1,14.18// spaam ||MT_1,14.18|| aham ity ambude nte anai suamalini / manomananasammohamihik kvpi gacchati //MU_1,14.19// manasa ya mananasammoha mananarpa | sa eva mihik nhra ||MT_1,14.19|| nirahakravtter me maurkhyc chokena sdata / yat kicid ucitam brahmas tad khytum ihrhasi //MU_1,14.20// prathamam ahakra svayam eva tyajmi | pact tvadukta karomti bhva ||MT_1,14.20|| sargntalokenhakranind sampayati sarvpad nilayam adhruvam antarastham unmuktam uttamaguena na saraymi / yatnd ahaktipadam parito 'tidukham eea m samanudhi mahnubhva //MU_1,14.21// ahaktipadam ahaktykhya sthnam | eeeti ahakrrayaa tyaktv yat kicit samjpayasi tat sampdaymti bhva | ahakra ca idantviayatvayogye dehe ahantviayatvasajanana jeyam | iti ivam ||MT_1,14.21|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturdaa sarga || 1,14 || evam ahakranind ktv cittanindm prastauti doair jarjarat yta satkryd ryasevitt / vtttapichalavavac ceta calati cacalam //MU_1,15.1// doai rgdidoai | satkryt calati satkrye sthairyea na tihatty artha ||MT_1,15.1|| ita ceta ca suvyagra vyartham evbhidhvati / drd dratara dna grme kauleyako yath //MU_1,15.2// kauleyaka v ||MT_1,15.2|| na prpnoti kvacit kicit prptair api mahdhanai / nnta sampratm eti karaaka ivmbubhi //MU_1,15.3// kicit prpto hi puna kicid api na prrthayed iti bhva ||MT_1,15.3|| nityam eva mana nya kadvgurvtam / na man nirvti yti mgo ythd iva cyuta //MU_1,15.4// nya nisram ||MT_1,15.4|| taragataral vtti dadhad lnaratm / parityajya kaam api na mano yti nirvtim //MU_1,15.5// lnarat hastasparsahatvam | maticcalyam iti yvat ||MT_1,15.5|| mano mananavikubdha dio daa vidhvati / mandarhananodbhta krravapayo yath //MU_1,15.6// mananavikubdham bhognusandhnakubdham ||MT_1,15.6|| kallolakalanvartam mymakaramlitam / na niroddhu samartho 'smi manomohamahravam //MU_1,15.7// kallolarp y kalan sakalpa | saivvarta yasya | tat | my viparyayajnam ||MT_1,15.7|| bhogadrvkurkk vabhraptam acintayan / manohariako brahman dra viparidhvati //MU_1,15.8// spaam ||MT_1,15.8|| na kadcana me cetas tm lnaviratm / tyajaty kulay vtty cacalatvam ivrava //MU_1,15.9// lnavirat hastasparsahatva | maticcalyam iti yvat ||MT_1,15.9|| ceta cacalay vtty cintnicayacacuram / dhtim badhnti naikatra kesar pajare yath //MU_1,15.10// cintnicayena cintsamhena | cacura nirbharam ||MT_1,15.10|| mano moharathrha arrc chamatsukham / haraty upagatodyoga hasa kram ivmbhasa //MU_1,15.11// spaam ||MT_1,15.11|| analpakalpantalpe niln cittavttaya / munndra na prabudhyante tena tapto 'ham kula //MU_1,15.12// kalpangrastam eva sadsanmano 'stti bhva ||MT_1,15.12|| kroktadhagranthitstrombhittman / vihago jlakeneva brahman baddho 'smi cetas //MU_1,15.13// granthayo 'tra rgdirp jey ||MT_1,15.13|| satatmaradhmena cintjvlbilena ca / vahnineva ta ukam mune dagdho 'smi cetas //MU_1,15.14// satatam amara krodha eva | dhma yasya | tdena ||MT_1,15.14|| krrea jaat ytas tbhrynugmin / ava kauleyakeneva brahman bhukto 'smi cetas //MU_1,15.15// spaam ||MT_1,15.15|| taragataralsphlavttin jaarpi / taavka ivaughena brahman nto 'smi cetas //MU_1,15.16// taragavat taralsphl atyantacacal | vtti yasya | tdena ||MT_1,15.16|| avntaraniptya nyenkramaya ca / ta canileneva dre nunno 'smi cetas //MU_1,15.17// avntareu bhogarpeu paramavirntirahiteu padeu | ya niptas | tasmai | kramaya kramartha | nyeneti manovieaam ||MT_1,15.17|| sasrajaladher asmn nityam uttaraonmukha / setuneva payapro rodhito 'smi kucetas //MU_1,15.18// spaam ||MT_1,15.18|| ptld gacchat pham pht ptlagmin / kpakha kudmneva veito 'smi kucetas //MU_1,15.19// spaam ||MT_1,15.19|| mithyaiva sphrarpea vicraviarru / blo vetlakeneva ghto 'smi svacetas //MU_1,15.20// ghta svavakta ||MT_1,15.20|| vahner uatara aild api kaatarakrama / vajrd api dho brahman durnigrahamanograha //MU_1,15.21// kaatara krama ullaghana yasya | sa kaatarakrama | durnigraha dukhena nirgrahtu akya | yat mana | tasya graha grahana | durnigrahamanograha ||MT_1,15.21|| ceta patati kryeu vihaga cmiev iva / kaena virati yti bla kranakd iva //MU_1,15.22// spaam ||MT_1,15.22|| jaapraktir lolo vitatvartavttimn / mano'bdhir hitavylo drn nayati tta mm //MU_1,15.23// jaaprakti jaasvabhva taprakti ca | vitatvart eva vttaya yasya | sa | hitni kkitni eva vyl sarp | yasya | sa | ceyuktasarp ca yasmin | sa | drn nayati nnviayeu bhramayati ||MT_1,15.23|| yaddam manas tavsti tarhi tasya nigraha kurv ity | atrha apy abdhipnn mahata sumerllaghand api / api vahnyaant sdho viama cittanigraha //MU_1,15.24// spaam ||MT_1,15.24|| nanu cittanigraho dusdhya eva bhavatu | ki tena setsyatty | atrha citta kraam arthn tasmin sati jagattrayam / tasmin ke jagat ka tac cikitsyam prayatnata //MU_1,15.25// spaam ||MT_1,15.25|| cittd imni sukhadukhaatni nnam abhygatny agavard iva knanni / tasmin vivekavaatas tanutm prayte manye mune nipuam eva galanti tni //MU_1,15.26// imni anubhyamnni | agavart parvatareht | nipua samyak ||MT_1,15.26|| sargntalokena cittanind sampayati sakalaguajay yatra baddh mahadbhis tam arim iha vijetu cittam abhyutthito 'ham / vigataratitayntar nbhinandmi lakm jaamalinavilm meghamlm ivendu //MU_1,15.27// yatra yasmin manasi | abhyutthita udyogayukto jta | iti ivam ||MT_1,15.27|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacadaa sarga || 1,15 || evam manonind ktv tnindm prastauti hrdndhakraarvary tayeha durantay / caranti cetanke doakauikapaktaya //MU_1,16.1// cetanke cittke | do rgdaya | yukta ca arvary kauikaca-raam ||MT_1,16.1|| antardhapradyiny samharasamrdava / paka dityadptyeva oa nto 'smi cintay //MU_1,16.2// samha dhta | rasamrdavam svdakta jalakta ca mrdava ye-na | sa | cint ctra t eva jey | ty cintrpatvnapyt | evam uttaratrpi jeyam ||MT_1,16.2|| mama cittamahraye vymohatimirkule / nye tavin matt bham picik //MU_1,16.3// t ||MT_1,16.3|| rajoracitanhr kcanvacayojjval / nna viksam yti cint me 'okamajar //MU_1,16.4// nna nicaye | cint aokamajar me viksam yti | kathambht | rajas svayam utpditena lobhena | racita nhra jya yay | s | rajas par-gea | racita utpdita | nhra yay seti ca | kcanvacayena kcanasagrahea | ujjval jvalant | kcanvacayavat ujjval ca ||MT_1,16.4|| alam antar bhramyai t kavalitay / yt vimalollsam rmir ambunidhv iva //MU_1,16.5// antar manasi | bhramya mithyjnya ||MT_1,16.5|| uddmakallolarav dehdrau vahatva me / taragitatarkr tarattaragi //MU_1,16.6// tarant csau ttaragi tarattaragi ||MT_1,16.6|| vega saroddhum udito vtyayeva jarattam / nta kaluay kvpi dhiyya cittactaka //MU_1,16.7// vega svakya vega | dhiy tviay buddhy ||MT_1,16.7|| y ym aham adhtsthm raymi guariyam / t t kntati me t tantrm iva kumik //MU_1,16.8// adhtsthm ikitadrhya | dhm iti yvat ||MT_1,16.8|| payasva jaratpara vyv iva jarattam / nabhasva aranmegha cintcakre bhrammy aham //MU_1,16.9// cintcakre tcakre ||MT_1,16.9|| gantum spadam tmyam asamarthadhiyo vayam / cintjle vimuhymo jle akunayo yath //MU_1,16.10// tmyam spadam paramtmatattvkhya nija sthnam ||MT_1,16.10|| tbhidhnay tta dagdho 'smi jvlay tath / yath dhopaamanam ake nmtair api //MU_1,16.11// spaam ||MT_1,16.11|| dra dram ito gatv sametya ca puna puna / bhramaty u diganteu tonmatt turagam //MU_1,16.12// spaam ||MT_1,16.12|| jaasasagi t ktordhvdhogamgam / kubdh granthimat nityam araghaograrajjuvat //MU_1,16.13// granthimat rgdigranthiyukt ||MT_1,16.13|| antar grathitay dehe sambhramocchidyamnay / rajjvevu balvardas tay vhyate jana //MU_1,16.14// dehe arre | sambhramea na tu yukty | ucchidyamnay nayitum rabdhay | vhyate yatra tatra nyate ||MT_1,16.14|| putradrakalatrditay nityakay / khagev iva kirtyeha jla lokeu racyate //MU_1,16.15// putrdibhir eva hi loka sasre bandham pnoti ||MT_1,16.15|| bhyayaty api dhreham andhayaty api sekaam / khedayaty api snanda t keva arvar //MU_1,16.16// spaam ||MT_1,16.16|| kuil komalaspar viavaiamyaasin / dahaty api mank sp t keva bhogin //MU_1,16.17// spaam ||MT_1,16.17|| bhinatti hdayam pusm mymayavidhyin / daurbhgyadyin dn t keva rkas //MU_1,16.18// my evmaya rogas | ta karotti td | daurbhgyadyin vaivaryakri ||MT_1,16.18|| tandrtantrgaa koe dadhn pariveitam / nnande rjate brahmas tjarjaravallak //MU_1,16.19// tandr viayev avasd | t eva tantryas | ts gaas | ta pariveita samyak baddha | nande virntyavasthrpe nande nye ca ||MT_1,16.19|| nityam evtimalin kaukonmdalin / drgh tanv ghanasneh tgahvaravallar //MU_1,16.20// t eva gahvaravallar vabhralat ||MT_1,16.20|| annandakar ny niphaltyartham unnat / amagalakar krr t keva majar //MU_1,16.21// k majar nissr majar ||MT_1,16.21|| anvarjitacittpi sarvam evnudhvati / na cpnoti phala kicit t jreva kmin //MU_1,16.22// anvarjitacitt aramyatvd avaktajanahday ||MT_1,16.22|| sasrantte mahati nnrasasamkule / bhuvanbhogarageu t jarahanartak //MU_1,16.23// nnras sukhdirp grdirp ca ||MT_1,16.23|| jar kusumit rh ptotptaphalvali / sasrajagale drghe tvialat tat //MU_1,16.24// rh praroha gat ||MT_1,16.24|| yan na aknoti tatrpi dhatte tavit gatim / ntyaty nandarahita t jreva nartak //MU_1,16.25// spaam ||MT_1,16.25|| bha sphurati nhre myaty loka gate / dukhaugheu pada dhatte tcapalavarhi //MU_1,16.26// nhre mohe | loke jne ||MT_1,16.26|| jaakallolabahal cira nyatarntar / kaam ullsam yti tprvtaragi //MU_1,16.27// jaakallolai jyarpai kallolai jalakallolai ca ||MT_1,16.27|| naam utsjya tihanta vkd vkam iv param / purut purua yti t loleva paki //MU_1,16.28// t naam puruam utsjya purut tasmn nat purut | param anyarpa | tihanta sthitiyuktam | puruam yti | k iva | pakiva | yath paki naa vkam parityajya vkt tasmt nat | aparam anyarpa | tihanta vka yti | tathety artha ||MT_1,16.28|| pada karoty alaghye 'pi tptpi phalam hate / cira tihati naikatra tcapalamarka //MU_1,16.29// spaam ||MT_1,16.29|| ida ktvedam yti sarvam evsamajasam / anrata ca yatate t ceeva daivik //MU_1,16.30// daivik daivasambandhin ||MT_1,16.30|| kaam yti ptla kaa yti nabhastalam / kaam bhramati dikkuje thtpadmaapad //MU_1,16.31// spaam ||MT_1,16.31|| sarvasasrado taik drghadukhad / antapurastham api y yojayaty atisakae //MU_1,16.32// dom iti nirdhrae ah | drghadukhatvam evottarrdhena kathayati antapurastham iti ||MT_1,16.32|| prayacchati para jyam paramlokarodhin / mohanhragahan tjaladamlik //MU_1,16.33// spaam ||MT_1,16.33|| sarve jantujln sasravyavahrim / pariprotamanomls t bandhanarajjava //MU_1,16.34// spaam ||MT_1,16.34|| vicitravar vigu drgh malinasasthiti / nynyspad t akrakrmukadharmi //MU_1,16.35// malinspadatva akrakrmukapake meghrayatvena jeyam ||MT_1,16.35|| aanir guasasynm phalit arad pade / hima sampatsarojinys tamas drghaymin //MU_1,16.36// t k | pade padartham | phalit arat phalayukt arad | patpradety artha ||MT_1,16.36|| sasranakana kylayavihagam / mnasrayahari smarasagtavallak //MU_1,16.37// spaam ||MT_1,16.37|| vyavahrbdhilahar mohamtagakhal / mrganyagrodhasubhag dukhakairavacandrik //MU_1,16.38// mrge nyagrodhacchyvat parimadukhvahety artha ||MT_1,16.38|| jarmaraadukhnm ek ratnasamudgik / dhivydhivilsn nityamatt vilsin //MU_1,16.39// samudgik peik ||MT_1,16.39|| kaam lokavimal sndhakralav kaam / vyomavthsam t nhragahan kaam //MU_1,16.40// spaam ||MT_1,16.40|| gacchatpaama t kryavyymantaye / tam ghanatamak yath rakonivttaye //MU_1,16.41// kryakta ya vyyma | tasya ntaye | tam rtri ||MT_1,16.41|| tvan muhyaty aya loko mko vilulitaya / yvad evnusandhatte tviavicikm //MU_1,16.42// viavicik viabhakaakto rogaviea ||MT_1,16.42|| loko 'yam akhila dukha cintayojjhita ujjhati / cintvicikmantra cinttygo hi kathyate //MU_1,16.43// dukha cintsvarpa dukha ||MT_1,16.43|| tapakhdi sarvam miaakay / dadhn sphuraty antas t matsy hrade yath //MU_1,16.44// spaam ||MT_1,16.44|| rogrtir agag t gambhram api mnavam / uttnat nayaty u sryava ivmbujam //MU_1,16.45// uttnatm uttnapitva | ycakabhvam iti yvat ||MT_1,16.45|| aho bata mahac citra tm api mahdhiya / duchedm api kntanti vivekenmalsin //MU_1,16.46// spaam ||MT_1,16.46|| nsidhr na vajrgnir na taptyakarcia / tath tk yath brahmas teya hdi sasthit //MU_1,16.47// spaam ||MT_1,16.47|| kajjalsitatkgr snehadrghadapar / prak dhadaspars t dpaikh iva //MU_1,16.48// kajjalsit ca t tkgr ca | sneha rga taila ca | da avasth varti ca ||MT_1,16.48|| api merpamam prjam api ram api sthiram / tkaroti taik nimeea narottamam //MU_1,16.49// tkaroti laghkarotty artha ||MT_1,16.49|| vistragahan bhm ghanajlarajomay / sndhakrogranhr t vindhyamahav //MU_1,16.50// vistr csau gahan ca | vindhyamahavpake vistrni gahanni yasy | seti | ghan csau bandhakatvt jlarp ca | td csau rajomay ca rajoguamay ca | meghajlena rajas ca vyptety aavpake | sndhakr ajnndhyayukt | ugranhr kahinamohayukt ||MT_1,16.50|| sargntalokena tnind sampayati ekaiva sarvabhuvanntaralabdhalaky durlakatm upagataiva purasthiteva / t sthit jagati cacalavcimle krravmbupaale madhureva akti //MU_1,16.51// durlakatm upagataivtyantsattvd iti bhva | madhur akti mdhurykhyo gua | iti ivam ||MT_1,16.51|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae oaa sarga || 1,16 || eva tnind ktv arranindm prastauti rdrntratantrgahano vikr paritpavn / deha sphurati sasre so 'pi dukhya kevalam //MU_1,17.1// rdr raktrdr | y antratantrya | tbhi gahana durgama | vikr rogavn ||MT_1,17.1|| deham eva vistarea viinai ajo 'pi tajjasado valittmacamatkti / yukty bhavyo 'py abhavyo me na jao npi cetana //MU_1,17.2// ajo 'pi patulyatvencetano 'pi | tajjasada pramttvena bhsamnatvt | valiteti dehhambhvanayaiva paramtmacamatkro vyavadhna yti | yukty yogdirpay yukty | bhavyo 'pi reho 'pi mokasdhanatvt | me abhavya maddybhavya ||MT_1,17.2|| jajaador madhye dolyitaduraya / na vivek na mhtm moham eva prayacchati //MU_1,17.3// jaatve pavat cerayo na syt | ajaatve grhyat na yyd iti bhva ||MT_1,17.3|| stokennandm yti stokenyti khinnatm / nsti dehasama ocyo nco guabahikta //MU_1,17.4// nco hi stokennandam yti khinnat cyti ||MT_1,17.4|| gampyin nitya dantakesaralin / viksismitapupea pratikaam alakta //MU_1,17.5// spaam ||MT_1,17.5|| bhujakhaughanamito dvijnustambhasusthita / locanlivankrnta iraphabhatphala //MU_1,17.6// spaam ||MT_1,17.6|| sravadasrurasasrot hastapdasupallava / gulphavn kryasaghtavihagamatatspadam //MU_1,17.7// kryasaghtavihagamnm tata vistram | spadam ||MT_1,17.7|| sacchyo dehavko 'ya jvapnthagaspadam / kasytmya kasya para sthnsthe kiltra ke //MU_1,17.8// sthnsthe iti upek evtra yukteti bhva ||MT_1,17.8|| bhrasantrarthena ghtym puna puna / nvi dehalaty ca kasya syd tmabhvan //MU_1,17.9// dehapake bhrasantrarthena sasrabhrasamptaye | deha vin hi sasro nayati ||MT_1,17.9|| dehanmni vane nye bahugartasamkule / tanruhsakhyatarau vivsa ko 'dhigacchati //MU_1,17.10// gart atra viay ||MT_1,17.10|| carmasnyvasthivalite arrapaahe dhe / mrjravad aha nntas tihmy aviratadhvanau //MU_1,17.11// snyava skmanya paahntare | mrjro hi tatra na tihati ||MT_1,17.11|| sasrrayasarho vilasaccittamarkaa / cintmajarikkro drghadukhaghuakata //MU_1,17.12// tbhujagamdeha kopakkaktlaya / smitapupo druma rm ubhubhamahphala //MU_1,17.13// suskandho dorlatjlo hastastabakasundara / pavanaspanditeasvgvayavapallava //MU_1,17.14// sarvendriyakhagdhra sujnu sutvag unnata / sarasacchyay yukta kmapnthanievita //MU_1,17.15// mrdhni sajanitdrghairoruhatvali / ahakrajaradgddhakulyasuirodara //MU_1,17.16// ucchinnavsanjlamlatvd durbalkti / vyymavirama kyavko 'ya na sukhya me //MU_1,17.17// ahakra eva gddha | tasya kulyabhta yat suira vivara | tat udare yasya | tat tda | durbalkti ithilkti | vsanay ahambhvena ghta eva hi deha dhkti bhavati | vyymena ghtena | virama no yasya | tda | kulakam ||MT_1,17.12-17|| kalevaram ahakraghasthasya mahgham / luhatv abhyetu v sthairya kim anena mune hi me //MU_1,17.18// na hi paraghasya luhane sthairye v sukhadukhe yukte iti bhva ||MT_1,17.18|| paktibaddhendriyapau valgattghganam / rajorajitasarvga nea dehagham mama //MU_1,17.19// anena dehasya grmaghasadatvam uktam ||MT_1,17.19|| khsthikhasaghaaparisakaakoaram / antradmabhir baddha nea dehagham mama //MU_1,17.20// kha iti kharpam asthikha | tasya ya saghaa nisandhibandham avasthna | tena parisakaa parita sambdha | koara yasya | tdam | antradmabhir antrarajjubhi ||MT_1,17.20|| prastasnyutantrka raktmbuktakardamam / jarmakkoladhavala nea dehagham mama //MU_1,17.21// spaam ||MT_1,17.21|| citraktyabhtnantacevaabdhasasthiti / mithymohamahstha nea dehagham mama //MU_1,17.22// citraktyeu nnvidhakryeu | bht dhrit | y anantace | tbhir avaabdh bharit | sasthiti yasya | tat | ghapake citraktyni lekhyni | mithymoha mithyjnam eva mahsth yasya | tat tda | mithyjnenaiva hi deho dhryate ||MT_1,17.22|| dukhrbhakaktkranda sukhaayymanoharam / durhdagdhadska nea dehagham mama //MU_1,17.23// sukhny eva ayy | tbhi manoharam | durh kutsit kk eva dagdhadsya hatadsya yasya ||MT_1,17.23|| malhyaviayivyhabhopaskarasakaam / ajnakravalita nea dehagham mama //MU_1,17.24// viayi indriyi | kram bhasma ||MT_1,17.24|| gulphagulguluvirntajnccastambhamastakam / drghadordrusudha nea dehagham mama //MU_1,17.25// gulgulu stambhdhrabht il ||MT_1,17.25|| prakakagavknta kratprajghganam / cintduhitkam brahman nea dehagham mama //MU_1,17.26// spaam ||MT_1,17.26|| mrdhajacchdanacchannakararcandralikam / drghguliniryha nea dehagham mama //MU_1,17.27// chann vt | candralik irogham | niryha bahirgatadru ||MT_1,17.27|| sarvgakuyasajtaghanaromayavkuram / sanyaphapihira nea dehagham mama //MU_1,17.28// phapihiram madhyadea ||MT_1,17.28|| nakhoranbhanilayai ram raitntaram / bhkrakripavana nea dehagham mama //MU_1,17.29// nilay lay | ra avalam ||MT_1,17.29|| praveanirgamavyagravtavegam anratam / vitatkagavka ca nea dehagham mama //MU_1,17.30// vta pravta ||MT_1,17.30|| jihvmarkaikkrntavadanadvrabhaam / dadantsthiakala nea dehagham mama //MU_1,17.31// spaam ||MT_1,17.31|| tvaksudhlepamasa yantrasacracacalam / manomandkhunotkhta nea dehagham mama //MU_1,17.32// yantravad ya sacra | tena cacalam ||MT_1,17.32|| smitadpaprabhbhsi kaam nandasundaram / kaa vyptam prabhprair nea dehagham mama //MU_1,17.33// spaam ||MT_1,17.33|| samastarogyatana valpalitapattanam / sarvdhisragavana neam mama kalevaram //MU_1,17.34// sarvdhaya eva srang | te vanam ||MT_1,17.34|| akarkakobhaviam ny nisrakoar / tamogahanahtkuj ne dehav mama //MU_1,17.35// aki eva ks | te ya kobha | tena viam | tama ajnam andhakra ca ||MT_1,17.35|| dehlaya dhrayitu na akto 'smi munvara / pakamagna samuddhartu gajam alpabalo yath //MU_1,17.36// dehlaya dehkhya gham ||MT_1,17.36|| ki riy ki ca kyena kim mnena kim hay / dinai katipayair eva kla sarva nikntati //MU_1,17.37// spaam ||MT_1,17.37|| raktamsamayasysya sabhybhyantaram mune / naikadharmio brhi keva kyasya ramyat //MU_1,17.38// nasya eka dharm naikadharm | tasya ||MT_1,17.38|| maravasare ky jva nnusaranti ye / teu tta ktaghneu kevsth vata dhmata //MU_1,17.39// spaam ||MT_1,17.39|| mattebhakargracala kyo lambmbubhagura / na santyajati m yvat tvad ena tyajmy aham //MU_1,17.40// ahantviayatvengrahad iti bhva ||MT_1,17.40|| pavanaspandatarala pelava kyapallava / jarjaras tanuvtta ca neo 'ya kaunrasa //MU_1,17.41// tanu csau vtta ca tanuvtta ||MT_1,17.41|| bhuktv ptv cira klam blapallavapelavam / tanutm ety ayatnena vinam anudhvati //MU_1,17.42// dau tanutm eti | tato 'yatnena vinam anudhvati ||MT_1,17.42|| tny eva sukhadukhni bhvbhvamayny asau / bhyo 'py anubhavan kya prkto hi na lajjate //MU_1,17.43// spaam ||MT_1,17.43|| suciram prabhut ktv sasevya vibhavariyam / nocchryam eti na sthairya kya kim iti plyate //MU_1,17.44// kim iti kimartha | plyate rakyate ||MT_1,17.44|| jarkle jarm eti mtyukle tath mtim / samam eva vieaja kyo bhogidaridrayo //MU_1,17.45// he vieaja | bhogidaridrayo kya samam eva nirvieam eva | jarkle jarm eti | tath mtikle mtim eti | ata arrabhogasdhanrtha yatno vyartha eveti bhva ||MT_1,17.45|| sasrmbhodhijahare tkuharakntare / suptas tihati mukteho mko 'ya kyakacchapa //MU_1,17.46// kacchapa krma | kuharaka randhram ||MT_1,17.46|| dahanaikrthayogyni kyakhni bhria / sasrbdhv ivohyante kacit teu nara vidu //MU_1,17.47// dahankhyo ya eka artha prayojana | tatra yogyni | kacit jtajeyajvrayam ity artha | teu iti nirdhrae saptam | anye paava iva iti bhva ||MT_1,17.47|| drghadaurtmyacalay niptaphalaynay / na dehalatay krya kicid asti vivekina //MU_1,17.48// niptaphalay naphalay | vivekina tmavicrayuktasya ||MT_1,17.48|| majjan kardamakoeu jhagity eva jar gata / na jyate yty acirt kva katha dehadardura //MU_1,17.49// deha eva dardura bheka ||MT_1,17.49|| nisrasakalrambh ky capalavyava / rajomrgea gacchanto dyante neha kenacit //MU_1,17.50// rajomrgea lobhamrgea dhlimargea ca ||MT_1,17.50|| vyor dpasya manaso gacchato jyate gati / gacchata ca bhagavan na arraarasya na //MU_1,17.51// na asmatsambandhina ity artha ||MT_1,17.51|| baddh ye arreu baddh ye jagatsthitau / tn mohamadironmattn dhig dhig astu puna puna //MU_1,17.52// spaam ||MT_1,17.52|| nha dehasya no deho mama nyam aha tath / iti virntacitt ye te mune puruottam //MU_1,17.53// aha tath tadvat | aya deho | nsmi ||MT_1,17.53|| mnvamnabahul bahulbhamanoram / arramtrabaddhstha ghnanti doado naram //MU_1,17.54// doada rgdirp | bahulbhamanoramatvam mukhe jeyam ||MT_1,17.54|| arrasagayiny picy pealgay / ahakracamatkty chalena cchalit vayam //MU_1,17.55// arrotsageti v pha ||MT_1,17.55|| praj vark sarvaiva kyabaddhsthaynay / mithyjnakurkasy chalit kaam ekik //MU_1,17.56// rkas hi ekakam eva cchalayati ||MT_1,17.56|| na kicid api yasysti satya tena hattman / citra dagdhaarrea janat vipralabhyate //MU_1,17.57// kicid api vipralambhakaraa kim api vastu | vipralabhyate vacyate ||MT_1,17.57|| dinai katipayair eva nirjharmbukao yath / pataty ayam ayatnena jarjara kyapallava //MU_1,17.58// spaam ||MT_1,17.58|| kyo 'yam acirpyo budbudo 'mbunidhv iva / vyartha kryaparvarte parisphurati niphala //MU_1,17.59// kryaparvarte sasre ||MT_1,17.59|| mithyjnavikre 'smin svapnasambhramapattane / kye sphuatarpye kaam sth na me dvija //MU_1,17.60// svapnasambhramapattane svapnasambhramadapattanatulye ity artha ||MT_1,17.60|| taitsu aradabhreu gandharvanagareu ca / sthairya yena vinirta sa vivasiti vigrahe //MU_1,17.61// vivasiti vivsa karoti ||MT_1,17.61|| sargntalokena arranind sampayati satatabhagurakryaparampar- vijayi jtajaya ahavttiu / sakaladoam ida kukalevara tam ivham upojjhya sukha sthita //MU_1,17.62// satatabhagur y kryaparampar | tsu vijaya asystti tda | bhagurakryaparamparsdhanam iti yvat | ata eva ahavttiu kutsitavypreu | jtajayam | iti ivam ||MT_1,17.62|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptadaa sarga || 1,17 || eva arranind ktv tatprathamvasthrpasya blyasya nindm prastauti labdhvpi taralkre kryabhrataragii / sasrasgare janma blya dukya kevalam //MU_1,18.1// spaam ||MT_1,18.1|| tatkta dukham eva vistarea kathayati aaktir padas t mkat mhabuddhit / gdhnut lolat dainya sarvam blye pravartate //MU_1,18.2// spaam ||MT_1,18.2|| roarodanaraudru dainyajarjaritsu ca | dasu bandhanam blyam lna kariv iva ||MT_1,18.3|| dasv iti vaiayike dhre saptam | badhyate asminn iti bandhanam ||MT_1,18.3|| na mtau na jarroge na cpadi na yauvane / t cint na nikntanti hdaya aiaveu y //MU_1,18.4// jar eva roga jarrogas | tasmin ||MT_1,18.4|| tiryagjtisamrambha sarvair evvadhrita / lolo blajancro marad api dukhada //MU_1,18.5// tiryagjtivat samrambha yasya | sa | paujtitulyasamrambha ity artha ||MT_1,18.5|| pratibimba ghanjn nnsakalpapelavam / blyam lnasaramana kasya sukhvaham //MU_1,18.6// blya kathambhtam | lnasaram atyantacacala | mana yasmin | tat tdam | ghanjnm atyantajan | pratibimba dnta ||MT_1,18.6|| jaaymalayjasra jtabhty pade pade / yad bhaya aiave buddhy kasym padi tad bhavet //MU_1,18.7// buddhy bhaya buddhiktam bhaya | na kasym apti bhava ||MT_1,18.7|| llsu durvilseu durhsu duraye / paramam moham datte blo balavadpadam //MU_1,18.8// duraye kutsite citte | moha kathambhtam balavat pad yasmt | tat tdam ||MT_1,18.8|| vikalpakalilrambha durvilsa durspadam / aiava sanyaiva puruasya na ntaye //MU_1,18.9// sanya mraya | ntaye sukhya ||MT_1,18.9|| ye do ye durcr dukram ye durdhaya / te sarve sasthit blye durgarta iva kauik //MU_1,18.10// kauik ghk ||MT_1,18.10|| blya ramyam iti vyarthabuddhaya kathayanti ye / tn mrkhapurun brahman dhig astu hatacetasa //MU_1,18.11// spaam ||MT_1,18.11|| yatra lolkti mana parisphurati vttiu / trailokyarjyam api tat katha vahati tuaye //MU_1,18.12// trailokyarjyam api trailokyarjyarpam api | vahati prabhavati ||MT_1,18.12|| sarvem eva sattvn sarvvasthsu caiva hi / mana cacalatm eti blye daagua mune //MU_1,18.13// tuabdo 'dhyhrya | he mune | blye tu mana daagua cacalatm eti ||MT_1,18.13|| mana praktyaiva calam blya ca calatvaram / tayo saliayo tta kenaivnta kucpale //MU_1,18.14// calaty varam pradhnam | bahucalam ity artha | he tta | tayo manoblatayo | saliayo satyo | kucpale kenaiva prakrenta avasna syt | na kenpty artha ||MT_1,18.14|| strlocanais taitpujair jvlmlais taragakai / cpala ikitam brahma aiavn manaso 'tha v //MU_1,18.15// strlocandibhyo 'pi aiava calam iti bhva ||MT_1,18.15|| aiava ca mana caiva sarvsv eva hi vttiu / bhrtarv iva lakyete satatam bhagurasthit //MU_1,18.16// bhagurasthit calasthit ||MT_1,18.16|| sarvi duabhtni sarve do duray / blyam evopajvanti rmantam iva mnav //MU_1,18.17// duray kahin | upajvanti apekante ||MT_1,18.17|| nava navam prtikara na iu pratyaha yadi / prpnoti tad asau yti viavegasya mrchanm //MU_1,18.18// nava nava navna navna vastu ||MT_1,18.18|| stokena vaam yti stokenaiti vikritm / amedhya eva ramate bla kauleyako yath //MU_1,18.19// spaam ||MT_1,18.19|| ajasram bpavadana kardamntar jaaya / varokitasya taptasya sthalasya sada iu //MU_1,18.20// kardamnta kardamamadhye | jaa aya yasya | sa tda | varokita taptasthalam apdam eva bhavati ||MT_1,18.20|| bhayhrapara dna yathdbhili ca / lolabuddhi vapur dhatte blo dukhya kevalam //MU_1,18.21// spaam ||MT_1,18.21|| svasakalpbhilaitn bhvn aprpya taptadh / dukham ety abalo blo viniktta ivaye //MU_1,18.22// spaam ||MT_1,18.22|| durhlabdhalakyi bahupakolvani ca / blasya yni dukhni mune tni na kasyacit //MU_1,18.23// durhbhis tatkartkbhi ducebhi | labdha lakyam spada yai | tni | bahu ya paka svavarga | tena ulvani kahinni | arm atropamnatva vyagyam ||MT_1,18.23|| blo balavatvena manorathavilsin / manas tapyate nitya grmeeva vanasthalam //MU_1,18.24// avenety | atrv eveti pha ||MT_1,18.24|| vidyghagato bla parm eti kadarthanm / lna iva ngendro viavaiamyabhaam //MU_1,18.25// spaam ||MT_1,18.25|| nnmanorathamay mithykalpitakalpan / dukhytyantadrghya blat pelavay //MU_1,18.26// pelava jaa | aya yasy | s td ||MT_1,18.26|| sambha tuhinam bhoktum indum dtum ambart / vchyate yena maurkhyea tat sukhya katham bhavet //MU_1,18.27// sambham bharjitam ||MT_1,18.27|| antaciter aaktasya ttapanivrae / ko vieo mahbuddhe blasyorvruhasya ca //MU_1,18.28// antacite na tu vikasitacite | citi ttapajnam ||MT_1,18.28|| unam abhivchanti pakbhy kutparya / bhayhrapar nityam bl vihagadharmia //MU_1,18.29// bhayhrayo par bhayhrapar ||MT_1,18.29|| aiave guruto bhtir mtta pittas tath / janato jyehablc ca aiavam bhayamandiram //MU_1,18.30// jyehablo hi kanihablam parbhavatti jyehablc cety uktam ||MT_1,18.30|| sargntalokena blyanind sampayati sakaladoadavihataya araam apy avivekavilsina / iha na kasyacid eva mahmune bhavati blyam alam parituidam //MU_1,18.31// aviveka eva vils | tasya araa gham | avivekspadam ity artha | apiabda pdaprartha | iti ivam ||MT_1,18.31|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae 'daa sarga || 1,18 || evam blyanind ktv kramaprpt yauvananindm prastauti blynartham atha tyaktv pumn abhihataya / rohati niptya yauvana vabhrasambhramam //MU_1,19.1// vabhravat sambhramo yasmis tdam | pta ctra jargamanarpa jeya ||MT_1,19.1|| tatratya nipta vistarea kathayati tatrnantavilsasya lolasya svasya cetasa / vttr anusaran yti dukhd dukhntara jaa //MU_1,19.2// jaa na tu jn ||MT_1,19.2|| svacittabilasasthena nnsambhramakri / balt kmapicena vivaa paribhyate //MU_1,19.3// prvalokastha tatreti padam atrpy anuvartanyam ||MT_1,19.3|| cintn lolavttn lalannm ivbhita / arpayaty avaa ceto jvlnm tmajo yath //MU_1,19.4// cintn kuumbabharadiviay | yauvane purua yath lalann ceta arpayati tath cintnm apti pirtha | ko yathtmajo bla yath | yath sa jvln ceta arpayati | tathety artha ||MT_1,19.4|| te te do durrambhs tatra ta tdayam / taruam pravilumpanti dys te naiva ye mune //MU_1,19.5// tarua yauvanviam puruam | pravilumpanti virnte cyvayanti | te te ke | he mune | te tava | ye do dy naiva bhavanti | tebhyo nikrntatvd iti bhva | atha v ye do te naiva nnyena dy bhavantti yojyam ||MT_1,19.5|| mahnarakabjena santatabhramadyin / yauvanena na ye na na nnyena te jan //MU_1,19.6// spaam ||MT_1,19.6|| nnrasamay cintvttntanicayombhit / bhm yauvanabhr yena tr dhra sa ucyate //MU_1,19.7// spaam ||MT_1,19.7|| nimeabhsurkram lolaghanagarjitam / vidyutprakam ania yauvanam me na rocate //MU_1,19.8// spaam ||MT_1,19.8|| vividhvartabahulam pakalagna jaayam / taragabhaguram bhma yauvanam me na rocate //MU_1,19.9// vart kmaveg | pakalagnam ppagrastam | jaa aya yasmis | tdam ||MT_1,19.9|| sarvasygresaram pusa kaamtramanoharam / gandharvanagaraprakhya yauvanam me na rocate //MU_1,19.10// sarvasya pusa iti jtau ekavacanam | agresaram avyabhicrty artha ||MT_1,19.10|| iupraptamtra hi sukhada dukhabhsuram / dhadoaprada nitya yauvanam me na rocate //MU_1,19.11// iupraptamtra kanamtram ity artha ||MT_1,19.11|| madhura svdu tikta ca daa doabhaam / surkallolasada yauvanam me na rocate //MU_1,19.12// madhuram pte | tiktam parime ||MT_1,19.12|| asatya satyasakam acird vipralambhadam / svapngansagasama yauvanam me na rocate //MU_1,19.13// spaam ||MT_1,19.13|| kaaprakataralam mithyracitacakrikam / altacakrapratima yauvanam me na rocate //MU_1,19.14// spaam ||MT_1,19.14|| mdusphratarodram antanya kat katam / aradambudasaka yauvanam me na rocate //MU_1,19.15// spaam ||MT_1,19.15|| ptamtraramaa sadbhvarahitntaram / veystrsagamaprakhya yauvanam me na rocate //MU_1,19.16// sadbhva sattva sneha ca ||MT_1,19.16|| ye kecana durrambhs te sarve sarvadukhad / truye sannidhi ynti mahotpt iva kaye //MU_1,19.17// spaam ||MT_1,19.17|| hrdndhakrakriy bhairavkravn api / yauvankrayminy bibheti bhagavn api //MU_1,19.18// hrda htsambandhi | andhakra karotti tdy | bhagavn rmahdeva | anye tu k kathety apiabdbhiprya ||MT_1,19.18|| suvismtaubhcram buddhivaidhuryadyinam / dadty atitarm ea bhrama yauvanavibhrama //MU_1,19.19// suvismta ubhcra yasmis | tam ||MT_1,19.19|| kntviyogajtena hdi durdharavahnin / yauvane dahyate jantus tarur dvgnin yath //MU_1,19.20// durdharavahnin durnivryea kmgnin ||MT_1,19.20|| vistrpi prasannpi pvany api hi yauvane / mati kaluatm eti prvva taragi //MU_1,19.21// spaam ||MT_1,19.21|| akyate ghanakallolabhm rodhayitu nad / na tu truyataral ttaralitntar //MU_1,19.22// truyataralety anena yauvananindaiveya jtavy ||MT_1,19.22|| s knt tau stanau pnau te vilss tad nanam / truya iti cintbhir yti jarjarat jana //MU_1,19.23// truye yauvane ||MT_1,19.23|| tarattaralatrta yuvnam iha sdhava / pjayanti na tuccheha jarattalava yath //MU_1,19.24// tarant cacalat gacchant | y taral t | tay rta dna ||MT_1,19.24|| nyaiva madndhasya doamauktikadhria / abhimnamahebhasya nitylna hi yauvanam //MU_1,19.25// do rgdaya | abhimna evhakra eva mahebhas | tasya ||MT_1,19.25|| manovipulamln doviadhrim / roarodanavk yauvana navaknanam //MU_1,19.26// roea yni rodanni | tny eva vks | tem ||MT_1,19.26|| rasakesarasambdha kuvikalpadalkulam / ducintcacarkm pukara viddhi yauvanam //MU_1,19.27// tva yauvana | ducint eva bhogaviay kucint eva | cacark bhramar | tem pukaram dhrabhtam padma | viddhi jnhi | kathambhtam | ras viaysvd eva | kesar kijalks | tai sambdha sakaa | tath kuvikalp kutsit vikalp eva dalni | tai kula nirbharitam ||MT_1,19.27|| ktktakupak htsarastracrim / dhivydhivihagnm layo navayauvanam //MU_1,19.28// ktktau vihitvihitau eva | kupakau ye | tdnm | vihitasypi dharmkhyauddhuddhivyutthpakatvena ktktety uktam ||MT_1,19.28|| jan gatasakhyn kalloln vilsinm / anapekitamarydo vridhi prayauvanam //MU_1,19.29// anapekitamaryda marydarahita ity artha ||MT_1,19.29|| sarve guaparnm apanetu rajastata / apanetu sthito dako viamo yauvannila //MU_1,19.30// apanetu sthita sarvpanayanala | rajas rajoguena dhly ca | tata vypta | viama yauvannila sarve guaparnm apanetu drkartu | daka bhavati ||MT_1,19.30|| nayanti put vaktram kulvakarotka / rohanti par koi rk yauvanapsava //MU_1,19.31// kula cacala | ya avakara sakara | marjansakipta raja iti yvat | tadvat utka udbha ||MT_1,19.31|| udbodhayati dol nikntati guvalim / nar yauvanollso vilso duktariy //MU_1,19.32// spaam ||MT_1,19.32|| arrapakajaraja cacalm matiapadm / nibadhya mohayaty ea nara yauvanacandram //MU_1,19.33// yauvanavaenaiva purua arrsakto bhavatti bhva ||MT_1,19.33|| arraaakodbht ramy yauvanavallar / lagnam eva manobhgam madayaty unnati gat //MU_1,19.34// spaam ||MT_1,19.34|| arramarutpotth yuvatm mgatikm / manomg pradhvanta patanti viamavm //MU_1,19.35// arram eva maru | tatra tpotth arramarutpotth | viamav strtydiviayarpa viamrayam ||MT_1,19.35|| arraarvarjyotsn cittakesaria sa / lahar jvitmbhodher yuvat me na rocate //MU_1,19.36// spaam ||MT_1,19.36|| dinni katicid yeyam phalit dehajagale / yuvatarad asy hi na samvsam arhatha //MU_1,19.37// phalit kntbhogdiphalayukt ||MT_1,19.37|| jhagity ea prayty eva arrd yuvatkhaga / kaenaivlpabhgyasya hastc cintmair yath //MU_1,19.38// spaam ||MT_1,19.38|| yad yad par koim abhyrohati yauvanam / valganti saras kms tad nya kevalam //MU_1,19.39// saras viayarasapr | km abhil ||MT_1,19.39|| tvad eva vivalganti rgadveapicik / nstam eti samastai yvad yauvanaymin //MU_1,19.40// spaam ||MT_1,19.40|| nndhikrabahale varke kaanini / krunya kuru truye mriyame sute yath //MU_1,19.41// spaam ||MT_1,19.41|| haram yti yo moht purua kaabhagin / yauvanena mahmugdha sa vai naramga smta //MU_1,19.42// spaam ||MT_1,19.42|| mnamohamadonmatta yauvana yo 'bhilayati / acirea sudurbuddhi pacttpena yujyate //MU_1,19.43// pacttpena tannaktena ity artha ||MT_1,19.43|| te dharmys te mahtmnas ta eva puru bhuvi / ye sukhena samuttr sdho yauvanasakat //MU_1,19.44// spaam ||MT_1,19.44|| sukhena tryate 'mbhodhir utkamakarkara / na kallolavanollsi sadoa hatayauvanam //MU_1,19.45// spaam ||MT_1,19.45|| sargntalokena yauvananind sampayati vinayabhitam ryajanspada karuayojjvalam valita guai / iha hi durlabham aga suyauvana jagati knanam ambaraga yath //MU_1,19.46// etda yauvanam praastam eveti bhva | iti ivam ||MT_1,19.46|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekonavia sarga || 1,19 || eva yauvananind sampdya tatprasagena strnindm prastauti msaputtaliky ca yantralolgapajare / snyvasthigranthiliny striy kim iva obhanam //MU_1,20.1// puttaliky putriky | yantravat lola yat agapajara | tasmin | putrikpi yantrasth bhavati | na hi kicid api striy obhanam iti bhva ||MT_1,20.1|| tvamsaraktabpsru pthak ktv vilocanam / samlokaya ramya cet kim mudh parimuhyasi //MU_1,20.2// sarvgnm upalakaam etat ||MT_1,20.2|| ita ke ito raktam ityam pramadtanu / kim etay ninditay karotu vipulaya //MU_1,20.3// vipulayasytra ratir na yukteti bhva ||MT_1,20.3|| vsovilepanair yni llitni puna puna / tny agny avalumpanti kravyd sarvadehinm //MU_1,20.4// ata strm api kravyd avalumpantti bhva ||MT_1,20.4|| mero gataollsigagjalarayopam / d yasmin stane mukt hrasyollsalina //MU_1,20.5// maneu diganteu sa eva lalanstana / vabhir svdyate kle laghupia ivndhasa //MU_1,20.6// spaam | yugmam ||MT_1,20.5-6|| raktamsdidigdhni karabhasya yath vane / tathaivgni kminys tat praty api hi ko graha //MU_1,20.7// spaam ||MT_1,20.7|| ptaramayatva kalpyate kevala striy / manye tad api nsty atra mune mohaikakrae //MU_1,20.8// atra strarre ||MT_1,20.8|| vipulollsadyiny madonmathanaprvakam / ko vieo vikriy madiry iha striy //MU_1,20.9// madiry iti pacam ||MT_1,20.9|| lalanlnasaln mune mnavadantina / prabodha ndhigacchanti drghair api amkuai //MU_1,20.10// spaam ||MT_1,20.10|| keakajjaladhriyas tk praktita sad / duktgniikh nryo dahanti tavan naram //MU_1,20.11// spaam ||MT_1,20.11|| te vandys te mahtmnas ta eva puru bhuvi / ye sukhena samuttr sdho yauvatasakat //MU_1,20.12// yauvatasakat strsamhkhyt ||MT_1,20.12|| jvalatm atidre 'pi saras api nrasam / striyo hi narakgnn dru cru ca druam //MU_1,20.13// saras api striya nrasa dru bhavantti virodhbhsa ||MT_1,20.13|| krndhakrakavar tarattrakalocan / prendubimbavadan kumudotkarahsin //MU_1,20.14// llvilolapuru kryasahrakri / para vimohanam buddhe kmin drghaymin //MU_1,20.15// spaam ||MT_1,20.14-15|| pupbhirmamadhur karapallavalsin / bhramarabhrvilshy stabakastanadhri //MU_1,20.16// pupakesaragaurg naramraatatpar / dadty uttamavaivaya knt viamahlat //MU_1,20.17// spaam ||MT_1,20.16-17|| stkrocchvsamtrea bhujagadalanotkay / kntayoddhriyate jantu kariyevorago bilt //MU_1,20.18// bhujag vi sarp ca | uddhriyate kyate ||MT_1,20.18|| kmanmn kirtena vikr mugdhacetasm / nryo naravihagnm agabandhanavgur //MU_1,20.19// spaam ||MT_1,20.19|| lalanvipullne manomattamatagaja / ratikhalay brahman baddhas tihati mkavat //MU_1,20.20// spaam ||MT_1,20.20|| janmapalvalamatsyn karmakoaravrim / pus durvsanrajjur nr baiapiik //MU_1,20.21// baie hi matsyagrahartham anndipiik sthpyate ||MT_1,20.21|| mandureva turagnm lnam iva dantinm / pusm abjam ivlnm bandhana vmalocan //MU_1,20.22// spaam ||MT_1,20.22|| nnrasamay citr bhogabhmir iyam mune / striyam ritya sayt parm iha hi sasthitim //MU_1,20.23// spaam ||MT_1,20.23|| sarve doaratnn susamudgikaynay / dukhakhalay nityam alam astu mama striy //MU_1,20.24// alam astu dre bhavatu ||MT_1,20.24|| ki stanena kim ak v ki nitambena kim bhruv / msamtraikasrea karomy aham avastun //MU_1,20.25// spaam ||MT_1,20.25|| ito msam ito raktam ito 'sthni ca vsarai / brahman katipayair eva yti str viarrutm //MU_1,20.26// itiabda adhyhrya ||MT_1,20.26|| ys t niparuais tlair llit patibhi striya / t mune pravibhaktgya svapanti pitbhmiu //MU_1,20.27// niparuai komalai | tlai tlavikrai ayanyai | pitbhmiu maneu ||MT_1,20.27|| yasmin ghananavasneham mukhe pattrkurariya / kntena racit brahma ryate tat tu jagale //MU_1,20.28// ghana nava sneha yatra | tat | kriyvieaam etat ||MT_1,20.28|| ke manavkeu ynti cmaraleatm / asthny uuvad bhnti dinair avanimaale //MU_1,20.29// dinai svalpaklenety artha ||MT_1,20.29|| pibanti psavo rakta kravyd cpy anekaa / carmnalaikh bhukte kha ynti pravyava //MU_1,20.30// ity e lalangnm acireaiva bhvin / sthitir may va kathit kim bhrntim anudhvatha //MU_1,20.31// spaam ||MT_1,20.30-31|| bhtapacakasaghaasasthna lalanbhidham / rasd abhivahatv etat katha nma dhiynvita //MU_1,20.32// bhtapacakasya ya saghaa | tasya sasthna racanviea | rasd abhilt | abhivahatu anuytu ||MT_1,20.32|| khvitnagahan kavamlaphalalin / pratnottlatm eti cint kntnusri //MU_1,20.33// vitna samha | pratnair upakhbhir | y uttlat udbhaat | tm | kntnusri kntviay | kntnusri cint atyanta ghanbhavatti bhva ||MT_1,20.33|| ocyatm paramm eti taruas tarurata / nibaddha karilobhd vindhyakhte yath dvipa //MU_1,20.34// spaam ||MT_1,20.34|| yasya str tasya bhogecch nistrkasya na bhogabh / striya tyaktv jagat tyakta jagat tyaktv sukh bhavet //MU_1,20.35// bhogeu strydirpeu | bhogabh bhogecch ||MT_1,20.35|| sargntalokena strnind sampayati ptamtramadhureu duruttareu bhogeu nham alipakatipelaveu / brahman rame maraarogajardibhty mymy aham param upaimi vanam prayatnt //MU_1,20.36// spaam | iti ivam ||MT_1,20.36|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae via sarga || 1,20 || eva prasagyt strnind ktv prakaraaprpta jarnindm prastauti aparypta hi blatvam blyam pibati yauvanam / yauvana ca jar pact paya karkaatm mitha //MU_1,21.1// pibati grasate ||MT_1,21.1|| himanir ivmbhoja vtyeva aradambudam / deha jar jarayati sarit trataru yath //MU_1,21.2// jarayati jrat nayati ||MT_1,21.2|| ithildrghasarvga jarjrakalevaram / samam payanti kminya purua karabha tath //MU_1,21.3// tathabda samuccaye ||MT_1,21.3|| vsysakadarthiny ghte jaras jane / palyya gacchati praj sapatnyeva hatgan //MU_1,21.4// vsysai kadarthayatti tdy ||MT_1,21.4|| ds putr striya caiva bndhav suhdas tath / hasanty unmattakam iva nara vrdhakakampitam //MU_1,21.5// spaam ||MT_1,21.5|| dupraja jaraha dna hna guaparkramai / gdhro vkam ivdrgha gardho hy abhyeti vddhatm //MU_1,21.6// dainyadoamay drgh hdi dhapradyin / sarvpadm ekasakh vardhate vrdhake sph //MU_1,21.7// drgha samantd drgham | gardha lobha | abhyeti rayati | vddhatm vrdhakam | yugmam ||MT_1,21.6-7|| kartavya kim may kaam paratrety atidruam / apratkrayogya hi vrdhake vardhate bhayam //MU_1,21.8// spaam ||MT_1,21.8|| ko 'ha varka kim iva karomi katham eva v / tihmi maunam eveti dnatodeti vrdhake //MU_1,21.9// spaam ||MT_1,21.9|| gardho 'bhyudeti sollsam upabhoktu na akyate / hdaya dahyate nna aktidausthyena vrdhake //MU_1,21.10// gardha upabhogalobha | sollsam iti kriyvieaam ||MT_1,21.10|| jarjrabak yvat ksakrekrakri / rauti rogoragkr kyadrumairasthit //MU_1,21.11// tvad gata evu kuto 'pi paridyate / ghanndhatimirkk mune maraakauika //MU_1,21.12// ksa rogaviea ||MT_1,21.11-12|| syasandhyprajtaiva tama samanudhvati / jar vapui daiva mti samanudhvati //MU_1,21.13// spaam ||MT_1,21.13|| jarkusumita dehadruma dvaiva drata / mtibhg drutam brahman narasyyti stsuk //MU_1,21.14// suhu utsuk stsuk ||MT_1,21.14|| nya nagaram bhti bhti cchinnalato druma / bhty anvimn deo na jarjarjara vapu //MU_1,21.15// nyanagardibhyo 'pi aubham eva vddhatvam iti bhva ||MT_1,21.15|| kan nigirayaiva ksakvaitakri / gdhrvmiam datte tarasaiva nara jar //MU_1,21.16// spaam ||MT_1,21.16|| dvaiva stsukevu praghya irasi kat / pralunti jar deha kumr kairava yath //MU_1,21.17// spaam ||MT_1,21.17|| stkrakri psuparu parijarjaram / arra tayaty e vtyeva tarupallavam //MU_1,21.18// e jar | jarghta vtaghta ca purua stkra karoti ||MT_1,21.18|| jarasopahato deho dhatte jarjarat gata / turanikarkraparimlnmbujariyam //MU_1,21.19// spaam ||MT_1,21.19|| jarjyotsnoditaiveya iraikhariphata / viksayati sarabdhavt ksakumudvatm //MU_1,21.20// sarabdha rabdha | vta vtaroga yay | s | tm ||MT_1,21.20|| paripakva samlokya jarkravidhsaram / irakumakam bhukte pusa kla kilevara //MU_1,21.21// ira eva kumakam phalaviea ||MT_1,21.21|| jarjahnusutodyukt mlny asya nikntati / arratravkasya calasyyi satvaram //MU_1,21.22// udyukt pravtt | yi mlni yurkhyni mlni ||MT_1,21.22|| jarmrjrik bhuktayauvankhutayendhit / param ullsam yti arrmiagardhin //MU_1,21.23// spaam ||MT_1,21.23|| kcid asti jagaty asmin nmagalakar tath / yath jarkroakar dehajagalajambuk //MU_1,21.24// spaam ||MT_1,21.24|| ksavsasastkr dukhadhmatamomay / jarjvl jvalaty e yaysau dagdha eva hi //MU_1,21.25// asau vddha ||MT_1,21.25|| jaras vakratm eti uklvayavapallav / tta tanv tanur n lat pupnat yath //MU_1,21.26// spaam ||MT_1,21.26|| jarkarpradhavala dehakarprapdapam / mune maraamtago nnam uddharati kat //MU_1,21.27// spaam ||MT_1,21.27|| maraasya mune rjo jardhavalacmar / gacchato 'gre niryti svdhivydhipatkin //MU_1,21.28// spaam ||MT_1,21.28|| na jit atrubhi sakhye ye nipidrikoaya / te jarjrarkasy payu vijit mune //MU_1,21.29// spaam ||MT_1,21.29|| jarturadhavale arrasadanntare / aknuvanty akaiava spanditu na mang api //MU_1,21.30// akaiava indriyablak ||MT_1,21.30|| sasrasaster asy gandhakuy irogat / dehayay jarnmn cmararr virjate //MU_1,21.31// gandhakuy irasi cmara sthpyate | ghaakuy iti v pha ||MT_1,21.31|| jarcandrodayasite arranagare sthite / kad viksam yti mune maraakairavam //MU_1,21.32// spaam ||MT_1,21.32|| jarsudhlepasite arrntapurntare / aaktir dhir rti ca tihanti sukham agan //MU_1,21.33// spaam ||MT_1,21.33|| abhvgre sar yatra jar jayati jantuu / kas tatreha samvso mama mandamater mune //MU_1,21.34// abhvasya maraasygre sar ||MT_1,21.34|| sargntalokena jarnind sampayati ki tena durjvitadurgrahea jar gatenpi hi jvyate yat / jar jagatym ajit nar sarvaias tta tiraskaroti //MU_1,21.35// tena prasiddhena | durjvitadurgrahea kutsitajvitkhyena duagrahea | jargatenpi sat ki jvyate kimartha jvyate | vyartha jvyate iti yvat | hi nicaye | he tta | yad yasmt krat | jagaty jagati | ajit jar nar sarvaia samast ce | tiraskaroti nayati | iti ivam ||MT_1,21.35|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekavia sarga || 1,21 || eva jarnind ktv klanindm prastauti vikalpakalpannalpakalpitair alpabuddhibhi / bhedair uddharat nta sasrakuhakabhrama //MU_1,22.1// bhedai kathambhtai | vikalpakalpanbhi analpam atyanta | kalpitai | asatyabhtair ity artha | sasra eva kuhakabhrama mithybhrama ||MT_1,22.1|| sat katham ivstheha jyate jlapajare / bl evttum icchanti phalam makurabimbitam //MU_1,22.2// iha jlapajare indrajlapajararpe sasre ity artha | bhmetivat prayoga | attum bhakitum ||MT_1,22.2|| ihpi vidyate yai pelav sukhabhvan / khus tantum ivea klas tm api kntati //MU_1,22.3// aeam iti kriyvieaam | t sukhabhvanm ||MT_1,22.3|| na tad astha yad aya klas sakalaghasmara / grasate na jagajjtam mahbdhim iva vava //MU_1,22.4// spaam ||MT_1,22.4|| samastasmnyatay bhma klo mahevara / dyasattm im sarv kavalkartum udyata //MU_1,22.5// spaam ||MT_1,22.5|| mahatm api no deva pratiplayati kat / kla kavalitnantavivo vivtmat gata //MU_1,22.6// no pratiplayati na pratkate | vivtmat vypakat ||MT_1,22.6|| yugavatsarakalpkhyai kicit prakaat gata / rpair alakyarptm sarvam kramya tihati //MU_1,22.7// sryavrdivaena jtair iti ea ||MT_1,22.7|| ye ramy ye ubhrambh sumeruguravo 'pi ye / klena vinigrs te karabheeva pallav //MU_1,22.8// spaam ||MT_1,22.8|| nirdaya kahina krra karkaa kpao 'dhama / na tad asti yad adypi na klo nigiraty ayam //MU_1,22.9// paunaruktyaprayoga krodhveabhulya scayati ||MT_1,22.9|| kla kavalanaikntamatir atti girn api / anantair api bhogaughair nya tpto mahana //MU_1,22.10// mahana bahv ||MT_1,22.10|| haraty aya nayati karoty atti nihanti ca / kla sasrantye hi nnrpair yath naa //MU_1,22.11// spaam ||MT_1,22.11|| bhinatti pravibhgastho bhtabjny anratam / jagaty asattay cacv dimni yath uka //MU_1,22.12// pravibhge tihatti tda | pravibhgakrty artha ||MT_1,22.12|| ubhubhavigravilnajanapallava / sphrjati sphtajanatjvarjvingaja //MU_1,22.13// spht sphratva gat | jvarjvin jvayukt padmin ||MT_1,22.13|| viricamajjabrahmabhadvilvaphaladrumam / brahmaknanam bhogi param vtya tihati //MU_1,22.14// brahme hi virica eva srabhto bhavatti viricamajjety ukta | vtya cchdya | etena brahmay api klaspara ukta ||MT_1,22.14|| yminbhramarpr racayan dinamajar / varakalpakalvallr na kadcana khidyate //MU_1,22.15// kla iti ea | kla ki kurvan | varakalpakalvall racayann iti yojyam ||MT_1,22.15|| bhidyate nvabhagno 'pi dagdho 'pi hi na dahyate / dyate ntidyo 'pi dhrtacmair mune //MU_1,22.16// atidyatva klasya tugudidaranena jeyam | na dyate krbhvt | dhrto 'pi evavidho bhavatti dhrtacmair ity uktam ||MT_1,22.16|| ekenaiva nimeea kicid utthpayaty alam / kicid vinayaty uccair manorjyavad tata //MU_1,22.17// spaam ||MT_1,22.17|| durvilsavilsiny ceay paripuay / darvyeva spakt spa janam vartayan sthita //MU_1,22.18// vartayan bhramayan ||MT_1,22.18|| tam psum mahendra ca sumerum param aravam / tmasphratay sarvam tmastkartum udyata //MU_1,22.19// tmana y sphrat vypakat | tay | tmastkartum svdhna kartum ||MT_1,22.19|| krauryam atraiva parypta lubdhattraiva sasthit / sarva daurbhgyam atraiva sarvam atraiva cpalam //MU_1,22.20// atraiva asmin kle eva | paryptam pram ||MT_1,22.20|| prerayal llayrkend kratha nabhastale / nikiptavyugalo nije bla ivgane //MU_1,22.21// v kanduka ||MT_1,22.21|| sarvabhtsthimlbhir pdavalitkti / vilasaty ea kalpnte kla kalpitakalpana //MU_1,22.22// kalpit kalpan jagadrp kalpan | yena | sa ||MT_1,22.22|| asyomaranttasya kalpnte 'gavinirgatai / prasphuraty ambare merur bhrjatvag iva vyubhi //MU_1,22.23// sphurati ke bhramati ||MT_1,22.23|| rudro bhtv bhavaty ea mahendro 'tha pitmaha / ukro vairavaa cpi punar eva na kicana //MU_1,22.24// spaam ||MT_1,22.24|| dhatte 'jasrotthitadhvastn sargn amitabhsurn / anyn anyn apy ananyn vcn abdhir ivtmani //MU_1,22.25// ajasram utthit ca tn dhvast ca sargn sn | anyn anyn iti vps | apiabda ananyn ity anena sambadhyate ||MT_1,22.25|| mahkalpbhidhnebhyo vkebhya paritayan / devsuragan pakvn phalabhrn avasthita //MU_1,22.26// paritayan chedayan ||MT_1,22.26|| lolabhtamaakaghughumnm praptinm / brahmoumbaraughnm bhatpdapat gata //MU_1,22.27// ghughumeti abdnukaraam | uumbara phalaviea | tatra hi maak bhulyena tihanti ||MT_1,22.27|| sattmtrakumudvaty cijjyotsnpariphullay / vapur vinodayaty ea kriypriyatamnvita //MU_1,22.28// kriypriyatamnvita sa kla | cid eva prakarpatvt jyotsn | tay pariphullay prakabhtay | sattmtrakumudvaty | vapu tmna | vinodayati sadsattay kriyay yuto bhavatti ||MT_1,22.28|| anantpyaparyantam baddhapha nija vapu / mahailavad uttugam avalambya vyavasthita //MU_1,22.29// anantpyaparyantam antpyaparyantarahita | narahitam ity artha ||MT_1,22.29|| kvacic chymatamayma kvacit kntiyuta tatam / dvayenpi kramd rikta svabhvam bhvayan sthita //MU_1,22.30// yma yat tama | tena yma | [svabhvam bhvayan] svarpa sampdayann iti yvat | etena rtridivase sandhy ceti trayam uktam ||MT_1,22.30|| salnsakhyasasrasray svtmasattay / gurvva bhraghanay nibaddhapadat gata //MU_1,22.31// salna asakhyasasr sro yasy | s | tay | gurv hi nibaddhapadat gacchati iti gurvty uktam ||MT_1,22.31|| na khidyate na mriyate na tihati na gacchati / nstam eti na codeti mahkalpaatair api //MU_1,22.32// spaam ||MT_1,22.32|| kevala jagadrambhallay ghanahelay / ypayaty tmantmnam anahakram natam //MU_1,22.33// ghan hel yasy | tdy | ypayati sampayati | ahakrbhave hi klo nayati | svanakrm api svayam eva karotti bhva ||MT_1,22.33|| yminpakakalil dinakokanadvalm / kriybhramarikm manda sarasu ropayan sthita //MU_1,22.34// sarasu artht bhuvanarpeu | ropayan kalpayan | sryarpeeti ea ||MT_1,22.34|| ghtv bhaa k rajan jramrjanm / lokakanakakodam haraty abhito 'vanim //MU_1,22.35// harati sammrjayati | rtri vidhya prakam upasaharatti bhva ||MT_1,22.35|| sacrayan kriyguly koakev arkadpikm / jagatsadmani kruyt kva kim astti vkate //MU_1,22.36// koakeu dikkoeu | anyo 'pi hi dpikm prajvlya sadmani kva kim astti payati ||MT_1,22.36|| prekyhni nimeea sryk pkavanty alam / lokaplaphalny atti jagajjravand ayam //MU_1,22.37// sryk srykhyena caku | ahni prekya kacit klam pratkyety artha ||MT_1,22.37|| jagajjrakukrn arpayaty ugrakoare / kramea guavallokaman mtyusamudgake //MU_1,22.38// jagajjrakuy krn vikiptn | anyo 'pi hi kuy vikiptn man samudgake 'rpayati ||MT_1,22.38|| guair pryate yaiva lokaratnval bham / bhrtham iva tm age ktv bhyo nikntati //MU_1,22.39// anyo 'pi rjdi ratnvalm age ktv llay kntati ||MT_1,22.39|| dinahasnustay niendvaramlay / trkesarayjasra capalo valayaty alam //MU_1,22.40// valayati vtta sampdayati | bhuvanam iti ea ||MT_1,22.40|| ailoradyudhargajagadryusaunika / pratyaham pibati prekya trraktakan api //MU_1,22.41// ail eva r yasya | tat | tda | dyudhare dyvpthivyau eva ge yasya | tat | tda ca | da ca yat jagat tad eva ryu mea | tasya saunika hisaka ||MT_1,22.41|| truyanalinsoma yurmtagakesar / na tad asti na yasyya tucchtucchasya taskara //MU_1,22.42// spaam ||MT_1,22.42|| kalpakelivilsena piaptitajantun / nyagbhvodbhavahsena ramate svtmantmani //MU_1,22.43// pi crkt | ata eva ptit jantavo yena | sa | tdena | kla iti ea | ttyntatraya svtmanety asya vieaatvena yojyam ||MT_1,22.43|| kart bhokttha sahart smart sarvam pada gata / sarvam eva karotda na karoti ca kicana //MU_1,22.44// nakicidrpatvt na kicit karaa jeyam ||MT_1,22.44|| sargntalokena klanind sampayati sakalam apy akalkalitntara subhagadurbhagarpadhara vapu / prakaayan sahasaiva ca gopayan vilasatha hi klabala nu //MU_1,22.45// sakalatvkalatvdika viayavibhgena jeya | prakaayan gopayan ity atra sarvanmasthnbhve 'pi numgama ra | iti ivam ||MT_1,22.45|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvvia sarga || 1,22 || eva klanind ktv klavilsa kathayati asyomarallasya drstasakalpada / sasre rjaputrasya klasykalitaujasa //MU_1,23.1// asminn carato dnair mugdhair bhtamgavrajai / kheaka jarjarite jagajjagalajlake //MU_1,23.2// ekadeollasaccruvaavnalapakaj / krpukari ramy kalpaklamahrava //MU_1,23.3// spaam ||MT_1,23.1-3|| kautiktmlabhthyai sadadhikrasgarai / tair eva tai paryuitair jagadbhi klyavartanam //MU_1,23.4// kautiktml atyantatmasikatmasikarjasik | kavdirasavieayukt ca ye bht carcar bht siddhadravyi ca | tai hyai yuktai | paredyu uitai paryuitai | na tu navair ity artha | klyavartanam prbhtikabhojana | asyeti sargdyalokastha sarvatra yojyam ||MT_1,23.4|| ca caturasacr sarvamtganvit / sasravanavinyastanaraikara vk //MU_1,23.5// asya klasya cati nmadhey akti | vk bhavatti sambandha | mtgaa prasiddha | rjaputro 'pi kheakrtha vkm playati ||MT_1,23.5|| pthv karatale pthv pnaptr rasnvit / kamalotpalakalhralolajlakamlit //MU_1,23.6// pthv vistr ||MT_1,23.6|| virv vikasphlo nsiho bhujapajare / savikaapnsa knta krakuntaka //MU_1,23.7// nsiha narasiha | rjaputrasypi vilsrtham pajare siho bhavati ||MT_1,23.7|| albuvmadhura aradvyommalacchavi / deva kila mahklo llkokilablaka //MU_1,23.8// mahkla sahrdhikr devaviea ||MT_1,23.8|| ajasrasphrjitkro vntadukhaarani / abhvanmakodaa parisphurati sarvata //MU_1,23.9// vnt udgr | dukhny eva aranaya | yena | sa | abhvanm csau kodaa abhvanmakodaa ||MT_1,23.9|| sargntalokena klavilsavarana sampayati anuttamasphuritavilsavardhito bhraman haran parivilasan vidrayan / jarajjagaj jarahavilolamarkaa parisphuradvapur iha kla hate //MU_1,23.10// hate nnvidh ce karoti | iti ivam ||MT_1,23.10|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae trayovia sarga || 1,23 || eva klavilsam uktv daivavilsam prastauti atraiva durvilsn cmair ivpara / karoty astti lokena daiva kla ca kathyate //MU_1,24.1// karoti iti kriykathanam | astti sattkathana | klo 'tra ktnto 'bhipreta | tasyaiva daivaparyyatvt ||MT_1,24.1|| kriymtrd te yasya svaparispandarpia / nnyad lakyate rpa karmao na samhitam //MU_1,24.2// teneyam akhil bhtasantatir nityapelav / tpena himamleva nt vidhuratm bham //MU_1,24.3// yasya daivasya | kriymtra vin | na rpam lakyate | npi karmaa samhita karmlambana kkitam | lakyate | kimartham | aya kicit karotti teneyam bhtasantatir vidhurat nt ||MT_1,24.2-3|| yad ida dyate kicij jagadbhogimaalam / tat tasya nartangram ihsv abhintyati //MU_1,24.4// tasya daivasya ||MT_1,24.4|| asya nmntarakathanbhipryeha ttya ca ktnteti nma bibhrat sudruam / kplikavapur matta daiva jagati ntyati //MU_1,24.5// kplikavapu kplikatulya ||MT_1,24.5|| asyaiva sarvdhratva kathayati ntyato hi ktntasya nitntam avirgia / nitya niyatiknty mune paramakmina //MU_1,24.6// ea aikalubhro gagvha ca tau tridh / upavte avtbhe ubhe sasravakasi //MU_1,24.7// tau kau | ea gagvha ca | avtbhe obhyukte | sasra eva vakas | tatra ||MT_1,24.6-7|| candrrkamaale hemakaake karamlayo / llsarasija haste brhmam brahmakarikam //MU_1,24.8// brhmam brahmaa sanabhtam padmam | brahmasya karikam karnikbhta | tanmadhyavartitvt ||MT_1,24.8|| trbinducita lolapukarvartapallavam / ekravapayodhautam ekam ambaram ambaram //MU_1,24.9// ambaram kam | ambara vastram ||MT_1,24.9|| evarpasya tasygre niyatir nityakmin / anastamitasarambham rambhai parintyati //MU_1,24.10// rambhai yamaniyamarpai | nartakasya sampe hi nartak api ntyati ||MT_1,24.10|| tasy nartanaloly jaganmaapakoare / aruddhaspandarpy gampyacacure //MU_1,24.11// crubhaam ageu devalokntarval / ptla nabho lamba kavarmaalam bhat //MU_1,24.12// devnm yni lokntari | tem val ageu crubhaam bhavati | nabha kathambhtam | ptlam ptla tvat | lamba vypaka | ntyanty ca kavar lamb bhavati ||MT_1,24.11-12|| narakl ca majraml kalakalkul / prot duktastrea ptlacarae cal //MU_1,24.13// majraml kikiml ||MT_1,24.13|| kastriktilakaka kriysakhyopakalpitam / citrita citraguptena yme vadanapaake //MU_1,24.14// yme yamasambandhini | vadanapaake mukhapaake | 'rtht yamasanapaarpake mukhe | citraguptena citrita citraguptakartka citrita | citraguptalikhit lipir iti yvat | kastriktilakam bhavati | kathambhta | kriysakhy kriyaktirpay sakhy | upakalpitam citraguptam viya racitam | sakh hi sakhys tilaka karoti ||MT_1,24.14|| klrpam upasthya kalpnteu kriykulam / ntyaty e punar dev sphuacchailaghanravam //MU_1,24.15// kl klaakti | tasy rpam upasthya ritya | prvavttpekay punar iti prayoga ||MT_1,24.15|| pactpralambavibhrntakaumrarathabarhibhi / netratrayabhadrandhrabhribhkrabhaai //MU_1,24.16// lambalolaaraccandravitraharamrdhajai / uccaraccrumandragaurkavaricmarai //MU_1,24.17// uttavcalkrabhairavdaratumbakai / raatsahasrarandhrendradehabhikkaplakai //MU_1,24.18// uk arrakhavgabhagair pritmbaram / bhyayaty tmantmnam api kair ghansitam //MU_1,24.19// kulakam | uk oaadharmayukt | praktatvt iya niyati | tman ghansitam atyantakam | tmnam api bhyayati bhayvia karoti | anye tu k katheti bhva | tmnam kathambhtam | arrasya ye khavgabhag artht khavgabhagarp avayav | tai pritmbaram | arrakhavgai kathambhtai | pacd itydi | pactpralamba ata eva vibhrnta bhraman | kaumra kumrasambandh | rathabarh ye | tai | bhkr vtakt jey | lamba csau lola ca ya araccandras | tena vitr datt | kt iti yvat | haravat mrdhaj ye | tai | yath harasya ke candrakalay bhsit bhavanti | tathsy prena araccandreeti bhva | uccaraccrumandr vilasaccrumandr | y gaurkavar | s eva cmara ye | tai | uttava csau acalkra | bhairava mahbhairava | sa evdaratumbaka daraviaya vdyabhaviea ye | tai | raanti sahasrarandhri netrarpi randhrasahasri yasya | tda ya indradeha | sa eva bhikkaplaka ye | tai | tath kai | ida ca sthladyartham bhyadhynam uktam | skmadn prati tu bhagy kumrdiv api niyatispara ukta ||MT_1,24.16-19|| vivarpairacakracrupukaramlay / taveu vivalgant mahkalpeu rjate //MU_1,24.20// vivarpasya virjo | yat iracakra | tad eva crupukaraml | tay ||MT_1,24.20|| pramattapukarvartaamarmarravai / tasy kila palyante kalpnte tumburdaya //MU_1,24.21// amarava vdyabhavie | umar udbha | tumbureti gandharvanma ||MT_1,24.21|| ntyato 'nte ktntasya candramaalahsina / trakcandrakcruvyomapichvaclina //MU_1,24.22// ekasmi ravae drgh himavn asti mudrik / apare 'pi mahmeru knt kcanakarik //MU_1,24.23// ante kalpnte | candramaalam eva hsa | tadyuktasya | candraki [...] | tbhi cru yat | vyomaiva picha | tad avacla irobhaa yasya | tdasya | mudrik veta karbharaaviea ||MT_1,24.22-23|| atraiva kuale lole candrrkau gaamaale / loklokcalare sarvata kaimekhal //MU_1,24.24// gaamaale gaabhittau | kaisth mekhal kaimekhal ||MT_1,24.24|| ita ceta ca gacchant vidyudvalayavarik / anilndolit bhti nradukapaik //MU_1,24.25// vidyudvalaya eva varik bhaaviea yasys | td vidyudvalayavarik ||MT_1,24.25|| musulai paisai lai prsais tomaramudgarai / tkai kajagadvrtaktntair iva sambhtai //MU_1,24.26// sasrabandhandrghe pe klakaracyute / eabhogamahstre protair mlsya obhate //MU_1,24.27// sasrabandhanrtham | samantd | drghe | asya samanantaroktasya | daivparaparyyasya ktntasya ||MT_1,24.26-27|| jvollasanmakarikratnatejobhir ujjval / saptbdhikakaare bhujayor asya bhaam //MU_1,24.28// jvena ullasanta | sajv iti yvat | makar ys | t | kakaev api makarik bhavanti | ki tu nirjv ||MT_1,24.28|| vyavahramahvart sukhadukhaparampar / rajapr tamaym roml tasya rjate //MU_1,24.29// vyavahrm mahvart puna punar gamanni yasy | s | td sukhadukhaparampar tasya roml rjate | kathambht | rajapr rajoguabharit | tath tamaym tamoguamalin | roml api vartayukt rajapr tamaym ca bhavati ||MT_1,24.29|| evampry sa kalpnte ktntas tavodbham / upasahtya ntyeh sy saha mahevara //MU_1,24.30// punar hsyamay nttall sarvasvarpim / tanotm jardukhaokbhinayabhitm //MU_1,24.31// sy saha niyaty saha | puna sargrambhe | im jagadrpm ||MT_1,24.30-31|| sargntalokenaitat sampayati bhya karoti bhuvanni vanntari lokntari janajlakakalpan ca / cracrukalan ca calcal ca pakd yathrbhakajano racanm akhinna //MU_1,24.32// calcalm atyantacalm | iti ivam ||MT_1,24.32|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturvia sarga || 1,24 || eva daivavilsam uktv phalitam ha vtte 'sminn eva caite kldnm mahmune / sasranmni kaivsth mdnm bhavatv iha //MU_1,25.1// ata iti ea | vtte carite | diabdena daivdn grahaam ||MT_1,25.1|| vikrt iva tihma etair daivdibhir vayam / dhrtai prapacacaturair mugdh vanamg iva //MU_1,25.2// spaam ||MT_1,25.2|| eo 'nryasamcra kla kavalanonmukha / jagaty avirata lokam ptayaty padarave //MU_1,25.3// spaam ||MT_1,25.3|| dahaty ante durbhir daivo druaceay / lokam pupanikbhir jvlbhir dahano yath //MU_1,25.4// spaam ||MT_1,25.4|| dhti vidhurayaty ekmayadrpavallabh / strtvt svabhvacapal niyatir niyamonmukh //MU_1,25.5// mayad rogadyin | na rpea vallabh arpavallabh ||MT_1,25.5|| grasate 'viratam bhtajla sarpa ivnilam / ktnta karkacro jar ntv jagadvapu //MU_1,25.6// jagad eva vapu yasya | tda ||MT_1,25.6|| yamanirgharjendro nrta nmnukampate / sarvabhtadaycro jano durlabhat gata //MU_1,25.7// rta dnam ||MT_1,25.7|| sarv eva mune phalguvibhav bhtajtaya / dukhyaiva durantya dru lobhabhmaya //MU_1,25.8// phalguvibhav nissravibhavayukt ||MT_1,25.8|| yur atyantataralam mtyur ekas tu nihura / truya ctitaralam blya jaatay htam //MU_1,25.9// spaam ||MT_1,25.9|| kalkalakito loko bandhavo bhavabandhanam / bhog bhavamahrogs t ca mgatik //MU_1,25.10// kalbhi paravacankhybhi kalbhi | kalakita ||MT_1,25.10|| atrava cendriyy eva satya ytam asatyatm / praharaty tmanaivtm mana eva manoripu //MU_1,25.11// tm | tman svayam | praharaty tmna | durvikalpair iti ea | mana eva auddhamana eva | na tv anya | manoripu uddhasya manaso ripu bhavati ||MT_1,25.11|| ahakra kalakya buddhaya paripelav / kriy duphaladyinyo ll strnihat gat //MU_1,25.12// paripelav atk ||MT_1,25.12|| vchviayalinya sacamatktaya kt / nryo doapatkinyo ras nrasat gat //MU_1,25.13// vchviay ca t linya ca ptaramay ca | tdya nrya | sacamatktaya camatkrayukt | kt kalpit | bhvit iti yvat | kdya nrya | doapatkinya | rgdidoamayatvt rgdidoapatkinya | ras strdiviay abhil | nrasat ukat gat ||MT_1,25.13|| vastv avastutay ctta datta cittam ahaktau / abhvarodhit bhv bhavnto ndhigamyate //MU_1,25.14// asmbhi | vastu satya vastu | avastutay deho 'ham ity evarpea avastubhventta ghta | tath cittam ahaktau dattam ahakragrasta ktam ity artha | bhv abhvarodhit naght | na jt iti ea | ata bhavnta ndhigamyate na prpyate ||MT_1,25.14|| tapyate kevala sdho matir kulitntar / rgorago vilasati virga nopagacchati //MU_1,25.15// virga rgbhva | nopagacchati ngacchati ||MT_1,25.15|| rajoguahat dis tama samparivardhate / na cdhigamyate sattva tattvam atyantadrata //MU_1,25.16// tattvam paramrtha ||MT_1,25.16|| sthitir asthirat yt mtir gamanonmukh / dhtir vaidhuryam yti ratir nityam avastuni //MU_1,25.17// avastuni avastubhte dehdau ||MT_1,25.17|| matir mndyena malin ptaikaparama vapu / jvalatva jar dehe pravisphrjati duktam //MU_1,25.18// mndyena jyena ||MT_1,25.18|| yatnenyti yuvat dre sajjanasagati / gatir na vidyate kcit kvacin nodeti satyat //MU_1,25.19// yuvat lakaay strysakti ||MT_1,25.19|| mano vimuhyatvntar mudit drato gat / nojjval karuodeti drd yti ncat //MU_1,25.20// spaam ||MT_1,25.20|| dhratdhratm eti ptotptaparo jana / sulabho durjanleo durlabha sdhusagama //MU_1,25.21// dhrat adhratm eti nayatty artha ||MT_1,25.21|| gampyino bhv bhvan bhavabandhan / nyate kevala kvpi nityam bhtaparampar //MU_1,25.22// nyate | kleneti ea ||MT_1,25.22|| dio 'pi hi na dyante deo 'py avyapadeabhk / ail api hi ryante kaivsth mde jane //MU_1,25.23// dea avyapadeabhk deeti vyapadea na bhajatti tdk syt | deasypi deeti nma klena na syd ity artha | yatrednm d da bhaviyanti tatra mde jane k eva sth ko vivsa syd iti bhva ||MT_1,25.23|| dravanty api samudr ca ryante trak api / siddh api na sidhyanti kaivsth mde jane //MU_1,25.24// spaam ||MT_1,25.24|| adyate 'sattaypi dyaur bhuvana cpi bhajyate / dharpi yti vaidhurya kaivsth mde jane //MU_1,25.25// asattay nena | dyaur api adyate grasyate ||MT_1,25.25|| dnav api dryanti dhruvo 'py adhruvajvita / amar api mryante kaivsth mde jane //MU_1,25.26// mryante | kleneti ea ||MT_1,25.26|| akro 'py kramyate akrair yamo 'pi hi niyamyate / vyor apy asty avyuva kaivsth mde jane //MU_1,25.27// akrai navnai akrai ||MT_1,25.27|| somo 'pi vyomatm eti mrto 'py eti khaanam / rugatm agnir apy eti kaivsth mde jane //MU_1,25.28// vyomatm | nam ity artha ||MT_1,25.28|| paramehy apy anihvn harate harim apy aja / bhavo 'py abhavat yti kaivsth mde jane //MU_1,25.29// bhavo 'py rmahdevo 'pi | abhavatm amahdevabhvam ||MT_1,25.29|| kla akalatm eti niyati cpi nyate / kham apy lyate 'nante kaivsth mde jane //MU_1,25.30// anante antarahite kasmicid vastuni ||MT_1,25.30|| aravyvcyadurdaratantrejtamrtin / bhuvanni viambyante kenpi bhramadyin //MU_1,25.31// aravya tath avcya tath durdara tantra vacanopya | yasya | tdena | kenpti anirvcyenety artha ||MT_1,25.31|| ahakrakalm etya sarvatrntaravsin / na so 'sti triu lokeu yas teneha na badhyate //MU_1,25.32// dehdau tmabhva ahakra | tena kenpty artha ||MT_1,25.32|| ilailakaapreu svasto divkara / vanapavan nityam avaa paridolyate //MU_1,25.33// ilyukt ail ilail | te kaapr samh | teu paridolyate dolana kryate ||MT_1,25.33|| dhargolakam antasthasursuragaspadam / veyate dhiyacakrea pakvkoam iva tvac //MU_1,25.34// dhargolakam bhgola | veyate veanayukta kriyate | dhiyacakreeti karae tty ||MT_1,25.34|| divi dev bhuvi nar ptle 'surabhogina / kalpit kalpamtrea nyante jarjar dam //MU_1,25.35// asurabhogina daityasarp | kalpamtrea kalpamtraparimena ||MT_1,25.35|| kma ca jagatnaraalabdhaparkrama / akrameaiva vikrnto lokam kramya valgati //MU_1,25.36// nena ya raa | tena labdha parkrama | yena | tda ||MT_1,25.36|| vasanto mattamtago madai kusumavarana / moditakakupcakra ceto nayati vakratm //MU_1,25.37// madai madavribhi | vakrat kmakalvidagdhatvam | kmaprasageneha vasantbhidhnam ||MT_1,25.37|| anuraktganlokalocanlokitkti / spakartum mana akto na viveko mahn api //MU_1,25.38// mahn api viveka mana spakartu uddhkartu | akto na bhavati | mana kathambhta | anurakto ya aganloka | tasya yat locanlokitam diptas | tadvad kti yasya | tdam | atyantacalam ity artha ||MT_1,25.38|| paropakrakriy parrty paritaptay / buddha eva sukh manye svrthatalay dhiy //MU_1,25.39// buddha jn | svrthe svaprayojane | talay | na svrthanimittam paritaptayeti yvat ||MT_1,25.39|| utpannadhvasina klavaavnalaptina / sakhytu kena akyante kallol jvitmbudhe //MU_1,25.40// jvitmbudhe kallol jv ity artha ||MT_1,25.40|| sarva eva nar mohd durpaptina / doagulmakasrag nigr janmajagale //MU_1,25.41// doagulmakasrag doapriy ity artha | mgo gulmapriyo bhavati | nigr grast | moheneti ea | srag api paptina jagale kirtena grast bhavanti ||MT_1,25.41|| sakyate jagati janmaparamparsu lokasya tair iha kukarmabhir yur etat / kapdapalatktapakalpa yem phala na hi vicravido 'pi vidma //MU_1,25.42// kapdapalatktapakalpam asad ity artha | iha karma kurvantti bhva ||MT_1,25.42|| sargntalokenaitat sampayati adyotsavo 'yam tur ea tatheha ytr te bndhav sukham ida sa vieabhoga / ittha mudhaiva kalayan svavikalpajlam lolapelavamatir galatha loka //MU_1,25.43// lolapelavamatir aticacalasvalpabuddhir ity artha | svavikalpajlam ity anena utsavdnm atyantsattvam uktam | iti ivam ||MT_1,25.43|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacavia sarga || 1,25 || punar api sasradurvilasitam eva kathayati anyac ca tttitarm aramye manorame veha jagatsvarpe / na kicid apy eti tad arthajta yentivirntim upaiti ceta //MU_1,26.1// aham bravmti ea | he ttham anyac ca bravmi | kim bravty apekym htitarm iti | manorame v manorame iva | arthajtam padrthasamha | atyantavirntau hi satym anyrthaviaykk na punar udbhaved iti bhva ||MT_1,26.1|| blye gate kalpitakelilole vayomge dradaru kre / arrake jarjaratm prayte vidyate kevalam eva loka //MU_1,26.2// vayomge yauvankhye mge | jarjarat vddhatva | vidyate santapyate ||MT_1,26.2|| jarturbhihat arra- sarojin dratare vihya / kad gate jvitacacarke janasya sasrasaro viukam //MU_1,26.3// vihya tyaktv | jvitacacarke jvitkhye bhramare ||MT_1,26.3|| yad yad pkam upaiti nna tad tadeya navam tanoti / jarbharnalpanavaprasna vijarjar kyalat narm //MU_1,26.4// nna nicaye | navam iti kriyvieaam | tena na paunaruktyam | carya ca pka gaty laty navaprasnasya navam tananam ||MT_1,26.4|| tnad sratarapravha- grastkhilnantapadrthajt / taasthasantoasuvkamla- nikadak vahatha loke //MU_1,26.5// spaam ||MT_1,26.5|| arranau carmanibaddhabandh bhavmbudhv lulit bhramant / pravroyate pacabhir indriykhyair adho vahant makarair adhn //MU_1,26.6// pacabhir indriykhyai makarai arranau pravroyate magn sampdyate iti sambandha | lulita samantc cacalam ||MT_1,26.6|| tlatknanacrio 'm khata kmamahruheu / paribhramanta kapayanti kmam manomg no phalam pnuvanti //MU_1,26.7// kma nicaye | tlatn yat knanam | tatra carantti tds | tath paribhramanta paribhramaal | am manomg | kmamahruheu knanagateu paramakmkhyavkeu | gatam khata | artht avntarakmarpa khata | kapayanti clayanti | svaviaya kurvantti yvat | tathpi phala no pnuvanti ||MT_1,26.7|| kcchreu drstavidamoh svmyev anutsiktamanobhirm / sudurlabh samprati sundarbhir anhatntakara mahnta //MU_1,26.8// kcchreu patsu | svmyeu sampatsu | anutsikta darparahita sat | mana | tenbhirm ||MT_1,26.8|| taranti mtagaghataraga rambudhi ye mayi te na r / rs ta eveha manastaraga ye svendriymbhodhim ima taranti //MU_1,26.9// spaam ||MT_1,26.9|| akliaparyantaphalbhirm na dyate kasyacid eva kcit / kriy durhatacittavtter ym etya virntim upaiti loka //MU_1,26.10// spaam ||MT_1,26.10|| krty jagad dikkuharam pratpai riy gha sattvabalena lakmm / ye prayanty akatadhairyabandh na te jagaty sulabh mahnta //MU_1,26.11// spaam ||MT_1,26.11|| apy antarastha giriailabhitter vajrlaybhyantarasasthita v / sarva samynti samiddhaveg sarv riya santatam pada ca //MU_1,26.12// ilnm iya ail | s csau bhitti ailabhitti | gire ailabhitti giriailabhittis | tasy ||MT_1,26.12|| putr ca dr ca dhana ca buddhy prakalpyate tta rasyana ca / sarva tu tan nma karoty athnte yatrtiramy viamrchanaiva //MU_1,26.13// prakalpyate kalpanay bhvyate | rasyanam | amtam iva | caabda ivrtha | ante parime ||MT_1,26.13|| vidayukto viamm avasthm upgata kyavayo'vasne / bhvn smaran svn abhidharmarikt jano jarvn abhidahyate 'nta //MU_1,26.14// kyavayo'vasne vddhatve | bhvn abhiln | abhita dharmea riktn abhidharmariktn | anta manasi ||MT_1,26.14|| kmrthadharmptikntarbhi kriybhir dau divasni ntv / ceta caladbarhiapichalola virntim gacchatu kena pusm //MU_1,26.15// kmrthadharm y pti | tay kntarbhi nisrbhi | mokrtha na kacit kriy karotti bhva ||MT_1,26.15|| purogatair apy anavptarpais taragitugataragakalpai / kriyphalai daivavad upetair viambyate bhinnarucir hi loka //MU_1,26.16// hi nicaye | viambyate vacyate | kriyphaln ca anavptarpatva kaanavaratvena jeyam ||MT_1,26.16|| imny amnti vibhvitni kryy aparyantamanorami / janasya jyjanarajanena jajarnta jarayanti ceta //MU_1,26.17// jyjanarajaneneti hetau tty | jan y jar | tadantam ||MT_1,26.17|| parni rni yath tar sametya janmu layam praynti / tathaiva lok svavivekahn sametya gacchanti kuto 'py ahobhi //MU_1,26.18// svavivekahn tmavicrarahit ||MT_1,26.18|| itas tato dratara vihtya praviya geha divasvasne / vivekilokrayisdhukarma- rikte 'hni yte ka upaiti nidrm //MU_1,26.19// spaam ||MT_1,26.19|| vidrvite atrujane samaste samgatym abhita ca lakmym / sevyanta etni sukhni yvat tvat samyti kuto 'pi mtyu //MU_1,26.20// spaam ||MT_1,26.20|| kuto 'pi savardhitatuccharpair bhvair ambhi kaadanaai / vilobhyamn janat jagaty na vetty upytam aho na ytam //MU_1,26.21// kuto 'pi anirvcyt kasmccid vastuna | bhvai padrthai | upytam bhvaviayajanma | ytam bhvaviayasaraam ||MT_1,26.21|| yiysubhi klamukha kriyante janaiakais te hatakarmabandh / ye pnatm eva bald upetya arrabandhe nanu te bhavanti //MU_1,26.22// janaiakai jankhyai meai | te hatakarmabandh kutsitakarmaprapac | kriyante | te ke | ye pratisva sthit ye bald hahena | pnatm eva na tu knatm | etya gatya | te tava | arrabandhe arrabandhrtha | nanu bhavanti nicayena bhavantty artha | karmavad eva hi purua dehabandham prpnoti ||MT_1,26.22|| ajasram gacchati satvareyam anrata gacchati satvaraiva / kuto 'pi lol janat jagaty taragaml kaabhagureva //MU_1,26.23// janat janasamha ||MT_1,26.23|| prpahraikapar narm mano manohritay haranti / raktacchad apadacacalkyo viadrumlolalat striya ca //MU_1,26.24// haranti svavakurvanti mohayanti ca | raktacchad raktapattr raktdhar ca | lolalat lolakh | lakaay lolabhuj ca ||MT_1,26.24|| ito 'nyata copagat mudhaiva samnasaketanibandhabhv / ytrsamsagasam nar kalatramitravyavahramy //MU_1,26.25// saketa gantavyo dea | yath ytrym mrge jan anyo'nya rtrau militv prabhte samna gantavya dea gacchanti | tath sasre 'pi putrdibhi militv mtv paralokkhya dea gacchanti | atas teu bhvabandhana na yuktam iti bhva ||MT_1,26.25|| pradpantiv iva bhuktabhri- dasv atisnehanibandhanu / sasramysu calcalsu na jyate tattvam atttviku //MU_1,26.26// atisneha rgdhikya taildhikya ca | sa nibandhana kraa ys | t | tdu calcalsu aticacalsu | atttviku asatysu ||MT_1,26.26|| sasrasarambhakucakrikeyam prvpayobudbudabhagurpi / asvadhnasya janasya buddhau cirasthirapratyayam tanoti //MU_1,26.27// atyantam bhramyam cakrikpi asvadhnasya janasya buddhau sthiratpratyayam dadhti | atyantavairgyviatvt kuabdaprayoga ||MT_1,26.27|| obhojjval dainyavad vina gu sthit samprati jarjaratve / vsan drataram prayt janasya hemanta ivmbujasya //MU_1,26.28// jarjaratve naunmukhye | janasyvsan janakartkam vsanam ||MT_1,26.28|| puna punar daivavad upetya svadehabhrea ktpakra / vilyate yatra taru kuhrair vsane tatra hi ka prasaga //MU_1,26.29// yatra daivavat puna puna upetya upgatya | svadehabhrea khopakhabhrea | kta apakro yasya | sa taru kuhrai janena lyate | hi nicaye | tatra tasmin sasre | vsane ka prasaga k yuktat bhavati | upetyety asya ktety anena sahaikakarttvam bhadbhayya eva bhavatti bhva ||MT_1,26.29|| manoramasypy atidoavtter antar vightya samutthitasya / viadrumasyeva janasya sagd sdyate samprati mrcchanaiva //MU_1,26.30// atiayena doe vttir yasya | sa | tasya ||MT_1,26.30|| ks t do ysu na santi do ks t dio ysu na dukhadha / ks t praj ysu na bhaguratva ks t kriy ysu na nma my //MU_1,26.31// my kapaa ||MT_1,26.31|| kalpbhidhnakaajvino 'pi kalpaughasakhykalane viric / ata kallini klajle laghutvadrghatvadhiyo 'py asaty //MU_1,26.32// kalpaughn kalane gaane | kriyame iti ea | kriyame sati viric api brahma api | kalpbhidhnakaajvina bhavanti | phalitam hta iti | kal kalpdirp | tbhih lini ||MT_1,26.32|| sarvatra pamay mahdhr md mah drubhir eva vk / msair jan pauruabaddhabhv nprvam astha vikrahnam //MU_1,26.33// paurue puruakre | baddh bhv ye | te ||MT_1,26.33|| lokyate cetanaynuviddha payonibaddho 'ucayo nabhastha / pthagvibhgena padrthalakmy etaj jagan netarad asti kicit //MU_1,26.34// cetanay anuviddha vypta | nabhastha payonibaddha jalvaabdha | aucaya paramusamha | padrthalakmy pthagvibhgena padrthalakmsambandhin pthak vibhgena | lokyate | uktaviea paramava eva nnrthabhvena dyante iti yvat | etaj jagad asti | itarat anyat | kicij jagan nsti | padrthannbhvasyaiva jagattvt | ata ctra ki ramyatva ki vramyatvam iti bhva ||MT_1,26.34|| camatkti ceha manasviloke cetacamatkrakar narm / svapne 'pi sdho viaya kadcit kecid apy eti na citrarp //MU_1,26.35// iha sasre | manasviloke iti nirdhrae | tem api manasvinm madhye sasre cittnandakar kem api camatktir nstti pirtha ||MT_1,26.35|| adypayte tv api kalpany kavallphalavanmahattve / udeti nlobhalavhatnm udravttntamay kathaiva //MU_1,26.36// adysmin vairgyasamaye | kalpany sasrakalpany | udravttntamay kath adhytmastrakath | alobhalavhatn lobharahitnm asmkam ity artha | etadanubhave tu k kathety evaabdbhiprya ||MT_1,26.36|| dtum icchan padam uttamn svacetasaivopahato 'dya loka / pataty aakam paur adrikd nlavalldalavchayeva //MU_1,26.37// spaam ||MT_1,26.37|| avntaranyastanirarthaksa- cchylatpattraphalaprasn / arra eva katasampada ca vabhradrum adyatan nar ca //MU_1,26.38// vabhradrum kathambht | avntare na tu virntisthne | nyastni sthpitni | nirarthakni anyem upayogitvbhvena arthanyni | asacchylatpattraphalaprasnni yai | te | adyatan nar kathambht | arre eva svaarrrtham eva | na tu paropakrrtha | katasampada | asaabdo 'tra lakaay drumaskandavcaka | anyat svayam abhyham ||MT_1,26.38|| kvacij jan mrdavasundareu kvacit karleu ca sacaranti / dantarleu nirantareu vanntaaev iva kar //MU_1,26.39// dantarleu damadhyeu ||MT_1,26.39|| dhtur navni divasam prati bhani ramyi cvalulitkhilamnavni / kryi kaaphalapkahatodayni vismpayanti na ahasya mansi kem //MU_1,26.40// dhtu daivasya | divasam prati pratidivasa | avalulit ccalya nt | akhil mnav yai | tni | ahasyeti dhtram prati koptiaya scayati ||MT_1,26.40|| sargntalokenaitat sampayati jana kmsakto vividhakukalvedanapara sama svapne 'py asmi jagati sulabho ndya sujana / kriy dukhsagd vidhuravidhur nnam akhil na jne netavy katham iva da jvitamay //MU_1,26.41// kmsakta svapnayojanamtrapara | vedanam prakakaraam | iti ivam ||MT_1,26.41|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae avia sarga || 1,26 || eva jagato nityatm uktvtha tadviparysa kathayati yac ceda dyate kicij jagat sthvarajagamam / tat sarvam asthiram brahman svapnasagamasannibham //MU_1,27.1// spaam ||MT_1,27.1|| asthiratvam eva vistarata kathayati ukasgarasako nikhto yo 'dya dyate / sa prtar abhrasavto naga sampadyate mune //MU_1,27.2// nikhta garta ||MT_1,27.2|| yo vanavyhavistro vilhagagano 'cala / dinair eva sa yty urvsamat kpat ca v //MU_1,27.3// vilhagagana vyptka ||MT_1,27.3|| yad agam adya savta kaueyasragvilepanai / digambara tad eva vo dre viaritvae //MU_1,27.4// vo dine | viarit viro bhavit ||MT_1,27.4|| yatrdya nagara da vicitrcracacalam / tatraivodeti divasai sanyrayadhanvat //MU_1,27.5// dhanv maru ||MT_1,27.5|| ya pumn adya tejasv maalny adhitihati / sa bhasmakat rjan divasair adhigacchati //MU_1,27.6// maalni den | bhasmakatm bhasmacayabhvam ||MT_1,27.6|| arayn mahbhm y nabhomaalopam / patkcchditk saiva sampadyate pur //MU_1,27.7// spaam||MT_1,27.7|| y latvalit bhm bhty adya vipinval / divasair eva s yti mune marumahpadam //MU_1,27.8// marumahpadam marumahbhvam ||MT_1,27.8|| salila sthalat yti sthal bhavati vribh / viparyasyati sarva hi sakhmbuta jagat //MU_1,27.9// viparyasyati viparysa yti ||MT_1,27.9|| anitya yauvanam blya arra dravyasacay / bhvd bhvntara ynti taragavad anratam //MU_1,27.10// bhvt ekasmt svarpt | bhvntaram anyat svarpam ||MT_1,27.10|| vtttadpakaikhlola jagati jvitam / taitsphuraasak padrtharr jagattraye //MU_1,27.11// vttt vtaght ||MT_1,27.11|| viparysam iya yti bhribhtaparampar / bjarir ivjasram prathamna puna puna //MU_1,27.12// prathamna upyamna ||MT_1,27.12|| manapavanaparyastabhribhtarajapa / ptotptaparvartavarbhinayabhit //MU_1,27.13// lakyate sthitir iya jgat janitabhram / nttveavivtteva sasrrabhana //MU_1,27.14// manapavanena paryast rit | ye bhribhts | te eva rajapaa rajovta paa | yasy | s | parvarta punarvttirpo bhrama | jgat sthiti jagadrp sthiti | ntte ya vea | tatra vivtt pravtt | sasre sasrkhye rage | y rabha | tasy na | rabha raudrarasavttiviea ||MT_1,27.13-14|| gandharvanagarkraviparysavidhyin / apgabhagurodravyavahramanoram //MU_1,27.15// taittaralam lokam tanvn puna puna / sasrarajan brahman nttamatteva rjate //MU_1,27.16// sasrasya rajan rga | nttamatteva rjate | kathambht | gandharvanagarkra ya viparysa | ta vidadhtti td | tathpgavat bhagura | apgeu ca bhagura | ya udravyavahra | tena manoram | tath taittaralam aticacalam | loka svaviaya jna svaarraprakana ca | puna puna tanvn ||MT_1,27.15-16|| divass te mahntas te sapadas t kriy ca t / sarva smtipada yta ymo vayam api kat //MU_1,27.17// te divas iti sambandha | tacchabdena prvnubhtn divasn smaraam ||MT_1,27.17|| pratyaha kayam yti pratyaha jyate puna / adypi hatarpy nnto 'sy dagdhasaste //MU_1,27.18// spaam ||MT_1,27.18|| tiryaktvam puru ynti tiryaco naratm api / dev cdevat caite kim eveha vibho sthiram //MU_1,27.19// tiryagdnm puruatvdigamana svabhvadvrea jeyam atha v janmadvrea ||MT_1,27.19|| racayan ramijlena rtryahni puna puna / ativhya ravi kya vinvadhim kate //MU_1,27.20// ativhya pravartayitv ||MT_1,27.20|| brahm viu ca rudra ca sarv v bhtajtaya / nam evnudhvanti salilnva vavam //MU_1,27.21// spaam ||MT_1,27.21|| dyau kam vyur kam parvat sarito dia / vinavavasyaitat sarva saukam indhanam //MU_1,27.22// sudhyatvascaka saukam iti ||MT_1,27.22|| dhanni bandhavo bhty mitri vibhav ca ye / vinabhayabhtasya sarva nrasat gatam //MU_1,27.23// mameti ea ||MT_1,27.23|| svadante tvad evaite bhv jagati dhmata / yvat smtipatha yti na vinakurkasa //MU_1,27.24// spaam ||MT_1,27.24|| kaam aivaryam yti kaam eti daridrat / kaa vigatarogatva kaam gatarogat //MU_1,27.25// spaam ||MT_1,27.25|| pratikaa viparysadyin mahatmun / jagadbhramea ke nma dhmanto 'pi na mohit //MU_1,27.26// spaam ||MT_1,27.26|| tamapakasamlabdha kaam kamaalam / kaa kanakaniyandakomallokasundaram //MU_1,27.27// kaa jaladanlbjamlvalitakoaram / kaam umararava kaam mkam avasthitam //MU_1,27.28// kaa trvilasita kaam arkea bhitam / kaam indukthlda kaa sarvabahiktam //MU_1,27.29// gampyaparay sthity sasthitanay / na bibhetha sasre dhro 'pi ka ivnay //MU_1,27.30// sthity jagatsthity | adhrasya tu k katheti bhva ||MT_1,27.27-30|| pada kaam ynti kaam ynti sampada / kaa janmtha maraam mune kim iva na kaam //MU_1,27.31// sarva kae eveti bhva ||MT_1,27.31|| prg sd anya eveha ttas tv anyetaro dinai / apy ekarpam bhagavan kicid asti na susthitam //MU_1,27.32// tta daaratha | anyasmt itara anyetara ||MT_1,27.32|| ghaasya paat d paasypi ghaasthiti / na tad asti na yad da viparyasyati sastau //MU_1,27.33// deti klntare mttvdidvrea viparyasyati viparysa gacchati ||MT_1,27.33|| area hata ra ekenpi ata hatam / prkt prabhut yt sarvam vartate jagat //MU_1,27.34// vartate parivttim bhajate ||MT_1,27.34|| janateya viparysam ajasram anugacchati / jaaspandaparmart taragnm ivval //MU_1,27.35// janat janasamha | jaa ya spanda | tena parmart spart | jyd iti yvat | jalaspande ya parmara | tasmd iti ca ||MT_1,27.35|| blyam adya dinair eva yauvanars tato jar / dehe 'pi naikarpatva ksth bhyeu vastuu //MU_1,27.36// spaam ||MT_1,27.36|| kaam nanditm eti kaam eti viditm / kaam saumyatvam yti sarvasmin naavan mana //MU_1,27.37// sarvasmin sarveu priu ||MT_1,27.37|| ita cnyad ita cnyad ita cnyad aya vidhi / racayan vastu nyti kheda llsv ivrbhaka //MU_1,27.38// spaam ||MT_1,27.38|| cinoty unmdayaty atti nihanty hanti ctmast / jagajjtam ida dht ptotptaatair iha //MU_1,27.39// cinoti vardhayati | unmdayati unmdayukta karoti | atti bhakayati | nihanti nayati | tmast svdhna karoti | hanti samantn nayati ||MT_1,27.39|| kaennyad dinennyat prtar anyad itas tata / racayan vacandako vidhir do na kenacit //MU_1,27.40// na da indriyviayatvt ||MT_1,27.40|| yad adya tat tu na prtar yat prtas tat tu ndya ca / yad anyad tu tan ndya sarvam vartatetarm //MU_1,27.41// spaam ||MT_1,27.41|| santatnha dukhni sukhni viralni ca / satata rtryahnva vivartante naram prati //MU_1,27.42// santatni avicchinnni | naram prati pratipuruam ||MT_1,27.42|| virbhvatirobhvabhgino bhavabhvina / janasya sthirat ynti npado na ca sampada //MU_1,27.43// virbhvatirobhvau bhajatti tdasya | bhave sasre | bhva prdurbhva asystti tdasya ||MT_1,27.43|| padt padam ayam ppa sarvam padi ptayan / helvivalitea khala klalava sthita //MU_1,27.44// gacchann iti ea | helay na tu yatnena | vivalita rpntara ntam | aeam | yena | sa ||MT_1,27.44|| sargntalokenaitat sampayati samaviamadavipkabhinns tribhuvanabhtaparamparphalaugh / samayapavanaptit patanti pratidinam tatasastidrumebhya //MU_1,27.45// samaviamadan ya vipka parima | tena bhinn | tadyukt iti yvad | iti ivam ||MT_1,27.45|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptavia sarga || 1,27 || eva jagadviparysam uktv tatkt viraktatm pratipdayati iti medhopadvgnidagdhe mahati cetasi / prasphuranti na bhog mgat sarassv iva //MU_1,28.1// iti medh eva upadvgni davgnisampa | tena dagdhe ||MT_1,28.1|| pratyaha ctikautm eti sasrasasthiti / klapkavaollsiras nimbalat yath //MU_1,28.2// klena ya pka | tasya vaena ulls rasa | yasy | s ||MT_1,28.2|| vddhim yti daurjanya saujanya yti tnavam / karajakarkae rjan pratyaha janacetasi //MU_1,28.3// rjann iti daaratham prati kathana | karajavat kaakavat | karkae | ato janasagn mama virati jteti bhva | evam uttaratrpi bhvayojan kry ||MT_1,28.3|| bhajyate bhuvi maryd jhagity eva diam prati / ukeva maimik krakahinravam //MU_1,28.4// spaam ||MT_1,28.4|| rjyebhyo bhogapgebhya cintvanto mahvar / nirastacintkalik varam ekntalat //MU_1,28.5// rjyebhya rjyrtha | phalitam ha nirasteti | ata ity adhyhryam ||MT_1,28.5|| nnandya mamodyna na sukhya mama riya / na harya mamrth mymi manas saha //MU_1,28.6// mymi nakicidbhvanrp nti gacchmi ||MT_1,28.6|| anitya csukho lokas t tta durutsah / cpalopahata ceta katha ysymi nirvtim //MU_1,28.7// spaam ||MT_1,28.7|| nbhinandmi maraa nbhinandmi jvitam / yath tihmi tihmi tathaiva vigatajvaram //MU_1,28.8// anena ca jvanmuktapadaprpti scit | yathsthitatva hi jvanmukti vin na sambhavati ||MT_1,28.8|| kim me rjyena kim bhogai kim arthena kim hitai / ahakravad etat sa eva galito mama //MU_1,28.9// ahakrbhve hi nakicidrpa purua ki rjydibhi karoti ||MT_1,28.9|| janmvalivaratrym indriyagranthayo dh / ye lagns tadvimokrtha ye yatante ta uttam //MU_1,28.10// tadvimokrtham indriyagranthn vimokrtham ||MT_1,28.10|| dalitam mninlokair mano makaraketun / komala khuranipeai kamala kari yath //MU_1,28.11// mninlokair iti karae tty | makaraketuneti kartari ||MT_1,28.11|| adya cet svasthay buddhy munndra na cikitsyate / bhya cittacikitsy ka kilvasara kuta //MU_1,28.12// adya sakalasmagrynvite samaye | svasthay smagrcinthnay ||MT_1,28.12|| nanu viayasevana tyaktv kimartha cikitsparo bhavatty | atrha via viayavaiamya na via viam ucyate / janmntaraghn viay ekadehahara viam //MU_1,28.13// viayakta vaiamyam viayavaiamyam | janmntare ghnanti janmntaraghn vsanrpea sthitatvt ||MT_1,28.13|| te eva tv katha tyajantty | atrha na sukhni na dukhni na mitri na bandhava / na jvita na maraam bandhya jasya cetasa //MU_1,28.14// bandhya rgadvearpabandhrtham | jasya vivekayuktasya ||MT_1,28.14|| nanu tava jatvam kuto 'stty apeky jatvakaraam eva prrthayate tad bhavmi yath brahman prvparavid vara / vtaokabhayyso jas tathopadiu me //MU_1,28.15// spaam ||MT_1,28.15|| vsanjlavalit dukhakaakasaka / niptotptabahal bhmarpjatav //MU_1,28.16// spaam ||MT_1,28.16|| krakacogravinipea sohu akto 'smy aham mune / sasravyavahrottha nviamavaiasam //MU_1,28.17// ay kta viama kahina | vaiasa hisanam | viamavaiasam ||MT_1,28.17|| ida nstdam astti vyavahrijanabhrama / dhunotda cala ceto rajorim ivnila //MU_1,28.18// dhunoti kampayati ||MT_1,28.18|| ttantulavaprotajvasacayamauktikam / cidacchgatay nityam prakaa cittanyakam //MU_1,28.19// sasrahram arati klavylavibhaam / troaymy aham akrr vgurm iva kesar //MU_1,28.20// cid eva accham aga svarpa | yasya | sa | tasya bhva tatt | tay | cinmayatvenety artha | prakaa vedyat gata | anyath hy acinmayatvd vedya katha syt | cidaviruddhasya cidviaybhtasyaiva vedyatvayogt | hro 'pi prakao viado bhavati | cittam eva nyaka utpdaka madhyamai ca yasya | ta | akrr komalm ||MT_1,28.19-20|| nhra hdayavym manastimiram u me / kenacij jnadpena bhinddhi tattvavid vara //MU_1,28.21// hdaya htkamalam eva aav araya | tatra nhra | kenacit may vaktum aakyenety artha ||MT_1,28.21|| vidyanta eveha na te mahtman durdhayo na kayam pnuvanti / ye sagamenottamamnasn nitamsva nikarea //MU_1,28.22// he mahtman | iha loke | te durdhayo na vidyante ye uttamn sagamena kaya npnuvanti uttamamnasasagamena durdhayo nayantti bhava ||MT_1,28.22|| sargntalokenaitat sampayati yur vyuvighaitbjapaallambmbuvad bhaguram bhog meghavitnamadhyavilasatsaudmincacal / lolo yauvanallanjalaraya cety kalayya drutam mudraivdridhrpit nanu may citte cira ntaye //MU_1,28.23// vitna samha | llan vilsa | mudr mauna | viayvedanam iti yvat | kathambht | adrivat parvatavat | dh | iti ivam ||MT_1,28.23|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae avia sarga || 1,28 || eva viraktatm pratipdya vairgyaktvasthkathanam prastauti evam abhyutthitnarthasrthasakaakoaram / jagad lokya nirmagnam manomananakardame //MU_1,29.1// mano me bhramatveda sambhrama copajyate / gtri parikampante pattrva jarattaro //MU_1,29.2// abhyutthita abhyudaya gata | ya anarthasrtha anarthasamha | tena sakaa sambdha | koaram madhya yasya | tat | manasa yat mananam sakalpparaparyyo manankhyo dharma | sa eva kardama | tasmin | sambhrama vega | gtri agni ||MT_1,29.1-2|| anptottamasantoacaryotsagkul mati / nyspad bibhetha blevlpabalevar //MU_1,29.3// anpta | uttamasantoasya caryy kriyy | utsaga aka | yay | s | td csau | ata evkul ca | blpi anptapriyasakhyutsag kul bhavati | alpabala vara patir | yasy | s | td | alpabalevar nyspad ca bl hi sphuam eva bibheti ||MT_1,29.3|| vikalpebhyo luhanty et cntakaraavttaya / vabhrebhya iva sragyas tucchlambaviambit //MU_1,29.4// vikalpebhya luhanti anyasmd vikalpd anya vikalpa yntty artha | atha v moha gacchantti | antakaraavttaya kathambht | tucch ptamtramadhuratvena nisr | ye lab viays | tair viambit vacit | svonmukh kt iti yvat ||MT_1,29.4|| avivekspadabhra kae rh na satpade / andhakpam ivpann vark cakurdaya //MU_1,29.5// kae viaykhye kahine pade ity artha ||MT_1,29.5|| nvasthitim upyti na ca yti yathepsitam / cint jvevaryatt kntevpriyasadmani //MU_1,29.6// avasthiti sthairyam | yathepsita svepsitam artham | jva eva vara pati | tasyyatt vay | na tu svdhn ||MT_1,29.6|| jarjarktya vastni tyajant bibhrat tath / mrgarntavallva dhtir vidhurat gat //MU_1,29.7// jarjarktya nirvidya | bibhrat | navnti ea | dhti lakaay dhairyayukt buddhi ||MT_1,29.7|| apahastitasarvrtham anavasthitir sthit / ghtvotsjya ctmnam avasthitir avasthit //MU_1,29.8// apahastit hastd att | sarve arth yatra | tat | niprayojanam ity artha | anavasthiti arati | sthit dhbht | avasthiti rati | tmna ghtv utsjya cvasthit ithilsthitety artha ||MT_1,29.8|| calitcalitenntar avaambhena me mati / daridrcchinavkasya mleneva viambyate //MU_1,29.9// daridrair cchinno mladea tvac chinna csau vkas | tasya | mlena kartr | calitcalitena kaam acalitena | avaambhena dhairyea | upalakit me mati karmabht | viambyate 'nukriyate | mama mati chinnavkamlavad akurajanansamarthstti bhva ||MT_1,29.9|| ceta cacalam bhogi bhuvanntarvihri ca / sambhrama na jahtda svavimnam ivmara //MU_1,29.10// bhogi vikalpkhybhogayuktam ||MT_1,29.10|| ato 'tuccham anysam anupdhi gatabhramam / ki tat sthitipada sdhu yatra ak na vidyate //MU_1,29.11// sthite yogyam pada sthitipada | ak naak ||MT_1,29.11|| sarvrambhasamrambh sujan janakdaya / vyavahrapar eva katham uttamat gat //MU_1,29.12// sarvrambheu samrambha ye | te | sarvakria iti yvat | sujan sajjan ||MT_1,29.12|| lagnenpi kilgeu bahun bahumnada / katha sasrapakena pumn iha na lipyate //MU_1,29.13// na lipyate svveenotpditai sukhadukhai ppapuyai v na ghyate ||MT_1,29.13|| k di samupritya bhavanto vtakalma / mahnto vicarantha jvanmukt mahay //MU_1,29.14// t mampi kathayeti bhva ||MT_1,29.14|| lobhayanto bhayyaiva viaybhogabhogina / bhagurkravibhav katham ynti bhavyatm //MU_1,29.15// bhayyaiva na tu sukhya | viay bhog | bhogayukt bhogina bhogabhogina | puaarrayuktasarpasvarp ity artha | bhagurkra navarasvabhva | vibhava utpattisthna ye | td | bhavyatm rgnutpdakatvena ramayatm ||MT_1,29.15|| mohamtagamdit kalakakalitntar / param prasdam yti emusaras katham //MU_1,29.16// kalako 'tra bhognusandhnarpo jeya | emu buddhi | s eva saras ||MT_1,29.16|| sasra eva nivasa jano vyavaharann api / na bandha katham yti padmapattre payo yath //MU_1,29.17// spaam ||MT_1,29.17|| tmavat tavad veda sakala janaya jagat / katham uttamatm eti manomanmatham aspan //MU_1,29.18// janayan utpdayan | lakaay jnan ity artha | mano hi jnadvreaiva sarva janayati | ubhayathpi moka eveti bhva ||MT_1,29.18|| kam mahpuruam pram upaytam bhavodadhe / crenustyya jano yti na duktam //MU_1,29.19// spaam ||MT_1,29.19|| ki tad yad ucita reya ki tat syd ucitam phalam / vartitavya ca sasre katha nmsamajase //MU_1,29.20// asamajase viame ||MT_1,29.20|| tat tva kathaya me kicid yensya jagata prabho / vedmi prvpar dhtu ceitasysamasthitim //MU_1,29.21// yena kathitena | prvparm antadvayayukt | samagrm iti yvat | asamasthiti viam sthiti | jagata kathambhtasya | dhtu ceitasya brahmaceitarpasya ||MT_1,29.21|| hdaykaaina cetaso malamrjanam / yath me jyatm brahmas tath nirvighnam cara //MU_1,29.22// malamrjanam saaykhyamalamrjanam ||MT_1,29.22|| kim iha syd updeya ki v heyam athetarat / katha virntim ytu ceta capalam adrivat //MU_1,29.23// atha itarad upekya kim asti ||MT_1,29.23|| kena pvanamantrea dusastivicik / myatyam anysam ysaatakri //MU_1,29.24// spaam ||MT_1,29.24|| katha talatm antar nandatarumajarm / pracandra ivk rkm sdaymy aham //MU_1,29.25// rkm primm ||MT_1,29.25|| prpyntapratm antar na ocmi yath puna / santo bhavantas tattvajs tathaivopadiantu mm //MU_1,29.26// spaam ||MT_1,29.26|| sargntalokenaitat sampayati anuttamnandapadapradhna- virntirikta hi mano mahtman / kadarthayantha bha vikalp vno vane deham ivlpajvam //MU_1,29.27// kadarthayanti mathnanti | iti ivam ||MT_1,29.27|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekonatria sarga || 1,29 || eva vairgyaktm avasthm uktvopyam praum prastva karoti proccavkacalatpattralambmbulavabhagure / yunatukalmduni dehake //MU_1,30.1// kedraviraadbhekakahatvakkoabhagure / vgurvalaye janto suhtsvajanasagame //MU_1,30.2// vsanvtavalitakadtaiti sphue / mohaughamihikmeghe ghana sphrjati garjati //MU_1,30.3// ntyaty uttava cae lole lobhakalpini / suviksini sasphoam anarthakuajadrume //MU_1,30.4// krre ktntamrjre sarvabhtkhuhrii / arutaspandasacre kuto 'py upariptini //MU_1,30.5// ka upyo gati k v k cint ka samraya / keneyam aubhodark na bhavej jvitav //MU_1,30.6// natukal rmahdevairasth candrakal | raata bhekasya kahatvak atyantabhagur bhavati | iti tasy upamnatvena grahaam | mihikmeghe nhrayukte meghe | kathambhte | vsanvtena valit y kad | s eva tait yasya | tde | sphue prakae | uttavam udbhaa | sasphoa sphoanayukta | saabdam ity artha | ktntamrjre kathambhte | arutaspanda sacro yasya | tde | aubhodark aubhottaraphal | jvitam evav vanam ||MT_1,30.1-6|| na tad asti pthivy v divi deveu v kvacit / sudhiyas tuccham apy etad yan na yti naramyatm //MU_1,30.7// naramyatm iti nasamso 'yam | aramyatm ity artha | sarvatra sarva sudhiya aramyatm eva ytti bhva | apiabda pdaprartha ||MT_1,30.7|| aya hi dagdhasasro nrandhrakalankula / katha susvdutm eti nraso mrkhat vin //MU_1,30.8// mrkhatbhve tu susvdut naitti bhva ||MT_1,30.8|| prativi kena krasnnena ramyatm / upaiti pupaubhrea madhuneva suvallar //MU_1,30.9// eva prativi tiktadravyaviea | kena kirpea ||MT_1,30.9|| apamamalodeti klanenmtadyuti / manacandramasa kena tena kmakalakina //MU_1,30.10// apama naa | mala yasy | s | tena keneti prana | manacandramasa kathambhtasya | kma eva kalaka asystti tdasya ||MT_1,30.10|| dasasragatin ddavinin / kena v vyavahartavya sasravanavthiu //MU_1,30.11// d sasragati yena | sa | tdena | tath ddayo vina asystti tdena | padrthadharmdharmdyattena jvanmukteneti yvat | kena kena prakrea | sasravanavthiu vyavahartavya vyavahra kartavya ||MT_1,30.11|| rgadveamahrog bhogaprvtiptaya / katha jantor na bdhante sasrrayacria //MU_1,30.12// rgadve eva mahrog | te sasrrayacrio janto katha na bdhante | kathambht | bhog prva kraa ye | te | td ca te 'tiptaya ctiayena ptigandh ca | rgdigata pti | arthd dharmarau jeyau | rogapake tu prasiddhrtha eva ||MT_1,30.12|| katha ca vravairgnau patatpi na dahyate / pvake prateneva rasena rasalin //MU_1,30.13// katriyajtitvd iyam ukti | pratena rasena pratkhyena rasena ||MT_1,30.13|| tarhi vyavahram eva m kurv ity | atrha yasmt kila jagaty asmin vyavahrakriy vin / na sthiti sambhavaty abdhau patitasyjal yath //MU_1,30.14// sthiti avasthnam ||MT_1,30.14|| rgadveavinirmukt sukhadukhavivarjit / knor dhahneva ikh nstha satkriy //MU_1,30.15// spaam ||MT_1,30.15|| manomananamniny satpbhuvanatraye / kayayukti vin nsti brta tm alam uttam //MU_1,30.16// satpam samantd | bhuvanatraya | tasmin | manomananamniny kayayukti vin nsti | tpanivrakam iti ea | ata he uttam | yya t kayayukti | brta kathayatety artha | bhuvanatrayam ity atra abdo 'bhivypakatve samasyate | nagaram itivat ||MT_1,30.16|| vyavahravato yukty dukha nyti me yay / atha vvyavahrasya brta t gatim uttam //MU_1,30.17// avyavahrasya vyavahrarahitasya | gati yuktim ||MT_1,30.17|| tat katha kena v ki v ktam uttamacetas / prva yenaiti virmam paramam pvanam mana //MU_1,30.18// kenottamacetas prva tat ki kta katha v kta | tat kim mameti ea | yena mama mana pvana sat parama virmam eti ||MT_1,30.18|| yath jnsi bhagavas tath mohanivttaye / brhi me sdhavo yena yya nirdukhat gat //MU_1,30.19// nanu katham aha vaktu aknomty atrha sdhava iti ||MT_1,30.19|| atha v td brahman yuktir yadi na vidyate / na yuktim mama v kacid vidyamnm api sphuam //MU_1,30.20// svaya caiva na cpnomi t virntim anuttamm / tad aha tyaktasarveho nirahakrat gata //MU_1,30.21// na bhokye na pibmy ambu nham paridadhe 'mbaram / karomi nha vypra snnadnandikam //MU_1,30.22// he brahmann | atha v yadi td yuktir na vidyate | vidyamnm api yukti kacin mama na | bryd iti ea | svaya ca t virnti yathtathlabdhay yukty kta virmam | atijyn npnomi | tadha nirahakrat gato 'ta eva tyaktasarveha san | na bhokye | tilakam ||MT_1,30.20-22|| na ca tihmi kryeu sampatsv paddasu ca / na kicid api vchmi dehatygd te mune //MU_1,30.23// spaam ||MT_1,30.23|| kevala vigatako nirmamo gatamatsara / maunam eveha tihmi lipikarmasv ivrpita //MU_1,30.24// spaam ||MT_1,30.24|| atha kramea santyajya savsocchvsasavidam / sannivea tyajmmam anartha dehanmakam //MU_1,30.25// vsa cocchvsa ca | tau vsocchvsau | tbhy saha vartate iti savsocchvs | td savit | t | sannivea sasthnam ||MT_1,30.25|| nanu samatviayatvena svasambandhitay sthitasya dehasya tyga katha sidhyatty | atrha nham asya na me deha mymy asnehadpavat / sarvam eva parityajya tyajmda kalevaram //MU_1,30.26// spaam ||MT_1,30.26|| sargntalokena rrmavkyam upasaharati ity uktavn amalatakarbhirmo rmo mahattaravivekaviksicet / tm babhva purato mahat ghann kekravaramavad iva nlakaha //MU_1,30.27// nlakaha mayra | iti ivam ||MT_1,30.27|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae tria sarga || 1,30 || rvlmki rbharadvjam prati kathayati vadaty evam manomohavinivttikara vaca / rme rjvapattrke tasmin rjakumrake //MU_1,31.1// sarve babhvus tatrasth vismayotphullalocan / dhtmbar deharuhair gira rotum ivodgatai //MU_1,31.2// virmavsanpstasamastabhavavsan / muhrtam amtmbhodhivcvilulit iva //MU_1,31.3// deharuhai romabhi | dhtmbar dhtavastr | romakacuknvit ity artha | deharuhai kathambhtair iva | gira rrmagira rotum udgatai utthitair iva | virmavsanay nivttivsanay | apst tyakt | samast bhavavsan yai | te vilulit cacalkt ||MT_1,31.1-3|| t giro rmabhadrasya tasya citrrpitair iva / sarut ukair antar nandaparipvarai //MU_1,31.4// ukai rotbhi ||MT_1,31.4|| ukn eva vieea kathayati vasihavivmitrdyair munibhi sasadi sthitai / jayantaghipramukhair mantribhir mantrakovidai //MU_1,31.5// spaam ||MT_1,31.5|| npair daarathaprakhyai paurai praavdibhi / smantai rjaputrai ca brhmaair brahmavdibhi //MU_1,31.6// spaam ||MT_1,31.6|| tath bhtyair amtyai ca pajarasthai ca pakibhi / krmgair gataspandais turagair gatacarvaai //MU_1,31.7// gatacarvaai tyaktabhojanai ||MT_1,31.7|| kausalypramukhai caiva nijavtyanasthitai / santabharvair aspandair vanitgaai //MU_1,31.8// spaam ||MT_1,31.8|| udynavallnilayair viakanilayair api / akubdhapakatatibhir vihagair viratravai //MU_1,31.9// siddhair nabhacarai caiva tath gandharvakinnarai / nradavysapulahapramukhair munipugavai //MU_1,31.10// spaam ||MT_1,31.9-10|| anyai ca devadeveavidydharamahoragai / rmasya t vicitrrth mahodr gira rut //MU_1,31.11// spaam ||MT_1,31.11|| atha t sthitavati rme rjvalocane / tasmin raghukulkaakasamasundare //MU_1,31.12// sdhuvdagir srdha siddhasrthasamrit / vitnakasam vyomna pupavi papta ha //MU_1,31.13// spaa ||MT_1,31.12-13|| pupavi viinai mandrakoavirntabhramaradvandvandin / madirmodasaundaryamuditonmadamnav //MU_1,31.14// spaam ||MT_1,31.14|| vyomavtavinunneva trakm parampar / patiteva dharpha svargastrhasitaccha //MU_1,31.15// spaam ||MT_1,31.15|| viv ekaaranmeghalavvalir iva cyut / haiyagavnapinm riteva parampar //MU_1,31.16// viu vyanta ||MT_1,31.16|| himavir ivodr mukthracayopam / aindavramimleva krormm ivtati //MU_1,31.17// spaam||MT_1,31.17|| kijalkmodavalit bhramadbhgakadambak / stkragyadmodamadhurniladolit //MU_1,31.18// stkreti abdnukaraam ||MT_1,31.18|| prabhramatketakavyh prasaratkairavotkar / prapatatkundavalay valatkuvalaylay //MU_1,31.19// spaam ||MT_1,31.19|| pritganrmaghacchdanacatvar / udgrvapuravstavyavaranrvilokit //MU_1,31.20// aganni crm ca ghacchdanni ca catvari ca | tni pritni agandni yay | s | daranotsuko hi udgrvo bhavati ||MT_1,31.20|| nirabhrotpalasakavyomavir ankul / adaprv sarvasya janasya janitasmay //MU_1,31.21// spaam ||MT_1,31.21|| adaprvasiddhaughakarotkarasamrit / s muhrtacaturbhge pupavi papta ha //MU_1,31.22// ha iti nipta pdaprartha ||MT_1,31.22|| pritasabhloke nte kusumavarae / imn siddhagalp uruvus te sabhgat //MU_1,31.23// spaam ||MT_1,31.23|| siddhagira eva kathayati kalpa siddhasensu bhramadbhir abhito divam / aprvam adya tv asmbhi ruta rutirasyanam //MU_1,31.24// rutau kare | rasyanam amtam ||MT_1,31.24|| yad anena kilodram ukta raghukulendun / vtargatay tad dhi vkpater apy agocaram //MU_1,31.25// spaam ||MT_1,31.25|| aho vata mahat puyam adysmbhir ida rutam / vaco rmamukhodbhtam amthldaka dhiya //MU_1,31.26// spaam ||MT_1,31.26|| sargntaloka kathayati upaammtasundaram dard adhigatottamatpadam ea yat / kathitavn ucita raghunandana sapadi tena vayam pratibodhit //MU_1,31.27// pratibodhit jnayukt sampdit | iti ivam ||MT_1,31.27|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekatria sarga || 1,31 || siddh eva paraspara kathayanti pvanasysya vacasa proktasya raghuketun / niraya rotum ucita vakyamam maharibhi //MU_1,32.1// nradavysapulahapramukh munipugav / gacchatv avighnena sarva eva maharaya //MU_1,32.2// patma parita puym et darath sabhm / nrandhrakanakmbhojm padminm iva apad //MU_1,32.3// spaam ||MT_1,32.1-3|| rvlmki rbharadvjam prati kathayati ity uktv s samastaiva vyomvsanivsin / tm papta sabh tatra divy muniparampar //MU_1,32.4// vyomni ya vsa | tatra nivasatti td ||MT_1,32.4|| muniparampar viinai agrasthitamarutpharaadvamunvar / payapnaghanaymavysamecakitmbar //MU_1,32.5// agre sthit maruta yasy | s | td csau phe ca raadv munvar yasy | s | td ||MT_1,32.5|| bhgvagirapulastydimuninyakamait / cyavanoddlakoraaralomdiplit //MU_1,32.6// spaam ||MT_1,32.6|| parasparaparmard dusasthnamgjin / lolkamlvalay sukamaaludhri //MU_1,32.7// parmart saghat ||MT_1,32.7|| trvalir ivnyonyaktaobhtiyin / kausum vir anyeva dvityevrkamaal //MU_1,32.8// spaam ||MT_1,32.8|| trjla ivmbhodo vyso hy atra vyarjata / traugha iva tur nrado 'tra vyarjata //MU_1,32.9// spaam ||MT_1,32.9|| devev iva svardha pulastyo 'tra vyarjata / ditya iva devnm agir ca vyarjata //MU_1,32.10// spaam ||MT_1,32.10|| athsy siddhasenym patanty nabhaso rast / uttasthau munisampr tad darath sabh //MU_1,32.11// spaam ||MT_1,32.11|| mirbht virejus te nabhacaramahcar / parasparavtgbh bhsayanto dio daa //MU_1,32.12// paraspara vt agnm bh yai | te ||MT_1,32.12|| nabhacaramahcarn viinai veughavtakar llkamaladhria / drvkurkrntaikh sacumaimrdhaj //MU_1,32.13// spaam ||MT_1,32.13|| jakaaprakapil maulimlitamastak / prakohagkavalay mikyavalaynvit //MU_1,32.14// jakaaprea jasamhena | kapil ||MT_1,32.14|| cravalkalasavt srakkaueyvaluhit / vilolamekhalp calanmuktkalpina //MU_1,32.15// spaam ||MT_1,32.15|| vasihavivmitrau tn pjaym satu kat / arghyai pdyair vacobhi ca nabhacaramahgan //MU_1,32.16// spaam ||MT_1,32.16|| sarvcrea siddhaugham pjaym sa bhpati / siddhaugho bhpati caiva kualapranavrtay //MU_1,32.17// spaam ||MT_1,32.17|| tais tai praayasarambhair anyo'nyam prptasatkriy / upvian viareu nabhacaramahcar //MU_1,32.18// praayasarambhai snehasarambhai ||MT_1,32.18|| vacobhi pupavarea sdhuvdena cbhita / rma tam pjaym su pura praatam sthitam //MU_1,32.19// spaam ||MT_1,32.19|| s cakre ca tatrsau rjalakmy virjita / vivmitro vasiha ca vmadeva ca mantria //MU_1,32.20// asau rrma ||MT_1,32.20|| nrado devaputra ca vysa ca munipugava / marcir atha durvs munir girasas tath //MU_1,32.21// spaam ||MT_1,32.21|| kratu pulastya pulaha aralom munvara / vtsyyano bharadvjo vlmkir munipugava //MU_1,32.22// spaam ||MT_1,32.22|| uddlaka cka ca aryti cyavanas tath / map ca ghtrci ca luir vluis tath //MU_1,32.23// spaam ||MT_1,32.23|| ete cnye ca bahavo vedavedgaprag / jtajey mahtmna sasthits tatra nyak //MU_1,32.24// nyak reh ||MT_1,32.24|| vasihavivmitrbhy saha te nraddaya / idam cur ancn rmam namitnanam //MU_1,32.25// ancn sgavedaj ||MT_1,32.25|| aho vata kumrea kalyagualin / vg ukt paramodravirgarasagarbhi //MU_1,32.26// spaam ||MT_1,32.26|| parinihitavkyrthasubodham ucita sphuam / udram priyacaryrham avihvalam aviplutam //MU_1,32.27// abhivyaktapada caiva niha spaa ca tuimat / karoti rghavaprokta vaca kasya na vismayam //MU_1,32.28// parinihita kkrahita | vkyrtha yasmin | tat parinihitavkyrtha | tdam ca tat subodha ca tat | sphuam prakartham | priyacarym priyavyavahram arhatti tdam | avihvala vykulatrahitam | avipluta kenpi bdhitum aakyam | tuimat rotu tuikritvena tuimat ||MT_1,32.27-28|| atd ekatamasyaiva sarvodracamatkte / psitrthrpaaikntadak bhavati bhrat //MU_1,32.29// sarvebhya udr udbha | camatkti camatkro | yasya | tdasya | na tu sarve etd bhavantti bhva ||MT_1,32.29|| rrmam prati kathayati kumra tv vin kasya vivekaphalalin / eva viksam yti praj vanalat yath //MU_1,32.30// spaam ||MT_1,32.30|| prajdpaikh yasya rmasyeva hdi sthit / prajvalaty alam lokakri sa pumn smta //MU_1,32.31// spaam ||MT_1,32.31|| raktamssthiyantri bahny atitatni ca / padrthn apakaranti nsti teu sacetanam //MU_1,32.32// atitatni bahni raktamssthiyantri dehanih puru iti yvat | santi kathambhtni | padrthn apakaranti jyena jeti | ki tu teu kicid api raktamssthiyantram sacetana vicrayukta | nsti | kacid api purua sacetano nstty artha ||MT_1,32.32|| janmamtyujardukham anuynti puna puna / vimanti na sasrapaava parimohit //MU_1,32.33// vimantty atrpi janmamtyujardukham ity etad eva karma | sasrapaava ajnina ||MT_1,32.33|| kathacit kvacid evaiko dyate vimalaya / prvparavicrrho yathyam arisdana //MU_1,32.34// prvparavicrrha samyagvicrayogya ||MT_1,32.34|| anuttamacamatkraphal subhagamrtaya / bhavy hi viral loke sahakradrum iva //MU_1,32.35// bhavy vivekayukt ||MT_1,32.35|| samyagdir jagajjtau svavivekacamatkti / asmin bhavyamatv antar iyam anyeva dyate //MU_1,32.36// asmbhi | bhavyamatau asmin garbharpe rrme | samyagdi samyagdisvarp | iya svavivekacamatkti tmavivekacamatkra | jagajjtau jagatsthitau | any iva navn iva | dyate ||MT_1,32.36|| sulabh subhag lok phalapallavalina / jyante taravo dee na tu candanapdap //MU_1,32.37// subhag kramtrea manohar ||MT_1,32.37|| vk prativane santi satya suphalapallav / na tv aprvacamatkro lavaga sulabha sad //MU_1,32.38// spaam ||MT_1,32.38|| jyotsneva t aina sutaror iva majar / pupd modalekheva d rmc camatkti //MU_1,32.39// camatkti vairgyarpety artha ||MT_1,32.39|| asmd uddmadaurtmyadaivanirmanirmite / dvijendr dagdhasasrt sro hy atyantadurlabha //MU_1,32.40// he dvijendr | dagdhasasrt kathambhtt | atyantavaiamyakritvena uddmadaurtmya yad daiva vidhi | tasya yat nirma racana | tata nirmiti sampattir | yasya | sa | tdt | nirmanirmityo smnyavieabhvena bhedo draavya | atra vairgyotkart daivam prati asy na yukteti nnyath akitavyam ||MT_1,32.40|| yatante srasamprptau ye yaonidhayo dhiy / dhany dhuri sat gays t eva puruottam //MU_1,32.41// spaam ||MT_1,32.41|| na rmea samo 'stha triu lokeu kacana / vivekavn udrtm mahtm ceti no mati //MU_1,32.42// spaam ||MT_1,32.42|| sargntalokena vairgyaprakaraa sampayati sakalalokacamatktikrio 'py abhimata yadi rghavacetasa / phalati no tad ime vayam eva hi sphuataram munayo hatabuddhaya //MU_1,32.43// abhimata samanantaroktasya pranasyottaram | iti ivam ||MT_1,32.43|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvtria sarga || 1,32 || rotm bhvanveasatktasvntalinm * vairgykhyaprakaraavykhy satphaladstv iyam ** 15 ** yacchaktyveavaata smarthya kryagocaram * bhvnm astu yatno 'ya tatkryatvena nicita ** 16 ** vsanbjargkhyadrumonmlanapaita * vairgykhya payapra sphuratn mama mnase ** 17 ** iti ivam || iti rkmramaalntarvartyrdhyapdamahmhevaravairyakahtmajarmadavatrakahaputrarbhskarakahaviracity rmokopyaky vairgykhyam prakaraa samptam ||2. Prakaraa: Mumukuvyavahra (2,5.5-2,20.13) [dvau huv iva yudhyete pururthau samsamau / tmya cnyadya ca jaya]ty atibalas tayo //MU_2,5.5// samsamau arthnarthotpdakatvt samaviamau | tmya ucchstra | anyadya strokta iti | dvau pururthau huv iva yudhyete yuddha kuruta | tatrpi sama strokta | asama ucchstra iti vibhga | tatra tayo dvayo pururthayo madhye | atibalo jayati | hua gasahito mgaviea ||MT_2,5.5|| tad evha anartha prpyate yatra stritd api paurut / anarthaka tu balavat tatra jeya svapauruam //MU_2,5.6// yatra puruea stritd api paurut anartha prpyate tatra anarthakam anarthotpdaka svapauruam astrya paurua | balavaj jeyam | tanmadhye pravid balavata svapaurud evsau anartha utpanna iti jeyam iti bhva | artht tu yatra anartha na prpyate tatra stryam eva balavaj jeyam | dvayo pauruayo ca sarvatra sandhir asti asahyasyaikakasyotthnsabhavt ||MT_2,5.6|| puruasya kartavya darayati para pauruam ritya dantair dantn vicrayan / ubhenubham udyukta prktana paurua jayet //MU_2,5.7// para pauruam strokta pauruam | udyukta udyogayukta | prktana pauruam vsankhyam prktanam | api ubha ubhakry eva | yata ubh vsanaiva mokadyin proktety aubham ity uktam ||MT_2,5.7|| prktana pururtho 'sau m niyojayatti dh / bald adhaspadkry pratyakd adhik na s //MU_2,5.8// pratyakea tu pauruasyaiva niyojane smarthya dam ity etad abhipretya pratyakd adhik na sety uktam ||MT_2,5.8|| tvat tvat prayatnena yatitavya svapaurua / prktana paurua yvad aubha myati svayam //MU_2,5.9// svapaurua yatitavyam strnusrea svaviaya prati yatnayukta krya | yatitavyam iti icyukta prayoga ||MT_2,5.9|| doa myaty asandeha prktano 'dyatanair guai / dnto 'tra hyastanasya doasydyaguai kaya //MU_2,5.10// spaam ||MT_2,5.10|| asaddaivam adha ktv nityam udyuktay dhiy / sasrottaraa bhtyai yatetdhtum tmani //MU_2,5.11// bhtyai muktirpyaivaryya ||MT_2,5.11|| na gantavyam anudyogai smya puruagardabhai / udyogas tu yathstra lokadvitayasiddhaye //MU_2,5.12// spaam ||MT_2,5.12|| sasrakuhard asmn nirgantavya svaya balt / paurua yatnam ritya harievripajart //MU_2,5.13// sasrakuhart sasravabhrt | hari sihena | aripajart aribhtt pajart ||MT_2,5.13|| pratyaha pratyaveketa nara caritam tmana / satyajet paubhis tulya rayet satpuruocitam //MU_2,5.14// pratyaveketa kdam iti vimaraviaya kuryt ||MT_2,5.14|| kicitkntnnapndikalila komala ghe / vrae ka ivsvdya vaya krya na bhasmast //MU_2,5.15// kalila ppajanakam | komala mukhe komalatay pratibhsamnam | vrae randhre ||MT_2,5.15|| ubhena paurueu ubham sdyate phalam / aubhenubha nitya daiva nma na kicana //MU_2,5.16// spaam ||MT_2,5.16|| pratyakadam utsjya yo 'numnamans tv asau / svabhujbhym imau sarpv iti prekya palyatm //MU_2,5.17// svabhujbhym iti pacam ||MT_2,5.17|| daiva saprerayati mm iti mugdhadhiy mukham / adarehadn dv lakmr nivartate //MU_2,5.18// ad | reh uttam | di paurukhy di | yai tem ||MT_2,5.18|| tasmt puruayatnena viveka pram rayet / tmajnamahrthni stri pravicrayet //MU_2,5.19// tmajnam eva mahn artha ye tni ||MT_2,5.19|| citte cintayatm artha yathstra nijehitai / asasdhayatm eva mhn dhig durpsitam //MU_2,5.20// nijehitai svapauruai | durpsitam duakkitam ||MT_2,5.20|| paurua ca na cnanta na yatnam abhivchate / na yatnenpi mahat tailam sdyate 'mana //MU_2,5.21// pauruam ananta antarahita | na ca bhavati | ki tu niyatam eva bhavati | paurua kart | yatnam na abhivchate na svotpdakatvena kkate | yatnena svasya niyama na laghayati iti yvat | puruo mahatpi yatnena svasmin niyata paurua na laghayitu aknotti bhva | etad dntena sugama karoti | na yatneneti ||MT_2,5.21|| prvoktam evrtha sphuayati yath ghaa parimito yath parimita paa / niyata parimastha pururthas tathaiva va //MU_2,5.22// ata svapauruviaye kagamandau na yatitavyam iti bhva ||MT_2,5.22|| sa ca strrthasatsagasamcrair nija phalam / dadtti svabhvo 'yam anyathnarthasiddhaye //MU_2,5.23// anyath strrthasatsagasamcrm abhve ||MT_2,5.23|| svarpa pauruasyaitad daiva vyavaharan nara / yti niphalayatnatva na kadcana kacana //MU_2,5.24// pauruasya svarpam daivam vyavaharan daivam iti nmn vyavaharan | na tu paramrthato daivam iti jnann iti yvat ||MT_2,5.24|| dainyadridryadukhrt apy anye puruottam / paurueaiva yatnena yt devendratulyatm //MU_2,5.25// spaam ||MT_2,5.22|| blyc caivam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hi tai //MU_2,5.26// svo 'rtha mokkhya kkito 'rtha | purueeti ea | hiabda nicaye | tai prasiddhai guair iti karae tty | yatneneti tu hetau ||MT_2,5.26|| upasahra karoti iti pwratyakato dam anubhta kta rutam / daivottham iti manyante ye hats te kubuddhaya //MU_2,5.27// ktam rutam anuhitam | sarvam daivt uttham asti | iti ye manyante | te kubuddhaya hat na ||MT_2,5.27|| lasya yadi na bhavej jagaty anartha ko na syd bahudhaniko bahuruto v / lasyd iyam avani sasgarnt sapr narapaubhi ca nirdhanai ca //MU_2,5.28// narapaubhi ajnibhi | nirdhanai daridrai | tasmd dhanakkibhi mokakkibhir v pauruam eva kryam iti bhva ||MT_2,5.28|| paurunuhnaprakra kathayati blye gate 'viratakalpitakelilole paugaamaanavayaprabhti prayatnt / satsagamai padapadrthavibuddhabuddhi kuryn nara svaguadoavicrani //MU_2,5.29// avirata kalpit y keli | tay lole blye | blabhve gate sati | purua paugaasyvasthvieasya maanabhta yat vaya | tata prabhti yauvant prabhti iti yvat | prayatnt yatnena | svaguadoavicrani kuryt | kai ktv | satsagamai sdhusagamai | satsagambhve hi svaguadoavicraam aakyakriyam eva | purua kathabhta | padapadrthavibuddhabuddhi | padapadrthayo vibuddh buddhi yasya | tda | padapadrthaja ity artha ||MT_2,5.29|| rvlmki sargntalokena bharadvja prati tatratya dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_2,5.30// munau vasihe | iti evam | uktavati sati | divasa jagma avasna gata | yata ina srya | asta jagma | sabh darath sabh | ktanamaskara ktamuninamaskr sat | syantanya vidhaye sya sandhyrtha | sntu jagma | s sabh ymkaye rtrikaye | ravikarai sryakarai | saha jagma ca | iti ivam ||MT_2,5.30|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacama sarga || 2,5 || prabhte rvasiha rrma prati prvasargoktavastuphalita kathayati tasmt prkpaurua daiva nnyat tat projjhya drata / sdhusagamasacchstrair jvam uttrayed balt //MU_2,6.1// tasmt prvasargoktt heto | prkpaurua prktana paurua | daivam bhavati | anyat paurud bhinna kicid daivam | na bhavati | ata purua tat daiva | drata projjhya artht adyatana ubha pauruam ritya | sdhusagamasacchstrai hetubhtai | jvam balt hahena | uttrayet | sasrd iti ea ||MT_2,6.1|| yath yath prayatna syd bhaved u phala tath / iti pauruam evsti daivam astu tad eva va //MU_2,6.2// prayatna pauruam | tat yumbhi agkta daivam | va eva yumkam evstu ||MT_2,6.2|| dukhd yath dukhakle h kaam iti kathyate / hkaaabdaparyyas tath h daivam ity api //MU_2,6.3// tath h kaam itivat h daivam iti dnnm evoktir astti bhva ||MT_2,6.3|| prksvakarmetarkra daiva nma na vidyate / bla prabalapuseva taj jetum iva akyate //MU_2,6.4// prksvakarmaa prktanasvakarmaa | itarkram daiva nma na vidyate | prktant svakarmaa pthaksatt na bhajate ity artha | ata pus tat daiva | jetu akyate keneva | prabalapus iva | yath tena blo jetu akyate tathety artha ||MT_2,6.4|| hyastano dua cra credya cru / yathu ubhat yti prktana kukta tath //MU_2,6.5// adycrea adya ktencrea | tath tadvat | prktana kuktam adyatanena suktena ubhat yti ||MT_2,6.5|| tajjayya yatante ye na lbhalavalampa / te mh prkt dn sthit daivaparya //MU_2,6.6// tajjayya kuvsanrpaprktanubhapauruajayya | lbhalave ssrikapadrthptirpe lbhalee | lapah lobhayukt | prkt nc ||MT_2,6.6|| pauruea kta karma daivd yad abhinayati / tatra nayitur jeya paurua balavattaram //MU_2,6.7// nayitu nakasya klde ||MT_2,6.7|| yad ekavntaphalayor apy eka nyakoaram / tatra prayatna sphuritas tath tadrasasavida //MU_2,6.8// ekasmin vnte sthitau phalau ekavntaphalau | tayo api madhyt ekaphala nyakoaram srarahitamadhya yat bhavati | artht dvitya srabharitamadhya jeyam | tatra tasmin sthne | tadrasasavida tayo phalayo y rasarp savit | tasy tadrasasyeti yvat | tath tena prakrea | yatna paurua sphurita | raseneva tda paurua kta yenaika phala srarahita sapanna | na tv anyaakitasya daivasytra kpi aktir astti bhva ||MT_2,6.8|| yat praynti jagadbhv sasiddh api sakayam / kayakrakayatnasya tatra jeya mahad balam //MU_2,6.9// kayakrakasya nakartu klasya | ya yatna pauruam | tasya ||MT_2,6.9|| bhikuko magalebhena npo yat kriyate balt / tad amtyebhapaur prayatnasya mahat phalam //MU_2,6.10// magalebhena magalahastin | bhikuka npa rj | balt yat kriyate amtyebhapaur rjyapradt mantrimagalahastingar | prayatnasya tadrjyadnarpasya pauruasya sahaphala bhavati | na daivasya ||MT_2,6.10|| pauruennnam kramya yath dantair vicryate / alpa pauruam kramya tath rea cryate //MU_2,6.11// yath dantai pauruea annam kramya svavaktya | cryate | tath redyatanapauruayuktena puruea | alpa prktanatvena jraprya | paurua kramya cryate ||MT_2,6.11|| anubhta hi mahat lghava yatnalin / yathea viniyujyante te tai karmasu loavat //MU_2,6.12// hi yasmt | asmbhi yatnalin paurualin | mahat lghava cturyam | anubhta pratyaka dam | katha anubhtam ity | atrha | yatheam iti | yata tai yatnalibhi | te artht pauruarahit puru | yathea svecchnusrea | loavat karmasu viniyujyante ||MT_2,6.12|| aktasya paurua dyam adya vpi yad bhavet / tad daivam ity aaktena buddham tmany abuddhin //MU_2,6.13// aktasya mahat pauruea yuktasya | dyasya puruder adyasya klde ca | dyam adya v yat paurua bhavet | abuddhin samyagjnarahitena | aaktena tadapekay aktirahitena puruea | tat aktasya pauruam | tmani svasmin viaye | daiva buddham jtam | anyath daivena me ktam iti na bryt ||MT_2,6.13|| bhtn balavadbhtayatno daivam iti sthitam / tasthum apy adhihtvatm etat sphua mitha //MU_2,6.14// balavadbhtayatna | bhtnm kudrabhtn upari | daivam iti sthitam bhavati | puruo hi yatra na parypto bhavati tatraiva daivena me ktam iti kathayati | na kevalam etan mayaiva jta kitv anyair apty ha | tasthum iti | apiabda samuccaye | mitha anyo'nyam | adhihtvat tasthum prerakayuktn sthitnm purum api | etat may ukta artha | sphua prakao bhavati | te hi paraspara kudrataratamdibhedendhihey bhavanti | utkataratamdibhedena tv adhihtra | adhiht eva cdhiheya prati daivam | ata eteu madukto 'rtha sphua eva bhavati iti bhva ||MT_2,6.14|| nanu bhikukarjyaviaye 'ya nyyo nstty | atrha stramtyebhapaurm avikalpy svabhvadh / s y bhikukarjyasya kartr dhartr prajsthite //MU_2,6.15// st purohita | sa ca amtya ca | ibha ca magalahast ca | paur ca | tem | s svabhvadh svabhvt utthit bhikurjyadnarp buddhi | avikalpy nayitum aakyakt iti yvat bhavati | s k | y bhikukarjyasya kartr bhavati | taddvrea prajsthite dhartr ca bhavati | ato 'trpy ayam eva nyya iti bhva | iya hi rti | yatra dee rj mriyate | tasya putra ca na syt | tatra magalahast ya namati | tam eva rjna kurvantti ||MT_2,6.15|| aihika prktana hanti prktano 'dyatana balt / sarvad puruaspandas tatrnudvegav jay //MU_2,6.16// puruaspanda pauruam | tatra dvayo pauruayo madhye | anudvegavn udvegarahita | lakaay atibala ity artha ||MT_2,6.16|| nanu tatra ka prya balavn astty | atrha dvayor adyatanasyaiva pratyakd balit bhavet / daiva jetum ato yatnair blo yneva akyate //MU_2,6.17// pratyakt pratyakapramena | dyate hi adyatana ubhcra hyastanam aubha nayan | phalitam ha | daivam iti | ata yatnai adyatanai pauruai | daiva prktana paurua | jetum akyate | keneva | yneva | yath yn bla jetu akyate tathety artha ||MT_2,6.17|| meghena nyate yad v vatsaroprjit ki / meghasya pururtho 'sau jayaty adhikayatnavn //MU_2,6.18// atrpi na daivasya kcic chaktir astti bhva ||MT_2,6.18|| krameoprjite 'py arthe nae kry na khedit / na bala yatra me akta tatra k paridevan //MU_2,6.19// balam pauruam | na hi jana aakya rjydivastuprptyartha pratyaha paridevanyukto bhavatti bhva ||MT_2,6.19|| yan na aknomi tasyrthe yadi dukha karomy aham / tad amnitamtyor me yukta pratyaharodanam //MU_2,6.20// amnitamtyo tvad mtyuptam api anagkurvata ||MT_2,6.20|| deaklakriydravyavaato visphuranty am / sarva eva jagadbhv jayaty adhikayatnavn //MU_2,6.21// bhv mtyvdirp padrth ||MT_2,6.21|| phalita kathayati tasmt pauruam ritya sacchstrai satsamgamai / prajm amalat ntv sasrmbunidhi tara //MU_2,6.22// amalatm rgdimalarhityam ||MT_2,6.22|| prktana caihika csau pururthau phaladrumau / aihika pururtha ca jagaty abhyadhikas tayo //MU_2,6.23// phalotpdakau drumau phaladrumau ||MT_2,6.23|| karma ya prktana tuccha na nihanti ubhehitai / ajo jantur ano 'sau vmanasukhadukhayo //MU_2,6.24// karma pauruam | ana asamartha | vmanasukhadukhau apy asau nayitu na aknoti | arradukhane tu k katheti bhva ||MT_2,6.24|| yas tdracamatkra sadcravihravn / sa niryti jaganmohn mgendra pajard iva //MU_2,6.25// sadcrea sdhvcrea | vihra vidyate yasya | tda | sa iti | sa eva ubhapauruabhjanam iti bhva ||MT_2,6.25|| kacin m prerayaty evam ity anarthakukalpane / ya sthito dam utsjya tyjyo 'sau drato 'dhama //MU_2,6.26// dam pratyakadaphala pauruam ||MT_2,6.26|| vyavahrasahasri yny upynti ynti ca / yathstra vihartavya teu tyaktv sukhsukhe //MU_2,6.27// yathstram svastrnatikramea | vihartavya vihra krya ||MT_2,6.27|| yathstram anucchinn maryd svm anujjhata / upatihanti sarvi ratnny ambunidher iva //MU_2,6.28// svm svajtyanusrim | upatihanti sampam gacchanti | sarvi sakalni reysi ||MT_2,6.28|| svrthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena s siddhyai strayantrit //MU_2,6.29// svrthaprpake svaprayojanasdhake krye | ekam atyanta | prayatnaparat strayantrit strabuddh ||MT_2,6.29|| kriyy spandadharmiy svrthasdhakat svayam / sdhusagamastrrthatkaybhyhyate dhiy //MU_2,6.30// spandadharmiy spandasvarpy kriyy | svrthasdhakat svayam anyanirapeka bhavati | sdhusagamastrrthatkay dhiy sambandhin svrthasdhakat abhyhyate vivecyate | k svrthasdhakat | ubh | k ubheti vyavasthpyate ity artha ||MT_2,6.30|| ananta samatnanda paramrtha vidur budh / sa yebhya prpyate 'nanta te sevy strasdhava //MU_2,6.31// sarvatra samadaritva samat | tadrpa nanda samatnanda | paramrtham paramopdeya | sa samatnanda | pauruam rityopsya ||MT_2,6.31|| prktana paurua tac ced daivaabdena kathyate / tad yuktam etad etasmin nsti npavadmahe //MU_2,6.32// tat prasiddha | prktana paurua daivaabdena cet yadi | kathyate | yumbhir iti ea | tat kathana | yukta bhavati | yata etat samatnandaprptyupyatvam | etasmin nsti | ata vaya npavadmahe tadapavda na kurma | upekviayatvd iti bhva ||MT_2,6.32|| mhai prakalpita daivam anyad yais te kaya gat / nitya svapaurud eva lokadvayahita bhavet //MU_2,6.33// anyat prktanapaurut | kayam anudyogakta nam ||MT_2,6.33|| hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,6.34// adyatanayeti ea | yath adyatanay satkriyay hyastan dukriy obh abhyeti | evam tath | prktan prgjanmabhav vsanrp dukriy | adya adyatanay sacchstrasevandirpay satkriyay | obhm uddhatvam abhyeti | ata tvam satkryavn bhava ||MT_2,6.34|| karmalakavad da paurud eva yat phalam / mha pratyakam utsjya daivamohe nimajjati //MU_2,6.35// mha daivt phalavd ajn | pratyakam pratyakapramasiddha pauruam utsjya | daivamohe daivarpe bhrame majjati | kuta tat | tat kuta yat yata | asmbhi phalam karmalakavat paurud eva dam pratyakam anubhtam ||MT_2,6.35|| sakalakraakryavivarjita nijavikalpabald upakalpitam / tad anapekya hi daivam asanmaya raya ubhaya pauruam tmana //MU_2,6.36// sakalni yni kryakrani | tai varjitam | atyantsatsvarpam ity artha | ata eva nijavikalpabalt upakalpitam sapdita | tat asanmaya daivam anapekya | he ubhaya | tvam tmana paurua raya | daivavao m bhaveti bhva ||MT_2,6.36|| strai sadcaritajbhitadeadharmair yat kalpita phalam atva ciraprarham / tasmin hdi sphurati no 'param eti cittam agval tad anu pauruam etad hu //MU_2,6.37// strai sacchstrai | sat sdhn | yat carita cra | tena pravtta | avicchinnapravhegat ye deadharm | tai ctva ciraprarha atyantabahuklt prabhti prasiddha | yat phala kalpitam sdhyatvena nicita bhavati | tasmin phale | hdi sphurati sapdanyatay vilasati sati | cittam aparam proktaphaletara vastu yat | no eti na gacchati | tad anu cittnantara | agval hastdyavayavapaktir | api apara yat | no eti | api tu tatsdhanaikapara bhavati | pait etat pauruam hu kathayanti | na tu yath tath hastdiclanam iti bhva ||MT_2,6.37|| buddhvaiva pauruaphala puruatvam etad tmaprayatnaparataiva sadaiva kry / ney tata saphalat paramm athsau sacchstrasdhujanapaitasevanena //MU_2,6.38// puruea etat svennubhyamna | puruatvam puruabhvam | pauruaphala | paurua prvalokoktasvarpapaurua | phala yasya | tdk | buddhv eva | tmaprayatnaparat pauruanirvttatvam | sad eva kry | tata karanantara | puruesau tmaprayatnaparat | sacchstrasdhujanapaitasevanena paramm utkm | saphalatm mokkhyaphalayuktatm ney | athaabda pdaprartha ||MT_2,6.38|| daivapauruavicracrubhi cetas caritam tmapauruam / nityam eva jayatti bhvitai krya ryajanasevanodyama //MU_2,6.39// puruai ryajanasevanodyama krya | kathabhtai | daivapauruayo ya vicra svarpavivecana | tena crubhi | puna kathabhtai | manas iti evam | bhvitai nicitai iti | kim iti | caritam anuhitam | tmapauruam nityam sad jayati | sarvaphalajanakatvt sarvotkarea vartata iti ||MT_2,6.39|| sargntalokenpy etad eva kathayati janmaprabandhamayam mayam ea jvo buddhvaihika sahajapauruam eva siddhyai / nti nayatv avitathena varauadhena pena tuiparapaitasevanena //MU_2,6.40// jva purua | aihika iha loke akyatvena sthita paurua | siddhyai siddhyartha buddhv | tata tadrayaennuhitena tuiparapaitasevanena hetun | pena tasmd eva paitt pena | avitathena saphalena | varauadhena samyagjnkhyavarauadhena | janmaprabandhamayam janmasantnarpa | mayam roga | nti nayatu | iti ivam ||MT_2,6.40|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae aha sarga || 2,6 || o atyantopdeyatvena punar api pauruacarcm eva prastauti prpya vydhivinirmukta deham alpdhivedhitam / tathtmna samdadhyd yath bhyo na jyate //MU_2,7.1// alpo ya dhi jvanopydinimitt cittap | tena vedhitam tanyuktam ktam | samdadhyt cinmtratattve samdhnayukta kuryt ||MT_2,7.1|| daiva puruakrea yo 'tivartitum icchati / iha cmutra ca jayet sa saprbhivchita //MU_2,7.2// daivam anudyogarpam daivam | sapre abhivchite bhogamokarpe kkite yasya sa ||MT_2,7.2|| ye samudyogam utsjya sthit daivaparya / te dharmam arthakmau ca nayanty tmavidvia //MU_2,7.3// tmavidvitva ca te bhogamokarptmakakryanakatvj jeyam ||MT_2,7.3|| savitspando manaspanda indriyaspanda eva ca / etni pururthasya rpy ebhya phalodaya //MU_2,7.4// ebhya saviddispandebhya ||MT_2,7.4|| savittattvd eva pauruotthna kathayati yath savedana cetas tathntaspandam cchati / tathaiva kya calati tathaiva phalabhoktt //MU_2,7.5// yath yena prakrea | savedanam savida sphuraam syt | tath tena prakrea | ceta antaspandam sakalpkhym cem | cchati gacchati | tathaiva cittaspandnusrea eva | kya calati hithitaprptiparihrarp kriy prati ceate | tata tathaiva kyacalannusreaiva | phalabhoktt bhavati | jvasyeti ea ||MT_2,7.5|| blam etat sasiddha yatra yatra yath tath / daiva tu na kvacid dam ato jayati pauruam //MU_2,7.6// bla blaparyantam | etat maduktam | phalitam hta iti ||MT_2,7.6|| pururthena deveagurur ea bhaspati / ukro daityendragurut pururthena csthita //MU_2,7.7// deveasya guru deveaguru ||MT_2,7.7|| dainyadridryadukhrt api sdho narottam / paurueaiva yatnena yt devendratulyatm //MU_2,7.8// devendratulyatm indrasmyam ||MT_2,7.8|| mahnto vibhavhy ye nncaryasamray / paurueaiva doea naraktithit gat //MU_2,7.9// doea doahetun | ucchstriteneti yvat ||MT_2,7.9|| bhvbhvasahasreu dasu vividhsu ca / svapauruavad eva vivtt bhtajtaya //MU_2,7.10// vivtt rpntara gat | bhvbhvdyvi sapann iti yvat ||MT_2,7.10|| strato guruta caiva svata ceti trisiddhit / sarvatra pururthasya na daivasya kadcana //MU_2,7.11// tribhi prakrai siddhit trisiddhit | phalam iti ea | svata strdi vin svapratibhmtrd eva | kecid dhi strt siddh bhavanti | kecit guruta | kecit svata ||MT_2,7.11|| aubheu samvia ubhev evvatrayet / yatnena cittam ity u sarvastrrthasagraha //MU_2,7.12// aubheu bhogrjanarpev aubhakryeu ||MT_2,7.12|| yac chreyo yad atuccha ca yad apyavivarjitam / tat tad cara yatnena putreti gurava sthit //MU_2,7.13// putra he iya | sthit | upadetveneti ea ||MT_2,7.13|| yath yath prayatno me phalam u tath tath / ity aha paurud eva phalabh na tu daivata //MU_2,7.14// ity eva | nicayavn bhaved iti bhva ||MT_2,7.14|| paurud dyate siddhi paurua dhmat krama / daivam vsanmtra dukhapelavabuddhiu //MU_2,7.15// dukhena pelav udyogsah | buddhi ye teu ||MT_2,7.15|| pratyakapramukhn nitya prama paurua krama / phalato dyate loke dentaragamdikt //MU_2,7.16// asmbhi paurua puruasambandh krama | pdaclandirpa pauruam iti yvat | dentaragamdikt phalata phalt | nitya prama arthakriykri dyate | phalata kathabhtt | pratyaka pratyakaprama | pramukha grhakatvena pradhna yasya | tdt pratyakadd ity artha | ata pauruam eva saphala | na daivam iti bhva ||MT_2,7.16|| bhokt tpyati nbhokt gant gacchati ngati / vakt vakti na cvakt paurua saphala nm //MU_2,7.17// spaam ||MT_2,7.17|| pauruea durantebhya sakaebhya subuddhaya / samuttaranty ayatnena na tu mkataynay //MU_2,7.18// mkatay daivaparatvarpea udyogarhityena ||MT_2,7.18|| yo yo yath prayatate sa sa tadvat phalaikabhk / na tu t sthiteneha kenacit prpyate phalam //MU_2,7.19// tadvat tath | t sthitena udyogarahitena tihat ||MT_2,7.19|| ubhena pururthena ubham sdyate phalam / aubhenubha rma yathecchasi tath kuru //MU_2,7.20//spaam ||MT_2,7.20|| pururthaphalaprptir deaklavad iha / prpt cirea ghra v ysau daivam iti smt //MU_2,7.21// prpti prpteti krya karoti itivat prayoga | asau pururthaphalaprpti ||MT_2,7.21|| na daiva dyate dy na ca lokntare sthitam / ukta daivbhidhnena sva loke karmaa phalam //MU_2,7.22// spaam ||MT_2,7.22|| puruo jyate loke vardhate kyate puna / na tatra dyate daiva jaryauvanablyavn //MU_2,7.23// tatra purue ||MT_2,7.23|| ded dentaraprptir hastasthadravyadhraam / vypra ca tathgn pauruea na daivata //MU_2,7.24// spaam ||MT_2,7.24|| arthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena sarvam sdyate 'nay //MU_2,7.25// arthaprpaka yat krya | tatra ekam kevala | prayatnaparat ||MT_2,7.25|| anarthaprptikryaikaprayatnaparat tu y / sokt pronmattaceeti na kicit prpyate 'nay //MU_2,7.26// anarthaprptau anarthaprptyartha yat kryam | tatra ekam prayatnaparat ||MT_2,7.26|| kriyy spandadharmiy svrthasdhakat svayam / sdhusagamasacchstratkayonnyate dhiy //MU_2,7.27// unnyate nicyate ||MT_2,7.27|| ananta samatnanda paramrtha svaka vidu / tad yebhya prpyate yatnt sevys te strasdhava //MU_2,7.28// svakam paramrtham nija paramaprayojanam ||MT_2,7.28|| sacchstrdiguo maty sacchstrdigun mati / vardhete te mitho 'bhyst sarobdv iva klata //MU_2,7.29// sacchstrdirpa gua maty bhavati | buddhirahitasya sacchstrdau pravttyabhvt | mati sacchstrdigut bhavati | te sacchstrdiguamat | mitha anyonya | abhyst vardhete vddhi gacchata | kv iva | sarobdv iva | yath sarobdau saromeghau | klata mitha vardhete tathety artha | kadcid dhi sara meghavena jalena vardhate | kadcit tu megha sarasa ghtena jaleneti ||MT_2,7.29|| blyd alam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hita //MU_2,7.30// puruayatnena pauruebhyastai anulitai | sva artha mokkhya nija prayojanam ||MT_2,7.30|| pauruea jit daity sthpit bhuvanakriy / racitni jagantha viun na tu daivata //MU_2,7.31// spaam ||MT_2,7.31|| sargntalokena rrmasya paurua kartavyatvenopadiati jagati puruakrakrae 'smin kuru raghuntha cira tath prayatnam / vrajasi tarusarspbhidhn subhaga yath na dam aakam eva //MU_2,7.32// jagati kathabhte | puruakra paurua kraa yasya | tde | cinmtrapaurud eva hi jagad utpannam | prayatnam pauruam | tarusarspbhidhn da tarvdirpatm ity artha | tarvdayo hi pauruarhityenaiva dukham anubhavantti te grahaa ktam | iti ivam ||MT_2,7.32|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae saptama sarga || 2,7 || o puna daivanirkaraa karoti | o nktir na ca karmi nspada na parkrama / tan mithyjnavat prauha daiva nma kim ucyate //MU_2,8.1// prvrdhe yasyeti ea ||MT_2,8.1|| svakarmaphalasaprptv idam ittham itha y / giras t daivanmnait prasiddhi samupgat //MU_2,8.2// idam ittham iti gira ida ittha sapannam iti vca ||MT_2,8.2|| tathaiva mhamatibhir daivam astti nicaya / tto duravabodhena rajjv iva bhujagama //MU_2,8.3// tto ghta | duravabodhena ajnena | ivaabda yathbdrthe ||MT_2,8.3|| hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,8.4// gatrtho 'yam ||MT_2,8.4|| mhnumnasasiddha daiva yasysti durmate / daivd dho 'stu m veti vaktavya tena pvake //MU_2,8.5// mhnumnasasiddha daiva yasya durmate ajnina | asti paramrthasad asti | tena durmatin | pvake agnau sthitv | daivd dha astu mstu veti vaktavyam | tatra tv asau naitad vaktu aknoti dhaikalabdher iti bhva ||MT_2,8.5|| daivam eveha cet karma pusa kim iva ceay / snnadnandrn daivam eva kariyati //MU_2,8.6// karma karmasapdakam ity artha | na caitat sabhavati akicitkurvata snndyanupapatter iti bhva ||MT_2,8.6|| ki v stropadeena mko 'ya purua kila / sacryate tu daivena ki kasyehopadiyate //MU_2,8.7// sacryate sacaraala sapdyate | kim iti | kena iti ea | daivgkre na ko 'pi kasypy upadea kuryd iti bhva ||MT_2,8.7|| na ca nispandat loke deha avat vin / spanda ca phalasaprptis tasmd daiva nirarthakam //MU_2,8.8// spaam ||MT_2,8.8|| nanu daivena sahaiva purua krya karotty | atrha na cmrtena daivena mrtasya sahakartt | hastdn hata caiva na daivena kvacit ktam ||MT_2,8.9|| amrtena mrtirahitena daivena | hastdn hata ceata | mrtasya puruasya | sahakartt ca na bhavati | ata daivena ktam daivakartka krya | kvacit na bhavati ||MT_2,8.9|| nanu manobuddhydivad amrtasypi daivasya mrtena saha karttvam asty evety | atrha manobuddhivad apy etad daiva nehnubhyate / gopla kila prjais tena daivam asat sad //MU_2,8.10// mtaarre karttvdarann manobuddh kalpyete | na ca daivasytra kacid upayoga iti | na tatkalpanvasara iti bhva ||MT_2,8.10|| nanu kadcit tasmd eva dyt arrde krya da kadcin na dam iti adasya daivasya kalpan yuktaivety | atrha pthak ced buddhir anyo 'rtha saiva cet knyat tayo / kalpan v prama cet paurua ki na kalpyate //MU_2,8.11// buddhi jna | pthak cet yady asti | tadrtha anya ekasmt dvitya pthag iti yvat | asti buddhi s eva | na tu bhinn ced bhavati | tad tayo arthayo k anyat bhavati | ato 'tra kevalasaddyc charrder eva krya bhavatv iti bhva | nanv atra buddhipthaktvopayogo nsti | kalpany eva pramatvd ity | atrha | kalpaneti | kalpan prathama prama nsti ced | vsti | tad paurua ki na kalpyate | kalpanay sabhvyate samnanyyatvt ||MT_2,8.11|| punar api prakta mrtmrtayo sahakarttvsabhavam eva kathayati nmrtena ca sago 'sti nabhaseva vapumata / mrta ca dyate lagna tasmd daiva na vidyate //MU_2,8.12// vapumata mrtasya arria | amrtena mrtirahitena daivena | saga sahakarttva nsti | keneva | nabhas iva | nanu tathpi amrtam eva kart bhavatv ity | atrha | mrta ceti | asmbhi mrtam eva lagna kryalagna dyate | ata tasyaiva karttva yuktam iti bhva | phalita kathayati | tasmd iti | tasmt tato heto | daiva na vidyate | tatkalpany nirastatvt ||MT_2,8.12|| viniyokttha bhtnm asty anyat tajjagattraye / erat bhtavndni daiva sarva kariyati //MU_2,8.13// viniyokt preraka | anyad daivkhya anyat vastu | eratm kryev anudyoga bhajantm ||MT_2,8.13|| daivenettha niyukto 'smi ki karomda sthitam / samvsanavg e na daiva paramrthata //MU_2,8.14// dam sthitam dam sapannam ||MT_2,8.14|| mhai prakalpita daiva tatpars te kaya gat / prjs tu pururthena padam uttamam gat //MU_2,8.15// tatpar svayakalpitadaivapar | te mh | pururthena pauruea | uttama padam mokkhyam utka sthnam ||MT_2,8.15|| ye r ye ca vikrnt ye prj ye ca pait / tais tai kair iva loke 'smin vada daiva pracakyate //MU_2,8.16// pracakyate kathyate | na kenpi pracakyate iti bhva ||MT_2,8.16|| klavidbhir vinirt yasysti cirajvit / sa cej jvati sachinnairs tad daivam uttamam //MU_2,8.17// klavidbhi daivajai ||MT_2,8.17|| klavidbhir vinirta pitya yasya rghava / anadhypita evsau tajja ced daivam uttamam //MU_2,8.18// tajja paita ||MT_2,8.18|| vivmitrea munin daivam utsjya drata / paurueaiva saprpta brhmaya rma nnyath //MU_2,8.19// spaam ||MT_2,8.19|| ambhir na parai rma puruair munit gatai / paurueaiva saprpt cira gaganagamit //MU_2,8.20// ambhi pauruayuktair ebhir eva | parai pauruarahitai smnyajantubhi | gaganagamit paramkacritvam ||MT_2,8.20|| utsdya devasaght cakrus tribhuvanodare / paurueaiva yatnena smrjya dnavevar //MU_2,8.21// utsdya bdhitv | devasaghtn devasamhn | dnavevar hiraykydaya ||MT_2,8.21|| lnaram bhogi jagad jahrur ojas / paurueaiva yatnena dnavebhya surevar //MU_2,8.22// lnaram aticacalam ||MT_2,8.22|| rma pauruayuktyaiva salila dhryate na v / cira karaake yukty na daiva tatra kraam //MU_2,8.23// karaake randhrayukte kasdhite dravyaviee | kenacit prayogena hi karae 'pi jala tihati ||MT_2,8.23|| haradnasarambhavibhramabhramabhmiu / aktat dyate rma na daivasyauadher iva //MU_2,8.24// haraetydy upalakaa sarvakriym ||MT_2,8.24|| sargntalokenaitat sampayati sakalakraakryavivarjita nijavikalpavad upakalpitam / tvam anavekya hi daivam asanmaya raya ubhaya pauruam uttamam //MU_2,8.25// gatrtho 'yam | iti ivam ||MT_2,8.25|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae 'ama sarga || 2,8 || o atra rrma pcchati bhagavan sarvadharmaja pratihm alam gatam / yal loke tad vada brahman daivam eva kim ucyate //MU_2,9.1// he bhagavan | brahman vasiha | kathabhta | sarvadharmaja | tvam vada | yat daivam loke evam pratihm prasiddhim | gata | tat paitai kirpa kathyate | na hi asiddha vastu prasiddhim yti iti bhva ||MT_2,9.1|| rvasiha uttara kathayati paurua sarvakry kart rghava netarat / phalabhokt ca sarvatra na daiva tatra kraam //MU_2,9.2// he rghava | paurua sarvakry kart bhavati | itarat anyat daivdi | kart na bhavati | na kevala kartr eva | ki tu phalabhokt ca bhavati | svviapuruadvreeti bhva | daiva tatra kraa na bhavati | ato daiva nstti bhva ||MT_2,9.2|| daiva na kicit kurute na ca bhukte na vidyate / na dyate ndriyate kevala kalpaned //MU_2,9.3// d daivam eva sarva karotty evarp | na ca kalpany satyatvam iti bhva ||MT_2,9.3|| siddhasya paurueeha phalasya phalalinm / ubhubh v sapattir daivaabdena kathyate //MU_2,9.4// paitai phalalin phalabhj | pauruea ubhubhena pauruea | siddhasya phalasya ubh aubh v sapatti daivaabdena kathyate | ajavyavahrrtham iti ea ||MT_2,9.4|| pauruoparat nityam iniasya vastuna / prptir ipy ani v daivaabdena kathyate //MU_2,9.5// paitai paurue uparat nih gat | iniasya vastuna i ani v prpti daivaabdena kathyate | apiabda pdaprartha ||MT_2,9.5|| bhv tv avayam evrtha pururthaikasdhana / ya so 'smil lokasaghte daivaabdena kathyate //MU_2,9.6// bhv bhavanala | pururtha pauruam eka sdhana yasya | tda | lokasaghte lokasamhe ||MT_2,9.6|| na tu rghava lokasya kasyacit kicid eva hi / daivam kakalpa hi karoti na karoti v //MU_2,9.7// hi yasmdarthe | kakalpam kavad atyantatuccham | na hi vandhysuta kasyacit kicit karoti na karoti veti bhva | dvityo hiabda nicaye ||MT_2,9.7|| pururthasya siddhasya ubhubhaphalodaye idam ittha sthitam iti yoktis tad daivam ucyate ||MT_2,9.8|| ukte svarpa kathayati | idam ittha sthitam itti | siddham sapannam ||MT_2,9.8|| ittha mambhavad buddhir ittha me nicayo hy abht / iti karmaphalvptau yoktis tad daivam ucyate //MU_2,9.9// ittha karmaphalasdhanarp | karmaphalasyvptau prptau | uktimtram eva daivam iti bhva ||MT_2,9.9|| iniaphalaprptv evam ityarthavcakam / vsanmtravaco daivam ity eva kathyate //MU_2,9.10// vsanmtravaca kathabhta | evam | iti ya artha | tasya vcakam niyamavcakam ity artha ||MT_2,9.10|| rrma pcchati bhagavan sarvadharmaja prg yat karmopasacitam | / tad etad daivam ity uktam apama katha tvay //MU_2,9.11// prk pitrantargatabjatvasthym | apamam nitam ||MT_2,9.11|| rvasiha uttara kathayati sdhu rghava jnsi u vakymi te 'khilam / daiva nstti te yena sthir buddhir bhaviyati //MU_2,9.12// spaam ||MT_2,9.12|| tad eva kathayati y magn vsan prva babhva kila bhria / saiveya karmabhvena n pariati gat //MU_2,9.13// prvam pitrantargatabjatvasthym | bhria bhriprakrea | vartamn y vsan ubhubh v bhvan | magn | bje iti ea bhavati | s eveya n karmabhvena karmarpea | pariati rpntara | gat | tadanurpam eva sarve karma kurvantti bhva ||MT_2,9.13|| jantur yadvsano nma tatkarm bhavati kat / anyakarmnyabhva cety etan naivopapadyate //MU_2,9.14// anyabhva anyavsan ||MT_2,9.14|| grmago grmam pnoti pattanrth ca pattanam / yo yo yadvsanas tat tat sa sa prayatate tath //MU_2,9.15// grmagasya ca grmagamanavsan sphu evnyath na yyt ||MT_2,9.15|| yad eva tvrasavegd iha karma kta pur / tad eva daivaabdena paryyea hi kathyate //MU_2,9.16// iha ihalokaparalokatay dvirpe sasre | pur pitrantargatabjatvasthym | karmakaraa ctra pitdvreaiva jeyam ||MT_2,9.16|| upasahra karoti eva daiva svakarmi karma prauh svavsan / vsan manaso nny mano hi purua smta //MU_2,9.17// evam anena prakrea | svakarmi prk ktni nijakarmi | daiva bhavati | prauh vsan karma bhavati | tadanusreaiva tasya praktatvt | vsan manasa any na bhavati | hi nicaye | mana purua bhavati | ata daivasya purud vyatirikt satt nstti bhva ||MT_2,9.17|| punar apy etad eva kathayati yad daiva tni karmi karma sdho mano hi tat / mano hi puruas tasmd daiva nstti nicaya //MU_2,9.18// karmety atra yacchabddhyhra | yat karma | tat mano bhavati ||MT_2,9.18|| ekam eva mano jantor yath prayatate hi yat / nna tat tad avpnoti svata eva na daivata //MU_2,9.19// spaam ||MT_2,9.19|| mana citta vsan ca karma daiva svanicaya / rma punicayasyait saj sadbhir udht //MU_2,9.20// punicayasya purpasya nicayasya | puruasyeti yvat ||MT_2,9.20|| evanm hi puruo dhabhvanay yath / nitya prayatate rma phalam pnoty ala tath //MU_2,9.21// evanm mana itydinmayukta ||MT_2,9.21|| upasahra karoti eva puruakrea sarvam eva raghdvaha / prpyate netareeha tasmt sa ubhado 'stu te //MU_2,9.22// sa puruakra | ubhado jvanmuktkhyaubhaphalaprada | te ity upalakaam | tena sarve ubhaphalaprada bhavatu ity artha ||MT_2,9.22|| rrma pcchati prktana vsanjla niyojayati m yath / mune tathaiva tihmi kpaa ki karomy aham //MU_2,9.23// ata paurua kicid api nstti bhva ||MT_2,9.23|| rvasiha uttara kathayati ata eva hi he rma reya prpnoi vatam / svaprayatnopantena paurueaiva nnyath //MU_2,9.24// hi nicaye | ata eva prvoktt krad eva | pauruea kathabhtena | svaprayatnopantena | rho ira itivad aya prayoga ||MT_2,9.24|| dvividho vsanvyha ubha caivubha ca te / prktano vidyate rma dvayor ekataro 'tha v //MU_2,9.25// vsanvyha vsansamha | atha v pakntare | dvayo madhye | ekatara ubha aubho v asti ||MT_2,9.25|| vsanaughena uddhena tatra ced adya nyase / tat kramea ubhenaiva pada prpnoi vatam //MU_2,9.26// nyase svnusrea karma kryase | padam mokkhya sthna ||MT_2,9.26|| atha ced aubho bhvas tv yojayati sakae / prktanas tad asau yatnj jetavyo bhavat balt //MU_2,9.27// aubho bhva aubh vsan | balt haht ||MT_2,9.27|| nanv anya cetanrpa kacin m prerayati | tat katham aha svaya kicit kartu aknomty | atrha prja cetanmtras tva na dehas tva jatmaka / tad eva cetasy anyena cet tat tva kveva vidyase //MU_2,9.28// he prja | asmi loke vakyame upadee yogyatvam | cetanmtra asi tvam | jaa deha nsi | tad eva cetanmtram eva san | tvam anyena hetukartbhtena ktv | cet yadi | cetasi citikriy prati karttva bhajasi | tat tad | tvam na vidyase nsi | tasyaiva sattvt | na hi dvayo satt yukt vyarthatvt ||MT_2,9.28|| punar api prvalokottarrdhanicitam artham eva kathayati anyas tv cetayati cet tat tvayy asati ko 'para / kam ima cetayet tasmd anavasth na vstav //MU_2,9.29// anya tvm cet cetayati citikriykarttvam prerayati | tat tad | tvayi asati prvoktayukty sattm abhajati sati | sa iti kam imam kirpam | idantspanda tv | cetayet citikriykarttva prati prerayet | na hy asata preraa yuktam iti bhva | ata anya kacit prerya kalpanya | so 'pi tvatsamnayogakema eveti kutrpi preryatay virntir na syd | ata tvam eva preryaprerakabhvena sthito 'sty abhipryeopasahra karoti | tasmd iti | tasmt tato heto | anavasth prerynavasthiti | vstav paramrthabht | na bhavati | tavaiva preryaprerakatvbhy sthitatvt | ato na kacit tavnya preraka astti bhva ||MT_2,9.29|| praktam anusarati ubhubhbhy mrgbhy vahant vsansarit / pauruea prayatnena yojany ubhe pathi //MU_2,9.30// yojany pravartany | bhogatygaparmarkhya ubhnusandhnam eva satata kryam iti bhva ||MT_2,9.30|| aubheu samvia ubhev evvatrayet / svamana pururthena balena balin vara //MU_2,9.31// samviam salnam | avatrayet nayet ||MT_2,9.31|| aubhc calita yti ubha tasmd aptarat / janto citta tu pauvat tasmt tat played balt //MU_2,9.32// aubht bhogrjanaparmararpt aubhnusandhnt | tasmd api ubhd api | played aubht raket ||MT_2,9.32|| samatsntvanenu na drg iti anai anai / pauruea prayatnena playec cittablakam //MU_2,9.33// samat sarvam ida brahmety evarp buddhi | tay yat sntvanam samvsana tena | na drg iti na jhaiti | etasyrtha svakahena kathayati | anai anair iti samyagvicrea | na tu prarodhandirpea hahenety artha ||MT_2,9.33|| vsanaughas tvay prvam abhysena ghankta / ubho vpy aubho rma ubham adya ghankuru //MU_2,9.34// adya | madupadeeneti ea ||MT_2,9.34|| prgabhysavad yt yad te vsanodayam / tadbhysasya sphalya viddhi tvam arimardana //MU_2,9.35// abhysasya samastasybhysasya ||MT_2,9.35|| idnm api te yti ghanat vsannagha / abhysavaatas tasmc chubhbhysam uphara //MU_2,9.36// idnm asmin janmani | uphara naya ||MT_2,9.36|| prva ced ghanat yt nbhyst tava vsan / vardhiyate tu nednm api tta sukh bhava //MU_2,9.37// vsanrhityamtrasyaiva parame pade yatatvt iti bhva ||MT_2,9.37|| sadigdhym api bha ubham eva samhara / asy tu vsanvddhau ubhd doo na kacana //MU_2,9.38// asy vsanvddhau sadigdhym kim abhysd vardhate na veti sandehaviayym api saty | tva bha ubham eva samhara abhysaviaykuru | yata ubht kacana doo na bhavati ||MT_2,9.38|| sandehasyyuktat kathayati yad yad abhyasyate loke tanmayenaiva bhyate / ity kumra prajeu da sandehavarjitam //MU_2,9.39// loke sasre | purueeti ea ||MT_2,9.39|| ubhavsanay yuktas tad atra bhava bhtaye / para pauruam ritya vijityendriyapacakam //MU_2,9.40// bhtaye jvanmuktkhyasapatprptaye ||MT_2,9.40|| avyutpannaman yvad bhavn ajtatatpada / gurustrapramais tu nirta tvad cara //MU_2,9.41// avyutpannaman jnarahita | ata evjtatatpada ajtabrahmkhyotkasthna | nirtam tatpadanirayam | bhve ktaprayoge nirtam iti siddham ||MT_2,9.41|| tata kayapkena nna vijtavastun / ubho 'py asau tvay tyjyo bhvanaugho nirdhin //MU_2,9.42// kayapkena lakaay parakoiprpty | bhvanaugha nirayarpa vsansamha | nirdhin ubhavsankhyacittaprahitena ||MT_2,9.42|| sargntalokena rrmasyvasthnam anuheyatvenopadiati yad atisubhagam ryasevita tac chubham anustya manojabhvabuddhy / adhigamaya pada sadvioka tad anu tad apy avamucya sdhu tiha //MU_2,9.43// tva | yat atisubhagam ata evryasevitam bhavati | tac chubha pauruam | manojabhv ubhavsan y mati | tay karaabhtay | anustya satatnuhnaviayat ntv | avioka dukharahita | pada jvanmuktirpa sthna | adhigamaya prpnuhi | ra svrthe ic | tad anu klntare | tad api jvanmuktipadam api avamucya | sdhu samyak | tiha videhamuktau sthirbhavety artha | iti ivam ||MT_2,9.43|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae navama sarga || 2,9 || o paramam upasahra karoti ata pauruam ritya reyase nityabndhavam / ekgra kuru citta tva u coktam ida mama //MU_2,10.1// uktam upadeam ||MT_2,10.1|| avntarbhiptni svrhni manoratham / paurueendriyy u sayamya samat naya //MU_2,10.2// avntareu bhogarpeu madhyameu virntisthneu | na tu paramtmarpe parame virntisthne | abhiptni patanalni | manoratha cittnusandhnam | svrhni suhu rhni | indriyi sayamya pratyhtya | samat rgadvearahitatvam naya | anyath na royasti bhva ||MT_2,10.2|| ihmutra ca siddhyartha pururthaphalapradm / mokopyamay vakye sahit srasammitm //MU_2,10.3// mokopyamay mokasya ya upya tanmaym tadvcakm ity artha | sahitm stram | srasammitm sratulym ||MT_2,10.3|| apunargrahayntas tyaktv sasravsanm / saprau amasantov dyodray dhiy //MU_2,10.4// saprvparavkyrthavicraviaydtam / mana samarasa ktv snusandhnam tmani //MU_2,10.5// sukhadukhakayakara mahnandaikasdhanam / mokopyam ima rma vakyama may u //MU_2,10.6// he rma | tva may vakyama mokopya u | ki ktv | apunargrahayetydi | suuptau tyaktm api vsan purua puna ghtti apunargrahayety uktam | anta manasi | anyath na rotu aknoti bhva | dya ghtv | mana kathabhta | tmani samarasam ekarasam | na tu viayeu vikipta | tath saprvpara sapra ya vkyrthavicra | sa eva viaya sacrasthnam | tatrdtam ||MT_2,10.4-6|| im mokakath rutv saha sarvair vivekibhi / pada ysyasi nirdukha no yatra na vidyate //MU_2,10.7// padam virntisthnam ||MT_2,10.7|| eva rrmasya pauruam rayayatvenopadiya vivmitrapreraay smta brahmoktam upadea kathayitu prastva karoti idam ukta purkalpe brahma paramehin / sarvadukhakayakara paramvsana dhiya //MU_2,10.8// ida vakyama | dhiya buddhe | paramvsanam utka vsanakri ||MT_2,10.8|| rrma pcchati kenokta kraeneda brahman prva svayabhuv / katha ca bhavat prptam etat kathaya me prabho //MU_2,10.9// ida vakyama jnam ||MT_2,10.9|| rvasiha uttara kathayati asty anantavilstm sarvaga sarvasaraya / cidko 'vintm pradpa sarvavastuu //MU_2,10.10// cidka cid iti nmadheya ka cidka | sa asti paramrthasan bhavati | kathabhta | anant aparicchinn | ye vils sargvabhsanasakocanarp vils te | tm svarpa yasya sa | tath sarvaga sarvavypakatvt upacrea sarvagant | na hi mukhya sarvagatvam asya sabhavati nikriyatvena gamikriynrayatvt | puna kathabhta | sarvem samastn bhvbhvasvarp padrthn | saraya sphrtipradatvena sattpradatvena craya | puna kathabhta | avintm vinasypi skitay sattpradatvena ca tena rahita tm yasya sa | na hi svasphrtipradasya svasattpdakasya ca kacit varaa kartu akta tadvtau svasypy asiddhatvt | puna kathabhta | sarvavastuu pradpa prakakatvt | nanu kutrsv astti cen | na | sarvatra vartamnasya kutreti vaktum aakyatvt | nanu tathpi katha nsau sarvatra dyate iti ced | asad etat | drarekasvarpe tasmin katha na dyata ity asypi vaktum aakyatvt | tathpi ko 'sv iti cet | ya pcchati sa eveti brma | nanu ka pcchati iti cet | ahantay atiprkayena bhsamna sa svayam eva svnta vicryatm ity ala rahasyodghanena ||MT_2,10.10|| tata kim ity | atrha spandspandasamkrt tato viur ajyata / spandamnarasprt taraga sgard iva //MU_2,10.11// spandspandayo syveaudsnyayo samkrt cittvkhyasamnkrayuktt | tata tasmc cidkt | viu bhvisisthitikr nryakhyo devatviea | samairpa uddhabuddhitattva cjyata | sahrakraasya uddhhakrarpasya rudrasya kathana simtrakathankkay na ktam | viu ka iva | taraga iva | yath spandamnarasprt sgart taraga jyate tathety artha ||MT_2,10.11|| sumerukarikt tasya digdald dhdaymbujt / trakkesaravata parameh vyajyata //MU_2,10.12// tasya nryaasya uddhabuddhitattvasya ca | sumerukarikt tath trakkesart hdaymbujt htkamalt tadantargatt brahmt iti yvat | bhvisarvajagaddhratvayogyt svarpalec ca | parameh bhvisyutpattikr brahmkhyo devatviea | samairpa uddhamanastattva ca vyajyata ||MT_2,10.12|| vedavedrthadeveamunimaalamlitam / so 'sjat sakala sarga vikalpaugha yath mana //MU_2,10.13// sakala jagat bhyatvena bhsamna samasta jagat | samaibhtauddhamanastattvarpt | paramehina eva hi sarva jagad utpannam | atropamnatva vyairpasya manasa jeyam | samairpasya manasa upameyatvt ||MT_2,10.13|| jambudvpasya koe 'smin vare bhratanmani / sa sasarja jana putrair dhivydhipariplutam //MU_2,10.14// janam mnavajanam | putrai prajpatibhi ktv smnyajanai ca ||MT_2,10.14|| jana viinai bhvbhvaviagam utptadhvasatatparam / sarge 'smin bhtajtnm pyyanakara param //MU_2,10.15// bhtajtn devdnm | pyyanakaram havyakavydidvrea tptikaram ||MT_2,10.15|| janasya tasya dukha sad dv sakalalokakt / jagma karum a putradukhd yath pit //MU_2,10.16// tasya janasya mnavajanasya | a brahm uddhamanastattva ca | karu daym | atra ca uddhamanasa karu sjyamnasmtikracittveadvrea jeyety ala rahasyodghanena ||MT_2,10.16|| nanu tata kim akarod ity | atrha ka ete hatn dukhasynto hatyum / syd iti kaam ekgra cintaym sa bhtapa //MU_2,10.17// hatn nan | hatyu navar | anta avasna ||MT_2,10.17|| brahmaa cintm upasaharati iti sacintya bhagavn sasarja punar vara / tapo dharma ca dna ca satya trthni caiva ha //MU_2,10.18// sasarja svaya | kteu smtistreu jann prati kartavyatvena davn ity artha ||MT_2,10.18|| etat sv punar deva cintaym sa bhtakt / pus nnena sarvasya dukhasynta iti svayam //MU_2,10.19// spaam ||MT_2,10.19|| puna kena pus sarvasya dukhasynta bhaviyatty akya cintayati nirva nma parama sukha yena punar jana / na jyate na mriyate taj jnd eva labhyate //MU_2,10.20// tan nirva kena syd ity akya cintayati | taj jnd iti | tat nirvam | jnt eva paramtmatattvajnt eva | na tu tapaprabhtibhya labhyate ||MT_2,10.20|| evakraprayogayogyat svayam eva sdhayati sasrottarae jantor upyo jnam eva hi / tapo dna tath trtham apya prakrtita //MU_2,10.21// apya avntaropya ||MT_2,10.21|| tarhi jann jna katha setsyatty akya cintayati tat tvad dukhamokrtha janasysya mahtmana / pratyagra taruopyam u prakaaymy aham //MU_2,10.22// iya cint tu utpdayiyamajnopadeakracintveadvrea jey ||MT_2,10.22|| paramehicintm upasaharati iti sacintya bhagavn brahm kamalasabhava / manas parisakalpya mm utpditavn imam //MU_2,10.23// mm proktasvacintodbhavasthnabhtnm upadeakr madhye mukhyabhta tvdajanajnotpdanasamartha mokopykhyastropadeaka vasihkhya mm | manaseti rho ira itivat prayoga ||MT_2,10.23|| nanu kenopdnakraena tvam utpanna ity | atrha kuto 'py utpanna evu tato 'ha samupasthita / pitus tasya pura ghram rmir rmer ivnagha //MU_2,10.24// kuto 'pi anirvcyt kasmccid updnakrat | utpanna aham | tata tasya pitu pura ghram upasthita prpta | ka ivotpanna | rmir rmer iva paramrthavicre sarvem utpattir adyeveti smnyotpattir evtroktety ala rahasyodghanena ||MT_2,10.24|| kda tvam upasthita ki ca ktavn ity | atrha kamaaludharo ntha sakamaalun may / skamla skamla sa praamybhivdita //MU_2,10.25// skamlam iti prvaklakriyvieaam | etena svasya dhynam uktam ||MT_2,10.25|| tata tava tena kim ukta kta cety | atrha ehi putreti mm uktv sa svbjasyottare dale / ukle 'bhra iva tu yojaym sa pin //MU_2,10.26// atra uddhamanaspara mayi jta iti bhagy uktam ||MT_2,10.26|| mgakttipardhno mgakttinijmbaram / mm uvca pit brahm sa hasa srasa yath //MU_2,10.27// mm vasihkhya mm | vacana ctrntara parmara jeya ||MT_2,10.27|| kim uvcety | atrha muhrtamtra te putra ceto vnaracacalam / ajnam abhyviatu aa aadhara yath //MU_2,10.28// ntarabhvena sthitauddhacittavaenaiva hi sarvem ajnitva jnitva ca bhavati | etena prathama svasya jnitva dyotitam ||MT_2,10.28|| brahmavacanam upasaharati iti tenu apta san vicrasamanantaram / aha vismtavn sarva svarpam amala dvija //MU_2,10.29// aha dvija vasihkhya brhmaa | sva svarpa | vismtavn vyasmram iti sambandha ||MT_2,10.29|| athha dnat yta sthito 'sabuddhay dhiy / dukhaokbhisatapto jto jana ivdhama //MU_2,10.30// asabuddhay nicayarahitay ||MT_2,10.30|| kaa sasranmya doa katham ivgata / iti cintitavn antas tm eva vyavasthita //MU_2,10.31// aham iti cintitavn iti sabandha | etena ajnitvnantaram svasya vairgyaprdurbhva scita ||MT_2,10.31|| athbhyadht sa m tta putra ki dukhavn asi / dukhopaghta m pccha sukh nitya bhaviyasi //MU_2,10.32// athbhyadht uktavn | etena vairgynantaram mama jna prati aunmukhya jtam iti scitam ||MT_2,10.32|| nanu tatas tvay ki ktam ity | atrha tata pa sa bhagavn may sakalalokakt / hemapadmadalasthena sasravydhibheajam //MU_2,10.33// etena may svayam eva vimara kta iti scitam ||MT_2,10.33|| nanu tvaysau ki pas tena ca kim ukta ity | atrha katha ntha mahad dukham aya sasra gata / katha ca kyate jantor iti pena tena me //MU_2,10.34// taj jna subahu prokta yaj jtv pvana param / aha pitur api prya kildhika iva sthita //MU_2,10.35// pitu dhikyam uddhamanastattvtilaghanena prpt cinmtrat jey | etena svasya svatasiddhatvam uktam | trividh hi siddh uttarottaram utkaravanta santi | guruta strata svata iti ||MT_2,10.34-35|| tato viditavedya m nijapraktim sthitam / sa uvca jagatkart vakt sakalakraam //MU_2,10.36// mayi ida sphuritam ity ntaro 'bhiprya ||MT_2,10.36|| kim uvcety | atrha penjapada ntv pcchakas tva may kta / putrsya jnasrasya samastajanasiddhaye //MU_2,10.37// mama madhye evedam ajatva prdurbhtam st iti mama sphuritam iti bhva ||MT_2,10.37|| puna kim uvcety | atrha idn ntapas tva para bodham upgata / sasthito 'ham ivaiktm kanaka kanakd iva //MU_2,10.38// idnm aha jn jta ity api mama sphuritam iti bhva ||MT_2,10.38|| tato 'pi puna kim uvcety | atrha gacchedn mahphe jambudvpntarasthitam / sdho bhratavara tva loknugrahahetun //MU_2,10.39// spaa ||MT_2,10.39|| tatra kriykapars tvay putra mahdhiya / upadey kriykakramea kramalina //MU_2,10.40// spaam ||MT_2,10.40|| viraktacitt ca tath mahprj virgia / upadeys tvay sdho jnennandadyin //MU_2,10.41// tata aha vairgyarahitn karmakadvreopadea karomi | viraktn tu jnakadvreety api sphuritam | anyath tvadupadee 'py aha na pravarteyam iti bhva ||MT_2,10.41|| brahmavkyam upasaharati iti tena niyukto 'ha pitr kamalayonin / iha rghava tihmi yvad bhtaparapar //MU_2,10.42// yvad bhtaparaparety upadebhtajnismnyenoktam svasya cirajvitvena v | bhya arthas tu sphuatay na pratipadam ukta ||MT_2,10.42|| sargntalokenaitat sampayati kartavyam asti mama neha hi kicid eva sthtavyam ity abhiman bhuvi sasthito 'smi / santay satatasuptadhiyeva vtty krya karomi na ca kicid aha karomi //MU_2,10.43// hi nicaye | mama samastajnisantnasya vasihkhyasya ca | iha loke | kicit eva kartavya nsti paramtmatattvaprpty ktaktyatvt | tathpi aham bhuvi bhmau | sasthita asmi | kathabhta | sthtavyam may ihvaya | niyatyanurodhena sthtavyam iti evam abhiman abhiniviaman nicitaman iti yvat | aha santay lbhlbhnusandhnarpakobharahitay vtty v | prea kryam arraytrnimitta karma | akarae pratyavyanimitta nitya karma ca karomi | vtty kay iva | satatasupt y dh | tay ivtyantantayety artha | tathpi aha kicid api na ca karomi nha karteti nicaynubhvd ity artha | iti ivam ||MT_2,10.43|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae daama sarga || 2,10 || prvasargoktasyopasahrakkay parmara karoti etat te kathita sarva jnvataraa bhuvi / may svam hita caiva kamalodbhavakalpitam //MU_2,11.1// svam hitam nijaceitam | kamalodbhavena brahma uddhamanastattvena ca | kalpitam virbhvita iti | anena prakreaiveha jnam ihvatram iti bhva ||MT_2,11.1|| tad ida parama jna rotum adya tavnagha / bham utkahita ceto mahata suktodayt //MU_2,11.2// tat brahma uktam ||MT_2,11.2|| rrma pcchati katha brahman bhagavato loke jnvatrae / sargd anantara buddhi pravtt paramehina //MU_2,11.3// katha kimartha ity artha ||MT_2,11.3|| rvasiha uttara kathayati parame brahmai brahm svabhvavaata svayam / jta spandamayo nityam rmir ambunidhv iva //MU_2,11.4// parame utkacinmtrasvarpe | spandamaya parimithaparmaramaya ||MT_2,11.4|| svaivam tata sarga sargasya sakal gat / bhtabhavyabhaviyatsth dadara paramevara //MU_2,11.5// dadara | jnanetreeti ea ||MT_2,11.5|| satkriykramaklasya ktde kaya gate / moham lokya lokn kruyam agamat prabhu //MU_2,11.6// moham bhaviyantam ity artha ||MT_2,11.6|| tato mm vara sv jnenyojya csakt / visasarja mahphe lokasyjnantaye //MU_2,11.7// mm vasihkhya mm | jnena paramtmajnena | yojya sayojya ||MT_2,11.7|| yathha prahitas tena tathnye 'pi maharaya / sanatkumrapramukh nraddy ca bhria //MU_2,11.8// etena ye bht bhaviyanta copadera santi tatrpyam eva rtir astti scitam ||MT_2,11.8|| kriykramea puyena tath jnakramea ca / manomahmayottabdham uddhartu lokam rit //MU_2,11.9// rit visarjit | ki kartum | lokam adhikribhedt kriykramea jnakramea ca uddhartum | loka kathabhtam | mana eva mahmaya mahroga | tenottabdham baddham ||MT_2,11.9|| maharibhis tatas tais tu ke ktayuge pur / kramt kriykrame uddhe pthivy tanut gate //MU_2,11.10// kriykramavidhnrtha marydniyamya ca | / pthagdeavibhgena bhpl parikalpit //MU_2,11.11// spaam ||MT_2,11.10-11|| bahni smtistri yajastri cvanau / dharmakmrthe siddhyartha kalpitny uditny atha //MU_2,11.12// parikalpitni ktni | maharibhir iti ea | yal lokai tem upadea na ruta iti bhva | athaabda uttaralokena sabandhanya ||MT_2,11.12|| klacakre vahaty asmis tato vigalite krame / pratyaha bhojanapare jane lyarjanonmukhe //MU_2,11.13// dvandvni sapravttni viayrtha mahbhujm / dayat sapraytni bhtni bhuvi bhria //MU_2,11.14// dvandvni dvandvayuddhni | viayrtham dertham | dayat daayogyatm | paradragamandippakarat iti bhva ||MT_2,11.13-14|| tato yuddha vin bhp mah playitu kramt / asamarths tad yt prajbhi saha dnatm //MU_2,11.15// spaam ||MT_2,11.15|| te dainypanodrtha samyaksikramya ca / tato 'smaddibhi prokt mahatyo jnadaya //MU_2,11.16// tem rjm ||MT_2,11.16|| adhytmavidy teneya prva rjasu varit / tad anu prast loke rjavidyety udht //MU_2,11.17// rjavidy rjaguhyam itydin gtdau rjavidyabdena vyavahrt iti bhva ||MT_2,11.17|| rjavidy rjaguhyam adhytmagrantham uttamam / jtv rghava rjna par nirdukhat gat //MU_2,11.18//rjaguhyam iti adhytmavidyy apara nma ||MT_2,11.18|| atha rjasv atteu bahuv amalakrtiu / asmd daarathd rma jto 'dya tvam ihvanau //MU_2,11.19// spaam ||MT_2,11.19|| tava ctiprasanne 'smi jta manasi pvanam / nirnimittam ida cru vairgyam arimardana //MU_2,11.20// nirnimittam bbhatsdirpa nimitta vin ||MT_2,11.20|| nanu nirnimittavairgyena ko 'tiaya mamstty | atrha sarvasyaiva hi bhavyasya sdhor api vivekina / nimittaprva vairgya jyate rma rjasam //MU_2,11.21// spaam ||MT_2,11.21|| ida tv aprvam utpanna camatkrakara satm | tavnimitta vairgya sttvika svavivekajam ||MT_2,11.22|| spaam ||MT_2,11.22|| bbhatsa viama dv ko nma na virajyate / sat tttamavairgya vivekd eva jyate //MU_2,11.23// bbhatsam bbhatsaraslambanam dravyam ||MT_2,11.23|| te mahnto mahpraj nimittena vinaiva hi / vairgya jyate ye ta evmalamnas //MU_2,11.24// amalamnasatva vin hi nirnimitta vairgya notpadyate iti bhva ||MT_2,11.24|| svavivekacamatkraparmaraviraktay / rjate hi dhiy jantur yuveva vanamlay //MU_2,11.25// svavivekasya ya camatkra | tasya ya parmara | tena viraktay bhyapadrthargarahitay | na tu bbhatsena viraktay ||MT_2,11.25|| parmya vivekena sasraracanm imm / virga ye 'dhigacchanti ta eva puruottam //MU_2,11.26// spaam ||MT_2,11.26|| svavivekavad eva vicryeda puna puna / indrajla parityjya sabhybhyantara balt //MU_2,11.27// indrajlam sasrkhyam indrajlam | parityjyam samantt tygaviayat neyam ||MT_2,11.27|| manam pada dainya dv ko na virajyate / tad vairgya para reya svato yad abhijyate //MU_2,11.28// spaam ||MT_2,11.28|| aktrimavirgas tva mahattm alam gata / yogyo 'si jnasrasya bjasyeva mdusthalam //MU_2,11.29// spaam ||MT_2,11.29|| prasdt parameasya nthasya paramtmana / tvdasya ubh buddhir vivekam anudhvati //MU_2,11.30// na tv atrtmaprayatna kacit prabhavatti bhva ||MT_2,11.30|| kriykramea mahat tapas niyamena ca / dnena trthaytrbhi ciraklavivekata //MU_2,11.31// dukte kayam panne paramrthavicrae / kkatlyayogena buddhir janto pravartate //MU_2,11.32// kkatlyayogenety anena kriykramde aithilya scitam | kkatlyena paramtmavicraanimittabuddhiyoga | tvat tu kriykramdir avayam anuheya | tasypi leata ta praty upyatvt | na ca tatraiva maktavyam | sadgurpsder anyasya mukhyasyopyasypi sattvt ity alam ||MT_2,11.32|| kriypars tvad ala cakrvttibhir dt / bhramantha jan yvan na payanti para padam //MU_2,11.33// kriypar kriym evopyatvena manyamn | param padam cinmtrkhyam utka sthnam | cakrvttibhi kriypar paunapunyena sakriyrat ity artha ||MT_2,11.33|| yathbhtam ima dv sasra tanmay dhiyam / parityajya para ynti nirln gaj iva //MU_2,11.34// yathbhtam dv yathsti tath dv | tanmay sasramaym | param uttram uddhacinmtratattvam | ynti tadrpa svtmnam anubhavanti ||MT_2,11.34|| viameyam ananteh rma sasrasasti / dehamukt mahtantur vin jna na nayati //MU_2,11.35// anant h bhvbhvarp ce yasy | td sasrasasti sasrasarai | dehamukt nma mahtantu dehamukt mahtantu | jnam cinmtratattvajnam ||MT_2,11.35|| jnayuktiplavenaiva sasrbdhi sudustaram / mahdhiya samuttr netarea raghdvaha //MU_2,11.36// jnarp y yukti upya | sa eva plava | tena ||MT_2,11.36|| tm im jnayukti tva sasrbhodhitrim / uvvahito buddhy nityvahitaynay //MU_2,11.37// avahitay buddhy vin rotu na aknoti bhva ||MT_2,11.37|| yasmd anantasarambh jagato dukhartaya / ciryntar dahanty et vin yuktim anindita //MU_2,11.38// yuktim jnkhy yuktim ||MT_2,11.38|| tavttapdni dvandvadukhni rghava / jnayukti vin kena sahyat ynti sdhuu //MU_2,11.39// kena kennyenopyena | na kenpty artha | atra tu blavddhayo maricabhakaa dntatvena yojyam ||MT_2,11.39|| patanti pratipada yathkla dahanti ca / dukhacint nara mha tam agniikh iva //MU_2,11.40// dukhadyinya cint dukhacint | t ca bhogaviay jey ||MT_2,11.40|| prja vijtavijna samyagdarinam dhaya / na dahanti vana varadabdam agniikh iva //MU_2,11.41// prja kathabhtam | vijtam anubhtam | vijna vijnarpam tmatattva yena tam | dhaya cint | vana kathambhtam | varanta abd megh yasya tat ||MT_2,11.41|| dhivydhiparvarte sasramarumrute / kubhite 'pi na tattvajo bhajyate kalpavkavat //MU_2,11.42// dhivydhyo parvarta paunapunyenvtti yasmin | tde kubhite bhvbhvkhya kobhayukte | na bhajyate haraokavaa na yti | sasramarumrute kubhite satti yojyam | kalpavko 'pi mrute kubhite sati na bhajyate ||MT_2,11.42|| tattva jtum ato yatnd dhmn eva hi dhmat / prmika prabuddhtm praavya praaynvita //MU_2,11.43// prmika pramavakt | prabuddha jta | tm cinmtrarpa paramtm yena | sa prabuddhtm | praaynvitam ycsahitam | etadvyatiriktas tu pa viruddham eva kicid bryd iti bhva ||MT_2,11.43|| prmikasya pasya vaktur uttamacetas / yatnena vacana grhyam aukeneva kukumam //MU_2,11.44// yatnenvadhnena ||MT_2,11.44|| atattvajam andeyavacana vgvid vara / ya pcchati nara tasmn nsti mhataro 'para //MU_2,11.45// na tattva jntti tdam | dehdv tmbhimninam ity artha ||MT_2,11.45|| prmikasya tajjasya vaktu pasya yatnata / nnutihati yo vkya nnyas tasmn nardhama //MU_2,11.46// vkya nnutihati taduktavkyavcyam artha na sapdayati ||MT_2,11.46|| tajjattajjate prva vaktur nirya kryata / ya karoti nara prana pcchaka sa mahmati //MU_2,11.47// kryata na tu vacanamtrt | vacanamtrea hi bahava brahmajninam tmnam darayanti ||MT_2,11.47|| anirya pravaktra bla prana karoti ya / adhama pcchaka sa syn na mahrthasya bhjanam //MU_2,11.48// bla blavat mha | mahrthasya mokkhyasya paramaprayojanasya ||MT_2,11.48|| prvparasamdhnakamabuddhv anindite / pa prjena vaktavya ndhame paudharmii //MU_2,11.49// prjena buddhimat guru | pa pranaviaykta vastu | anindite | tath prvparayo prvparavkyabhgrthayo | yat samdhnam anyo'nyaviruddhatpanayanam | tatra kam buddhi yasya | tde praari vaktavyam | adhame ata eva paudharmii mhatay pausade praari | na vaktavyam vyarthatvt ||MT_2,11.49|| prmikrthayogyatva pcchakasyvicrya v / yo vakti tam iha prj prhur mhatama naram //MU_2,11.50// pcchakasya mhataratvt asya mhatamatvam | bahn jtipariprane hi mhatama | pcchakd api mha asau ki bryd iti bhva ||MT_2,11.50|| tvam atva gudhra pcchako raghunandana / aha ca vaktu jnmi sa ca yogo 'yam vayo //MU_2,11.51// sa tava gudhrapcchakatvam mama tdk vakttvam iti yoga sadasabandha ||MT_2,11.51|| yad aha vacmi tad yatnt tvay abdrthakovida / etad vastv iti nirya hdi kryam akhaita //MU_2,11.52// nirayasvarpa kathayati | etad iti | etat rvasihokta vastu | paramrthasatyam bhavati | prva bhaktimtreaiva madvacana satyatay grhya | tata tatsatyat svayam eva prakabhaviyati | anyathrabhamtre eva svavikalpaktbhi skmekikbhi tava kicid api na setsyatti bhva ||MT_2,11.52|| nanu yadi tvaduktamayi na lagati tad ki kryam ity | atrha mahn asi virakto 'si tajjo 'si janatsthitau / tvayi vastu lagaty anta kukummbu yathuke //MU_2,11.53// yata tvam mahn na tu nca asi | nco hi ncatay svalpenpi kubhyati | tath virakta sasrikapadrtheu virakta asi | anyath hi padrthviabuddhe te yogyat na syt | tath janaty sthitau racany | tajja nipua asi | anyath hi taddntnusrea prokta upadea tvayi na laget | ata vastu maduktaparamrthatattva | tvayi lagati | ki yath | kukummbu yath | yath tat auke lagati tathety artha ||MT_2,11.53|| uktvadhnaparam paramrthavivecin / viaty artha tava praj jalamadhyam ivrkabh //MU_2,11.54// ukte madukte | yat avadhnam | tad eva paramam grhyatvenotka yasy | td | tath paramrthasya maduktavkyntarrthasya | vivecin tava praj artham madvkyrtha | viati vartamnasampe vartamn | atra dntam ha | jaleti ||MT_2,11.55|| yad yad vacmi tavdeya hdi krya prayatnata / na cet praavya evha na tvayeha nirarthakam //MU_2,11.55// deya dnrham tat tad ity adhyhryam ||MT_2,11.55|| nanu tvadvkyahtkarae ka praysa asti yenaiva bravty | atrha mano hi capala rma sasravanamarkaam / sarodhya hdi yatnena rotavy paramrthag //MU_2,11.56// hi yasmt | manonirodhe 'vaya praysa | ta vin ca madvkyahtkaraa na sabhavati | ato 'sty eva madvkyahtkarae praysa iti bhva ||MT_2,11.56|| nanu svakya bndhavajana tyaktv katha tvadvkyamtraparo bhaveyam ity | atrha avivekinam ajnam asajjanarati janam / cira dratara ktv pjany hi sdhava //MU_2,11.57// avidyamnam jna yasya tam ajnam | asajjanebhya virati sajjaneu rati ca prathama mokasdhanam iti bhva ||MT_2,11.57|| nanu sdhupjanena mama ki setsyatty | atrha nitya sajjanasaparkd viveka upajyate / vivekapdapasyaite bhogamokau phale smte //MU_2,11.58// spaam ||MT_2,11.58|| katha vivekasyeda prabhvo 'stty | atrha mokadvre dvrapl catvra parikrtit / amo vicra satoa caturtha sdhusagama //MU_2,11.59// etai vyastai samastair v vin na kacin moka prpnotti vivekasya mokasdhakatvam astti bhva ||MT_2,11.59|| ete sevy prayatnena catvro dvau trayo 'thav / dvram udghayanty ete mokarjaghe balt //MU_2,11.60// spaam ||MT_2,11.60|| eka v sarvayatnena prs tyaktv samrayet / etasmin vaage ynti catvro 'pi vaa yata //MU_2,11.61// etasmin ekasmin | eka ctrottaraloknurodhena vivek jeya ||MT_2,11.61|| nanu katham ekenaiva krya setsyatty | atrha saviveko hi strasya jnasya tapaso dyute / bhjana bhakro bhskaras tejasm iva //MU_2,11.62// bhaabhta kra yasya | tda ||MT_2,11.62|| vivekaparipanthina prajmndyasynarthotpdakatva kathayati ghanatm upayta hi prajmndyam acetas / yti sthvaratm ambu jyt patm iva //MU_2,11.63// prajmndyam ghanatm upayta sat | sthvaratm yti iti sabaddha ||MT_2,11.63|| nanu yady aha prajmndyena vivekayogyo na sy tarhi ki kryam ity | atrha tva tu rghava saujanyaguastrrthadibhi / viksitntakaraa sthita padma ivodaye //MU_2,11.64// im jnada rotum avaboddhu ca sanmate / arhasy uddhtakarasthajantur vdhvani yath //MU_2,11.65// sujanasya bhva saujanyam | tadyukt gu saujanyagu | te ca strrthadaya ca | tbhi viksita prajmndyarahitam antakaraa yasya sa | tath uddhta niksita | karastha jantumala yasya sa | tda | ato vivekayogya evsti bhva ||MT_2,11.64-65|| nanu katham etad ity | atrha vairgybhysayogena samasaujanyasapad / tat pada prpyate rma yatra no na vidyate //MU_2,11.66// abhysa sacchstrbhysa | tat padam vivekkhya sthnam ||MT_2,11.66|| atyantamukhyabhtasya vivekasya vardhanopyam ha strai sajjanasaparkaprvakais sutapodamai / dau sasramuktyartha prajm evbhivardhayet //MU_2,11.67// tapa bhyendriy nigraha | dama ntar ||MT_2,11.67|| sasraviavko 'grasekam spadam padm | ajana mohayminy maurkhya yatnena nayet ||MT_2,11.68|| moha viparysa | ajanena hi mntrik divpi ymin prakaayanti ity ajanam ity uktam ||MT_2,11.68|| nanu mama maurkhya katha nayatty | atrha etad eva ca maurkhyasya parama viddhi nanam / yad ida prekyate stra kicitsasktay dhiy //MU_2,11.69// nanam nakaraam | kicitsasktay kicitpadapadrthajnamtrea | na tu kobhotpdakena mahat vykaraajlajnena | sasktay saskrayuktay ||MT_2,11.69|| dursarpagatena maurkhyena hdi valgat / ceta sakocam yti carmgnv iva yojitam //MU_2,11.70// dur bhog eva sarp | ts gatena | maurkhyd eva dur niryntti bhva | sakocam cidvimarkhyaviksarhityam ||MT_2,11.70|| prje yathrthabhteya vastudi prasdati / dg ivendau nirambhodasakalmalamaale //MU_2,11.71// iya may vakyam | vastudi paramrthadi | prasdati prasann bhavati | tasmin naiva virnti bhajatti bhva ||MT_2,11.71|| prvparavicrrthacructuryalin / saviks matir yasya sa pumn iti kathyate //MU_2,11.72// prvparavicraviaykta artha prvparavicrrtha | tatra yat cructurya | tena lin ||MT_2,11.72|| tvam apdo 'sti sargntalokena kathayati vikasitena sitena manomu varavicraatalaroci / guavat hdayena virjase tvam amalena nabha ain yath //MU_2,11.73// vikasitena vivekkhyaviksayuktena | sitena malarhitena | manomu manohri | varavicraam eva tal ruk yasya | tdena guavat maitrydiguayuktena hdayena | tva virjase | ki yath | nabho yath | yath tat amalena nhrdimalditena | ain virjate tathety artha | iti ivam ||MT_2,11.73|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae ekdaa sarga || 2,11 || rrmasya buddhisamdhnya punar api rrme samyakpratva svasmi ca samyagvakttva kathayati paripraman mnya prau jnsi rghava / vetsi cokta ca tenha pravtto vaktum dart //MU_2,12.1// he rghava | paripram bhogrhityena tpta | mana yasya | tda | ata eva mnya tvam | prau jnsi | ukta madukta | vetsi ca | tenha tava vaktum dart pravtta | anyath na brym iti bhva ||MT_2,12.1|| rajastamobhy rahit uddhasattvnuptinm / matim tmani sasthpya jna rotu sthiro bhava //MU_2,12.2// tmani na tu bhyavastuu | sasthpya samyak sthpayitv ||MT_2,12.2|| vidyate tvayi sarvaiva pcchakasya guval / vaktur gul ca mayi ratnarr jaladhau yath //MU_2,12.3// spaam ||MT_2,12.3|| ttavn asi vairgya vivekt sagaja mune | candraknta ivrdratva lagnacandrakarotkara ||MT_2,12.4|| ttavn ghtavn | asi tvam ||MT_2,12.4|| ciram aiavd eva tavbhyso 'sti sadguai / uddha uddhasya drghai ca padmasyevtisatatai //MU_2,12.5// guai vairgydibhi | tantubhi ca | atisatatai atiayenvicchinnai ||MT_2,12.5|| phalitam ha ata u kath vakye tvam evsy hi bhjanam / na hi candra vin uddh saviks kumudvat //MU_2,12.6// kath brahmokt svatasphurit v mokakath | ita para brahmoktam evopadea rvasiha rrmya karotti jeyam ||MT_2,12.6|| brahmokt mokakath prastauti ye kecana samrambh y ca kcana daya / te ca t ca pade de niea ynti vai amam //MU_2,12.7// pade cinmtrkhye | de svtmatay anubhte | vai nicaye | amam ntim ||MT_2,12.7|| nanu et daya adya tvat kasyacic chnti gat adya v nety | atrha yadi vijnavirntir na bhaved bhavyacetasa / tad asy sastau sdhu cint sohu saheta ka //MU_2,12.8// bhavyacetasa sdho | yadi vijnavirnti vijne vijnasvarpe tmani | virnti sasradinadvrea virma | na bhavet | tat tad | asy etdgdukharpy | sastau sasre | ka sdhu cint virmnsdanvyabhicri sasracint saheta | na ko 'pty artha | asmaddivad iti ea | virmsdanena tasya cint eva nsti yensau iha tihatti bhva ||MT_2,12.8|| nanu bhavyasya cint kutra gacchatty | ha paraprpty vilyante sarv mananavttaya / kalpntrkagasagt kulaailail iv //MU_2,12.9// parasya paramtmana prpty | sarv mananavttaya manomananavypr cint iti yvat | bhavyasya vilyante | atra dntam ha | kalpnteti ||MT_2,12.9|| dusah rma sasraviveavicik / yogagruamantrea pvanena pramyati //MU_2,12.10// sasra eva viveakt vicik vicikkhyo rogaviea | s sasraviveavicik | gruamantrea hi vivea nayati ||MT_2,12.10|| sa yoga katha prpyata ity apeky gadyena kathayati sa ca yoga sujanena saha strrthavicrt | paramrthajnamayo labhyata eva ||MU_2,12.11|| labhyata evetyanta | k | sa mananavttivilayahetu yoga sujanena saha strrthavicrt labhyata eva | na tu na labhyate | sa kathabhta | paramrthasya cinmtratattvasya | yat jna tanmaya | na tu prarodhandirpa ||MT_2,12.11|| nanu yadi vicrepi na kicit setsyati tarhi ki kryam ity / atrha avayam iha hi vicre kte sakaladukhakayo bhavatti mantavyam ||MU_2,12.12|| mantavyam ityanta | spaam ||MT_2,12.12|| phalita kathayati nto vicradayo 'vahelay draavy | vicravaata puruea sakalam idam dhipajara sarpea tvacam iva paripakv parityajya vigatajvarea talntakaraena vinoda iva jagad akhilam lokyate samyagdaranavat ||MU_2,12.13|| samyagdaranavatetyanta | k | yata paramrthatattva vicrd eva labhyate ata vicradaya vicrkhy daya | avahelay andarea | na draavy | nanu ki vicrea setsyatty | atrha | vicreti | vicravaata samyagdaranavat samyagdaranayuktena sat puruea | akhilam bhyam bhyantara ca sarva | jagat vinoda iva kr ivlokyate | tadbhvbhvaprayuktaharaokarahitatvt | puruea kathabhtena | sakalam idam anubhyamnam | dhipajaram vikalpkhya pajaram | sarpea paripakv tvacam iva parityajya vigatajvarea tparahitenta eva talntakaraena ||MT_2,12.13|| nanv asamyagdaranavattvasya ko doo yena vicrt samyagdaranavattvam ryate ity | atrha asamyagdaranavato hi para dukham ida | viamo hy atitar sasrarogo bhogva daati | asir iva cchinatti | ara iva vedhayati | rajjur iva veayati | pvaka iva dahati | rtrir ivndhayati | aakitapariptitaparuapa iva vivakaroti | harati praj | nayati sthitim | ptayati mohndhakpe | tay jarjarkaroti | na tad asti kicid dukha sasr yan na prpnoti ||MU_2,12.14|| prpnottyanta | k | param agrakoi ytam | nanu kena kta dukham asysamyagdaranavata syd ity | atrha | viama iti | vedhayati tayati | vieea kathanam aakya jtv smnyena kathayati | na tad iti | sasr sasrayukta | ata sasraktam evehsamyagdaranavato dukham astti bhva ||MT_2,12.14|| nanu viayarpo 'ya sasra evam eva bhavati | kim asmka karotty | atrha duranteya kila viayaviamaviavicik | yadi na cikitsyate tad atitar narakanagaranikaraphalnubandhin tat tat karoti | yatra itsiatapta utpalatanam | agnidho himvaseko | 'gavikartana candanacakrakaracan | ghradvtnta paripeo 'gaparimlanam | anavaratnalajvlvicalitacmaranrcanikaranipto nidghavinodanadhrghakaravaraam | iracheda sukhanidr | mkkaraa pavamudr mahn upacaya ||MU_2,12.15|| mahn upacaya ityanta | k | durant nayitum aaky | viay sasrik bhog | te eva viamaviavicik | s yadi na cikitsyate | tat tad | atitarm narakanagar ya nikara samha | sa eva phala | tasya anubandha pravhena pravartana | sa asym astti td sat s | tat tat tda tda dukha karoti | tat kim ity apekym ha | yatreti | yatra yasmin dukhe sati | yaddukham apekyeti yvat | ghran sphuran ya vta | tasynta madhye | paripea crbhva | agaparimlanam agakomalatpdaka mardana bhavati | vtamadhye crbhvd api tatkaataram iti bhva | anavarat y analajvl | t eva vicalitacmari yasmin | tda ya nrcanikara | tasya nipta | nidghasya artht nidghaktatpasya | vinodanrtha drkarartha yni dhrghi | te ye kar | te varaa bhavati | pavamudr pavasya cturyasya | mudr sakoca | kateti yvat | mahn upacaya vddhi bhavati ||MT_2,12.15|| phalita kathayati tad evavidhe kaacesahasradrue sasracapalayantre 'smin rghava nvahel kartavy | avayam ida hi vicrayam ||MU_2,12.16|| vicrayam ityanta | k | tat tato heto | he rghava | evavidhe prvoktamahkahinadukhadyini | ata eva kaacesahasradrue asmin anubhyamne | sasra eva capalayantram tasmin | avahel ki mamya karotti andara | na kartavy | puna ki kryam ity | atrhvayam iti | paitai avayam idam aya sasra | vicrayam | kim ayam | idam iti vicraviayat nayet ||MT_2,12.16|| anyat ki karayam ity | atrha eva cvaboddhavyam yath kilsti vicrc chreyo'vptir iti ||MU_2,12.17|| ittyanta | k | purueaiva ca boddhavyam niceyam | eva katha | yath kila nicaye | vicrt reyo'vpti mokaprptir astti ||MT_2,12.17|| nanv aya viveka kasyacid asty athav nety | atrha anyac ca raghukulendo | yadi naite mahnto munayo maharaya ca vipr ca rjna ca jnakavacenvaguhitaarrs tat katham adukhakam api dukhamay tamovttiprvakasasrakadarthanm anubhavanta satatam eva muditamanasas tihanti ||MU_2,12.18|| tihanttyanta | k | he raghukulendo | aham anyac ca | bravmti ea | yadi ete purasth | mahnta munaya maharaya ca vipr ca rjna ca jnakavacena vivekkhyakavacenvaguhitni valitni | arri ye te | td jnayukt iti yvat | na bhavanti | tat tad | ete munydaya adukhakam api katham dukhamay | tath tamovttiprvik tamovttikra | y sasrakadarthan sasraklea | tm anubhavanta | satatam eva na tu abhimataprpty kadcid eva | muditamanasa tihanti | ata asty evai viveka iti bhva ||MT_2,12.18|| gadyayuktena padyentra hetu kathayati iha hi vikautuk vigatavikalpaviplav yath sthit hariharapadmajdaya / narottam samadhigattmadpaks tath sthit jagati vibuddhabuddhaya //MU_2,12.19// padynta | k | hi yasmt | iha jagati | narottam narebhya samastamanuyebhya te madhye v uttam reh | tath samadhigata vivekavibhavena samyag anubhta | tm eva paramtm eva | dpa yai te | td vibuddhabuddhaya vivekayuktabuddhaya prvokt munydaya | tath tihanti | tath katham ity apekym ha | vikautuk iti | vikautuk viaykkrahit | diabdenendrdn grahaam ||MT_2,12.19|| phalita kathayati tath ca parike mohe galati ca ghane 'jnajalade parijte tattve samadhigata tmany abhimate / vicryryai srdha galitavapuor vai sadasator dhiy de tattve ramaam aana jgatam idam //MU_2,12.20// padynta | k | tath ca sati | vai nicaye | ryai sadbhi srdham | vicrya sasram tmatattva ca vicrya | mohe ajnakrye svadhnatve parigalite sati | tata ghane nibie | ajnajalade ajnam eva ca | galati sati | tata sadasato sadasadbuddhiviaybhtayo arthayo | sadasadbuddhiparigalanena galitavapuo sato | tata abhimate paramopdeye | tmani tattve jvkhye tattve | parijte dehdivyatiriktatay samyak nicite sati | na kevala parijte ki tu samadhigate dehditygena svtmatay samyag anubhte sati | tata tattve jvdiskitay sthite uddhacinmtratattve | dhiy galanonmukhay buddhy | de jvasattpradatvena de sati | idam kriyamam | jgata jagatsabandhi | aanam arraytrnimitta vyavaharaam | ramaam kr bhavati | padrthaniabhvbhvaktaharaokasparakritvbhvd iti bhva ||MT_2,12.20|| anyac ca kathaymty ha anyac ca rghava prasanne cittattve hdi savibhave valgati pare sambhogbhtsv akhilakalandiu pura / ama yntv antakaraaghaansv hitarasa dhiy de tattve ramaam aana jgatam idam //MU_2,12.21// padynta | k | he rghavham anyac ca bravmi | ki bravty | atrha | prasanne iti | pare uttre | cittattve uddhacinmtrkhye tattve | prasanne svaprakanaparatay prasdonmukhe sati | ata eva tasmin pare cittattve savibhave aktisahite | hdi sattvabhvena sthite | hdi valgati sphurati sati | vimaraviayatm yte satti yvat | tata akhilakalandiu samastajvdikalanrpsu diu | sambhogbhtsu satu | vypakacinmtrasvarpatsdanena vistrarahitsv api vistrayuktsu sapannsu satu | tata antakaraaghaansu antakaraaracansu | hitarasa svecchay | ama cinmtrasvarpe laya | pura agre yntu | tata ca dhiy galanonmukhay buddhy | tattve uddhacinmtrkhye tattve | de tmataynubhte sati | ida jgatam aana ramaa bhavati ||MT_2,12.21|| punar api prvbhipryeaivha anyac ca ratha sphro dehas turagaracan cendriyagati parispando vtd aham akalitnantaviama / paro vrv deh jagati viharmty anaghay dhiy de tattve ramaam aana jgatam ida //MU_2,12.22// sargntaloka tvat | k | deha sthladeha | sphra sarvatra sphuraala | ratha bhavati | indriyagati indriyaracan turagaracan bhavati | heyopdeyarpdiprptiparihrrtha darandidvrea deharathaclakatvt | parispanda turagaracanbhtn indriyagatn ce deha prati preraasmarthya vtt bhavati | vtena hi indriyi darandikriybhji santi deha clayanti | v pakntare | deh dehbhimn jva | arv turaga bhavati | paryantata tasyaiva dehaclakatvt | pura dehdibhya uttrauddhacinmtrarpa aham jagati viharmi vihra karomi | aha kathabhta | akalitni svtmatvanicayena dukhadatvennicitni | anantni viamni sukhadukharp saka yena | tda | rj hi rathdibhya para san akalitnantanimnonnata ca bhavati | iti anena nicayena | anaghay svasmin baddhatvajndidoarahitay | dhiy galanonmukhay buddhy | tattve proktasvarpe tattve | de sati | idam jgatam aana ramaa bhavati | iti ivam ||MT_2,12.22|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae dvdaa sarga || 2,12 || o prvokt dim andya tadavaabhena subuddhn vicaraa kathayati et dim avaabhya putmna subuddhaya / vicaranty asamunnaddh mahnto 'bhyudit iva //MU_2,13.1// et prvasargoktm | avaabhya satata vimaraviaya ktv | putmna | pua atyantbhivyaktiyogyat gata | tm uddhacinmtrkhya tm ye te | td asamunnaddh darparahit | abhyudit iva prptarjy iva ||MT_2,13.1|| na ocanti na ycante na vchanti ubhubham / sarvam eva ca kurvanti kurvanti na ca kicana //MU_2,13.2// sarvam eva pravhgata sarvam eva | kurvanti kartavyam iti nicayena kurvanti | kicana na kurvanti svasmin karttvbhimnbhvt ||MT_2,13.2|| svastham evvatihanti svastha kurvanti ynti ca / heyopdeyatpakarahit svtmani sthit //MU_2,13.3// svastham ity ubhayatra kriyvieaa nicitam ity artha | heyopdeyatpakarahit upekpake sthit ity artha ||MT_2,13.3|| ynti ca na cynti vana ynti na ynti ca / na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4// atra sarvatrpi kriykaraa jvanmuktatayritadehdidvrea jeyam | akaraa tv auddhacinmtratvadvreety alam ||MT_2,13.4|| ye kecana samrambh y ca kcana daya / heydeyado ys t kyante 'dhigate pade //MU_2,13.5// kyante lyante | parapadarpatayaiva sphuranti iti yvat ||MT_2,13.5|| parityaktasamasteha mano madhuravttimat / sarvata sukham abhyeti candrabimba iva sthitam //MU_2,13.6// madhuravttimat maitryuktam ||MT_2,13.6|| api nirmananrambham apy astkhilakautukam / tmany eva na mty antar indv iva rasyanam //MU_2,13.7// tmany eva na mti na prabhavati | atyantnandamayatvd iti bhva | mananrambharahitasya kautukarahitasya ca nandena svtmani amna na yuktam iti lokaprasiddhir apiabdbhiprya | rasyanam amtam ||MT_2,13.7|| na karotndrajlni nnudhvati vsanm / blacpalam utsjya pram eva virjate //MU_2,13.8// indrajlni mantrdiprabhvena siddhni kagamandni | vsanm nnudhvati api tu tato nivttim eva karoti | blavat cpalam blacpalam utsjya | pram tptisahita yath bhavati | tath virjate ||MT_2,13.8|| tmatattvvalokanasyaiva prvoktsu vttiu kraatva gadyena kathayati evavidh hi vttaya tmatattvvalokanl labhyante | nnyatas | tasmd vicretmaivnveavya upsanyo jtavyo yvajjva puruena netarad iti //MU_2,13.9// ittyanta | k | hi yasmt | evavidh prvokt | vttaya vypr | tmatattvasya paramtmasvarpasya | yad avalokana | tasmd eva | puruea labhyante | nnyata | tasmd puruea yvajjva vicretmaivnveavya | kirpo 'sv iti vimaranya | tata upsanya | upsana ctra avicchinnapravhenusandhnaviaykaraam eva jeyam | tata jtavya | sthladehdivyatirekena sthladehavat nisaayam tmatattvena jtavya | itarat sthladehdi | na jtavyam | itiabda gadyasamptau ||MT_2,13.9|| nanv tmvalokana kartavyatvena tvay pratipdita | tadavalokana katha setsyatty | atra padyenha svnubhte sustrasya guro caivaikavkyat / yatrbhysena tentm santatenvalokyate //MU_2,13.10// sv nij | y anubhti | tasy | sustrasya obhanastrasya | guro sadguro | ca iti trayasya | yatra yasmin abhyse | ekavkyat artht melana syt | santatenvicchinnena | tenbhysena karaena | puruea kartr | tmvalokyate ||MT_2,13.10|| avahelitastrrthair avajtamahjanai / kam apy pada prpto na mhai samatm iyt //MU_2,13.11// svasthas tu katham iyd ity apiabdbhiprya ||MT_2,13.11|| etatprasagena maurkhya nindati na vydhir na via npat tath nmsti bhtale / khedya svaarrastha maurkhyam eva yath nm //MU_2,13.12// spaam ||MT_2,13.12|| kicitsasktabuddhn ravya stram ida yath / maurkhypaha tath stram anyad asti na kicana //MU_2,13.13// kicitsasktabuddhnm padapadrthajnm ity artha | ravyam ravarham | ida mokopykhyam | maurkhypaha maurkhyam upahantti maurkhypaham ||MT_2,13.13|| ida ravya sukhakara kathdntasundaram / aviruddham aeea stravkyrthabandhun //MU_2,13.14// kathbhi vakyam dnt kathdnt | tai sundaram | stravkyn ya artha | sa eva bandhu | tena aviruddham | strrthnusrty artha ||MT_2,13.14|| pado y duruttr y ca tucch kuyonaya / ts t maurkhyt prasyante khadirt kahak iva //MU_2,13.15// spaam ||MT_2,13.15|| vara arvahastasya calgravthiu / bhikrtham aana rma na maurkhyahatajvitam //MU_2,13.16// aana bhramaam ||MT_2,13.16|| imam lokam sdya mokopyamaya jana / andhatm eti na puna kacin mohatamasy api //MU_2,13.17// lokam paratattvaprakakatvt lokasvarpam ||MT_2,13.17|| tvan nayati sakoca t ym narmbujam / yvad vivekasryasya nodit vimal prabh //MU_2,13.18// spaam ||MT_2,13.18|| sasradukhamokrtha mdai saha bandhubhi / svarpam tmano jtv gurustrapramata //MU_2,13.19// mdai sdhubhir ity artha | gurustrkhya yat prama pramkaraa | tasmt gurustrapramata | jtvety asynantara stheyam iti ea ||MT_2,13.19|| jvanmukt carantha yath harihardaya / yath brahmaraya cnye tath vihara rghava //MU_2,13.20// vihara harmararahitatvena kr kuru ||MT_2,13.20|| anantnha dukhni sukha kaalavopamam / nta sukheu badhnyd di dukhnubandhiu //MU_2,13.21// dukhnubandhiu dukhnuviddheu ||MT_2,13.21|| puna ki kryam ity | atrha yad anantam anysa tat pada srasiddhaye / sdhanya prayatnena puruea vijnat //MU_2,13.22// anantam trividhaparicchedarahitam | anysa ysasdhyatvbhvt | srasiddhaye paramapururthasiddhaye | sdhanya svopalabdhiviayat neyam | vijnat kicinmtrajnayuktena mrkhasytrnadhikaratvt ||MT_2,13.22|| ta eva pururthasya bhjana puruottam / anuttamapadlambi mano ye gatajvaram //MU_2,13.23// avidyamna uttama yasmt tat anuttamam niratiayam iti yvat | tda yat padam | tat lambate iti tdam ||MT_2,13.23|| sabhoganamtreu rjydiu sukheu ye / satu duamanaso viddhi tn andhadundubhn //MU_2,13.24// andhadundubhn andharjiln | asamyag daritvd ity artha ||MT_2,13.24|| ye aheu duranteu duktrambhaliu / dviatsu mitrarpeu bhakt vai bhogabhogiu //MU_2,13.25// te ynti durgamd durga dukhd dukha bhayd bhayam / narakn naraka mh mohamantharabuddhaya //MU_2,13.26// mitrarpeu dviatsu mukhe sukhakritvt mohamanthar mohanirbhar | buddhi ye te | td ||MT_2,13.25-26|| parasparavinotke reyasyau na kadcana / sukhadukhadae rma taitprasarabhagure //MU_2,13.27// spaam ||MT_2,13.27|| ye virakt mahtmna suvivikt bhavda / purun viddhi tn vandyn bhogamokaikabhgina //MU_2,13.28// bhogabhktva cai pravhagatam eva jeya | na yatnasdhitam ||MT_2,13.28|| viveka param ritya vairgybhysayogata / sasrasarita ghorm imm padam uttaret //MU_2,13.29// abhysa sacchstrbhysa | padam padrpm ||MT_2,13.29|| na suptavya tu sasramysv iha hi jnat / viamrcchanasamohadyinu vivekin //MU_2,13.30// na suptavyam avahel na kartavy ||MT_2,13.30|| sasram imam sdya yas tihaty avahelay / jvalitasya ghasyoccai ete trasya so 'ntare //MU_2,13.31// trasya tanirmitasya ||MT_2,13.31|| yat prpya na nivartante yad sdya na ocyate / tat pada emulabhyam asty evtra na saaya //MU_2,13.32// emulabhyam eva buddhilabhyam eva | na tu bhyayatnalabhyam ||MT_2,13.32|| nanu yadi tat pada nsti tat ki emuy labhyate ity | atrha nsti cet tad vicrea doa ko bhavat bhavet / asti cet tat samuttr bhaviyatha bhavravt //MU_2,13.33// spaam ||MT_2,13.33|| pravtti puruasyeha mokopyavicrae / yad bhavaty u tad mokabhg sa ucyate //MU_2,13.34// spaam ||MT_2,13.34|| anapyi niraka svsthya vigatavibhramam / na vin kevalbhva vidyate bhuvanatraye //MU_2,13.35// svsthyam svasthat | kevalbhva vin advityat vin ||MT_2,13.35|| tatprptv uttamaprptau na klea upayujyate / na mitry upakurvanti na dhanni na bndhav //MU_2,13.36// tatprptau kevalbhvaprptau | klea rrika klea ||MT_2,13.36|| na hastapdacalana na dentarasagama / kletiayasdhyo v na trthyatanraya //MU_2,13.37// asminn arthe hastapddicalana na bhavati | dentarasagama ca na bhavati | ayam artha kletiayasdhya na bhavati | trthyatanraya ca na bhavati ||MT_2,13.37|| pururthaikasdhyena vsanaikrthakarma / kevala tan manomtrajayensdyate padam //MU_2,13.38// puruea tat kevalbhvkhya padam | evalam manomtrajayena sdyate prpyate | manomtrajayena kathabhtena | pururthena pauruea | ekam kevala sdhyena | puna kathabhtena vsanaikrthakarma | vsan bhvan | s eva ekrtha | tasya karma | bhvanmtrasdhyenety artha ||MT_2,13.38|| vivekamtrasdhya tadvicraikntanicayam / tyajat dukhajlni narea tad avpyate //MU_2,13.39// tadvicrea tadviayea vivekena | eka kevala | nicaya yasya | tam | vicraniceyam ity artha | tat kevalbhvkhya padam ||MT_2,13.39|| sukhasevysanasthena tadvicravat svayam / na ocyate pada prpya na ca bhyo 'bhijyate //MU_2,13.40// tadvicravat kevalbhvavicrayuktena | tat pada kevalbhvkhya padam ||MT_2,13.40|| tat samastasukhsrasmnta sdhavo vidu / tad anuttamaniyanda param h rasyanam //MU_2,13.41// spaam ||MT_2,13.41|| kayitvt sarvabhvn svargamnuyayor dvayo / sukha nsty eva salila mgatsv ivaitayo //MU_2,13.42// svargamnuyayo svarlokamanuyalokayo ||MT_2,13.42|| ato manojaya cintya amasatoasdhana / anantaamasabhogas tasmd nanda pyate //MU_2,13.43// ata krat | puruea manojaya cintya | kathabhta | amasatoau sdhana yasya | tda purua | tasmt manojayt | anantaamasya sabhoga camatkra | amsvdarpa iti yvat | nanda pyate prpyate ||MT_2,13.43|| jvat gacchat caiva bhramat patat tath / rakas dnavenpi devena puruea v //MU_2,13.44// manapraamanodbhta tat prpya parama sukha / viksiamapupasya vivekoccataro phalam //MU_2,13.45// vyavahraparepi kryavndam acinvat / bhnunevmbarasthena nojjhyate na ca vchyate //MU_2,13.46// jvat gacchat bhramat | atha patat | upalakaa caitat | sarv kriy kurvateti yvat | rakas dnavenpi devena puruea v manapraamanodbhta tath viksiamapupasya vivekoccataro phalam | tat parama sukham nirvkhya sukha | prpymbarasthena bhnun iva nojjhyate na ca vchyate sryavat upekm eva sarvatra kriyate ity artha | rakaprabhtin kathabhtena | vyavahraparepi kryavndam kryasamham | acinvat nhakarteti nicayt svaktatvennanubhavat ||MT_2,13.44-46|| mana prantam atyaccha virnta gatavibhramam / anha vigatbha nbhivchati nojjhati //MU_2,13.47// anham vikalpkhyacerahitam | vigatbham abham idam iti nicayarahitam | pravhgatam upekay eva karotti bhva ||MT_2,13.47|| prvatara praktn amdidvrapln niraya prastauti mokadvre dvrapln im u yathkramam / yem ekatamsakty mokadvre praviyate //MU_2,13.48// ekatamsakty ekatamsevanena ||MT_2,13.48|| tatrpi prathamoddia ama nirpayati dukhadoada drgh sasramarumaal / janto talatm eti talena ammbun //MU_2,13.49// dukhadoarp da yasy s dukhadoada ||MT_2,13.49|| amensdyate reya amo hi parama padam / ama iva ama nti amo bhrntinivraam //MU_2,13.50// parama padam cinmtrkhyam utka sthnam ||MT_2,13.50|| pusa praamatptasya talcchatartmana / amatoitacittasya atrur apy eti mitratm //MU_2,13.51// dveeaiva hi atru atru bhavati | sa ca tasya nstti tasya atru mitratm etti bhva ||MT_2,13.51|| amacandramas yem aya samalakta / krbdhnm ivodeti te paramauddhat //MU_2,13.52// paramauddhat vsankhyamalarhityam ||MT_2,13.52|| htkueayakoeu ye amakueayam / sat vikasita te hi dvihtpadm sam hare //MU_2,13.53// harer dvihtpadmatva nbhisthasya padmasya sthitatvj jeyam ||MT_2,13.53|| amar obhate ye mukhendv akalakite / te 'm kulendavo vandy saundaryavijitendava //MU_2,13.54// akalakitatvam evtra indujaye hetu ||MT_2,13.54|| trailokyodaravartinyo nnandya tath riya / smrjyasapatpratim yath amavibhtaya //MU_2,13.55// spaam ||MT_2,13.55|| yni dukhni ys t dusah ye durdhaya / tat sarva ntacetassu tamo 'rkev iva nayati //MU_2,13.56// spaam ||MT_2,13.56|| mano hi sarvabhtn prasdam anugacchati / na tathendau yath nte jane janitakautukam //MU_2,13.57// prasdam prasannatm ||MT_2,13.57|| amalini sauhrdavati sarveu jantuu / sujane parama tattva svayam eva prasdati //MU_2,13.58// parama tattvam paramtmatattva | svayam evyatnam eva | prasdati svarpadarankhya prasda karotty artha ||MT_2,13.58|| mtarva para ynti viami mdni ca / vivsam iha bhtni sarvi amalini //MU_2,13.59// viami hisni | mdni komalni ||MT_2,13.59|| na rasyanapnena na lakmyliganena ca / tath sukham avpnoti amenntar yath jana //MU_2,13.60// anta manasi ||MT_2,13.60|| sarvdhivydhivalita krnta tvaratray / mana ammtsekai samvsaya rghava //MU_2,13.61// samvsaya talaya ||MT_2,13.61|| yat karoi yad ansi amatalay dhiy / tat te 'tisvadate svdu netarat tntamnasam //MU_2,13.62//svadate rocate | camatkra karotti yvat | tntam mlniyukta kta | mnasa yena tat ||MT_2,13.62|| ammtarassnta mano ym eti nirvtim / chinnny api taygni manye rohanti rghava //MU_2,13.63// ammtarassnta mana y nirvti eti | he rghavha manye | tay nirvty | chinnny api agni rohanti ||MT_2,13.63|| na pic na raksi na daity na ca atrava / na ca vyghrabhujagdy dvianti amalinam //MU_2,13.64// spaam ||MT_2,13.64|| susanaddhasamastga praammtavarma / vedhayanti na dukhni ar vajrail iva //MU_2,13.65// vedhayanti tayanti ||MT_2,13.65|| na tath rjate rj mnyntapurasasthita / samay svasthay vtty yathopaamaobhita //MU_2,13.66// vtty vyprea ||MT_2,13.66|| prt priyatara dv tuim eti na t jana / ym yti jana ntam avalokya samayam //MU_2,13.67// samayam samacetasam ||MT_2,13.67|| samay amaliny vtty ya sdhu vartate / abhinanditay loke jvatha sa netara //MU_2,13.68// vartate tihati | itara anta ||MT_2,13.68|| anuddhataman nta sdhu karma karoti yat / tat sarvam abhinandanti tasyem bhtajtaya //MU_2,13.69// abhinandanti stuvanti ||MT_2,13.69|| ntasvarpanirayadvrea amasvarpa nicinoti rutv spv ca dv ca bhuktv ghrtv ubhubham / na hyati glyati ya sa nta iti kathyate //MU_2,13.70// upek eva ntir iti bhva ||MT_2,13.70|| ya sama sarvabhveu nbhivchati nojjhati / jitvendriyi yatnena sa nta iti kathyate //MU_2,13.71// spaam ||MT_2,13.71|| turakarabimbccha mano yasya nirkulam / maraotsavayuddheu sa nta iti kathyate //MU_2,13.72// spaam ||MT_2,13.72|| sthito 'pi na sthita iva na hyati na kupyati / ya suuptaman svastha sa nta iti kathyate //MU_2,13.73// suuptaman harmarnusandhnarahita ||MT_2,13.73|| amtasyandasubhag yasya sarvajana prati / di prasarati prt sa nta iti kathyate //MU_2,13.74// spaam ||MT_2,13.74|| spavadtay buddhy yathaivntas tath bahi / dyante yasya kryi sa nta iti kathyate //MU_2,13.75// kapaarhityd iti bhva ||MT_2,13.75|| apy patsu durantsu kalpnteu dahatsv api / tuccheha na mano yasya sa nta iti kathyate //MU_2,13.76// tuccheham tucchopyaparam ||MT_2,13.76|| yo 'nta talat yto yo bhveu na majjati / vyavahr na samha sa nta iti kathyate //MU_2,13.77// na majjati rgodrekesakto na bhavati | vyavahr vyavahrakr | na samha na vyavahrarahita | vyavahrarahitasya hi amajjana vyavahrbhvaktam eva na ntiktam ||MT_2,13.77|| kasad yasya nitya svavyavahria / kalakam eti na mati sa nta iti kathyate //MU_2,13.78// sva nija | vyavahra asystti tdasya ||MT_2,13.78|| tapasviu bahujeu yjakeu npeu ca / balavatsu guhyeu amavn eva rjate //MU_2,13.79// spaam ||MT_2,13.79|| amasasaktamanas mahat gualinm / udeti nirvti cittj jyotsneva himarocia //MU_2,13.80// spaam ||MT_2,13.80|| smnto guapgn pauruaikntabhaam / sakaev abhayasthna ama rmn virjate //MU_2,13.81// spaam ||MT_2,13.81|| sargntalokena amanirpaa sampayati amam amtam ahryam ryajua param avalambya pada para prayt / raghutanaya yath mahnubhv kramam anuplaya siddhaye tam eva //MU_2,13.82// he raghutanaya | mahnubhv puru | amtam amtarpam | ahryam anyam ryajuam | ama prvoktasvarpa ama avalambya | para pada paracitsvarpam utka sthna | yath prayt | tvam tam tathvidham | kramam siddhaye anuplaya | iti ivam ||MT_2,13.82|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae trayodaa sarga || 2,13 || o vivekaniraya prastauti strvabodhmalay dhiy paramaptay | / kartavya kraajena vicro 'niam tmana //MU_2,14.1// kraajena ki | kena sapadyate iti jnat puruea | dhiy tmana vicra aniam kartavya ||MT_2,14.1|| nanu vicrea ki setsyati ity | atrha vicrt tkatm etya dh payati para padam / drghasasrarogasya vicro hi mahauadham //MU_2,14.2// param padam uddhacinmtrkhya mahsthnam ||MT_2,14.2|| padvanam anantehparipallavitkti / vicrakrakacacchinna naiva bhya prarohati //MU_2,14.3// anant y h ce | tbhi paripallavit pubht | kti yasya tat ||MT_2,14.3|| moheu bandhuneu sakaeu bhrameu ca / sarvev eva mahprja vicro hi sat gati //MU_2,14.4// gati araam ||MT_2,14.4|| na vicra vin kacid upyo 'sti vipacchame / vicrd aubha tyaktv ubham yti dh satm //MU_2,14.5// spaam ||MT_2,14.5|| bala buddhi ca teja ca pratipatti kriyphalam / phalanty etni sarvi vicreaiva dhmata //MU_2,14.6// pratipatti jnam | avivekena tu ktni etni anartham evotpdayantti bhva ||MT_2,14.6|| yuktyuktamahdpam abhivchitasdhakam / sphra vicram ritya sasrajaladhi taret //MU_2,14.7// yuktyuktamahdpa ida yukta ida tv ayuktam iti prakakam ity artha | sphra vistram ||MT_2,14.7|| lnahdaymbhoja mahmohamatagajam / vidrayati uddhtm vicrodrakesar //MU_2,14.8// vidrayati vinayati ||MT_2,14.8|| mh klavaeneha yad gat parama padam / tad vicrapradpasya vijmbhitam anuttamam //MU_2,14.9// klena hi mh api uddhacinmtrkhya parama pada prpnuvanti | vijmbhitam vilasitam | anuttamam niratiayam ||MT_2,14.9|| rjyni sapada sphro bhogo moka ca vata / vicrakalpavkasya phalny etni rghava //MU_2,14.10// spaam ||MT_2,14.10|| y vivekavilsinyo matayo mahatm iha / na t vipadi majjanti tumbaknva vrii //MU_2,14.11// vivekavilsa sm astti vivekavilsinya ||MT_2,14.11|| vicrodayahriy dhiy vyavaharanti ye / phalnm atyudr bhjana hi bhavanti te //MU_2,14.12// vicrodayena hriy manoharay ||MT_2,14.12|| mrkhahtknanasthnm prasararodhinm / avicrakarajn majaryo dukhartaya //MU_2,14.13// mok | tasy ya prasara | ta rundhantti tdnm dikprasararodhin ca | karajn kaakavkm | dukhartaya dukharacan ||MT_2,14.13|| kajjalakodamalin madirmodadhri / avicramay nidr ytu te rghava kayam //MU_2,14.14// kajjalakodena mantrasasktena | kajjalakodena malin ghan | kajjalakodavat malin ctyantakluyt | madir moda dhrayatti td | madirmodenpi nidr ghanbhavati | avicramay avicrasvarp tm eva kaya nayeti bhva ||MT_2,14.14|| mahpady api drgheu sadvicraparo nara / na nimajjati moheu tejoris tamassv iva //MU_2,14.15// moheu ki karomty evarpeu ||MT_2,14.15|| mnase sarasi svacche vicrakamalotkara / nna vikasito yasya himavn iva bhti sa //MU_2,14.16// mnase sarasi hdaykhye sarasi mnaskhye sarasti ca ||MT_2,14.16|| vicravikal yasya matir mndyam upeyua / tasyodety aani candrn mudh yaka ior iva //MU_2,14.17// vicravikal vicrarahit | mndya jya | candrt citsryapratibimbarpatvena candratulyt sasrt | aani bhvbhvaktaharmararpa vajram carya ca candrd aaner utpda ||MT_2,14.17|| dukhaaakavalmka vipannavalatmadhu / rma dre parityjyo nirviveko nardhama //MU_2,14.18// nardhama ki | dukha aakn valmkam | valmke hi kaakaaakni bhavanti | puna ka | vipad eva navalat | tasy madhu vasanta ||MT_2,14.18|| ye kecana durrambh durcr durdhaya / avicrea te bhnti vetls tamas yath //MU_2,14.19// durrambh kutsit kryrambh ||MT_2,14.19|| avicriam ekntajaraddrumasadharmakam / akama sdhukryeu dre kuru raghdvaha //MU_2,14.20// eknte janarahite dee | sthita jaraddruma | tasya sadharmakam sadam | sdhukryeu cittanirodhdiu | phaladnena paropakrarpeu ca ubhakryeu ||MT_2,14.20|| vivikta hi mano jantor vaivayavarjitam / par nirvtim abhyeti pra candra ivtmani //MU_2,14.21// viviktam vivekayuktam | vaivayavarjitam iti vieaadvrea hetu | vaivayasyaiva nirvtirodhakatvt ||MT_2,14.21|| vivekitodit deha sarva talayaty alam / alakaroti ctyanta jyotsneva bhuvanam nav //MU_2,14.22// nav aratkln ||MT_2,14.22|| paramrthapatky dhiyo dhavalacmaram / vicro rjate janto rajanym iva candram //MU_2,14.23// paramrthasya uddhacinmtratattvkhyaparamrthasya | patky pradarakatvasmnyena cihabhtapatkrpy dhiya | dhavalacmaram obhdyakatvena dhavalacmararpam ||MT_2,14.23|| vicracravo bhv bhsayanto dio daa / bhnti bhskaravad bhagnabhyobhavabhaymay //MU_2,14.24// bhv manuydirp padrth | bhv kathabht | bhagn bhysi bhavabhayni evmay yai te | bhskaro 'pi daa dia bhsayati ||MT_2,14.24|| blasya svamanomohakalpita prahraka / rtrau tamasi vetlo vicrea vilyate //MU_2,14.25// spaam ||MT_2,14.25|| sarva eva jagadbhv avicrea crava / avidyamnasadbhv vicraviarrava //MU_2,14.26// sarva eva jagadbhv jagatpadrth | avicrea vicrarhityena | crava bhavanti | kathabht | avidyamnasadbhv | ata eva ca vicraviarrava ca vicrsahatvt ||MT_2,14.26|| puso nijamanomohakalpito 'nalpadukhada / sasraciravetlo vicrea vilyate //MU_2,14.27// spaam ||MT_2,14.27|| samasvaccha nirbdham anantamananrayam / viddhma kevalbhva vicro 'grataro phalam //MU_2,14.28// sama ca tat svaccha samasvaccha | nirbdham kenpi pramena bdhayitum aakyam | anantasyparicchinnasya svtmatattvasya | yat mananam parmara | tasyrayam lakaay sdhakam ||MT_2,14.28|| acalasthitinodraprakabhogatejas / tena nikmatodeti tatevoditendun //MU_2,14.29// udraprakabhoga udbhaaprakaavistra | teja yasya | tdena | nikmat kmanrhityam | udita csv indu | tena ||MT_2,14.29|| nanu nikmatay ki setsyatty | atrha cintjvaramahauadhy sdhu cittaniaay / tayottamatvapraday nbhivchati nojjhati //MU_2,14.30// tay nikmatay | nbhivchati nojjhati sarvatropekm eva bhajate ity artha ||MT_2,14.30|| puna ki karotty | atrha tatsadlambana ceta sphram bhsam gatam / nstam eti na codeti kham ivtitatntaram //MU_2,14.31// s nikmat sad lambanam rayo yasya | tat tatsadlambanam | tath sphra sphuraala | bhsam gatam vivekayukta jtam ity artha ||MT_2,14.31|| na jahti na cdatte nottmyati na myati / kevala skivat paya jagad tmani tihati //MU_2,14.32// nottmyati na kubhyati ||MT_2,14.32|| na ca myati npy antar npi bhye 'vatihati / na ca naikarmyam datte na ca karmi majjati //MU_2,14.33// sarvatropekayaiva vartate iti bhva ||MT_2,14.33|| upekate gata vastu saprptam anuvartate / na kubdho nti ckubdho bhti pra ivrava //MU_2,14.34// anuvartate niranusandhnam pravartate | ati atiayena ||MT_2,14.34|| evarpea manas mahtmno mahay / jvanmukt jagaty asmin viharanti hi yogina //MU_2,14.35// spaam ||MT_2,14.35|| uitv sucira kla dhrs te yvadpsitam / tanum ante parityajya ynti kevalat tatm //MU_2,14.36// kevalatm videhamuktatm | yvadpsitam ity anena sarvam eva bhagavatktam tem psitam evstti scitam ||MT_2,14.36|| ko 'ha kasya ca sasra ity pady api dhmat / cintanya prayatnena sapratkram tman //MU_2,14.37// kim uta vaktavya sapadty apiabdbhiprya | sapratkram pratkrasahitam | na tu cintanamtreaiva | pratkra ctra bhogatyga eva jeya ||MT_2,14.37|| kryasakaasandeha rj jnti rghava / niphala saphala vpi vicreaiva nnyath //MU_2,14.38// bahir api vicrasyaiva smrjyam iti bhva ||MT_2,14.38|| vedavedntasiddhntasthitaya sthitikraam / niryante vicrea dpeneva bhuvo nii //MU_2,14.39// vedavedntarp sthitaya maryd vedavedntasthitaya | sthitikraam sasramarydkraabht ||MT_2,14.39|| anaam andhakreu bahutejassv ajihmitam / payaty api vyavahita vicra crulocanam //MU_2,14.40// ajihmitam tejo'bhimukhe hi cakui pratghtena jihmitatva parivartitatva bhavati | tac ctra nstty artha ||MT_2,14.40|| vivekndho hi jtyandha ocya sarvasya durmati / divyacakur vivektm jayaty akhilavastuu //MU_2,14.41// sarvasya ocya sarvai ocanya ity artha | viveka tm pradhna yasya sa vivektm viveknvita ity artha | jayati sarvotkarea vartate ity artha ||MT_2,14.41|| paramtmamay ply mahnandaikasdhan / kaam eka parityjy na vicracamatkti //MU_2,14.42// ply rakay ||MT_2,14.42|| vicracru puruo mahatm api rocate / paripakva camatkri sahakraphala yath //MU_2,14.43// spaam ||MT_2,14.43|| vicrakntamatayo nnekeu puna puna / luhanti dukhavabhreu jtordhvagatayo nar //MU_2,14.44// jt adhigat | rdhve uttre cinmtre | gati yaite ||MT_2,14.44|| na virauti tath rog nnarthaatajarjara / avicravinatm yathja pariroditi //MU_2,14.45// nnarthaatajarjara ity atra caabdo 'dhyhrya | avicrevivekena vinaa vismta | tm pramrthika svarpa yasya | tda ||MT_2,14.45|| vara kardamakatva vabhrakaakat varam / varam andhaguhhitva na narasyvicrit //MU_2,14.46// spaam ||MT_2,14.46|| sarvnarthanijvsa sarvasdhutirasktam / sarvadausthityasmntam avicra parityajet //MU_2,14.47// sarve ye anarth | te nija svakya | vsa sarvnartharayam ity artha ||MT_2,14.47|| nitya vicrayuktena bhavitavya mahtman / bhavndhakpe patat vicro hy avalambanam //MU_2,14.48// hi yasmdarthe | avalambanam dhra ||MT_2,14.48|| svayam evtmantmnam avaabhya vicrata / sasramohajaladhes trayet svamanomgam //MU_2,14.49// tman manas | tmna paramtmnam | avaabhya bhvanay ghtv ||MT_2,14.49|| vicrasya svarpa kathayati ko 'ha katham aya doa sasrkhya upgata / nyyeneti parmaro vicra iti kathyate //MU_2,14.50// nyyena yukty | parmara santatabhvanam ||MT_2,14.50|| andhndhamohamukhara cira dukhya kevalam / kta ily hdaya durmate cvicria //MU_2,14.51// atiayenndham andhndham | tda ca tat mohamukhara ca | jyena viparysayuktam ity artha | dukhya svasya parasya ceti jeyam ||MT_2,14.51|| bhvbhvagrahotsargadm iha hi rghava / na vicrd te tattva jyate sdhu kicana //MU_2,14.52// graha grahaa | utsarga tyga ||MT_2,14.52|| vicrj jyate tattva tattvd virntir tmani / tato manasi ntatva sarvadukhaparikaya //MU_2,14.53// tattvam cinmtrkhya parama tattvam | tmani uddhacinmtrarpe tmani | ntatvasya svarpa kathayati | sarveti | sarvadukhakayasyaiva ntirpatvt ||MT_2,14.53|| sargntalokena vicranirpaa sampayati saphalat phalate bhuvi karma prakaat kila gacchata uttamt / sphuavicradaiva vicrit amavate bhavate 'pi virocatm //MU_2,14.54// kila nicaye | bhuvi karma saphalat phalate | sphuavicradaiva sphu y vicradk | tayaiva | uttamt vieata | prakaat gacchata vivekasyaiva sarvaprakaane aktatvt | ata iya vicrit amavate bhavate 'pi virocatm | iti ivam ||MT_2,14.54|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae caturdaa sarga || 2,14 || o eva vicrasvarpa nirya ttyasya satoasya svarpa kathayati satoo 'pi para reya satoa sukham ucyate / satua param abhyeti virmam arisdana //MU_2,15.1// satua satoayukta purua ||MT_2,15.1|| satoaivaryasukhin ciravirntacetasm / smrjyam api sdhn jarattalavyate //MU_2,15.2// spaam ||MT_2,15.2|| satoalin buddh rma sasravttiu / viamsv apy anudvign na kadcana dyate //MU_2,15.3// na dyate satapyate satuavn ||MT_2,15.3|| satomtapnena ye par tptim gat / bhogarr atul tem e prativiyate //MU_2,15.4// prativi ivcarate prativiyate | prativi tiktadravyaviea ||MT_2,15.4|| na tath tarpayanty et pyarasavcaya / yath hi madhursvda satoo doanana //MU_2,15.5// spaam ||MT_2,15.5|| satuasvarpakathanadvrea satoasvarpa kathayati aprptavchm utsjya saprpte samat gata / adakhedkhedo 'nta sa satua ihocyate //MU_2,15.6// saprpte pravhgate ||MT_2,15.6|| tmantmani satoa yvad yti na mnasam / udbhavanty padas tval lat iva manovant //MU_2,15.7// tman svena | na tu bhogdin ||MT_2,15.7|| satoatala ceta uddhavijnadibhi / bha viksam yti sryubhir ivmbujam //MU_2,15.8// satuasyaiva jne adhikra iti bhva ||MT_2,15.8|| vaivayavivae citte satoavarjite / mlne vaktram ivdare na jna pratibimbati //MU_2,15.9// pratibimbati lagati ||MT_2,15.9|| ajnaghanayminy sakoca na narmbujam / yty asv udito yasya nitya satoabhskara //MU_2,15.10// tat narmbujam ajnaghanayminy sakoca na yti | tat kim | yasysau satoabhskara nityam udito bhavati ||MT_2,15.10|| akicano 'py asau jantu smrjyasukham anute / dhivydhivinirmukta satua yasya mnasam //MU_2,15.11// spaam ||MT_2,15.11|| nbhivchaty asaprpta prpta bhukte yathkramam / ya sasomya sadcra satua iti kathyate //MU_2,15.12// spaam ||MT_2,15.12|| satoaparitptasya mahata pracetasa / krbdher iva uddhasya mukhe lakmr virjate //MU_2,15.13// spaam ||MT_2,15.13|| pratm alam ritya svtmany evtman svayam / pauruea prayatnena t sarvatra varjayet //MU_2,15.14// prat tptatm | tman eva | na tu bhogair ity artha ||MT_2,15.14|| satomtaprasya svnta talat svayam / sthairyam yty ariktasya tor iva vatam //MU_2,15.15// svnta svamanasi | ariktasya prasya ||MT_2,15.15|| satoapuamanasa bhty iva maharddhaya / rjnam upatihante kikaratvam upgat //MU_2,15.16// yath kikaratvam upgat bhty rjnam upatihante tath satoapuamanasa maharddhaya upatihante ||MT_2,15.16|| tmanaivtmani svacche satue purue sthite / pramyanty dhaya sarve prvvu psava //MU_2,15.17// svacche rgdimalarahite ||MT_2,15.17|| nitya talay nma kalakaparihnay / purua uddhay vtty bhti pratayenduvat //MU_2,15.18// nma nicaye | kalakahnay asantokhyamalarahitay ||MT_2,15.18|| satoavivecana sargntalokena sampayati samatay matay gualin puruar iha ya samalakta / tam amala praamanti nabhacar api mahmunayo raghunandana //MU_2,15.19// spaam | iti ivam ||MT_2,15.19|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacadaa sarga || 2,15 || o eva satoasvarpa nirya caturtha satsaga nirpayati vieea mahbuddhe sasrottarae nm / sarvatropakarotha sdhu sdhusamgama //MU_2,16.1// spaam ||MT_2,16.1|| sdhusagataror jta vivekakusuma ubham / rakanti ye mahtmno bhjana te phalariya //MU_2,16.2// phalariya mokkhyaphalalakmy ||MT_2,16.2|| nyam kratm eti mtir apy utsavyate / pat sapad ivbhti vidvajjanasamgame //MU_2,16.3//nya nyadea | kratm lokabharitadeatm ||MT_2,16.3|| himam patsarojiny mohanhramruta / jayaty eko jagaty asmin sdhu sdhusamgama //MU_2,16.4// sdhu samyak ||MT_2,16.4|| para vivardhana buddher ajnatarunanam / samutsraam dhn viddhi sdhusamgamam //MU_2,16.5// samutsraam nanam ||MT_2,16.5|| viveka paramo dpo jyate sdhusagamt / manoharojjvalo nnam aokd iva gucchakam //MU_2,16.6// spaam ||MT_2,16.6|| nirmay nirbdh nirvti nityapvar / anuttam prayacchanti sdhusagavibhtaya //MU_2,16.7// spaam ||MT_2,16.7|| api kaatar prptair da vivaat gatai / mang api na satyjy mnavai sdhusagati //MU_2,16.8// spaam ||MT_2,16.8|| sdhusagatayo loke sanmrgaubhadpak / hrdndhakrahriyo bhso jnavivasvata //MU_2,16.9// spaam ||MT_2,16.9|| ya snta tasitay sdhusagatigagay / ki tasya dnai ki trthai ki tapobhi kim adhvarai //MU_2,16.10// spaam ||MT_2,16.10|| nrg chinnasadeh galitagranthayo 'nagha / sdhavo yadi vidyante ki tapastrthasagrahai //MU_2,16.11// galitagranthaya naakmkhyagranthaya ||MT_2,16.11|| virntamanaso vandy prayatnena parea hi / daridreeva maaya prekay hi sdhava //MU_2,16.12// spaam ||MT_2,16.12|| satsamgamasaundaryalin dhmat mati / kamalevpsarovnde sarvadaiva virjate //MU_2,16.13// kamal lakm ||MT_2,16.13|| tenmalavilsasya padasygrvaclat / grathit yena bhavyena na tyakt sdhusagati //MU_2,16.14// tena puruea | amalavilsasya uddhasphuraayuktasya | padasya cinmtrkhyasya sthnasya | agrvaclat irobhaat | grathit yena bhavyena daivapraktikena | sdhusagati na tyakt sdhusagati kryaiva cinmtrkhye pade rjate iti bhva ||MT_2,16.14|| vicchinnagranthayas tajj sdhava sarvasammat / sarvopyena sasevys te hy upy bhavmbudhau //MU_2,16.15// spaam ||MT_2,16.15|| ta ete narakgnn saukendhanat gat / yair d helay santo naraknalavrid //MU_2,16.16// spaam ||MT_2,16.16|| dridrya maraa dukham itydiviamo bhrama / sapramyaty aeea sdhusagamabheajai //MU_2,16.17// spaam ||MT_2,16.17|| sarvn upyn sakalpayati satoa sdhusaga ca vicro 'tha amas tath / eta eva bhavmbhodhv upys tarae nm //MU_2,16.18// spaam ||MT_2,16.18|| satoa paramo lbha satsaga param gati / vicra parama jna amo hi parama sukha //MU_2,16.19// ata para lbhdi nstti parapadbhiprya ||MT_2,16.19|| catvra ete vimal upy bhavabhedane / yair abhyasts ta uttr mohavrer bhavravt //MU_2,16.20// mohavre mohkhyajalayuktt ||MT_2,16.20|| ekasminn eva caitem abhyaste vimalodaye / catvro 'pi kilbhyast bhavanti sudhiy vara //MU_2,16.21// spaam ||MT_2,16.21|| eko 'py eko 'pi sarve e prasavabhr iva / sarvasasiddhaye tasmd yatnenaika samrayet //MU_2,16.22// prasavabh utpattisthnam ||MT_2,16.22|| satsamgamasatoavicrs tv avicritam / pravartante amasvacche vahannva sgare //MU_2,16.23// vahanni jalaspand | avicritam asandeham ||MT_2,16.23|| vicrasatoaam satsamgamalini / pravartante riyo jantau kalpavkrite yath //MU_2,16.24// spaam ||MT_2,16.24|| vicraamasatsag satoavati mnave / pravartante praprendau saundarydy gu iva //MU_2,16.25// spaam ||MT_2,16.25|| satsagasatoaam vicravati sanmatau / pravartante mantrivare rjanva jayariya //MU_2,16.26// mantri mantrajn | vare rehe ||MT_2,16.26|| phalitam ha tasmd ekatama nityam ete raghunandana / pauruea mano jitv yatnenbhyhared guam //MU_2,16.27// tasmt ete catur madhye | ekatama gua satodirpa gua | abhyharet arjayet ||MT_2,16.27|| para pauruam ritya jitv cittamatagajam / yvad eko guo nptas tvan nsty uttam gati //MU_2,16.28// spaam ||MT_2,16.28|| pauruea prayatnena dantair dantn vicrayan / yvan nbhinivia te mano rma gurjane //MU_2,16.29// devo bhavtha yako v purua pdapo 'tha v / tvat tava mahbho nopyo 'stha kacana //MU_2,16.30// gurjane satodyarjane ||MT_2,16.29-30|| ekasminn eva phalite gue balam upgate / kyante sarva evu do viadacetasa //MU_2,16.31// do rgdaya ||MT_2,16.31|| gue vivddhe vardhante gu doakayvah / doe vivddhe vardhante do guavinina //MU_2,16.32// spaam ||MT_2,16.32|| manomahvane hy asmin vegin vsansarit / ubhubhabhatkl nitya vahati jantuu //MU_2,16.33// spaam ||MT_2,16.33|| s hi svena prayatnena yasminn eva niptyate / kle tenaiva vahati yathecchasi tath kuru //MU_2,16.34// hi nicaye | s vsansarit ||MT_2,16.34|| sargntalokenaitat sampayati puruayatnajavena manovane ubhatanugat kramaa kuru / varamate nijabhvamahnadm iha hi tena mang api nohyase //MU_2,16.35// puruayatnajavena pauruavegena | nijabhvanad svavsanmahnad | nanu kimartha t taagat karomty apekym ha | iha hti | hi yasmt | tena tasy ubhatanugamanena | tay nijabhvamahnady tvam na uhyase vivaatay yatra tatra na nyase | taagatay ca nady na kicit uhyate | iti ivam ||MT_2,16.35|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae oaa sarga || 2,16 || phalita kathayati evam ttaviveko ya sa bhavn iva rghava / yogyo jnagira rotu rjeva nayabhrat //MU_2,17.1// he rghava | eva sati | ya purua | ttaviveko bhavati | sa | bhavn iva | jnagira rotu yogyo bhavati| ka iva | rj iva yath rj nayabhrat ntivkyni rotu yogya bhavati | tathety artha ||MT_2,17.1|| avadto 'vadtasya vijnasya mahaya / jaasagojjhito yogya aradndor yath nabha //MU_2,17.2// avadta amdisevanena rgdimalarahita nirmala ca | avadtasya uddhacinmtraviayatvena uddhasya sitasya ca | jaasagena mhasagenojjhita tyakta | tam akurva ity artha | jan lakaay meghn sagena ujjhita iti ca ||MT_2,17.2|| tvam etaykhaitay gualakmy samrita / manomohahara vkya vakyamam ida u //MU_2,17.3// spaam ||MT_2,17.3|| puyakalpadrumo yasya phalabhrnata sthita / muktaye jyate jantos tasyeda rotum udyama //MU_2,17.4// idam etat stram ||MT_2,17.4|| pvannm udr parabodhaikadyinm / vacas bhjana bhtyai bhavyo bhavati ndhama //MU_2,17.5// bhavya divyaprakti ||MT_2,17.5|| mokopybhidhneya sahit srasammit / triad dve ca sahasri jt nirvadyin //MU_2,17.6// sahit stram | srasammit sratuly | jt samyak vicrit ||MT_2,17.6|| nanu kim anay setsyatty | atrha dpe yath vinidrasya jvalite sapravartate / loko 'nicchato 'py eva nirvam anay bhavet //MU_2,17.7// yath dpe prajvalite | anicchata api loknkkio 'pi | ardhanidrasyrdhaprabuddhasya | loka sapravartate | evam anay sahitay | nirvam brahmay tyantiko layo | bhavet ||MT_2,17.7|| svaya jt rut vpi bhrntintyaiva saukhyad / ptoktivarit sadyo yathmtataragi //MU_2,17.8// ptoktivariteti rutety asya vieaadvrea hetu ||MT_2,17.8|| yath rajjvm ahibhrntir vinayaty avalokant / tathaitatprekac chntim eti sasradukhit //MU_2,17.9// etasy sahity prekaam vicraam etatprekaam | tasmt ||MT_2,17.9|| yuktiyuktrthavkyni kalpitni pthak pthak / dntasrasktni csy prakarani a //MU_2,17.10// may a prakarani asy kalpitni vihitni| kathabhtni | arthasahitni vkyni arthavkyni | yuktiyuktni arthavkyni yeu | tni| puna kathabhtni | dntai sram reham skta yeu | tni ||MT_2,17.10|| prakaraaakam vieato nirdiati vairgykhya prakaraa prathama parikrtitam / vairgya vardhate yena sekeneva marau taru //MU_2,17.11// nanu ki tena sapadyata ity | atrha | vairgyam iti ||MT_2,17.11|| kiyatprama tat ktam ity apekym ha srdha sahasra granthasya yasmin hdi vicrite / prak uddhatodeti mav iva vimrjite //MU_2,17.12// granthasyeti jtv ekavacanam| tat vairgyaprakaraa granthasya lokn srdha sahasra bhavati| tat ki | yasmin hdi vicrite sati | prak praka | uddhat rgdimalarhitya udeti | kasminn iva | mrjite odhite maau iva | yath vimrjite maau uddhatodeti | tathety artha ||MT_2,17.12|| mumukuvyavahrkhya tata prakaraa ktam / sahasramtra granthasya sktigranthena sundaram //MU_2,17.13// sktirpa ya grantha vkyam | tena sundaram | tadyuktam ity artha ||MT_2,17.13|| nanu ki tatra kathyate ity | atrha svabhvo hi mumuk nar yatra varyate / evasvabhvo mokasya yogya ity avagamyate //MU_2,17.14// nanu varanena ki setsyatty | atrha | evasvabhva iti ||MT_2,17.14|| athotpattiprakaraa dntkhyyikmayam / pacagranthasahasri vijnapratipdanam //MU_2,17.15// vijnapratipdanam vijnapratipdakam ity artha ||MT_2,17.15|| jgat dradyarr aha tvam itirpi / anutthitaivotthiteva yatreti parivaryate //MU_2,17.16// spaam ||MT_2,17.16|| yasmi rute jagad ida rotrntar budhyate 'khilam / ssmadyumat savistra salokkaparvatam //MU_2,17.17// piagrahavinirmukta nirbhittikam aparvatam / pthvydibhtarahita sakalpa iva pattanam //MU_2,17.18// yasmin yasmin utpattiprakarae | ssmadyumat ahatvayuktam | budhyate ity | atra rotreti karttvendhyhryam| kda budhyate ity apekym ha | piagrahetydi | sakalpe hi pattanam dg eva bhtti dntatvenopttam ||MT_2,17.17-18|| puna kdg budhyate ity | atrha svapnopalabdhabhvbha manorjyavad tatam / gandharvanagaraprakhyam arthanyopalambanam //MU_2,17.19// svapnopalabdhabhvbha svapnadapadrthasadam ity artha | gandharv svvsrtha kalpanayke nagara kalpayanti | tad eva gandharvanagaram | arthanya satyabhtaghadyartharahita | upalambana jna yasmin ||MT_2,17.19|| dvicandravibhrambhsa mgatmbuvat tatam / nauynalolaailbha satyalbhavivarjitam //MU_2,17.20// spaam ||MT_2,17.20|| cittabhramapicbha nirbjam api bhsuram / kathrthapratibhnbha vyomamuktvalnibham //MU_2,17.21// nirbja kraarahita | kathy ya artha varanya padrtha | tasya yat pratibhna pura iva sphuraa | tenbh yasya | tat | kathy hi varanya padrtha purastha iva pratibhti | vyometi | bhramea hi vyomni muktval dyate ||MT_2,17.21|| kaakatva yath hemni taragatva yathmbhasi / yath nabhasi nlatvam asad evotthita tath //MU_2,17.22// kaakdi yath hemni asad evotthita bhavati tathsad evotthita jagad budhyate iti prveaiva sambandha ||MT_2,17.22|| abhitti ragarahitam upalabdhimanoharam / svapne v vyomni v citram akarma cirabhsuram //MU_2,17.23// vabdadvaya pakntaradyotaka | svapne da citram v budhyate | vyomni bhramea da citram v budhyate | citra kathabhta | abhitti bhittirahita | tath ragarahitam ragadravyarahitam | puna kathabhta | akarma anirmiti | tath cira bhsvaram cirabhsuram | etai vieaai ca citrasya lokottaratvam uktam ||MT_2,17.23|| avahnir eva vahnitva dhatte citrnalo yath / tath dadhaj jagacchabdarprtham asadtmakam //MU_2,17.24// tath tadvat | asadtmakam asatsvarpam | jagacchabdarprtham bhvapradhno nirdea | jagad iti yacchabdarpa tasyrthatva dadhat budhyate tath | katha | yath citrnala avahni adhakat anagni san | asadtmaka vahnitva dhatte dhrayati ||MT_2,17.24|| taragotpalamlhyadatpattram ivotthitam / cakratkracrasya malarim ivoditam //MU_2,17.25// taragotpalamlbhi hya yat datpattram ilpattram | tad ivotthita budhyate | ilpattre hi taragkra utpalkr ca rekh bhavanti | t evtra taragotpalaml jey | padrth ctra taragotpalamlsthnyh | puna kdg budhyate ity | atrha | cakreti | cakrasya bhrmyamasya cakrasya | yat tkracram | tasya malarim iva udita budhyate | bhrmyamena cakrea hi satkra bhme raja uttihati ||MT_2,17.25|| rapara bhraanaa grme vanam ivrasam / maraavyagranttbha ilstrhsyahsadam //MU_2,17.26// ilstrhsyavat hsadam ||MT_2,17.26|| andhakraghaikaikanttam unmattaceitam / prantjnanhra vijnaaradambaram //MU_2,17.27// andhakraghe yat ekaikasya nttam tadrpa budhyate | sarvath csatyataram eva budhyate iti iha tvad abhiprya | ita para cinmtramaya cinmtrastha ca budhyata ity abhipryeha | pranteti | rotr asminn utpattiprakarae rute sati ida prantjnanhra jnaaradambara budhyate ||MT_2,17.27|| samutkram iva stambhe citra bhittv ivhitam / pakd ivbhiracita sacetanam acetanam //MU_2,17.28// stambhe cinmtrkhye stambhe | samutkram iva budhyate | tath bhittau cinmtrkhyy bhittau | citram ivhita kta budhyate | pako 'tra cinmtrasvarpa jeya | sacetana cinmtrasratvt | acetana grhyatvt ||MT_2,17.28|| tata sthitiprakaraa caturtha parikalpitam / tri granthasahasri svkhynkhyyikmayam //MU_2,17.29// obhankhy khynkhyyik | tanmayam ||MT_2,17.29|| nanu sthitiprakarae kim uktam ity | atrha ittha jagad ahabhvarpa sthitim upgatam / dradyakramaprauham ity atra parivaritam //MU_2,17.30// ahabhvarpasya jagata sthitir evtra pryao niryate iti bhva ||MT_2,17.30|| daadimaalbhogabhsuro 'ya jagadbhrama / ittham abhygato vddhim iti tatrocyate ciram //MU_2,17.31// ciram bahuklam | bhulyeneti yvat ||MT_2,17.31|| upantiprakaraa tata pacasahasrikam / pacama pvana prokta munisantatisundaram //MU_2,17.32// munisantatibhi dntatay vakyambhi munisantatibhi | sundaram ramayam ||MT_2,17.32|| nanv atra ki varyata ity apekym ha ida jagad aha tva ca sa iti bhrntir utthit / ity asau myatty asmin kathyate lokasagrahe //MU_2,17.33// ida jagat aha tva ca sa | iti evarp | bhrnti utthit | iti sat eva | myati | iti evam | asmin upantiprakarae kathyate | asmin kathabhte | lokn sagraha yasmin sa | tde | sa iti paramakraaparmara ||MT_2,17.33|| nanv etacchravaena ki setsyatty | atrha upantiprakarae rute myati sasti / praspa vibhrameaiva kicillabhyopalambhan //MU_2,17.34// sasti kathabht | vibhrameaiva viparyayajnenaiva praspa | puna kathabht | kicit leena | labhyam upalambhana spara yasy s | anyath nirvaprakaraa vyartha syt iti bhva ||MT_2,17.34|| nanu tata sasti kd tihatty apekym ha atai bhavati santabhrntirpi / anyasakalpacittasth nagararr ivsat //MU_2,17.35// spaam ||MT_2,17.35|| alabhyaiva svaprvasthasvapnayuddhavirvavat / ntasakalpamattbhrabhaaniabdavat //MU_2,17.36// sakalpe da mattbhram sakalpamattbhram | nta yat sakalpamattbhram | tasya ya bhaa aaniabda | tadvat ||MT_2,17.36|| vismtasvapnasakalpanirmanagaropam / bhaviyannagarodynasotsavaymalgik //MU_2,17.37// vismtau yau svapnasakalpau | tayo nirma yasya | tda yat nagara | tenopam yasy s | tath bhaviyannagarodyne sotsav samadan | y ymal ymkhy str | tadvat aga svarpa yasy s | td ||MT_2,17.37|| nayajjihvocyamnograkathrthnubhavopamam / anullikhitacittasthacitravypteva bhittibh //MU_2,17.38// puna kathabht | nayajjihvena | na tu naajihvena | ucyamn y ugrakath | tasy ya artha | tasya ya anubhava | tenopam yatra tat | tdram | k iva | anullikhitni cittasthni ca tni citrakccittasthni ca yni citri | tai vypt bhittibhr iva ||MT_2,17.38|| parivismryamcchakalpannagarnibh / sarvartumadanutpannavaramardsphukti //MU_2,17.39// parivismryam | na tu vismrit | y acch bhittirahit | kalpannagar | tasy nibh sad | sarvsm tumatnm anutpannasya varasya marda mardanam | tadvat asphu kti yasy s | nikaavartitvena buddhv rhatvajpanrtham tumatnm ity uktam ||MT_2,17.39|| bhvipupavarkravasantarasarajan / antarlnataragaughasaumyavrisaritsam //MU_2,17.40// bhv pupkhyo varkra yasya sa | tdo ya vasantarasa | tadvat rajan yasy s | tatsadty artha | antarlna taragaugha yasy s antarlnataragaugh | td csau saumyavrisarit saumyavriyukt nad | tay sam sad | etair vieaai copantiprakaraaravanantara buddhyrohamtrasvarp sis tihatti scitam ||MT_2,17.40|| nirvkhya prakaraa tata aham udhtam / io grantha parma tasya jeya mahrthadam //MU_2,17.41// tata upantiprakaranantara | ia grantha srdhaoaasahasri parmam ||MT_2,17.41|| nanu ki tacchravaena setsyatty | atrha buddhe tasmin bhavec chrot nirva ntakalpana / acetyacitpraktm vijntm nirmaya //MU_2,17.42// nirva brahmai lna | vijntm uddhajnasvarpa | nirmaya dykhymayarahita ||MT_2,17.42|| paramkakoccha ntasarvabhavabhrama / nirvhitajagadytra ktakartavyasusthita //MU_2,17.43// nirvhit avasna nt jagadytr yena sa | tda | kta sampta | kartavya yena ktakartavya | tda csv | ata eva susthita ca ||MT_2,17.43|| samastavitatrambhavajrastambho nabhonibha / vinigrayathsasthajagajjltitptimn //MU_2,17.44// samast ye vitatrambh | teu vajrastambha avicala ity artha | nabhonibha arraytrrtha ktair api karmabhir aliptatvt kasada | vinigra citsvarpe svtmani lnkta | yat jagajjla | tentitptimn nirapeka ity artha ||MT_2,17.44|| kbhtaniearplokamanaskti / kryakraakarttvaheydeyadaojjhita //MU_2,17.45// rpam viaya | loka tadgrahaopya | manaskti manaskra | lokena ghtasya rpasya manasi anusandhnam iti yvat ||MT_2,17.45|| sadeha eva nirdeha sasasro 'py asasti / cinmayo //hanapajaharajaharopama //MU_2,17.46// sadeha sattvaea tvat arrasya sthitatvt | nirdeha arre 'bhimnbhvt | cinmaya citsvarpa aham iti nicayt | ghanapasya yat jaharam | tasya yat jaharam | tenopam yasya sa | tda acetyacinmayatvt ||MT_2,17.46|| ciddityas tapal loke 'py andhakrodaropama / paraprakarpo 'pi param ndhyam ivgata //MU_2,17.47// cidditya ciddityasvarpa | ata eva loke tapann api | na hi citspararahita kacit bhva sabhavati | sattve 'pi tasya asakalpatvaprasagt | andhakrodaropama andhakrasya yat udara | tenopam yasya | tda padrthavibhgarahitatvt | na hi andhakrodare padrthavibhga bhavati | paraprakarpo 'pi uttracitprakarpo 'pi | param ndhyam gata iva na kiciddratvt ||MT_2,17.47|| ruddhasastidurlla prakvicik / nahakravetlo dehavn akalevara //MU_2,17.48// spaam ||MT_2,17.48|| kasmicid romakoyagre tasyeyam avatihate / jagallakmr mahmero pupe kvacid ivlin //MU_2,17.49// kamiscit atiskmatay vaktum aakye svapnavad iti ea | svapne hi puruasya kasmicid ae svapnajagad avatihate ||MT_2,17.49|| paramau paramau cidkasya koare / jagallakmsahasri dhatte ktv ca payati //MU_2,17.50// cidkasya svarpabhtasya cinmtrkasya | koare madhye sthite | paramau paramau jagallakmsahasri ktv dhatte dhrayati | na kevala dhatte | ki tu skitay sthitatvt payati ca ||MT_2,17.50|| nanu katham asau jagallakmsahasry antarvartayatty | atra sargntalokenha pravitat hdayasya mahmate hariharbjajalakaatair api / tulanam eti na muktimato bata pravitatsti na nnam avastuna //MU_2,17.51// bata nicaye | he mahmate | muktimata nirvaprakaraaravaadvrea muktiyuktasya puruasya | hdayasya pravitata bhvapradhno nirdea | tena hdayasya pravitateti artha | s hariharbjajalakaatair api tulana mpanaviayat na eti | yata avastuna avastubhtasya hariharbjdirpasya bhvavndasya pravitat | nna nicaye | nsti | na cvastun vastumpana yukta | tath ca noktadeaprasaga iti bhva | iti ivam ||MT_2,17.51|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae saptadaa sarga || 2,17 || o rotpravttyartha svena kriyamasya granthasynyavilakaatvena samyagjna prati paropyatva kathayati asy vcitamtry paro bodha pravartate / bjd iva yato vyuptd avayabhvi satphalam //MU_2,18.1// asy mokopybhidhy sahity | bodha ka | yata yasmt bodht | satphala mokkhya ubha phalam | avayabhvi bhavati | kasmd iva | vyuptd bjd iva ||MT_2,18.1|| nanu mahmunipratni strntari tyaktv kim iti idam eva stra ghmty | atrha api pauruam deya stra ced yuktibodhakam / anyat tv ram api tyjya bhvya nyyaikasevin //MU_2,18.2// pauruam puruanirmitam | deya grahtavya | yuktibodhakam sattarkabodhakam | anyat yuktyabodhakam | ram inirmitam | atra ca pratibhnvitai kacid abhipryo boddhavya yo 'smbhi rambha eva pratibhvat svaya jeyatvena tadrahitnm akathanyatvena cokta ||MT_2,18.2|| yuktiyuktam updeya vacana blakd api / anyat tam iva tyjyam apy ukta padmajanman //MU_2,18.3// atrpi pratibhvadbhi rambhe svaya jeyatvenokto 'rtha svaya boddhavya | na ca tadbodhensmi stre andara krya pratibhvattvahne | evam uttaratrpi yatra tatra svayam abhyhyam ||MT_2,18.3|| punar apy etad eva bhagyantarea kathayati yo 'mbhas ttasya kpo 'yam iti kaupa pibet kau / tyaktv gga purastha ta ko 'nusati rgiam //MU_2,18.4// ya purua | purastha gga toya tyaktv | aya kpa ttasya nijasya pitu bhavati | iti etadartha | kaupa kpasambandhi | kau ambha pibet | tam anurgia pitviayargkhyadoayukta | ka anusati upadiati | nsv upaderha iti bhva | ayam atrbhiprya | ya purua | sadyuktiyuktam api paurua vacana | paurueyam idam iti tyajati | tadrahitam api ra vacana | ram ity etvanmtrea ghti | tasyopadeo na krya iti ||MT_2,18.4|| praktam evnusarati yathoasi pravttym loko 'vayam eyati / asy vcitamtry svavivekas tathaiyati //MU_2,18.5// uasty ra strtvam | svaviveka tmaviveka ||MT_2,18.5|| ruty prjavadand buddhy svayam eva v / anai anair vicrea buddhau saskra gate //MU_2,18.6// prva tvad udety antar bha sasktavkyat / uddh mukt latevoccair y sabhsthnabhaam //MU_2,18.7// spaam ||MT_2,18.6-7|| nanu viraktasya mama ki sasktavkyatay prayojanam ity | atrha par virgatodeti mahattvagualin / s yay sneham ynti rjno 'jagar api //MU_2,18.8// virakteu hi ajagaratuly rjno 'pi sneham ynti ||MT_2,18.8|| prvparaja sarvatra naro bhavati buddhimn / padrthn yath dpahasto nii sulocana //MU_2,18.9// sarvatra sarveu vyavahreu ||MT_2,18.9|| lobhamohdayo dos tnava ynty ala anai / dhiyo dia samsannaarado mihik yath //MU_2,18.10// lobhamohdaya k | yath mihik samsannaarada pratysannaaratkly dia tnava ynti | tathety artha ||MT_2,18.10|| kevala samapekante vivekbhyasana dhiya / na kcana phala dhatte svabhysena vin kriy //MU_2,18.11// nanu kimartha vivekbhysam apekante ity | atrha | na kcaneti ||MT_2,18.11|| mana prasdam yti aradva mahat sara / para smyam updhatte nirmandara ivrava //MU_2,18.12// prasda rgdimalarahitatvt nairmalyam | param niratiayam | smya samatkhya guam | updhatte dhrayati | atrpi manasa eva karttvam ||MT_2,18.12|| nirastaklim vajraikhevstatamapa / parijvalaty ala praj padrthapravibhgin //MU_2,18.13// nirasta dre gata | klim klua | yasy s ||MT_2,18.13|| dainyadridryadody dayo daritntar / na nikntanti marmi sasanham iveava //MU_2,18.14// darita vivecita | antaram srkhya ntara bhga ys t | nisratvena jt ity artha ||MT_2,18.14|| hdaya nvalumpanti bhm sastibhtaya / purasthitam api prja mahopalam ivkhava //MU_2,18.15// hdaya kathabhtam api | purasthitam api agre sthitam api | puna kathabhtam | prjam ||MT_2,18.15|| katha syd dit janmakarmaor daivapustvayo / itydisaayagaa myaty ahni yath tama //MU_2,18.16// daivapustvayo daivapauruayo | dit kraatvam ||MT_2,18.16|| sarvath sarvabhveu sagatir upamyati / yminym iva yty prajloka upgate //MU_2,18.17// sarvabhveu tygdnrheu samasteu padrtheu | sarvath sagati tygdnrp sambandha upamyati | kasmin sati | pratijloka upgate sati | kadeva | yminy rtrau ytym iva satym | upek eva sarvatrytti bhva ||MT_2,18.17|| samudrasyeva gmbhrya sthairya meror iva sthitam / antatalat cendor ivodeti vicria //MU_2,18.18// spaam ||MT_2,18.18|| s jvanmuktat tasya anai pariati gat / nteavikalpasya bhavaty viya yogina //MU_2,18.19// s prasiddh | viya vea ktv ||MT_2,18.19|| sarvrthatal uddh paramlokad sudh / para prakam yti jyotsneva sakalaindav //MU_2,18.20// sarvrtheu bhvbhvayukteu samasteu padrtheu | tal harmarkhyatparahit | uddh rgdirahit | paramloka cinmtrloka dadhtti td | obhan csau dh sudh | aindav indusambandhin ||MT_2,18.20|| hdyke vivekrke amlokini nirmale | anarthasrthakartro nodyanti kaliketava ||MT_2,18.21|| ama eva loka asystti tde | kale kalahasya kobhasya | ketava cihnabht rgdayo do | sryodaye ca ketava dhmaketava nodyanti ||MT_2,18.21|| myanti uddhim ynti saumys tihanti snnate / acacalajas t aradvbhramlik //MU_2,18.22// na cacalaja acacalaja ||MT_2,18.22|| yatkicanakar krr grmyat vinivartate / dnnan picn lleva divasgame //MU_2,18.23// yatkicanakar ayuktakri | grmyatay hi purua yatkicid eva karoti ||MT_2,18.23|| dharmabhittau bha lagn dhiya dhairyadhura gatm / dhayo na vilumpanti vt citralatm iva //MU_2,18.24// dharma eva bhitti | tasy lagn | ata eva dhairyadhura gatm dhairyayuktm iti yvat | dharmayukto hi dhro bhavati | citrarp lat citralat | tm ||MT_2,18.24|| na pataty avae jantur viaysagarpii / ka kila jtasarai vabhre samanudhvati //MU_2,18.25// viaysagarpii bhogsaktirpe | etad eva uttarrdhena samarthayati | ka kileti ||MT_2,18.25|| sacchstrasdhuvttnm avirodhini karmai / ramate dhr yathprpte sdhvvntapurjire //MU_2,18.26// sacchstrea mokopykhyasacchstrvaghanena sdhuvtta carita ye te | tdn | yathprpte pravhgate | na tu yatnd te ||MT_2,18.26|| jagat koilakyeu yvanta paramava / tem ekaikao 'ntasthn sargn payaty asargadh //MU_2,18.27// asarg dh yasya sa | carya csargadhiya paramau paramau sargadaranam | sargabjabhtacinmtravyptijnena paramau paramau sargadarana jeyam ||MT_2,18.27|| mokopyvabodhena uddhntakaraa janam / na khedayati bhogaugho na cnandayati kvacit //MU_2,18.28// bhogepekm evsau bhajate iti bhva ||MT_2,18.28|| paramau paramau sargavarg nirargalam / ye patanty utpatanty ambuvcivat tn sa payati //MU_2,18.29// patanti ln bhavanti | utpatanti prdurbhavanti ||MT_2,18.29|| na dvei sapravttni na nivttni kkati / kryy ea prabuddho 'pi niprabuddha iva druma //MU_2,18.30// abuddhatvam asya svtmani niprabuddhatva sasre jeyam ||MT_2,18.30|| nanu kdg atiayo 'sya syd ity | atrha dyate lokasmnyo yathprptnuvttimn / iniaphalaprptau hdaye na parjita //MU_2,18.31// lokasmnya na tv atiayavn | yathprpte pravhgate | anuvtti anuvartana | vidyate yasya | sa yathprptnuvttimn | hdaye manasi | na parjita harmarvabhta ||MT_2,18.31|| buddhvedam akhila stra vcayitv vivecya v / anubhyata evaitan na tkta varapavat //MU_2,18.32// yumbhi etat prvokta phala anubhyata eva | nanu pratyavyaakay katham etadanubhave akt bhavma ity apekym ha | na tktam iti | mantrdivad iti ea ||MT_2,18.32|| nanu durbodhe 'smin katha pravtti kurma ity | atrha stra subodham eveda nnlakrabhitam / kvya rasaghana cru dntai pratipdakam //MU_2,18.33// dntai pratipdakam iti subodhatve vieaadvrea hetu ||MT_2,18.33|| budhyate svayam eveda kicitpadapadrthavit / svaya yas tu na vettda rotavya tena paitt //MU_2,18.34// budhyate jnti | nanu yasya padapadrthavittva nsti tasya ki kryam ity | atrha svayam iti ||MT_2,18.34|| nanv etacchravaena ki setsyatty | atrha asmi rute mate jte tapodhynajapdikam / mokaprptau tu tasyeha na kicid upayujyate //MU_2,18.35// rute ravaaviayat nte | mate mananaviayat nte | jte nidadhysite | tasya ravadau pravttasya ||MT_2,18.35|| etacchstraghanbhyst paunapunyena vkitt / janto pityaprva hi cittasaskraprvakam //MU_2,18.36// aha jagad iti prauho dradyapicaka / pico 'rkodayeneva svaya myaty avighnata //MU_2,18.37// etena bhyam api prayojanam ntaram api ca setsyatti kathitam ||MT_2,18.36-37|| bhramo jagad aha ceti sthita evopamyati / svapnamoha parijta iva no ramayaty alam //MU_2,18.38// sthita eva | na tu mantrdiprayogavaenntarbhti gata | nanu sthitasyopaamana katham ity | atrha | svapnamoha iti | arasakasya sthitasypi ntir eva jey kobhakritvbhvt iti bhva ||MT_2,18.38|| yath sakalpanagare puso haravidit / na bdhate tathaivnta parijte jagadbhrame //MU_2,18.39// anta manasi | parijte samyak nicite | haravidit na bdhate iti tathabdennukyate ||MT_2,18.39|| citrasarpa parijto na sarpabhayado yath / dyasarpa parijtas tath na sukhadukhada //MU_2,18.40// parijta citrasarpo 'yam iti samya nicita | dykhya sarpa dyasarpa ||MT_2,18.40|| parijnena sarpatva citrasarpasya nayati / yath tathaiva sasra sthita evopamyati //MU_2,18.41// spaam ||MT_2,18.41|| nanu paramrthaprptir asmkam atidukaraiva | tath ca tatprptyartham etacchstrvaghanam ayuktam evety | atrha sumanapallavmare kicidvyatikaro bhavet / paramrthapadaprptau na tu vyatikaro 'sti na //MU_2,18.42// sumanapallavmare pupapallavmarde | vyatikara yatna | na yuktijnm asmkam | na tv ayuktijn bhavatm ity artha ||MT_2,18.42|| vyatikarbhvam eva kathayati gacchaty avayavaspanda sumanapatramardane / iha dhmtrabodhas tu ngvayavabodhanam //MU_2,18.43// gacchati upayukto bhavati | anekrthatvd dhtn gacchatir atrsminn arthe vartate | agvayavn arrvayavnm | bodhanam clanam ||MT_2,18.43|| sukhsanopaviena yathsambhavam anat / bhogajla sadcraviruddheu na tihat //MU_2,18.44// yathkaa yathdea pravicrayat sukham / yathsambhavasatsagam ida stram athetarat //MU_2,18.45// sdyate mahjnabodha sasrantida / sa bhyo yena nyti yoniyantraprapanam //MU_2,18.46// yathsambhavam na tu prayatnasdhitam | sadcraviruddheu tihato hi hnopdnakritvarpo doa ytti na tihatety uktam | yathkaam pratikaam | sukham sukhadyi | yathsambhava satsago yatra tat | ida stra may vakyamamokopykhyam stra | itarat etatsadam anyacchstra v | mahjnarpa bodha mahjnabodha | sa ity asya prvrdhena sambandha ||MT_2,18.44-46|| etvaty eva ye bht bhogn prpya rase sthit / svamtvihkrimaya krtany na te 'dham //MU_2,18.47// etvati rase parimite rase | bht smnyajantava ||MT_2,18.47|| eva stramhtmyam uktv rrma samukhkaroti u tvad idn tva kathyamnam ida may / rghava jnavistra buddhisratarntaram //MU_2,18.48// buddhe srataram antaram yasya tat | buddhyatiyty artha ||MT_2,18.48|| madhye rrmakt codyn akyha yayeda ryate stra t tu vistarata u / vicryate tathrtho 'ya yay ca paribhay //MU_2,18.49// yay paribhay yukty | ida stra ryate | tva t vistarata u | tath yay ca vicryate | t ca v iti prvea sambandha ||MT_2,18.49|| paribhm eva kathayati yenehnanubhte 'rthe denrthvabodhanam / bodhopakraphalada ta dnta vidur budh //MU_2,18.50// yena denrthena | ananubhte arthe arthvabodhanam jnam bhavati | budh tam dntam hu | kathabhta | bodhkhya ya upakra | tad eva phala | tad dadhtti tdam ||MT_2,18.50|| dntadne ki phalam ity | atrha dntena vin rma nprvo 'rtho 'vabudhyate / yath dpa vin rtrau bhopakaraa ghe //MU_2,18.51// bhopakaraa bhasmagr ||MT_2,18.51|| yair yai kkutstha dntais tva mayehvabudhyase / sarve sakras te hi prpya tu sad akraam //MU_2,18.52// prpyam prpaya | sat sanmtrkhya vastu ||MT_2,18.52|| nanu sarvi drntikni etdni eva santy utnyny athety apekym ha upamnopameyn kryakraatodit / varjayitv para brahma sarvem eva vidyate //MU_2,18.53// dntadrntiknm para brahma varjayitv | udit udayanal | kryakraat vidyate | brahma na kryam asti npi kraam ity artha | ato na brahmasadni sarvi drntikni iti bhva ||MT_2,18.53|| phalita kathayati brahmopadeadnto yasya veha hi kathyate / ekadeasadharmatva tatrta parighyate //MU_2,18.54// hi nicaye | ata krat | iha loke | yasya v brahmopadeadnta kathyate tatra brahmadnte | ekadeasadharmatva ekadeasadatva | parighyate | na tu sarvath sadatvam drntikasya brahmaa kryakraatvyogyt | dntasya tu kryatay kraatay ca sthitatvd iti bhva ||MT_2,18.54|| yo yo nmeha dnto brahmatattvvabodhane / dyate sa sa boddhavya svapnadajagadgata //MU_2,18.55// svapnadajagadgata bhramarpa ity artha ||MT_2,18.55|| phalitam ha eva sati nirkre brahmay kravn katham / dnta iti nodyanti mrkhavaikalpikoktaya //MU_2,18.56// nodyanti nottihanti | asmbhir ata eva pratyuktatvd iti bhva ||MT_2,18.56|| any siddhaviruddhdidk dntapradae / svapnopamatvj jagata samudeti na kcana //MU_2,18.57// any prvokty de sakt itar k | na kpi | siddhaviruddhdidk ida siddha ida viruddham itydirp ukti | jagata svapnopamatvt dntapradae dntapradartham na samudeti | diabdeneda leena siddha viruddha veti der grahaam | svapnopame jagati ida siddha idam viruddham iti | kathana na yukta sarvasyyuktatvd iti bhva ||MT_2,18.57|| avastu prvparayor vartamnavicrita / yath jgrat tath svapna siddham blam akatam //MU_2,18.58// prvparayo bhtabhaviyator arthayo | avastu bhvapradhno nirdea | avastutvam asattvam vartamnavicrita bhavati | vartamne hi bhtasya gatatvt bhaviyata angatatvt asattva vicrapadavm yti | tadabhinnasya vartamnasypi avastutvam aparihryam eveti svayam eva jeyam | ata blam blaparyanta | yath svapna tath jgrad iti | akata samyak | siddham bhavati ||MT_2,18.58|| svapnasakalpanadhynavarapauadhdibhi / ye 'rths ta iha dnts tadrpatvj jagatsthite //MU_2,18.59// ye 'rth ity | atra d iti ea | tadrpatvt svapndyartharpatvt | ata ihsatyai padrthai satyasya brahmaa upamnopameyabhva ekadeasdharmyeeti bhva ||MT_2,18.59|| nanu tvay ktev anyeu grantheu k vrtety | atrha mokopyakt granthakrenye 'pi ye kt / granths tev iyam evaik vyavasth bodhyabodhane //MU_2,18.60// mokopyakt granthakrea mayety artha | bodhyasya bodhanyasya brahmatattvasya | bodhane kathane | vyavasth rti ||MT_2,18.60|| nanu katha svapnasadatva jagato 'stty | atrha svapnbhatva ca jagata rute stre 'vabhotsyate / ghra na pryate vaktu vk kila kramavartin //MU_2,18.61// avabhotsyate jtu akyate | tarhi yugapad eva sarva stra kathayety | atrha | ghram iti | vca kramavartitva sphuam eva | na hi eka vkyam anirvhya dvitydika vkya vaktu akyate ||MT_2,18.61|| svapnasakalpasudhynanagardyupama jagat / yatas ta eva dnts tasmd bhntha netare //MU_2,18.62// yata jagat | svapnasakalpasudhyneu d ye nagardaya | te upam yasya | tda bhavati | tasmt ta eva sudhynanagardaya eva dnt bhnti asmka buddhau sphuranti | itare satyabht nagardaya | na bhnti ayuktatvt ||MT_2,18.62|| akraa krain yad bodhyopamyate / na tatra sarvasdharmya sambhavaty upambhramai //MU_2,18.63// akraa kraarahita brahma | krain kraayuktenkdin | upambhramai anyopamdasarvathsdharmyarpai viparyayai ||MT_2,18.63|| upameyasyopamnd ekena sadharmat / agkryvabodhya dhmat nirvivdin //MU_2,18.64// dhmat na tv adhmat | sa hi rambha eva vivdapara eva tihatti bhva ||MT_2,18.64|| nanv ekena dharmea sadena upamna katham upameyasya pratti kartu aknotty | atra dnta sdhayati arthvalokane dpd bhmtrd te kila / na sthlatailavartydi kicid apy upajyate //MU_2,18.65// bhmtrt prakamtrarpt | sthlam ptram ||MT_2,18.65|| etad eva drntikayukta kathayati ekadeasadharmatvd upameyvabodhanam / upamna karoty aga dpo 'rtha prabhay yath //MU_2,18.66// prabhay prabhkhyenaikadeena ||MT_2,18.66|| dntasyamtrea bodhyabodhodaye sati / updeyatay grhyo mahvkyrthanicaya //MU_2,18.67// na tu dntamtra eva sthtavyam iti bhva ||MT_2,18.67|| na kutrkikatm etya nany prabuddhat / anubhtyapalpttair apavitrair vikalpitai //MU_2,18.68// prabuddhat jnit | kutrkik hi rambha eva codyn dattv prabuddhat nayanti | vikalpitai kathabhtai | anubhte ya apalpa nihnava | tena ttai ghtai ||MT_2,18.68|| nanu purni stri ca tyaktv kimartha tvadukta stra ghma ity | atrha vicrad anubhavakri vmaya- prasagatm upagatam asmaddiu / striyoktam apy aparam athpi vaidika vaco vacapralapanam eva ngama //MU_2,18.69// asmaddiu prmikeu | striy uktam api strkartka pralapitam api | vmayaprasagatm straprasagatm | stratvam iti yvat | upagatam | kathabhta tat | vicrat anubhavakri | atha pakntare | vaidika vaca api vacapralapanam eva pralpa eva bhavati | ngama bhavati anubhavakritvbhvd ity artha ||MT_2,18.69|| sargntalokenpy etad eva kathayati asmkam asti matir aga tayeti sarva- straikavkyakaraa phalita yato 'ta / prttikrthamayastranijgaput savedand itarad asti na na pramam //MU_2,18.70// he aga | asmka matir asti iti | ata heto | asmka tay buddhy | sarvastraikavkyakaraa yata phalitam | ata heto | na asmka | savedant jnt | anyat prama nsti | sarvasmi stre savedanam evsmbhi prama dam | ato 'smkam api tad eva pramam iti bhva | savedant kathabhtt | prttika pratter gata | na tu kalpita | ya artha | tanmayam yat stra | tad eva nijgam upakrakatvt svga | tena put vddhi gatt ||MT_2,18.70|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae adaa sarga || 2,18 || o prvoktam evrtha punar api spaayati viiasadharmatvam upamneu ghyate / ko bheda sarvasdye tpamnopameyayo //MU_2,19.1// viiena kryasdhakenena | sdharmya sdyam | ekenpi kryasya siddhatvn na ko 'pty artha ||MT_2,19.1|| dntabuddhd ektmajnastrrthavedant / mahvkyrthasavitty ntir nirvam ucyate //MU_2,19.2// ekam kevalam | tmajna pratipdyatvena yasmin | tda yat stra | tasya yo 'rtha | tasya vedant vicrt | utpannay mahvkyrthasavitty | garbhktvntaravkyamahvkyrthaparicchedena | siddh nti manakobharhitya | paitai nirvam ucyate | vedant kathabhtt | dntai buddht jtt siddhd iti yvat ||MT_2,19.2|| upasahra karoti tasmd dntadrntavikalpollasitair alam / yay kaycid yuktyu mahvkyrtham rayet //MU_2,19.3// alam ktam | naitai prayojanam ity artha ||MT_2,19.3|| nti reya para viddhi tatprptau yatnavn bhavet / bhoktavya odana prpta ki tatsiddhivikalpitai //MU_2,19.4// nti manovikalparpakobharhityam | siddhivikalpitai katham etat sampannam iti vikalpai ||MT_2,19.4|| akraa kraibhir bodhrtham upamyate / upamnais tpameyasadair ekadeata //MU_2,19.5// akraa kraarahitabrahma | ekadeata ekena dharmea ||MT_2,19.5|| sthtavya neha bhogeu vivekavikaltman / upalodarasajtaparipnndhabhekavat //MU_2,19.6// spaam ||MT_2,19.6|| dntair yuktibhir yatnd vchita tyajatetarat / vicraavat bhvya ntistrrthalin //MU_2,19.7// vchita abhilaitam | itarat vicravyatiriktam | nti ca strrtha ca tbhy late iti tdena ||MT_2,19.7|| stropaamasaujanyaprajtajjasamgamai / antarntarasampannadharmyrthoprjanakriya //MU_2,19.8// tvad vicrayet prjo yvad virntim tmani / samprayty apunarn nti turyapadbhidhm //MU_2,19.9// stra ca upaama ca saujanya ca praj ca tajjasamgama ca | tai upalakita | antarntare madhye madhye sampann | dharmyn dharmd anapetn arthnm uprjanam | tasya kriy yasya sa | tda prja tvat vicrayet | yvat apunarn pradhvasbhvarahit | turyapadbhidh turyapadeti nmadheym | tmani virnti tmavirntilaka ntim | samprayti ||MT_2,19.8-9|| nanv tmani virnty ki setsyatty | atrha turyavirntiyuktasya pratrasya bhavravt / jvato 'jvata caiva ghasthasytha v yate //MU_2,19.10// na ktenktenrtho na rutismtivibhramai / nirmandara ivbhodhi sa tihati yathsthitam //MU_2,19.11// jvata jvanmuktasyjvata videhamuktasya | artha prayojanam | nanu katham asau tihatty | atrha | nirmandara iti | sa virntiyukta ||MT_2,19.10-11|| ekenopamnnm upameyasadharmat / boddhavy bodhyabodhya na stheya codyacacun //MU_2,19.12// codyena cacu vitta | prasiddha iti yvat | iti codyacacu codyalenety artha ||MT_2,19.12|| yay kaycid yuktyu boddhavya bodhyam eva te / muktaye tan na payanti vykul codyacacava //MU_2,19.13// te iti kartari ah | tvm iti ea | vykul codyacacava | tat tad | tvm na payanti | kim utdhigacchantti bhva ||MT_2,19.13|| codyacaco lakaa kathayati hdaye savidke virnte 'nubhavtmani / vastuny anartha ya pra codyacacu sa ucyate //MU_2,19.14// hdaye manasi | virnte 'pi anubhavtmani savidke cidke | vastuni ya anartham saayarpam anartham | pra pcchaka bhavati | paitai sa codyacacu ucyate | svnubhavvie 'pi vastuni ya puna puna codyn utpdayati sa codyacacur iti bhva ||MT_2,19.14|| abhimnavikalpair ajo japti vikalpayan / bodha malinayaty antar mukha sarpa ivmalam //MU_2,19.15// abhimnenha samyak codanala ity abhimnena ktai vikalpai | codyarpai vikalpai | anta svasmin | aja svm japti buddhi | vikalpayan vikalpayukt kurvan | bodha malinayati bhedamlinyadita karoti | ata tvay vyarh vikalp | na kry iti bhva ||MT_2,19.15|| upadee upayogyn pram niraya prastauti sarvapramasattn padam abdhir apm iva / pramam ekam eveha pratyaka rma tac chu //MU_2,19.16// sarvsm anumndibhedabhinnnm samastn pramasattn | abdhir ivp sthna raya | ekam pratyakam eva iha loke pramam asti | na hi anumndaya pratyaka vin sthtu aknuvanti | he rma | tvam tat pratyaka nma prama | u ||MT_2,19.16|| pratyakam eva kathayati sarvrthasram adhyaka vedana vidur uttam / nna tat prati yat siddha tat pratyakam udhtam //MU_2,19.17// uttam reh | sarvrthn sraprakanadvrea siddhipradatvt srabhta vedana jnam eva | adhyaka vidu srabhtavastuvcakatvd adhyakaabdasya | he rma | nna nicaye | tat prati vedanarpa adhyaka prati | yat siddha bhavati | paitai tad vastu pratyakam udhtam | aka prati siddha pratyakam iti vyutpatte | akaabdasya ca bhmetivad adhyakavcakatvam ||MT_2,19.17|| tata kim ity | atrha anubhter vedanasya pratipatter yathsthitam / pratyakam iti nmeha kta jva sa eva ca //MU_2,19.18// ata paitai | anubhte anubhtirpasya | pratipatte pratipattirpasya | vedanasya | iha loke | yathsthitam na tv anyath sabhvita | pratyakam iti nma ktam | vedanasyaiva vedana prati siddhatvd anyasya sarvasya tasmil laysdant sa eva jva bhavati | vedand anyasya arrde patulyatvena jvatvyogt anubhtipratipattyo sphuatvsphuatvakto bhedo jeya ||MT_2,19.18|| padrthnm etadrpatvam eva kathayati sa eva savit sa punar ahatpratyaytmaka / sa yayodeti savitty s padrtha iti smt //MU_2,19.19// sa eva jva eva | rohvasthy savit bhavati | sa evvarohvasthy ahatpratyaytmaka bhavati | sa ahatpratyaytmaka jva | yay savitty yena ghadisavedanena rpea | udeti sphurati | s savitti | paitai padrtha iti smt | na hi padrthasya savittivyatirekea pthaksvarpam asti | sattve 'py asan kalpatvt | na hi savitti vin sat sat bhavati ||MT_2,19.19|| padrthn jagattva kathayati sa sakalpavikalpdyai ktannkramo bhramai / jagattay sphuraty ambu taragditay yath //MU_2,19.20// sa padrtha | sakalpavikalpdyai sakalpavikalpaprabhtibhi pramtniai viparyayajnai | ktannkrama san | jagattay sphurati | ki yath | ambu yath | yath tat taragditay sphurati tathety artha ||MT_2,19.20|| nanu uddhasya vedanasya katham evarpat sampannety | atrha prg akraam evu sargdau sargallay / sphuritv krabhta pratyaka svayam tmani //MU_2,19.21// pratyaka vedanarpa pratyaka | prk sargt prk | akraam eva sat | sargdau sargonmukhatsamaye | sargallay sphuritv | tmani sargarpe svtmani | svaya svtantryea | krabhtam | na ca svtantryakte katham iti paryanuyoga yukta iti bhva ||MT_2,19.21|| nanu vedanarpasya jvasya kraatva kirpam astty | atrha kraatva vicro 'sya jvasysad api sthita / sad ivsy jagadrpasampattau vyaktim gatam //MU_2,19.22// jagadrpasampattau vicra vimara | asya uddhavedanarpasya jvasya | v kraatva bhavati | kathambhta kranatva | asad api paramrthata asatsvarpam api | sad iva sthitam | puna kathambhta | abhivyakti prkaya gatam ||MT_2,19.22|| nanu punar api ki tasya jvasya kraatva nayaty atha v nety | atrha svayam eva vicras tu sanaartha svaka vapu / nayitv karoty u pratyaka parama padam //MU_2,19.23// svayam eva vicra sanaartha svbhvayukta | svaka vapu nijavicrkhya svarpa nayitv | parama pada kraatvnavacchinna svasvarpa | pratyaka karoti | vicravad eva | punar api jvasya kraatva nayatti bhva ||MT_2,19.23|| nanu vicra katha parama pada pratyakkarotty apekym ha vicrayan vicro 'pi ntmnam adhigacchati / yad tad nirullekha param evvaiyate //MU_2,19.24// vicra vimara | tmna vicrayan kirpo 'ham iti vimaraviaykurvan | yad tmna ndhigacchati na kicidrpatvt na labhate | tad nirullekha vimararahita | para pada uddhacinmtrkhyareha svarpam | evvatihate vicraybhvd ity artha ||MT_2,19.24|| nanu purua etasym avasthy buddhndriyakarmi karoti na vety | atrha manasy anhite nte tair buddhndriyakarmabhi / neha kaicit ktair artho nktair apy abhvant //MU_2,19.25// manasi vicrasvarpe manasi | anhite svakriym akurvati | ata eva nte sati | puruasya tai prasiddhai | kaicid buddhndriyakarmabhi ktai | artha na bhavati | aktai crtha na bhavati | kuta | abhvant bhvanrhityt | nairapekyd iti yvat ||MT_2,19.25|| nanu tad karmendriy k vrtety | atrha manasy anhite nte na pravartanta eva te / karmendriyi karmdv asacritayantravat //MU_2,19.26// karmendriy tasym avasthy pravartanam eva nsti | k vrt tatkarma syd iti bhva | etd cvasth jvanmuktn durlabhaiva | na hi sarvad te atraiva tihanti | videhamukts tu sarvad etanmay evety ala bahun ||MT_2,19.26|| vedanarpavicrantyaiva manantir bhaviyatty abhipryeha manoyantrasya calane kraa vedana vidu / prl drumeasya rajjur antargat yath //MU_2,19.27// pait manomantrasya calane vedanam eva kraa vidu | vedannantaram eva hi mana calati | prl asya manasa antargat rajju bhavati | kasya | yasya drumeasya yath | aya bhva | mana drumeatulyam | prl rajjutuly | vedanam rajjugrhakatulyam | iti vedanasyaiva manapravttau kraatvt | yukt tacchntau tacchntir iti ||MT_2,19.27|| nanu bhavatu vedananty mananti | vedanakobhena manasa kobhe sati jagat kuto nirytty | atrha rplokamanaskrapadrthdykula jagat / vidyate vedanasyntar vte 'nta spandana yath //MU_2,19.28// padrth rpdhrabhtni dravyi | ato vedand eva rpdirpam jagan nirytti bhva ||MT_2,19.28|| nanu svabhvata uddhasya vedanasynta katham etad astty | atrha sarvtmavedana uddha yathodeti tadtmakam / bhti prastadikklabhyntrpadehakam //MU_2,19.29// uddham kenpi rpeparinihitam | ata eva sarvtmavedanam yathodeti tadtmaka bhti sphurati | na tu tanmadhye malam iva jagad astti bhva | kathambhta vedana | dik kla ca bhya cnta ca | tat digdi | prasta vistra gata | digdirpa deha svarpa yasya | tat prastadikklabhyntrpadehakam ||MT_2,19.29|| puna puna lokntarea tad eva pratipdayati draaiva dyatbhsa sva rpa dhrayan sthita / sva yath tatra yad rpa pratibhti tathaiva tat //MU_2,19.30// dra eva vedanasvarpa dra eva | dyatay bhsate | iti tda svarpa dhrayan sthita bhavati | tatra sati tasyeti ea | tasya drau sva rpa yath bhti sphurati | tat sva rpa | tathaiva bhavati | nnyath svapnavad iti ea ||MT_2,19.30|| sarvam tm yath yatra sakalpatvam ivgata / tihaty u tath tatra tadrpa iva rjate //MU_2,19.31// sarvam tm bhavati | ata sa tm yatra yath tihati tatra tath tadrpa iva rjate | paramrthatas tu na rjate | svarpe tathaiva sthitatvd itvaabdopdnam | tm kathambhta iva | sakalpatva sakalpabhva | gata ivnyath nnrpatvam asya na yujyeteti bhva ||MT_2,19.31|| sarvtmakatay draur dyatvam iva yujyate / dratva drasadbhve dyasya tv asti nsata //MU_2,19.32// drau sarvtmakatay uddhatay sthitena sarvabhvena | dyatva yujyata iva | paramrthatas tu na yujyate dratvd apracyuter itvaabdopdna | asata svarpesata | dyasya dratva nsti | dratay sambhvite svasmin svpekatventmraypatte ||MT_2,19.32|| phalita kathayati akraakam evto brahmakalpam ida sthitam / pratyakam eva nirmt tasys tv anupdhaya //MU_2,19.33// ata akraakam paramrthata uddhasya brahmaa akartkatvt kraarahitam | ida jagat | brahmakalpam brahmasada | sthita bhavati | kathambhtam jagat | pratyakam eva sphuam eva | nirmt pramtrahitam uddhasya brahmao mttyogd | anyath auddhatpatte | nanu m bhavatu brahmaa kraatva mttva v | tadan tu tad bhavatv ity | atrha | tasy iti | tu pakntare | tasya brahmaa | a anupdhaya kraatvdirpopdhirahit bhavanti | anyath taddvrea tasypi sopdhitvaprasagt ||MT_2,19.33|| eva prsagitva parityajya praktam evnusarati svayatnamtretararpako yas tad daivaabdrtham apsya dre / rea sdho padam uttama tat svapaurueaiva hi labhyate 'nta //MU_2,19.34// ya svayatnamtrakt itararpaka itararpatvena kalpita | tad daivaabdrtha dre apsya | he sdho | rea tat uttama pada anta svapauruea mnasikena pauruea | labhyate ||MT_2,19.34|| sargntalokena vicrvadhi kathayati vicraycryaparampar matena satyena sitena tvat / yvad viuddh svayam eva buddhm anantarp paratm upaii //MU_2,19.35// tvam satyena sitena doarahitena | cryaparampar matena matnusrea | tvat tvatkla vicraya | yvat paratm uttracidrpatm upaii | paratm kathambhtm | viuddhm cetykhyamalarahitm | puna kathambhtm | svayam evvabuddhm anubuddhm | puna kathambhtm | anantarpm aparicchinnasvarpm | iti ivam ||MT_2,19.35|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae ekonavia sarga || 2,19 || mumukor vyavahra saghya kathayati ryasagamayuktydau praj vddhi nayed balt / tato mahpuruat mahpurualakaai //MU_2,20.1// purua dau ryasagamayukty sdhusagkhyenopyena | buddhi vddhi vivekakamatva nayet | tata buddhysdhitai mahpurualakaai mahpuruat bhavet ||MT_2,20.1|| nanu mahpuruaguair vin mahpuruat katha sidhyatty apeky tadguharaam eva kartavyatvena kathayati yo yo yena gueneha purua pravirjate / iketa ta tam evu tasmd buddhivivddhaye //MU_2,20.2// buddhy vivddhayeti v pha | ryasagamayukty vivddhay buddhy ity artha | anyath buddhivddhyabhve katha paraguagrahaasmarthya syt ||MT_2,20.2|| nanu tarhi guagrahaa suamam eveti mahpuruatpi susdhyaiva syd | ity atrha mahpuruat tv e amdigualin / samyagjna vin rma siddhim eti na kasyacit //MU_2,20.3// ata samyagjnam evryasagamayukty prathama sdhyam iti bhva ||MT_2,20.3|| nanu samyagjnena ki setsyatty | atrha jnc chamdayo ynti vddhi satpuruakramt / lghany phalenntar ver iva navkur //MU_2,20.4// jnt kathambhtt | satpuruakramt | na tv asatpuruakramt | krama parip | diabdena damdn grahaam | ver iti pacam ||MT_2,20.4|| nanu amdibhir api ki syd ity apekym ha amdibhyo guebhya ca vardhate jnam uttamam / anntmakebhyo yajebhya livir ivottam //MU_2,20.5// uttamam paramtmaviayatvena sarvebhyo jnebhya reham ||MT_2,20.5|| phalitam ha gu amdayo jnc chamdibhyas tath jat / paraspara vivardhete ete 'bdasaras yath //MU_2,20.6// ata jnc chamdaya | amdibhyo jna | yath abdebhyo meghebhya sara | sarasa megh iti pirtha ||MT_2,20.6|| punar apy etad eva kathayati jna satpurucrj jnt satpuruakrama / paraspara gatau vddhi jnasatpuruakramau //MU_2,20.7// satpurucrt amder ity artha ||MT_2,20.7|| nanu jnaamayo sapattau puruasya kena yatnenottamapadaprptir bhavatty | atra sadntam uttara kathayati yath kamalarakiy gty vitatatray / khagotsdena sahito gtnanda prasdhyate //MU_2,20.8// jnasatpuruehbhym akartr kartrpi / tath pus niricchena samam sdyate padam //MU_2,20.9// yath kamalarakiy gopikay kartry | vitat csau tr ceti tdy gty karaabhtay | khagn ya utsda dhnyd apsana | tena sahita gtnanda prasdhyate | na hi tasy tatra yatno 'sti | gtimtreaiva gtnandakhagotsdayo siddhatvt | mg hi aya svabhva ea yat gti rutv bhakyam api tyajantti | tath kartr nha karteti nicayt karttvaleparahitena kartrpi kartvad bhsamneneti yvat | puruea kartr | jnasatpuruehbhy jnaamdibhy karabhy | ayatnena yatnarahitam eva | padam uddhacinmtrkhyam uttama pada | samsdyate prpyate | jna amdika cety etanmtrakam evtropya | nnyat kicid iti bhva | puruea kathambhtena | niricchena jnaamdipratay padaprptv apcchrahitena | anyathecchrpasya kobhasya sthitatvt prat na syd iti bhva ||MT_2,20.8-9|| mumukuvyavahraprakarabhidheya vastpasaharati sadcrakrama prokto mayaia raghunandana / tathopadiyate samyag aya jnakramo 'dhun //MU_2,20.10// prokta etadyuktasyaiva vakyame jnakrame 'dhikritvd iti bhva | nanv adhun ki karoty apekym ha | tathopadiyata iti | tath sadcrakramavat | jnakrama brahmopadi svtmajnaparip ||MT_2,20.10|| prakaraamhtmya kathayati ida yaasyam yuya pururthaphalapradam / tajjd pttmastrrthc chrotavya kila dhmat //MU_2,20.11// bhyadn samukhkartum iti yuyam iti ca ida mumukuvyavahrkhya prakaraam | pururthaphalapradam mokadam | tajjt kathambhtt | pta samya nicita | tmastrm adhytmastrm | artha yena | tasmt ||MT_2,20.11|| nanv etacchravaena ki syd ity | atrha rutv tu buddhinairmalyd bald ysyasi satpadam / yath katakasalet prasdam avaam paya //MU_2,20.12// tvam etac chrutv | siddht buddhinairmalyt | balt ayatnam eva | satpada ysyasi | atrottarrdhena dntam ha | yatheti | katakam jalauddhikr dravyaviea ||MT_2,20.12|| nanu katham etacchravaena purua satpada ytty | atra sargntalokenottara kathayati viditavedyam ida hi mano mune vivaam eva hi yti para padam / yad avabuddham akhaitam uttama tad avabodhada na jahti hi //MU_2,20.13// he mune munikarmnvitatvt munirparrma | hi yasmt | viditavedya mana vivaam eva para pada yti | ato viditavedyatvakria etacchstraravat satpadaprptir yuktaiveti bhva | nanu viditavedyam api mana yadi kadcid viditavedyat jahti tad ki kryam | ity atrha | yad iti | manas yat uttama na tv adhara bhogarpa vastu | avabuddha samya nicitam | tat mana | tadavabodhada tasyottamasya vastuna | yo 'vabodha tasya da | hi nicayena | na jahti | viditavedyo hi kadcid api viditavedyat na jahtti ttparyam | iti iva iva ivam iti ||MT_2,20.13|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae via sarga || 2,20 || rot bhvanveasatktasvntalinm | mumukuvyavahroktivykhy satphaladstv iyam || 1 || yacchaktyveavaata smarthya kryagocaram | bhvnm astu yatno 'ya tatkryatvena nicita || 2 || svtmalbhamahodraphalayogyatvabhvana | mumukuvyavahro 'ya sphuratn mama mnase || 3 || iti ivam || iti rkmramaalntarvartyrdhyapdamahmhevaravairyakahtmajarmadavatrakahaputrarbhskarakahaviracity rmokopyaky mumukuvyavahraprakaraa samptam | iti ivam || 3. Prakaraa: Utpatti (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41) rrmya nama | o ktv citta svabodhasmaraavinihata prauhamohndhakra smtv jnaprad t sumahitavibhav rguro pduk ca / dhytv vighnntaka ta ivasutam anagha rgaea suream utpattykhyvaghiprakaraavivtis tanyate bhskarea // eva mumukuvyavahrkhye prakarae vakyamopadedhikritvasampdananimitta vyavahra pratipdya tacchravaamtrea ca rrma prptatadanuhnaphala vibhvya prapacasynutpattisatattvotpattijnam updeyabhtamokaprptau mlakraatay nicitya tadupapdakam utpattiprakaraam rabhama vakyamabrahmaikatvrayaena guruiyabhvnupapatti purasktya svavyatiriktaiyopadeabhvena paraprayukta codyam abhiakamna taduddhranimittabhta brahmaikatve 'pi svapnadntena padrthabhedagrhaka brahmavidanubhava prathama kathayati || vgbhbhir brahmavid brahma bhti svapna ivtmani / yad-ida-tat-sva-abdrthair yo yad vetti sa vettu tat //MU_3,1.1// uttaravkyastha vettti pada prvavkye 'pi yojanya | tenyam artha | brahmavit brahmajn | vetti anubhavati | kim iti karmpeky paya mgo dhvattivat vkya karmatvena kathayati vgbhbhir iti | brahma nnpadrthabhvena bhita kim api skma vastu | bhti vilasati | sphuratti yvat | kai bhti | yad-ida-tat-sva-abdrthai | yaddisarvanmaabdavcyabhtai padrthai | tadrpeeti yvat | itthambhve tty | padrthn ca yaddisarvanmavcyatva vastpalakaa | yatra sarvanma prayujyate dravyam ity ucyate | so 'rtha bhedyatvena vivakita ity abhiyuktasmarat jeyam | kutrdhre bhti | tmani svabhittau | tadvyatiriktasya dvityasybhvt | ida bhna ca artht jgratklna jeyam | svapnasya dntatayopdnt suupte nyamtrabhnspadatvc ca | yad-ida-tat-sva-abdrthai kbhi | vgbhbhi | vg atra samnaviayatvena vikalpa abhipreta | tena vikalpabhnarpair ity artha | bhsamn ete padrth hi svapnapadrthavat vikalparp eva | tatsratay sthitasya uddhacinmtrasyaiva vastuta arthatvt | kasminn iva bhti | svapne iva | yath svapne | brahma svapnapadrthatay bhitam | tmkhye vastuni | tmani svabhittau | vgbhbhi vikalpabhnabhtai | yad-ida-tat-sva-abdrthai bhti | tath ity artha | svapne hi tmabhvena sthitasya brahmaa padrthabhvena bhna sarvaskikam eva | nanv anye bauddhdaya sarvath padrthpahnava kurvanti | tat katha tvayaivam uktam ity ha yo yad iti | ya ya kacit brahmavida bauddhdi yat yat padrthn sarvath asattvdi vetti anubhavati | sa tat vettu anubhavatu | kim asmka tadvedanena | brahmavidvedane eva ttparyt iti bhva | atra ca yacchabda idamditrayea saha samndhikarayadarant smnyaniha | i idamdaya traya vieanih | tatrpi idaabda pratyakavedyaniha iti sarvanmacatukenaiva sarvapadrthkepasiddhv anupayuktatvd anyem akathanam iti jeyam | atha v brahmavid ity mantraapada brahmajndhikte rrme viidhikritvascanya prayukta | tath ca sphua evrtha | npi duryojakatvkhyadopatti ||MT_3,1.1|| proktabrahmavidanubhavrayaena akviaykta paraprayukta codya pariharati nyyennena sarvasmin sarge brahmmbare sati / kim ida kasya vakti codyacacur nirkta //MU_3,1.2// anena nyyena anay padrthn brahmamayatve 'pi bhedasdhikay brahmavidanubhavarpay yukty | na tu padrthn sarvathpahnavakriy bauddhdiyukty | sarge sjikriykarmai bhvajte | brahmmbare brahmkarpe | sati | tvam kirpa | tvam kim ida kirpam ida stra | kasya kirpasya iyasya | vaki kathayasi | sarvasya brahmaikarpatvt | iti evarpa | yat codyam kepa | tena cacu prasiddha | evarpacodyakrti yvat | nirkta pratikipta bhavati | tena vitta iti cacuppratyaya | vitta prasiddha ity artha | nanu katham etena codyanirsa | ucyate | brahmavid paramrthena brahmaikatve 'pi vyavahraday svapnatulyasya iyasya ydo yaka tdo balir iti nyyrayaena tadrpopadeakaraa yuktam eva svapnatulyasya jagata agkarat | sarvath padrthpahnavakri bauddhdnm eveda codya yuktam iti ||MT_3,1.2|| eva akitacodyanirsa ktv svopadea prati rotn samukhkaroti aha tvad yathjna yathvastu yathkramam / yathsvabhva vacmda tat sarva ryat budh //MU_3,1.3// tvacchabda skalye | aha vasihkhya guru | ida mokopybhidha stra | tvat skalyena | vacmi kathaymi | katha vacmi | yathjnam jnnusrea | tath yathvastu vastvanusrea | tadvat yathkramam kramnusrea | puna katham | yathsvabhva svabhvnusrea | jndaya catvra eva hi strapravttinimittabht | tat tato heto | he budh | yumbhi sarvam ryatm ravaagocarkriyatm | budh ity mantraapada budhnm evaitacchstraravae adhikritva scayati | sarvam ity anena sakalam ida rutv paramaprayojanvpti bhaviyatty ardhd utthya na gantavyam iti scitam ||MT_3,1.3|| eva ravaayogya budhavarga samukhktyotpattiprakaraattparyrtha lokena saghya kathayati svapnavat payati jagac cinnabho dehavinmayam / svapnasasradnt ihaivnta samanvit //MU_3,1.4// cetayati paprakhya karaavarga svveena cetanakriykarttve prerayatti cit sarvntargata kim api uddha tattva | atha v cetatti cit citikriykartbhta kim api tattvam | s eva nabha sarvavypakatvt ka | tat cinnabha cidka | jagat gamanalam dyaprapaca | svapnavat payati svapnavat svaya kalpayitv anubhavati | kda jagat | dehavinmaya | dehavit deho 'ham iti jnam | ahakra iti yvat | tasya vikra dehavinmaya ahakrasvarpa | na tu uddham ity artha | nanu svapna kim iha dntatvena datta ity | atrha svapneti | svapne d sasr svapnasasr | te eva dnt nirayasthnni | te svapnasasradnt ihaivsmin jgratprapace evnta | samyak | na tu mukha eva | anvit sambaddh bhavanti | kalpanmtrasiddhatvt | ata svapnasya dntatvam uktam iti bhva ||MT_3,1.4|| sagraheoktam artha mhabuddhiu praveanya svata sarvaja rrma madhyektya vistrayitu prastauti mumukuvyavahroktimayt prakarat param / athotpattiprakaraa mayeda parikathyate //MU_3,1.5//mumukuvyavahrasyokti prcuryea prastut yasmin | tat mumukuvyavahroktimaya | tdt prakarat | mumukuvyavahrkhyt prakarad iti yvat | param anyat | parikathyate samyak kathyate ||MT_3,1.5|| pratijtaprakararambha karoti bandho 'ya dyasadbhvo dybhve na bandhanam / na sambhavati dya tu yatheda tac chu kramt //MU_3,1.6// ayam anubhyamna | bandha dysaktatva | dyasadbhva dyena dikriyviayea bhvajtena | sadbhva svarpalbha | drara prati sphuraam iti yvat | yasya | sa tda bhavati | dybhve sati bandhana bandha | na bhavati | na hi rajjvabhve bandhana dam | nanu sato dyasya katham abhva setsyatty | atrha na sambhavatti | tuabda sambhavina uddhadrau sakt dyasya vyatirekadyotaka | dya na sambhavati sambhavanakriykarttva na bhajati | svapnanyyena prattimtrasiddhatvt | nanu katham etad ity | atrha yathedam iti | ida dysambhavana | yath bhavati | tat kramt u ||MT_3,1.6|| nanu kimartham utpattiprakaraam eva prathama kathayasty apekym ha utpadyate yo jagati sa eva kila vardhate / sa eva mokam pnoti svarga v naraka ca v //MU_3,1.7// dharmdharmollaghanena mokam | dharmea svargam | adharmea narakam iti vibhga ||MT_3,1.7|| nanu tata kim ity | atrha atas tev avabodhrtha tat tvat kathaymy aham / utpatti sastv eti prvam eva hi yo yath //MU_3,1.8// yata utpattydnm ekdhikaraatva asti | ata teu kramabhviu utpattydiu madhye | avabodhrtha tvajjnrtha | ihsmin prakarae | aham tvat prathama | tat kathaymi | tat ki | ya purua | yath yena prakrea | sastau sasaraasvabhve sasre | prvam eva sargdau eva | utpattim eti brahmaa vyatiriktatvena satt bhajati | tato 'nantara sthitiprakaradau vardhandikam api kathaymti bhva | hiabda nicaye | ata evsya prakaraasyotpattiprakaraam iti nmpi bhavatti jeyam ||MT_3,1.8|| tatra tvat sakepakathana pratijnte ida prakarartha tva sakepc chu rghava / tata prakathayiymi vistara te yathepsitam //MU_3,1.9// he rghava | tvam idam jagadutpattirpa | prakarartha utpattiprakarabhidheya | sakept sakepea u | tata sakepnantaram | yathepsita psitnusri vistara kathayiymi | sakepakathanena vin tvatsandehnutthnt vistarea kathana na sambhavati | sandehaviayatvt vistarasyeti bhva ||MT_3,1.9|| pratijt sakepata jagadutpatti kathayiyan prapackrntabuddhe iyasya vidhimukhena mlakraasvarpakathanam ayukta jtv sthnikhanananyyam ritya jagannamukhena mlakraasvarpa kathayitu prastauti yad ida dyate sarva jagat sthvarajagamam | / tat suupta iva svapna kalpnte pravinayati //MU_3,1.10// asmbhi yat | idam purovarti | sthvarajagama sthvarajagamasvarpa | jagat navara bhvajta | dyate anubhyate | tat kalpnte ntarrthavivaky sarvadyakayarpy turyvasthy vieata tadattvasthy ca | bhyrthavivaky tu klntarabhvini pralayakle | pravinayati prakarea saskrkhyt mld dhrd nayati | mlakraabhvenvasthnt adarana yti | ka iva | svapna iva | yath suupte svapna nayati | tathety artha | nanu suuptau jagato bjabhvenvasthnt anyath punarbhavyogt katham ayam upamnopameyabhva siddhyatti cen | na | staimitykhyasya smnyadharmasyobhayatrpy avasthnt smnyadharmamtrrayaenaiva hi upamnopameyabhva uttihati | iti na ko 'pi virodha ||MT_3,1.10|| yatsvarpaprakaanrtham aya yatna kta tan mlakraa eatvena kathayati tata stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta yat kicid avaiyate //MU_3,1.11//tata prapacannantaram | yat kicit kenpi nmn vaktum akya kim api skma vastu | iyate eatay tihati | tasypi ne nopalabdhur abhvena sampanno 'pi prapacana | asatkalpa eva syd iti bhva | nanu nmata tad vastu katha noktam ity | atra vieaadvrea hetum hnkhyam iti | ankhyam khykarttvena sthitatvt khykarmat netum aakyam | nanu katha tad ankhyam astty | atrpi vieaadvrea hetum hnabhivyaktam iti | anabhivyaktam atiskmatvt | bhyntaratvena sthitair indriyair apratyakktam ity artha | bhyntarendriypratyakasya cnkhyatva sphuam eva | vgindriyasypi agamyatvt | nanv anabhivyaktatvam api katha tasystty | atrpi vieaadvrea hetum ha na tejo na tama iti | cetyakalita cinmtra teja | taccetya tama | atha v srydika teja | andhakra tama tadvyatiriktasvarpam ity artha | tath ca tasynabhivyaktatvam eva | tejastamasor eva abhivyaktiviayatvt | tathpi nyatpattim akya vieaam ha tatam iti | sarvatra protasvarpam ity artha | nyatve katha tatatva syd iti bhva | kena svarpea tasya protatvam astty | atrha stimitagambhram iti | stimita ca tat gambhra ceti stimitagambhram | cinmtrarpatvena cetyabhvarpasya prasaraasybhvt nispandam | nirlambanatvena svabhinnasyvaghu abhvt duravagha cety artha | ata ca nirlambauddhacinmtrarpatay protam astti bhva | yady api nsarga tihati | param iti vakyamanty tasya tattvasya prapacodbhvana prati sarvadaiva spando vartata eveti | uddhatay sthitasya tasyopalabdhi kadpi na sambhavaty eva | tathpi ded dentara dram itydivakyamanty madhyavttiu sad tadupalabdhi sambhavaty eveti na vimukhena bhavitavyam | videhamuktn tu sarvad tanmayatvam api sambhavati | yata asya cinmtratattvasyeda eva mahim bhavati | yat sarvad vivamaya tad uttra ca bhavatti na kicid viruddham ||MT_3,1.11|| nanu yadi tat tattvam ankhyam asti tat katha budhai tasya tattvasya ta tmetydik saj kt ity | atrha tam tm para brahma satyam itydik budhai / kalpit vyavahrrtha yasya saj mahtmana //MU_3,1.12// budhai tatsktkravadbhi | kalpit kalpanay bhvit | vyavahrrtha iyopadekhyavyavahrasampdanrtham | na tu kicit pravttinimittam updya tdik saj tatra pravartante iti bhva ||MT_3,1.12|| nanu tat da bhavatu | ki tata ity | atrha sa tathbhta evtm svayam anya ivollasan / jvatm upaytva bhvinmakadarthanm //MU_3,1.13// tathbhta eva paramrthata proktt svarpd apracyuta eva | sa tm proktavieaayuktam sarvad bhtatvena statyagamanakriykartbhta cinmtrkhya tattvam | jvatm statyagamanaviruddhasvabhvapradhraakriykartbhta jvabhvam | upaytva gacchatva | sa tm kim kurvan | anya ivollasan | svaya svaviayatsdanena svavyatirikta | cetyarpa iva ullasan | svaparmaranamtreaiva hi cinmtrasya cetyarpo jvdibhva bhavati | tathbhta iti padam ivaabdadvayasya yogyat kathayati | na hi tathbhtasya paramrthata atathbhvo yukta | na hi sad jalabhvt apracyutasya jalasya taragatsdane 'pi paramrthata ajalabhvo yukta | jvat kathambht | bhvinmakadarthanm | bhvin agre | bhavanal nmakadarthan jveti nmarp | kadarthan mlinya yasy | tm | jveti nmayogym ity artha | bhvitva ca nmna vaikharprdurbhve jeyam ||MT_3,1.13|| adhun tasyaiva jvatvnantarabhvin manast kathayati tata sa jvaabdrthakalankulat gata / mano bhavati mauntma manann mantharbhavan //MU_3,1.14// tata jvabhvnantaram | sa tm | mana bhavati | kda mana | mauntma | sahajasvarpavimarsmarthya mauna | tadrpam kuta bhavatty | atra hetugarbha vieaam ha | mantharbhavann iti | yata mantharbhavan alasbhavan bhavati ity artha | kuta mantharbhavan ity apekym ha | manand iti | mananj jvatvamanankhyt dharmt | mananaparatvenaiva hi tm svaparmara prati mantharbhavati | tata manorpa bhavati | kathambhta sa | jvaabdrthakalankulatm | jvasya vcaka abda jvaabda | tasya ya artha aurpa jva | tasya ya kalan svarpatay parmara | tay y kulat | tm gata | aya bhva | sarvath cetyavyatiriktasvarpa cinmtra prathama cittvenham iti svapar-mara karoti | tatra grhakatay sthitasya bhgasya cid iti nma | grhyatay sthitasya tu jvatva | tata tasya jvasya svasmin autvaparmaro bhavati | tad eva ca tasya manastvam iti ||MT_3,1.14|| phalita kathayati mana sampadyate tena mahata paramtmana / susthird asthirkras taraga iva vridhe //MU_3,1.15// tena tata heto | mana aurpa citta | mahata vypakt | paramtmana sampadyate prdurbhavati | ka iva | taraga iva | yath susthirt vridhe samudrt | asthirkra taraga sampadyate | tathety artha | atra ca susthiratva taragpekay jeyam ||MT_3,1.15|| manasa utpattim uktv tatkryabhtasya jagata utpatti kathayati tat svaya svairam evu sakalpayati nityaa / teneyam indrajlarr vitateva vitanyate //MU_3,1.16// tat paramtmokta mana | svayam | na tu anyat kicit madhyektya | svairam svecchay | na tu parapreraay | sakalpayati sakalpa karoti | ata tena manas | iyam anubhyamn | indrajlar mithybhtattvena indrajlavat bhsamnatvt indriyajlasampadrp si | vitanyate vistryate | kathambhteva | vitateva vistr iva | paramrthata ausvarpe manasi sthitatvt vaitatyarahitetvaabdopdnam ||MT_3,1.16|| paramtmotthn manasa syutthnakathanaphalam ha yath kaakaabdrtha pthaktvrho 'sti knake / na nma kaake tadvaj jagacchabdrthat pare //MU_3,1.17// yath kaakaabdrtha kaakaabdbhidheyabhta sanniveaviea | pthaktvrha | artht knakt pthaktvayogya na bhavati | kva sthitasya kaakaabdasyrtha | knake kaake kanakanirmite kaake ity artha | tadvat pare jagacchabdrthat bhavati | tadvad ity anena dntagata sarvam kipyate | tenyam artha | tadvat tath | pare | artht proktanty jagattay sthite uttre cinmtre | sthitasya jagacchabdasyrtha part pthaktvrha na bhavati ||MT_3,1.17|| mhabuddhiu sakramartha punar apy etad eva kathayati brahmay evsty ananytma yathsthitam ida jagat / na jagacchabdakrtho 'sti hemnva kaakdit //MU_3,1.18// yathsthitam anena prakreaiva sthita | na tv anya prakram sdyeti yvat | ida jagat brahmai bhite cinmtre | ananytma ananyasvarpa asti | tatra jagacchabdakrtha | jagacchabdakasya jagad iti abdasya | artha brahmavyatiriktapadrtharacanrpa abhidheyam | na bhavati | tattaybhimatasya jagata brahmatvasdhant | jagacchabdakrtha k iva | kaakdit iva | yath kaakdit kaakdibhva | hemni nsti | tathety artha ||MT_3,1.18|| asattvasdhikm ata evoktrthadrhyakri manasa sakt jagadutpattim anuvadati asataivsat tpanadyeva lahar cal / manasaivendrajlarr jgat pravitanyate //MU_3,1.19// manas eva | na tv anyena kenacit | jgat jagatsambandhin | jagatsvarpeti yvat | indrajlar indrajlasampat | pravitanyate | kathambhtenaiva | asat eva asatsvarpeaiva | na hi brahmavyatirekea manasa pthak satt asti | kathambhtendrajlar | asat svakraabhtamanovat asatsvarp | manas kayeva | tpe bhsamn nad tpanad | tay iva | yath asaty tpanady asat cal lahar pravitanyate | tathety artha | nanu katha prvaloke kanakakaakasya dntatva iha tpanadlahary iti cet | satyam | prvaloke jagata paramrthata brahmarpatvakathanrtha kanakakaakasya dntatva | asmin loke tu tasyaivnupapattinivraya brahmavyatirekesattvakathanrtha tpanadlahary dntatvam ity ekaphalasdhakatvn na dntadvayasya vaiamyam | jagata manonirmatvbhve hi paramrthasattva prpnoti | tath ca bhinnasattbhja tasya brahmatvakathanam ayukta syt | na hi ghae pao 'yam iti vaktu yuktam | ity anupapattinivraysya lokasyopanysa | iti tadantargatasya dntasypi tadartham eva sa yukta ||MT_3,1.19|| jgatm indrajlariya viinai avidy sastir bandho my moho mahat tama / kalpitnti nmni yasy sakalavedibhi //MU_3,1.20// sakalavedibhi sarvajai ||MT_3,1.20|| adhun prokty indrajlariy sakt mokakkia iya jtv mokasvarpanirpaa vin iyasya mokvptim ajnan mokasvarpanirpaam api tadviruddhabandhasvarpajna vinakya manyamna tatsvarpanirpaa pratijnte | bandhasyeti / bandhasya tvad rpa tva kathyamnam ida u | tata svarpa mokasya jsyasndusamnana //MU_3,1.21//bandhasya indrajlarsvarpadysaktatvasya | anupdeyabandhasvarpanirpaapratijay vykulbhta iya samvsayati tata iti | tata bandhasvarpakathannantaram | mokasya dyanairapekasya | heyanirpanantaram updeyanirpaasya yuktatvd iti bhva ||MT_3,1.21|| bandhasvarpa kathayati draur dyatvasattga bandha ity abhidhyate / dra dyavad baddho dybhvd vimucyate //MU_3,1.22// he aga | paitai dyasatt dyasadbhva | drau dikriykartu | bandha abhidhyate | bhvapratyaya pdaprartha | etad evnvayavyatirekbhy vsayogya karoti draeti | dyavat dyavaena | dyasattvaeneti yvat | dybhvt dysattay | viayasya bhve viayio 'pi bhvt | tadabhve tasypy abhvt iti hetudvaya vkyadvaye svaya yojyam ||MT_3,1.22|| tatra dyasvarpa kathayati jagat tvam aham itydi sargtm dyam ucyate / yvad etat sambhavati tvan moko na vidyate //MU_3,1.23// jagat bandhahetu dyaprapaca | tvam tato mokkk iya | aham ity upade | diabdena mokasya grahaam | tasypi dyatvnapyt | paitai jagat tvam aham itydi dyam dikriykarmocyate | kuta ity kkym vieaadvrea hetu kathayati | sargtmeti | sjyamnasvarpa ity artha | sjyamnasya ca dyatva sphuam eva daranaprvakatvt | sarjanasya ca daranaprvakatva tad aikatetydirutismarthyt jeyam | asya bandhahetutvam anuvadati | yvad iti | yvat etat ida jagaddidyam | sambhavati sattyukta bhavati | tvat moka na vidyate | bandhanimittasya sthitatvt | sattmtreaiva ca dyasya bandhanimittatvasvabhvatvt ||MT_3,1.23|| nedam iti vacanakathanamtreaiva ntadyatvbhimnayukta iya prati ha neda nedam iti vyarthai pralpair nopamyati / sakalpajanakair dyavydhi pratyuta vardhate //MU_3,1.24// idam anubhyamna | ida dyam | na bhavati | ida dya na bhavati iti evarpea sthitai vyarthai dyantykhyaphalarahitai | tath sakalpajanakai niedhkhyasakalpotpdakai | pralpai unmattapralpai | dyavydhi dykhyo roga | nopamyati niedharpatay sthitatvt | pratyuta vardhate vddhi yti | niedhkhyasakalpavardhakatvt | nanu katha niedhasya dyatva | satyam | draviayatvt niedho 'pi hi drau svata bhinnatay bhti ||MT_3,1.24|| nanu nedam iti vacanamtrea dyanti m bhavatu | tarkdibhi tacchnti sdhayma ity | atrha na ca tarkabharakodair na trthaniyamdibhi / sato dyasya jagato yasmd ete vicrak //MU_3,1.25// tarkabhar bhedapradhnatvena dyasatyatvpdakn tarkasamhn | ye kod vicrani | tai dyavydhi nopamyati | tath trthaniyamdibhi dyavydhi nopamyati | yata ete tarkabhardaya dyasya jagata sata vicrak satyatvavicrak bhavanti | tatra tark skd eva padrthasdhakatva | trthdn tu svargdiphalanihatvt | na hy asatyanihatva yuktam ||MT_3,1.25|| nanu tark sad api jagat paryante bhgata anityatvena kathayantti tem api bhgata dyantyupapdakatvam asty evety | atrha jagad dya tu yady asti na myaty eva tat kvacit / nsato vidyate bhvo nbhvo vidyate sata //MU_3,1.26// dyam dikriyviaybhta | jagat navarasvabhva bhvajta | yady asti yadi paramrthasat bhavati | tat tad | kvacit kutrpi dee kle v | na myati nti na vrajati | yata asata astikriykarttvam abhajata | bhva satt | na bhavati | tath sata astikriykarttva bhajata | abhva asatt | nsti | svarpahniprasagd iti bhva ||MT_3,1.26|| dyaparamrthasattve doam ha acetyacitsvarptm yatra yatraia tihati / dra tatrsya dyar samudety apy adare //MU_3,1.27// cit svayam virbhvyasvaviaykta bhvajta cetya | avidyamna cetya yasy | s acety | proktasvarpacetyavyatirikteti yvat | td y cit | tatsvarpa tanmaya | tm svarpa yasya | sa acetyacitsvarptm | yatra yatra yasmin yasmin dee | yasy yasym avasthym iti yvat | tihati | adare 'pi paramaskmodare 'pi | tatra tasmin dee | asya drau | dyar samudeti prdurbhavati | nanu tde skmatare dee 'rme katham etdasya prapacasyvasthna sambhavati | satyam | sthladyasaskrotpditay smty tatra tasya prdurbhva sidhyaty eva [---]tvt ||MT_3,1.27|| atha tapodhyndibhi satyadyantyabhimnagrastn prati kathayati draur asti jagad dya tat pramam ida may / tyakta tapodhynajapair iti kcikatptivat //MU_3,1.28// drau dikriykartu | jagat dyam svabhinnatay dikriyviayo bhavati | tat jagadrpa dya | may tapodhynajapai tyaktam nti ntam | iti etat | kcikatptivat kcikadravyea mama tptir jteti vacanavat bhavati | yath tptyartha bhakitena kcikadravyea pratyuta kut eva jyate | tath svabhinnadevatrdhanrtham anuhitai tapaprabhtibhi api dyavddhir eva jyate iti bhva ||MT_3,1.28|| nanu dya satya bhavatu | mokvasthy dyn nirgatasyta eva vieagusavedanaptrat gatasytiskmasya jvasyeda dya ki karoti | na hi suptasya bhyajagatkta vykulatva dyate ity | atrha yadi nma jagad dyam asti tat pratibimbati / paramdare 'py asmi ciddare na saaya //MU_3,1.29// jagat navaram dyajtam | yadi nmsti yadi nma paramrthasat bhavati | tad paramdare 'pi atiskmamadhye 'pi | asmin tmatvena sthite | ciddare cinmakure | pratibimbati pratibimbatvena sakrmati ||MT_3,1.29|| katham etad ity | atrha yatra tatra sthita rma yathdare prabimbati / adridyrvnaddi ciddare tathaiva hi //MU_3,1.30// he rma | hi yasmt krat | yath yatra tatra sthita vastu | dare prabimbati pratibimbati | tathaiva tadvat eva | adridyrvnaddi adraya ca dyau ca rv ca nad samudr ca | te adridyrvnad | te di yasya jagata | tat adridyrvnaddi | tda jagat | ciddare cinmakure | pratibimbati | svabhvasya tyaktum aakyatvt | aya bhva | sphuratt eva hi satt bhavati | s ced dye paramrthata asti tad sphurattmtramay cinmtratvt | s svasphuratttvata kadpi na vyatirikt bhavet iti kadpi ciddara dyapratibimbarahito na bhavet iti ||MT_3,1.30|| tath ca mokbhvaprasaga ity abhipryeha tatas tatra punar dukha jar maraajanman / bhvbhvagrahotsarg sthlaskmacalcal //MU_3,1.31// tata yadi ciddara dyasadbhvena puna puna pratibimbayukto bhavet | tad tatra tasmin cinmtre | puna dukha bhavet | tath jar bhavet | tadvat maraajanman bhavet | tath bhvbhvagrahotsarg prdurbhvandnatyg bhaveyu | sasrasyaitatsvarpatvt | dukhdaya kathambht | sthlaskmacalcal | tatra jgratklnn sthlatvam acalatva ca | svapnaklnn skmatvam calatva ceti vibhga | suuptau dukhdibhnbhvt | tath ca sthlaskmadukhdirpasasragrastatvena jvasya kadpi mukti na syd iti bhva ||MT_3,1.31|| nanu bhavatu dya paramrthasat | tathpi samdhiparm anartham utpdayitu ksya aktir ity | atrha ida pramrjita dya may ntrham sthita / etad evkaya bja samdhau sastismte //MU_3,1.32// may idam dyam pramrjitam samdhyupyena nitam | yata aham atra sthita sthyukta nsmi | etad eva prvrdhokta vastu eva | samdhau dyoparamasvarpe samdhne | sastismte dyasmte | akaya bja syt | sastiviayasya dyasya sastiabdavcyatva lakaay jeyam | aya bhva | samdhipariatasya dyapramrjana tadansth ca siddhatvena sphurati na v | na cet tad sampannam apy etad dvayam asad eva | sphuratty eva paramrthata sattsvarpatvt | sphurati cet tadsthit eva sastismti | tadbjasya sphuraasya sthitatvt | nanu tvadabhimate dytyantbhve 'pi aya doa prasajati | sphurati cet dytyantbhva tat sthitam eva dya | sphurakhyasya bjasya sthitatvt | na cet tad asann eva dytyantbhva | iti cen | na | na hi dytyantbhvavdina sarvoparamasvarpa samdhi dytyantbhvatay abhipreta yena proktadoaprasaga syt | ki tu dytyantbhvanicayamtram eva tasyopayogi | na hi rajjusarpanivrartha mantrapahana yuktam | api tu nya sarpa iti sarptyantbhvanicayamtrasyaiva tatropayoga | atyantbhvanicaya ca gurustrasagodbhtendhihnabhtacinmtravijnenaiva sidhyati | na pabhvpdakai samdhibhir ity ala prapacena ||MT_3,1.32|| na kevala jagatsatyatvavcyabhyupagatadyoparamasvarpasya samdhe dyabjadhratvamtram evsty | api tu kryakarae asmarthyam apy astty abhipryeha sati tv asmi jagaddye nirvikalpasamdhin / na ckayasuuptatva turya vpy upapadyate //MU_3,1.33// tu pakntare | asmin jagaddye jagatsvarpe dye sati | sati paramrthasati sati | nirvikalpasamdhin sarvoparamasvarpea samdhnena | akayasuuptatva turya vpi nopapadyate na sidhyati | akayasuuptatva videhamuktagocar turyttvasth | turya jvanmuktagocar turyvasth ||MT_3,1.33|| anupapattim eva sdhayati vyutthne hi samdhn suuptnta ivkhilam / jagaddukham idam bhti yathsthitam akhaitam //MU_3,1.34// hi yasmt krat | samdhn vyutthne avayabhvini samdhibhya vyutthne | samdhe vyutthnvasthym iti yvat | yathsthitam prvavat sthitam | ata eva akhaitam kenpy aena na nynam | akhila samasta | idam jagaddukham bhti sphurati | kasminn iva | suuptnta iva | aya bhva | yath rtrau suupti gatasyta eva vismtasamastajagatprapacasya tata prabhte prabuddhasya puruasya puna api prvavat jagatprapaca sphurati | tath yena tenopyena sarvoparamasvarpasamdhi gatasya puruasyvayambhvini vyutthnasamaye punar api prvavat jagatprapaca avaya sphuraty eva | anyath asmadabhimattyantbhvaprasagt | tath ca mtulnbhakaavat kaamtra jagaduparamasdhakena samdhin sarvad jagadabhvasvarpasya turyasya tadattasya ca siddhir na yukteti ||MT_3,1.34|| etenyt samdhe niphalat kathayati prpta bhavati he rma tat ki nma samdhibhi / bhyo 'narthanipte 'pi kaasmye hi ki sukham //MU_3,1.35// ki nma prpta bhavati | kicid api prpta na bhavatty artha | katham etad ity atrha bhya iti | hi yasmt | bhyo 'narthapte | bhya anarthanipta bhedarpnarthanipta | yasmin | tde kaasmye 'pi kaa sphuraaly samatym api | ki sukha bhavati | yata kaabhta smya sukhada na bhavati | tata tatprptypi kicit prpta na bhavatti bhva | apiabda smyasya asandigdham sukhspadatva dyotayati ||MT_3,1.35|| nanu samdhau satata lnasya vyutthnbhvena katha bhya jardukhaprdurbhva syd ity | atrha yadi vpi samdhne nirvikalpe sthiti vrajet / tad akayasuuptbha tan manye nmala padam //MU_3,1.36// purua nirvikalpe samdhne nirvikalpasamdhau | sthiti satata lnat | yadi v vrajet yadi v gacchet | aha manye | tat tadpi | tat nirvikalpasamdhnam | amala padam jyamalarahita uddhacinmtrkhya mahsthna | na bhavati | dyadaransmarthyarpasya jykhyasya malasya suptivat sthitatvt | tat kathambhtam | akayasuuptbham turyttvasthvat bhsamna | na tu tatsvarpam | klntare 'vayambhvina vyutthnasya sthitatvt | na ca turyttvasthy vyutthna kadpi sambhavati | cinmtre atyantalaybhvt ||MT_3,1.36|| dyasatyatvavdina nirvikalpasamdhir eva na sambhavati | sthitivrajanasya tu k kathety abhipryeha prpyate sati dye 'smin na ca tan nma kenacit / yatra tatra kilyti cittabhrnty jagadbhrama //MU_3,1.37// nma nicaye | asmin anubhyamne jagati sati | sati paramrthe sati | kenacit kenpi puruea | tat nirvikalpasamdhna | na prpyate | yata yatra tatra sthitasypi samdhidee taditaradee v sthitasya puruasya | cittabhrnty | citte sthit bhrnti jagatsatyatvabhrama cittabhrnti | tay jagadbhrama | kila nicaye | yti | aya bhva | yath dyasatyaty nicita purua rtrau supto 'pi dya payaty eva | tath samdhi gato 'pi payed eva samnanyyatvt | tath ca dyasatyatvavdina nirvikalpasamdhir eva na sambhavati | tatra sthitivrajanasya tu k katheti ||MT_3,1.37|| nanu dyasatyatve nicitasypi yath tath prayuktena dhraopyena na kicid bhnarpo nirvikalpasamdhi sidhyaty evety | atrha dratha yadi parpat bhvayan balt / kilste tat tadante 'pi bhyo 'syodeti dyat //MU_3,1.38// dra pramt | yadi balt kenpi hahaprayogena | parpat bhvayan ste tihati | tad api tadpi | asya svasmin pabhva bhvayata drau | tadante avayabhvini pabhvnte | dyat padiviaya dyabhva | udeti sphurati | na hi jvata sarvad pabhvabhvana akya | tath ca dyatve nicitasya sthira nirvikalpasamdhi na sidhyaty eveti bhva ||MT_3,1.38|| parpatgamanasysambhava kathayati na ca pattuly nirvikalpasamdhaya / kecit sthitim ynti sarvair ity anubhyate //MU_3,1.39// paty tuly pattuly | vikalparahit ity artha | patbhvanam eva tasya drau pabhva nayati | na hi pa sva patva bhvayitu aknotti bhva ||MT_3,1.39|| yathtathsiddhasypi pabhvasya na paramapadatva yukta jaatvnapyd | iti kathayati na ca pattuly rhi yt samdhaya / bhavanty agrya pada nta cidrpam ajam avyayam //MU_3,1.40// rhi parimam | aya bhva | dyadaransmarthyena jaatvnapyt pabhvasya cinmtratvam ayuktam | cinmtra hi sarvad cetyacetanasamartham eva bhavati | svtantryea tu yadi kadcit tac cetana na karoti tena nsya jypta | na hi akta purua svtantryea kryam akurvan aakta iti vaktu yujyate iti ||MT_3,1.40|| prvoktam upasaharati tasmd yadda sad dya tan na myet kadcana / myet tapojapadhynair dham ity ajakalpan //MU_3,1.41// tasmt uktaheto | yadi dya sat bhavati yatvena parabodhatvyogt | tad eva nirvamtram eva | cittamtra padmajabhvena sthita uddha citta | ste | tat cittamtram | vasudhditm paramrthasanta pthvydibhva | na yti | nirvasvarpauddhabodhamayatvt | ata eva padmajasya dhibhautikadehbhva iti bhva ||MT_3,3.13|| nanu pratijva manobhedasya sthitatvn nnvidhni mansi santi | tat katha padmajarpt manasa eva jagadutpatti uktety | atrha sarve bhtamanas sasravyavahrim / prathamo 'sau praticchanda cittadeha svatodaya //MU_3,3.14// sasre vyavaharantti tdn sarve bhtamanas madhye | asau padmaja | prathama praticchanda bhvimanasikraa prathama pratibhnam bhavati | cinmtrasyeti ea | asau kathambhta | cittadeha uddhamanorpa | puna kathambhta | svatodaya | svatay svabhvena | na tu anyatay | udaya navna prdurbhva yasya | sa | udaynantaram api prvabhvenaiva sthita ity artha | ata eva asmd evotpattikathanam iti bhva ||MT_3,3.14|| prathamapraticchandatvam asya sdhayati asmt prvt praticchandd ananyaitatsvarpi / iya pravist si spandadir ivnilt //MU_3,3.15// asmt padmajkhyt | prvt prathamt | praticchandt | iyam anubhyamn | si | pravist prasra gat | kathambht | anany etasmd avyatirikt | ata eva etatsvarpi etanmay | k iva | spandadir iva | yath spandarp di | spanda iti yvat | anilt pravist bhavati | tathety artha | ato 'syaiva prathamapraticchandatva yuktam iti bhva ||MT_3,3.15|| upasahra karoti pratibhnkter asmt pratibhmtrarpadht / vibhty evam aya sarga satynubhavavat sthita //MU_3,3.16// eva sati | pratibhnkte pratibhnasvarpt | asmt padmajt | aya sarga ida sjikriyviayo dyamaala | pratibhmtrarpadht eva pratibhnamtrarpadhr eva | na tu sthlabhtamayarpadhr | vibhti sphurati | na hi dravaguayuktt jalt dravaguarahita taraga utpadyate | aya sarga kathambhta | sthita | katha | satynubhavavat satya anubhava yasya | sa satynubhava | sa iva tadvat | paramrthatas tu svapnavat pratibhnamtram eveti vatigrahaam ||MT_3,3.16|| atra dntadvaya kathayati dnto 'tra svapnapura svapnastrsurata tath / asad apy arthasampatty satynubhavabhsvaram //MU_3,3.17// atrsmin sthne | sargasya pratibhnamtrarpatym iti yvat | svapnapura svapnada pura | tath tadvat | svapnastrsurata svapnadastrsurata | dnta bhavati | kathambhtam | asad api prattimtrasratvensatsvarpam api | arthasampatty arthakriysampdanena | satynubhavabhsvaram satynubhavayuktavastuvat bhsanalam ||MT_3,3.17|| padmajasya dehbhve 'pi dehabhna kathayati apthvydimayo bhti vyomktir adehaka / sadeha iva bhtea svtmabh purukti //MU_3,3.18// apthvydimaya pthvydivyatiriktasvarpa | ata eva vyomkti kkti | ata eva ca adeha dhibhautikadeharahita | svtmabh padmaja | sadeha iva bhti sphurati | sadehakryannvidhaprapacakarttvt | svtmabh kathambhta | bhtea sarvabhtotpdakatvena sarvabhtasvm | puna kathambhta | purukti puruavat kti yasya | sa tda | anyath streu caturmukhatvakalpan na kuryd ity artha ||MT_3,3.18|| asyodayant tadabhva ca kathayati sa cit sakalparpatvd udety apy atha myati / svyattatvt svabhvasya nodeti na ca myati //MU_3,3.19// cit paramrthata citsvarpa | sa padmaja | sakalparpatvt cinmtrrayasvaparmarasvarpasakalparpatvenodeti prdurbhavati | atha udaynantaram | upamyaty api nti vrajati ca | sakalpasyodayantiniyatdhratvt | tath sa padmaja | svabhvasya cinmtrkhyasya svarpasya | svyattatvt tad evham iti parmaraviayatvt | na udeti na ca myati | na hi svabhvparaparyyasya sadbhtasya cinmtrasyodayant yukte iti | tatra svtmatve nicitasya tatsvarpasya ca padmajasypi te na yukte iti bhva ||MT_3,3.19|| athsyaiva jagatkraatva kathayati brahm sakalparahita pthvydirahitkti / kevala cittamtrtm kraa trijagatsthite //MU_3,3.20// sakalparahita tivhikadeharahita | tath pthvydirahitkti sthladeharahita | ata eva kevala advitya | cinmtrarpa iti yvat | tathtve 'pi cittamtrtm uddhasakalparpauddhacittasvarpa | brahm padmaja | trijagatsthite trijagatsatty | kraam bhavati ||MT_3,3.20|| nanu advityc cinmtrt kasya preraay uddhamanorpa padmaja uttihatty | atrha sakalpa ea kacati yath nma svasambhava / vyomtmaia tath bhti bhavatsakalpaailavat //MU_3,3.21// nma nicaye | yath ea sarvai anubhyamna sakalpa | svasambhava svottha | na tu parasambhava | kacati sphurati | tath ea uddhamanorpa padmaja svasambhava | bhti sphurati | katha | bhavatsakalpaailavat | sakalpe da aila sakalpaaila | bhavata sakalpaaila bhavatsakalpaaila | sa iva bhavatsakalpaailavat | yath bhavata sakalpaaila svasambhava bhti | tathety artha | sakalpasya ca svata sphuraa sarveu prasiddham eveti | sa eva smnyavieabhvbhy dvir upamnatvenoptta ||MT_3,3.21|| asya padmajasydhibhautikadeharhitya tribhi lokai sahetuka kathayati tivhikataikntavismty dharhay / dhibhautikat yena mudh bhti picavat //MU_3,3.22// idamprathamatodyogasamprabuddhamahcite | nodeti uddhasavittvd tivhikavismti ||MT_3,3.23|| dhibhautikat tena nsyodeti picik / asaty mgateva mithy jyabhramaprad //MU_3,3.24// yena yata heto | dharhay prauhi gatay | tivhikataikntavismty | tivhikaty tivhikabhvasya | skmaty iti yvat | y ekntavismti atyantavismaraa | tay | dhibhautikat dhibhautikabhva | sthlat iti yvat | picavat mudh asatya | bhti sphurati | auddhasya manasa iti ea | tena tata krat | asya uddhamanorpasya padmajasya | picik mithybhtapicarp | dhibhautikat dhibhautikabhva | sthlabhva iti yvat | na bhti na sphurati | dhibhautikat kathambht | jyasya jaaty | bhrama vaipulya | prakarea dadtti td | dhibhautikatsdanena hi manasa jyam adhikbhavati | dhibhautikat puna kathambht | asaty asatya bhtety artha | k iva | mgat iva | yath mgat asaty bhavati | tathety artha | nanu dhibhautikat tivhikatvismtikraik bhavatu | katha s tena uddhamanorpe padmaje na bhavatty | atra lokatrayamadhyaga dvitya loka samarthakatvena kathayati idam iti | idamprathamatay tatprva | ya udyoga svaparmara prati bhimukhya | tena samprabuddh svaparmarayukt | y mahciti cinmtram | tasya | tatsvarpasyeti yvat | asya uddhamanorpasya padmajasya | uddhasavittvt bhedamalritasavidyuktatvena | tivhikavismti bhvapradhnanirderayaena tivhikatvismaraam | nodeti na sphurati | ata evsytivhikatvismtikraik dhibhautikat na bhavatti bhva | da hi svam eva bhedaritasavida auddhasya manasa eva sthlapurdibhvena bhnam iti ntryastam ||MT_3,3.22-24|| padmajasya manomtrarpatvena tatkryasya jagato 'pi manomtrarpatva yogyatay atidiati manomtra yad brahm na pthvydimaytmaka / manomtram ato viva yad yatas tat tad eva hi //MU_3,3.25// yadeti yata ity asyrthe | yad yata | brahm padmaja | manomtra uddhamanomtra bhavati | ata viva manomtra bhavati | yata | yat vastu | yata yasmt vastuna | bhavati | sattkartt bhajati | tat vastu | tad eva bhavati | mda sattkarttva bhajata ghaasya mttvadarant | ato jagata manovat anutpattisatattv evotpattir iti bhva ||MT_3,3.25|| nanu padmajasya svakraabhtacinmtravyatiriktasahakrikrabhvena cinmtrasthlatmtrarpam manomtrarpatvam astu | tajjasya jagata addisahakrikraasadbhvt katha manomtrarpatva yujyate ity | atrha ajasya sahakri krani na santi yat / tajjasypi na santy eva tni tasmt tu knicit //MU_3,3.26// ajasya padmajasya | yat yata krat | sahakri krani na santi | tu nicaye | tasmt tata krat | tajjasya tasmd utpannasya jagata | knicit tni knicit sahakri | na santy eva | manakrym addn mana prati sahakritvyogt | na hi yo yasmt utpadyate sa eva tatsahakr bhavitum arhati | svotpattisamaye svayam asattvt | anyn praty eva sahakrikraatvbhyupagame svotpattau sahakrikrantarpeky sthitatvt | anyath svasypi parn prati sahakrikraatvyogt ||MT_3,3.26|| nanu tato 'pi kim ity | atrha krat kryavaicitrya tentrsti na kicana / yda kraa uddha krya tdg iha sthitam //MU_3,3.27// tena | yata jagata sahakrikrani na santi | tasmt | atra padmajajagadviaye | krat kryavaicitrya kryabheda | kicana leenpi | nsti | dadisahakrikraasnnidhye eva mdo ghakhyakryavaicitryasya datvt | ata iha kraa yda uddha bhavati | kryam tdk sthita bhavati | bhinnatpdakn sahakrikranm abhvt | ata cinmtram eva jagad iti bhva ||MT_3,3.27|| phalita siddhnta kathayati kryakraatdy atra na kicid upapadyate / ydg eva para brahma tdg eva jagattrayam //MU_3,3.28// yata atra cinmtrapadmajayo padmajajagato ca | kryakraatdi kryakraabhvdi | kicit leenpi | nopapadyate | ata para brahma uddhacinmtra | yda bhavati | jagattrayam padmajdirpam jagattrayam | tda bhavati | kryakraabhvder eva bhedpdakatvt ||MT_3,3.28|| nanu cinmtrd utpannasya uddhamanorpasya padmajasya cinmtrarpatva bhavatu | uddhamanorpt padmajd utpannasya trailokyasya tu katha tad yuktam ity | atrha manastm iva ytena brahma tanyate jagat / ananyad tmana uddhd dravatvam iva vri //MU_3,3.29// manastm padmajety aparanmadheyayuktauddhamanobhvam | yteneva gateneva | brahma padrtharpatay bhitena uddhacinmtrea | uddht tmana svasmt | ananyat abhinnam | ida jagat tanyate vistryate | svtmani prakakriyata iti yvat | keneva | vrieva yath vri | tmana ananyat dravatvam dyaspandansamavyikraabhta dravatvkhya gua | vistryate | tathety artha | manastym api paramrthata cinmtratvnapyd ivaabdopdnam | ata jagato 'pi cinmtrd utpannatvena cinmtratvam eva yuktam iti bhva ||MT_3,3.29|| nanu tarhi katham aya bhedo bhsate ity | atrha manas tanyate sarvam asad evedam tatam / yath sakalpanagara yath gandharvapattanam //MU_3,3.30// manas padmajeti prasiddhena uddhamanas | tata samantt sphurat | idam tanu bhsamna | ida samasta jagat | tanyate para brahmaa bhinnay sattay prakakriyate | ida sarva kathambhtam | asad eva asatsvarpam eva | na tu satsvarpa | ki yath | sakalpanagara yath | yath sakalpanagara asad eva bhavati | tathety artha | puna ki yath | gandharvapattana yath | yath gandharvapattana | yath gandharvapattana sad eva bhavati | tathety artha | gandharv hi svvsrtha kalpanay nye nagara racayanti | tad eva gandharvanagaram ucyate | cinmtrd utthitena manas eva ida bhinnatay vistryate | anyath manasa kimartham utthna syd iti bhva ||MT_3,3.30|| atyantanicayatvena punar api dhibhautikaty asatyatva kathayati dhibhautikat nsti rajjvm iva bhujagat / brahmdaya prabuddhs tu katha tihantu tatra te //MU_3,3.31// brahmdaya ity | diabdena uddhabuddhirpasya vio uddhhakrarpasya rudrasya ca grahaam | prabuddh atyantauddhatvena prakena bodhena yukt ||MT_3,3.31|| dappiknyyendhibhautikaty asatyat punar api kathayati tivhika evsti na prabuddhamate kila / dhibhautikadehasya carcaivtra kuta katha //MU_3,3.32// kileti nicaye | prabuddhamate samyak nicitamate puruasya | tivhika eva ativahanala skma deha eva | nsti | svasmin cinmtrarpatjnt | atrsmin prabuddhamatau | dhibhautikadehasya carc eva kath eva | kuta syt | katha syt ||MT_3,3.32|| dhibhautikadeharahitt padmajd utpannasya jagata asatyatva kathayati manonmno manuyasya vividhkradhria / manorjya jagad iti satyarpam iva sthitam //MU_3,3.33// vividhn krn dhrayatti tdasya manonmna mana iti nmadheyayuktasya | manuyasya dhibhautikadeharahitasya padmajkhyasya manuyasya | manorjyam manakalpan | jagad iti sthitam jagadrpea sthitam | bhavati | jagat kathambhtam iva | satyarpam iva | paramrthatas tu kalpanmtrarpatvn na satyarpam itvaabdopdnam | svapnasya ctra dntatva sphuam eveti ntryastam | manonmna manuyasya manorjyam iti rho ira itivaj jeyam ||MT_3,3.33|| nanu streu caturmukhasya kasypi devavieasyaiva padmajatvam uktam asti | tat katha tvay uddhasya manasa eva tad uktam ity | atrha mana eva virica tva viddhi sakalpantmakam / svavapu sphrat ntv manaseda vitanyate //MU_3,3.34// tvam | sakalpantmakam cinmtroktasvaparmarasvarpam | mana uddha mana | virica padmaja | viddhi jnhi | yata svavapu svasvarpam | sphrat vistrat | ntv | manas ida jagat | vitanyate vistryate | utpdyate iti yvat | viricasya hi viricatvam etad eva | yaj jagad utpdyate tac ca manas eva svapnanyyena sphuam utpdyate | iti tasyaiva viricatvam yuktam | caturmukhadevavieakalpan tu sthladn praty eveti bhva ||MT_3,3.34|| viricamanaso atyantam abhinnatva kathayati virico manaso rpa viricasya mano vapu / pthvydi vidyate ntra tena pthvydi kalpitam //MU_3,3.35// virica padmaja | manasa uddhasya manasa | rpa svarpa | bhavati | mana uddha mana | viricasya padmajasya | vapu svarpa | bhavati | utpdankhyaikakryakritvt | atrnayo viricamanaso | pthvydi na vidyate | uddhacinmtrotthitatvena uddhacinmtratvnapyt | tena tata krat | pthvydi bhmydi | kalpitam kalpanym bhvita bhavati | svapnavad iti ea ||MT_3,3.35|| nanu viricarpa mana updnakraa vin katha jagad utpdayati | na hi kualasypi kullasya mdkhyam updnakraa vin ghaodbhvane aktir astty | atrha padmke padminvntar manohdy asti dyat / manodyadau bhinne na kadcana kicana //MU_3,3.36// svrthe bhvapratyaya ra | tenyam artha | dyat dyam | manohdi manaso 'nta | asti tihati | sarvaaktiyuktc cinmtrt tathaivotthnt | anyath dyabhvena sphurayogt | k iva | padminva | yath padmin kamalin | padmke padmabje | anta asti | tathety artha | padminy ca padmkntargatatva tata nirgamennumeyam | na hi yat yadantar na bhavati tat tata niryti | nirjalt ghad iva jalam | ata manodyadau manodk dyadk ca | kadcana jtu | kicana leenpi | bhinne na bhavata | updnopdeyabhvena sthitatvt | ata svato bhinnasyopdnakraasytrpek nstti bhva ||MT_3,3.36|| etad eva dntntarea dhayati tath ctra bhavatsvapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,3.37// spaam ||MT_3,3.37|| tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,3.38// draram manorpa draram ||MT_3,3.38|| yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,3.39// ida lokatraya ca prathamasargntyabhge gatam iti na punar yastam ||MT_3,3.39|| sargntalokena siddhnta kathayati sac cen na myati kadcana dyadukha dye tv amyati na boddhari kevalatvam / dye tv asambhavati boddhari boddhbhva myet sthite 'pi hi tad asya vimokam hu //MU_3,3.40// idam anubhyamnam dyadukham dykra dukham | sat paramrthasat | cet bhavati | tad kadcit na myati | nbhvo vidyate sata iti nyyd ity artha | dye amyati sati | boddhari draari | kevalatva kevalbhva | aboddhrpateti yvat | na bhavati | svavyatiriktasya dyasthabodhyatay sthitatvt | mokbhvaprakram uktv moka kathayati | dya iti | tu pakntare | dye asambhavati sati | uktanyyena anutpattisatattvotpattiyukte sati | boddhari draari | boddhbhva myet nti vrajet | na hi dyarahitasya drau dratva nma kicid asti | dye kathambhte 'pi | sthite 'pi | bhsamnatvt sthiti bhajaty api | nanu tena boddhbhvaamanena ki setsyatty | atrha | hi tad asyeti | hi nicaye | pait tat boddhbhvaamanam | asya boddhu | vimoka vii muktim | hu kathayanti | dynaunmukhyasyaiva mokatvd | iti ivam ||MT_3,3.40|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae ttya sarga || 3,3 || o rvlmki bharadvja prati kathayati kathayaty evam uddmavacana muninyake / rotum ekarase jte jane mauna iva sthite //MU_3,4.1// nteu kikijlasvaneu spandana vin / pajarntarahrtaukev apy astakeliu //MU_3,4.2// suvismtavilssu sthitsu lalansv api / citrabhittv iva nyaste samaste rjasadmani //MU_3,4.3// muhrtaeam abhavad divasa madhurtapam / vyavahro ravikarai saha tnavam yayau //MU_3,4.4// muninyake rvasihe | evam anena prakrea | uddmavacanam arthagha vacana | kathayati sati | ata eva maune iva sthite maunkhyavratayukta iva sthite | jane sabhjane | rotum ekarase kevalsvdayukte | jte sati | tath spandana vin svdhrabhtastrydikta spandana vin | svdhrabhtastrydiktaspandarhityenety artha | kikijlasvaneu satsu | tath pajarntareu sthit ye hrtauk | teu api astakeliu tyaktakreu satsu | tath lalansu suvismtavilssu atyantavismtavilssu | sthitsu satu | tath samaste rjasadmani sakale rjaghe | citrabhittau nyaste iva citralikhite iva sati | madhurtapam mandtapam | divasam muhrtaeam ghaikdvayaeam | abhavat | tath vyavahra lokavyavahra | ravikarai saha tnavam yayau ||MT_3,4.1-4|| anyat ki tadbhd ity apekym ha vavur utphullakamalaprakaronmadamsal / vyavo madhuraspanda ravartham ivgat //MU_3,4.5// vyava madhuraspandam komalaspandam | vavu vnti sma | kathambht | utphull ye kamalaprakar kamalasamh | teu unmad sakocakritvt udgatarp ca te msal ca | td vyava | kathambht iva | ravartham munivkravartham | gat iva | yo 'pi ravartham gacchati so 'pi madhuraspandam eva vti ||MT_3,4.5|| ruta cintayitu bhnur ivhoracanbhramam / tatyjaikntam agamac chnyam astagires taam //MU_3,4.6// bhnu srya | ahoracanbhramam dinanirmrtha bhramaam | tatyja tyaktavn | tath nya | ata eva ekntam vijanam | astagire taam agamat gatavn | ki kartum iva | rutam ravaaviayktam munivkkadambakam | cintayitum iva mananaviaykartum iva | yo 'pi hi ruta kicid upadedika cintayitum icchati so 'pi kriyrpam bhramam tyajati | eknta ca gacchati ||MT_3,4.6|| uttasthur mihikrambhaymat vanabhmiu / vijnaravad anta tal ntat iva //MU_3,4.7// vanabhmiu mihikrambhaymat nhrrambhaymat | uttasthu prdurbht | dinvasne hi mihik uttihanti | mihikrambhaymat k iva | ntat iva kobharhitynva | yath tal santpanakatvena talasvabhv | ntat | vijnaravat rvasihoktavijnaravaena | anta rotjanamanassu | uttasthu | tathety artha ||MT_3,4.7|| babhvur alpasacr jan daasu dikv api / svadhnatay rotum iva santyaktaceit //MU_3,4.8// dinvasne svabhvasiddha jannm alpasacritvam ravartham ktena ceitatygenotprekitam ||MT_3,4.8|| chy drghatvam jagmur vsiha varanakramam / iva rotum ae vastn drghakandhar //MU_3,4.9// syasamaye hi chy drghbhavanti | yo 'pi kicic chrotum icchati so 'pi drghakandharo bhavatti svabhvadvayakathanam ||MT_3,4.9|| prathra pura prahvo bhtvha vasudhdhipam / deva snnadvijrcsu klo hy atigato bham //MU_3,4.10//prahvo bhtv namno bhtv | kim heti karmpekym uttarrdham karmatvena kathayati deveti | hi nicaye ||MT_3,4.10|| rvasihakta vksaharaa kathayati tato vasiho bhagavn sahtya madhur giram / adya tvan mahrja rutam etvad astu va //MU_3,4.11// prtar anyad vadiyma ity uktv maunavn abht / ity karyaivam astktv bhpatir bhtivddhaye //MU_3,4.12// puprghyapdyasammnadakidnapjay / sa devarimunn viprn pjaym sa sdaram //MU_3,4.13// rotn ravaotsukn jtv ha prtar iti | karyaiva | na tu prativda ktv | sa daaratha ||MT_3,4.11-13|| athottasthau sabh sarv sarjamunimaal / kualkraramyoghaparivevtnan //MU_3,4.14// sabh janasamha | sabh viinai | kualeti | kualnm kra samantt visr ya ramyogha kiraasamha | tasya ya parivea maala | tenvtni janamukhni | sabhsamukhni yasy | s ||MT_3,4.14|| parasparsasaghaaraatkeyrakaka / hrabhrhatasvarapabhorastantar //MU_3,4.15// paraspara asasagha | tena milanta | ata eva raanta keyr kakani ca yasy | s | hrabhrai hatni suvarapabhni urastantari urastaamadhyni yasy | s ||MT_3,4.15|| ekharotsargavirntaprabuddhamadhupavrajai / saghughumairobhg patadbhir iva mrdhajai //MU_3,4.16// ekhareu sabhsadapupaekhareu | utsargea gandhodgiraena | virnt virntiyukt | tath prabuddh gandhaghrane catur | ye madhup bhramar | te vrajai samhai | saghughumairobhg ghughumaabdayuktajanairodeayukt | madhupavrajai kair iva | patadbhi patanalai | mrdhajai keair iva kavaratvt ||MT_3,4.16|| kcanbharaoddyotakanakktadimukh / buddhisthamunivgarthasantendriyavttaya //MU_3,4.17// jagmur nabhacar vyoma bhcar bhmimaalam / cakrur dinasamcra sva sarve sveu sadmasu //MU_3,4.18// kcanbharan ya uddyota praka | tena kanakktni kanakarpi ktni | dimukhni yai | te td | tath buddhistha buddhau sphuraala | na tu vismrita | ya munivgartha | tena sant svaviayn prati anaunmukhya gat | indriyavttaya indriyavypr ye | te td | nabhacar kacria | vyoma jagmu | bhcar bhmimaalam jagmu | tata sarve samast nabhacardaya | sveu sadmasu nijeu gheu | sva dinasamcra cakru ||MT_3,4.17-18|| etasminn antare ym ymin samadyata / janasaghtanirmukte ghe blgan yath //MU_3,4.19// etasmin antare asmin samaye | ym rtri | ymin ymayukt | janasaghtanirmukte janasamhatyakte ||MT_3,4.19|| dentara bhsayitu yayau divasanyaka / sarvatrlokakarttvam eva stpurua vratam //MU_3,4.20// lokakarttvam lokakartbhva | stpurua satpuruasambandhinam ||MT_3,4.20|| udabhd abhita sandhy trnikaradhri / utphullakiukavan vasantarr ivodit //MU_3,4.21// udabht prdurbht ||MT_3,4.21|| ctanpakadambgragrmacaityaghodare / nililyire khag citte tadaavttayo yath //MU_3,4.22// khag pakia | nililyire niln | kutra | ctanpakadambgragrmacaityaghodare | ct ca np ca kadambgri ca grmacaityni ca ghodari ca | tatra | khag k yath | t vttaya yath | yath t vttaya rvakajanamanovypr | citte nililyire | tathety artha ||MT_3,4.22|| sandhyrgvirbhva kathayati bhnor bhs bhitair meghaleai kicit kicit kukumacchyayeva / pctyo 'dri ptavss tamo'bdhes trhraryuta kha sameta //MU_3,4.23// kukumacchyay iva kukumaracansaday | bhno bhs sryasya bhs | kicit kicit bhitai | ptat ntair iti yvat | meghaleai meghakhaai | upalakita pctya adri astaaila | tamo'bdhe tamakhyasya samudrasya | ptavs rnryaa st | ptavsoyukta cst | bhno bhs bhitn meghalenm eva ptavsorpatvt | abdhe ca ptavsas rnryaena yuktatva yukta eva | pctya adri kathambhta | trhraryuta | tr eva hra yasya | sa trhra | riy obhay | yuta | ryuta | trhra csau ryuta ca trhraryuta | puna kathambhta | kham ka | sameta gata | kavypty artha | anyath trhratvam asambhavi syt | rnryaasya ca trhrayuktatva lakmyuktatva balykramaena khasametatva ca sthitam eva ||MT_3,4.23|| sandhyntiprva tamasamutthnam kathayati pjm dya sandhyy prayty yathgatam / andhakr samuttasthur vetlavalay iva //MU_3,4.24// spaam ||MT_3,4.24|| avayyakaaspand helvidhutapallava / komala kumudas vavv talo 'nila //MU_3,4.25// kumudas kumudagandheneti bhva ||MT_3,4.25|| paramndhyam upjagmur dio 'pi sphuatrak / lambadrghatamakeyo vidhav iva yoita //MU_3,4.26// lambni drghatamsy eva ke ys | t ||MT_3,4.26|| yayau bhuvana tejakraprea prayan / rasyanamaykra aikrravo nabha //MU_3,4.27// teja eva krapra | tena | rasyanamaykra amtamaykra ||MT_3,4.27|| jagmus timirasaght palyya kvpy adyatm / rutajnagira cittn mahpnm ivjat //MU_3,4.28// rut jnagira vasihokt jnavca yena | tat | tdt | mahpn daarathaprabhtn | ajat maurkhyi ||MT_3,4.28|| ayo bhmipl ca munayo brhmas tath / cetasva vicitrrth svspadeu viaramu //MU_3,4.29// vicitrrth rvasihagir sambandhino nnvidh arth | svspadeu svagheu | viaramu virnti cakru ||MT_3,4.29|| yamakyopam ym yayau timiramsal / yayau mihikkr tatra tem u anai //MU_3,4.30// yamakyopam yamaarrasad | u | tem bhmipln ca ||MT_3,4.30|| alakyatm upjagmus tr nabhasi bhsur / prabhtapavaneneva ht kukumavaya //MU_3,4.31// spaam ||MT_3,4.31|| dyatm jagmrkaprabhonmlitalocan / vivekavttir mahat manasva navodgat //MU_3,4.32// vivekavtti vivekkhyo manovypra ||MT_3,4.32|| sabh punar upjagmur nabhacaramahcar / hyastanena krameaiva ktaprtastanakram //MU_3,4.33// nabhacaramahcar hyastanena kramea eva sabhm jagmur iti sambandha ||MT_3,4.33|| s prvasanniveena vivea vipul sabh / babhvspanditkr vtamukteva padmin //MU_3,4.34// prvasanniveena prvaracanay | aspanditkratva ca sabhy rvasihopadearavaakuthalena jeyam ||MT_3,4.34|| atha prasagam sdya rmo madhuray gir / uvca munirdla vasiha vadat varam //MU_3,4.35// prasagam sdya | anyath dhrykhyadoaprasaga syd iti bhva ||MT_3,4.35|| kim uvcety apekym ha bhagavan manaso rpa kda vada me sphuam / yasmt teneyam akhil tanyate doamajar //MU_3,4.36// ki tava manorpakathanenety | atrha yasmd iti | tena manas | iyam sirp ||MT_3,4.36|| rvasiha uttara kathayati rmsya manaso rpa na kicid api dyate / nmamtrd te vyomno yath nyajakte //MU_3,4.37// he rmsmbhi asya manasa nmamtrd te nmamtravyatirekea | kicid api rpa na dyate | nmamtram eva manasa asti na rpam iti bhva | asya manasa kathambhtasya | ny vicrsahatvena na kicidrp | ja skigrahapekasiddhikatvena jyaguayukt | kti svarpa yasya | tat | tdasya kasya yath | vyomna yath | yath vyoma nyajakti bhavati | tathety artha ||MT_3,4.37|| etad eva dhkaroti na bhye npi hdaye sadrpa vidyate mana / sarvatraiva sthita caitad viddhi rma yath nabha //MU_3,4.38// mana bhye sadrpa na vidyate bhyendriyai adyamnatvt | hdaye 'pi hdayadee 'pi | sadrpa na vidyate | na hi hdayadee mano nma kicil labhyate | he rma | tvam | etat mana | sarvatraiva bhye hdaye ca | sthita viddhi jnhi | sakalpkhyasya tatkryasya bhye hdaye ca sphuramatvt | sakalpo 'pi hi bhya ghadika hdayastha sukhdika ca viaykaroti | mana ki yath | nabho yath | yath nabha sarvatraiva sthita bhavati | tathety artha ||MT_3,4.38|| nanu tathpy asya svarpa vaktavya | na hi sarvath asata sarvatra sthitatva yuktam ity | atrha idam asysad utpanna mgatmbusannibham / rpa tu u sakepd dvityendubhramopamam //MU_3,4.39// tva | asya manasa | asat utpannam mithy prdurbhtam | ata eva mgatmbusannibham | tath dvityendubhramopamam | idam anubhyamnam | rpa svarpa | sakept u ||MT_3,4.39|| manasvarpam eva kathayati sdho yad etad arthasya pratibhna prath gatam / sato vpy asato vpi tan mano viddhi netarat //MU_3,4.40// he sdho | sata asata v arthasya padrthasya | yat etat pratibhnam sphuraam | padrthatay anusandhnam iti yvat | prath drhya | gata bhavati | tva tat mana viddhi | itarat trkikdibhi vikalpita paramvdirpa | mana na bhavati | sata asato veti vdibhedam rityoktam ||MT_3,4.40|| puna puna etad eva kathayati yad arthapratibhna tan mana ity abhidhyate / anyan na kicid apy asti mano nma kadcana //MU_3,4.41// arthapratibhnam arthev arthatsphuraam ||MT_3,4.41|| sakalpana mano viddhi sakalpt tan na bhidyate / yath dravatvt salila tath spando yathnilt //MU_3,4.42// spaam ||MT_3,4.42|| yatra sakalpana tatra tan mano 'ga tath sthitam / sakalpamanas bhinne na kadcana kecana //MU_3,4.43// yatra yasym avasthy | sakalpana bhavati | he aga | tatra tasym avasthy | tat prasiddha | mana tath tena sakalpankhyena rpea | sthita bhavati | kecana anirvcye | sakalpamanas | kadcana jtu | bhinne na bhavata | ekasvarpatvt ||MT_3,4.43|| satyam asty athavsatya yad arthapratibhsanam / tvanmtra mano viddhi tad brahmaia pitmaha //MU_3,4.44// satyam athav asatya yat arthapratibhsanam arthasphuraam | asti | tva | tvanmtra tat arthapratibhsanam | mana citta | viddhi jnhi | tat arthapratibhsanarpa mana | ea streu kathita | pitmaha pitmahety aparaparyya brahm bhavati | sarvasikraatvt | sikraasyaiva strev api brahmatvakathant ||MT_3,4.44|| svapndau sarvair anubhyamntivhikadeharpatva manasa kathayati tivhikadehtm mana ity abhidhyate / dhibhautikabuddhis tu sad dhs tu cirasthiti //MU_3,4.45// paitai tivhikasya kantare varaprpyadeaprpty sphuam ativahanalasya | dehasyrtht svapnasakalpdau pratibhsamnasya dehasytm svarpa | mana ity abhidhyate | na tu trkikbhimata paramu | na hi tasya proktasvarpam ativahana yujyate | tadrabdhe sthladehe tadadarant | etatprasagena buddhidrhyasydhibhautikadehatva sdhayati dhibhautiketi | tu vyatireke | paitai dhibhautikabuddhi dhibhautikadehkr buddhi | dhibhautikadehasvarpam iti yvat | cirasthiti dh iti drhya gat tivhikadehaviay buddhir iti | sadbhidhyate | manasvarptivhikadehaviay buddhir eva hi drhya gatdhibhautikabhvena sphurati | na tu msamaya dhibhautiko nma kacit pthag asti yath tath sato 'pi tasya buddhiviayatva vin asatkalpatvt | buddhiviayatve tu buddhirpatvnapyt | viayo hi sa evocyate ya viayyagrastha iva bhsate | anyath ptadravyasypi nlajnaviayatvptt | dvitya tuabda pdaprartha ||MT_3,4.45|| dyatvasdhanrtha manasa dyaparyyatva kathayati avidy sasti citta mano bandho mala tama / iti paryyanmni dyasya vidur uttam //MU_3,4.46// ata mana dyam evnyath dyaparyyatvam asya na syd iti ||MT_3,4.46|| nanu padrthagrhakatay bhsamnasya manasa katha dyaparyyatva yuktam ity | atrha na hi dyd te kicin manaso rpam asti hi / dya cotpannam evaitan neti vakymy aha puna //MU_3,4.47// hi yasmt krat | dyd te kicit dyavyatirikta kicit | manasa rpa | hi nicayena | nsti | ata manasa dyaparyyatva yuktam iti bhva | nanu tato 'pi kim ity | atrha dya ceti | etat dya ca utpanna na bhavati | prvam uktatvt | ata mana api anutpannam eva bhavatti bhva | nanu dynutpannatve mama prva nicayo na jta ity atrhetti | aham iti etat dynutpannatvam | puna vakymi | durbodhatvd iti bhva ||MT_3,4.47|| dynutpannatvam eva kathayati yath kamalabje 'nta sthit kamalamajar / mahcitparamvantas tath dya jagat sthitam //MU_3,4.48// yath kamalamajar kamalabje padmke | anta sthit bhavati | anyath agre nirgamsambhavaprasagt | tath dyam jagat dikriyviaybhta jagat | mahcitparamvanta | mahcit aparicchinn cit | s evtiskmatvt paramu | tasynta madhye | sthita bhavati | anyath kuta asy nirgama syt iti bhva | ato dyasya mahcita pthaktvbhvennutpannatvam eveti paramo bhva ||MT_3,4.48|| etad eva puna puna kathayati prakasya yathloko yath vtasya copanam / yath dravatva payaso dyatva draur dam //MU_3,4.49// loka arthaprkayahetu guaviea | copana spanda | dravyatiriktadyasya satt nstti bhva ||MT_3,4.49|| agadatva yath hemni mganady yath jalam / bhittir yath svapnapure tath draari dyadh //MU_3,4.50// spaam ||MT_3,4.50|| anena nyyena drau dyamayatva yat siddha tad api malatvenonmjyatay pratijnte eva draari dyatvam ananyad iva yat sthitam / tad apy unmrjaymy u tvaccittdarato malam //MU_3,4.51// eva sati | draari dikriykartari | ananyat uktanyyenbhinna | yat dyatvam dikriyviayatva | sthitam iva bhavati | aha | malam malabhvena sthitam | tat api draur abhinna dyatvam api | tvaccittdarata tvaccittadarpat | unmrjaymi | yena sarvath tvanmanasi dyasparo na syd | asattvenpi bhsamna dya leato dukhadam eva bhavatti bhva | nanu draur abhinnasya dyatvasya katha malatva | vyatiriktasyaiva malatvd iti cet | satyam | dra svbhinnatvenpi nicita dyatva svabhinnatvam api pdayati | svabhinnatvkhya pratiyogina vin svbhinnatvasysiddher iti svabhinnatvpdakasya dyasya malatva sphuam eveti na ko 'pi virodha ||MT_3,4.51|| nanu kimartha draur ananyatvena sthitasya malarpasya api dyatvasyonmrjana karoty | atrha yad draur asydratva dybhve bhaved balt / tad viddhi kevalbhvam ata evsata sata //MU_3,4.52// asya tmatvena sthitasya | drau dikriykartu | dybhve sati | balt balena | svaprayatna vineti yvat | yat adratva bhavet | na hi dya vin drau dratva nma kicid asti | aktibhvena sthitasypi tasya svarpatvnapyt | tvam | tat adratva | kevalbhvam mukti | viddhi jnhi | drau dynaunmukhyamtrasyaiva muktitvt | drau kathambhtasya | ata evsata sata | dratvpekay asata | kevalbhvpekay sata | na hy asata kevalbhva yukta | tath cnirvcyasyety artha | ata kevalbhvasiddhaye sarvath dyonmrjanam eva kryam iti bhva ||MT_3,4.52|| nanu dybhvaprabhvt siddhe 'pi adratve kevalbhvo na sidhyati | dyaviayasya rgde suuptivat vsanbhvena sthitatvd ity | atrha tattm upagate bhve rgadvedivsan / myaty aspandite vte spandasakubdhat yath //MU_3,4.53// bhve antare tattve | tattm dybhvakt adratm | upagate sati | rgadvedivsan prva bhtadyaviayargadvedisaskra | myati nti vrajati | rayaviayayo abhvt | suuptau tu rayaviayayo vsanbhvena sthitatvt tadanugatayo rgadvedikayor api vsanbhvenvasthnam asti | na hi suuptau dradyayo samla na asti | tata utthitasya puna tadsthbhvaprasagt | na hi samla nae sth yukt | dybhve nicitn tu bhsamne 'pi dye kadcid sth na vidyate | atra svamana eva skikam ity ala prapacena | rgadvedivsan k yath | spandasakubdhat yath | yath vte aspandite sati | vtakt spandasakubdhat spandarp sakubdhat | nayati | tathety artha | ata dybhvaktasydratvasya kevalbhvatva yuktam eveti bhva ||MT_3,4.53|| etad eva atidurbodhatvt puna puna kathayati asambhavati sarvasmin digbhmykarpii / prakye yda rpa prakasymala bhavet //MU_3,4.54// trijagat tvam aha ceti dye 'sattm upgate / drau syt kevalbhvas tdo vimaltmana //MU_3,4.55// digbhmykarpii digbhmykasvarpe | prakye prakanye vastujte | asambhavati sati | sambhavakriykarttvam abhajati sati | prakasya sryaprakasya | ydam amala uddham | indriyttam iti yvat | rpa bhavet | na hi sryamaalt nikrnta bhittau apatita praka netragamya bhavati | trijagat tva aha ceti dye asattm abhvam | upgate sati | drau dyaprakakatay sthitasya drau | tda kevalbhva amalarpatva | syt bhavet | drau kathambhtasya | amaltmana cetyamalaritacinmtrasvarpasynyath kevalbhvparaparyya nirmalbhva ayukta syt ||MT_3,4.54-55|| anantkhilaaildipratibimbe hi yd / syd darpae darpaat kevaltmasvarpi //MU_3,4.56// aha tva jagad itydau prante dyasambhrame / syt td kevalat sthite draary avkake //MU_3,4.57// drntikagata prante iti pada dnte 'pi yojanya | tenyam artha | hi nicaye | anant ye akhil aildaya | tadrpe pratibimbe prante sati | drntikatay ghte darpae pratibimbabhvam abhajati sati iti yvat | darpae kevaltmasvarpi kevaladarpakhyasvarpamay | yd darpaat syt | aha tva jagad itydau dyasambhrame dykre sambhrame | dye iti yvat | prante sati | tata avkake dikriym akurvati | sthite draari | td kevalat syt | yath pratibimbbhve uddha darpaamtram eva tihati tath dybhve uddha dra eva tihatti bhva ||MT_3,4.56-57|| dybhvsambhava manyamna rrma pcchati sac cen na myatda v nbhvo vidyate sata / asatt ca na vidmo 'smin dye doapradyini //MU_3,4.58// vabda yataabdrthe | ida dya | sat sattbhk cet | cet yadi bhavati | tad na myati | yata sata sattbhajata | abhva na vidyate | svarpahniprasagt | anyath vahner api dhakatvahni syt | nanu tarhi asad eva bhavatv ity | atrha asatt ceti | doapradyini rgdisvarpadoapradyini | asata doapradyitva na yukta vandhysutasypi tattvpatter iti bhva ||MT_3,4.58|| phalitam ha tasmt katham iya myed brahman dyavicik / nnodbhavabhramakar dukhasantatidyin //MU_3,4.59// nnodbhava citrotpatti | ya bhrama mithyjnam | ta karotti td ||MT_3,4.59|| unmrjaymti pratij saphalkartu rvasiha uttara kathayati asya dyapicasya ntyai mantram ima u / rmtyantam aya yena mtim eyati nakyati //MU_3,4.60// he rma | tvam | asya purasphurata | dyapicasya ntyai | imam vakyamavkyakadambakasvarpa | mantra u | yena mantrea | aya dyapica | atyantam mtim traiklikam abhvam | eti gacchati | tata vinakyati adarana yti | yukta ca picasya mantrea maraam adarana ca ||MT_3,4.60|| mantram eva kathayati yad asti tasya no 'sti na kadcana rghava / yasmt tan naam apy antar bjabhta bhaved dhdi //MU_3,4.61// he rghava | yat vastu | satt bhajati | tasya na kadcana jtu | na sambhavati | yasmt tat vastu | naam api kenacit parbhimatena samavyikraandin naam api | hdi anta mnasnta | bjabhtam | bjabhvena sthitam v sattrpea sthitam iti yvat | bhavati | dyate hi naam api vastu hdi puna puna vartamnam ||MT_3,4.61|| nanu tata ko doa ity | atrha smtibj cidke punar udbhya dyadh / lokailmbarkra doa vitanute 'tanum //MU_3,4.62// smtibj smtikraik | dyadh dykr dh | dyam iti yvat | cidke udbhya prdurbhya | atanum mahntam | lokaailmbarkram doam puna vitanute skmaprapacabhvena vieea vistrayati | svapne datvt ||MT_3,4.62|| nanu tato 'pi kim ity | atrha ittha nirmokadoa syn na ca tasyasambhava / yasmd devarimunayo dyante muktibhjanam //MU_3,4.63// ittha sati | nirmokadoa mokbhvaprasagarpa doa | syt | sthlaskmabhvena dvividhasya dybhvasyaiva mokatvt | nanu bhavatu sa doa | kim asmka kariyatty | atrha na ceti | tasya nirmokadoasya | aenpi sambhava na ca bhavati | yasmt devarimunaya muktibhjana dyante ||MT_3,4.63|| punar apy etad eva kathayati yadi syj jagaddda tat syn moko na kasyacit / bhyastham astu htstha v dya nya kevalam //MU_3,4.64// yadi idam jagaddi syt satt bhajet | tad kasyacit kasypi pramtu | moka dyn mukti | na syt | yath tath sambhvite 'pi dyane smtiprabhvt skmatay puna dyasphurat | yata dyam bhyastham sthlarpam astu | htstham skmarpa v astu | nya bandhkhyanotpdrtham bhavati | kobhakatvvied iti bhva | diabdena suuptistaimityde grahaam | tasypi dyatvd ||MT_3,4.64|| nanu tarhi ki kryam ity | atrha tasmd im pratij tva u rmtibham / ym uttarea granthena nna tvam avabudhyase //MU_3,4.65// atibhaatva ca pratijy asambhavapravttatvena jeyam ||MT_3,4.65|| rrmvabodhanimittam uttaragrantham eva kathayati ayam kabhtdirpo 'ha ceti lakita / jagacchabdasya rmrtho nanu nsty eva kacana //MU_3,4.66// he rma | nanu nicaye | kabhtdirpa | tath aha ceti lakita nicita | ayam jagacchabdasyrtha abhidheyam | paramrthata nsty eva satt na bhajati eva | na tu sattbhg bhtv nayati | tath ca sati na nirmokadoaprasaga | na hi asata bandhakatva dam iti bhva | kasya bhtatve 'pi prdhnyena pthanirdea | diabdena bhtakry grahaam ||MT_3,4.66|| nanu purasphurata ahamdikasya jagata katha sarvath sattva yuktam ity | atrha yad ida dyate kicid dyajla purogatam / eva brahmaiva tat sarvam ajarmaram avyayam //MU_3,4.67// asmbhi yad ida purogata dyajla nlasukhdirpa dyasamha | dyate anubhyate | tat sarvam ajarmaram deharahitatvt tanmtragatajardirahitam | tath avyayam narahitam | brahmaiva jagattay bhita uddhacittattvam eva | evam jagadbhvena bhavati | dyate hi jalasya taragabhvena bhavanam | tath ca sati bhsamnasypi jagata asattva yuktam eva | na hi jale bhsamnasypi taragasya sattva dam iti bhva ||MT_3,4.67|| dyasya brahmamtratvam eva dhkaroti pre pra prasarati pare nta para sthitam / vyomany evodita vyoma brahma brahmai tihati //MU_3,4.68// pre nirapeke | prasarati sacra karoti | svarpasthe pare uttre | brahmai bhite vastuni | atra saptamyantai uddhacittattvasya kathana | prathamntai tadrpasya jagata jeyam | nanu katha pratvdiguayukte uddhacittattve 'vasthna yuktam | nynasydhike avasthnadarant | sat-yam | avasthnam atrdheyabhvena nsti yenoktadoaprasaga syt | ki tu tanmtratbhveneti ntra doaprasaga | ity ala prapacai ||MT_3,4.68|| na dyam asti no dk ca na dra na ca daranam / na nya na jaa no cic chntam evedam tatam //MU_3,4.69// dyam dikriykarma | nsti satt na bhajati | dk dikriy | no asti | dra dikriykart | ca nsti | daranam dikriysdhya phala | ca nsti | sarve e prattimtrasratvt | nanu tarhi etad abhva evst-ty | atrha na nyam iti | nyam dydyabhva | ca nsti | na hi sar-vath asata bhna yukta | aigder api bhnpatte | nanu tarhi jyam eva syt | jye hi sarvem asatt eva bhavatty | atrha na jaam iti | bhvapradhnanirdea jaam jaatvam | nsti | tattve hi dydibhnam ayukta syt | nanu tarhi i cid eva syd ity | atrha no cid iti | cit cinmtram | no asti | cetypekatvena tasy sthitatvt | cetyasya coktanyyensambhavt | nanu tarhi kim asti | na hi sarvath asatt buddhyai rohatty | atrha ntam iti | tata samantt sphuratsvarpam | idam sarvam dydikam | ntam | bhavati | cetyakobharahita cinmtra bhavati ||MT_3,4.69|| atra nicayam anpnuvan rrma mune asambhavrthbhidhyitvam sajayati vandhyputrea pio 'dri aaga pramyate / prasrya bhujasaghta il ntyati tavam //MU_3,4.70// sravanti sikats taila pahanty upalaputrik / garjanti citrajalad itveda vaca prabho //MU_3,4.71// taveti ea | he prabho | idam tava vaca | iti bhavati | evarpa bhavati iti | kim iti | vandhyputreetydi | janai aaga pramyate pramtum rabhyate ity artha | pramyate iti prayoga ra | sarvath asambaddhrthbhidhyy eva tava vacanam iti bhva | asambhavrthapratipdakatvropaprakitvinayanirsanrtha prabho ity mantraam ||MT_3,4.70-71|| jarmaraadukhdiailkamaya jagat / nstti kim ida nma bhavatpi mamocyate //MU_3,4.72// na hi pratyakam anubhyamnasya jardirpasya bhvajtasypahnava yukta iti bhva | apiabda rvasihasysambhavavditvyogyatvascanrtha | mamety anena svasya sacchiyatva dyotayati ||MT_3,4.72|| yathety etat satyam evsti tarhi yukta kathayety | anenbhipryeha yatheda na sthita viva notpanna na ca vidyate / tath kathaya me brahman yenaitan nicita bhavet //MU_3,4.73// etat sthitydyabhva ||MT_3,4.73|| rvasiha uttara kathayati nsamanvitavg asmi u rghava kathyate / yathedam asad bhti vandhyputra ivrav //MU_3,4.74// aham vasihkhya aham | asamanvit asambaddh | vg yasya | sa | tda nsmi | he rghava | tva u | ida jagat | yath yena prakrea | asat bhti | tv prati sphurati | may tath kathyate | ida ka iva | rav vandhyputra iva | ravakr vandhyputra iva | yath sa asat bhti | tathety artha ||MT_3,4.74|| tad eva kathayati idam dv anutpanna sargdau tena nsty alam / ida hi manas bhti svapndau pattana yath //MU_3,4.75// idam dya jagat | dau dibhte | sargdau cinmtrasya cetyonmukhatrpe sargrambhe | anudbhta st | paramrthata cinmtrabhvd acyute | tata bhinnay sattayrita na st | na hi bahir api mda utpadyamnasya ghaasya mda bhinn satt dyate | tena tata krat | idam jagat | alam atiayena | nsti satt na bhajati | svapnapattanavat cinmtraskitmtrea labdhasattkatvt | nanu tarhi katham ida bhsate ity | atrha idam iti | hi nicaye | ida dyam jagat | manas vikalpena | bhti dyatay sphurati | kim iva | pattanam iva | yath svapndau pattana manas bhti | tathety artha ||MT_3,4.75|| nanu satsvarpea manas bhtasya dyasya sattva yuktam evety | atrha mana eva ca sargdv anutpannam asadvapu / tathaitac chu vakymi yathaitad anubhyate //MU_3,4.76// sargdau proktasvarpe sargrambhe | mana eva anutpannam | ata evsadvapu asatsvarpa bhavati | tva u | yath tvay etat anubhyate | aham tath etat vakymi ||MT_3,4.76|| nanu prakta dysattvakathana vihya mano'sattvakathanam ayuktam ity | atrha mano dyamaya doa tanotma kaytmakam / asad evsadkra svapna svapnntara yath //MU_3,4.77// mana imam pura bhsamnam | kaytmakam navarasvabhvam | dyamaya doam dyasvarpa doa | tanoti vistrayati | mana kathambhtam | asad eva sphuraamtrarpatvt asatsvarpam eva | dyamaya doa kathambhtam | asadkram asatsvarpam | asat vistryamatvt | na hy asat vistrita sat bhavitu yogyam | vandhyputravistritasya vgjlasypi sattpatte | mana ka yath | svapno yath | yath asatsvarpa svapna asadkra svapnntara tanoti | tathety artha | dyate hi svapne svapnntaram iti ntra vivda ||MT_3,4.77|| svrayabhta deha praty api asyaiva kraatva kathayati tat svaya svairam evu sakalpayati dehakam / teneyam indrajlarr vitatena vitanyate //MU_3,4.78// tat mana | ida dehakam tmatay bhsamna sthladeham | u ghra | svayam anyashyynapeka | svairam svecchay | sakalpayati sakalpamtrea sampdayati | punar api praktam eva kathayati teneyam iti | tena manas | iyam dyatvena bhsamn ||MT_3,4.78|| uktam artha sargntalokena saghya kathayati sphurati gacchati valgati ycate bhavati majjati saharati svayam / aparatm upayty api kevala calati cacalaaktitay mana //MU_3,4.79// upalakaa caitat | tena y kcit kriy iha bhavati s manakt eva bhavatti sakiptrtha iti ivam ||MT_3,4.79|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae caturtha sarga || eva manonirayam avayakartavyatay rutv rrma pcchati bhagavan munirdla kim iveha mano bhrame / vidyate katham utpanna mano mymaya kuta //MU_3,5.1// bhagavan munirdla he bhagavan munireha | iha bhrame asmin jagadrpe bhrame | mana kim iva vidyate kisvarpam ivsti | tath katham utpannam kena prakrea prdurbhtam | mana mymaya mysvarpa kuta bhavati ||MT_3,5.1|| tatrpy dau utpattim eva kathayety abhipryeha utpattim dv iti me samsena vada prabho / pravakyasi tata ia vaktavya vadat vara //MU_3,5.2// he prabho | tvam | me iti utpattim manonihm utpattim | matpa ia syt | tat pravakyasi kathayiyasi | svayam eva iatvd iti bhva ||MT_3,5.2|| rvasiha uttara kathayati mahpralayasampattv asatt samupgate / aeadye sargdau ntam evvaiyate //MU_3,5.3// mahpralayasya turykhyasyvasthvieasya mahkalpntasamayasya v | sampattau praty saty | sargdau aeadye sisahratatsaskrarpe samaste dye | asattm adaranam | samupgate sati | ntam eva anai anai sargdinaskitkhyt kobhd api nikrntam kim apy anirvcya tattvam evvaiyate iam bhavati | atra sarga svaviaya padrthajtaski prati | sahra svasdhyam padrthbhva | saskra padrthasaskra padrthbhva | tayo saskra padrthasaskra padrthbhvasaskra ceti vibhgo jtavya ||MT_3,5.3|| ntvaiam eva sphua kathayati ste 'nastamito bhsvn ajo devo nirmaya / sarvad sarvakt sarva paramtm mahevara //MU_3,5.4// paramtm sarve paramrthata ahantviayatay bhsamnam kim apy ntara tattvam | ste tihati | prathamam mahpralayaskibhvena tadanantaram api yath tath kalpyamnn svbhvn skibhvena sthitatvt | atra sarvad sthitasytmana sthitivartamnatkathana pramtrapekay prayuktatvt na dovaham | kathambhta asau paramtmety apeky vieani kathayati anastamita iti | anastamita yath tath kalpitasya svstasypi grhakatvena sthitatvt phalata astarahita | bhsvn skitay sarvaprakakatvt sryasvarpa | carya ca bhsvata anastamitatvam | aja janmarahita | prdurbhti hi janma | s ca tasya na yukt | tmatvena sad prdurbhtatvt | na hy tmana aprdurbhtatva kadpi yuktam | svprdurbhter api grhakatay sthitatvt | deva krla | anyath etda jagat katha prdurbhavet | akrlo hi hastaclanamtrd api parmukho bhavati | nirmaya mykhyarogt nikrnta | anyath mykhymayagrastatvt myprerakatvam ayuktam syt | na hi mayagrasta mayaprerako bhavati | sarvad sarvakt sarveu deeu kleu ca sarvakr | anyath anubhyamna sarvad sarvodbhava ayukta syt | sarva sarvasvarpa | anyath padrthn kimayatva syt | mahevara paramaniyant | anyath sarve svasvabhve niyat na syu ||MT_3,5.4|| punar api tam eva viinai yato vco nivartante yo muktair avagamyate / yasya ctmdik saj kalpit na svabhvaj //MU_3,5.5// vca samast laukik vaidik ca vca | yata yasmt paramtmana | nivartante | vk hi saketa purasktya vastuni pravartate | saketa ca paramtmani kartum aakya | bhyntakaragocaratvt | indriyagocare eva vastuni hastagrhikay saketakaraa dyate | tarhi asau nstty | atrha yo muktair iti | muktai eva dynsaktacittai eva | na tu laukikai | ya avagamyate tmatay jyate | mukt hi uddha kim api tattva tmatay jnanti | anyath muktatvyogt | tath csatt asya na yukteti bhva | nanu vc tata nivartanakathanam ayukta tmdiabdn tadvcakatvt ity | atrha yasya ceti | tattvajair iti ea | kalpit pravttinimittam anapekyaiva tailapyikdisajvat kalpanay sthpit ||MT_3,5.5|| nanu yadi sa eka evsti tat katha skhydibhi purudaya kathit ity | atrha ya pumn skhyadn brahma vedntavdinm / vijnamtra vijnavidm ekntanirmalam //MU_3,5.6// skhyadn skhyadaranaratnm | skhy hi praktivyatiriktam jvparaparyya puruam eva eatvena kathayanti | sa ca vicryama uktaparamtmarpatve eva virmyatti yuktam ukta ya pumn skhyadnm iti | eva sarvatra yojyam | tath ca nmabhedasyaiva sthitatvn noktadoaprasaga iti bhva | nanu rvasihena ki daranam rityeda stram uktam iti cet | satyam | sarve darann sram ritya eteneda stra ktam | anyath sarvamatgkra ayukta syt | bhulyena vedntastracarc atra dyate | tadapekay stokena mahrahasyabhtasya ivastrasypi ity alam apraktacintanena | brahma ajnrayaviaybhtam ntam cittattvam | vijnamtram ghaapadiviaya nirkra jnam ||MT_3,5.6|| ya nyavdin nya bhsako yo 'rkatejasm / vakt smart ta bhokt dra kart sadaiva ya //MU_3,5.7// nyam suuptau anubhyamna na kicittva | upalakaa caitat | tena sarve darann yat vastu virntisthna bhavati tad asv eveti jeyam | puna kathambhto 'sau bhavatty | atrha bhsaka iti | ya arkatejasm arkdisvarp tejas | bhsaka netrkhydhihnaviedhirayaena prakaka bhavati | tath ya sad eva nityam eva | tam satyatay | paramrthata iti yvat | vakt smart bhokt dra kart bhavati | samastavaktrdytmatvena sthitatvt | tam iti kriyvieaam ||MT_3,5.7|| sad apy asad yo jagati yo dehastho 'pi draga / citprako hy aya yasmd loka iva bhsvata //MU_3,5.8// ya tm | sad api etvata jagadbhramasydhihnatay sthitatvt satsvarpam api | asat bhavati | bhyntakaragocaratvt | ya tm | dehastha api parpasya dehasynyath cerayatvyogt tatrastho 'pi | draga bhavati | anyathkasthitn srydn grahaa na syt | hi nicaye | aya citpraka padrthacetanarpa praka | yasmt bhavati | ka iva | loka iva | yath loka padrthadaranam | bhsvata sryd | bhavati | tathety artha ||MT_3,5.8|| yasmd vivdayo dev sryd iva marcaya / yasmj jaganty anantni budbud jaladher iva //MU_3,5.9// dev cdhytmik dhidaivik ceti dvividh jey | tatra dhidaivik prasiddh | dhytmik yath | mana brahm | buddhi viu | ahakra rudra | indriydaya dev iti | jaganty api eva dvividhni jeyni | tny api dhidaivikni prasiddhni | dhytmikni tu mnasik sakalp jey ||MT_3,5.9|| ya ynti dyavndni paysva mahravam / ya tmna padrtha ca prakayati dpavat //MU_3,5.10// dyavndni yam drarpam ya | ynti yasmin laybhavantty artha | ya uddhacitsvarpa ya | tmnam cinmtrasvarpam svtmnam | tath padrtha jtau ekavacanam | padrth ca dpavat prakayati prakakaroti ||MT_3,5.10|| ke ya arre ca datsv apsu latsu ca / psuv adriu vteu ptleu ca sasthita //MU_3,5.11// ya tm | ke arre ca | tath datsu ilsu | apsu latsu ca psuu rajassu | adriu parvateu | vteu ptleu ca sasthita bhavati | upalakaa caitat | tena sarvatra sthvare sthita iti jeyam | sthvareu sthitatva tmana katham astti cet | satyam | sarve sthvar tvat vicryam anirvcyatym eva virmyanti | anirvcyat eva ca tmana svarpam iti na kacid virodha | atha v sthvar tvat tmayukt nirtmak v | nirtmakatve kirpatva te syt | stmakatve tu sphuam eva tev tmana avasthnam iti yojyam ||MT_3,5.11|| ya plvayati sarabdha puryaakam itas tata / yena mkkt mh ildhynam ivsthit //MU_3,5.12// ya tm | puryaakam antakaraatraya tanmtrapacakam itisvarpa puryaaka | arthc cetanavargam | ita tata plvayati yatra tatra gamayati | ce krayatti yvat | mh ja | yena sratay sthitena tman | mkkt vimarsamarth kt santa | ildhynam ilvat dhynam | sthit iva bhavanti | atyantaja iva bhavantti yvat | mhnm api paramrthata uddhacinmtrarpatvt ivaabdaprayoga ||MT_3,5.12|| vyoma yena kta nya ail yena ghankt / po drut kt yena dpto yasya vad ravi //MU_3,5.13// yena sarvaaktitvt nistattvarpatm ritena yentman | vyoma vypyatay sthitam kam | nyam nistattvasvarpa | ktam | tath yena mcchilbhva ritena yentman | ail svavypy parvat | ghankt nibi sampdit | tath yena dravatvabhva gatena yentman | pa svavypyni jalni | drut dravatvkhyaguayukt | kt | tath ravi vypyabhvena sthita srya | yasya vat dpanalatejobhva gatasya yasytmana vaena | dpto bhavati | upalakaa caitat ||MT_3,5.13|| prasaranti yata citr sasrsravaya / akaymtasamprd ambhodd iva vaya //MU_3,5.14// akayam narahitam | yat amtam nandarasa | tena samprt nirbhart | yata yasmt tmana | sasrsravaya sasrarp dhrsravaya | prasaranti sacara ynti | k iva | vaya iva | yath akaymtasamprt avinijalaprt | ambhodt meght | vaya prasaranti | tathety artha ||MT_3,5.14|| virbhvatirobhvamayyas tribhuvanormaya / sphuranty avirata yasmin ghv iva marcaya //MU_3,5.15// virbhvatirobhvamayya virbhvatirobhvayukt | tribhuvanormaya | yasmin artht samudrarpe | yasmin aviratam sphuranti | k iva | marcaya iva | yath ghau srye | marcaya sphuranti | tathety artha ||MT_3,5.15|| narpo 'vintm yo 'ntastha sarvavastuu / gupto yo vyatirikto 'pi sarvabhveu sasthita //MU_3,5.16// avintm yath tath sambhvitasya svanasypi skitay sthitatvt vinarahita | ya tm | narpa bhavati | nabhvenpi sthitatvt | anyath tmarahitasya nasya kena rpea bhna syt | tath vyatirikta api uddhacinmtrarpatvena samastapadrthottrasvarpa api | ya tm | sarvabhveu sasthita bhavati | sratay sthitatvt | viruddha ca avinina vinarpatvam sarvabhvavyatiriktasya sarvabhveu sasthitatvam | ya tm kathambhta | sarvavastuu antastha | anta niymakatvena sthita | ata eva gupta bahi adya ||MT_3,5.16|| praktivratatir vyomni jt brahmasatphal / cittamlendriyadal yena ntyati vyun //MU_3,5.17// prakti jaganmlakraabhta kim api tattvam | s eva vratati lat | yena vyun yentmarpea vtena | ntyati kryabhvena parime karttva bhajati | anyath kryavargagatajaatvnyathnupapatty jaarpy tasy kryabhvena parima prati karttvyogt | praktivratati kathambht | vyomni na kicidrpatay kasvarpe cinmtre | jt prdurbht | tath brahmam eva satphala yasy | s | td | tath cittam eva mla yasy | s | td | tath indriyy eva dali yasy | s | td | cittamlatvena prakte prattimtrasiddhatvamtram uktam iti brahmamlakraabhty prakte katha tadantargatapuruacinmtramlatvam uktam iti na paryanuyojyam ||MT_3,5.17|| ya cinmai prakacati pratidehasamudgakam / yasminn indau sphuranty et jagajjlamarcaya //MU_3,5.18// cinmai cid eva mai | prakakatvt ratnam | tatsvarpa ya tm | pratidehasamudgakam sarveu dehasamudgeu | prakacati jvabhvena sphura-ti | anyath dehntargatn jvn kirpatva syt | yukta ca samudgake ratnaprakacanam | et pura dyamn | jagajjlamarcaya | yasmin indau sphuranti | anyath kimdhram s bhna syt | na hi nirdhrasya jagajjlasya sphuraa buddhim rohati | marcitva ca jagajjlasya citprakaviayatvena citprakatnapyj jeyam | acidrpo hi cidviayatyogyo na bhavati | viruddhatvena tatsnnidhye tasya sannidhnsambhavt ||MT_3,5.18|| prantacidghane yasmin sphuranty amtavarii / dhrjalni bhtni dayas taita sphu //MU_3,5.19// amtavarii nandavarii | prantacidghane yasmin nirapekauddhacidkhyameghasvarpe yasmin tmani | bhtni samast padrth | dhrjalni | daya tadviayi jnni | sphu praka | taita sphuranti | yukta ca jalavarii meghe dhrjaln tait ca sphuraam | nandavaritva ctmana parapremspadatvena jeyam | na hi nandvar parapremspado bhavati | nandavarii putrdau eva premspadatvadarant | tmana parapremspadatva ca sarveu svaskikam eveti nyastam ||MT_3,5.19|| camatkurvanti vastni yadlokanay mitha / asaj jtam asad yena yena sat sattvam gatam //MU_3,5.20// vastni bhoktbhogyarpi bhvajtni | mitha anyo'nyasmin | yadlokanay yaddaranena | yaddaranabhveneti yvat | camatkurvanti nandam anubhavanti | yaddaranam eva te camatkrakraam astti yvat | mithy iti smnykepeoktam | aya bhva | bhoktra tvat inin bhogyn anubhya bhogyntaranirapek jyante | anyath tatkla viayktasya bhogyasya bhoga sampti na vrajet | tatkla bhogyntaranirapekatva ca tatra te camatkrnubhavana vin na sidhyati | ekasmin viaye anubhyamnena camatkreaiva hi purua anyeu viayeu nirapeko bhavati | sa ca camatkra vicryama nairapekyakraatvt tmasvarpa eva bhavati | paramavirntipadasvarpasya tmana eva nairapekyakraatvt iti yuktam eva bhoktu bhogyeu yaddaranarpa camatkrakraam iti | anubhavamtragamye 'smin vastuni pratibhvadbhi svayam api yatanyam ity ala prapacena | tath yena skitay sthitena yentman | asat asat jtam | tath yena tdena yentman | sat sattvam gatam | skia vin sadasadgatayo sattvsattvayo asakalpatvt ||MT_3,5.20|| calatdam anicchasya kyyo yasya sannidhau / jaa paramaratnasya ntam tmani tihata //MU_3,5.21// anicchasya icchdhramate rahitatvt icchrahitasya | ata evtmani nte | tihata calanecchkhyakobharahita tihata | yasya paramaratnasya sannidhau jaa grhyaikarpatvena acetanam | ida kyya arrkhyam aya | calati ce karoti | kyacekraatvenbhimatasya prasypi tmaaktiyuktatvena paramrthata kyacalanakraatvyogt | bhyaratnagatajaatvarhityadyotanrtha paramapadopdnam | yuktam ca ayasa ayaskntkhyaratnasannidhne calanam ||MT_3,5.21|| niyatir deaklau ca calana spandana kriy / iti yena gata satt sarvasattvbhigmin //MU_3,5.22// niyati padrtheu niyamdyaka aktiviea | dea padrthdhrabhta vastuviea | kla sryacrdyanumeya kalanmtrasvarpa padrthaparivartikraka ko 'pi vastuviea | calanam smnyacalanam | spandana kriyviay ce | kriy pkdirpa karma | upalakaa caitat | iti etat | sarvasattvbhigmin samastasattviayapadrthavypakena | yentman | satt gatam | vypakenaiva hi vypya satt labhate ||MT_3,5.22|| uddhasavinmayatvd ya kha bhaved vyomavittay / padrthavittayrthatvam avatihaty anihita //MU_3,5.23// uddhasavinmayatvt | uddh kenpi rpea nih na gat | y savit savedana | tatsvarpatvt | anihita kenpi rpea nih na gata | ya | vyomavittay vyomham iti savidyuktatvena | kha vyoma | bhavati | padrthbhvarpa bhavatty artha | padrthavittay padrtho 'ham iti savidyuktatvena | arthatvam padrthabhvam | avatihati rayati | upasargasmarthyt tihater rayaam artha | ghaatve nihita ghaa paat na ytti anihita ity uktam ||MT_3,5.23|| sargntalokentmamhtmyavarana sampayati kurvann apva jagat mahatm ananta- spanda na kicana karoti kadcanpi / svtmany anastamayasavidi nirvikre tyaktodayasthitimati sthita eka eva //MU_3,5.24// ya iti ea | ya tm mahatm jagatm anantaspandam kurvan api iva jagatprdurbhvnyathnupapatty mahjagadviayam ananta spanda kurvann apva | kadcana kicana na karoti atiuddhena karttvbhimnbhvt | anyath ivaabdaprayogyogt | ya kathambhta | anastamayasavidi | anastamay yath tath kalpitasya svstamayasypi skitvenvasthnt paramrthata astamayarahit | y savit | tatsvarpe | tath nirvikre rgadvedirpebhya vikrebhya nikrnte | svtmani svasvarpe | sthita | puna kathambhta | tyakt udayasthityo jagadviayo udayasthityo | mati yena | sa | tda | jagata udaye sthitau artht sahre ca nirapeka ity artha | iti ivam ||MT_3,5.24|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae pacama sarga || 3,5 || o eva paramtmana svarpa mhtmya ca pratipdya rrma tatprpti prati tvarama jtv sugama tatprptyupya kathayati asya devtidevasya parasya paramtmana / jnd eva par siddhir na tv anuhnakhedad //MU_3,6.1// asya proktasvarpasya | devtidevasya niratiayakrlasya dyotanalasya ca niratiayaparamtmana | jnd eva jnkhyd upyd eva | siddhi prptirp siddhi | bhavati | asya siddhi anuhnakhedad | anuhnena ya kheda | ta dadtti td | na bhavati ||MT_3,6.1|| nanv anuhna vin katha yuktat syd ity | atrha atra jnam anuhna na tv anyad upayujyate / mgatjalabhrntintivedanarpi tat //MU_3,6.2// atra asy tmaprptirpy siddhau | jnam anuhna siddhe kryasdhaka prayatna | bhavati | anyat jnkhynuhnavyatirikta kyavyprkhya | anuhna nopayujyate | tat jnam | mgaty y jalabhrnti | tasy nti | yena | tat | tda yat vedanam | tadvat rpam | asystti tda bhavati | samyagjnarpa bhavatty artha ||MT_3,6.2|| nanv do 'sv tm kutra tihatty | atrha na caia dre nke nlabhyo viamo na ca / svnandabhsarpo 'sau svadehd eva labhyate //MU_3,6.3// ea tm | dre na ca bhavati | svaarrntarvartitvt | etena drasthamahtrthrayatvaak nivrit | ea tm | ke na bhavati | etena uparisthabhuvanrayatvaak nivrit | ea tm | alabhya labdhum aakya | na bhavati | sad labdhatvt | anyath tmatvyogyatvt | etena durlabhatvaak nivrit | ea tm | viama kahina | na ca bhavati | parapremspadatvt | na hi kahine premspadatva yuktam | paratvavieitasya tu premna k kath | etena aivaryaleamadagrastarjdivat krauryak nivrit | puruea svnandabhsarpa bhogdiviayanirapekasvayambhtnandapratibhsasvarpa | asau tm | svadehd eva labhyate | svnandabhsarpa ity anena viamatvanirsa | svadehd ity anena drasthatvkasthatvayo nirsa | labhyate ity anena alabhyatvanirsa ||MT_3,6.3|| nanu tapaprabhtinpi kecid tmaprpti kathayantty | atrha kicin nopakaroty atra tapodnavratdikam / svabhvamtravirntim te ntrsti sdhanam //MU_3,6.4// atra asy tmaprptirpy siddhau | tapodnavratdikam kicit nopakaroti leenpi upakra na karoti | bhygatvena rdupakrakatvt | tapaprabhtin hi sattvauddhir eva bhavati | ntmaprpti | atra asy tmaprptau | svabhvavirntim te svarpavirnti vihya | sdhana na bhavati ||MT_3,6.4|| svabhvavirntau asamarthn prati upya kathayati strasatsagasadyogiparataivtra kevalam / sdhana bodhana mohajlasya yad aktrimam //MU_3,6.5// atra asym tmaprptau | stra ca adhytmastra | tac ca satsagasadyogina ca strasatsagasadyogina | tatra parat ekanihatvam | eva | na tu tapaprabhtikam | sdhana upya | bhavati | sdhana ki | yat mohajlasya jagati jagattvajnkhyasya mithyjnaprapacasya | lakaay jagati jagattvajnkhyasya mohajlayuktasya puruasyktrima sahaja | bodhana brahmaivedam ity | evabodhakri bhavati ||MT_3,6.5|| strdiparatphalabhtasytmavirntim prati sdhanabhtasya mukhyam upyatva kathayati aya sa deva ity eva samparijnamtrata / jantor na jyate dukha jvanmuktatvam eti ca //MU_3,6.6// ayam ahantay idantay ca purasphuraala ahakrdika sasra | sa sarve paramrthata tmabhvena sthitatvt prasiddha | deva dyotanala krla ca cittattva bhavati | ity eva etvanmtreaiva | samparijnamtrata samyagjnamtrea | janto dukha na jyate | pravhgatasya dukhasypi cinmtratvajnt | sa jantu jvanmuktatva caiti prpnoti | arrasnnidhye 'pi muktatvt ||MT_3,6.6|| sdhanabhvena prasiddhasya tapaprabhtikasysdhanatvam asahamna tmana sulabhatve nikaavartitve ca sandihna ca rrma pcchati samparijtamtrea kilnentmantmani / punar do na bdhante marady kadcana //MU_3,6.7// tmani svasmin | samparijtamtrea ahamdijagadadhihnatay samyanicitena | anena tman marady do na bdhante | na hi cinmtrat gatasya dehagat marady bdh kartu samarth bhavanti ||MT_3,6.7|| tarhi jtajeyatvena maunam eva kurv ity | atrha devadevo mahn ea kuto drd avpyate / tapas kena tvrea kleena kiyattha v //MU_3,6.8// asmbhi ea devadeva kuta drt kiyata drt | avpyate | tath kena tvrea tapas avpyata atha v kiyat kleena prarodhandirpea kleena | avpyate | na hi dasya devadevasya tapadika prarodhandika ca vin prpti yujyate | sarve tatprptiprasagt | na hi sarve tatprptibhja dyante | na cnavptasya jnaviayatva yukta | prptasya ghader eva tadviayatdarand iti bhva ||MT_3,6.8|| rvasiha uttara kathayati svapauruaprayatnena vivekena viksin / sa devo jyate rma na tapassnnakarmabhi //MU_3,6.9// he rma | svapauruaprayatnena nijamnasikapaurukhyaprayatnasvarpea | tath viksin viksayuktena vicrea | ko 'ham ida jagac ca kim ity evarpea vivekena | puruea sa deva jyate | tapasnnakarmabhi na jyate | cittdiodhanamtraparatvt tem | jyate ity anena jnamtram evtra sdhanya | nvpti | na hi purasthy uktau rajatabhramayuktasya uktyavpti kkamasypi uktyavpti sadhany | uktir eveyam ity evarpasya jnamtrasyaiva sdhanyatvt iti dyotitam | kuto drd ity asytyantsagatattvenottarkathanam ||MT_3,6.9|| rgdiyuktasya tapade sphuam eva asdhanatvam | tadrahitasya tu sdhanatve 'pi rgdirhityasyaiva sdhanatva yuktam ity abhipryeha rgadveatamakrodhamadamtsaryavarjanam / vin rma tapodna klea eva na vstavam //MU_3,6.10// tapa ca dna ca tat tapodna | vstavam sahajabhvakta ||MT_3,6.10|| rgdyupahate citte vacayitv para dhanam / yad arjyate tato dnd yasyrthas tasya tat phalam //MU_3,6.11// tata tasya dhanasya | srvavibhaktika tasil ||MT_3,6.11|| rgdyupahate citte vratdi kriyate ca yat / sa dambha procyate tasya phalam asti man na v //MU_3,6.12// vabda pakntare ||MT_3,6.12|| phalita kathayati tasmt puruayatnena mukhyam auadham haret / sacchstrasajjansaga sastivydhinane //MU_3,6.13// haret arjayet | kuryd iti yvat | sastivydhinane sastykhyavydhinanrtham ||MT_3,6.13|| atraika paurua yatna varjayitvetar gati / sarvadukhakayaprptau na kcid upapadyate //MU_3,6.14// atrsym tmaprptau | paurua yatnam sacchstravicrdirpa | gati upya | sarvadukhakayaprptau samastadukhakayaprptirpy ||MT_3,6.14|| nanu tat paurua kdg astty | atrha u tat paurua kdg tmajnasya labdhaye / yena myanty aeea rgadveavicik //MU_3,6.15// tva u | kdk kda | tat paurua tmajnasya labdhaye bhavati | yena pauruea | rgadveavicik aeea myanti | anyath tmajnalabdhihetutva tasya na syd iti bhva ||MT_3,6.15|| pratijta pauruasvarpakathanam eva karoti yathsambhavay vtty lokastrviruddhay / santoasantuaman bhogagardha parityajan //MU_3,6.16// yathsambhavam udyogd anudvignatay svay / sdhusagamasacchstraparat prathama rayet //MU_3,6.17// yathsambhavay sambhavnusariy | na tu prayatnasdhitay | vtty jvikay | bhogagardha bhogalobham ||MT_3,6.16-17|| yathprptrthasantuo yo garhitam upekate / sdhusagamasacchstrarata ghra sa mucyate //MU_3,6.18// garhitam anyygatam dhandikam ||MT_3,6.18|| nanu katha sa ghra mucyate ity | atrha vicraparijtasvabhvasya mahmate / anukampy bhavanty ete brahmavivindraakar //MU_3,6.19// vicraay sdhusagdiprabhvasiddhena vicrea | parijta dehdivyatiriktatvena nicita | svabhva svarpa | yena | sa | tdasya mahmate buddhiyuktasya puruasya | ete brahmavivindraakar anukampy | kd | e jagajjanandivypraparatrp vipad astty evarpnukampviay bhavanti | kim u vaktavya tasya ghra moka katha syd iti bhva ||MT_3,6.19|| nanu prathama tvat tvay sdhusagatir evopyatvenokt | sa sdhur eva ka syd yasya sagati kriyate ity | atrha bha ya sujanaprya lok sdhu pracakate / sa viia sa sdhu syt ta prayatnena sarayet //MU_3,6.20// sujanapryam bhulyena sujanam | pryapadensdhutve 'pi | prayojanavad bndhavai uktasujanatve purue sdhutve 'pi paranindaikarasikakhalajanaproktsdhujanatve purue sdhutvsdhutvayo nirsa ||MT_3,6.20|| sdhuniraya ktv straniraya karoti adhytmavidy vidyn pradhna tatkathrayam / stra sacchstram ity hur mucyate tadvicravn //MU_3,6.21// vidynm samastajnn madhye | adhytmavidy tmajna | pradhna bhavati | ata pait tatkathrayam adhytmavidykathvcakam | stram sacchstram ity hu | tadvicravn proktasacchstravicrayukta purua | mucyate sasraktt bandhant mukto bhavati | ata adhytmastram evtropayuktam astti bhva ||MT_3,6.21|| sacchstrde utpannasya vivekasya mukhyopyatva sargntalokena sphuktya kathayati sacchstrasatsagamajair vivekais tath vinayanti baln malni / yath jaln kataknuagd yath janm abhayopayogt //MU_3,6.22// malni rgdirpi | janapake rajorpi | katakam jalauddhikr dravyaviea | dvitya dnta kathayati | yath janm iti | jan svavivekahnnm | abhayopayogt | abhayena kenacid dattenbhayena | kta ya upayoga samvsankhya upayoga | tasmt malni rajjusarpdiktabhayarpi malni | vinayanti | tathety artha | vivekin abhaya svavicrea vinayantti janm ity uktam | iti ivam ||MT_3,6.22|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae aha sarga || 3,6 || dradeagamana upyajlaprayoga ca vintmvptim amanyamna rrma punar api prvoktam eva prana karoti ya ea deva kathito yasmi jte vimucyate / vada kvsau sthito deva katham enam aha labhe //MU_3,7.1// tvay ya ea deva kathita | tath yasmin deve | jte sati | puruea vimucyate mukti prpyate | tvam vada | asau deva kva sthita bhavati | aham enam amu deva | katham kai upyai | labhe prpnomi ||MT_3,7.1|| rvasiha uttara kathayati ya ea deva kathito naia dre 'vatihate / arre sasthito nitya cinmtram iti viruta //MU_3,7.2// may ya ea deva kathita | ea dre dradee | nvatihate | yata cinmtram iti viruta prasiddha | ea nitya arre sthita bhavati | anyath patulyasya arrasypi mtaarravat cerayatva na syt | na ca arrasthasya drasthatva vaktu yukta | svahastayor api drasthatvsayogt iti bhva ||MT_3,7.2|| nanu tarhi dehaparima evsau syt | tath ca dehavad anityatvam apy asya syd ity | atrha ea sarvam ida viva na viva tv ea sarvaga / vidyate hy ea evaiko na tu vivbhidhsti dk //MU_3,7.3// ea tm | sarvam idam vivam sarvam ida jagat | bhavati | sarva sratvena sthitatvt | tu pakntare | sarvaga sa ca sratvena sarvapadrthaga | ea viva na bhavati | hi yasmt | ea eka eva vidyate | vivbhidh dk vivanm di | vivam iti yvat | na asti | bhsamnasypi vivasya taddy etadrpatvnapyt | na hi taragkrnte jale taragbhidh dk bhavati | bhsamnev api tarageu vivekijanady jalatvnapyt ||MT_3,7.3|| nanu aibhddayo 'pi mahdevatsvarp santy | tat katham tvay vidyate hy ea evaika ity uktam ity | atrha cinmtram ea aibhc cinmtra garuadhvaja / cinmtram eva tapana cinmtra kamalodbhava //MU_3,7.4// ea sisahrakatvena prasiddha | aibht rmahdeva | cinmtra bhavati | nanu katham etad iti cet | satya | aibht sacetano 'sti cetanrahito v | acetanatve parpasya tasya jagadgatasyvaratulyayogakematvam eva | sacetanatve tu sphuam cinmtram eva tadbhvena sphurati | nanu tarhi aibhtkayo samatvam eva syd iti cet | kenokta nstti | nanu kryavilakaatdarand bheda kalpyate | ayuktam eva kalpyate | na hi agnikaamahgnicayayo kryavailakayena bheda kalpayitu yukta | nanu agnikaamahgnicayayo kryavailakaya nsti dhkhyasyaikasya kryasya darant iti cet | aibhtkayor api | kirpa kryavailakayam asti jnakriyy karaakriyy caikatvt | yas tu bahvalpatkto bheda asti | sa dnte 'py astti na ko 'pi virodha | evam anyatrpi yojyam | garuadhvaja sthityadhikr | tapana brahmagatavastupkakr srya | kamalodbhava sargdhikr rbrahm | bhyantarrthavivaky aibht ahakra | garuadhvaja buddhi | tapana pra | kamalodbhava mana | iti yojyam ||MT_3,7.4|| rrma pcchati bl api vadanty etad yadi cetanamtrakam / jagad ity eva kevtra nma syd upadeat //MU_3,7.5// yadi jagat cetanamtrakam bhavati | ity eva bhavati | etad eva satya bhavatti yvat | tad bl api etat vadanti | sarve eva hi cetanparaparyyajvamaya jagat kathayanti | ata atra upadeat nma k syt | ajtajpanasyaivopadeatvt | atra bl ity anena vijnavdin bauddhn grahaam | te eva hi vijnparaparyyasya cetanasytmatva kathayanti ||MT_3,7.5|| rvasiha uttara kathayati cinmtra cetana vivam iti yaj jtavn asi / na kicid etad vijta bhavat bhavatraam //MU_3,7.6// cetana cinmtra cetankhya cinmtram | viva bhavati | iti evam | asi tvam | yat jtavn | bhavat etat kicit leenpi | bhavatraam sasrt traka | na vijtam | cinmtrapadrthnabhijatvt | cinmtrapadrthajnamtreaiva hi ca sasra nayati ||MT_3,7.6|| katham etad ity | atrha cetana nma sasro jva ea pau smta / etasmd eva nirynti jarmaraavcaya //MU_3,7.7// nma nicaye | cetana sasra bhavati | cinmtrasthasya cetyaunmukhyasyaiva cetanatvt cetyaunmukhyasyaiva ca sasratvt | sasro hi sasaraam ucyate | sasaraa ca svasthnt utthna | cinmtrasya ca cetyaunmukhyasamaye uddhacinmtratrpt svasthnt utthna bhavaty evnyath cetyaunmukhyatva nma ki syt | paitai ea cetanarpa sasra | pau svarpajnarahitatvena pautulya | jva smta | jvanakriykart hi jva ucyate | cetana ca jvanam eva | ata tadvati tadupacrt cetanasyaiva jvatvam bhavati | tadvati tadupacrrayaa tv atra paramrthata uddhacinmtrarpasya jvasya jvatve jvanakriyvyatiriktasdhanntarabuddhinirsrtha ktam | nanu tato 'pi kim ity | atrhaitasmd eveti | jarmaraavcaya arrdigat jarmaraatarag | etasmd eva asmc cetant eva | nirynti nirgacchanti | prdurbhavantti yvat | svapnadraari na svapnaarragat jarmaraavcaya iti bhva ||MT_3,7.7|| punar apy etad eva kathayati paur ajo hy amrto 'pi dukhasyaivaia bhjanam / cetanatvc cetatdam atyanartha svaya sthita //MU_3,7.8// amrta sthlaskmaarravyatirikta | tath dukhasyaiva svayam utpdyamnaprapacarpasya dukhasyaiva | bhjana ptrabhta | tadrpatay uddhacinmtrt utthnt | anyath utthnasypi vyarthatvt | tath aja uddhacinmtrkhyasvasvarpaparmarahna | ata eva pau api pautulyo 'pi san | ea jva | cetanatvt cetanamtrasvarpatvt | idam agre sphuratsvarpam ahakrdika jagat | cetati svasphrtiviaya karoti | cetanasya hy etad eva cetanatva yat kicic cetatti cetanatvd ity uktam | nanu taccetanena ki sampannam ity | atrhtti | tata atyanartha jagadrpa mahn anartha | svaya tadicch vin | sthita prdurbhta | atra ca svapnasya dntatva sphuam eveti nyastam ||MT_3,7.8|| nanv asya cetanasyeda dukha ki kadcic chrmyed apty | atrha cetyanirmuktat y syd acetyonmukhattha v / asya s bharitvasth t jtv nnuocati //MU_3,7.9// cetyt nirmuktat prathama svtantryea cetybhimukhbhya tata vicradvrea tata nikrnti | y bhavati | atha v acetyonmukhat cetynaunmukhyam eva | y bhavati | asya cetanasya | s bharitvasth prvasth | bhavati | svarpabhtena cinmtratvena pratvt | t bharitvasth | jtv paramrthasvarpatvena nicitya | nnuocati sasrkhyadukhabhk na bhavati | bharitvasthnena svasmin sthity cetanaty asatyatvajnena tadukte dukhe 'py asatyatvajnt | atra ca cetyanirmuktat jvanmuktatvasthy bhavati | acetyonmukhat videhamuktatvasthym iti vibhgo jeya ||MT_3,7.9|| nanu tad asya cetanasya kd avasth bhaviyatty | atrha bhidyate hdayagranthi chidyante sarvasaay / kyante csya karmi tasmin de parpare //MU_3,7.10// tasmin sarvtmatvena sthitatvt prasiddhe | parpare pararpacinmtrpararpacetanasvarpe mahcinmtre | de paramrthata tmabhvena nicite sati | asy bharitvasthy jtym iti yvat | asya cetanasya | hdayagranthi bhogdiviay | bhidyate nayate | tptatvt | tath sarvasaay padrthasvarpaviay sarve sandeh | chidyante | cinmtrasratnicayt | tath karmi arraytrnimitta ktni karmi | kyante | lepndyakatvt ||MT_3,7.10|| nanu tarhi atyantopdeyabhta acetyonmukhatvam evha sdhaymty | atrha tasya cetyonmukhatva tu cetysambhavana vin / roddhu na akya dya tu cetya myatu vai katham //MU_3,7.11// tasya cetanasya | cetyonmukhatvam cetanatvpdaka cetyaunmukhyam | cetysambhavana vin roddhu akya na bhavati | na hi tlapie patita agni nto bhavati | nanu tarhi cetyam eva naymi ity | atrha cetyam iti | dya dyasvarpa cetyam | katha myatu | na myaty eva sata nyogt | aya bhva | cetya yadi asti tarhi katha myet | yadi nsti tad cetynaunmukhya svayam eva siddha bhavatti | na tadharae jnamtra vin prayatno yukta | na hi vandhyputranacint kenpi kriyate iti ||MT_3,7.11|| atra rrma pcchati sdhusagamasacchstrai sasrravatraka / dyate paramtm ya sa brahman vada kda //MU_3,7.12// he brahman | puruea sdhusagamasacchstrai | sasra eva durlaghyatvena arava | tasmt traka | ya paramtm dyate | tvam vada | sa kda bhavati ||MT_3,7.12|| rvasiha rrmapranam andtya prvoktam evrtha kathayati yad etac cetana jvo viro janmajagale / etam tmnam icchanti ye te 'j pait api //MU_3,7.13// yad etat cetanam janmajagale vira paricchinnat gata | jva bhavati | etam ye tmnam icchanti te pait api dehtmbhimnibhya sakt kicinmtram vicria api | aj bhavanti | antmani jvo tmatvadarant ||MT_3,7.13|| katham etad ity | atrha jva eveha sasr cetand dukhasantate / asmi jte na vijta kicid bhavati kutracit //MU_3,7.14// sasr jgraddibhedabhinn sasr | dukhasantate cetant sasragatadukhasantate | svrayatay anubhavant jve eva bhavanti | ata asmin sasrraye jve | jte sati | lakaay prpte sati | kicit vijta jnaviaykta | lakaay prpta | na bhavati ||MT_3,7.14|| tarhi kasya jnena kicit prpta bhavatty | atrha jyate paramtm ced rma tad dukhasantati / kayam eti viveantv iva vicik //MU_3,7.15// he rma | paramtm proktasya jvasya sratay sthitam paramtmatattvam | cet yadi | jyate | lakaay prpyate | tat tad | dukhasantati sasrarp dukhasantati | kayam nam | eti gacchati | tadaiva kicit prpta bhavatty artha | k iva | vicik iva | yath s viveantau kayam eti | tathety artha ||MT_3,7.15|| rrma paramtmasvarparavakknirbharatvena kathanyogyatvc chrvasihenndtam api tmasvarpaprana puna karoti rpa kathaya me brahman yathvat paramtmana / yasmin de naro moht samagrt santariyati //MU_3,7.16// rpam svarpam | yathvat samyak ||MT_3,7.16|| rvasiha kknirbharatvena rrmasydhikritva nicityottara kathayati ded dentara dra prpty savido vapu / nimeeaiva yan madhye tad rpa paramtmana //MU_3,7.17// det lambanktt ekasmt savedyarpt det | dra atyantavilakaam | dentaram lambanaviaykriyamam anyasavedykhyam dentaram | nimeeaiva ekasmin nimee eva | na tu madhye mauhyam anubhya | prpty lambanabhvena ghanty | savida dyagrahaonmukhy cita | madhye prvparasavedyargrity madhyvasthy | yat vapu bhavati yat anirvcya svarpa bhavati | tad eva | na tu tatsadam anyat | paramtmana samastajvtmasrabhtasya paramtmatattvasya | rpa bhavati | sarvamayatve 'pi sarvottratvt | nanu prvasavedyam lambanktya tadaivottarasavedyam lambankurvanty savida kim ida madhya nma yatrasthy cita paramtmarpat ukt | ucyate | prvasavedyena rajity savida sva nirmala rpam aprpyottarasavedyena kariyamasya rgasyyuktatvt nirmalasvarpatmaya madhyam avayam evstti jtavyam | yath nlrgarajitasya paasya ptargakaraecchay praklaena sphukta uddhapaatmaya madhya bhavati | anyath kariyamasya ptargasya karasambhavt | nanu prvasavedyaviay savit prvam eva k | uttarasavedyaviay tu navn jt | tath ca madhya nma nyam evstti | ki nyarpa evtmstti cet | na | uttarasavedyagrahaakle prvasavedyasmtyanupapatte | na hi prvasavedyagrahaaklasth madhye uddharpatay sthit uttarasavedyagrahaakle 'pi sthitm ek savidam antarea prvasavedyaviay smti upapadyate | etena savedyopargarahita jyrita savittattva paramtmatvenoktam | atra cbhysa kurvatm acird ayatnenaiva paramtmalbho bhaviyaty | asyaiva ca madhyadhmvea iti nmstty ala rahasyodghanena | atra ca sadayo savedyayo madhyam atidurlabham iti dram ity uktam ||MT_3,7.17|| atyantbhva evsti sasrasya jagatsthite / yasmin bodhamahmbhodhau tad rpa paramtmana //MU_3,7.18// yasmin bodhamahmbhodhau bodhkhye mahsamudre | jagatsthite jagatsattsvarpasya | sasrasya | atyantbhva eva budbudavat traiklika abhva eva | asti | tat paramtmana rpa bhavati | aya bhva | mumuku sacchstrdibhi prathama rajjusarpdidntena tata kanakakaakdidntena dyasya brahmavyatiriktasattbhva nicitya uddhacittattvaikye jtanicaya yad abhysabalena sarvatra uddhacittattvamtram evnubhavati suvarakra iva kaakdiu suvaratm tad tasya jnam yatsvarpa bhavati tad eva paramtmasvarpam iti | nanu jagatpratiyogika atyantbhva na sambhavati | prva bhtatvt jagata jagadatyantbhve nicitasypi hi prva jagad bhsamnam sd eveti ced | asat etat | paurvaklika mithybhna hi vastuna uttarakle nicita traiklikbhvapratiyogitva na nihanti | prva rajjau bhte sarpe 'pi atyantbhvapratiyogitvaghtitvaprasagt | prva sarpatvena bhty rajjau tu sarve sarpasya traikliktyantbhvapratiyogitva sphuam eva payantti na ko 'pi virodha ||MT_3,7.18|| dradyakramo yatra sthito 'py astam ala gata / yad ankam kas tad rpa paramtmana //MU_3,7.19// sthita api pratyaka bhsamno 'pi | dradyakrama aya dra ida dyam ity evarpa krama | yatra yasmin vastuni | ala atiayena | samyag iti yvat | asta laya | gata bhavati | nanu sthitasya dradyakramasya katham anyasmin layasambhava | tath cnena dvrea paramtmasvarpakathanam ayuktam eveti cen | na | dradyau tvat kasyacit skia bhtau bhavata na v | na cet katha tarhi tayo dradyatve sidhyata | yath tath tatsiddhau api katha tayo vyavasth sidhyati | aya draaiveda dyam eveti bhtau cet tarhi tasmin laya tayo sukara eva | na hi svapnaskiam atikramya svapnabhte dradye kenpi svarpea yukte sambhavata iti na kacid virodha | tath yat vastu | ankam grhakaikasvabhvatvena grhyatvbhvt grhyaikasvarpkavyatiriktam api sat | ka bhavati | vypakatvasvacchatvdiguai kaabdavcyo bhavatty artha | tat tad eva vastu | na tu tatsadam anyat kicit | paramtmana rpa bhavati ||MT_3,7.19|| anyam iva yac chnya yasmi nye jagat sthitam / sargaughe sati yac chnya tad rpa paramtmana //MU_3,7.20// nyam bhyntakaragrhyatvena na kicid rpa | yat vastu | anyam iva kicid iva | bhavati | anyath jagadrpabhramdhihnatvsambhavt | na hi asad vastu kasyacid adhihnbhavitum arhati | vandhyputrasypi maitrabhramdhihnatvaprasagt | tath nye proktanyyena nyasvarpe | yasmin | jagat sthita sattbhk bhavati | mdva ghadaya | anyath jagata kirpatva syt iti bhva | tath sargaughe sisamhe | sati adhiheyatay kryatay v sthiti bhajati sati | yat nyam svavyatiriktavasturahitam eva | bhavati | na hi rajjau sarpvasthnena mdi v ghavasthnena svavyatiriktavastuyuktatva kalpayitu akyate | tat paramtmana rpa bhavati ||MT_3,7.20|| yan mahcinmayam api bhatpavat sthitam / jaa tv ajaam evntas tad rpa paramtmana //MU_3,7.21// yat yat vastu | mahcinmayam api samastajagatskitnyathnupapatty mahcitprakasvarpam api sat | bhatpavat sthita bhavati | mahjaam iva bhavati | atintatvena svaparmare 'pi svtantryea vimukhatvt | yat kathambhta tu | anta pramrthike svarpe | ajaam eva sat | jaa tu jaam iva ity artha | ida vieaadvayam yathsakhytikramea prvrdhoktasyrthasya samarthakatvena jeyam | tat paramtmana rpa bhavati ||MT_3,7.21|| sabhybhyantara sarva yena samprpya sagamam / svarpasattm pnoti tad rpa paramtmana //MU_3,7.22// sarva sabhybhyantara bhybhyantaratvena vartamna samasta jagat | yena skitay sthitena yena vastun | sagama sambandha | prpya | yadviayatva prpyeti yvat | svarpasattm prtisvikasya rpasya sattm | prpnoti | skiprattau sphuraa vin hi sato 'pi nlasukhde satt asatkalp eva dyate | tat paramtmana rpa bhavati ||MT_3,7.22|| prakasya yathloko yath nyatvam ambare / tatheda sasthita yatra tad rpa paramtmana //MU_3,7.23// prakasya tejasa | yath loka padrthaprkayahetu bhsvaratkhyo guaviea bhavati | yath v nyatvam nyabhva | ambare ke | bhavati | tath tadvat | idam jagat | yatra yasmin adye vastuni | sthita bhavati | tat paramtmana rpa bhavati | aya bhva | yath bhsamna loka svapradhnatvena na kathyate | anyath prakaguatvakathannupapatte | praka ca vicryama anirvcyatm evvaghate | tath bhsamnam ida jagat api anirvcye kasmin citsrabhte pradhne sthitam iti jeyam | yasmin tu sthitam asti tad eva paramtm bhavatti | nanv etai anumnagamyasya kasypi vastuna paramtmatva sdhitam | tath csau paramtm kalpita iti jeyam | anumnagamyasya kalpitatvt | nirvikalpapratyakamtragamyasya svalakaasyaiva paramrthasattvd iti ced | asad etat | upadeyasya pratikaa madhyvasthsu tmatvena pratyaka sphuraalam apy tmatay ajtam paramtmasvarpa | ciravismtapurasthitabndhavavat tavtm bhavatti na ko 'py atra pratibhvata prati anumnaspara | apratibhvat tv atrdhikra eva nstty ala paradoaguavicraena ||MT_3,7.23|| rrma pcchati sarvata paramtmaia katha nmbhibudhyate / iyato 'sya jagannmno dyasysambhava kuta //MU_3,7.24// asmbhi | ea jagadvyatiriktasvarpa | paramtm | sarvata sarvatra | sarvsv avasthsv iti yvat | katha nma abhibudhyate | yata iyata bhyntaravypakasya | asya dyasya asambhava kuta syt | jgrati hi sthla jagat sphurati | svapne svapnajagat | suuptau jyam | etbhya vyatirikt tu avasth nstti | aya ca prana sarvad paramtmamayatvsdankki rrmea jgrati pratikaa sphuram uddhaparamtmasvarpamayya madhyvasth anritya kta ||MT_3,7.24|| rvasiha uttara kathayati bhramasya jgatasysya jtasykavaravat / atyantbhvasambodho yadi rhibala bhavet //MU_3,7.25// taj jta brahmao rpa bhaven nnyena karma / dytyantbhvatas tu te nny ubh gati //MU_3,7.26// kavaravat jtasya prdurbhtasya | asya purasphurata | jagata iti yvat | atyantbhvasambodha atyantbhvajnam | na tu nankhya | rhi siddhiyukta | bala yatra | tat | tda | bhavet yadi syt | tat tad | brahmaa paramtmana | rpa svarpa | jta bhavet | anyena karma etadvyatiriktena tapaprabhtin | na bhavet | yata dytyantbhvata te dytyantbhvd te | any ubh gati ubha upya | na bhavati | dytyantbhva ca jnadvreaiva sidhyati | prayatnasdhitasya abhvasya pradhvasbhvatvd iti uktau rajattyantbhvavat mdi ghatyantbhvavad vtyantbhvasambodhasyopyatvakathanam ||MT_3,7.25-26|| nanu samyagjnadvrea siddhasya dyatvarpajagadatyantbhvasyaiva katha paramtmaprptau upyatvam astty | atrha atyantbhvasampattau dyasysya yathsthite / iyate paramrtho 'sau budhyate jyate tata //MU_3,7.27// yathsthite evam eva vartamnasya | na tu prayatnanitasya | asya dyasya jagadrpasya dyasya | atyantbhvasampattau atyantbhvasya sampattau | uktau bhtarajattyantbhvavat mdi bhtaghatyantbhvavad v siddhau saty | asau paramrtha dydhihnabhta dyasrabhta v asau paramtm | iyate eatvena sthito bhavati | rajattyantbhvajne iva ukti ghatyantbhvajne iva v mt | tadvyatirekenyasya kasypy asattvt tata puruesau budhyate | astti parokapratty nicyate | tata tadanantaram | jyate | aham ity aparokapratty nicyate ||MT_3,7.27|| nanu jnopyika dytyantbhvo m sidhyatu prarodhandyupyajlasdhitay vismty eva paramtmajna bhaviyatty | atrha na cid apratibimbsti dybhvd te kvacit / kva vin pratibimbena kildaro 'vatihate //MU_3,7.28// cit skibhvena sthitam cittattvam | dybhvd te svaskibhvasiddht dybhvt te | apratibimb dyapratibimbarahit | dyaskitm akurvatti yvat | kvacin na bhavati | svabhvatygaprasagt | atra samarthaka dnta kathayati | kva vineti | na hi bimbasatty pratibimbarahita dara dyate iti bhva | nanv anyadeasthe bimbe satt bhajaty api dara pratibimbarahita dyate | tath bahi dyasatt bhavatu | prarodhdidvrea bahi aprasarant cit dyaspararahit bhaviyatti cet | asad etat | atyantbhvajna vin dyabjasya nayitum aakyatvt | anyath nidritasynta svapnaprapacabhna na syt | nanu tasya prarodhdyupyarhityt svapnapratibhnam astti cet | tarhi dytyantbhvajnahnn kapaarahitn prarodhdikria eva pccha | ki yumka svapnapratibhnam asti na veti | nanu kapaarahit dytyantbhvajnayukt api asmbhi p eva | tair api svasya svapnapradarakatvam uktam | ucyat nma k hni | yath jgrati bhsata eva jagata atyantbhvajna tem asti tath svapne 'pi | na hi te bhsamnam eva dya dyatay payanti | ki tu brahmatayety ala prapacena ||MT_3,7.28|| nanu tathpi dytyantbhvena vinaivtmatattva payma ity | atrha jagannmno 'sya dyasya sattsambhavana vin / budhyate parama tattva na kadcana kenacit //MU_3,7.29// asya purasphurata | jagannmna jagad iti nmadheyayuktasya | dyasya dikriyviayasya bhvajtasya | sattsambhavana vin atyantbhva vin | kenacit puruea | kadcit | parama tattvam paramtmkhya tattvam | na budhyate na jyate | tasmt dytyantbhva samyagjnopyena sdhya iti bhva ||MT_3,7.29|| dysatty sandihna rrma pcchati iyato dyajlasya brahmasya jagatsthite / mune katham asattsti kva meru sarapodare //MU_3,7.30// vaipulyakathanam | yath meru sarapodare astti kenacid ukte sati | tasmin asambhavrthapratipdakatvam eva virmyati | tath jagata satt nstti pratipdake tvayy apti bhva ||MT_3,7.30|| rvasiha uttara kathayati dinni katicid rma yadi tihasy akhinnadh / sdhusagamasacchstraparamas tad aham kat //MU_3,7.31// pramrjaymi te dya bodho mgajala yath / dybhve drat ca myed bodho 'vaiyate //MU_3,7.32// he rma | tva | cet yadi katicit dinni kiyanti dinni | akhinnadh anudvignamati san | samukhadh sann iti yvat | sdhusagamasacchstraparama tihasi | tat tad | aha kat te tava | tv pratti yvat | dyam dyarpa jagat | pramrjaymi naymi | jnadvretyantbhvayuktatva sampdaymti yvat | ka yath | bodho yath | yath bodha samyagjnam | mgatjala pramrjayati | tathety artha | anena sdhusagde dytyantbhvajna prati mukhyam upyatvam uktam | nanu dyamrjanena ki setsyatty | atrha dybhve iti | dybhve jnadvrea dybhve siddhe sati | drat ca myet laya vrajet | nanu tarhi abhva eva iyate ity | atrha bodha iti | bodha dyadraratyantbhvaskibhta uddhacittattva | iyate avaia bhavati | anyath siddhasypi dytyantbhvasya asatkalpatva syt ||MT_3,7.31-32|| nanu katha dyamtrtyantbhvenaiva drat nti vrajatty | atrha dratva sati dye 'smin dyatva saty avekake / ekatva sati hi dvitve dvitva caikatvavedane //MU_3,7.33// asmin purasphuraale | dye dikriyviaye bhvajte | sati satt bhajati sati | dratvam paramrthata uddhacinmtrasvarpadraviaya drabhva syt | viayasadbhvena dikriy prati karttvasambhavt | tauldiu hi satsu tadviay pkakriy prati karttva bhajata puruasyaiva pcakatva bhavati | na kevala dyasattay drau eva drat bhavati | api tu drasattaypi dyasya dyatvam astty abhipryeha dyatvam iti | avekake prekake | draarti yvat | sati sattm bhajati sati | dyatvam paramrthata uddhacinmtrasvarpadyraya dyabhva syt | na hi pcakena pkakriyviaykta tauldikam odanvasthdyaparaparyya pcyabhvam avalambate | ata anyo'nypekatvena dyamtrtyantbhvena draviay drat nayaty eveti bhva | dratvadyatvnyo'nyrayakathanaprasagena tayo ekatvadvitvayor api anyo'nyraya kathayati ekatvam iti | ekatvam mukhyatay prva gaanrhe draari gatam ekatvam | dvitve avaratay pacd gaanrhadyagate dvitve | sati satt bhajati sati | syt | dvitvbhve gaanasyaiva apravtte | gaana hi dvitvdika vkyaiva vyavasthtu pravartate | dvitvdyabhve tu kimartha tasya pravartana syt | vyavasthy svaya vttau ca tatprathamvayavabhtasya ekatvasya sphu evsiddhi | tath dvitvam dyagata dvitvam | ekatvavedane ekatvkre vedane | dragate ekatve iti yvat | sati | syt | eka vigaayyaiva dvityo gaanaviayat ytti sphu eva hi ekatva vin dvitvasya anupapatti ||MT_3,7.33|| phalita kathayati ekbhve dvayor eva siddhir bhavati ntra hi / dvitvaikyadradyatvakaye sad avaiyate //MU_3,7.34// hi nicaye | ata atra anayo ekatvadvitvayo madhye | ekbhve ekasya dvitvasya v abhve sati | dvayo eva ubhayo dvitvaikatvayo eva | siddhi na bhavati | nanu tata ki setsyatty | atrha dvitvaikyeti | dvitvaikyayo dradyayo ca kaya dvitvaikyadradyakaya | tasmin sati sat dvitvdiskitvena sthita sadkhya vastu | avaiyate avaia bhavati ||MT_3,7.34|| vyavahita dyapramrjanapratij punar api karoti ahantdi jagad dya sarva te mrjaymy aham / atyantsattvasavitty manomakurato malam //MU_3,7.35// aham | ahantdi ahambhvapramukham | mala malabhta | sarva dya jagat | te manomakurata tvanmanodarpat | atyantsattvasavitty atyantbhvajnena | dyaviaytyantbhvajnotpdaneneti yvat | pramrjaymi | yukta ca makurt malpamrjanam ||MT_3,7.35|| nanv etvata dyasya pramrjana katha kartu aknoty | atrha nsato vidyate bhvo nbhvo vidyate sata | / yat tu nsti svabhvena ka kleas tatpramrjane //MU_3,7.36// asata sattkarttvam abhajata | bhva satt | na vidyate | aagasypi sattpatte | sata sattkarttva bhajata | abhva asatt | na vidyate | svarpahniprasagt | na ca svarpahni yukt | agner api agnitvahniprasagt | yat svarpea nsti | tatpramrjane ka klea bhavati | na hi aigatroane kasypi yatna da ||MT_3,7.36|| nanu tathpi pravartane kim ytam ity | atrha jagad dv anutpannam yac ceda dyate tatam / tat svtmany eva vimale brahma cittvt svabhitam //MU_3,7.37// jagat dau prathama eva | anutpanna bhavati | ata jagatpramrjane kleo nstti bhva | nanu yadi jagat prathamam evnutpanna bhavati tarhi kim ida bhsata ity | atrha yac cedam iti | yac cedam yac caitat | tatam vistritasvarpa kicit dyate | tat brahma eva brahmkhya vastu eva | vimale svtmani uddhacinmtrasvarpy svabhittau | cittvt svabhita atiayena bhgata bhavati | anyath brahmatvyogt | bhyuktam eva hi brahmocyate | na ca vastuni bhaa nmnyavastuna utpatti vaktu akyate | jale 'pi dravatvt prdurbhtasya taragatay bhaasynyavasttpattitvaprasagt | na ca mrkho 'pi jale taragnm anyatvam agkaroti | cidrpasytmana eva svapnapadrthabhvena bhaa dam iti cittvd ity uktam ||MT_3,7.37|| puna punar etad eva kathayati jagan nma na cotpanna na csti na ca dyate / hemnva kaakditva kim etanmrjane rama //MU_3,7.38// nma nicaye | jagat na cotpanna bhavati | na ca asti | na ca dyate | brahmaa evaitadrpatay sthitatvt | jagat kim iva | kaakditvam iva | yath hemni bhsamna kaakditva nsti | hemna eva tadrpatay sthitatvt | tath ity artha | ata etatpramrjane rama ki bhavati | brahmatjnamtreaiva pramrjitatvt | na hi hemni bhsamna kaakditva aakyapramrjana bhavati | hematjnamtreaiva tasya pramrjitatvt ||MT_3,7.38|| etvata vsarahita iya jtv tasya samvsana karoti tathaitad vistareeha vakymo bahuyuktibhi / abdhita yath nna svayam evnubhyate //MU_3,7.39// vayam | etat prvokta vastu | vistarea bahuyuktibhi tath ihsmin stre | vakyma | nna nicaye | yath tvay etat abdhita svayam evnubhyate ||MT_3,7.39|| praktam eva kathayati dv eva hi notpanna yat tasyehstit kuta / kuto marau jalasarid dvityendau kuto graha //MU_3,7.40// hi nicaye | yat vastu | dv eva utpanna na bhavati | tasyehstit sattvam | kuta bhavati | atra dntadvayam kathayati kuta itydi ||MT_3,7.40|| yath vandhysuto nsti yath nsti marau jalam / yath nsti nabhovkas tath nsti jagadbhrama //MU_3,7.41// jagadbhrama jagadrpa bhrama | jagad iti yvat ||MT_3,7.41|| tarhi kim ida bhsate ity | atrha yad ida dyate rma tad brahmaiva nirmayam / etat purastd vakymo yuktito na giraiva va //MU_3,7.42// asmbhi yat ida dyate | tat nirmayam bhvbhvkhymayarahitam | brahmaiva bhavati | vayam | etat purastt agre | yuktita yuktibhi | va yumkam | vakyma | na gir eva vakyma | srvavibhaktikas tasil ||MT_3,7.42|| sargntalokena yuktiyuktavkyopek tyjyatvena kathayati yan nma yuktibhir iha pravadanti tajjs tatrvahelanam ayuktam udrabuddhe | / yo yuktiyuktam avamatya vimhabuddhy kavaho bhavati ta vidur ajam eva //MU_3,7.43// nma nicaye | avahelanam upek | kavaha kaady | asambhavaprayatnair tmana iti ea | iti ivam ||MT_3,7.43|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae saptama sarga || 3,7 || rrma pcchati kayaitaj jyate yukty katham etat prasidhyati / nyye 'nubhta etasmin na jeyam avaiyate //MU_3,8.1// etat dysatyatvam | nanu kimartham atra yukti pcchasty | atrha nyyeti | yata etasmin nyye | nyyena anubhte sati | jeyam nvaiyate | yuktiravaena sarvasya jtatvt ||MT_3,8.1|| rvasiha vistarakathanapratij sampdayiyann uttara kathayati bahuklam iya rh mithyjnavicik / jagannmn vicrkhyd te mantrn na myati //MU_3,8.2// rh buddhau satyatay sphurit | jagata ca mithyjnarpatva uktirajatavaj jeyam | yukta ca viciky mantrea na ||MT_3,8.2|| vakyamopadearavaa prati rrma dhkaroti vadmy khyyik rma y im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,8.3//khyyik upadeakri khynni | bodhasiddhaye dytyantbhvajnasiddhaye | mukta dyenspa ||MT_3,8.3|| aravae daa kathayati no ced udvegalatvd ardhd utthya gacchasi / tat tiryagdharmias te 'dya kicin npi tu setsyati //MU_3,8.4// tva no cet oi | atha v udvegalatvt ardhd utthya gacchasi | tat tad | tiryagdharmia pautulyasya | te | kicid api na setsyati ||MT_3,8.4|| nanu dhatay ravaenpi yadi kicin na setsyati tad ki kryam ity | atrha yo yam artha prrthayate tadartha yatate tath / so 'vaya tad avpnoti na cec chrnto nivartate //MU_3,8.5// ya purua | yam artham yat vastu | prrthayate prrthanviaya karoti | tath tadanukalpena | na tv anyath | yatate | sa avaya tat pnoti | cet yadi | rnta na nivartate ||MT_3,8.5|| nanv aham asmin prrthite vastuni kirpa yatna karomty | atrha sdhusagamasacchstraparo bhavasi rma cet / tad dinair eva v msai prpnoi parama padam //MU_3,8.6// niratiayapratibhvattve dinai | anyath msair | iti vibhga ||MT_3,8.6|| rvasihasdhutve nicita rrma tmajnaprabodhanimitta stra pcchati tmajnaprabodhya stra stravid vara / kinma tatpradhna syd yasmi jte na ocyate //MU_3,8.7// tmajnaprabodhya tmajnvirbhvrtham | na ocyate dysaktirpa ocana nnubhyate ||MT_3,8.7|| rvasiha uttara kathayati tmajnapradhnnm idam eva mahmate / str parama stra mahrmyabhidham //MU_3,8.8// tmajna pradhna vcyatay srabhta ye | te | tdnm | ida rmyabhidham ayam mahrmyakhya itihsa | nanu rvlmkin svenopanibaddhe rmahrmyae rrmavttntakathanaprasagata rrma prati rvasihena kta upadea nibaddha ya kenpi daylun asmc chrmahrmyad uddhta tat katham upadeaklnantarabhvina rmahrmyaasya rvasihena idam ity anena parmara kta | anena hi rmahrmyaasya rvasihaktatva dyotate iti cet | rambhe evsmbhi aya niraya kta | ki puna puna pcchasi | yata tatra pratibhvat svayam asyrthasyvabodhakatva uktam | tadrahitn tv anadhikra ukta | iti pratibhm eva pccha | yadi na pratibh asti tadnadhikritvn maunam eva kryam ity ala prapacena ||MT_3,8.8|| rmahrmyaam eva praasati itihsottamd asmt paro bodha pravartate / sarvem itihsnm aya sra udhta //MU_3,8.9// asmt rmyakhyt ||MT_3,8.9|| rute 'smin vmaye yasmj jvanmuktatvam akatam / udeti svayam evta idam evtipvanam //MU_3,8.10// vmaye stre ||MT_3,8.10|| sthitam evstam yti jagaddya vicrat / yath svapne parijte svapnrthd eva bhvan //MU_3,8.11// sthitam eva na tu mudgardiprahrai na ntam | atra dntam ha yatheti | bhvan satyatbhvan | evakra pdaprartha | aya bhva | yath svapne jgradavasthy asatyatay parijte sati | tatrnubhtai bhvbhvai harmarau na jyete | anyath hi jgraty anubhtair attair api bhvbhvair iva tatratyai bhvbhvai harmarotpda syt | tath mahrmyaavicraena dye asatyatay jte sati dyaviayai bhvbhvai harmarau na jyete iti ||MT_3,8.11|| nanv anyny api stri santy eva | tat katham asyaivsdhraakraatva kathayasty | atrha yad ihsti tad anyatra yan nehsti na tat kvacit / ida samastavijnastrakoa vidur budh //MU_3,8.12// yat iha asmin rmyae | asti smastyena vidyate | tat anyatra anyastreu | asti vyastatvena bhavatty artha | yat iha nsti tat kvacit kutrpi stre | nsti | ata budh samastastrasraj | idam etat rmahrmyaa | samastavijnastrakoa sakaldhytmastrabhgra | vidu jnanti ||MT_3,8.12|| uktalakaarmahrmyaaravae phala kathayati ya ida uyd nitya tasyodracamatkte / blasypi para bodha buddhir eti na saaya //MU_3,8.13// blasypi mrkhasypty artha | paitasya tu k katheti bhva ||MT_3,8.13|| etadvimukhasya kartavya kathayati yasmai neda tv abhavyya rocate duktodayt / vicrayatu yatkicit sa stra jnavmayam //MU_3,8.14// abhavyya surasvabhvayuktya | jnavmayam jnavkyanirbharam ||MT_3,8.14|| nanu muktikmasya mama kim etacchravaenety | atrha jvanmuktatvam asmis tu rute samanubhyate / svayam eva yath pte nrogatva varauadhe //MU_3,8.15// svayam eva ayatnam eva ||MT_3,8.15|| ryame hi stre 'smi rot vetty etad tman / yathvad idam asmbhir na tkta varapavat //MU_3,8.16// etat madukta vastu | nanu yady etacchravae pravttasya kicit pratyavydi syt tad ki kryam ity | atrha idam iti | varapavat varapayuktam | mantravad iti ea ||MT_3,8.16|| sargntalokena svtmavicrasya dytyantbhvajne asdhraakraatva kathayati myati sastidukham ida te svtmavicramahkathayaiva / no dhanadnataparutavedais tatkathanojjhitayatnaatena //MU_3,8.17// te tava | ida dyasvarpa | sastidukham janmkhya dukha | svtmavicramahkathay | svtmavicrasya | y mahkath anyo'nya mahat kath | tayaiva myati | dhanadnataparutavedai ida sastidukham no myati | ata bhavitavyam iti ea | ata krat puruea | tasya svtmavicrasya | yat kathanam sdhubhi saha anyo'nyakathana | tadartha ujjhitni tyaktni | yatnaatni kathanavyatiriktni yatnaatni | yena | sa | tdena bhavitavyam | iti ivam ||MT_3,8.17|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae 'ama sarga || 3,8 || o prvasargntalokrtham eva sphua kathayati taccitts tadgatapr bodhayanta parasparam / kathayanta ca ta nitya tuyanti ramayanti ye //MU_3,9.1// te jnaikanihnm tmajnavicrat / s jvanmuktatodeti videhonmuktataiva y //MU_3,9.2// taccitt | tasmin svtmavicre | citta ye | te | td | tath tasmin svtmavicre | gat nih gat | pr bhyendriyi ye | te | td | tath tam tmavicra | parasparam bodhayanta | tath ta tmavicra | kathayanta ca ye sdhava | tuyanti tuiyukt bhavanti | tath ramayanti anyn tuiyuktn sampdayanti | tmajnaikanihn tmavicraikapar | te purum | tmajnavicrat s jvanmuktat udeti prdurbhavati | y videhamuktataiva bhavati | niea dehbhimnbhvt ||MT_3,9.1-2|| rrma pcchati brahman videhamuktasya jvanmuktasya lakaam / brhi yena tathaivha yate strad dhiy //MU_3,9.3// jvanmuktasyety atra caabdo 'dhyhrya | yate yatna karomi | lakaam svarpapratihpaka dharma | dhiy buddhy | kathambhtay | stram eva dk netre | yasy | s | tdy | strnusriyety artha ||MT_3,9.3|| rvasiha uttara kathayati yathsthitam ida yasya vyavahravato 'pi ca / asta gata sthita vyoma sa jvanmukta ucyate //MU_3,9.4// vyavahravato 'pi vivapadrtheu vyavahra kurvato 'pi | yasya puruasya | yathsthitam anena prakreaiva sthitam | na tu kenpi prayatnena nitasvarpa | idam purasphuraala jagat | asta gata na gata | ata eva vyoma nyarpa bhavati | paitai sa jvanmukta ucyate | bhsamnasya jagata uktikrajatavat asatyatvadaritva jvanmuktalakaam iti bhva ||MT_3,9.4|| bodhaikanihat yto jgraty eva suuptavat / ya ste vyavahartaiva sa jvanmukta ucyate //MU_3,9.5// bodhe dytyantbhvajnaprvake tmajne | eka kevala | nih rati yasya | sa bodhaikaniha | tasya bhva tatt | tm yta gata | ya purua | jgraty eva jgradavasthym eva | tatrpi vyavahartaiva pravhgatavyavahrakry eva | suuptavat suuptyvia iva | ste | niranusandhna ste iti yvat | paitai sa jvanmukta ucyate | dyate ca strydinihasya puruasya jgrati vyavahartur eva sata suuptavad avasthitir iti nyastam ||MT_3,9.5|| nodeti nstam yti sukhe dukhe mukhaprabh / yathprptasthiter yasya sa jvanmukta ucyate //MU_3,9.6// yathprptasthite pravhgatanihasya | yasya | sukhe dukhe ca mukhaprabh nodeti nstam yti harmararhityt | paitai sa jvanmukta ucyate ||MT_3,9.6|| yo jgarti suuptastho yasya jgran na vidyate / yasya nirvsano bodha sa jvanmukta ucyate //MU_3,9.7// ya purua | jgarti bhyapadrthaviaya bodha bhajati | kathambhta | suupte suuptau iva tihatti | tda | ekacinmtratnicayena bhyaprapacnusandhnarahitatvt | tath yasya puruasya | jgrat laukik jgradavasth | na vidyate turyamayatvt | jvanmukto hi jgrati sarva cinmtramaya payan turyvasthvia eva bhavati | tath yasya nirvsana ahamamatrpavsanrahita | bodha bhyadehdipadrthajna | bhavati | paitai sa jvanmukta ucyate ||MT_3,9.7|| rgadveabhaydnm anurpa carann api / yo 'ntar vyomavad atyaccha sa jvanmukta ucyate //MU_3,9.8// ya purua | rgadveabhaydnm anurpa caran api | rgdhre putrdau rati bhajan api | dvedhre atrau vimukho bhavan api | bhayakrat sihde calan api | anta manasi | vyomavat atyaccha atinirmala bhavati | putrdiviayasya ratyde pravhabalena niranusandhnakarat | anusandhna eva hi manasi mala bhavati | paitai sa jvanmukta ucyate | diabdena dehdiviaym asmitdn grahaam ||MT_3,9.8|| yasya nhakto bhvo buddhir yasya na lipyate | / kurvato 'kurvato vpi sa jvanmukta ucyate //MU_3,9.9// yasya puruasya | ahakta bhva ahakramay cittavtti | nsti | sarvatra brahmakarttvadarant | tath yasya puruasya | buddhi na lipyate lepayukt na kriyate | rgdirpai ppair iti ea | paitai sa jvanmukta ucyate | yasya kathambhtasya | kurvata arraytrnimitta pravhgata v karma kurvata | tath kenpi kraena akurvata v | tatra karaakle niranusandhnakarat akaraakle uddhacinmtraparmaranihatvt ahambhvadhleparhitya jeyam ||MT_3,9.9|| ya conmeanimebhy vidhe pralayasambhavau / payet triloky khasama sa jvanmukta ucyate //MU_3,9.10// khasama kasada | ya purua | triloky vidhe bhvdibhyatrilokvidhnasya jgraddyntaratrilokvidhnasya ca | unmeanimebhy | artht paramtmatay nicitasya cittattvasya unmeea cetynaunmukhykhyena prdurbhvena | nimeea cetyaunmukhykhyena svarpagopanena | pralayasambhavau payati sahrotpatt | tath tirobhvvirbhvau payati | paitai sa jvanmukta ucyate | atha v svaparmara unmea | tatrpi upek nimea | tath ca unmeea sambhava | nimeea pralaya | iti yathsakhya vihyaiva sambandha krya ||MT_3,9.10|| bhoktaiva yo na bhokteva uddhabodhaikat gata / buddha supta ivste 'nta sa jvanmukta ucyate //MU_3,9.11// uddhabodhaikat uddhabodhenaikatva gata | ya purua | buddha bodhayukta san | anta supta iva ste tihati | niranusandhnatvt | ya kathambhta iva | bhokt eva bhujikriykarttva bhajann eva | abhokt iva svasmin uddhabodhatjnena bhoktham ity abhimnbhvt | paitai sa jvanmukta ucyate ||MT_3,9.11|| nitya draaiva cdra jvann eva mtopama / vyavahartaiva ailbha sa jvanmukta ucyate //MU_3,9.12// ya draaiva dikriykarttva bhajann eva | na tv andhavat tihan | adra bhavati | tath ya jvann eva jvanakriykarttva bhajann eva | mtopama bhavati | mtasada bhavati | mtavat bhogdivchbhvt | tath ya vyavahart eva vyavahra kurvan eva | ailbha bhavati | tattvata kobharhityt | paitai sa jvanmukta ucyate ||MT_3,9.12|| yasmn nodvijate loko lokn nodvijate ca ya / harmarabhayonmukta sa jvanmukta ucyate //MU_3,9.13//loka smnyaloka | yasmt nodvijate udvegakrabhvena udvega na yti | tath ya lokt na udvijate niprayojanatvt | svaprayojanapara eva hi yebhya svaprayojana na payati tebhya udvijate | ya kathambhta | harmarabhayonmukta harmarabhayarahita | svasmin uddhabodhaikatjnt | paitai sa jvanmukta ucyate ||MT_3,9.13|| ntasasrakalana kalvn api nikala / ya sacitto 'pi nicitta sa jvanmukta ucyate //MU_3,9.14// nt tmani cinmtratdaranena laya gat | sasrakalan yasya | sa | tda | ya purua | kalvn api jnkhyakalyukto 'pi | nikala kalbhya nikrnta bhavati | svasya nikalacinmtratjnt | tath ya sacitta api uddhasattvasvarpacittayukta api | nicitta cittn nikrnta bhavati | malinacittbhvt | paitai sa jvanmukta ucyate ||MT_3,9.14|| ya samastrthajteu vyavahry api tala / parrthev iva prtm sa jvanmukta ucyate //MU_3,9.15// prtm nirapekantacinmtratvena tpttm | ya samastrthajteu pravhgateu sakaleu prayojanasamheu | tala kim aya sidhyati na veti santparahita bhavati | kev iva | parrthev iva | yath laukika parrtheu tala bhavati | tathety artha | paitai sa jvanmukta ucyate ||MT_3,9.15|| jvanmuktim uktv kramaprpt videhamukti kathayati jvanmuktapada tyaktv dehe klavat kate / cid yty adehamuktatva pavana spandanm iva //MU_3,9.16// cit lakaay cidbhvatgata jvanmukta | dehe arre | klavat niyativaena | kate nae sati | jvanmuktapadam jvanmuktat | tyaktv | adehamuktatva videhamuktabhva | yti | ka iva k tyaktv | pavana iva spandanm | yath pavana spandanm cekaraam | tyajati | tathety artha | pavana spandatm iveti v pha ||MT_3,9.16|| jvanmuktavat tasypi lakani leata kathayati videhamukto nodeti nstam eti na myati / na san nsan na drastha na cha na ca vetarat //MU_3,9.17// videhamukta anahambhvena ghtasya dehasypy abhvena videhamukti gata purua | na udeti sadoditacinmtrabhvena avasthnt | tath astam na eti | yath tath kalpitasya tadastasya tata evotthnt | anyathsambhavt | tath na myati sasrabhnbhvaprasagt | na sat bhavati | bhyntarakaragocaratvt | tath asat na bhavati | etdkprapacabhvena bhnbhvaprasagt | na hi aaga kenpi rpea bhtu aknoti | tath drastha na bhavati | sarvem ahantsratvena sthitatvt | tath aha na bhavati | paricchinna pramt na bhavati | aparimitapramttvena sthitatvt | tath itarat parimita prameya | na bhavati | aparimitaprameyabhvena sthitatvt ||MT_3,9.17|| vivottratm uktv vivamayat leata kathayati sryo bhtv pratapati viu pti jagattrayam / rudra sarvn saharati sarvn sjati padmaja //MU_3,9.18// asau uddhacinmtrat yta videhamukta sryo bhtv sryabhvam sdya | pratapati tpakriykarttva bhajati | tath viu bhtv jagattraya pti rakati | eva sarvatra yojyam | e srydn ca bhyntaratvena dvaividhya jeyam | bhye hi srya ya vyomni dyate | ntaras tu pra | sryavat arrapkakritvt | tath viu buddhi | tadvat sakalpasthitikritvt | tath rudra ahakra | tadvat sarvasakalpn svasmin laykarat | tath padmaja mana | tadvat sakalpotpdakatvt | eva yathsambhava sarvatra yojyam | nanu katha videhamukta srydicarcarapadrthabhvam gatya tadgat sarv kriy karotti cet | satyam | tatra car tvat sphuam eva antarymiuddhacittattvdhihit lakyante | anyath maravasth gatev api teu prgvat kriydhratvaprasagt | nanu tatkriyy pra eva preraka dyate | niprnm acaraarr nikriyatvadarant | asad etat | na hi pro nmtra prerakatve samartha kacic cetana iva lakyate | ki tv anyasya kasypi svatantrasya cetanasya preraay | devadattapreryamakandukavat nirgamapraveakrva dyate iti uddhasya cinmtrasyaiva carntarymitvena caragatakriykarttva jyate | acarev api dyam avasthitikriy kriytvt caragatakriyvat tatkt eva jey | yata yatra skc cetanatay bhsamnn car svakriyym asmarthyam asti tatra skj jaatvena bhsamnn acar k kath kriykritve | tena yath adhihtbhtena devadattena kvacit sthpit stambhdaya tihanti tath svntargatena kenpi tattvena sthpit acar tihantti jeyam | tatra devadattasya tebhya bahisthat pratyakam eva dyate iti na tatra tasya tadantargatatva kalpyate | atra tu bahi sthlasya kasypy adarant tadantargatatva kalpyate | bahirgatatvam api tasya na virudhyate ity stm etat | eva ca uddhacinmtre paryavasita sarvakriykarttva tanmayatgate tasminn api siddham eva | samudre lnasya jalabindo iva samudraguaviiatvam | avaia mtaarram api pakkiptam eva jeyam | nanu tathpi videhamukta sarv kriy karotty etvanmtram eva siddham | na tu sarva bhtvety etat siddham | tatra k vrteti cet | satyam | tatreya vrt | carcar bhv kimmay iti vicryame tatsvarpa hastagrhbhvt anirvcyatym eva virmyati | anirvcyat eva ca uddhacittattvasya svarpam iti uddhacidrpat gatasya videhamuktasya sarvabhvo yukta eveti na ko 'pi virodha | etac ca uddhacittattvasvarpam anubhavatsu pratyakasiddham eva | tadavidvadarthe tu aya prayatna kta ity ala prapacena ||MT_3,9.18|| kha bhtv pavanaskandhn dhatte sarkasursurn / kulcalagao bhtv lokaplapurspadam //MU_3,9.19// sarkasursurn nakatradevsurasahitn | kulcalagaa bhtv lokaplapurspada bhavatti sambandha ||MT_3,9.19|| bhmir bhtv bibhartm lokasthitim akhaitm / tagulmalat bhtv dadti phalasantatim //MU_3,9.20// spaam ||MT_3,9.20|| bibhraj jalnalkra jvalati bhavati druta / candro 'mta prasravati mti hlhala viam //MU_3,9.21// jalkra bibhrad druta dravaguayukta | bhavati | analkra bibhrat jvalatty yojyam | candro bhtv hlhala bhtveti sambandhanyam ||MT_3,9.21|| teja prakaayaty s tanoty ndhya tamo bhavat / nya sad vyomatm eti giri san rodhayaty alam //MU_3,9.22// rodhayati rodhana karoti ||MT_3,9.22|| karoti jagama cittve sthvara sthvarkti / bhtvravo valayati bhstriya valayo yath //MU_3,9.23// cittve cidbhve sthitv | cidbhvayukto bhtveti yvat | jagama karoti sthvarkti san sthvara karoti | arava bhtv bhstriya bhr eva str | tm valayati samantt paryanteu voti | ko yath | valayo yath | yath valaya striya | artht strbhuja | valayati | tathety artha ||MT_3,9.23|| paramrkavapur bhtv prake 'ntar visrayan / trijagattrasarevogha ntam evvatihati //MU_3,9.24// paramrkavapu citsryavapu | bhtv | prake prakarpy svabhittau | trijagattrasarevogha trijagadkhya paramusamha | visrayan vistrayan | ntam eva skibhvena sthitatvt tatktakobharahitam evvatihati | yukta crkasya prake trasarevoghavisraa ntam avasthna ca ||MT_3,9.24|| vieakalanm aaky jtv smnyena kathayati yat kicid idam bhti bhta v bhm upaiyati / klatrayagata dya tad asau sarvam eva v //MU_3,9.25// v pakntare | yat kicit ida jagat | bhtam prva sphurita | tath bhti adya sphurati | tath bhm sphuraam | upaiyati agre gamiyati | tat klatrayagatam sarva dyam asau ukta videhamukta | bhavati ||MT_3,9.25|| atra rrma pcchati katham eva vada brahman bhyate viam hi me / dir e tu duprp durkramyeti nicaya //MU_3,9.26// he brahman | tva vada kathaya | puruea evam etdgguayuktena videhamuktena | katham bhyate katha sampadyate | hi yasmt krat | me nicaya | iti eva | bhavati | iti kim | iti viam kahin | e prvokt | di videhamuktirp di | duprp durkramy ca bhavati ||MT_3,9.26|| rvasiha uttara kathayati muktir eocyate rma brahmaitat samudhtam / nirvam etat kathita u samprpyate katham //MU_3,9.27// he rma | paitai e etat videhamuktatva | mukti ucyate | jvanmuktatvasya sattvarpacittrayatvenmuktikalpatvt | paitai etat brahma samudhtam kathitam | sarvapadrthabhvena bhabhktvt | paitai etat nirva kathitam sarvath parimithanty laybhvt | tva u etat puruea katha prpyate ||MT_3,9.27|| yad ida dyate dyam ahatvattdisayutam / sato 'py asypy anutpatty buddhy vaitad avpyate //MU_3,9.28// asmbhi | ahatvattdisayuta yad idam dya jagat | dyate anubhyate | sata api evam eva sthitasypi | asya jagata | anutpatty buddhy anutpannam evedam ity evarpasya abhvasya jnenaiva | tajjagadviaynutpannatvajneneti yvat | etat uktagua videhamuktatvam | avpyate prpyate | apivabdau evaabdrthe | etena dytyantbhvasya videhamukti prati kraatvam uktam ||MT_3,9.28|| rrma puna pcchati videhamukts trailokya sampadyante yad tad / manye te sargatm eva gat vedyavid vara //MU_3,9.29// videhamukt yad yadi | trailokya sampadyante | he vedyavid vara | aha manye | tad te sargatm eva gat sargabhvam eva gat bhavanti | sargntargatapadrthabhvenaiva sphurat ||MT_3,9.29|| rvasiha uttara kathayati vidyate cet tribhuvana tat tatt samprayntu te / yatra trailokyaabdrtho na sambhavati kacana //MU_3,9.30// tatra trilokat yta brahmety uktyarthadh kuta | tasmn no sambhavaty any jagacchabdrthakalpan ||MT_3,9.31|| tribhuvana sarga |ced yadi | vidyate satya bhavati | tat tad | te videhamukt | tattm tribhuvanat | samprayntu samyak gacchantu | yatra yasmin sthne | kacana trailokyaabdrtha trailokyaabdayukta artha | trailokyaabdrtha trailokykhya abda tadartha ceti yvat | na sambhavati | tatra tasmin sthne | ity uktyarthadh evarpoktyarthkr dh | evarp ukti evarpa artha ceti yvat | kuta bhavati | trailokyaabdrthayor asambhavt | na sambhavatty artha | iti kim | iti brahma lakaay videhamukta | trilokat sargat | yta bhavati | upasahra karoti tasmd iti | tasmt tato heto | any brahmaa any | jagacchabdrthakalpan jagacchabdrtharp kalpan | na bhavati ||MT_3,9.30-31|| anena prasagena jagadbrahmao aikyam eva puna puna kathayati ananyac chntam bhsamtram kanirmalam / brahmaiva jagad ity eva satya satyvabodhina //MU_3,9.32// jagat kart | ananyat sarvarpatvena sthitatvt svavyatiriktavasturahita | nta svarpe virntam | bhsamtrakam bhsamtrasvarpam | kanirmalam kavat svaccham | brahma eva bhavati | ity eva etad eva | satyvabodhina satyajnayuktasya | satya bhavati ||MT_3,9.32|| atra dnta kathayati yath hi hemakaake vicrypi na dyate / kaakatva kvacin nma te nirmalahakam //MU_3,9.33// yath hti dntatvadyotakam | asmbhi | hemakaake suvaravalaye | vicrypi vicrayitvpi | nirmalahakam te kaakatva nma kvacit na dyate | yath kaaka hemaiva bhavati tath jagat brahmaiva bhavatti prvalokadntatay yojyam uttaralokadvaya ca ||MT_3,9.33|| dvitya dnta kathayati jald te payovcau nha paymi kicana / vcitva tvdair da yat tu nsty eva tatra hi //MU_3,9.34// aha payovcau jalatarage | jald te kicana na paymi payovcau nsti ||MT_3,9.34|| ttya dnta kathayati spandatva pavand anyan na kadcana kutracit / spanda eva sad vyur jagat tasmn na vidyate //MU_3,9.35// kadcana kutrpi kle | kutracit kutrpi dee | spandatvam pavant anyat na bhavati | yata vyu spanda eva bhavati | phalita kathayati jagad iti | yata jagata brahmatve dntatrayam asti tasmt jagat na vidyate | ata ca videhamuktasya sargatgamana katha bhavatti bhva ||MT_3,9.35|| punar api prvoktam artham eva sadnta kathayati yath nyatvam kas tpa eva marau jalam / teja eva yathloko brahmaiva trijagat tath //MU_3,9.36// spaam ||MT_3,9.36|| rrma pcchati atyantbhvasampatty jagaddyasya muktat / yayodeti mune yukty t mamopadiottamm //MU_3,9.37// he mune | jagaddyasya jagadrpasya dyasya | yay yukty atyantbhvasampatty atyantbhvasampdanena | muktat udeti | tvam mama uttam niratiaym | tm yukti | upadia | jagadviayasytyantbhvasya muktatsdhane katha smarthyam astty atra yukti kathayeti bhva ||MT_3,9.37|| nanu yuktim eva ki puna puna pcchasty atrottarakathanaprva pranntara karoti mitha sampannayor dradyayor ekasakaye / dvaybhve sthiti yte nirvam avaiyate //MU_3,9.38// dyasya jagatas tasmd atyantnudbhavo yath / brahma cettha svabhvastha budhyate vada me tath //MU_3,9.39// uktanty mitha sampannayo yata tvayaivaitad uktam iti ea | yata tvay eva ukta mitha sampannayo uktanty mitha siddhayo | dradyayo madhye | ekasakaye sati | tata dvaybhve sthiti yte sati | nirva kaivalyam | avaiyate | tasmt tata krat | dyasya jagata dyasvarpasya jagata | atyantnudbhava atyantbhvasvarp atyantnutpatti | yath yay yukty | budhyate jyate | tath brahma jagadbhvena bhita uddhacittattva | ittha jagadrpea | svabhvastha svarpastha | yath budhyate | tva tath ca me vada kathaya ||MT_3,9.38-39|| rasveenonmattavat punar api dytyantbhvasiddhiyukti brahmaa itthasvabhvvasthitiyukti ca pcchati kayaitaj jyate yukty katham etat prasidhyati | / etasmis tu mune siddhe na sdhyam avaiyate //MU_3,9.40// etat aya dytyantbhva idam brahmaa itthasvabhvvasthna ca | nanu kimartham atra puna puna prann karoty | atrha etasmin iti | he mune | etasmin siddhe sati | sdhyam sdhanya | nvaiyate avaia na bhavati | muktimtrasyaivkkitatvt tasya cnenaiva siddhatvt ||MT_3,9.40|| rvasiha uttara kathayati bahuklam iya rh mithyjnavicik | / nna vicramantrea nirmlam upamyati //MU_3,9.41// nna nicaye | iya mithyjnavicik uddhacinmtre dyam idam ity evarpo jnaviea | rh manasi satyatvena bht | yukta ca mantrea viciky upaamanam | vicra ctra kirpam ida dyam ity evarpo jeya ||MT_3,9.41|| nanv asmin samaye may kta eva leato vicra | tat katham ida dya na ntam ity | atrha na akyate jhagity eva samucchedayitu kat / samaprayatane hy adrau samrohvarohae //MU_3,9.42// samucchedayitu nayitum | uttarrdhenaitat samarthayati sameti | yath kacit parvatgram rha tata cvataritum icchan na jhagity evvataritu aknoti | tath cirarh dyasatyatpratti na jhagiti drkartu akyate iti bahukla vicra kartavya iti bhva ||MT_3,9.42|| yuktikathana phalitatvena pratijnte tasmd abhysayogena yukty nyyopapattibhi / jagadbhrntir yath myet tatheda kathyate u //MU_3,9.43// tasmt tato heto | abhysayogena vicrbhysayukty | tath yukty svabuddhiktay yukty | tath nyyopapattibhi nyyastrektbhi yuktibhi | jagadbhrnti dyasvarpajagadbhrama | yath yena prakrea | myet | tath tena prakrea | idam vakyama vgjla | may kathyate | tva tat u ravaaviaya kuru ||MT_3,9.43|| nanu tacchravaena mama ki setsyatty | atrha vadmy khyyik rma ym im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,9.44//spaam ||MT_3,9.44|| samanantarakt pratij sampdayan prakararambhe pratijta savistarakathana prastauti athotpattiprakaraa mayeda tava kathyate | / ya kilotpadyate rma tena muktena bhyate //MU_3,9.45// athaabda nantaryrtha sakepakathannantarat dyotayati | kimartham utpattiprakaraam eva prathama kathyate ity | atrha ya kileti | ata muktikathane pravttair asmbhi utpattiprakaraakathanam eva kryam | anyath nirdhry mukte kathanam ayukta syd iti bhva ||MT_3,9.45|| vistarea kathayiyame 'sminn utpattiprakarae tva ki kathayasty | atrha iyam ittha jagadbhrntir bhty ajtaiva khtmik / ity utpattiprakarae kathyate 'smin maydhun //MU_3,9.46// iyam purasphuraal | jagadbhrnti jagadkra bhrama | ittha anay yukty | ajt eva anutpann eva | ata khtmik kasvarp sat | bhti sphurati | iti etat | may adhun asmin utpattiprakarae kathyate ||MT_3,9.46|| utpattiprakaraam eva kathayiyan sthnikhanananyyenotpattimlakraabhtauddhacinmtraprakaanrtham dau tadvarakaprapacalaya tvat kathayati yad ida dyate kicij jagat sthvarajagamam | / sarva sarvaprakrhya sasursurakinaram //MU_3,9.47// tan mahpralaye prpte rudrdiparimini / bhavaty asad adya ca kvpi yti vinayati //MU_3,9.48//kicit anirvcyasvarpam | sarvaprakrhya samastabhvbhvdiprakrayukta | mahpralaye turykhye avasthviee mahkalpntasamaye ca | rudrdiparimini rudrdilayayukte | rudro 'tra ahakra sahrdhikr rmahdevo jeya | diabdena buddhyde sisthityadhikria vivde ca grahaam | adyam bhyendriygocaram | nanu katham adya ca bhavatty | atrha kvpti | kvpi yti anirvcye kasmin cittattve ekat yti | anyatay sphuratti yvat | ata eva vinayati adarana gacchati | na hi bhsamnasya sarvath vino yukta | uktikrajatasypi sarvath vinaprasagt | na hi uktikrajata sarvath vinayati | ki tu uktibhvena sphurati ||MT_3,9.47-48|| nanu bhsamnasyaitasya jagata ne ki iyate | bhsamnasya uktikrajatasya ne hi uktik iyate ity | atrha tata stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta sat kicid avaiyate //MU_3,9.49//tata dyannantaram | kicit artht dyavinaskisvarpa kim api anirvcya vastu | iyate ia bhavati | anyath bhsamnasya iyata jagata kutrvasthna syn | na hi bhsamnasya vino ghaasvarpanavat yukta | uktikrajatanavad anyarpatay sphuraamtrarpatvt | anyarpatay sphuraa prdhnya vin nopapadyata iti | kicit kathambhtam | stimitagambhram | stimitam cetyaunmukhykhyaspandarahitam | gambhram svaviayvaghitrabhvenvaghanakriyviayatvbhvena ca avaghitum aakyam | tda ca tat tda ceti | puna kathambhta | na teja uddhacinmtrarpatvena jvdisvarpalaukikacetanavyatiriktam ity artha | tath na tama jaapadrthavyatiriktam ity artha | atha v cinmtrarpatvena cetyasvarpabhyatejastamovyatiriktam iti jeyam | puna kathambhtam | sarvatrnusytam | puna kathambhtam | ankhyam khykarttvenvasthnt khyviayatvbhvc ckhytum aakyam ity artha | puna kathambhta | anabhivyaktam bhyntakaragocaratvena aprakaasvarpam | kta ca prvam e viean hetuhetumadbhvena khalbandha iti na punar yastam ||MT_3,9.49|| avaiatay prokta vastu punar api vistarea viinai na nya npi cka na dya na ca daranam / na ca bhtapadrthaugho yad anantatay sthitam //MU_3,9.50// anantatay anantabhvena | sthita yat vastu | nya na bhavati | tattve hi jagadadhihnatvam ayukta syt | na hi nya kasypi adhihna dam | tatra bhsamnasya picchikde nyanaramyadhihnatvt | tath yat vastu | ka na bhavati | proktanyyena nyavyatiriktatvt | kasya ca nyaikamayatvt | yat dya na bhavati | kevaladrasvarpatvt | yat vastu | daranam na bhavati | dradynapekasiddhikatvt | yat bhtapadrthaugha na bhavati | tattve hi jaa syt ||MT_3,9.50|| kim apy avyapadetma prt pratarkti / na san nsan na sadasan nbhvo bhavana na ca //MU_3,9.51// prt pratvenbhimatt kde | pratarkti pratarkram | yat vastu | kim apy avyapadetma kim apy anirvcyasvarpa bhavati | tath yat sat na bhavati | [...] jagadadhihnatvyogt | tath yat sadasat na bhavati | ubhayadoaprasagt | tath yat abhva na bhavati | tadviruddhbhvataypy avasthnt ||MT_3,9.51|| cinmtra cetyarahitam anantam ajara ivam / andimadhyaparyanta yad andhi nirmayam //MU_3,9.52// yat evavidha bhavati | evavidha kdg ity apekym ha cinmtram itydi | cinmtram kevala citsvarpam | ata eva cetyarahitam cetyritam | anantam svntasypi skitvena sthitatvt | tatra hi andimadhyaparyantam dimadhyaparyantavyavasthkrideaklabhsakatvt dimadhyaparyantarahitam | andhi cittbhvena tadritdhirahitam | nirmayam bhvbhvdisvarparogarahitam ||MT_3,9.52|| yasmi jagat prasphurati dimauktikahasavat / ya ceda ya ca naiveda deva sadasadtmaka //MU_3,9.53// yasmin vastuni | jagat prasphurati adhiheyatay vilasati | katha | dimauktikahasavat | dau sphuritau mauktikahasau dimauktikahasau | tv iva tadvat | rogavaena hi dyavayavabht ramaya mauktikabhvena hasabhvena cke sphuranti | sadasadtmaka sadasatsvarpa | anirvcya iti yvat | ya deva | ya krla dyotanala ca | ida idantay viaykta bhvajta bhavati | srabhvena sthitatvt | ya deva ida na bhavati | ahantsratvena sthitatvt ||MT_3,9.53|| akarajihvo 'nstvanetra sarvatra sarvad / ya oty svdayati jighran spati payati //MU_3,9.54// akarajihva rotrendriyarasanendriyarahita | tath anstvanetra ghrendriyatvagindriyanetrendriyarahita | ya sarvatra sarvadeeu | sarvad sarvakleu | oti samastaabdaravaakriy karoti | svdayati samastsvdsvdanakriy karoti | jighran bhavati | samastagandhaighaakriy kurvan bhavati | spati samstasparasparanakriy karoti | payati samastarpadaranakriy karoti | samastadeaklagatasamastaprasdasamastendriyasratvena sthitatvt ravadikriykarttvbhimnagrastasamastadeaklagatasamastapramtbhvena v sthitatvt | na cendriyasratvena sthitasysynyendriypek yukt | indriym indriyntaranairapekyea tatsrasypi tadvat tadapeky ayuktavt | kalpyamnnm api te etatsratva vin nakicidrpatvpatte | etatsratve tu etasyaiva tadbhvenpi sthitatvt | sarvapramtbhvena sthitatve api nendriyntarpek | tadindriyair evendriyamattvena indriyntarm anupayogitvt ||MT_3,9.54|| sa eva sadasadrpa yenlokena lakyate / sargacitram andyanta kharpa cpy arajanam //MU_3,9.55// sa eva cinmtrasvarpa san dratm panna sa eva | na tv anya kacit | yenlokena yatsvarpea | sargacitra jagadrpa citram | citprakena lakyate dyate | cidloka vin drau jagaddaransambhavt | kathambhta sargacitra | sadasadrpa | phalata sadasadbhym anirvacanyam | puna kathambhtam | andyantam andyantacinmtrasratvendyantarahitam ity artha | puna kathambhta ca | kharpa ca | bhsamtrarpatvena svapnavat karpa cety artha | puna kathambhtam | arajanam bhsamnbhi bhvbhvarajanbhi uddhatvena paramrthato muktam ity artha | apiabda pdaprartha ||MT_3,9.55|| ardhonmlitadgbhrbhmadhyatrakavaj jagat / vyomtmaiva sadbhsa svarpa yo 'bhipayati //MU_3,9.56// ya svarpa cinmtrkhya svabhva | jagat navaracetyarpa | payati svagocarkaroti | kathambhtam jagat | vyomtmaiva paramrthato jagadrpatbhvt nakicidrpam eva | puna kathambhta | sadbhsa sad ivbhsata iti sadbhsam | paramrthato na sad ity artha | katha payati | ardhonmlitadgbhrbhmadhyatrakavat | ardham unmlit dk yena | sa ardhonmlitadk | bhruvau eva bh sthna | tasy madhya bhrbhmadhya | ardhonmlitada bhrbhmadhye bhsamn y trak | tadvat | ardhonmlitanetra purua svabhrmadhye svadiramim eva trakkr yath payati | tathety artha | abhinayagamya crtha ||MT_3,9.56|| yasynyad asti na vibho kraa aagavat / yasyeda ca jagat krya taragaugha ivmbhasa //MU_3,9.57// yasya vibho kraa nstty artha | nanu katha nsya kraam asti | satyam | tatkraa cidrpam acidrpa v | nntya cidrpa prati acidrpakraatvyogt | dye tu sa eva cidrpa cidrpasya svasya kraa katha syt | iti sarvasya jagata tatkryatva kathayati yasyedam iti | jagata cinmtrakryatva svapnajagadvaj jeyam ||MT_3,9.57|| jvalata sarvato 'jasra cittasthlu tihata / yasya cinmtradpasya bhs bhti jagattrayam //MU_3,9.58// yasya cinmtradpasya | dpatva csya prakakatvena jeyam | bhs indriyadvranirgatay citprabhay | jagattrayam avasthtraye bhsamna prapacatraya | bhti sphurati | kathambhtasya | sarvata sarvatra | jvalata sarva prakaayitu samarthasyety artha | puna kathambhtasya | cittasthlu cittarpeu ptreu | tihata srabhvena sthitavata | yukta ca dpasya ptrev avasthnam | yady api suuptau citta lyata eva tathpi bjatventrsyvasthnt evam uktam | bahir api bhrbhuvassvarkhya jagattraya cittenaiva bhti ||MT_3,9.58|| ya vinrkdayo 'py ete praks timiropam / sati yasmin pravartante trijaganmgatik //MU_3,9.59// ya vin cakurindriyasrabhvena sthita ya vin | ete dyamn | arkdayo 'pi timiropam andhakrasad | bhavanti | caku aprakit srydayo hi sphuam evndhakrasad eva | satti | yath sryasannidhne mgatik pravartante | tath yatsannidhne trijagad ity artha ||MT_3,9.59|| saspande samudetva nispande 'ntargateva ca / iya yasmi jagallakmr alta iva cakrat //MU_3,9.60// yasmin saspande dyaunmukhykhyaspandayukte sati | jagallakm samudetva | nispande sati | antargateva tadantargateva ca bhavati | paramrthato nodeti nntargacchatti ivaabdopdnam | kasminn ivlta iva | yathlte saspande bhrmite sati | cakrat cakrkratvam | udeti | aspande sati | altntargateva bhavati | tathety artha ||MT_3,9.60|| jagannirmavilayavilso vypako mahn / spandspandtmako yasya svabhvo nirmalo 'kaya //MU_3,9.61// jagannirmavilayavilsa jagatsisahravilsa | yasykaya narahita | nirmala bhedamlinydita | mahn mahattvayukta | ata eva vypaka | svabhva svarpam eva | bhavati | na tv anyat | katha | sisahravilsa cetyamno 'cetyamno v ity etasysatkalpatvd ala taccintaydye cidviayatay cidantargatatvt tadrpa eveti na virodha | kathambhta | spandspandtmaka spandspandasvarpa | tatra sivilsa spandamaya | aspandamaya sahravilsa ||MT_3,9.61|| spandspandamay yasya pavanasyeva sarvag / satt nmnaiva bhinneva vyavahrn na vastuta //MU_3,9.62// yasya spandspandamay satt | cetyaunmukhyayukt satt spandamay | tadrahitspandamay | vyavahrn nmnaiva vyavahrrtha ktena nmn eva | bhinn iva | kathambht | sarvag vive taduttre ca svarpe gat | kasyeva | pavanasyeva | pavanasya spandamay satt yay vkdaya kampante | 'spandamay kasvarp | nanu katha spandspandamayy satty ekatva | satya | saspandasya nispandasya ca jalasyaikatva yath nipuair nicyate tathtrpti na virodha ||MT_3,9.62|| sarvadaiva prabuddho ya supto ya sarvadaiva ca / na prasupto na buddha ca ya sarvatraiva sarvad //MU_3,9.63// ya sarvadaiva sarvsu dasv eva | prabuddha skitayvasthnt prakajnayukta eva | ya sarvad eva supta ca | tatparmararahitatvt supti gata ca bhavati | ya sarvatraiva sarvadeeu eva | sarvad sarvvasthvieeu | prasupto na bhavati | nitya bodharpatvt | buddha ca na bhavati | upekay svaparmare 'pi vimukhatvt ||MT_3,9.63|| yadaspanda iva nta yatspandas trijagatsthiti / spandspandavilstm ya eko bharitkti //MU_3,9.64// iti | yadaspanda yaccetyaunmukhyarhityam | nta kobharahita | ivam nanda | bhavati | yatspanda yaccetyaunmukhyam | trijagatsthiti trijagatsatt | bhavati | ya eka spandspandavilstm cetyaunmukhyatyuktatadrahitasvarpa | bhavati | kathambhta | bharitkti | bharit sarvamay | kti svarpa yasya | tda | ekasya yugapatspandamayatva vaicitryvaham ||MT_3,9.64|| moda iva pupeu na nayati viniu / pratyakastho 'py athgrhya auklya uklapaev iva //MU_3,9.65// ya viniu padrtheu | na nayati tanne 'pi tadupdnatay skmatvenvasthnt | na hi ghae nae 'pi tadapekay skmam updnabhta mtsvarpa nayati | ka ivmoda iva | yath pupe nae 'pi tadmoda ke bhrmyan kicit kla na nayati | tathety artha | ya agrhya kenpi bhyenntarea vendriyea grahtu akyo na bhavati | kathambhto 'pi | pratyakastho 'pi pratyake vartamno 'pi | na hi kasyacit svtmpratyaka nham atrsmti | kim iva | auklyam iva | yath pae vartamna uklatva pratyakam api na hastena grhya bhavati | tathety artha ||MT_3,9.65|| mkopamo 'pi yo vakt mant yo 'py upalopama / yo bhokt nityatpto 'pi kart ya cpy akicana //MU_3,9.66// ya vakt bhavati | sarvavaktrpatay sthitatvt | kathambhto 'pi | mkopamo 'pi mkopamatva csya nirvikalpatvt | ya mantpi jt | na hi ta vin ko 'py anyo mant nma syt | upalopama bhavati | cinmtrasvarpatvena manttvaleparahitatvt | ya nityatpto 'pi parnandarpatvena sarvadaiva svenaiva tpto 'pi | bhokt bhavati | bhoktu tadrpatnapyt | ya kartpi sarvakart smarthypdakatvena karttvam panno 'pi | akicana bhavati | kicantra kart jeya | kartto na bhavatty artha | akarttva csya nakicanatvenaiva jeyam | karttvasya kicidrpatvt ||MT_3,9.66|| yo 'nago 'pi samastga sahasrakaralocana / na kicit sasthitenpi yena vyptam ida jagat //MU_3,9.67// ya anago 'pi uddhacinmtratvengarahito 'pi | samastgo bhavati | ya kathambhta | sahasrakaralocana | sahasrapadam atrnantatvcaka | tena anantakaralocana ity artha | anantakaralocanatva csynantadehe svtmabhtatay jeyam | sahasreti vieaadvrea hetu | tath yena sarvam ida vyptam | anyath kimayam etat syd iti bhva | yena kathambhtenpi | na sasthitenpi kutrpi na vartamnenpi | katha | kicit leenpty artha | nasasthitatva vsya grahtum aakyatvt ||MT_3,9.67|| nirindriyabalasypi yasyeendriyakriy / yasya nirmanaso 'py et manonirmartaya //MU_3,9.68// yasyeendriyakriy bhavanti | kathambhtasypi | nirindriyabalasypi | aeendriyakriyatvam asyendriyasrarpatay | yasya nirmanaso 'pi nirvikalpacinmtratay manorpasypi | manonirmartaya bhavanti | anyath yena tena rpea bhsamnnm s kuta utthna syt ||MT_3,9.68|| yadanlocand bhnti sasroragabhtaya / yasmin de palyante sarvath sarvadetaya //MU_3,9.69// yadanlocant yadviayasamyagjnbhvt | sasroragabhtaya sasrkhyasarpodbhavni bhayni | bhnti vilasanti | yath rajjusamyagjnbhvt uragabhtaya sphurantty uragapadbhiprya | paramtmjnd eva hi tasmin sasra tadbhtaya ca bhnti | yasmin paramtmani | de svarpatvennubhte sati | sarvath sarvaprakrea vartamn | taya bdh | sarvad sarvakleu | palyante dre gacchanti | tn palyanam tirpatviparyayea paramtmarpatjnam eva | tsm api paramrthata tadrpatvt ||MT_3,9.69|| skii sphra bhse dhruve dpa iva kriy / sati yasmin pravartante citreh spandaprvik //MU_3,9.70// skii sarvs staimityaspandvasthn grhakatvena skibhte | sphre vypake | bhse sphurattaikasre | dhruve udsne | yasmin sati sannidhimtra bhajati sati | citreh nnvidh manovypr | kathambht | spandaprvik arrace | pravartante | tatsahit ity artha | asati ntare kasmin cittattve vikalpn arracen cotthna yukta na syd iti bhva | k iva | kriy iva lokakriy iva | yath dpe sannidhimtra bhajati lokakriy svayam eva pravartante | tathety artha ||MT_3,9.70|| yasmd ghaapakrapadrthaatapaktaya / taragakaakallolavcayo vridher iva //MU_3,9.71// yasmd updnabhtt | yata ghaapakrapadrthaatapaktaya ghaapaasvarp padrthaatasamh | bhavanti | yady api paramvder evopdnatvam anyair ukta tathpi cetann prati tasyopdnatvbhvt kim api cetancetanasvarpam updna kalpyam iti na vivda | k iva | taragakaakallolavcaya iva | yath t ambudhe bhavanti | tathety artha ||MT_3,9.71|| sa evnyatayodeti ya padrthaatabhramai / kaakgadakeyranpurair iva kcanam //MU_3,9.72// sa eva cidkhyo 'prvarpea vartamna evnyataynyasvarpeodeti udaya yty | anyasvarpatm iva bhajata ity artha | kai ktv | padrthaatabhramai padrthaatarp bhram | tai | padrthaatair ity artha | atapada ctrnantatparam | kim iva | kcanam iva | yath kcana | tad eva kaakgadakeyranpurair udeti | tathety artha ||MT_3,9.72|| yas tvam ekvabhstm yo 'ham ete jan ca ye / ya ca na tvam abuddhtman nha naite jan ca ya //MU_3,9.73// he abuddhtman adya tvat ajtaparamtmatattva | ekvabhstm kevalajnasvarpa | ya tvam upadeyabhta asti | tvattay bhtty artha | ya aham upadeakabhta asti | mattay bhtty artha | ya ca ya ete jan asti | tattay bhtty artha | sarvatra sratay sthitatvt | nanu paricchinna eva tarhy asau nety ha ya ceti | tvattdivikalparahitauddhacinmtrarpea paramrthata sthitatvd ity artha ||MT_3,9.73|| anyevvyatiriktaiva saivseva ca bhagur / payasva taragl yasmin sphurati dyabh //MU_3,9.74// bhagur navarasvabhv | dyabh | dya dikriyviayo bhvajta | tad eva bh nnracandhratvt bhmi | s yasminn dhrabhte | sphurati vilasati | citsvarpasya dydhratva svapnadntena jeya | kathambhtaivvyatiriktaiva tato vyatirekam anpannaiva | anyevnyavat | bhsamnety artha | avyatiriktasynyatbhsana vaicitryvaha | vyatirekbhve 'pi jtivyaktyor iva aikybhvam akya tanmayat kathayati saiveti | saiva na tu leenpy atadrpatmat | aseva atadvad bhsamn | keva | taraglva | taragly ca payasi tadrpatym apy atadrpatayeva bhsana sarvaprattisiddham eva ||MT_3,9.74|| yata klasya kalan yato dyasya dyat / mnas kalan yena yena bhs vibhsanam //MU_3,9.75// klasya vartamndyupdhyasahitasya vastuna | yata kalan kalpan bhavati | na hy ntara kalpayitra vin klasya kalpan yukteti bhva | yata dyasya dyat bhavati | na hi drara vin dyasya dyatvam upapadyate | yena mnas kalan bhavati | na hi skia vin mano 'pi sidhyati | yena bhs ghadijnn | vibhsana sphuraa | bhavati | na hi jtra vin jnny utpadyante ||MT_3,9.75|| kriy rpa rasa gandha spara abda ca cetanam / yad vetsi tad asau devo yena vetsi tad apy asau //MU_3,9.76// kriym ity anena vetsty asya sthne karoty etat sambandhanyam | tenyam artha | tva | kriy yat karoi | tat karaam | api asau prvokta | deva krkr | bhavati | yena karmendriyea karoi | tat karmendriyam | apy asau deva bhavati | tath rpa rasa gandha spara abda yad vetsi tad vedanam | asau deva bhavati | yena dhndriyapacakena vetsi tad apy asau deva bhavati | tath cetanam sakalpdika | yad vetsi tad asau deva bhavati | yenntakaraena | vetsi tad apy asau deva bhavati | etena kriyphalasya tatkaraasya ca tanmayat kathit | kartus tu s nirvivdasiddhaiva ||MT_3,9.76|| eva vieaadvrea tatsvarpam uktv tatpraveopyam ha dradaranadyn madhye yad darana sthitam / sdho tadavadhnena svtmnam avabudhyase //MU_3,9.77// he sdho paramtmabodhrha | tva tadavadhnena tatrvadhnadnena | svtmna svarpabhta paramtmnam | avabudhyase jnsi | tatra kutra | dradaranadyn tray | madhye | yad darana sthita bhavati | ayam atra niraya | sarvo vyavahra tvat tripuym eva sampadyate | tatra dra kart | darana kriy | dyam lambanabhta karma | yadviay kriyotpadyate | karaa tv asdhraakraarpam etebhyo na vyatiricyate | smagry eva karaatvt | tatrha draety abhimnagrastd drau grhyaikarpadyaviaya daranam utpadyate | 'nyath tayo dradyatyogt | drabhimnagrastatvn na jhagiti uddhkartu akyate | dya tv atyantajaatay tattulyayogakemam evta tau hitv darana evvadhna vihita | nanu daranam apy rayaviayadoea dita | natar uddhkartu akyate | satya | draari sthity ahanty dyasthy jaaty ca nivraam aakyam eva | leata ubhayasparaditasya daranasya tu aabhvena sthitadoadvayanivraa suakam eva | tatreya rti | darana madrpa nsti | sphua madvyatiriktatvt | madvyatiriktatva csya dratvbhvt dyarpam api nsti | grhakatvt | ata tbhy vyatirikta kim api grahtum aakyam avyapadeya darana nmstti siddh daranasya paramtmarpat | tato dradyayo ca s siddhataraiva | na hi daranasambandhavilaye dradyayo sthiti sambhavati | daranrayatvenaiva draur dratvt | tadviayatvena ca dyasya dyatvt | athav daranam atra daranecchklna jeya | tad dhi tad rayaviayopargbhvena uddhatayaiva sphurati | pact tu sthlat yti ||MT_3,9.77|| prvokta sargntalokena saghti ajam ajaram ajya vata brahma nitya ivam amalam andya vandhyavedyair anindyam / sakalakalananya kraa kranm anubhavanam avedya vedana vittvam anta //MU_3,9.78// vittva vettti yvat | anta bhavati | sarvasya dyajtasya paryavasnarpa bhavati | mahpralaye iyate iti yvat | kathambhta | ajam sarvadaiva vartamnatvt | ajara arravyatiriktatvt | ajya manovyatiriktatvt | vata vivtmakatve 'pi svarpd acyutatvt | brahma jagadrpea bhat | nitya klatraynapyitvt | iva sukhaikarpatvt | amala bhedamlinyarahitatvt | andya kasypi taddyatvenvartamnatvt | vandhyavedyai vyarthavedyair | anindyam akadarthita | tatsthair bhvbhvair aditatvt | sakalakalananya nirvikalpasvarpatvt | kran kraatvenbhimatn brahmdn | kraa | tem apy ktimattvena sakraatvt | anubhavanam anubhavasvarpa | anubhava eva prvoktavie sambhavt | anubhavasvarpatve 'pi vedyamlinyam akyhvedyam iti | avedya vedyaspardita | vedanam | acetyacidrpam iti yvat | iti ivam ||MT_3,9.78|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae navama sarga || 3,9 || o | atra moham panna iva rrma pcchati mahpralayasampattau yad etad avaiyate / bhavatv etad ankra nma nsty atra saaya //MU_3,10.1// atra saayo nsti | etat vastu | ankram krarahita | bhavatu | atra mampi vivso 'sttti bhva | etat ki | mahpralayasampattau sarvabhvakaye | yat etat sad vastu | avaiyate avaiatay tihati ||MT_3,10.1|| bahir anubhyamnkrarahitanydivasturpatnirsas tu tasya na yujyata iti kathayati na nya katham etat syn na praka katha bhavet / katha v na tamorpa katha v naiva khtmakam //MU_3,10.2// tat nya katha na bhavet | tad eva bhavatv ity artha | eva sarvatra yojyam | praka mahbhtapraka | khtmakam karpam ||MT_3,10.2|| katha v naiva cidrpa jvo v na katha bhavet / katha na buddhitattva syt katha v na mano bhavet //MU_3,10.3// cidrpatvasypi tatra paramrthatay nivrad etad uktam ||MT_3,10.3|| katha v na na kicit syt katha v sarvam ity api / anay ca vacobhagy mama moha ivodita //MU_3,10.4// na kicit kenpi rpea sthita na bhavati | nakicittvasypi nirkarat | sarvam ity api katha v na bhavati ||MT_3,10.4|| rvasiha uttaram ha viamo 'yam ati prano bhavat samudhta / bhinadmy ena tv ayatnena naia tama ivumn //MU_3,10.5// atiabdo bhinnakrama | bhavat aya prana ativiama durbodhatara | samudhta | tu viee | 'ha enam ayatnena sukhenaiva | bhinadmi | manogranthirpatvt pranasya bhinadmti kathanam | ka ivumn iva srya iva | aumn yath naia nisambandhi | tama bhinatti | tathety artha ||MT_3,10.5|| pranam eva bhinatti mahkalpntasampattau yat tat sad avaiyate / tad rma na yath nya tad ida u kathyate //MU_3,10.6// mahkalpntasampattau turye turytte mahpralayasamayanipattau v | tat prasiddha kenpi apalapitum aakya | he rma | tat yacchabdakathita sad vastu | yath yena prakrea | nya na bhavati | tat tam eva prakram | ida samanantaram eva kathyamna | u | yato may kathyate ||MT_3,10.6|| tad eva kathayati anutkr yath stambhe sasthit slabhajik / tath viva sthita tatra tena nya na tat padam //MU_3,10.7// anutkr takakrea nistakya na prakakt | stambhe sasthitatvam asy agre prakabhvt | vivasya sadrpe sthitatvam adyaiva bhsamnatvd | iti tu viea | tat pada paramtmkhya padam | yadi tac chnya syt tad jagat kutra bhyt | niradhihnasya bhramasyyuktatvd iti bhva | bhedenaiva bhtty anutkrety uktam ||MT_3,10.7|| etad evam vistara kathayati ayam ittha mahbhogo jagadkhyo 'vabhsate / satyo bhavatv asatyo v yatra tatra kva nyat //MU_3,10.8// ayam anubhyamna vistra | satyo bhavatu satsvarpo bhavkhya | jagad iti nmadheya | mahbhoga mahvistra | satyo bhavatu satsvarpo bhavatv| asatyo vsatsvarpo v bhavatu | sa yatra dhrabhte yasmin vastuni | avabhsate sphurati | tatra kva nyat | na yukteti bhva ||MT_3,10.8|| yath na putriknya stambho 'nutkraslika / tath tta jagad brahma tena nya na tat padam //MU_3,10.9// anutkraslika anutkraputrika | drntike yojayati tatheti | he tta he pjya | tathety anena prvavkyastha neti nya iti ca padadvayam kyate | tenyam artha | tath brahma jagacchnya na bhavati | phalitam ha teneti ||MT_3,10.9|| somymbhasi yath vcir na csti na ca nsti ca / tath jagad brahmada nynyapada gatam //MU_3,10.10// somymbhasi kobharahite jale | na csti | tadnm alabhyatvt | na ca nsti | agre sphubhaviyamatvt | drntikam ha tatheti | bhsamnatvd anyapada gata | paramrthato nakicidrpatvc chnyapada gatam iti yojyam ||MT_3,10.10|| nanu tarhi putrikdisdyena siddh eva brahmai jagatsthitir ity | atrha deakldintatvt putrikracana drume / sambhavaty ajadhtau tu kena nntar vimuhyate //MU_3,10.11// drume lakaay stambhe | putrikracana deavaena klavaena kartrdivaena ca sambhavati | tu viee | ajadhtau navnaprdurbhvarahitacidkhyamlakraaviaye | 'nta manasi | kena puruea | na muhyate mohitena bhyate | 'pi tu sarveaivety artha | kuto muhyate | deakldintatvt | diabdena kartrdn grahaam | deaklakartrdinter ity artha | tacchnti ctra uddhacinmtratayaiva jey | moha ca deakldispararahite brahmai katha jagad bhti ity evarpo jeya ||MT_3,10.11|| phalitam ha tat stambhaputrikdy etat paramrthajagatsthite / ekadeena sadam upamna na sarvata //MU_3,10.12// yata deakldisambhavena stambhe putrikracana yukta | tacchnty tu ciddhtau tu na yuktam | tat tato heto | etat samanantaram evokta stambhaputrikdi | diabdena vcyambhasor grahaam | paramrthe y jagatsthitis | tasy ekadeena nyatnivraamtrea | sadam upamna bhavati | na sarvata na sarvea prakrea | na bhavatty artha ||MT_3,10.12|| jagaddhratvena nyatva nirasya tadrpatay nirasyati na kadcid udetda parasmn na ca myati / idarpa kevala sad brahma svtmani sasthitam //MU_3,10.13// parasmt paramtmana | nanu yadi jagan nodeti na ca myati tarhi kim ida bhsata ity | atrha idam iti | kevalam advitya | sat satsvarpa | brahma bhita vastu | svtmani svasvarpe | sasthita bhavati | kathambhta idarpa | ida ntyudayasahita jagat | rpa svarpa | yasya | tat | tda | ntyudayasahitasya jagato brahmatva brahmrayabhviayatvena jeya | bhviayo hi brahmasvarpam eva bhavati | tath ca brahmaa nyatva na yuktam iti bhva ||MT_3,10.13|| anyatvsambhavena nyatvanirsam ha anypekay nyaabdrthaparikalpan / anyatvsambhavata nyatvnyate kuta //MU_3,10.14//anyatvpekaynyatvasya kicidrpatvasypeksay tad apekyety artha | nyatvaparikalpan | nyatvasya nakicidrpatvasya | parikalpan kalpana | bhavati | tata kim ity | atrha anyatveti | anyatvsambhavata uktayukty kicidrpatvsambhavena | nyatvnyate nakicittvakicittve | kuta | na sta ity artha | spekayor ekane dvayor api nd iti bhva | kicidrpatvbhva ca nirlambauddhacinmtratay jeya ||MT_3,10.14|| nyatva nivrya prakarpatva nivrayati brahmay aya prako hi na sambhavati bhtaja / srynalendutrdi kutas tatra kilvyaye //MU_3,10.15// aya netrea dyama | bhtaja agnydibhtotpanna | praka teja | hi nicaye | brahmai vypake vastuni | na sambhavati | cinmtratay taduttratvt | atra hetutvenottarrdham ha sryeti | kilaabdo hetutvadyotanrtha | avyaye narahite | srydnm ktimattvena nasambhavn ntra sthitir yukt | tadrpatys tu k kath iti bhva ||MT_3,10.15|| tamorpatva nivrayati mahbhtapraknm abhvas tama ucyate / mahbhtbhvaja tu tentra na tama kvacit //MU_3,10.16// tejo'bhvasyaiva tamastva vdibhi pratipditam iti bhva | phalitam ha mahbhteti | tu viee | mahbhtbhvaja lakaay mahbhtaprakbhvt jta | tadrpam iti yvat | tamo | 'tra sadvastuni | tena mahbhtaprakbhvatvena hetun | nsti | kutra | kvacit kasminn apy ae mahbhtasthityyatane | mahbhtapratiyogikbhvsambhavena tamo 'py atra na yukta | tadrpasya tu k katheti bhva ||MT_3,10.16|| nanu tejaso 'bhve katha tat prakata ity | atrha svnubhtiprako 'sya kevala vyomarpia / yo 'ntar asti sa tenaiva na tv anyennubhyate //MU_3,10.17// vyomarpia nakicidrpasysya sadvastuna | svnubhti svsvarpabht csv anubhti anubhava | svnubhti | saiva praka prkayakaraabhta teja | svnubhtyaivsau bhti na bhyatejasety artha | kathambhtad ity | atrha yo 'ntar iti | yo 'ntar asti | puruea sa tenaivkaraabhtena tenaivnubhyate | svaprattiviayat nyate | na tv anyena | anyasya tatra pravesambhavt | svayam evsv anubhavo 'nubhavitnubhavanam anubhtiviaya ceti | na tatra kasypy apeketi bhva ||MT_3,10.17|| praktam anusandhatte mukta tamaprakbhym ity etad ajara padam / kakoam evaina viddhi koa jagatsthite //MU_3,10.18// iti anena prakrea | etat avaeatay kathyamnam | ajara jardoarahita | pada sthna | tamaprakbhy tamas prakena ca | mukta bhavati | khtmakatvam asya nivrayitu prastauti | keti | tvam ena paramtmnam | kakoam eva kamadhyam eva | jagatsthite koa bhgra | viddhi jnhi ||MT_3,10.18|| dntenaitad eva dhayati bilvasya bilvasajasya yath bhedo na kacana / tatheha brahmajagator na mang api bhinnat //MU_3,10.19// bilvasya bilvaphalasya | bilvasajasya bilveti sajpravttinimittasya vastuna | yath yena prakrea | kacana ko 'pi | bheda nsti | tath tena prakreehsmil lokatraye | brahmajagator mang api bhinnat na bhavati | yad eva brahma tad eva jagat | yad eva jagat tad eva brahmeti bhva | bilvasya bilvamadhyasyeti v pha ||MT_3,10.19|| nanu tathpi prakte kim ytam ity | atrha salile 'ntar yath vcir mdo 'ntar ghaako yath / tath yatra jagatsatt tat katha khtmaka bhavet //MU_3,10.20// salile jale | 'nta vci yath bhavati | tath tena prakrea | yatra yasminn updnabhte | jagatsatt bhavati | tad vastu | khtmakam kasvarpa | katha bhavet ||MT_3,10.20|| cidrpatnivrartha prakriym rabhate mjjaldyupamnar skrtra sam na s / brahma tv kaviada tasyntastha tathaiva tat //MU_3,10.21// mjjaldyupamnar | atra brahmaviaye | sam yogy | na bhavati | kuta ity apekym ha | skreti | yata skr krasahit bhavati | skratvena katha mjjalder upamnayogyatvam ity | atrha brahmeti | tu viee | brahmkaviada nirkra | bhavati | skrasya mdde nirkra brahma prati upamnatva na yuktam iti bhva | phalitam ha | tasyeti | tat tato heto | tadantastha tadantare sthita | jagat tathaiva nirkra bhavatty artha ||MT_3,10.21|| punar apy upasahravyjena jagato nirkratva sdhayati tasmd ydk cidkam kd api nirmalam / tadantastha tdg eva jagacchabdrthabhg api //MU_3,10.22// kd api nirmalatva cidkasya jaatvbhvena jeyam | tadantastha jagat | tdg eva nirkram eva bhavati | kathambhtam api | jagacchabdrthabhg api | bhvapradhno nirdea | tena jagadrpatay bhsamnatvena jagacchabdrthatbhg apty artha ||MT_3,10.22|| marice 'ntar yath taikyam te bhoktur na lakyate / cinmtratva parke tath cetyakal vin //MU_3,10.23// yath kenacit marice 'nta maricntare | sthita taikya tiktat | bhoktu te na lakyate na dyate | bhoktari tu sati tenaiva lakyate ity artha | tath parke paramtmani | sthita cinmtratva | cetyakal cetya vin | na lakyate | cetyacarvad eva hi cinmtrasya cinmtrat jyate ||MT_3,10.23|| phalitam ha tasmc cid apy acidrp cetyariktataytmani / jagatt tdy eveya tdmtrtmatva //MU_3,10.24// tasmt tato heto | cetyariktatay cetyarhityentmani cinmtrkhye svasvarpe | cid api acid eva bhavati | cetyasyaiva prvanayena cinmtratdhkaraasmarthyt tasya ctrbhvt | tasybhva ctra brahmntasthatvena brahmatayaiva jeya | brahmbhinne jagaty api acittvam atidiati | jagatteti | iya jagattpi | td eva cidrpabrahmbhinnatvencidrpaiva bhavati | atra hetutay vieaam ha | tdmtrtmatvaeti | yata tdmtrtmaty acidrpabrahmamtrasvarpaty | va yatt | acidbrahmasvarpity artha | etena brahmajagato sarvathbhedo 'pi sdhita | na brahmao 'cidrpamtrat | tasy agre 'pi sdhyamnatvt ||MT_3,10.24|| nanu jagata sarvathbhinnatve rplokamanaskr kirp ity | atrha rplokamanaskrs tanmay eva netarat / yathsthitam ato viva suupta turyam eva v //MU_3,10.25// rplokamanaskr | rpa nlaptdi | loka taddaranam karaabhta prako v | manaskra mnasa parmara | tadviay ete tanmay eva | evaabdrtham ha netarad iti | tanmayatva cai tadviayatva vinsatkalpatvt | phalitam ha yatheti | ato heto | viva jagat | yathsthitam anena prakreaiva vartamna | na tu yay kaypi aktyntardhim pdita | suupta bhavati | suuptau bhedasaskram akyha turyam iti | turyasvarpacinmtraikamayam eva v bhavatty artha ||MT_3,10.25|| jagata turyarpabrahmatvena yogino vyavahre 'pi brahmamayatm ha tena yog suupttm vyavahry api ntadh / ste brahma nirbhsa sarvabhs samudgakam //MU_3,10.26// tena prvoktena hetun | yog jagadbrahmaikatve samhita | brahma brahmasvarpam | ste | kuta evarpa ste | yata vyavahry api vyavahra kurvo 'pi | ntadh kobharahitabuddhi | do 'pi kuta | yata suupttm prapaca prati suptntakaraa | prapaca prati suptamanaso hi ntadhtva yuktam eva | kathambhta brahma | nirbhsa nnbhsebhyo nikrnta | taduttram ity artha | puna kathambhta | sarvabhs sarve ghaapadijnn | samudgakam udbhtisthnam ||MT_3,10.26|| punar api prakta brahmajagadabhedam eva kathayati krii yath saumye sthitas toye dravakrama / anktau tath viva sthita tatsada pare //MU_3,10.27// krii bhyendriyagrhyasvarpayukte | saumye kobharahite | toye | dravakrama dyaspandansamavyikraabhtaguavieaparip | yath sthita bhavati | tathnktau pare parabrahmai | viva sthita bhavati | kathambhta | tatsadam anktty artha | saumye jale yath sphubhaviyamatvena kicittvrho 'pi dravkhyo gua tanmaya | tath bhsamnatvena bhinnatvrho 'pi prapaca brahmamaya iti bhva ||MT_3,10.27|| abhedam uktv tattvam eva kathayati prt pra prasarati nirkrn nirkti / brahmao vivam bhta tad vivrthavivarjitam //MU_3,10.28// prd brahmaa | prarpa jagat | prasarati vilasati | prasaraa ctra prapackrntabuddhi iya prayuktam | nirkrt brahmaa | nirkti jagat | prasarati | ata brahmaa yad vivam bhta bhnam gata | tat vivrthavivarjitam vivrthai ghaapadibhi vivarjita bhavati | brahmaikamaya bhavatty artha ||MT_3,10.28|| prt pra prasarati sasthita pram eva tat / ato vivam anutpanna yac cotpanna tad eva tat //MU_3,10.29// prd brahmaa | prarpa jagat | prasarati vilasati | prasaraa sasthita bhavati | na tu tatprasaraena kcit khaansya jyate ity artha | phalitam hta iti | ata prvoktd dheto | vivam anutpanna bhavati | brahmatvena tasya sad sthitatvt | vivnutpannatvam asahamna praty ha yac ceti | yat cotpanna bhavati | tat tad eva brahmaiva | bhavati | utpannasypi brahmatvviruddhatvd ity artha ||MT_3,10.29|| etvaty prakriyay siddham acidrpatva brahmaa kathayati cetysambhavatas tasmin pade keva cidarthat / svdaksambhavato marice keva tkat //MU_3,10.30// ata ity adhyhryam | ato heto | cetysambhavata | cetyasya cidviayasya jagato | 'sambhavata | tasmin pade brahmasvarpe pade | keva cidarthat cicchabdapravttinimittat | bhavati | na kpty artha | cetyaviaykaraenaiva hi cita cid iti nma yuktam | cetybhve tu tan na yuktam | cetybhva ca savistara prva sdhita | cidarthatniedha ctra taduttratay jeya na jaatayeti | atra samarthaka dntam ha svdaketi | keva na kpty artha | svdaksambhavata svdaksambhavena ity artha ||MT_3,10.30|| punar apy etad eva kathayati satyeveyam asatyaiva cite cittodit pare / abhvt pratibimbasya pratibimbrhat kuta //MU_3,10.31// cite citt citsambandh cidbhva | pare paramtmani | asatyaiva paramrthato 'satsvarpaiva sat | satyeva satyavad | udittra dntam ha abhvd iti | darpaasyeti ea | yath darpaasya pratibimbrhat pratibimbenaiva jyate | tadabhve tu s na jyate | eva parasya citt cetyenaiva jyate | tadabhve tu kuto jyate iti bhva ||MT_3,10.31|| jvdirpatnirsrtha paramtmatattva viinai paramor api para tad ayo 'py ayasa / uddha skma para nta tad kodard api //MU_3,10.32// tat brahma | paramor api param aya atiskma | bhavati | kathambhtd api | ayaso 'pi dvyaukdyapekay skmatard api | skmataratva csya bhyendriygrhyatvena jeyam | tat brahma | kathambhta | uddha rgdirajo'dita | skma | param uttra | nta sarvapracranya | kasmd api | kodard api ||MT_3,10.32|| dikkldyanavacchinnarpatvd ativisttam / tad andyantam bhsa bhsanyavivarjitam //MU_3,10.33// tat brahmtivisttam ativistra bhavati | kuta | dikkldyanavacchinnarpatvt | diabdena vastuparigraha trividhaparicchedanyatvd ity artha | nanu katham asya digdiparicchedanyatva | tathtve 'py ativisttatvam iti cet | dik tvat cetyamn na v | na cet tarhi svayam evsiddh katham anya paricchedayet | cetyamn cet tarhi citaiva s paricchinn katha t paricchedayet | eva klder api jeyam | digdibhi paricchinnam eva paricchinna bhavati | tadabhve tv ativisttam eveti sthitam asytivisttatvam | puna kathambhtam | andyanta yath tath kalpyamnayor apy dyantayo skitvd dyantarahitam | puna kathambhta | bhsanyavivarjitam bhsajeyarahitajnasvarpam ity artha ||MT_3,10.33|| proktavieavaambhena jvdirpatm asya nivrayati cidrpam eva no yatra labhyate tatra jvat / katha syc cittatkr vsannilarpi //MU_3,10.34// yatraivavidhaguaviie brahmai | cidrpam eva bhvapradhno nirdea cidrpatvam eva | no labhyate prvanyyena nnubhyate | tatra tde brahmai | jvat jvabhva | katha syt | kathambht | cittatkr cetyaayanvia cittatva citta | tadrpity artha | puna kathambht | vsannilarpi | cetyabhvan vsan | saiva calattaynila | tadrpi | uddh cidrpatpi yatra nsti cetyaayanviy jvaty k tatra vrteti bhva ||MT_3,10.34|| cidrpatvbhvenaiva yugapajjvdit nirkaroti cidrpnudayd eva tatra nsty eva jvat / na buddhit na cittattva nendriyatva na vsan //MU_3,10.35// cidrpnudayd eva citsvarpnudbhter eva | na tv anyena hetun | tadrpnudayas tu prva kathita | skmarpea sthit cetyabhvan vsan | nanu cidrpnudayena katham atra jvdit nsti | satya | ciducchnaty eva jvdibhvena tadrpatvnudaye yuktam eva jvatdyabhvatvam iti na virodha ||MT_3,10.35|| phalitam ha eva sthita layrambhapram apy ajara padam / asmaddy sthita nta nyam kato 'dhikam //MU_3,10.36// layrambhapra sthitam api ajara jarkhyaarradharmarahita | pada paramtmalakaa sthnam | asmaddykata kpekaydhika nta | tath nya nakicidrpa | sthita bhavati | katham | eva prvoktay yuktyety artha ||MT_3,10.36|| paramtmasvarpa durbodha jtv punar api rrma pcchati paramrthasya ki rpa tasynantacidkte / punar etat samcakva nipua bodhavddhaye //MU_3,10.37// tva puna nipua samyak | bodhavddhaye paramtmaviayajnavddhaye | etat samcakva kathaya | etat ki | tasya prasiddhasynantacidkte digdyaparicchinnacitsvarpasya | paramrthasya satyasvarpasya paramtmana | ki rpam astti ||MT_3,10.37|| rvasiha uttaram ha mahpralayasampattau sarvakraakraam / iyate yat para brahma tad ida varyate u //MU_3,10.38// mahpralayasampattau turye turytte mahkalpntasamaye v | kraakraa mlakraa | yat para brahma jagadbhvena bh gata paramtmalakaa vastu | iyate mahpralayaskibhvena ia bhavati | may tad ida varyate | 'ta tva u ||MT_3,10.38|| paramtmasvarpam eva varayati nayitv svam tmna manaso vttisakaye / yad rpa yad ankhyeya tad rpa tasya vastuna //MU_3,10.39// tasya vastuna para brahmparaparyyasya paramtmalakaasya vastuna | tat rpa bhavati | tat ki | yat tad rpa | iyata iti ea | iyate svanaskibhvena ia bhavati | kasya | manasa | ki ktv | svam tmna nayitv uddhacinmtre laya ntv | kasmin sati | vttisakaye vttine sati ity artha | tad rpa ki | yat ankhyeya bhavati | atiuddhatvena khyyogya na bhavatty artha | aya bhva | manasaiva mana chittveti nyyena kicinmtra samyakjnena sasrakalanbhyo nikrnta uddha mana bhvanbalena uddhuddhavttikayea hetun uddhuddha sva rpa nayati | tata tan mana uddhatare kutrpy ankhyeye laybhtam ankhyeya bhavati | etadrpat ca suuptau sarvair anubhyate | ki tu mhatmir | tac ca mano yad tdk syt tadsya paramtmatbhva bhavatti | tatraiva yogin svadhnena bhvyam iti ||MT_3,10.39|| nsti dya jagad dra dybhvd vilnavat / bhtti bhsana yat syt tad rpa tasya vastuna //MU_3,10.40// tasya vastuna paramtmalakaasya vastuna | tad rpa bhavati | tat ki | yad iti eva | bhsana sphuraa syt | iti kim | iti dya dikriyviayo | jagat nsti prattimtrasiddhatvt | dra dikriykart | dybhvd vilnavat lna iva | bhtti | aya bhva | prva samyagjnena dytyantbhvo yukty niceya | tata dytyantbhvena drapi laybhta iva bhavati | tata ca dra dya ca nstti sphurati | tatsphuraa ca dradyaleparahitatvena nakicidrpatvd ankhyeya bhavati | tad eva ca paramtmasvarpam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.40|| citer jvasvabhvo yo yadi cetyonmukho vapu / cinmtra vimala nta tat tat kraakraam //MU_3,10.41// tat prasiddha | tac cinmtra | kraakraa mlakraabhta paramtmasvarpa bhavati | tat cinmtra ki | cite jvopdnakraabhty cite | vapu svarpa | cinmtrasvarpatvt cite | puna kathambhta | vimala cetyamlinyendita | puna kathambhta | nta cetyakatakobharahita | tat cinmtra ki | ya jvasvabhva jvasya rpo | bhavati | svabhvaabdpekay yacchabdasya puligat | nanu kadsau jvasvabhvo bhavatty ha yadti | yadi cetyonmukha syt | cetyonmukhy citer eva jvatvt | aya bhva | yac cinmtra cetyonmukha sat jvat yti tad eva samyagjnena cetysattva nicitya uddhkta sat ankhyeya bhavati | tad eva ca paramtmarpam iti | tatra yogin svadhnena bhvyam iti | citi ca svaparmarakritay parmarakarttvena parmaraviayatvena ca dvividhsti | tatra prathamy cinmtram iti nma dvityasy citir iti ||MT_3,10.41|| aguhasytha vguly vtdyasparane sati / jvata cetaso rpa yat tat paramam tmana //MU_3,10.42// rpam iti ea | tat paramam utka vastu | paramtmana rpa bhavati | tat ki | cetasa manasa | yad rpa bhavati | kathambhtasya cetasa | jvata svavypra prati samarthasya | na tu mrchdyavasthvat tatraktasya | tad hi tasya mhatvam eva bhavati | na paramtmatvam | kasmin sati | aguhasytha vguly | upalakaa caitat | sarvaarrvayavn vtdyasparane sati | diabdena tejaprabhtn grahaam | asparanam aspara | aya bhva | puruasya yasmin kasmicic charrvayave kasypi dravyasya spare asati tad nirlambam eva tad avayavavypi caitanya bhavet | tad tadavayavamtrnusandhnaparasya tasya bhyagrahaasamartham api mana uddhanirlambcetyacinmtrarpaparamtmarpam eva tihatti | tadaiva sarv manovtt vihya yogin svadhnena parkyam iti ||MT_3,10.42|| asvapny ananty ajay ghanasthite / yad rpa ciracintys tat tadnagha iyate //MU_3,10.43// he 'nagha rgdidoarahita | tat vastu | tad mahtmalayasamaye | iyate | tat ki | yat rpa bhavati | kasy | ciracinty | cira sarvartra | kt y cint prpteaviayam dhynam | tasy cintvieany hsvapny itydi | asvapny svapnatvenpariaty | jgrati kriyam cint svapnatvena pariamate | svapnatay pariatatve tu anyattataynyaviayiy api syd iti yuktam uktam asvapny iti | ananty acchinnasantnatvena pravtty | any kcic cint tatra madhye nytty artha | ajay kcid dhi cint nairantaryea kriyam mrchm vahati | tannivrartham ajay iti vieaam | ghanasthite | ghan nibi | cintyamnasypi praveam adadhat | sthitir avasthna | yasy | s | tdy | nirlamby ity artha | aya bhva | jgrati kriyam chinn jyadoarahit cintyamnasparadit cintcchinnabodhamaycetyacinmayatm eva yty | acetyacinmayam eva ca paramtmarpam iti yogin tatra svadhnena bhvyam iti ||MT_3,10.43|| yad vyomno hdaya yad v ily pavanasya ca / tasycetyasya cidvyomnas tad rpa paramtmana //MU_3,10.44// tasya prasiddhasya | acetyasya sparditasya | cidvyomna bhnkarpasya | paramtmana rpa svarpa | tat bhavati | tat ki | yat vyomna hdaya nykhya | bhavati | yad v | yat hdaya | ily pavanasya ca bhavati | tatra ily hdaya anyasya pravenarha skmvayavanaividdhyarpa bhavati | pavanasya hdaya mgyamna nyatym eva virmyati | nanv etena jaatvam asyytam iti cen | na | cidvyomna iti nmadheyakathanena tannivrat | vicre kriyame vyomdn hdaya yathyatha nyarpam anyapravem arha bhavati | tdg eva ca paramtmano rpam iti yogin tatra svadhnena bhvyam ||MT_3,10.44|| acetyasymanaskasya jvato y kriyvata / syt sthiti s par nt satt tasydyavastuna //MU_3,10.45// par utk | nt kobharahit | sattvasthiti | tasydyavastuna paramtmalakaasya vastuna | s syt | s k | y sthiti satt syt | kasya | jvata jvayuktasya puruasya | na tu mtasya | kathambhtasycetyasya | samyagjnena cetybhve nicitatvt | cetyarahitasyta evmanaskasya manorahitasya | puna kathambhtasya | kriyvata calandikriykria | aya bhva | cetya prati manovypram akurvan ata eva sarvathnusandhnanya purua calandikriykr ydo bhavati tdg eva sydivyprakri param tmatattva bhavatti | tatra yogin svadhnena bhvyam iti ||MT_3,10.45|| citprakasya yan madhya prakasya ghanasya ca / daranasya ca yan madhya tad rpa brahmao vidu //MU_3,10.46// pait | brahmaa nnpadrthabhvena bhitasya paramtmana | tad rpa vidu jnanti | tat ki | citprakasya cita utthitasya cetyaprakyarpasya prakasya | yat madhya madhyvasth | bhavati | tath ghanasya nibiasya | prakasya sryamaalder utthitasya | yan madhya madhyvasth | bhavati | tath daranasya draur utthity dikriyy | yan madhya madhyvasth | bhavati | aya bhva | citprakasya bhyaprakasya daranasya ca tisro 'vasth bhavanti | dyvasth madhyvasthntyvasth | tatra bhyaprakasydityder utthnasamaye ydyvasth sdityasparadit | y ca padrthaprakanasamaye 'ntyvasth s padrthasparadit | madhyvasth tu uddhaprakasvarpnkhy ca bhavati | tdg eva ca paramtmasvarpam iti | tatra yogin svadhnena bhvyam | citprakadaranayor apy eva yojyam | citprakasya daranasya ca parimitatvparimitatvamtrakto bhedo jeya ||MT_3,10.46|| vedanasya prakasya dyasya tamasas tath / vedana yad andyanta tad rpa paramtmana //MU_3,10.47// tat paramtmana rpa bhavati | tat ki | yad vedanam anusandhna | bhavati | kathambhtam | andyanta nairantaryea pravttam | sntarasyaiva hi madhye puna puna sditva sntatva ca bhavati | kasya | prakasyrthaprakarpasya | vedanasya jnasya | puna kasya | tamasa grhyaikasvarpasya | dyasya avayadaranyatay kalpitasya kasyacid devatvieasya | aya bhva | jnadhra jeyaikarpadevatdhra ca nairantaryea pravartamn jnaikamayatay devataikamayatay ca pariat sat ekasvarpaparamtmarp bhavatti | tatra yogin svadhnena bhvyam | atha v vedanasya jnakaraasya | prakasya | dyasylokbhm [?]ktacakurgrhyasya | tamasa bhyatamasa iti yojyam | bhyatejasa bhyatamasa ca dhray kaicid uktatvt ||MT_3,10.47|| yato jagad udetva nitynuditarpy api / vibhinnavad ivbhinna tad rpa pramtmikam //MU_3,10.48// tat pramtmikam paramtmasambandhi | rpa bhavati | ki tat | yata yasmt | jagad udetva udaya ytva | bhsamnatvt | kathambhtam api | nitynuditarpy api nityam anudita | paramrthata cinmtrarpatay jagadrpeprdurbhta rpam asystti | tdam api | puna kathambhtam | abhinna tanmaya | puna kathambhta | sthitam iti ea | sthita vartamna | katha | vibhinnavat vibhinnam iva | paramrthata bhinnatvanirsya vatiabdopdnam | aya bhva | yata skmatard vastuna ida jagat payasa iva vcikadambaka niryti | tad eva paramtmano rpam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.48|| vyavahraparasypi yat pavad sanam / avyomna eva vyomatva tad rpa pramtmikam //MU_3,10.49// tat pramtmikam paramtmasambandhi | rpa bhavati | ki tat | yat vyavahraparasypi vyavahra kurvasypi | pavat sana sthiti | bhavati | tad sana ki | avyomna eva jaatvdivyomadharmarahitatvenkasvarpavyatiriktasya eva | vyomatva vyomabhva | aya bhva | vyavahra kurvann api purua tatratyasiddhyasiddhyanusandhnarahita paramtmarpa eva bhavatti | tatra yogin svadhnena bhvyam iti ||MT_3,10.49|| vedyavedanavetttvarpatrayam ida puna / yatrodety astam yti tat tat paramam uttamam //MU_3,10.50// tat tat prasiddha | paramam utka | uttamam niratiayam paramtmalakaa vastu | bhavati | tat ki | yatra yasmin | idam anubhyamna | vedya vidikriyviayo | vedana vidikriy | vett vidikriykart | te bhva vedyavedanavetttvam | tadkhya rpatraya vedyavedanavetttvarpatraya udeti asta yti | aya bhva | vedyditripu cetyamnatvena kutracic cinmtrkhye vastuni udeti laybhavati ca | tad eva paramtmano rpam iti | yogin tatra svadhnena bhvyam iti ||MT_3,10.50|| vedyavedanavetttva yatreda pratibimbati / abuddhydau mahdare tad rpa parama smtam //MU_3,10.51// paitai | tat parama utka | rpa paramtmalakaa svarpa | smtam | tat ki | yatra mahdare vedyavedanavetttva vedyditripu | pratibimbati pratibimbatay sphurati | kathambhte | 'buddhydau buddhydirahite | yukta cdarasya buddhydirahitatvam | darasya jyena buddhydirahitatvam asya uttratveneti viea | aya bhva | vedyditripu kaa eva sphuram kaa eva ca layabhgin svasphrtyrayasya kim api mlinyam andadhat pratibimbatayaiva bhti | yata pratibimbam api kaa eva sphurati kaa eva ca laybhavati svrayasya makurde mlinya na dadhti | tava vedyditripupratibimbraya tripuvyatirikta kim api vastu svkryam | anyath tripupratibimbyogt | tac ca tda svkriyamam ankhyam eva bhavati | tad eva ca paramtmatattvam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.51|| manaahendriytta yad rpa syn mahcite / jagame sthvare vpi tat sargnte 'vaiyate //MU_3,10.52// tat vastu | sargnte mahpralaye | 'vaiyate | tat ki | yat mahcite cinmtrasya | rpa syt | kathambhta | manaahendriytta | mana eva aha ye | tni manaahni | tni ca tnndriyi manaahendriyi | tny atta manaahendriytta | tadagocaram ity artha | kutra | jagame sthvare vpi | aya bhva | jagame cittatva tvan nirvivdam eva | sthvare tdv api tathaiva parvatdv api | tdyudgamena naiva nirtam | na | na hi nicetant kasypy udgamo yukta | mtaarrd romdyudgamdarant | tath ca yena rpea sarvatra cid asti tad ankhyam eva | tad eva ca paramtmatattvam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.52|| sthvar hi yad rpa tac ced bodhamaya bhavet / manobuddhydinirmukta tat parea sama bhavet //MU_3,10.53// hiabdopdna pdaprartha | tat parea paramtman | sama tulya | bhavet syt | tat tad | kad | tat bodhamaya bodhanasvarpa | cet syt | tat ki | sthvar yad rpa bhavati | aya bhva | sthvar rpa avaya kobharahitam eva ki tu jyaditam | ata jya vihya jeysparenaiva sva jnatattva kobharahita krya | tata ca paramtmaprptir bhavatti | tatra yogin svadhnena bhvyam iti | et ca dhra pratyeka paramtmaprptyupyabht iti sphukt iti ||MT_3,10.53|| sargntalokena prvoktam upasaharati brahmrkaakraharaviusadivdi- ntau iva paramam etad ihaikam ste / ia pradiam avinaam akaam ia mira na miram aunritam ritena //MU_3,10.54// etat svtmatvena sthita | iva parnandasvarpa | paramam utkta | vastu | ste svasvarpe tathaiva tihati | na tu nayati | kasy saty | brahmrkaakraharaviusadivdintau saty | diabdena surditntn grahaam | brahmdn tattadbhuvandhipatn | ntirpe mahkalpntasamaye sati | hara sahrakr | sadiva sarvasya svamayatpdanennandakr | atha v brahmdn sakalpotpattydikri manaprabhtn | ntau turykhye satty artha | kathambhta | ia pradia sarvantiskitay eatvena kathita | puna kathambhtam | avinaam ngocara | puna kathambhtam | akaa subodha | puna kathambhtam | ia sarvasya priyatama | puna kathambhta | mira nnbhvbhvasvarpa | puna kathambhta | na mira uddhacinmtrarpa | puna kathambhtam | aun parimitenritena dharmabhtena jagatritam dhratvena ghtam | iti ivam ||MT_3,10.54|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae daama sarga || 3,10 || o rrma pcchati idarpam ida dya jagan nmsti bhsuram / mahpralayasampattau bho brahman kva nu gacchati //MU_3,11.1// ida pura sphurat | dya dikriyviayo | jagan nma jagadkhya vastu | asti paramrthata evsti | anyath bhsamnatvyogt | kathambhtam idarpam | idam anubhyamnabhvbhvamaya | rpa svarpa yasya | tat idarpam | tata kim ity | atrha mahpralayeti | bho brahman | idam eva jagat mahpralayasampattau kva nu gacchati | ka dea ytty artha ||MT_3,11.1|| rvasiho 'py etatsada kicit pcchati kuta yti kdg v vandhyputra kva gacchati / kva yti kuta yti vada v vyomaknanam //MU_3,11.2// kuta yti | utpattisamaye ity artha | kdg v kisvarpo v | yti | kva gacchati | nasamaya ity artha | etatsada tava prana iti bhva ||MT_3,11.2|| rrmo 'trottara dadhti vandhyputro vyomavana naivsti na bhaviyati / kd dyat tasya kd tasya nstit //MU_3,11.3// vartamnabhaviyanniedhena bhtaniedho 'py kipta | tata kim ity | atrha kdti | dyat daranayogyat | lakaaystiteti yvat ||MT_3,11.3|| rvasiha rrmoktam uttara dntktyottaram ha vandhyputravyomavane yath na sta kadcana / jagaddy akhila dya tath nsti kadcana //MU_3,11.4// jagaddty diabdena pralaya ghyate | kadcana kadpty artha ||MT_3,11.4|| phalitam ha na cotpanna na ca dhvasi yat kildau na vidyate / utpatti kd tasya naabdasya k kath //MU_3,11.5// kileti nicaye | yat vastu | dau prva | na cotpanna bhavati | na ca dhvasi bhavati | nabhg api na bhavati | tath na vidyate sthitiviayat ca na yti | tasya kd kirp | utpattir bhavati | utpattyabhve ca naabdasya k kath | etad vaktum api na yuktam iti bhva ||MT_3,11.5|| rrma puna pcchati vandhyputranabhovkakalpan tvad asti hi / s yath najanmhy tathaiveda na ki bhavet //MU_3,11.6// tvacchabdo vipratipattyabhvadyotaka | hi nicaye | vandhyputrdikalpanbhve vandhyputretydikathaiva na yukt syd iti bhva | tata kim ity | atrha s iti | s vandhyputrdikalpan | asatyatve 'pi najanmhy najanmayukt | yath bhavati | tatheda dyam | asatyatve 'pi najanmhya ki na bhavet | bhavatv ity artha | tath ca kva nu gacchatti prano yukta eveti bhva ||MT_3,11.6|| anyatra striyi dasya putrasyropea yuktaiva vandhyputrakalpantra tu dyasya kva yatrpi sattaiva nstti na tatkalpan yuktety uttara rvasiho bhagyntareha phullasytulabhu samyag lakai kuru kolanam / niranvay yathaivoktir jagatsatt tathaiva hi //MU_3,11.7// hi nicaye | jagatsatt tathaiva tena prakreaiva | niranvay kam apy artham anuddiya pravtt | vyartheti yvat | bhavati | tath katha | phullasyetydi kolanam ityantoktir yath niranvay bhavati ||MT_3,11.7|| niranvayatvam eva dntntarai pratipdayati yath sauvarakaake dyamnam api sphuam / kaakatva tu nsty eva jagattva tu tath pare //MU_3,11.8// yath sauvarakaake sphua dyamnam api kaakatva nsti paramrthata suvaraikamayatvt | pare cinmtre | jagattva tathaiva nstty artha ||MT_3,11.8|| ke ca yath nsti nyatva vyatirekavat / jagattva brahmai tath nsty evpy upalabdhimat //MU_3,11.9// caabda samuccaye | vyatirekavat vyatirekayuktam | kanyatvayo vyatireknupalabdher ity artha | drntikam ha jagattvam iti | jagattvam jagadrpatvam | tath tena prakrea | brahmai vypake citsvarpe | nsty eva | vicrsahatvd ity artha | kathambhtam api | upalabdhimad api bhsamnatvena upalabdham apty artha ||MT_3,11.9|| kajjaln na yath krya vaitya ca na yath himt / pthag eva bhaved buddha jagan nsti pare pade //MU_3,11.10// yath krya kat | kajjalt pthak na bhavet | tath vaitya vetat | himd yath ptha na bhavet | buddha paramrthena nicita | jagat | pare pade paramtmani | eva tath | pthak nsti | pare pade iti saptamdvaya pacamsthne jeyam ||MT_3,11.10|| yath aitya ca aino na himd vyatiricyate / brahmao na tath sargo vidyate vyatirekavn //MU_3,11.11// caabda samuccaye | yath aitya tat | himt talt | aina | na vyatiricyate ndhik bhavati | tath sarga brahmaa vyatirekavn bhedavn | na bhavati ||MT_3,11.11|| guiguanidaranenaikyam uktv jagato bhramasiddhatay aikya kathayati marunady yath toya dvityendau yathendut / nsty evaiva jagan nsti dam apy amaltmani //MU_3,11.12// drntika kathayati evam iti | amaltmani uddhacitsvarpe paramtmani | evam tath | dam api bhtam api | jagan nstty artha | nanu prva kaakdaya dntatvenoptt iha tu marujaldti vaiamyam patitam iti cen | na | prvadntai brahmaikarpatva jagata uktam | ihsatyatvam | phalatas tu sarve dntn brahmaikatym eva ttparyam iti na kicid viruddham ||MT_3,11.12|| punar apy etad eva dntntarea dhayati savidvilocanloko bhty aya savidambare / jagadkhye 'male vyomni dimuktval yath //MU_3,11.13// aya tmatvena pratyake sthita | savidvilocanloka | savid eva cid eva | vilocana prakakatvasmyena netra | tasyloka rami | bhti padrthabhvena sphurati | kutra | jagadkhye jagannmni | savidambare cidke | k yath | dimuktval yath | yath s amale vyomni bhtke | sphurati | tathety artha | aya bhva | yath netrn nirgat ramaya ke sphuranta muktvalrpea dyante | tath cita utthit cidlokkhy ramaya jagadkhye cidambare sphuranta nnpadrtharpea dyante iti ||MT_3,11.13|| cidke cidka cittvd ya kacati svayam / tad eva tena rpa sva jagad ity avabudhyate //MU_3,11.14// cidka cidke cidkkhyy svabhittau | cittvc cidbhvena | kacati sphurati | aham iti svaparmaraviayo bhavatti yvat | parmarbhve hi tasya cittvam eva na syt | tena tena cidkena | tat kacankhya sva rpa | jagad ity avabudhyate jyate | kacanarpatvd eva jagata ||MT_3,11.14|| praktam anusarati dv eva hi yan nsti krasambhavt svayam / vartamne 'pi tan nsti na syt tatra kda //MU_3,11.15// hi nicaye | yat yat jagadkhya vastu | krasambhavt dau eva svaya nsti | tat vartamne 'pi nsti | tatra tasmin vastuni | na vandhyputradntena akita na | kda kirpa | syt viaybhvenyogyatvn na syd ity artha ||MT_3,11.15|| nanu paramtmalakaasya kraasya sadbhvt krasambhava katham udety | atrha kvsambhavadbhtajya pthvyder jaavastuna / kraa bhavitu akta chyy tapo yath //MU_3,11.16// bhteu dyamna jya bhtajyam | asambhavat bhtajya yasya | tat asambhavadbhtajya | artht cidkhya vastu | pthvyde jaavastuna kraa bhavitu kva akta | na aktam ity artha | atra dntam ha chyy iti | tapasya chyy nakatvena sphua chykraatvyogd dntat ||MT_3,11.16|| nanu krabhve 'pi jagad astu ity | atrha krabhvata krya neda tat kicanoditam / yat tatkraam evsti tad evettham avasthitam //MU_3,11.17// tat prvoktd dheto | krabhvata krabhvt | idam anubhyamna | krya jagadkhya kryam | uditam utpanna | nsti | katha | kicana leenpty artha | puna kim etad dyata ity | atrha yad iti | tad eva vastu | ittha jagadrpevasthita vartamna bhavati | tad eva ki | yat vastu | tatkraam etasya jagata kraatvena akita vastu | eva bhavati | na tv anyat kicid iti bhva ||MT_3,11.17|| ajtam eva yad bhti savido bhnam eva tat / yaj jagad dyate svapne savitkacanam eva tat //MU_3,11.18// yad vastu | ajtam eva bhti | tat savido jnasya | bhnam eva tathtvena sphuraam eva | bhavati | atrnurpa dntam ha yad iti | tat ity anena jagata parmara | svapnasya savitkacanarpatva sarvaprattisiddham eveti dntatvena ghtam ||MT_3,11.18|| savitkacanam evntar yath svapnajagadbhrama / sargdau brahmai tath jagatkacanam tatam //MU_3,11.19// anta manasi | svapnajagadbhrama svapnajagadrpo bhrama | svapnajagad iti yvat | sargdau buddhyropite sargrambhe | tathabdena savitkacanam kipyate | tatam vistram ||MT_3,11.19|| yad ida dyate kicit tat sad evtmani sthitam / nstam eti na codeti jagat kicit kadcana //MU_3,11.20// yat idam anubhyamna | kicit vastu | dyate | tat sad eva sad vastv eva | svtmani cinmaye svasvarpe | sthita bhavati | phalitam ha nstam iti | ata ity adhyhrya | cinmtrkhyena rpea sadaiva sthitatvd iti bhva ||MT_3,11.20|| yath dravatva salila spandatva pavano yath / yath praka bhso brahmaiva trijagat tath //MU_3,11.21// na hi kacit dravatvdi salilde pthakktya darayitu samartha iti bhva | praka srydipraka | bhsa arthaprkaya ||MT_3,11.21|| yath puram ivste 'ntar vid eva svapnasavidi / tath jagad ivbhti svtmaiva paramtmani //MU_3,11.22// yath svapnasavidi svapnajne | svapnvasthym iti yvat | anta antakarae | vid eva jnam eva | puram ivbhti vilasati | tath svtmaiva paramtmani | paramtmetykhyy svabhittau | jagad ivbhti | na tv anyaj jagan nmstti bhva ||MT_3,11.22|| atra rrma pcchati eva cet tat katha brahman sughanapratyaya vada / ida dyavia jtam asatsvapnnubhtivat //MU_3,11.23// he brahman | tva vada | eva cet prvokta prakro yadi bhavati | tat tarhi | idam anubhyamna | dyavia | dyam eva mohdyakatvena via viadravya | sughanapratyaya | sughana pratyaya vsa yasmin | tat | tda | katha kena hetun | jtam utpanna | katham | asatsvapnnubhtivat | asat y svapnnubhti svapnkr anubhti | svapnam iti yvat | tadvat ||MT_3,11.23|| dytyantsambhava vin muktim amanyamna tam eva vistarea pcchati sati dye kila dra sati draari dyat / ekasattve dvayor bandho muktir ekakaye dvayo //MU_3,11.24// kileti nicaye | dyasatty drasatt bhavati | drasatty ca dyasatt bhavati | yata tvayaiveti bhva | phalitam ha ekasattveti | dvayo madhye ekasattve bandha syt | dvayo madhye ekakaye mukti syt | tasmt muktyartham ekakaya eva sdhya iti bhva ||MT_3,11.24|| nanu tatrpi ki puna puna dytyantbhvam eva pcchasty | atrha atyantsambhavo yvad buddho dyasya nkaya / tvad draur adratva na sambhavati mokadam //MU_3,11.25// buddha samyak jta | akaya avicchinna | adratva adrabhva | uddhacinmtrateti yvat | dytyantbhvasya sukaratvd dratnirsasya ca dytyantbhva vin dukaratvc ca puna puna dytyantbhvaprana iti bhva ||MT_3,11.25|| nanu dytyantbhve tava ki prayojana | dyadhvasenpi kryasiddher ity | atrha dya cet sambhavaty dau pact kayam upgatam / tad dyasmaranartharpo bandho na nayati //MU_3,11.26// tat tad | dyasmaranartharpa dyasmaraam evnartha | sa rpa yasya | sa tda bandha | na nayati na na yti | prva satyatay jtasya tato naasyrthasya smaraa hi durnivram eva | yath mtrder iti bhva | tat kad | cet yadi | dau prva | dya sambhavati satyatay upapattimad bhavati | pact kaya nam | upgata bhavati | tasmt traiklika evbhvo 'trgkaraya iti bhva ||MT_3,11.26|| nanu naasya dyasya k smtir bhavatty | atrha yatra kvacana sasthasya svdarasyeva cidgate / pratibimbo lagaty eva sargasmtimayo hy ayam //MU_3,11.27// hi nicaye | aya samanantaram ukta | sargasmtimaya sargasmaraasvarpa | pratibimba lagaty evvaya lagati | kasy | cidgate citprakrasya | kasyevdarasyeva | yath yatra kvacana sasthitasydarasya padrthasnnidhye pratibimbo lagati tath yatra kvacana sthity cidgate skmatvena sthitadyasnnidhyt pratibimbo lagatty artha ||MT_3,11.27|| tarhi mukti kad sambhavatty | atrha dv eva hi notpanna dya nsty eva cet svayam / dradyabhrambhvt tat sambhavati muktat //MU_3,11.28// dya dikriyviayo bhvajta | dv eva prathamam eva | svaya svabhvennutpanna ajta sat | cet yadi | nsty eva | tat tad | muktat sambhavati upapattiyukt bhavati | kuta | dradyabhrambhvt | aya bhva | dytyantbhve sati puruasyeda dyam iti bhrama myati | tacchntau cha draeti bhramo 'pi myaty eva | tata ca uddhacinmtrasvarpa evsau iyate | tad eva ca muktir iti ||MT_3,11.28|| pranam upasaharati tasmd asambhavanmukter mama protshayuktita / atyantsambhava dye kathaytmavid vara //MU_3,11.29// he tmavid vara reha | tasmt tato heto | asambhavanmukte dytyantbhvajna vinnupapadyamnamukte | mama | dye vartamnam atyantsambhava | kathaya | kuta | protshayuktita prakam udyoga ktvety artha ||MT_3,11.29|| rvasiha uttaram ha asad eva yath bhti jagat sarvtmaka tath / v aha kathay rma drghay kathaymi te //MU_3,11.30// tva u | aha tath ta prakra | kathaymi | kay | drghay savistaray | kathay vkyaprabandhena | tath katha | sarvtmaka samastadyasvarpa | jagat | yath yena prakrea | asad eva bhti budbudau asatyatay sphurati ||MT_3,11.30|| nanu kimartha drghay kathay kathayasty | atrha vyavasyakathvkyair yvat tan nnuvaritam / na virmyati te tvad dhdi psur yath hrade //MU_3,11.31// vyavasyakathvkyai | vyavasyasya viiasya nicayasyotpdik kath vyavasyakath | tadabhidhyakai vkyai vyavasyakathvkyai | tat dysattva | yvat nnuvarita syt | tvat te hdi na virmyati na sthiti karoti | ko yath | psur yath | yath ps raja | hrade na virmyati | tathety artha ||MT_3,11.31|| nanu dytyantbhvajnena ki mama setsyatty | atrha atyantbhvam asys tva jagatsargabhramasthite / buddhvaikadhynanihtm vyavahra kariyasi //MU_3,11.32// tva vyavahra paramparyta rjyarpa vyavahra | kariyasi kakrpaavyavahravat kariyasi | na tu vairgyvasthvat tadvimukho bhaviyasi | mhatvvasthvad v tadsakta | tva kathambhta | ekadhynanihtm | ekasya cinmtrkhyasya vastuna | dhyne cinty | nih yasya | tda tm sattvarpa mana yasya | sa | tda | anta cinmtradhyna ekaniha | bahi vyavahrabhg api bhaviyasty artha | ki ktv | asy anubhyamny | jagatsargabhramasthite | jagatsargarp jagatsirp | y bhramasthiti bhramadrhya | tasy atyantbhva traiklikbhva | buddhv jtvety artha ||MT_3,11.32|| nanu tato 'pi kim ity apeky phalntaram api kathayati bhvbhvagrahotsargasthlaskmacalcal / das tv vedhayiyanti na mahdrim iveava //MU_3,11.33// dytyantbhvajne sati bhvbhvagrahotsargasthlaskmacalcal da tv na vedhayiyanti harmarotpdanarp tan na kurvanti | bhva udbhti | abhva antardhi | graha grahaa | utsarga tyga | bhvdnm api dyataytyantbhvasya sampannatvn na tatkt tan tava bhaviyati | na hi vandhyputrea kacit tita iti bhva | t k iva | iava iva | yath iava mahnta parvata na vidhyanti | tathety artha ||MT_3,11.33|| dytyantbhvakathana pratijnte sa eo 'sty eka evtm na dvitysti kalpan / jagad atra yathotpanna tat te vakymi rghava //MU_3,11.34// sa prasiddha | ea sarvem aparokatvena vartamna | eka evsti | evaabdrtha sphuayati neti | dvity kalpan dyamay kalpan | nsti | tath ca dytyantbhva sphua eveti bhva | tarhi bhsamna jagat katham astty | atrha jagad iti | atrdvitye brahmai | jagat yath utpanna tat te vakymi | tenaiva dytyantbhva sphubhaviyatti bhva ||MT_3,11.34|| sargntalokenaitat saghti tasmd imni sakalni vijmbhitni yo hdam aga sakale sakala mahtm / rpvalokanamanomananapraka- kospada svayam udeti ca lyate ca //MU_3,11.35// tasmt paramtmalakat updnakrat | imni anubhyamnni | vijmbhitni dyarpi vilsitni | mda iva gha niryntti ea | tasmt kasmt | hi nicaye | he aga | ya sakala samastadyaprapacarpa bhtv | svaya svenaivodeti ca udaya yti ca | vilyate laya yti ca | ya mahtm ki | rpvalokanamanomanana manaskra | praka indriyelokitasya rpasya manomananadvrea skibhte cinmtre sphuraam | te koarpam spada sthna | tatraivaite tihanti | tata eva ca niryntty artha | iti ivam ||MT_3,11.35|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae ekdaa sarga || 3,11 || o | vakymti pratij sampdayati etasmt paramc chntt padt paramapvant / yathedam utthita viva tac chttamay dhiy //MU_3,12.1// etasmt samanantaram eva pratipditasvarpt | paramt sarvotkt | ntt prapacakobharahitt | paramapvant pvannm api pvakatvena niratiayapvant | padt partmalakat sthnt | yath yena prakreedam anubhyamna | viva jagat | utthita prdurbhta | tat ta prakram | uttamayotkay | dhiy | u | etenottamadhr evdhikritvenokta ||MT_3,12.1|| tad eva kathayati suupta svapnavad bhti bhti brahmaiva sargavat / sarvam eka ca tac chnta tatra tvat krama u //MU_3,12.2// suupta suupti | svapnavat svapna iva | bhti sphurati | ghananidrta utthitasya eva svapnaprdurbhvt | brahmaiva sargabhvena bhita cinmtrkhya vastu eva | sargavat sarga iva | bhti | nanu tarhi jagadupdnabhta brahma jagadvad eva jaa syt | kryavaiguyayuktasya kraasydarant ity | atrha sarvam iti | tat brahma | sarva bhavati | eka ca bhavati | nta ca bhavati | sarvathcaryam eva tad iti bhva | nanu katham utpadyata ity | atrha tatreti | tvacchabda skalye ||MT_3,12.2|| kramam eva kathayati tasynantapraktmarpasytatacinmae / sattmtrtma kacana yad ajasra svabhvata //MU_3,12.3// tad tmani svaya kicic cetyatm iva gacchati / aghttmaka savidhmaraascakam //MU_3,12.4// tat kacana | kicit leena | cetyatm iva gacchati paramrthato na gacchattvaabdopdnam | katha | svaya svenaiva | na tu parapreraay | parasya tatrbhvt | kasmin | tmani sphurakhyacetakasvabhve kharpe | tadvyatirekea tad kasypy abhvt | tat ki | yat kacana sphuraam | aham iti parmara iti yvat | ajasra santata | svabhvata svabhvenaiva | bhavati | kasya | tasya sarvev aham iti bhsamnatvena prasiddhasynantapraktmarpasynanta aparicchinna | ya praka tadtm | tadekamaya svabhva svarpa yasya | sa | tasynantaprakarpasyeti yvat | tatacinmae | tata sarvatra vypta ya cinmai | tasya | kathambhta kacana | sattmtrtma sattmtrasvarpa | sphurattrpe kacana eva sattvyavahrt | aya bhva | uddha mnatva ca cidviayatva | tac ca citsambandha | citthcidrpasya sambandho na yujyate viruddhatvt | na hi tejastamaso sambandha kvpi da | cita ca ntatvam uktanyyena cetysambhavenaiva siddham iti ||MT_3,13.50|| brahmaiva kacati svaccham ittham tmtmantmani / cittvd dravatvt salilam ivvartataytmani //MU_3,13.51// ittha jagadrpatay | svaccha cetyamalarahita | tman svayam | tmani bhittibhte svasvarpe | tma sarvtmabhta | brahmaiva kacati bhti | kuta | cittvt cidbhvt | cetyarpajagattaybhne cittvam eva tasya na syd iti bhva | atra dntam ha dravatvd iti | yath salila dravatvt tmani salilkhye svarpe | vartarpea sphurat bhavati | tathety artha ||MT_3,13.51|| asad evedam bhti sad ivehnubhyate / vinayaty asad evnte svapne svamaraa yath //MU_3,13.52// ida jagat | asad eva bhti vilasati | asmbhi sad iva sadvat | iha partmasvarpe | 'nubhyate | 'nte sahre | asad eva vinayati | atra dntam ha svapna iti ||MT_3,13.52|| jagadatyantbhva vistareoktv siddhntabhta brahmamayatva tasya kathayati atha vjasvarpatvt sadaivedam anmayam / akhaitam andyanta jtamtrmbarodaram //MU_3,13.53// atha v ida jagat | sadaivjasvarpatvt janmarahitacinmtrasvarpatvt | anmayam prvoktdhratvdheyatvdirogarahita bhavati | na tv abhvayuktam | tadabhva ca tadkrntabuddhn satya tadrpam apayata praty evokta | kathambhtam ida | akhaita prasvarpa | andyanta dyantarahitam | jtamtrmbarodaram | jtamtram eva | na tu mudgardiprahrai nita sat | ambarodaram samyagjnenlocita hi jagat ambarodaram eva bhavati ||MT_3,13.53|| sargntalokena prvokta saghti ka eva parame prathama prajeo nitya svaya kacati nyatay samna / sa hy tivhikavapur na tu bhtarp pthvydi tena na sad asti yad na jtam //MU_3,13.54// prathama dya | prajea brahm | parame sarvottre | ke cidke | nitya sad | svaya svenaiva | kacati sphurati | tath ca prvokt sarv prakriy sargrambha vin atuamanasa praty eveti bhva | kathambhta | nyatay nyabhvena | samna uddhatvena tatsamna | na tu tadrpa jaatvpatte | hi nicaye | sa prajea | tivhikavapu skmaarramaya | bhavati | na tu bhtarpa | tu viee | sa sthlapthvydibhtarp na bhavati | tena tadabhtarpitkhyena hetun | pthvydi sat nsti | nanu prajeasypthvydirpatay katha na pthvydi sat astty | atrha yadeti | yata ity asyrthe | yata jtam utpanna | nsti | uddhamanorpasya prajeasya tadrpatgrahaena pthvyder jtatva syn | na tu prvanyyena prajeasya tadrpatgrahaa sambhavaty | ata pthvyder api jtatva na sambhavatti bhva | iti ivam ||MT_3,13.54|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae trayodaa sarga || 3,13 || o | eva jagato 'tyantbhva paramtmaikamayat ca puna puna uktv tvanmtram eva sdhanya jtv punar api tad eva kathayati ittha jagad ahantdi dya jta na kicana / ajtatvc ca nsty eva yac csti param eva tat //MU_3,14.1// ahantdi ahantprabhti | dya jagat ittha prvaprakrea | kicana leenpi | na jta bhavati | tata kim ity | atrha ajteti | jagat ajtatvt | caabda pdaprartha | nsty eva | nanu katham ajtatvena jagato 'sattva sdhayasi bhsamnatvena sattvd ity | atrha yac ceti | tat param eva uttra cinmtram eva | bhavati | na tu jagat | tat ki | yat asti yat bhsamnatvena nirkartu na akyata ity artha ||MT_3,14.1|| nanu tarhi prva sdhit jvat katham astty | atrha paramka evsau jvat cetati svayam / nispandmbhodhijahare salila spandatm iva //MU_3,14.2// asau prvokta | paramka eva cinmtrka eva | svaya svena | jvat jvabhva | cetati anubhavati | kim iva | salilam iva | yath nispandmbhodhijahare nispandasamudramadhye | sthita jala spandat | spandaabdentra spandayukto lakyate | spandayuktat | cetati | cetana ctra tadyogyatmtram eva | na hi tatra salilasya saspandat kenpy aena yukt | eva brahmay api jvatyogyatvamtram eva | na tu tatra jvat nma kcid asti | salile 'gre saspandatyuktatvt yogyatjna | brahmai jvarpatay bhsaneneti viea ||MT_3,14.2|| etad eva nnbhagbhi pratipdayati karpam ajahad eva vettva dyatm / svapnasakalpaaildv iva cidvttir ntar //MU_3,14.3// asau paramka dyatm dyabhva | vetti iva anubhavati iva | kathambhta eva | karpa cinmtrkkhya rpam | ajahad eva | tattyge tu vedanam asya na syd iti bhva | kevntar ahamparmarasya srabhtntakaraopahit | cidvttir iva s yath | svapnasakalpaaildau svapne sakalpe ca svaviaykte svasvarpaparvatdau sthit | dyat vetti | ailo 'yam iti | tathety artha ||MT_3,14.3|| pthvydirahito deho yo virtmano mahn / tivhika evsau cinmtrcchanabhomaya //MU_3,14.4// pthvydirahita sthlapthvydispardita | virtmana virsvarpatay sthitasya paramtmana | mahn vypaka | yo deho 'sti | sa tivhika eva skma eva | bhavati | atra hetutvena vieaam ha cinmtreti | yata cinmtrkhyanirmalkasvarpa | cinmtramayasya arrasytivhikatva svapne dam iti nyastam ||MT_3,14.4|| akayasvapnaailbha sthirasvapnapuropama / citraktsthitacittasthacitrasainyasamkti //MU_3,14.5// anikhtamahstambhaputrikaughasamopama / brahmke 'nikhttm sustambhe slabhajaka //MU_3,14.6// dya prajpati prva svayambhr iti viruta / prktann svakrym abhvd apakraa //MU_3,14.7// dya kraabhta | svayambhr iti viruta | svayambhr iti nmn prasiddha | prajpati | prva sargrambhe | apakraa kraarahita | bhavati | kuta | prktann svakry prvakalpaktakarmam | abhvt | karma ca janmahetutva sarvastreu prasiddham eva | krym abhva csya cinmtrata sadya utthitatvena jeya | kirpo 'sau | akaya itydi | akaya itarasvapnaailavat kaikatvadoarahita ya svapnaaila | tadvad bh yasya | sa akayasvapnaailbha | sthirasvapnapuropama | itarasvapnapuravailakyea sthira sthirkra | yat svapnapura | tasyopam yasya | sa | etena vieaadvayentivhikatym apy asya sthiratokt | citrakti sthita citta citraktsthitacitta | tatrastha yat citrasainyam agre prakabhavad lekhyasainya | tena samkti svarpa yasya | sa citraktsthitacittasthacitrasainyasamkti | anikhto 'nutkra | ya mahstambhaputrikaugha | tena sam upam yasya | sa anikhtamahstambhaputrikaughasamopama | brahmke sustambhe anikhttm anutkrasvarpa | slabhajaka mahat putrik | anikhteti vieaasyaiveya vykhy | etena vieaadvayena brahmaikamayatsyokt ||MT_3,14.5-7|| mahpralayaparyantev dy kila pitmah / mucyante sarva evta prktana karma teu kim //MU_3,14.8// sarve eva dy pitmah mahpralayaparyanteu | paryantaabdentra udrekat vivakit | mucyante cinmtrkhye svarpe laybhavanti | phalitam hta iti | ato heto | teu sarveu dyeu pitmaheu | prktana karma ki bhavati | na kicid apty artha | tath ca | sarve 'pi te 'pakra eveti bhva ||MT_3,14.8|| moktavya eva kuytm dyo 'dya ca sasthita / na ca dya na ca dra na sra sarvam eva ca //MU_3,14.9// praticchanda padrthn sarvem ea eva sa / asmd udeti jvl dpl dpakd iva //MU_3,14.10// ea sa eva prvokta prajpatir eva | sarve padrthn praticchanda samairpa bhsa | bhavati | sarvem bhsnm etatsvarpatvt | kathambhto 'sau | moktavya eva moktu madhye gantu akya eva | kuytm | kuya hi rodhakatvena madhye gantu na akyate | 'ya tu aprvam eva kuya | moktavyatvam asya sarve dyasacr praveanirgamamahattvt | kuyatva tu sarvdhratvena | puna kathambhta | dya sasthita dyarpesthita | adya ca sthita drarpea ca sthita | cinmtrbhsauddhamanorpaprajpatirpatvd dradyayo | puna ki | na dya na ca dra na sra na sjikriykart sarvottrarpatvt | puna ki | sarvam eva ca | nanu katham aya praticchanda astty | atrha asmd iti | yata asmt prajpate | jvl udeti prdurbhavati | nanu mdo ghal rajjusamht v sarplnya tath udeti | na tayo tatpraticchandatva dyate ity | atrha dplti | vivartaparimbhym anya eva praticchandyapraticchandakarpa prakra atrstti bhva ||MT_3,14.9-10|| sakalpa eva sakalpt kilaiti kmdivarjita / kmdimn iva nikuya svapnt svapnntara yath //MU_3,14.11// kileti nicaye | kmdivarjita bhsarpatvena sthlapthvydirahita | kmdimn iva bhsamnatvena tatsahita iva bhsamna | nikuya bhsamnai kuyarpai parvatdibhi hna | sakalpa jagadkhya sakalpa | sakalpt uddhamanorpd brahmaa | eti prdurbhavati | atra dntam ha svapnd iti | svapnt sakalparpt | svapnntara sakalparpam anyasvapnam | yathaiti | tathety artha ||MT_3,14.11|| asmd eva praticchandj jv samprasaranty am / sahakrikranm abhvc ca sa eva te //MU_3,14.12// asmt prajpatinmna | praticchandt bhst | am pratyaksa sphuram | jv | samprasaranti sacra ynti | tarhi tata utpannatvena tato bhinn eva syur ity | atrha sahakrti | te jv | sa eva bhavanti | na tu tato bhinn | kuta | sahakrikranm prktanakarmarp sahakrikranm | abhvt | sahakrikrabhve krya kraarpam eveti hi prasiddhi ||MT_3,14.12|| sahakrikranm abhve kryakraam / ekam etad ato nnya parasmt sargavibhrama //MU_3,14.13// krya ca tat kraa ca kryakraa | parasmt dypekay utkt prajpate | sargavibhrama sargavilsa ||MT_3,14.13|| brahmaivdyo virtm virtmaiva sargat / jvka sa evettha sthita pthvydy asad yata //MU_3,14.14// brahma eva brahmatattvam evdya virtm virsvarpo paramtm | bhavati | virtm eva sargat sarga | bhavati | pdaprartho bhvapratyaya | upasahra karoti jveti | sa prvokta | jvka eva cetyatvditanmtrntavalitacinmtrkhya jvka eva | ittha prajpatydisargarpea | sthito bhavati | atra hetum ha pthvydti | yata yasmt krat | pthvydi asat bhavati ||MT_3,14.14|| jvka iti rutv kicit saayam panna rrma pcchati ki syt parimito jvarir ho anantaka / hosvid asty ananttm jvapio 'calopama //MU_3,14.15// jvari jvkatvenokta jvapuja | parimita ki syt ho anantaka aparimita syt | hosvit ananttm jvapia acalopama parvataprakhya | asti | ri bhinnatvena vartamnn samha | pia mtpiavat eka eva kacij jvamaya pia iti bheda ||MT_3,14.15|| nanu ki tava ripiatvayo pranenety akyha dhr payomuca iva kar iva vridhe / kas taptyasa iva kasmn nirynti jvak //MU_3,14.16// dhr jaladhr | kar jalaka | taptyasa vahnyabhijvalitt ayasa | ka vahnimay le | kasmd iti | jvare jvapiasya vnagkre ete nirya na sambhavatti bhva ||MT_3,14.16|| pranam upasaharati iti me bhagavan brhi jvajlavinirayam / jtam etan may pryas tad eva prakakuru //MU_3,14.17// he bhagavan tva | iti pa | jvajlaviniraya me brhi | etvad uktv tvay ki na rutam ity | atrha jtam iti | may etat prya bhulyena | jtam | na tv aeeta tad eva prakakuru yeneea jnmti bhva ||MT_3,14.17|| rvasiha uttaram ha eka eva na jvo 'sti rn sambhava kuta / aaga samuya prayttva te vaca //MU_3,14.18// paramrthata eka eva jvo nsti | tvatpn rn sambhava kuta syt | etatpranasysambaddhrthatva kathayati aeti | aaga samuya prayti iti etadvacanasada | te vaca asti | dau aagam eva nsti | k kath taduayanasya | tath jva eva nsti | k kath tadryder iti bhva ||MT_3,14.18|| sarvam etat pa nirkaroti na jvo 'sti na jvn raya santi rghava / na caika parvataprakhyo jvapio 'sti kacana //MU_3,14.19// paramrthata sarvasya uddhacinmtraikamayatvt jvo nsti | he rghava | jvn rayo na santi | na ca eka kacana parvataprakhya jvapio 'sti | ata ca tvatprano 'ya na yukta iti bhva ||MT_3,14.19|| prakrea nicayam asya kartavyatvena kathayati jvaabdrthakalan samastakalannvit / na ca kcana santti nicayo 'stu tavcala //MU_3,14.20// taveti nicaya aya nicaya | acala sthiro | 'stu | iti ki | iti jvaabdrthakalan | t samastakalannvit samastbhi ahambhvdikalanbhi anvit | na santi ||MT_3,14.20|| nanu jvdn pratyakea sphurat katham aya nicaya yukta syd ity | atrha uddha cinmtram amala brahmstha hi sarvagam / tad yath sarvaaktitvd vindate y svaya kalm //MU_3,14.21// cinmtrnukrameaiva sampraphull latm iva | nanu mrtm amrt v tm evu prapayati ||MT_3,14.22|| hi nicaye | uddha cinmtra uddhacinmtrasvarpam | ata evmala brahmsti | kathambhta | sarvagam samastadeaklavypakam | tata kim ity | atrha tad iti | tat brahma | sarvaaktitvt yata sarvaaktir asti | tata y jvdimay | kal kalan | yath yena prakrea | svaya svena | na tu pratantryea | vindate svopalabdhiviaya karoti | kathambht kal | cinmtrnukramea cinmtraparipy | latm iva latvat | sampraphull vikasit | cinmtrasyaiva hya parip yat kalan viksayati | nanu nicaye | t kalan | mrtm amrt v sthl skm vu tasminn eva kae | prapayati sampannm eva payati | tath ca | jva paramrthata svaya siddho nsti | kasya rit piat v bhaved iti bhva ||MT_3,14.21-22|| nanu yadi brahma jvdi payati tad tadbhinnam evaitat syt | svabhinnasyaiva digocaratvd ity | atrha jvo buddhi kriyspando mano dvitvaikyam ity api / svasatt prakacant t niyojayati vedane //MU_3,14.23// tat brahma | t prasiddh | svasatt svasphuratt | vedane niyojayati vedanaviay karoti | payatti yvat | svasatt kathambht | jva buddhi kriyspanda hithitaprptiparihrrth ce | mana | dvitva ca tat aikya ca dvitvaikyam | ity api etadrpea | kacant sphurant | tath ca | digocaratve 'pi na jvder bhinnatva yuktam iti bhva ||MT_3,14.23|| nanu brahmasatt katha jvdibhvena sphuratty | atrha sbuddhaiva bhavaty eva bhaved brahmaiva bodhata / abodha prekay yti na na tu sa budhyate //MU_3,14.24// s brahmasattbuddh brahmasattbhvenjt sat | eva bhavati eva jvdirpatay bhsata eva | bodhata brahmasattbhvena jnt | brahmaiva bhavet | satttadvato bhedbhvt | nanu jvde brahmasattbhvena brahmamayatve 'pi brahmasattviayas tu ya abodha st sa abodhatvena jta san ghadivat tathaiva tihati | tath ca na brahmaikamayat sidhyati ity | atrha abodha iti | abodha prekay bodhena | na yti | tu pakntare | sa abodha | na budhyate bodhaviayo na sampadyate viruddhatvt tadudbodhakle eva naatvt | na hi tama tejoviayo bhavatti bhva ||MT_3,14.24|| etad eva dntena dhkaroti yathndhakro dpena prekyama praayati / na csya jyate tattvam abodhasyaivam eva hi //MU_3,14.25// yathndhakra dpena prekyama draum rabdha | praayati | asyndhakrasya | tattva svarpa | na ca jyate | purueeti ea | drntike yojayati abodhasyeti | hi nicaye | 'bodhasyjnasyaivam eva tattva na jyate ity artha ||MT_3,14.25|| jvasya brahmatvam upasaharati eva brahmaiva jvtm nirvibhgo nirantara / sarvaaktir andyanto mahcitsrarpadht //MU_3,14.26// eva prvoktaprakrea | jvtm brahmaiva bhavati | brahmatvpdakny asya vieany ha nirvibhga iti | nirvibhga vibhgarahita | na hi jvasvarpe kacid vibhgo 'sti niravayavatvt | nirantara prakanirbharitatvena madhye 'vakahna | sarvaakti sarvaaktitva csya svapndau pratyakadam eva | andyanta dyantarahitatva csydyantaparicchedakatvenaiva siddham | na hi paricchedya paricchedakasya pariccheda kartu aknoti | mahcitsrarpadht | mahcit vimaraakti | tasy sra praka | tasya rpa dhrayati mahcitsrarpadht | prakasvarpa ity artha ||MT_3,14.26|| sarvathaiva bhedakalan nirkaroti sarvnantatay tv asya na kcid bhedakalpan / vidyate y hi kalan s tad evnubhtita //MU_3,14.27// tu viee | 'sya brahmaa | sarvnantatay sarva csv ananta ca sarvnanta | tasya bhva sarvnantat | tay | kcid bhedakalan bhedkr kalan | bheda iti yvat | nsti | sarvarpasynantasya ca bhedyogt | na hi ghadyapekaynantasya ghaaarvdisarvarpasya mdde ghaabhedo yukta | nanu sarvatvam anantatva ca asarvt sntc ca bhedakam eva | tath ca tbhym eva tasya bheda sampadyata ity | atrha vidyata iti | hi yasmdarthe | y kalan bhedakalan | vidyate | s tad eva brahmaiva | bhavati | kuto | 'nubhtita anubhtisvarpata | aya bhva | y kcit kalansti snubht na v | na cet s svayam asiddh brahmai bheda katha kuryt | anubht cet tarhi anubhavarpaivnubhavasya ca cidrpatvena brahmatva siddham eveti | brahmaiva s bhaved iti ||MT_3,14.27|| atra rrma pcchati evam etat katha brahmann ekajvecchaykhil / jagajjv na yujyante mahjvaikatvat //MU_3,14.28// he brahman | etat tvayoktam | eva bhavati | satyam eva bhavatty artha | sarve jvn tatraikajvecchnuvartitvam akate | katham iti | akhil jagajjv | jagati sthit jv jagajjv | mahjvaikatvat | mahjvena cetyatvditanmtrntaprapacavalitacinmtrkhyamahjvena | y ekat aikya | tasy vat vaena | ekajvecchay ekasya kasypi smnyajvasyecchay | katha na yujyante | aya bhva | sarve jvn proktasvarpamahjvaikamayatve ekasmin jve uditayecchay sarve jvn yogo yukta ||MT_3,14.28|| rvasiha uttaram ha mahjvtma tad brahma sarvaaktimaytmakam / sthita yatheccham eveha nirvibhga nirantaram //MU_3,14.29// mahjvtma mahjva | tat brahma iha yatheccha svecchsada | sthita bhavati | tat brahma kathambhta | sarvaaktimaytmakam | sarvaaktimaya sarvaaktinirbhara | tm yasya | tat | tdam | sarvaaktimaytmakatva ca brahmaa sarvaaktn tata evotthnt | puna kathambhta | nirvibhga akhaasvarpatvena vibhgn nikrntam | puna kathambhta | nirantaram prakkhyasrabharitam ||MT_3,14.29|| nanu brahma yatheccha sthita bhavatu | tata kim ity | atrha yad evecchati tat tasya bhavaty u mahtmana / prva tu nayatcch cid ato dvitvam udeti tat //MU_3,14.30// tat brahma | yad evecchati icchviaya karoti | tad eva | na tv anyat | tasya mahtmana vypakasvarpasya brahmaa | u icchkae eva | bhavati sampadyate | ekatecchnena dvitvotpattim asmt kathayati prvam iti | cit icch | nlam utpalam itivat cidvieitecch jey | cidvieitatva ctra cidviayatva jeyam | yata ity adhyhryam | tenyam artha | yata cit icch | cidrpa eva bhavmty evarp ekatecch | prva prathamasargrambhe | 'ta saptamyarthe tasil asmin brahmai | tuabda ivrthe | nayati tu susphrtyaviayatrpa na ytva | paramrthata tu na nayati tasy sarvatrnugamt | iti tuabdopdnam | cidviayecchna ca cetyaviayecchodbhter eva jeya | tat tasmt krat | dvitva cetyasvarpajvdirpea sthito dvidhbhva | udeti prdurbhavati | ekatecchnahetubhtatay dvitvecchay eva dvitvam udetti bhva ||MT_3,14.30|| dvitvodaynantara aktikriykramakaraa kathayati pacd dvitvavibhaktn svaaktn prakalpita / anenettha hi bhavatty eva tena kriykrama //MU_3,14.31// pact | tena brahma | dvitvavibhaktn | dvitvena dvidhbhvena | vibhaktn vibhgena sthpitn | svaaktn | ity eva iti prakrea | kriykrama kalpita | hi nicaye | ity eva katha | anena sampadyate ||MT_3,14.31|| sampanna svea kathayati aktydyay tay brhmy niyamo ya prakalpita / ta vin nodayo 'nys pradhnecchaiva rohati //MU_3,14.32// tay prasiddhaydyay mlakraabhtay | brhmy brahmasambandhiny | akty | ya niyama svecchsad niyati | prakalpita | ta niyama | vin te | 'nys jvasthnnm | udayo na syt | ata ity adhyhryam | ata pradhnecchaiva rohati | pradhnasya mahjvtmabhtasya brahmaa | icchaiva rohati jvecchrpea pariamate | tath ca pradhnecchnuvartitvam eva | na s niyamakritvam uktam | iha tu tacchakter iti cen | na | aktitadvator abhedt ||MT_3,14.32|| etad eva nnracanbhi kathayati yasy jvbhidhny akty yecch phalaty asau / pradhnaaktiniyamnuhnena vin na tu //MU_3,14.33// yasy jvbhidhny akty aktirpasya yasya jvasya | y icch phalati phalayukt bhavati | tasy ity adhyhryam | tasy akte asau icch | pradhnaaktiniyamnuhnena vin | pradhnaakte brahmaakte | yat niyamnuhna niyamakaraa | tad vin na bhavati | svarpam eva na labhate | k kath tatphalasyeti bhva ||MT_3,14.33|| pradhnaaktiniyama supratiho bhaven na cet / tat phala aktyaaktatvn nehitn kvacid bhavet //MU_3,14.34// pradhnaakte brahmaakte | niyama pradhnaaktiniyama | supratiha susthira | na ced bhavet yadi na syt | tat tad | rohitn kvacit kutrpi dee kle v | phala na syt | kuta | aktyaaktatvt | akty brahmaakty | lakaay tanniyamena | yat aktatva phala prati smarthya | tadabhva aaktatva | tasmt aktyaaktatvt | yata rohitn nnvidhn kriy phala vidyate 'ta anumyate ko 'pi niyamo 'sti yena kriy phalotpdana prati smarthyam astti bhva ||MT_3,14.34|| praktam anusarati eva brahma mahjvo vidyate 'ntdivarjita / jvatkoimahko bhavaty atha na kicana //MU_3,14.35// eva prvoktaprakrea | brahmntdivarjita antamadhydirahita | mahjva vidyate | kuto nirynti jvak iti prvataroktasya pranasyottaram ha jvatkoti | tat brahma | jvatkoimahko | jvat jvanakriykartk | koimahko koimahkoisakhye | bhavati svayam eva tadrpo bhavati | na tu tato jv niryntti bhva | atha tathpi | na kicana bhavati | cinmaye svarpe tathaiva sthitatvt ||MT_3,14.35|| nanu brahma kena jvat ytty | atrha cetyasavedanj jvo bhavaty yti sastim / tadasavedand rpa amam yti saste //MU_3,14.36// cetyasavedant cidviayabhtabhvajtaparmart | brahma jvo bhavati | tata sasti yti sukhadukhalepasvarpasasrabhk bhavati | nanu kadcit sastir asya nivartate na vety | atrha tad iti | tadasavedant cetyparmart | asyety adhyhryam | asya jvasya | saste sasrasya | rpa ama nti | yti ||MT_3,14.36|| nanu sastyupaamena jvasya ki sampadyata ity | atrha eva kanihajvn jyehajvakriykramai / samudety dyajvatva tmrm iva hemat //MU_3,14.37// eva sati sastyupaame sati | jyehajvasya brahmaa | kriykramai jyehajvakriykramai | kanihajvnm dyajvatva brahmatva | samudeti prdurbhavati | jyehajvakriykram atra brahmakt kriykram jtavy | brahmaktakriykramasyaiva jvn brahmatvpdane samarthatvt | atra dntam ha tmrm iti | svarakrakriykramai tmr yath hematva samudeti | tathety artha ||MT_3,14.37|| prvatarokta smarati atrnante parke ittham ea gao 'py asan / khtmaiva sann ivodeti ciccamatkaratmaka //MU_3,14.38// ittha prvoktakrametrnante parke prasiddhe 'parimeye cidke | ea prvokta | gaa cetyatvdirpa prapaca | asann api sann ivodeti | kathambhta | khtmaiva nakicidrpa eva | puna kathambhta | ciccamatkaratmaka | cita yat camatkaraa svaaktysvdakaraa | tat tm svarpa yasya | sa ciccamatkaratmaka | camatkaraa vin svatantry cite cetyonmukhatyogt ||MT_3,14.38|| nanu camatkarartham anypeky avayambhvt kuto 'sy svatantrdty | atrha svayam eva camatkro ya samgamyate cit / bhaviyannmadehdi tad ahambhvana vidu //MU_3,14.39// ya camatkra cit saha svaya cidrayea svaviayena ca yatnena vin | samgamyate svaya samgamaviayat bhajati | pait tad ahambhvanam ahakra | vidu | ahakro 'pi ciccamatkra eva | k kath jvasyeti ahambhvagrahabhiprya | kathambhta | bhaviyannmadehdi | bhaviyat nma ca dehdi ca yasya | tat | nmhakrety abhidh | deha sthlaskmarpa | cinnairapekyadyotanya samgamyata iti karmakartvyapadea ||MT_3,14.39|| prakta cidaikya bahuvistarea kathayati cito ya syc cidlokas tanmayatvd anantaka / sa ea bhuvanbhoga iti tasy prabimbati //MU_3,14.40// cita anantasvabhvasya citprakasya | ya loka bhvaprakaanahetu svabhvaviea | syd asti | kathambhta | tanmayatvt cinmayatvd | anantaka cidvad aparimeya | aparimeyatva ca cita parimtur abhvena svaya svasmin parimttsambhavc ca jeyam | sa ea prvokta viayasya svavyatiriktasya cidloka | tasy cita | bhuvanbhoga iti bhuvanavistro 'yam iti | pratibimbati mlinyndyakatvena pratibimbabhvena sphurati ||MT_3,14.40|| parimavikrdiabdai saiva cid avyay / tdgrpyd abhedypi svaaktyaiva vibudhyate //MU_3,14.41// svaakty eva pramtbhvena sphuranty nijaakty eva kartryvyay narahit | saiva cit parimavikrdiabdai vibudhyate vijyate | abdasyrthabodha prati kraatva suprasiddham eveti nyastam | kathambhtpi | tdgrpyt cidrpaty | abhedypi bhinnkartum ayogypi | nanu svarpd abhinnatve katha parimdiabdavcyatva asy iti cet | satyam | yath toya svarpd abhinnam api taragatm sdya toyaparimaabdena tadvikraabdena ca kathyate tatheyam apti na virodha ||MT_3,14.41|| avicchinnavilstma svato yat svadana cita / acetyasya prakasya jagad ity eva tat sthitam //MU_3,14.42// acetyasya prakasya cetyaleparahitaprakarpy cita | svayam ayatnena | yat svadana svaaktysvda bhavati | kathambhtam | avicchinnavilstma | avicchinavilsa chedarahitasphuraayukta | tm yasya | tat avicchinnavilstma | tat svadana jagad ity eva jagatsvarpea | sthita bhavati ||MT_3,14.42|| kd api skmai y aktir vitat cita / s svabhvata evainm ahant paripayati //MU_3,14.43// y e kd api skmparicchedy | vitat sarvatra vypt | cita akti smarthya asti | s cit | svabhvata eva svasattayaiva | na tu yatndin | en proktaviea | ahant paripayati ahakrabhvena cetati ||MT_3,14.43|| tmany tmtmanaivsy yat prasphurati vrivat / jagadantam ahantu tad evsau prapayati //MU_3,14.44// asy cita | tm sphurattkhya svarpam | tmani sphurattkhye svarpe svasvarpe | tman svabhvena | na tu yatnena | yat sphurati vilasati | katha | vrivat jalavat | tad eva sphuraam evsau cid | ahantu prapayati parimithantrpatay parmati | kdam ahantu | jagadantam jagatparyantam ||MT_3,14.44|| camatkrakar cru yac camatkurute citi / iya svtmani tasyaiva jagannma kta tatam //MU_3,14.45// camatkrakar camatkrakaraa[ ? ]syaiva | tata vistra | jagannma jagad iti nma | kta | tayaiveti ea ||MT_3,14.45|| cita cittvam ahakra saiva rghava kalpan / tanmtrdi cid evto dvitvaikatve kva sasthite //MU_3,14.46// cita cittvam ahakra bhavati | ahakratay cittvasyaiva parimd ity artha | he rghava | saivhakra eva | kalpan bhavati | kalpanpadpeka strtva | ata tanmtrdi ahakrotpanna tanmtrdikam | cid eva bhavati | tanmtrakraasyhakrasya cittvt | dvitvaikatve kva sasthite bhavata | na sta iti bhva | nanu dvitva m bhavatu | ekatva katha nstti cen | maiva | svapratipaka dvitva vinaikatvasypy asiddhe | na hi chy vin praka prako bhavati anirvcyatvt ||MT_3,14.46|| eva cidekamayatva sarvasya prasdhya bhedatyga iya prati anuheyatvena vidadhti jvahetv asantyge tva cha ceti santyaja / ea sadasator madhye bhavetyarthtmako bhavet //MU_3,14.47// purua | ityarthtmaka | itiabdkiptagurpadeavkyrthtmaka | tatpara iti yvat | bhavet | itiabdkipta gurpadeam ha tva cha ceti tyaja | yena jvat dre gacchatti bhva | puna kirpa tihmty | atrha eam iti | sadasato madhye sthita sattvsattvbhym anirvacanrha | ea sarvaprapacabdhe 'pi skitay uddha cinmtra | bhava ||MT_3,14.47|| eva iya prati abheda vidheyatvenoktv tatkpay punar apy abhedam eva kathayati cit yathdau kalit svasatt s tathodit / abhinn dyate vyomna sattsatte 'tha vedmy aham //MU_3,14.48// citdau sargrambhe | svasatt sphurmtirp nij satt | yath yena jvdirpea | kalit | asy ity adhyhryam | asy cita s satt | tath tena rpeodit prdurbht sat | cidkt abhinn dyate | jnibhir iti ea | aham ity anena sattsmnyapramt kathita | athha sattsatte vedmi jnmi | na tu tathstti bhva ||MT_3,14.48|| citkha kha jagadh kha kham abdhivibudhcal / khkraciccamatkrarpatvn nnyad asti hi //MU_3,14.49// citkha kham ka bhavati | jagadh | jagat hithitaprptiparihrrth ce | kha bhavanti | abdhi ca vibudh ccal ca | te api kham eva bhavanti | atra hetutvenottarrdham ha khkreti | hi yasmdarthe | khkra ya ciccamatkra | sa eva rpa yasya | sa | tasya bhva tattva | tasmt khkraciccamatkrarpatvt | anyat nsti | yata sarva kharpa ciccamatkramtrarpa bhavatty artha ||MT_3,14.49|| yo yadvilsas tasmt sa na kadcana bhidyate / api svayavt tattvt kaivnavayave kath //MU_3,14.50// ya yadvilsa yasya sphuraa bhavati | sa svayavt tattvd api tasmt kad na jtu na | bhidyate | na hi kacit taraga toyt bhinna vadatti bhva | anavayave avayavarahite | svapne 'pi tad vcyam iti bhva ||MT_3,14.50|| nanu cita jagadrpatve 'pi tadgrhiy anyasy cita sadbhvt nbhedamayatety | atrha citer nityam acetyy cin nsty avitatkte / yad rpa jagato rpa tattatsphuraarpia //MU_3,14.51// nityam acetyy cetitum ayogyy | cite cit svagrhi cit | nsti cidrpatvahner iti bhva | cite kathambhty | avitatkte | skmatayvitat kutrpi na sthitkti rpa yasy | s | tasy | nanu etad asiddha | sphurmtirpea yuktatvd ity | atrha yad rpam iti | yad rpa | yat sphurmtydika | rpa bhavati | tad ity adhyhryam | tat jagata eva rpam | na tu cite | mukhyata cititva hi sphurmty asya grhiky citer eva | sphurmti grhyarpys tu gaua cititva bhavad api na jagattva vyabhicarati | kathambhtasya jagata | tattatsphuraarpia | tattatsphurani sphurmtydni | rpa yasya | tat | tasya tattatsphuraarpia | yat kicic cetyatm yti tat sarva jagad evety artha ||MT_3,14.51|| mano buddhir ahakro bhtni girayo dia / iti paryyaracan citas tattvj jagatsthite //MU_3,14.52// mano buddhir itydirpeokt abdasantati | cita paryyaracan bhavati | kuta | jagatsthite manobuddhydirpy jagatsthite | tattvt cidrpatvt | sarve abd cidvcak eveti bhva ||MT_3,14.52|| cita cittva jagad viddhi njagac cittvam asti hi / ajagattvd acic cit syd bhvbhedj jagat kuta //MU_3,14.53// cita sambandhi cittva cidbhva | yena s cid iti nmayogy bhavati sa ko 'pi dharma | tam iti yvat | jagat viddhi jnhi | atra hetum ha neti | hi yasmt krat | cittvam ajagat jagato vyatirikta | nsti | cetyarpajagadabhve 'nirvcyy cita sphua cittvyogyatvt | avntara phalitam ha ajagad iti | ata ity adhyhryam | ato heto | cit ajagattvd dhetor | acit syt cinnmayogy na syt | yadi jagan na syd anirvcyy citer api cittva na syd iti bhva | parama phalitam ha bhvbhedd iti | bhvbhedt prvanyyasiddhena cijjagator abhedena siddht padrthbhedt | jagat kuta katha | syt | cittvajagator abhede sati cittvasya cidekamayatay cita eva sarvath sthitatvt jagan nstti bhva ||MT_3,14.53|| citer maricabjasya nij ynta camatkti / saivai jvatanmtramtra jagad iti sthit //MU_3,14.54// cite cinnmna | maricabjasynta madhye | y camatkti artht tkatsthnya svaaktysvdkhya camatkra | bhavati | saivai jagad iti jagadrpea | sthit bhavati | kathambhta jagat | jvatanmtramtra kevala jvapacatanmtrasvarpa | na tu sthlabhtamaya | svapnanyyena sthlaty asatyatvt ||MT_3,14.54|| cittvt svaaktikacana yad ahambhvana cite / jva spandtmakarmtm bhaviyadabhidho hy asau //MU_3,14.55// cite svaaktikacana svaaktisphuraarpa | ahambhvana yad asti | kuta | cittvt cidbhvkhyt heto | hi nicaye | asau svaaktisphuraa | jva bhavati | jvpekay puligat | kathambhto jva | spandtma kicitsphuraarpa | yat karma | tat tm svarpa | yasya | spandtmakarmtm citspandarpa evety artha | puna kathambhta | bhaviyadabhidha vaikharprdurbhva ity artha ||MT_3,14.55|| yac cic cittvena kalana susampdybhidhrthadik / vyavacchedavikrais tad bhidyate 'to na vidyate //MU_3,14.56// cit ra ahlopa cita | yat cittvena cidbhvena | kalana pariccheda | bhavati | kathambhta | susampdy sukhena sampdayitu akybhidhrthadik nmrthalea yena | tat susampdybhidhrthadik | paricchinnasyaiva hi vastuna nma tadvcyatva ca kartu akya | tat bhidyate cita bhinnatvena sthyate | kai | vyavacchedavikrai | citta na spatti yvat | bhavantu jaebhya bhinnatpdanni | ta eva vikr | tai | tadyuktatvd iti yvat | cito bhinna | k hnir ity | atrhta iti | ata cito bhinnatvt | na vidyate | cidbhinnasya cetyamnatyogt | tadayoge ca sato 'pi | tasysakalpatvt | cidrpatvena kalanbhvena vyarthasya cittvasypy abhva | cittvbhve ca jagato 'bhva | tadabhve ca uddhasya cinmtrasyaiva smrjyam iti bhva ||MT_3,14.56|| nanu bhavatu cidekamayatva sarvasya | tadaabhtayo kartkarmaos tu paraspara bhedo durnivra ity | atrha citspandarpior asti na bheda kartkarmao / spandamtra bhavet karma sa eva purua smta //MU_3,14.57// citspandarpio citsphrtykhyarpayuktayo | kartkarmao bheda nsti | katham etad ity | atrha spandeti | spandamtra karma bhavet | bahispandasyaiva karmatvadarant | sa eva purua smta | paitair iti ea | aya bhva | anta vicryama jna vin na kicil labhyate | ghaapadi ca bahirbhta | ata jnasya tai saha ko 'pi sambandho nstti uddha jna ia | sa eva ca cita sphurakhya spanda | tad eva karma | bahisthitasya arracalandirpasya karmao 'pi tatprvakatvt | tat tattvam eva | sa eva ca purua | antar anyasynupalambht bahiarrasya mtpiarpasya puruatvyogt iti siddha karmaa puruatvam ||MT_3,14.57|| sarvasya jvder vargasyaikatva sdhayati jva cittve parispanda pus citta sa eva ca / manas tv indriyarpa san nnnnaiva gacchati //MU_3,14.58// jva cittve cidbhve | citsvarpa iti yvat | parispanda bhavati | pus sa eva karmparaparyya citta bhavati | parispanda eva ca | citspandatvavyatiriktasya jvasya cittasya vbhvt | tu viee | mana eva citspandarpa cittam | indriyarpa sat | nnnntva gacchati | citta kathambhtam eva | annaiva | paramrthata ekatvt nntvarahita | idam atra ttparyam | jvas tvat citspanda eva | taccittam api vikalptmaka tathaiva | tad eva ca cittam indriyarpea pariamate | tata ca svaparimabhtendriyadvrea bahir nirgatya rpdipacakasvarpaviayarpatm padyate | tata ca taddhrabhtapacakatm sdyate | tata ca tatkryabhvena pariamate iti citspanda eva sthlaskmabhvarpea sthita | sa ca cidavyatirikta iti sarva cidrpam eva sthitam iti ||MT_3,14.58|| nteaviea hi citprakaccha jagat / kryakraakditva tasmd anyan na vidyate //MU_3,14.59// hi yasmt arthe | 'ea samasta jagat citprakaccha citprake siddhapadrthapaktimayatvt citprakapakti | bhavati | kathambhta | nteaviea | nt cinmtre praln | ae samast | vie bhv yasya | tat | tasmt tato heto | kryakraakditvam anyat cinmtrt pthak | na vidyate | kryakraatvder api jagattvena citprakacchatvnapyt ||MT_3,14.59|| acchedyo 'ham adhyo 'yam akledyo 'oya eva ca / nitya satataga sthur acalo 'ham iti sthitam //MU_3,14.60//sarvasya jvder jagata citprakamayatve sati iti sthitam bhavati | aya nicaya eva pratihito bhavati iti | kim iti | aha citprakarpa aham | acchedya aarravat chedayogyo nsmi | evam adhyo 'yam ity dv api sambandhanyam | aha nityo 'smi | nityatve vieaadvrea hetum ha satataga iti | sarvaklaga ity artha | puna kathambhta | sthu svasvarpe dha sthita | atrpi hetum vieaatvenhcala iti | yata nikampa ity artha ||MT_3,14.60|| nanu cidekamayatve sati vdina kimartha vivadanti ity | atrha vivadante yath hy atra vivadante tath bhramai / bhramanto na vaya tv ete jt vigatavibhram //MU_3,14.61// vdina iti ea | vdina trkikdaya | atra citprake | yath yena prakrea | vivadante vivda kurvanti | tath bhramai mithyjnai | vivadante | jtatattvn vivdbhvt | tath hi | trkik tmna jnagua sasria ca kathayanti | skhy udsna jnarpam api paramurpam | crvk bhtarpa | bauddh nyarpa | vedntina ntasvarpa | evam anye 'py anyat kicit | yady api ete 'dhikrikpayaiva vivadante tathpi adhikri tattatpadanihnm adhastha pada parityajyordhvapadagamanrtha vdin bhrama ukta | yadi vdina bhramea vivadante tarhi yya katha sthit ity | atrha bhramanta iti | tu vyatireke | ete vaya vigatabhram vdyuktannguottrauddhacinmtrgkrt drbhtamithyjn | jt | kathambht | na bhramanta ity artha | nanu rvasihena tanmatanirsaparea vivda eva kta | maivam | bodhanrthatanmatanirse 'pi cinmtrgkreaiva sarvamatgkrt | cinmtra hi sarve 'gkurvanty eva | ki tu tadvieeu vivadante ||MT_3,14.61|| punar api cidekamayatvam eva kathayati dye mrte 'jasarhe vikrdi pthag bhavet / nmrte tajjakacite citkhe sadasadtmani //MU_3,14.62// mrte sthle | dye dikriyviaye bhvajte | kathambhte | 'jasarhe | ajeu mrkheu | sarhe dhbhte | mrkhajte iti yvat | vikrdi | diabdt parimder grahaam | pthak bhavet | sthlasya dyasya vikrdidharmdhikaraatve yogyatstti bhva | amrte skme | tajjakacite tattvajeu sphurite | citkhe cidke | vikrdi pthak na bhavet | kathambhte citkhe | sadasadtmani sadasatsvarpe | vikrdi yadi sat tadpi tanmayam eva | yady asat tadpi tathaiveti bhva ||MT_3,14.62|| cittattva cetyarasata akt kldinmik / tanoty kaviad cinmadhur svamajar //MU_3,14.63// cinmadhur cidkhyvasantalakm | kldinmik kladedinmayukt | akt svamajar tanoti vistrayati | kuta | cetyarasata cetysvdena yuktam | yukta ca vasantalakmy rasena majartananam | akt ki | cittattvam cinmtrarpiya eva | aktitadvator abhedt | puna kathambht | kaviad | na tu bhsamnasthlarpayukt ||MT_3,14.63|| svabhvena cinmtrasya cetyarpatay sphuraa kathayati svaya vicitra sphurati citkacukam anhatam / svaya vicitra kacati cidratnam apakraam //MU_3,14.64// citkacukam | kacuka lakaay paa | cidkhya paa | svaya svabhvena | vicitra sphurati citrapaavat vicitratyukta bhavatty artha | vicitrat crthacetyakt jey | tath cidratna svaya vicitra kacati | ratnasya ca kacana yuktam eva | svayam ity asyrtha svayam evhpakraa iti ||MT_3,14.64|| svaya vilakaaspanda cidvyur ajatmaka / svaya vicitravalana cidvri na nikhtagam //MU_3,14.65// vilakaaspanda bhyavyo vyatiriktaspandayukta | atra hetutvena vieaam ha ajatmaka iti | jajaayo spando 'vaya vilakaa eva syd iti bhva | vri nikhtaga sat | vicitravalana vicitrasphuraa bhavati | cidvri tu nikhtaga sat | vicitravalana na bhavati ||MT_3,14.65|| svaya vicitradhtccai cicchgam apanirmitam / svaya citrarasolls cijjyotsn satatodit //MU_3,14.66// uccai cicchgam apanirmitam nirmarahitam | vicitradhtu | vicitr nnvidh | dhtava bhtkhyni kraadravyi | yasmin | tat | bhavati | gam api vicitradhtu vicitragairikdidhtuyukta bhavati | ki tu nirmitam | svaya cijjyotsn citrarasolls nnvidhacetyarasollsayukt | tay satatodit bhavati | bhyajyotsnpi vicitrmtarasollsayukt bhavati | ki tu uklapaka evodit bhavati ||MT_3,14.66|| svaya sadaiva prakaa cidloko 'maltmaka / svayam astagatevje je jnd udit citi //MU_3,14.67// lokasya prakaatguayuktatvt iti bhva | svayam iti | citi svaya aje mrkhe | 'stagateva bhavati | astagatatva ca asy sthity api jnviaybhva evta ivaabdopdnam | citi svaya je jnayukte | jnd udit bhavati | yathke jvalann api sryo 'ndha praty anudita | netrasahita prati tdita | evam iyam apti bhva ||MT_3,14.67|| svaya jaeu jyena pada sauuptam gat / svaya spandi tathspandi cittvc citimahnabha //MU_3,14.68// citi jaeu sthvardiu | jyena jaabhvena | svaya sauuptapada suuptisthnam | gat bhavati | citimahnabha cidkhyo mahka | svayam spandi sphurattyukta bhavati | tath tena prakrespandi ntatyukto bhavati | bhykasya tu vtarpea saspandatva svarpespandatvam ||MT_3,14.68|| guini guavat citi jagata sadasattva kathayati citprakaprako hi jagad asti ca nsti ca / cidkaikanyatva jagad asti ca nsti ca //MU_3,14.69// hi nicaye | citprakapraka | citprakasya cidkhyasya tejasa | praka lokkhyaguabhta | jagat asti ca nsti ca | cakra svaya astitvanstitvayo samapradhnatva dyotayati | aya bhva | yath tejorpe guini lokkhyo gua bhedena bhsamnatvt asti | tato vyatirekea labdhum aakyatvn nsti | tath jagad api cidkhye dhrabhte guini bhsamnatvd asti | tadvyatirekea labdhum aakyatvn nstti | evam agre 'pi yojyam | cidketi | cidkasyaika nyatva nyatvkhyo gua | cidkaikanyatvam ||MT_3,14.69|| cidlokamahrpa jagad asti ca nsti ca / cinmrutaghanaspando jagad asti ca nsti ca //MU_3,14.70// mahrpa bhsura uklkhyagua | cinmruteti | spandasya ca vyuguatva prasiddham eva ||MT_3,14.70|| cidghanadhvntakatva jagad asti ca nsti ca / cidarklokadivaso jagad asti ca nsti ca //MU_3,14.71// dhvntasya ca katva gua | cidarketi | divasasyrkloknuvidhyitvt tadguatvam ||MT_3,14.71|| prvokta dhayitu sarvath cidguatvam eva jagata kathayati citkajjalarajaailaparamur jagadbhrama / cidagnyauya jagallekh jagac cicchakhauklat //MU_3,14.72// cit eva kajjalarajaaila ajandri | tasya paramu | paramo parvataguatva tadritatvenopacrj jeyam | jagadkra jagadbhrama | jagad iti yvat | jagallekh jagatpakti ||MT_3,14.72|| jagac cicchailajahara cijjaladravat jagat / jagac cidikumdhurya citkrasnigdhat jagat //MU_3,14.73// jagat cicchailasya jaharam antastha srarpa bhga | bhavati | dravat dravatva | snigdhat snehkhyo gua ||MT_3,14.73|| jagac ciddhimatatva cijjvljvalana jagat / jagac citsarpii sneho vci citsarito jagat //MU_3,14.74// cijjvl cidkhygniikh | tasy jvalana jvalanakriy | vce racanrpatvt jalaguatvam ||MT_3,14.74|| jagac citkaudramdhurya jagac citkanakgadam / jagac citpupasaugandhya cillatgraphala jagat //MU_3,14.75// rpatvena guatvam | phalasya latguatva tadritatvenopacrt ||MT_3,14.75|| phalitam ha citsattaiva jagatsatt jagatsattaiva cidvapu / atra bhedavikrdi na khe malam iva sthitam //MU_3,14.76// ata citsattaiva jagatsatt bhavati | jagatsattaiva cidvapur bhavati | na hi guasatt guino bhinn guisatt ca gud bhinn bhavatti bhva | atra cijjagato | bhedavikrdi | diabdena parimder grahaam | sthita na bhava-ti | kim iva | khe ke | malam iva ||MT_3,14.76|| jagata sadasanmayatm upasaharati itda sanmayatvena sadasad bhuvanatrayam / avikalpyatadtmatvt sattsatte tad eva v //MU_3,14.77// iti prvoktaprakrea | bhuvanatraya bhrbhuvasvarkhya jgraddika v bhuvanatritaya | sanmayatvena satsvarpacidvikratvena | sadasad bhavati | mlakray cita sadasadasattve sattsattdhratvakta bhedam akyha avikalpyeti | vabda pakntaradyotaka | tad eva tribhuvanam eva | sattsatte bhavati | kuta | avikalpyatadtmatvt | avikalpya sattvsattvavikalpyogya | ya tadtm cidtm | tasya bhva tattva| tasmt | aya bhva | sadasad iti padadvayam astinstikriykartra kathayati | tath ca kartkarmavikalpa durnivra | sattsatte tu uddhanirlambstinstikriyvcake 'vikalpya citsvarpam eva kathayata | tadabhinnasya tribhuvanasypi sattsatttvam eva yukta | na sadasattvam iti ||MT_3,14.77|| nanu jagadbrahmaor avayavvayavibhvo 'stu ity | atrha avayavvayavitabdrthau aagavat / anubhtyapalpya kalpitau yair dhig astu tn //MU_3,14.78// yai jaai | anubhtyapalpya jagaccidaikykhyam anubhavam apalapitu | avayavvayavitabda avayavvayavibhvkhya abda | artha tadvcya sambandhaviea | tau avayavvayavitabdrthau | kalpitau svavikalpena sambhvitau | katha kalpitau | aagavat | yath kacid bahir asad api aaga kalpayati | tathety artha | tn dhig astu te dhikkraviay evety artha | dhikkraviayatva ca te avayavbhinnasyvayavina bhedena jnt | na hy avayavabhinno 'vayav nma kacid astti bhva ||MT_3,14.78|| na vidyate jagad yatra sdridyrvnadvaram / cidekatvt prasaga syt kas tatretaravibhrame //MU_3,14.79// yatra yasmin cidrpkhye sthne | sdridyrvnadvaram parvatkabhmisamudrasahita | jagat | cidekatvt cidaikyt | na vidyate | tatretaravibhrame ahyarthe saptam | itarasya tatkryarpasya bhramasya | ka prasaga ||MT_3,14.79|| cita sarvamayatva ildntena kathayati ilhdayapnpi svkaviadaiva cit / dhatte 'ntar akhila nta sannivea yath il //MU_3,14.80// cit nta paramrthato bhvbhvdikobharahita | akhila samasta | sannivea cetykhya racanvieam | anta svamadhya eva | dhatte | kathambhtaiva | ilhdayapnpi | prakkhyasrabharitatvena ilhdayavat pnpi sat | svkaviadaiva | suhu kavat viad nirmal eva | na tu jagadantardhrae yogy | atra dntam ha yatheti | il yath srea pritpi lekhaughkhya sannivea antar dhatte | tathety artha ||MT_3,14.80|| nanu tathpy aha pra bhinna evsmy | anyath pranyogd ity | atrha padrthanikarke tvam kalavopama / tvattmatttmattvattmattollekh na santi te //MU_3,14.81// padrthanikarke | padrthn nikara samha | sa eva nakicidrpatvenvaka | tasmin | tanmadhya ity artha | tva pra | kalavopama asi | phalitam ha tvatteti | ata te tava prau | tvattmatttmattvattmattollekh | tvattmatttmatay tvadbhvamadbhvarpatvena | sthit ullekh | tvattmattollekh tvadbhvamadbhvavikalp | tvadbhvarpatvena sthit tvattvikalp | madbhvarpatvena sthit mattvikalp | na santi | karpatvt ||MT_3,14.81|| pallavadntena prakta cita sarvamayatva kathayati pallavntaralekhaughasanniveavad tatam / anynanytmakam ida dhatte 'nta cit svabhvata //MU_3,14.82// cit | ida cetyam | anta svamadhye | dhatte | kuta | svabhvata | nanu kaypi prayojanpekay kathambhta | anynanytmakam | anya svata bhinna | ananya svato 'bhinna | tm yasya | tat anynanytmakam | puna kathambhtam | tata vistrayuktam | katha dhatte | pallavntare pallavamadhye sthita | lekhaughasannivea iva pallavntaralekhaughasanniveavat | pallave lekhaughasya ca bhsamnatvena bhinnatva pthakktya labdhum aakyatvd abhinnatva ca sphuam sthitam evety upamnam ||MT_3,14.82|| samastakraaughn kradipitmaham / svabhvato 'kratma cittva viddhy anubhtita //MU_3,14.83// tva | cittva cidbhva | svabhvata svarpenubhtita svnubhavena | na tu matkathanamtrekratma akraa | kraarahita tm svarpa yasya | tat | tda | viddhi jnhi | kathambhta | kraanmndibhta ya pitmaha | tatsvarpa kradipitmaha | ke kran | samastakraaughn | samastasya dyasya | ye kraaugh | tem | aya bhva | sarvasya dyasya krani pacatanmtri | te kraam ahakra | tatkraa cittvam iti ||MT_3,14.83|| nanu jagadvat cid api asatyaiva bhavatv ity | atrha na csattvam acetyy cito vcpi sidhyati / yad asti tad udetti da bjd ivkuram //MU_3,14.84// acetyy cetyamaldity | cita asattva vcpi na sidhyati vaktum apda na yogyam ity artha | atra hetutvenottarrdham ha yad iti | yata yad asti tad udeti anyatay prdurbhavati | iti dam asmbhir iti ea | atra dntam ha bjd iti | aya bhva | yath bjabhvena sthitam akura bjt udeti | tath cinmtrasvarpea sthita cetyam api | tath ca cetynyathnupapatty cinmtrasysatyatva na yuktam iti ||MT_3,14.84|| sargntalokena prvokta saghti gaganam iva sunyabhedam asti tribhuvanam aga mahcito 'ntar asy / paramapadamaya samastadya tv idam iti nicayavn bhavnubhte //MU_3,14.85// he aga | tribhuvana asy mahcita cinmtrasynta madhye | sunyabhedam | sunya atiayena nakicidrpa | bhedo yasya | tat | sarvath svarpabhedarahitam ity artha | asti | kim iva | gaganam iva | yath gagana bhedarahitam asti | tathety artha | phalitam ha parameti | ata tva iti nicayavn eva nicayayukto | bhava | kuto | 'nubhtita svnubhavena | na tu madukty ktena raddhmtrea iti | kim iti | samastadya paramapadamaya sarvottracitsvarpam eva | bhavati ||MT_3,14.85|| rvlmkir bharadvja prati tatratya sargntalokena dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,14.86// iti prvokta | munau rvasihe | uktavati kathayati sati | atha prvalokoktopadenantaram | divasa dina | jagma gata | atra hetum ha astam iti | yata ina srya | asta jagma | sabh rot sabh | syantanavidhaye syantangnihotrdyartha | sntu jagma | snna vin kutrpi vidhv adhikrbhvt | s sabh ymkaye rtryavasne | dindv iti yvat | ravikarai sryakiraai | saha | puna jagmgat | ravartham iti ea | iti ivam ||MT_3,14.86|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae caturdaa sarga || 3,14 || o rvasiha prvadine kathyamnam upastauti jagad kam eveda yath hi vyomni mauktikam / vimale bhti khtmaiva jagac cidgagane tath //MU_3,15.1// idam anubhyamna | jagat | kam eva bhavati | atra hetutvena dntayukta vkyam ha yath hti | hi yasmdarthe | yasmt jagat vimale cidgagane cidke | tath bhti | kathambhtam eva | khtmaiva cidkasvarpam eva | tath katha | yath vyomni bhtke | mauktika muktsamho | bhti | aya bhva | yath gagane bhramady dyamna mauktikam kam eva tath cidgagane dyamna jagad api cidgaganam eveti ||MT_3,15.1|| anutkraiva bhtva trijagatslabhajik / citstambhe na ca sotkr na cotkarttra vidyate //MU_3,15.2// citstambhe cidkhye stambhe | trijagatslabhajik trijagadkhy putriknutkraiva sat | bhtva | paramrthatas tu na bhttvaabdopdnam | nanu kimartha notkrstty | atrha na ceti | s jagadkhy putrik | na cotkr | arhapratyayrtho 'tra svaya boddhavya | utkartu yogy na bhavati | nakicidrpatvt | na ctrotkart utkaraakart | vidyate | dvaitbhvt ||MT_3,15.2|| samudre 'ntar jalspand svabhvd acyut api / vidi vedy bhavantva pare dyavidas tath //MU_3,15.3// yathety adhyhryam | samudre 'nta samudrntarbhge sthit | jalspand tarag | svabhvd acyut api jalkhyt svarpd abhra api | yath vidi jne viaye | vedy vcitay veditu yogy | bhavantva | paramrthatas tu na bhavantti ivaabdopdnam | tath pare uttre citsvarpe | dyavida dyarp vida | dynti yvat | bhavantva ||MT_3,15.3|| jalntargatasrybhjlakracanny api / jagadbhna prati sthlny au prati yathcal //MU_3,15.4// jalasyntargat srybh jalntargatasrybh | tasy jlakracanni jalntargatasrybhjlakracanny api | svabhva cya jalntargat srybh jlakarp sampadyate | tni jagadbhna prati tath sthlni bhavanti | yathcal parvat | au prati sthl bhavanti ||MT_3,15.4|| ukta dntasthlatva dhayati jagadbhnam abhnbha brahmao 'vyatirekata / jalasryujla tu vyatireknubhtidam //MU_3,15.5// jagadbhnam abhnbha bhavati | kuta | brahmaa avyatirekata brahmarpatvd ity artha | tu vyatireke | jalasryujla vyatireknubhtidam bhedaprathkri bhavati | ato 'tra sthlatva yuktam iti bhva ||MT_3,15.5|| anubhtny apmni jagati vyomarpii / pthvydni na santy eva svapnasakalpayor iva //MU_3,15.6// vyomarpii cinmtrkasvarpe | jagati | kayor iva | svapnasakalpayor iva | svapne sakalpe ca anubhtny api pthvydni | yath na santi | tathety artha ||MT_3,15.6|| piagrha sad ity asmin vijnkarpii / marunady jalam iva na sambhavati kutracit //MU_3,15.7// grahaa grha | piavat grha piagrha | sad iti piagrha sadvyavahrahetu piagrha | vijnkarpii asminn anubhyamne | bhavati | kutracit kutrpi | leena sambhavati | atra dntam ha marunadym iti ||MT_3,15.7|| nanv asatsvarpe jagati dyat katha bhti ity | atrha jagaty apiagrhe 'smin sakalpanagaropame / marau sarid ivbhti dyat bhrntirpi //MU_3,15.8// avidyamna piavat grha yasya | tasmin apiagrhe | sakalpanagaropame sakalpollikhitanagarasade | 'smin jagati dyat dyabhva | bhrntirpi mithyjnarp | bhti vilasati | keva | marau marudee | sarid iva ||MT_3,15.8|| bhramarpatvensadrpasya jagata svapnavat tuldepraa kathayati svapndrieva jagat tuldeau na kaucana / pritau kalanonmukt dyarr vyoma kevalam //MU_3,15.9// svapndrieva svapndrivat | jagat tuldeau pritau na bhavata | gurutvasysadrpatvt tulpraa | vistrasysadrpatvt depraa | etac ca svapndau sarvaprattisiddham eveti tasya dntat | phalitam ha kalaneti | kalanonmukt dyatvkhyakalanmukt ||MT_3,15.9|| varjayitvjavijtajagacchabdrthabhvanm / jagadbrahmakhaabdnm arthe nsty eva bhinnat //MU_3,15.10// ajai citsvarpajnanyai | vijt svnubhavaviaykt | jagacchabdrthabhvan | jagad iti abdasya | tadarthasya ca bhvannusandhna | t ajavijtajagacchabdrthabhvan varjayitv parityajya | jagadbrahmakhaabdnm arthe bhinnat bhedo | nsty eva | paryyarp evaite abd ity artha | ajasyjtatattvatay jagata karpatva na siddham iti jagatsatyatvanihy tadbhvany parityga ukta ||MT_3,15.10|| ida tv acetyacinmtrabhnor bhna nabha prati / tath skma yath megha prati sakalpavrida //MU_3,15.11// tu viee | acetyacinmtrabhno cetyditacitsryasya | bhnam bhsa | ida jagat | nabha prati bhykpekay | tath tena prakrea | skma bhavati | yath megha prati jgraddameghpekay | sakalpavrida svavikalpollekhita megha skmo bhavati ||MT_3,15.11|| yath svapnapura svaccha jgratpuravara prati / tath jagad ida svaccha sakalpitajagat prati //MU_3,15.12// yath laukikabuddhy | jgratpuravara prati svapnapura svaccha kevalbhsarpatvena sthlatkhyamalarahita | bhavati | tath jnidy | ida jgraty anubhyamna | jagat | sakalpitajagat prati svaccha sakalpkhyamalarahitauddhacinmtrarpatvt nirmala bhavati | yady api jnina svapnapuram api tdam eva tathpy ajabodhanrtham evam uktam ||MT_3,15.12|| tasmd acetyacidrpa jagad vyomaiva kevalam / nyau vyomajagacchabdau paryyau viddhi cinmayau //MU_3,15.13// tasmt prvoktt heto | acetyacidrpa uddhacinmtrarpa | jagat | kevala vyomaiva bhavati | phalitam ha nyv iti | ata nyau piagrhbhvena nakicidrpau | cinmayau citsvarpau | vyomajagacchabdau paryyau viddhi ekrthavcakatvt ||MT_3,15.13|| vakyamavttntkkay prvoktam upasaharati tribhi tasmn na kicid utpanna jagaddha dyakam / ankhyam anabhivyakta yathsthitam avasthitam //MU_3,15.14// tasmt cidekamayatvt heto | jagaddi dya kicit leenpi | utpanna na bhavati | kathambhta | ankhya nmnarham | atra hetutvena vieaam hnabhivyaktam indriygocaram | anyarpatvena anabhivyaktasya hi nmyuktam | nanu tarhi aprvatva jagata syd ity akya vieaam hvasthitam iti | avasthita tihat | katha | yathsthita | yathaiva prva tathaiva | na tv aprvatayety artha | yath prva sarpatay jt rajju tata rajjutay jtpi prvavad eva tihati | na tv anyarpat prpnoti | tathety bhva ||MT_3,15.14|| jagad eva mahka cidkam abhittimat / tad deasyumtrasya tuly cpraprakam //MU_3,15.15// jagat cidkam eva bhavati | kathambhta cidka | mahka bhykpekay mahattvt mahkkhyyuktam | puna kathambhtam | abhittimat | jvdiprapaca tattaddharmdhratay bhitti | tadrahitam | phalitam ha tad iti | ata tat cidkamaya jagat | gurutvbhvena vaipulybhvena cumtrasya deasya tuly cprakam bhavati | praakri na bhavati ||MT_3,15.15|| tad eva puna viinai karpam evccha piagrahavivarjitam / vyomni vyomamaya citra sakalpapuravat sthitam //MU_3,15.16// karpam eva nakicidrpam eva | accha uddhabodhasvarpa | piagrahavivarjitam | piavat ya graha | tena varjitam | yukta ckasya piagraharahitatva | vyomni cidke | vyomamaya cidkamaya | citram lekhya | sakalpapuravat sakalpollikhitapuravat | sthitam vyavatihamna | sakalpapurasya ckamayatva tuldeprakatva ca yuktam eveti siddha sarvasya jagata vivakita atyantbhva | yac cotpatti prvam ukt spy anutpattikalpatventyantbhvasyaiva sdhanti na prvparavirodha ||MT_3,15.16|| atha jagata tuldedyaprakatvasdhaka mahvttnta vttntakmn prati kpay kathayati atreda maapkhyna u ravaabhaam / nisandeho yathaio 'rtha citte virntim eyati //MU_3,15.17// tvam | atra jagato dedyaprakatve | maapkhyna | maapeti nmn prasiddham khyna maapkhyna | u | kathambhta | ravaabhaa ravarham ity artha | tata kim ity | atrha nisandeha iti | yath yena | nisandeha sandehn nikrnta | ea prvokta | artha | citte tvaccitte | virntim eyati ||MT_3,15.17|| tvarayvia rrma maapkhyna prati rvasiha prrthayati sadbodhavddhaye brahman samsena vadu me / maapkhynam akhila yena bodho vivardhate //MU_3,15.18// jagata tuldeprakatvajna sadbodha | tasya vddhaye | phalitam ha yeneti | yena uditenety artha ||MT_3,15.18|| rvasiha maapkhynam eva kathayati abhd asmin mahphe kulapadmo viksavn / padmo nma npa rmn bahuputro 'tikoavn //MU_3,15.19// asmin mahphe padmo nma npa abht | tasyaiva nnvidhni vieany ha kuleti | viksavn kulapadma | padmasya ca vikso yukta | padmaabdo 'tra lakaay rehavcaka | atikoavn bahubhgrayukta ||MT_3,15.19|| marydplane 'mbhodhir dviattimirabhskara / kntkumudincandro doathutana //MU_3,15.20// ambhodhe marydaplana prasiddham eva | kntkumudincandra | candratvam asya tadviksakritvena | doathutanatva doatdhakatvena ||MT_3,15.20|| merur vibudhavndn yaacandrodbhavrava / sara sadguahasn kalkamalabhskara //MU_3,15.21// vibudh pait | ta eva vibudh dev | te | meru bahukcanapradatvenrayatvena ca meruparvatasada | yaa iti | yaacandrodbhave 'rava samudra | sadguarp hasn sara | kal eva kamalni | te viksapradatvena bhskara ||MT_3,15.21|| travmbhodapavano mattamtagakesar / samastavidydayita sarvcaryagukara //MU_3,15.22// trava atrusamha | sa evmbhoda megha | tasya pavana nakritvt | mtag atra atrusen y vivakit | samast y vidyrp nyik | ts dayita pati | sarve ca te caryabht gu | tem kara utpattisthnam ||MT_3,15.22|| rrisgarakobhavilasanmandarcala / vilsapupaughamadhu saubhgyakusumyudha //MU_3,15.23// r ca te 'raya | tadrpa ya sgara | tasya kobhe vilasan mandarcala | vils vibhram eva | pupi | te ya ogha | tasya madhu vasanta | viksakritvt | saubhgyena subhagabhvena | kusumyudha kma ||MT_3,15.23|| lllatlsyamarut shasotsavakeava / saujanyakairavaa durlllatiknala //MU_3,15.24// ll iva lat | tasy lsye nartane | marut | llyukta ity artha | shasam eva hithitnapeka karma eva | utsava maha | tasya keava viu | tasya hiraykhydivadhashasakritvd upamnatva | saujanyam eva kairava | tasya viksakritvt a candra | durlllatikn dhakatvd anala agni ||MT_3,15.24|| tasyst subhag bhry ll nma vilsin / sarvasaubhgyavalit kamalevoditvanau //MU_3,15.25// tasya padmkhyasya rja | ll nma bhry llkhy bhryst | asy vieany ha subhageti | subhag praastarpayukt | vilsin vilsayukt | sarvasaubhgyai valit bharitvanau bhmau | kamalevodit utpann ||MT_3,15.25|| sarvasampattivalit llmadhurabhi / snandamandacalit dvityenddayasmit //MU_3,15.26// lleti | llay madhura bhi | snandeti | snanda manda calita yasy | s | dvityeti | dvityenddayabhta smita yasy | s ||MT_3,15.26|| alaklimanohrivadanmbhojalin / tg karikgaur jagameva sarojin //MU_3,15.27// alakly manohri yat vadanmbhoja | tena lin | tg iirg | kariketi | karikvad gaur | keva | jagam sacri | sarojinva | sarojiny api alimanohri ambhojalin tg karikay gaur bhavati ||MT_3,15.27|| latvilsakundaughahsin rasalin / prablahast puphy madhurr iva dehin //MU_3,15.28// lin grasulin | prableti | prablavat hastau yasy | s | pupeti | pupair bharaabhtai pupair | hy | keva | dehin mrtimat | madhurr iva | spi kundaughai hsin | rasena vasantarasena | lin ca bhavati | ea samnam ||MT_3,15.28|| avadt tanu puy janathldadyin / gageva g gat devanad hasavilsin //MU_3,15.29// avadt tanu sitg | puy bhgyavat | janateti | janaty hldadyin | haseti | hasavat vilsayukt | keva | g bhmi | gat | devanad gageva | spi tdy eva bhavati ||MT_3,15.29|| tasya bhtalapupeo sakalhldadyina / paricary cira kartum any ratir ivodit //MU_3,15.30// pupeo rate paricary kartu yuktatvt etad uktam ||MT_3,15.30|| sargntalokena tasy satgun ha udvigne prodvign mudit mudite samkulkulite / pratibimbasam knt sakruddhe kevala bht //MU_3,15.31// s knt | tasyeti ea | tasya rja | pratibimbasamst | kathambht | tasmin prodvigne sati | prodvign | tasmin mudite sati | mudit | tasmin samkule sati | samkul | tasmin sakruddhe sati | kevala bht | etvanmtreaiva kevala s viruddhsd iti bhva | iti ivam ||MT_3,15.31|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae pacadaa sarga || 3,15 || o tasya rja tay rjy saha krm ha bhtalpsaras srdham ananyavanitpati / aktrimapremarasa sa reme kntay tay //MU_3,16.1// sa rj | tay llkhyay | kntay sahktrima premarasa yatra tat aktrimapremarasa | vakyameu sthneu vakyamai krvieai | reme | tay kirpay | bhtalpsaras | sa kathambhta | ananyavanitpati nnyavanity pati | tasym eva rata ity artha ||MT_3,16.1|| krsthnny ha udynavanagulmeu tamlagahaneu ca / pupamaapatalpeu latvalayasadmasu //MU_3,16.2// udynavaneu vihitni yni gulmni vemni | teu | pupeti | pupai ktni yni maapatalpni | teu | maapa janraya | latvalayasadmasu latmaalagheu ||MT_3,16.2|| pupntapuraayysu pupasambhravthiu / vasantodynadolsu krpukariu ca //MU_3,16.3// pupai racit y antapuraayy | tsu | pupeti | pupasambhrea pupasamhena yukt vthya mrg | tsu | vasanteti | vasante racit udynadol | tsu ||MT_3,16.3|| candanadrumaaeu santnakataleu ca / kadambanimbageheu pribhadrodareu ca //MU_3,16.4// a samh | santnak drumavie | kadambeti | kadambanimbataleu racitni yni gehni | teu | pribhadreti | pribhadr vkavie ||MT_3,16.4|| ailakandarakaccheu vtyanapureu ca / sarittaakaapreu vraoparisadmasu //MU_3,16.5// ailakandareu sthit ye kacch | teu | vtyaneti | vtyanayuktni ca tni puri ghoparighi | teu | sarid iti | sarittan ye kaapr samh | teu | vraeti | vraoparikteu sadmasu ||MT_3,16.5|| grme turaharmyeu latmaapakeu ca / hemamandiravkeu muktmikyabhittiu //MU_3,16.6// turaharmyeu talagheu | hemeti | hemamandiropariropit ye hemamandiravk | teu | mukteti | muktmikyai racit bhittaya ye gh | teu ||MT_3,16.6|| vikasatkundamandramakarandasugandhiu / vasantavanajleu kjatkokilamliu //MU_3,16.7// vasante pupitni yni vanajlni | teu | vikasad iti kjad iti ca vieaadvaya vasantavanajlev ity asyaiva ||MT_3,16.7|| nnratnatn ca sthaleu mdudptiu / nirjhareu tarattrakarsravariu //MU_3,16.8// nn ca tni ratnabhtni tni | te | sthaleu kathambhteu | mdudptiu kamalev ity artha | nirjhareti | nirjhareu kathambhteu | tarad iti | taranta utthitavanta ye tr udbha | kar jalaka | tem sra dhrsr | ta varanti | tdeu ||MT_3,16.8|| ailn hemamikyailphalahakeu ca / devarimunigeheu drapuyrameu ca //MU_3,16.9// ailn hemamikyotpattisthnabhtni yni ilphalahakni | teu ||MT_3,16.9|| kumudvatu phullsu smersu nalinu ca / vanasthalu phullsu phullstpalinu ca //MU_3,16.10// smersu phullsu ||MT_3,16.10|| krsthnny uktv krprakrn ha prahelikbhir khynais tathaivkaramuibhi / apadair bahddyotais tath ghacaturthakai //MU_3,16.11// khynai vttntakathanai | akaramuibhi krvieai ||MT_3,16.11|| nakkhyyikbhi ca lokair bindumatbhramai / deabhvibhgai ca nagaragrmaceitai //MU_3,16.12// nakekt y khyyik | tbhi | bindumatbhramai krvieai | deeti | deabh vibhgai vibhgakaraai | nagareti | nagaraceitai grmaceitai ceti yojyam ||MT_3,16.12|| sragdmamlyavalanair nnbharaayojanai / llvilolacalanair vicitrarasabhjanai //MU_3,16.13// valanai parivartanai | nneti | nnbharan yojanai anyo'nya sayojanai | lleti | llay vilolni yni calanni gamanni | tai kathambhtai | vicitreti | vicitr nnvidhn | rasn grdn | bhjanai ptrai ||MT_3,16.13|| rdrakramukakarpratmbldalacarvaai / phullapupalatkujadehagopanakharvaai //MU_3,16.14// carvaai carvitai | phulleti | phullapup ca t lat | ts yni kujni | teu | dehagopan arraguptikaraa | tadartha yni kharvani hrasvbhavanni | tai ||MT_3,16.14|| samlambhanallbhir dolrohaavibhramai / ghe kusumadolbhir anyo'nyndolanakramai //MU_3,16.15// samlambhana agargakaraam | anyo'nyeti | anyo'nya parasparam | ndolanam dolkampana | tasya kramai ||MT_3,16.15|| nauynayugyahastyavadntordigamgamai / jalakelivilsena parasparasamukaai //MU_3,16.16// nauyna ca yugyabhtair vhanabhtai | hastyavadntordibhi | gamgam ca | tai | dnto valvnda | paraspareti | parasparam anyo'nya | samukani secanni | tai ||MT_3,16.16|| nttagtakallsyatavodbhaavttibhi / sagtakai sakathanair vmurajavdanai //MU_3,16.17// nttdy y udbha udrikt | vttaya vypr | tbhi ||MT_3,16.17|| punar api krsthnny ha udyneu sarittravkeu vanavthiu / antapureu harmyeu teu teu tath tath //MU_3,16.18// tath tath prvoktai nnvidhai krvieai ||MT_3,16.18|| s bl sukhasavddh tasya praayin priy / ekad cintaym sa ubhasakalpalin //MU_3,16.19// tasya padmkhyasya rja | praayin patn | s llkhy | bl | ekad ekasmin dine | cintaym sa cint ktavat | kathambht | sukhasavddh | puna kathambht | ubheti | ubhasakalpena vakyamena praastena sakalpena | lin ||MT_3,16.19|| ki cintaym sety | atrha prebhyo 'pi priyo bhart mamaia jagatpati / yauvanollsalakmvn katha syd ajarmara //MU_3,16.20// mama esa bhart ajarmara jarmarakhyadoarahita | katha syt kena hetun syd ity anvaya | prebhya jvebhya ||MT_3,16.20|| bhartrnena sahottugastan kusumasadmasu / katha svaira cira knt rameybdaatny aham //MU_3,16.21// aha kntnena bhartr sahbdaatni katha rameya kenopyena varaatni kr kurym ity artha ||MT_3,16.21|| tath yateya kramatas tapojapayamehitai / rajanaruc rj yath syd ajarmara //MU_3,16.22// ata ity adhyhryam | ato 'ha tath tapojapayamehitai karaabhtai | ato yatna karomi | yath rajanaruci candraprabh | rjjarmara syt ||MT_3,16.22|| jnavddhs tapovddhn vidyvddhn aha dvijn / pcchmi tvan maraa katha na syn nm iti //MU_3,16.23// aha jnavddhn tapovddhn tath vidyvddhn dvijn iti tvat pcchmi iti | kim iti | n maraa katha na syt kena hetun na syt ||MT_3,16.23|| tasy sakalpam uktv bhyaprayatnam ha athnyyu sampjya dvijn papraccha snat / amaratva katha vipr bhaved iti puna puna //MU_3,16.24// atha sakalpnantaram | nyyety atra | parijanair iti ea | puna punar iti icchodrekadyotanaparam ||MT_3,16.24|| vipr uttara kathayanti tapojapayamair devi samast siddhasiddhaya / samprpyante 'maratva tu na kadcana labhyate //MU_3,16.25// siddhasiddhaya | siddhn siddhiyuktn | siddhaya | tu vyatireke ||MT_3,16.25|| dvijebhya svepsitsiddhi rutv punar api taccintm ha ity karya dvijamukhc cintaym sa s puna / ida svaprajayaivu bht priyaviyogata //MU_3,16.26// svaprajayaiva | na tu taduktnusrea ||MT_3,16.26|| ki cintaym sety | atrha maraa bhartur agre me yadi daivd bhaviyati / tat sarvadukhanirmukt sasthsye sukham tmani //MU_3,16.27// bhartmtidukhdarand iti bhva ||MT_3,16.27|| atha varasahasrea bhartdau mriyate yadi / tat kariye tath yena jvo gehn na ysyati //MU_3,16.28// varasahasreeti padam rdyotakam | atha yadi bhartdau varasahasrnte mriyate tat tad | tath tam upya | kariye yena jva bhartjva | geht na ysyati ||MT_3,16.28|| tata kim ity | atrha tadbhramd bhartjve 'smin nije uddhntamaape / bhartrvalokit nitya nivatsymi yathsukham //MU_3,16.29// aha tadbhramt | bhartvalokate mm iti bhramt | nitya sad | yathsukha nivartsymi | kathambhtha | asmin bhartjve nije svakye | uddhntamaape may sdhitenopyena sthite sati | bhartrvalokit vkit ||MT_3,16.29|| adyaivrabhyaitadartha dev japti sarasvatm / japopavsaniyamair toa pjaymy aham //MU_3,16.30// adyaiva | na tu va | etadartha bhartjvasya svagehn nirgambhvrtham | japti dev svapratibh dev | toa prasdaparyantam | nanu japtyrdhanatay kuta rutam | japtiprasdd eveti brma | sarvatra japtiprasdasyaiva kraatvt | agre vakyama japtyupadea ca svapratibhkta jeya | yata yat yat llay kta ruta v tat svapratibhayaiva | yad api gurvdimukhena ryate tad api svapratibhayaiva | sarvatra svapratibhy sthitatvt ||MT_3,16.30|| cintnantara tatprayatna kathayati iti nicitya s ntham anuktvaiva vargan / yathstra cacrogra tapo niyamam sthit //MU_3,16.31// niyamam sthitrit | ta vin tapaso vyarthatvt ||MT_3,16.31|| tat tapa vieaadvrea kathayati trirtrasya trirtrasya paryante ktapra / devadvijaguruprjavidvatpjparya //MU_3,16.32// trirtrasya trirtrasyeti vpsy dvitvam ||MT_3,16.32|| snnadnatapodhynanityodyuktaarrik / sarvstikyasadcrakri kleakri //MU_3,16.33// snndiu nityam udyukta ceyukta | arra yasy | s | sarveti | stikya stikayogya | klea taporpa ||MT_3,16.33|| yathkla yathodyoga yathstra yathkramam / toaym sa bhartram aparijtatatsthitim //MU_3,16.34// aparijt | tasy lly | trayam etat tapa karotty evarp sthitir | yena | sa ||MT_3,16.34|| trirtraatam eva s bl niyamalin / anratataponiham atihat kaaceay //MU_3,16.35// anrateti | anrata tapasi nih yatra | tat | kriyvieaam etat | kaaceay rtritraynantara pradirpay dukhaday ceay ||MT_3,16.35|| atha japtiprasdam ha trirtr atentha pjit pratimm it / tu bhagavat gaur vgdam uvca tm //MU_3,16.36// atha niyamnantaram | vg japti | gaur uddhasvarp | vgtvam asy vc mlakraatvena jeya | pratimm it ildipratimm rit | svay pratibhay pratimym bhsena tasy darana dattavn iti bhva ||MT_3,16.36|| japty kathyamna vkyam ha nirantarea tapas bhartbhaktyatiyin / paritusmi te vatse gha varam psitam //MU_3,16.37// nirantarecchinnena ||MT_3,16.37|| japtivkya rutv rj t stauti jaya janmajarjvldhadoaaiprabhe / jaya hrdndhakraughanivraaraviprabhe //MU_3,16.38// aiprabhy dhadoanivrakatva raviprabhy cndhakranivartakatva prasiddham eva ||MT_3,16.38|| amba m trijaganmtas tryasva kpam imm / ida varadvaya dehi yad iha prrthaye ubham //MU_3,16.39// kpa dn | ubham iti varadvayavieaam ||MT_3,16.39|| varadvayamadhye eka kathayati eka tvad videhasya bhartur jvo mammbike / asmd eva hi m ysn nijntapuramaapt //MU_3,16.40// varadvayamadhye ekam ida vara dehi | kim ity apekym ha videheti | videhasya mtasya | m yst m gacchatu ||MT_3,16.40|| dvitya kathayati dvitya tv mahdevi prrthaye 'ha yad yad / daranya varrthena tad me dehi daranam //MU_3,16.41// dvityam ida dehi | kim ity apekym ha tvm iti | he devi | aha tv yad daranya prrthaye tad tva varrthena varnurodhena | darana dehi ||MT_3,16.41|| varadvayam agktya japtya 4. Prakaraa: Sthiti (4,1.1-4,24.19, 4,25.12-4,33.26) o atha sthitiprakaraa vykhyyate | o pratyakjyoti kim api paramam bhvayitvtha deva dhytv citte bhavabhayahara rgaea vibhu ca / maulau ktv gurucaraayor dhlipuja ca k sthitykhye smin prakaraavare tanyate bhskarea //MU_4,1.0// evam utpattiprakarae nutpattirp jagadutpattim pratipdya tacchravaena ca tatra rrmam prattibhja nirvarya tadanantara yogya sthitiprakararambha karoti athotpattiprakarad anantaram ida u / sthitiprakaraa rma jta nirvakri yat //MU_4,1.1// athaabdo magalamtraprayojana | ida vakyamam | sthitiprakaraa kim | yat jta ravaamanananidadhysanaviaye kta sat | nirvam brahmai tyantika laya karotti tdam | bhavati ||MT_4,1.1|| sthitiprakaraam eva kathayati eva tvad ida viddhi dya jagad iti sthitam / aha cetydy ankram bhrntimtram asanmayam //MU_4,1.2// tvat tvam eva viddhi | anyat svayam eva jsyasti bhva | eva katham ity apekym ha idam iti | jagad iti | jagad iti nmadheyena sthitam | ida dyam purasphurat | dikriyviayo bhvajtam | aham itydi ca bhavati | kathambhtam | ankram bhrntimtram asanmaya ca ||MT_4,1.2|| akartkam anaga ca gagane citram utthitam / adraka snubhavam anidra svapnadaranam //MU_4,1.3// gagane cidke | citram lekhyam iva | uditam prdurbhtam | kdk citram | akartkam kartrahitam | anagam nisvarpam | puna kim | svapnadaranam svapnadaranasvarpam | svapnadaranam kathambhtam | adrakam drarahitam | snubhavam draranubhavaviayat gatam | anidram nidrdodam | atrlaukikatvakathanena vismayakritve eva bhara kta ||MT_4,1.3|| bhaviyatpuranirma citrasastham ivoditam / markanalatpbham ambvvartavad sthitam //MU_4,1.4// bhaviyatpurasya ca nakicidrpatva sphuam eva | markaasynalatvenbhsamna anala markanala | tasya ya tpa | tasybh yasya | tat | markao hi kam api phalavieam agnibhramea ghti | sthitam sthitiyuktam ||MT_4,1.4|| sadrpam api ninya teja sauram ivmbare / ratnbhjlam iva khe dyamnam abhittimat //MU_4,1.5// sadrpam cinmtrasratvt | ninyam nakicittvt | ambare hi saura teja sadrpam api ninyam iva bhtti tasyopamnatvena grahaam ||MT_4,1.5|| sakalpapuravat prauham anubhtam asanmayam / kathrthapratibhntma na kvacit sthitam asti ca //MU_4,1.6// kathy anena kathyamny kathy | ya artha | tasya yat pratibhnam sphuraam | tadtma tatsvarpam | kath ravaakle hi rotu tadartha pura iva pratibhti | na kvacit sthitam vicrsahatvt | asti ca pratibhsamnatvt ||MT_4,1.6|| nisram apy atvntasra svapncalopamam / bhtkam ivkrabhsura nyamtrakam //MU_4,1.7// nisram piagrahbhvt | atvtiayenntasram cinmtrasratvt | krabhsuram nlarpayuktkrabhsvaram ||MT_4,1.7|| aradabhram ivgrastham alakyakayam kayi / varo vyomatalasyeva dyamnam avastukam //MU_4,1.8// spaam ||MT_4,1.8|| svapnganratkram arthaniham anarthakam / citrodynam ivotphullam arasa saraskti //MU_4,1.9// arthaniham retasravkhyrthakriyratam | anarthakam prabhte dyamnatvt vthbhtam | puna kathambhtam | arasam svdarahitam api | saraskti saras ivkti yasya | tat | kim iva | utphulla citrodynam lekhyodynam | iva | tasypi arasatve pi sarasktitvam prasiddham ||MT_4,1.9|| prakam iva nisteja citrrknalavat sthitam / anubhtam manorjyam ivsatyam avstavam //MU_4,1.10// spaam ||MT_4,1.10|| citrapadmkara iva srasaugandhyavarjitam / nye prakacita nnvaram krittmakam //MU_4,1.11// nye acetyacinmtrkhyy nyabhittau | krita krayukta | tm yasya | tdam ||MT_4,1.11|| paramrthena uyadbhir bhtapelavapallavai / tata jaam asrtma kadalstambhabhsuram //MU_4,1.12// tata vyptam ||MT_4,1.12|| sphritekaadyndhakracakrakavat tatam / atyantam abhavadrpam api pratyakavat sthitam //MU_4,1.13// sphritekaasya dyni yni andhakracakraki | tadvat tatam | abhinayagamya cyam artha ||MT_4,1.13|| vr budbuda ivbhogi nyam anta sphuradvapu / rastmaka satyarasam avicchinnakayodayam //MU_4,1.14// rastmakam icchsvarpa jalasvarpa ca | satyarasa | satyasya cinmtratattvasya | rasa yasya | tat | cinmtratattvenaiva pui gatam ity artha ||MT_4,1.14|| nhra iva vistri ghta san na kicana / jaa nyspada nya kecit paramuvat //MU_4,1.15// kecit sthlabuddhn trkikm ||MT_4,1.15|| kicid bhtamayo stti sthita nyam abhtakam / ghyamam asadrpa nitama ivotthitam //MU_4,1.16// aya sasra kicit bhtamaya astti sthitam bhsamnam | etair vieaai samasta sthitiprakarartha saghyokta | sthitiprakarae evarpy jagatsthiter vaktum iatvt ||MT_4,1.16|| rrma pcchati mahkalpakaye dyam ste bja ivkuram / pare bhya udety etat tata eveti ki vada //MU_4,1.17// iti kim etad eva kim asti atha v neti | vada kathaya ||MT_4,1.17|| evambodh kim aj syur uta tajj iti sphuam / yathvad bhagavan brhi sarvasaayantaye //MU_4,1.18// evam prvalokoktarpa | bodha ye | te | td ||MT_4,1.18|| rvasiha uttaram ha idam bje kura iva dyam ste mahkaye / brte ya param ajatvam etat tasytiaiavt //MU_4,1.19// atiaiavt atimaurkhyt ||MT_4,1.19|| hetukathanam avayopadeyatvenha spare ki tad asambaddha katham etad avstavam / viparto bodha ea vaktu rotu ca maurkhyakt //MU_4,1.20// asambaddha tat kim bhavati | na kicid apty artha | etat avstavam asambaddha | katham bhavati | spare mukhe ity | ea viparta bodha vaktu rotu ca maurkhyakt bhavati | etat anena hetun asambaddham bhavati iti vaktu vaktavyam | anena hetun etat avstava na bhavatti rotu paryanuyoga krya | anyath tayo maurkhyam eveti bhva ||MT_4,1.20|| phalitam ha bjakle kura iva jagad ste itha y / buddhi ssatpralprth mh u katha kila //MU_4,1.21// ata ity adhyhryam | asatpralprth asatpralpasyevrtha yasy | s | asatpralparpeti yvat | mh ja | katha kena hetun | hetvakathane mampi maurkhypta syd iti bhva ||MT_4,1.21|| bjam bhavet svaya dya cittdndriyagocara / vaadhndi dhnydi yuktam atrkurodbhava //MU_4,1.22// cittdndriyagocara | ata eva dyam vaadhndi tath dhnydi bjam bhavet | atra dhndirpe tath dhnydirpe bje | akurodbhava yuktam bhavati ||MT_4,1.22|| manaahendriytta ya khd atitarm api / bja tad bhavitu akta svayambhr jagata katham //MU_4,1.23// mana aha yem | tni manaahni | tdni ca tnndriyi | tny attam | svayambh cinmtram ||MT_4,1.23|| kd api skmasya parasya paramtmana / sarvknupalabhyasya kd bjat katham //MU_4,1.24// spaam ||MT_4,1.24|| sat skmam asadbhsam asad eva hy ataddm / kd bjat tatra bjbhve kuto kura //MU_4,1.25// sat api yat cinmtrkhya vastu | ataddm na tasmin dk yem | te | tdm | cinmtrajnarahitnm iti yvat | asad eva bhavati | atra hetum ha | asadbhsam iti | asadvat bhsa yasya | tat | tdam | atrpi hetutvena vieaam ha skmam iti | skmatvd asadbhsatvam | asadbhsatvd asattvam ity artha | tatra tasmin cinmtrkhye vastuni | bjat kd bhavati | na bhavati | sthlasyaiva bjatvayogd ity artha | bjbhve akura jagadkhya akura | kuta bhavati | naiva yukta ity artha ||MT_4,1.25|| gagangd api svacche nye tatra pare pade / katha santi jaganmerusamudragagandaya //MU_4,1.26// gagangt svacchatva jykhyamlinyarahitatvt jeyam ||MT_4,1.26|| nakicid yat katha kicit tatrste vastv avastuni / asti cet tat katha tatra vidyamna na dyate //MU_4,1.27// yat cinmtram | bhyntakarattatvt nakicid bhavati | tatra tasmin | avastuni nakicidrpe cinmtre | indriyagamyatvena kicidrpa vastu jagadkhya vastu | katham ste | tathpi cet asti tatra vidyamna katha na dyate | tarhi vidyamnatvam evsya yukta syd iti bhva | nanu jagata vidyamnatva katha nsti iti cet | vicrsahatvn nstti brma | yo hi vicra sahate tasyaiva vidyamnatvam | yath rajjusarppekay rajjo ||MT_4,1.27|| nakicidtmana kicit katham eti kuto tha v / nyarpd ghakj jto dri kva kuta kad //MU_4,1.28// prvalokavykhyayaiva gatrtho ya loka ||MT_4,1.28|| pratipake katha kicid ste chytape yath / katham ste tamo bhnau katham ste hime nala //MU_4,1.29// kicit kim api | pratipake katham ste | pratipake avasthna kasypi na yuktam iti bhva | vieeaitad eva darayati cchyetydi ||MT_4,1.29|| merur ste katham aau kuta kicid anktau / tadatadrpayor aikya kva cchytapayor iva //MU_4,1.30// dntni vieatayoktv drntikam api tattayaiva kathayati kuta kicid iti | kicit indriyagamyatvt kicidrpa jagat | anktau indriygamyatvenkrarahite cinmtre | kuta na yuktam etad iti bhva | nanv ekatve na bjkuratvam anayor astty atrha tadatad iti | tadatadrpayo atyantabhinnayo ||MT_4,1.30|| skre vaadhndv akuro stti yuktimat / ankre mahkra jagad astty ayuktimat //MU_4,1.31// spaam ||MT_4,1.31|| dentare yac ca narntare ca buddhydisarvendriyaaktyadyam / nsty eva tattadvidhabuddhibodhe nakicid ity eva tad ucyate ca //MU_4,1.32// dentare ca asmin dee anyasmin dee ca | narntare ca tvayi anyeu nareu ca | klasypy etad upalakaam | tena klntare cety api jeya | tenyam artha | buddhydn sarvendriyaaktn cdya yat vastu | dentare narntare ca tattadvidhabuddhibodhe | tattadvidh tattatprakr | y buddhaya | ts ya bodha | tatra | nsti | tadviayo nstti yvat | paitai tat nakicid ity eva ucyate kathyate ||MT_4,1.32|| tata kim ity atrha kryasya tat kraatm praytam vaktti yas tasya vimhabodha / kair nma tatkryam udeti tasmt svai kraaughai sahakrirpai //MU_4,1.33// tat nakicid iti nmrha vastu | kryasya kraatm praytam bhavati | iti ya vakti | tasya vimhabodha bhavati | nsau tajja iti bhva | sahakrikrabhvena tasya kraat nivrayati tatkryam iti | svai nijai | sarvasya nakicidrpacinmtrasvarpatvena sahakrikraasatt nstti bhva ||MT_4,1.33|| etena siddha siddhnta sargntalokena kathayati durbuddhibhi kraakryabhva sakalpita dratare vyudasya / yad eva tat satyam andimadhya jagat tad eva sthitam ity avehi //MU_4,1.34//durbuddhibhi kubuddhiyuktai | sakalpita svasakalpenollikhitam | na tu paramrthasanta kryakraabhva jagadbrahmaviaya kryakraabhvam | vyudasya parityajya | tvam iti avehi satyatay nicinu iti | kim iti | andimadhyam dimadhyayor api skitvena sthitatvt dimadhyarahitam | yat eva | tat prasiddham | satyam satyabhtam cinmtrkhya vastu asti | tad eva na tu tatkryam | jagat asti | iti ivam ||MT_4,1.34|| iti rbhskarakahaviracity rmokopyaky janyajanakanirkaraa sthitiprakarae prathama sarga ||1|| vasiha uvca athaitadabhyupagame vacmi vedyavid vara / samastakalantte mahcidvyomni nirmale //MU_4,2.1// jagaddyakuras tatra yady asti tad asau tad / kair ivodeti kathaya kraai sahakribhi //MU_4,2.2// he vedyavid vara | athham etat bjatvam | agktya | vacmi kathaymi | ki vakty apekym ha samasteti | samastakalantte sarvakryakraabhvdikalantte | nirmale cetykhyamaldite | sahakribhi kraai sahakrikraai | yugmam ||MT_4,2.1-2|| sahakrikranm abhve vkurodgati / vandhykany ca deha na kadcana kenacit //MU_4,2.3// vabda pdaprartha | caabda samuccaye ||MT_4,1.3|| sahakrikranm abhve yac ca voditam / mlakraam evtm tat svabhve sthita tath //MU_4,2.4// yat ca jagadkhya kryam | sahakrikranm abhve uditam krat anyatay prdurbhtam bhavati | tat tath tena prakrea | svabhve svasvarpe | sthitam | mlakraam tm mlakraabhta tmaiva bhavati | na kryam | sahakrikraasambhava eva kryatvadarant ||MT_4,1.4|| sargdau sargarpea brahmaivtmani tihati / yathsthitam ankra kva janyajanakakrama //MU_4,2.5// sargdau cetyonmukhatsamaye ||MT_4,1.5|| atha pthvydayo nye v kuto py gatya kurvate / sahakrikraatva tat prvaivtra da //MU_4,2.6// prv daeti | sarggame y da asti s eva sahakryabhimatapthvydygame py astty artha ||MT_4,1.6|| phalitam ha tasmt pare jagac chntam ste tat sahakraai / vin prasaratty uktir blasya na vipacita //MU_4,2.7// tasmt tato heto | jagat pare ntam bjatvena sthitam asti | sahakraai sahakrikraai vin | tat prasarati ity ukti blasya mrkhasya | bhavati | vipacita paitasya | na bhavati ||MT_4,1.7|| paramaphalita kathayati tasmd rma jagan nsn na csti na bhaviyati / cetankam evccha kacatttham ivtmani //MU_4,2.8// he rma | tasmt jagat nst na csti na ca bhaviyati sahakrikrabhvt | puna kim etat sphuratty | atrha cetaneti | accham cetyarahita | cetankam cinmtrkam | tmani ittham jagadrpea | sphurati iva kacati iva ||MT_4,1.8|| atyantbhva evsya jagato vidyate yad / tad brahmedam akhilam iti sad rma nnyath //MU_4,2.9// anyath asat ||MT_4,1.9|| nanu prgabhvdir eva katha ntrsti | kim atyantbhvenety | atrha prvapradhvasannyonybhvair yad upamyati / antam eva tac citte na myaty eva tad yata //MU_4,2.10// prvapradhvasannyonybhvai prgabhvena pradhvasbhvena anyonybhvena ca | yat myati tat antam eva bhavati | yata tat vastu | citte manasi | na myati saskratvena sthitatvt | tasmd atyantbhva evtra yukta iti bhva ||MT_4,1.10|| atyantbhvam evto jagaddyasya sarvad / varjayitvetar yuktir nsty evnarthasakaye //MU_4,2.11// jagaddyasytyantbhva eva jagadrpasynarthasya kaye yukti nnyat kicid iti pirtha ||MT_4,1.11|| cidkasya bodho ya jagaddti yat sthitam / aya so ham ida rplokacittakaldy api //MU_4,2.12// ida jagaddti yat sthitam asti | ayam cidkasya bodha eva bhavati | nnyat | diabdena pralayasya grahaam | jagaddti vieea kathayati aya so ham itydi | cittakal manaskra ||MT_4,1.12|| idam arkdi pthvydi tatheda vatsardi ca / aya kalpa kaa cyam ime maraajanmane //MU_4,2.13// spaam ||MT_4,1.13|| aya kalpntasarambho mahkalpnta ea sa / aya sa sargaprrambho bhvbhvakramas tv asau //MU_4,2.14// spaam ||MT_4,1.14|| lakmni kalpnm im brahmakoaya / ime brahmendranicay im vivdiaktaya //MU_4,2.15// vivdirp aktaya vivdiaktaya ||MT_4,1.15|| ete ceme pariat ime bhya upgat / imni dhiyajlni deaklakal im //MU_4,2.16// ete ime pariat mt ||MT_4,1.16|| upasahra karoti mahcitparamkam anvttam anantakam / yath prva sthita ntam ity eva kacati svayam //MU_4,2.17// anvttam vttirahitam | anantakam antarahitam | ntam svasmin svarpe eva sarvad nilnam | mahcitparamkam | iti anena prakrea | evam jagadrpea | kacati sphurati ||MT_4,1.17|| paramusahasrabhsa et mahcite / svabhvabht evntasthit nynti ynti no //MU_4,2.18// mahcite antasthit | ata eva svabhvabht | paramo ya sahasra | tatparim bhsa dptaya | et sargaparampar | na ynti no ynti sad sthitatvt ||MT_4,1.18|| svayam anta camatkro yas samudgryate cit / tat sargabhnam bhtdam bhrpa na ca bhittimat //MU_4,2.19// cit cinmtrea | antasthita ya camatkra svarpaparmararpa svda | bahi samudgryate samyak udgryate | tat ida samudgiraa | sargabhnam bhti | ida kathambhtam | bhrpam jnasvarpam | na bhittimat bhittirahitam ||MT_4,1.19|| nodyanti na ca nayanti nynti na ca ynti ca / mahilntarlekhn sannivea ivcal //MU_4,2.20// sarg iti ea ||MT_4,1.20|| ime sarg prasphuranti svata svtmani nirmale / nabhasva nabhobhg nirkr nirktau //MU_4,2.21// svata svabhvena ||MT_4,1.21|| dravatvnva toyasya spand iva sadgate / vart iva vmbhodher guino vthav gu //MU_4,2.22// prvalokadntatvenaiva yojyam ||MT_4,1.22|| vijnaghana evaikam idam ittham iva sthitam / sodaystamayrambham ananta ntam tatam //MU_4,2.23// vijnaghane jnaikasvarpe cinmtratattve | idam jagat ||MT_4,1.23|| sahakrydihetnm abhve nyat jagat / svayambhr jyate ceti kilonmattakaphtktam //MU_4,2.24// unmattakaphtktam unmattapralpa ||MT_4,1.24|| sargntalokena phalita kathayati prantasarvrthakalkalako nirastanieavikalpatalpa / cirya vidrvitadrghanidro bhavbhayo bhitabh prabuddha //MU_4,2.25//tasmd ity adhyhryam | tasmt tvam bhava | kda ity apeky vieany ha pranta itydi | pranta brahmaikatvijnena prakarea nta | sarvrtharpa kalaka yasya | sa | nirast nieavikalp eva talpam yena | sa | vidrvit drghanidr avidyrp drghanidr yena | sa | ata eva prabuddha samyagjnayukta | ata abhaya bhayarahita | iti ivam ||MT_4,1.25|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvitya sarga ||2||rrma pcchati mahpralayasargdau prathamo sau prajpati / smtytm jyate sarge smtytmaiva tato jagat //MU_4,3.1// prathama prajpati uddhamanorpa brahm | smtytma smtirpam ||MT_4,3.1|| rvasiha uttara kathayati mahpralayasargdv evam etad raghdvaha / smtytmaiva bhavaty dau prathamo sau prajpati //MU_4,3.2// evam etat etat satyam evety artha ||MT_4,3.2|| tatsakalptma ca jagat smtytmaivam ida tata / iti sakalpanagara sthitam prvaprajpate //MU_4,3.3// tatsakalptma smtisvarpaprajpatisvarpam ||MT_4,3.3|| iti sthite pi s rma tasya prvaprajpate / sthitir na sambhavaty eva nabhasva mahdruma //MU_4,3.4// s smtirp ||MT_4,3.4|| rrma pcchati na sambhavati kim brahman sargdau prktan smti / mahpralayasammohair nayati prksmti katham //MU_4,3.5// mahpralayasammohai mahpralayaktbhi mrcchbhi ||MT_4,3.5|| rvasiha uttara kathayati prmahpralaye prja prve brahmdaya pur / kila nirvam yts te vayam brahmat gat //MU_4,3.6// nirvam muktim ||MT_4,3.6|| prktany ka smtes smart tasmt kathaya suvrata / smtir nirmlat yt smartur muktatay yata //MU_4,3.7// spaam ||MT_4,3.7|| ata smartur abhve s smti kodetu ki katham / avaya hi mahkalpe sarve mokaikabhgina //MU_4,3.8// spaam ||MT_4,3.8|| nnubhte nubhte ca svata cidvyomni y smti / s jagacchrr iti prauh dybhve hi citprabh //MU_4,3.9// svata na tu prajpatirpagraht | nnubhte prvnanubhte viaye | anubhte prvam anubhte viaye | cidvyomni y smti bhavati | s jagacchrr iti prauh bhavati | na prajpatismtir iti bhva | kuta etad ity | atrha dyeti | hi yasmt | dybhve smtirpadybhve | citprabh eva bhavati | na prajpatiprabh ||MT_4,3.9|| athavlam anay smtikalpanay | yata citprabhaiva jagad astty abhipryenha bhti savitprabhaivccham andyantvabhsin / yat tad etaj jagad iti svayambhr iti ca sthitam //MU_4,3.10// andyantvabhsin sad bhtatvendyantvabhsarahit | savitprabh eva accha yat bhti tat etat jagad iti sthitam bhavati | svayambhr iti ca sthitam bhavati | ata smte svayambhuva ca na kpi sattstti bhva ||MT_4,3.10|| andiklasasiddha yad bhnam brahmao nijam / sa tivhiko deho virjo jagadkti //MU_4,3.11// andiklasasiddham satatasiddham | brahmaa cinmtratattvasya | yat nija svasambandhi | bhnam bhavati | sa virja virrpasya prajpate | tivhika deha bhavati | kathambhta | jagadkti samastajagatsvarpa ||MT_4,3.11|| paramv idam bhti jagat sabhuvanatrayam / deaklakriydravyadinartrikramnvitam //MU_4,3.12// dravyam kriyviaya padrtha | paramvantas tribhuvanbhnam indrasya nirvaprakarae vakyati ||MT_4,3.12|| paramum prati tatas tasyntas tdg eva ca / bhti bhsvaritkra tdggirikulvtam //MU_4,3.13// tata tato heto | tasya paramvantarvartina tribhuvanasya | prati paramum anta pratiparamumadhye | tdk eva na tv anyarpam | bhsvaritkra tdggirikulvtam tdaparvatasamhkulam | artht tribhuvanam bhti ||MT_4,3.13|| tatrpi tdgkram evam praty aum tatam / dyam bhti bhrpam etad aga na vstavam //MU_4,3.14// tatrpi pratyauvartini tribhuvane pi | bhrpam jnasvarpam | phalitam ha etad iti | he aga | ata etat tribhuvanam | vstavam paramrthasat | na bhavati | svapnavad bhrpatvt ||MT_4,3.14|| ity asty anto na sadder asadde ca v kvacit / asys tv abhyuditam buddham abuddham prati vnagha //MU_4,3.15// iti anena prakrea | sadde cinmtrade | asadde cetyade v | anto vasnam | nsti | asy sadder asadde ca | abhyuditam abhyudaya | prdurbhva iti yvat | buddham prati abuddham prati v bhavati | buddham prati sadde abhyudaya asadde abuddham pratti kramo jeya ||MT_4,3.15|| nanu ek eva bhsamn jagadkhy dir asti | tat katham uktam buddham prati sadder anto nsti asadder abuddham pratty | ha buddham pratdam brahmaiva kevala ntam avyayam / abuddham prati tu dvaitam bhsuram bhuvannvitam //MU_4,3.16// idam eva jagat | buddhasya saddy bhti | abuddhasysaddy | yath eka rajju buddham prati rajjutay bhti | abuddham prati sarpatayeti bhva ||MT_4,3.16|| yathedam bhsuram bhti jagad aakajmbhitam / tath koisahasri bhnty anyny apy av aau //MU_4,3.17// spaam ||MT_4,3.17|| yath stambhe putrikntas tasy cgeu putrik / tasy ca putriksty age tath trailokyaputrik //MU_4,3.18// trailokykhy putrik trailokyaputrik ||MT_4,3.18|| na bhinn na ca sakhyey yathdrau paramava / tath brahmabhanmerau trailokyaparamava //MU_4,3.19// spaam ||MT_4,3.19|| sryaughuv asakhytu akyante laghavo ava / nndyant cidditye trailokyaparamava //MU_4,3.20// spaam ||MT_4,3.20|| yathavo vahanty arkadptiv apsu rajasu ca / tath vahante cidvyomni trailokyaparamava //MU_4,3.21// spaam ||MT_4,3.21|| nynubhavamtrtma bhtkam ida yath / sargnubhavamtrtma cidkam ida tath //MU_4,3.22// nyasya ya anubhava | tanmtram tm svarpa yasya | tat ||MT_4,3.22|| sargas tu sargaabdrthatay buddho nayaty adha / sa brahmaabdrthatay buddha reyo bhavaty alam //MU_4,3.23// reya mokarpam ||MT_4,3.23|| sargntalokenpy etad eva kathayati vijntm sit vivabjam brahmaivdya sva cidkamtra / tasmj jta yat tad eveti vedya viddhi svntar bodhasambodhamtram //MU_4,3.24//vijntm jnaikasvarpa | sit preraka | svam sarvem tmatvena sthitam | cidkamtram dyam brahmaiva vivabja vivasya bjam iva bjam | na tu skd bjam | tasya samanantaram eva nirktatvt | bhavati | tasmt tdt brahmaa | yat jtam bhavati | tat tad eva bhavati | iti ato heto | tvam vedyam vidikriyviayam bhvajtam | svnta svamanasi | bodhasya ya sambodha svaparmara | tanmtra viddhi jnhi | ligasakaro ligatvadyotanrtha | iti ivam ||MT_4,3.24|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae ttya sarga ||3|| indriyagrmasagrmasetun bhavasgara | tryate netareeha kenacin nma karma //MU_4,4.1// indriyagrmeendriyasamhena | ya sagrma | sa eva setu | tena ||MT_4,4.1|| strasatsagambhysai saviveko jitendriya / atyantbhvam evsya dyaughasyvagacchati //MU_4,4.2// avagacchati jnti ||MT_4,4.2|| etat te kathita sarva svarpa rpi vara / sasrasgarareyo yathynti praynti ca //MU_4,4.3// he rpi vara | may te | artht sasrasgararen sarvam svarpam | kathitam | tath sasrasgararey yathynti praynti ca | tad api kathitam ||MT_4,4.3|| bahuntra kim uktena mana karmadrumkuram / tasmi chinne jagacchkha chinna karmatarur bhavet //MU_4,4.4// karmataru kathambhta | jaganty eva kh yasya | sa | tda ||MT_4,4.4|| mana sarvam ida rma tasminn anta cikitsite / cikitsito ya sakalo janmajlamayo bhava //MU_4,4.5// spaam ||MT_4,4.5|| tad etaj jyate loke mano malalavkulam / manaso vyatirekea deha kva kila dyate //MU_4,4.6// jyate jagattay utpadyate | malalavkulam sakalpkhyamalalekulam ||MT_4,4.6|| dytyantsambhavanam te nnyena hetun / manapica praama yti kalpaatair api //MU_4,4.7// dytyantsambhavana dytyantbhvam ||MT_4,4.7|| etac ca sambhavaty eva manovydhicikitsane / dytyantsambhavtma paramauadham uttamam //MU_4,4.8// manovydhicikitsane krye | sambhavaty eva prabhavaty eva ||MT_4,4.8|| mano moham updatte mriyate jyate puna / kasyacit tu prasdena badhyate mucyate puna //MU_4,4.9// kasyacid ankhyasya cinmtrasya ||MT_4,4.9|| sphuratttha jagat sarva citte mananamanthare / nya evmbare sphre gandharvm pura yath //MU_4,4.10// mananamanthare mananabharite ||MT_4,4.10|| manasda jagat ktsna sphra sphurati csti ca / pupaguccha ivmodas tatsthas tasmd ivetara //MU_4,4.11// sphram vistram ||MT_4,4.11|| yath tilakae taila guo guini v yath / yath dharmii v dharmas tathedam manasi sthitam //MU_4,4.12// spaam ||MT_4,4.12|| yathmbhasi taragaugha indau dvndubhramo yath / mgat yath tpe sasra cittake tath //MU_4,4.13// spaam ||MT_4,4.13|| ramijla yath srye yathloka ca tejasi / yathauya citrabhnau ca manasda tath jagat //MU_4,4.14// spaam ||MT_4,4.14|| aitya yathaiva tuhine yath nabhasi nyat / yath cacalat vyau manasda tath jagat //MU_4,4.15// spaam ||MT_4,4.15|| sargntalokenpy etad eva kathayati mano jagaj jagad akhila tath mana paraspara tv avirahita sadaiva hi / tayor dvayor manasi nirantara kate kata jagan na tu jagati kate mana //MU_4,4.16//nirantaram atiayena | tayo dvayor iti nirdhrae ah | tasmn mana eva samyagjndyupyena nanyam iti bhva | iti ivam ||MT_4,4.16|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae caturtha sarga ||4||rrma pcchati bhagavan sarvadharmaja prvparavid vara / ayam manasi sasra sphra katham iva sthita //MU_4,5.1// manasi paramurpe manasi | sphra vistra ||MT_4,5.1|| yathyam manasi sphra rambha sphurati sphuam / dntady sphuay tath kathaya me nagha //MU_4,5.2// rambha jagadkhya rambha ||MT_4,5.2|| rvasiha uttara kathayati yathaindavn vipr jaganty avapum api / sthitni jtadrhyni manasda tath sthitam //MU_4,5.3// avapum mtatvena arrarahitnm ||MT_4,5.3|| lavaasya yath rja cendrajlkulkte / calatvam anuprpta tathedam manasi sthitam //MU_4,5.4// indrajlena aindrajlikaprayuktenendrajlenkul ktir yasya | sa ||MT_4,5.4|| bhrgavasya cira kla svargabhogabubhukay / bhogevaratva ca yath tathedam manasi sthitam //MU_4,5.5// bhrgavasya ukrasya ||MT_4,5.5|| rrma pcchati bhagavan bhguputrasya svargabhogabubhukay / katham bhogdhinthatva sasritvam babhva ca //MU_4,5.6// bhogdhinthatva ki sasritva sasrabhva ||MT_4,5.6|| rvasiha uttaram ha u rma pur vtta savdam bhguklayo / snau mandaraailasya tamlaviapkule //MU_4,5.7// spaam ||MT_4,5.7|| pur mandaraailasya snau kusumasakule / atapyata tapo ghora kasmicid bhagavn bhgu //MU_4,5.8// spaam ||MT_4,5.8|| tam upste sma tejasv bla putro mahmati / ukra sakalacandrbha praka iva bhskaram //MU_4,5.9// spaam ||MT_4,5.9|| bhgur varavane tasmin samdhv eva sasthita / sarvakla samutkro vanopalatald iva //MU_4,5.10// sd ity adhyhryam ||MT_4,5.10|| ukra kusumaayysu kaladhautbjinu ca / mandratarudolsu blo ramata llay //MU_4,5.11// ramae hetum ha bla iti ||MT_4,5.11|| vidyvidydor madhye ukro prptamahpada / triakur iva rodontar avartata tad kila //MU_4,5.12// rodonta rodasyo dvyvpthivyor | anta madhye ||MT_4,5.12|| nirvikalpasamdhisthe sa kadcit pitary atha / avyagro bhavad eknte jitrir iva bhmipa //MU_4,5.13// spaam ||MT_4,5.13|| dadarpsarasa tatra gacchant nabhasa path / krodamadhyalulit lakmm iva janrdana //MU_4,5.14// apsarasa viinai mandramlyavalitm mandnilacallakm / hrijhkrigaman sugandhitanabhonilm //MU_4,5.15// spaam ||MT_4,5.15|| lvayapdapalatm madaghritalocanm / amtktatadde dehenddayakntibhi //MU_4,5.16// spaam ||MT_4,5.16|| kntm lokya tasybhd ullsataralam mana / de nirmalaprendau vapur ambunidher iva //MU_4,5.17// spaam ||MT_4,5.17|| sargntalokena suravadhtvam asya kathayati manasijeuathatam aye sa parirudhya manas tadanan / vigalitetaravttitaytman suravadhmaya eva babhva sa //MU_4,5.18// aye hddee | parirudhya anybhya vttibhya baddhv | iti ivam ||MT_4,5.18|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacama sarga ||5|| atha tm manas dhyyas tatraivmlitekaa / rabdhavn manorjyam idam eka kiloan //MU_4,6.1// uan ukra ||MT_4,6.1|| e hi lalan vyomni sahasranayanlaye / samprpto yam aha svargam lolasurasundaram //MU_4,6.2// sahasranayanlaye svarge ||MT_4,6.2|| ime te mdumandrakusumottasasundar / dravatkanakaniyandavilsivapua sur //MU_4,6.3// spaam ||MT_4,6.3|| ims t locanollsasanlbjavaya / mugdh hsavilsinya knt hariadaya //MU_4,6.4// spaam ||MT_4,6.4|| ime te kaustubhoddyot anyonyapratibimbit / vivarpopamkr maruto mattakina //MU_4,6.5// vivarpasya vio | sama kra ye | te | maruto devavie ||MT_4,6.5|| airvaakamodaviraktamadhuparut / ims t kkalgt grvagaagtaya //MU_4,6.6// kkalgt kkalgtkhy ||MT_4,6.6|| iya s kanakmbhojacaradvairicasras / mandkintaodynavirntasuranyik //MU_4,6.7// spaam ||MT_4,6.7|| ete te yamacandrendrasrynilajalnal / lokapls tanddyotakradptojjvalrcia //MU_4,6.8// spaam ||MT_4,6.8|| aya sa suravikrntahetikayitnana / airvao raaddantaprotadaityendramaala //MU_4,6.9// surai devai | vikrntahetibhi kayitam nanam yasya | sa ||MT_4,6.9|| ime te bhtalasthn vyomatrakat gat / vaimnik calaccruhracmarakual //MU_4,6.10// bhtale sthna yem | te bhtalasthn ||MT_4,6.10|| ims t vividhodynamaimandiramait / vimnapaktaya crucmkaramaytap //MU_4,6.11// crucmkaramaya tapa uddyota ysm | t ||MT_4,6.11|| merpalatalsphlakarkradevat / ets t kramandr gagsalilavcaya //MU_4,6.12// merpalataleu ya sphla vighaanam | tena ye kar | tai kr devat ybhis | t ||MT_4,6.12|| et prastamandramajarpujapijar / dollolpsarareya akropavanavthaya //MU_4,6.13// spaam ||MT_4,6.13|| ime te kundamandramakarandasugandhaya / candrunikarkr prijtasamra //MU_4,6.14// spaam ||MT_4,6.14|| pupakesaranhrapaavseraotsukai / latgangaair vyptam ida tan nandana vanam //MU_4,6.15// pupakesaram eva nhra | sa eva paavsa | tasya yat raam clanam | tatrautsukai ||MT_4,6.15|| kntagtaravnandapranartitasurganau / imau tau vallaksnigdhasvarau nradatumbur //MU_4,6.16// spaam ||MT_4,6.16|| ime te puyakartro bhribhanabhit / vyomany uayamneu vimneu sukha sthit //MU_4,6.17// spaam ||MT_4,6.17|| madamanmathamattgya ims t surayoita / devevara nievante vana vanalat iva //MU_4,6.18// spaam ||MT_4,6.18|| candrujlakusum cintmaigulucchak / kalpavka ime pakvaratnastavakadantur //MU_4,6.19// spaam ||MT_4,6.19|| iha tvad ima akram aham sanasasthitam / dvityam iva deveam pjayaivbhivdaye //MU_4,6.20// deveam mahdevam ||MT_4,6.20|| iti sacintya ukrea manasaiva acpati / tenbhivditas tatra dvitya iva vai bhgu //MU_4,6.21// manas eva na tu kyena ||MT_4,6.21|| atha sdaram utthya ukra akrea pjita / ghtahastam nya sampa upaveita //MU_4,6.22// spaam ||MT_4,6.22|| dhanyas tvadgamendya svargo ya ukra obhate / uyat ciram eveha akra ittham uvca tam //MU_4,6.23// spaam ||MT_4,6.23|| atha tatropaviysau bhrgava obhitnana / riya jahra aina sakalasymalasya ca //MU_4,6.24// spaam ||MT_4,6.24|| sargntalokensya naratvatyga kathayati sakalasuragabhivandito sau bhgutanaya atamanyuprvasastha / cirataram atulm avpa tui naramatim ujjhitavn alam babhva //MU_4,6.25// asau ukra | naramatim naro ham iti buddhim | alam atiayena | ujjhitavn babhva sampanna | devatvam eva svasmin jtavn iti bhva | iti ivam ||MT_4,6.25|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae aha sarga ||6|| iti ukra puram prpya vaibudha svena cetas / visasmra nijam bhvam prktana vyasana vin //MU_4,7.1// iti evam | ukra svena cetas vaibudham puram prpya | vyasanam apsaroviaym sakti | vin | sarva nijam prktanam bhvam visasmra | vyasanasypi mnuabhve evodbhtatvt prktanatva jeyam ||MT_4,7.1|| muhrtam atha viramya tasya prve acpate / svarga vihartum uttasthau svarvsiparicodita //MU_4,7.2// svarvsiparicodita amaracodita ||MT_4,7.2|| svargariya samlokya lolalocanalchitam / straia drau jagmsau nalinm iva srasa //MU_4,7.3// straiam strsamham ||MT_4,7.3|| tatra tm mgavk kntm adhygatm asau / dadara vipinntasthm bhga ctalatm iva //MU_4,7.4// tm prvam manuyaloke nubhtm ||MT_4,7.4|| tm lokya lasallolavilsavalitktim / sd vilyamngo jyotsnayendumair yath //MU_4,7.5// spaam ||MT_4,7.5|| vilyamnasarvgas tm avaikata kminm / candraknta iva jyotsn tal khe vilsinm //MU_4,7.6// spaam ||MT_4,7.6|| tenvalokit spi tatparyaat gat / ninte cakravkena kntena parikjit //MU_4,7.7// spaam ||MT_4,7.7|| rasd vikasator nnam anyonyam anuraktayo / prtar arkanalinyor y obh saiva tayor abht //MU_4,7.8// tayo ukrpsaraso ||MT_4,7.8|| sakalpitrthadyitvd deasya madanena s / sarvga vivaktya ukryaiva samarpit //MU_4,7.9// deasya svargadeasya | sakalpitrthadyitvt | madanena asau apsar | sarvga sarveu ageu | vivaktya | ukrya samarpit datt | sarvasakalpadyina svargadeasyaiva mhtmyam etat | yan madanensau vivaktya ukrya samarpiteti bhva ||MT_4,7.9|| petu smaraars tasy mduv ageu bhria / palev iva padminy dhr navapayomuca //MU_4,7.10// spaam ||MT_4,7.10|| s babhva smardht lollivalaylak / mandavtavinunny majary sahadharmi //MU_4,7.11// spaam ||MT_4,7.11|| nlanrajanetr t hasavraagminm / madana kobhaym sa pra kamalinm iva //MU_4,7.12// pra jalapra ||MT_4,7.12|| atha t td dv ukra sakalpitrthabhk / tama sakalpaym sa sahram iva bhtakt //MU_4,7.13// sakalpaym sa sakalpenotpditavn ||MT_4,7.13|| triviapasya deo sau babhva timirkula / bhlokasyndhatamaso loklokatao yath //MU_4,7.14// spaam ||MT_4,7.14|| lajjndhakratkau tasmis timiramaale / pratihm gate tasya mithunasyeva manmathe //MU_4,7.15// teu sarveu bhteu gatev abhimat diam / tasmt praded bhloka dinnte vihagev iva //MU_4,7.16// s drghadhavalpg pravddhamadan tath / jagma bhgo putram mayr vrida yath //MU_4,7.17// timiramaale kasmin | lajj evndhakra | tasya | tkau srye | nakatvt ||MT_4,7.15-17|| dhavalgramadhyasthe paryake parikalpite / vivea bhrgavas tatra kroda iva mdhava //MU_4,7.18// spaam ||MT_4,7.18|| s pdv avalambysya vivaeva varnan / rarja ca surebhasya pdalagneva padmin //MU_4,7.19// viva paryatta ||MT_4,7.19|| uvca ceda lalita lasatsnehotkay gir / vaco madhuram nandi vilsi valitkaram //MU_4,7.20// spaam ||MT_4,7.20|| paymalenduvadana maalktakrmuka / abalm anubadhnti mm ea kimanagaka //MU_4,7.21// kutsita anaga kimanagaka ||MT_4,7.21|| phi mm abal ntha dn tvaccharam iha / kpavsana sdho viddhi saccaritavratam //MU_4,7.22// spaam ||MT_4,7.22|| snehadim ajnadbhir mhair eva mahmate / praay avagayante na rasajai kadcana //MU_4,7.23// praay lakaay praayayukt | avagayante avamanyante ||MT_4,7.23|| aakitopasampanna praayo nyonyaraktayo / adhakaroti niyanda cndram svditam priya //MU_4,7.24// cndra niyandam amtam ||MT_4,7.24|| na tath sukhayaty e cetas tribhuvaneat / yath parasparnand sneha prathamaraktayo //MU_4,7.25// spaam ||MT_4,7.25|| tvatpdasparaneneya samvastsmi mnada / candrapdaparm yath nii kumudvat //MU_4,7.26// spaam ||MT_4,7.26|| sasparmtapnena tava jvmi sundara / candrurasapnena cakor capal yath //MU_4,7.27// spaam ||MT_4,7.27|| mm im caralnm bhramar karapallavai / ligymtasampre satpadmahdaye kuru //MU_4,7.28// caraayo samantt | lnm caralnm ||MT_4,7.28|| ity uktv pupamdvag s tasya patitorasi / vyghritlinayan sutarv iva majar //MU_4,7.29// spaam ||MT_4,7.29|| sargntalokena kathayati tau dampat tatra vilsakntau vilesatus tsu vanasthalu / kijalkagaurnilaghritsu mattau dvirephv iva padminu //MU_4,7.30// spaam | iti ivam ||MT_4,7.30|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptama sarga ||7|| iti cittavilsena ciram utprekitai priyai / praayair bhrgavasyst tuaye sasamgama //MU_4,8.1// sasamgama tay apsaras saha samgama ||MT_4,8.1|| mandradmkulay vaibudhsavamattay / tad tena tay srdha dvityenmalendun //MU_4,8.2// vihtam mattahassu hemapakajinu ca / taev amaravhiny saha kinnaracraai //MU_4,8.3// vaibudhsava amtam ||MT_4,8.2-3|| ptam indudalasyandi devai saha rasyanam / prijtalatjlanilayeu vilsin //MU_4,8.4// spaam ||MT_4,8.4|| crucaitrarathodynalatdolsu llay / cira vilasita vyagrai saha vidydhargaai //MU_4,8.5// spaam ||MT_4,8.5|| nandanopavanbhogo mandareeva vridhi / bham ullolat nta pramathai saha mbhavai //MU_4,8.6// ukrea mbhavai ambhusambandhibhi | pramathai rudragaai | saha | nandanopavanbhoga bham ullolatm nta ||MT_4,8.6|| blahemalatjlajailsu daru ca / bhrntam unmattargea mairavv abjinu ca //MU_4,8.7// ukrea kartr bhrntam bhrama kta | ukrea kathambhtena | unmattargea udriktargea ||MT_4,8.7|| kailsavanakujeu tay saha vilsin / hrendudhaval rtri kapit gaagtibhi //MU_4,8.8// gaagtibhi gandharvdigtaktai vinodair ity artha ||MT_4,8.8|| gandhamdanaailasya viramyopari snuu / s tena kanakmbhojair pdam abhimait //MU_4,8.9// pdam pdaparyantam ||MT_4,8.9|| loklokatanteu vicitrcaryahriu / krita ktahsena rma tena tay saha //MU_4,8.10// spaam ||MT_4,8.10|| mandarntarakaccheu srdha hariavakai / avasat sa sam ai kalpitmaramandira //MU_4,8.11// kalpitam kalpanay sampditam | amaramandiram devagham | yena | sa ||MT_4,8.11|| krravataev asya vanitsahacria / ka ktayugd ardha vetadvpajanai saha //MU_4,8.12// spaam ||MT_4,8.12|| gandharvanagarodynallviracanair asau / snantajagatse klasynukti gata //MU_4,8.13// spaam ||MT_4,8.13|| athvasad asau ukra purandarapure puna / sukha caturyugny aau hariekaay saha //MU_4,8.14// spaam ||MT_4,8.14|| puyakaynusandhnt tata cvanimaale / tayaiva saha mniny paptpahtkti //MU_4,8.15// spaam ||MT_4,8.15|| parlnasamastgo htasyandananandana / cintparavao dhvasta samitvhato bhaa //MU_4,8.16// hte syandananandane rathanandanopavane yasya | sa | bhaapake hta syandananandana praastaratha yasya | sa ||MT_4,8.16|| patitasyvanau tasya cintay saha drghay / arra atadh yta ilptva nirjhara //MU_4,8.17// spaam ||MT_4,8.17|| sarayor dehakayo citte te vsanvte / viceratus tayor vyomni nirnau vihagau yath //MU_4,8.18// spaam ||MT_4,8.18|| tatrviviatu cndra te citte ramijlakam / prleyatm upetyu litm atha jagmatu //MU_4,8.19// prleyatm avayyabhvam ||MT_4,8.19|| ls tn bhuktavn pakvn dareu dvijottama / aukr ukrgangarbhn mlaveu ca bhpati //MU_4,8.20// aukrn ukrasambandhina | tadupdnabjanimittnti yvat | ukrgan garbhe yem | tn ||MT_4,8.20|| ajyatoan prva dareu dvijottamt / npd uttamasaubhgyn mlaveu tadagan //MU_4,8.21// tadagan ukrgan | apsar iti yvat ||MT_4,8.21|| sa tatra vavdhe bla s tatra vavdhe gan / tau prvadampat jtau svarbhrav iva bhtale //MU_4,8.22// spaam ||MT_4,8.22|| atha oaavaro bhc chukra sraganmabht / pitur ghe yauvanav rmn viprakumraka //MU_4,8.23// srageti nma bibhartti sraganmabht ||MT_4,8.23|| mlnmasurastr s kumr rjasadmani / bhgeka gat vddhi lat varavane yath //MU_4,8.24// spaam ||MT_4,8.24|| rjaputr tato ml pjaym sa akaram / labheyam prktana siddham patim ity ania ubh //MU_4,8.25// spaam ||MT_4,8.25|| atha mlavabhpasya yaje dvijasabhgatam / ml dadara sragam pitr saha samgatam //MU_4,8.26// spaam ||MT_4,8.26|| ta dv snavadyg prktanasnehabhvit / dacandrendumaivat snehasvinngik babhau //MU_4,8.27// prktanasnehena prvajanmasnehena | bhvit vsit ||MT_4,8.27|| tato yajasabhmadhye dradvijadrakam / bharttve varaym sa s ml mlavtmaj //MU_4,8.28// spaam ||MT_4,8.28|| kramt ktavivhya tasmai vrdhakajarjara / mlaveo khila rjyam pratipdya vana yayau //MU_4,8.29// vrdhakajarjara jarjarjara | pratipdya dattv ||MT_4,8.29|| sa sragas tay srdha tasmin mlavamaape / cakrtisukh rjya akravac charad atam //MU_4,8.30// spaam ||MT_4,8.30|| atha klena mahat cacalatvc ca cetasa / apriyatvam mitho ytau dampat tau vidher vat //MU_4,8.31// spaam ||MT_4,8.31|| sragas tu jarjra ptasajjakalevara / dadhre vasanaaithilyj jraparasavaratm //MU_4,8.32// vasanaaithilyt vtaaithilyt ||MT_4,8.32|| jyjanavirgea vrdhaktiayena ca / maraam mandamandeho nirho bhinananda sa //MU_4,8.33// spaam ||MT_4,8.33|| atha nrasarjyasya dukhtiayaasina / araya iva vetlo moho tighanat gata //MU_4,8.34// spaam ||MT_4,8.34|| mohndhakpapatitam bhogsagd anratam / avivekinam ajnam asajjanaparyaam //MU_4,8.35// spaam ||MT_4,8.35|| jahraina tato mtyus tkavalitayam / patagam iva maka ktkrandam akicanam //MU_4,8.36// akicanam asamartham ||MT_4,8.36|| tata karmaphalam bhuktv svam paratra ubhubham / ageu dhvaro jta sa durbhvavat tad //MU_4,8.37// durbhvavat durvsanvat ||MT_4,8.37|| tatra dhvarakarmi kurvan sa arad atam / dukhajarjaracetastvd vairgya samupyayau //MU_4,8.38// spaam ||MT_4,8.38|| dukha sasra ity eva cintayan bhskara tata / sampatas tena sajta sryavae mahnpa //MU_4,8.39// sampatan araa gacchan ||MT_4,8.39|| ubhabhvavat so tha kicij jnam avptavn / jaje npatanu tyaktv guru sarvopadeaka //MU_4,8.40// spaam ||MT_4,8.40|| mantrsdhitasiddhir hi so tha vidydharo bhavat / kalpam eka tu bubhuje tato vaidydharm purm //MU_4,8.41// spaam ||MT_4,8.41|| kalpvasnasamaya ntv pavanarpay / tanv sau pravttym bhyo jto mune suta //MU_4,8.42// spaam ||MT_4,8.42|| tato munn samparkt tapasy ugre vyavasthita / avasan merugahane manvantaram anindita //MU_4,8.43// spaam ||MT_4,8.43|| tatra tasya samutpanno mgy putro narkti / tatsnehena param moham punar abhyyayau kat //MU_4,8.44// mgy mgsakt ||MT_4,8.44|| putrasysya dhanam me stu gu cyu ca vatam / ity anratacintbhir jahau satym avasthitim //MU_4,8.45// satym avasthitim satyabhta dharmaparatvam ||MT_4,8.45|| dharmacintparibhrat putrrtham bhogacintant / kyua tam aharan mtyu sarpa ivnilam //MU_4,8.46// spaam ||MT_4,8.46|| bhogaikacintay srdha sa samutkrntacetana / prpya madreaputratvam sn madramahpati //MU_4,8.47// madreaputratvam madradeabhpasutatvam ||MT_4,8.47|| madradee cira ktv rjyam ucchinnatrava / jarm abhyjagmtra himanim ivmbuja //MU_4,8.48// spaam ||MT_4,8.48|| madrarjatanu ta tu tapovsanay saha / tatyja tena jto sau tapasv tpastmaja //MU_4,8.49// sa madrarjatanu tatyjeti sambandha | tena tanutygena ||MT_4,8.49|| samagy mahnadys taam sdya tpasa / tapas tepe mahbuddhi sa rma vigatajvara //MU_4,8.50// samag nadbheda ||MT_4,8.50|| sargntalokena ukrasya sukhvasthna kathayati vividhajanmadavivaaya samanustya arraparamparm / sukham atihad asau bhgunandano varanadsutae dhavkavat //MU_4,8.51// varanadsutae samagkhyy utky nady obhane tre | iti ivam ||MT_4,8.51|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae aama sarga ||8|| iti cintayatas tasya ukrasya pitur agrata / jagmtitar klo bahusavatsartmaka //MU_4,9.1// spaam ||MT_4,9.1|| atha klena mahat pavantapajarjara / kyas tasya paptorvy chinnamla iva druma //MU_4,9.2// spaam ||MT_4,9.2|| manas tu cacalbhoga tsu tsu dasu ca / babhrmtivicitrsu vanarjiv ivaiaka //MU_4,9.3// spaam ||MT_4,9.3|| bhrntam udbhrntam abhita cakrrpitam ivkulam / manas tasya viarma samagsaritas tae //MU_4,9.4// cakrrpito hi udbhramati ||MT_4,9.4|| anantavttntaghanm pelav sudhm api / t sastida ukro videho nubhavan sthita //MU_4,9.5// t sastidam samagtaatpasasambandhin sasradam | videha sthladeharahita ||MT_4,9.5|| mandarcalasnusth s tanus tasya dhmata / tpaprasarasauk carmae babhva ha //MU_4,9.6// spaam ||MT_4,9.6|| rrarandhrapravahadvtatkrarpay / cedukhakaynandt kkalyeva sma gyati //MU_4,9.7// tasya s tanu | cey yat dukham p | tasya kayt ya nanda | tata heto | kkaly kalaskmay gnavc | gyati sma iva | kathambhtay | rrarandhreu pravahan ya vta | tena tkra dhvaniviea | sa eva rpa yasy | tdy ||MT_4,9.7|| prnusmaraocchvsam iva vpa sma mucati / canilavilsena lulitv vanabhmiu //MU_4,9.8// vpam kathambhtam | prm prva sthitnm yad anusmaraam anukaa smaraam | tena ucchvsa vddhi yasya | tat | vpatva ctrvayyasya jeyam ||MT_4,9.8|| tanum eva viinai manovarkam avae luhitam bhavabhmiu / hasantvtiubhrbhrasitay dantamlay //MU_4,9.9// bhavabhmiu sthite avae apsarorpe avae ||MT_4,9.9|| darayant svaka nya vapur akor aktrimam / mukhrayajaratkparpay gartaobhay //MU_4,9.10// puna kathambht | ako svasykiyugalasya | mukham evrayam | tasya jaratkpatay gartaobhay | tadvyjeneti yvat | sva vapu nya darayant | ny evham asmti darayantti yvat | mtaarrasya ca mukhe msaet garto jyate ||MT_4,9.10|| tpopatapt sasikt varjalabharea s / psun pavanotthena dukteneva rit //MU_4,9.11// s iti tanparmara ||MT_4,9.11|| ukakhavad lol pteu ktajhkt / dhrnikaraptena vinunn jaladgame //MU_4,9.12// vinunn prerit | cliteti yvat ||MT_4,9.12|| prvnirjharaprea plut girinadtae / tramrutatkr vanopala iva sthit //MU_4,9.13// tra mrutatkra yasy s | vanopala iva vanopalavat | sthit ||MT_4,9.13|| vakr ukntratantr ca pt jhkrakri / arayalakmveva nyacarmamayodar //MU_4,9.14// arayalakmy v arayalakmv | s iva ||MT_4,9.14|| nanu td tasya tanu vanahisrai katha na bhuktety | atrha rgadveavihnatvt tasya puyramasya tu / mahtapastvc ca bhgor na bhukt mgapakibhi //MU_4,9.15// puyramasya ca rgadveavihnatvam tatrasthapr--irgadveavihnatvena jeyam ||MT_4,9.15|| sargntalokenpy etad eva kathayati yamaniyamakktgayae carati tapa sma bhgdvahasya ceta / tanur atha pavanpantarakt ciram aluhan mahatu s ilsu //MU_4,9.16// yamaniyamakktgayae bhgdvahasya ukrasya | ceta tapa carati sma | atha s tanu pavanpantarakt sat mahatu ilsu aluhat luhitavat | iti ivam ||MT_4,9.16|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae navama sarga ||9|| atha varasahasrea divyena paramevara / bhgu paramasambodhd virarma samdhita //MU_4,10.1// samdhita kathambhtt | paramasambodht jeyamlinyditajnarpt | na tu mrcchrpt ||MT_4,10.1|| npayad agre tanaya ta nayvanatnanam / smnta guasmy puyam mrtam iva sthitam //MU_4,10.2// spaam ||MT_4,10.2|| apayat kevala kla kaklam purato mahat / dehayuktam ivbhgya dridryam iva mrtimat //MU_4,10.3// klam kam | kaklam karakam | abhgyam bhgyaviparyaya ||MT_4,10.3|| kakla viinai tpaukavapu kttirandhrasphuritatittiri / saukntrodaraguhchyvirntadarduram //MU_4,10.4// tittiraya kavie ||MT_4,10.4|| netragartakasasuptaprasnavanakakam / makikpajaraprotakoakrikrimivrajam //MU_4,10.5// makikpajareu pajarkreopavieu makiksamheu | prota koakrakrimivraja yasmin | tat ||MT_4,10.5|| prktanm upabhogehm iniaphalapradm / dhrdhautntay tanv hasac chuksthimlay //MU_4,10.6// hasat hasad ivety artha ||MT_4,10.6|| iroghaena ubhrea sampannenenduvarcas / viambayac ca karpraplutaligairariyam //MU_4,10.7// induvarcas candramahas | ligam ivaligam ||MT_4,10.7|| jv saukasitay svsthimtrvaeay / grvaytmnustay drghkurvad ivktim //MU_4,10.8// tmnustay | tman svena | anustay sambaddhay ||MT_4,10.8|| mlikpuray dhrvadhutamsay / nssthilatay vaktra ktasmkrama dadhat //MU_4,10.9// ktasmkramam ktamarydkramam ||MT_4,10.9|| drghakandharay nnam uttnktavaktray / prekamam iva prn utkrntn ambarodare //MU_4,10.10// nnam vitarke ||MT_4,10.10|| jaghorujnudordaair dvigua drghat gatai / pramimam ivnta drghdhvaramabhtita //MU_4,10.11// ntam digantam ||MT_4,10.11|| udaretinimnena carmaeea oi / pradarayad ivjasya hdayasytinyatm //MU_4,10.12// spaam ||MT_4,10.12|| prekya tac chukakaklam lnam iva dantina / prvparaparmaram akurvan bhgur utthita //MU_4,10.13// bhgu ki kurvan | putrasnehena prvparaparmaram akurvan | yoginm api hi kadcit praktivat dehapta tvat prvparaparmarahnatva jyate | ki tu te tat kaikam eveti | utthita svtmatattvaparmart uccalita ||MT_4,10.13|| lokasamakla hi pratibhta tato bhgo / ciram utkrntajva kim matputro yam iti kat //MU_4,10.14// tata utthnnantaram | lokasamaklam putrakakladaranasamaklam | bhgo iti pratibhtam sphuritam iti | kim iti | ayam matputra ciram bahukld rabhya | utkrntajva kim katham | sampanna ity artha ||MT_4,10.14|| acintayata evsya bhaviyattbala tata / klam prati babhvu kopa paramadrua //MU_4,10.15// atha bhaviyattbalam bhavitavyatbalam | acintayata tatkaotthaprvparavimararhityenvimata | asya bhgo | klam prati cinmtrasthakriyvaicitryarpe kle | paramadrua kopa babhva ||MT_4,10.15|| akla eva matputro nta kim iti kopita / klya pam utsraum bhagavn upacakrame //MU_4,10.16// akle tadyuganiyatamanuyyurasamptirpe klbhve | idam atra ttparyam | nirvikalpasamdhin uddhacinmtrat yta asau bhgu | tasmt samdhe utthita | tata bhyasparena kicinmtra sphaikavad sraum rabdha | tatra prathamam akle putram mta dv vivabhta | samanantaraklnubhtena cinmtrarpea svena kta kriyvaicitryarpa kla nayitum aicchat | ya ca klgama sa katha svaya kta svabhvasahacaram eta naymti vivekgama eva jeya | ity st rahasyodghanena ||MT_4,10.16|| athkalitarpo sau kla kavalitapraja / dhibhautikam sthya vapur munim upyayau //MU_4,10.17// akalitarpa | akalitam paramtmagatatvena sthitatvt prameyatm agatam | rpa yasya | sa | dhibhautiko deha paramrthata vicrarpa eva jeya | bhyn prati tu devatrpa ||MT_4,10.17|| kda upyayv ity apekym bhyadevatrpatvam bhyadn prati kathayati khagapadhara rmn kual kavacnvita / abhuja amukho bahvy vta kikarasenay //MU_4,10.18// spaam ||MT_4,10.18|| yaccharrasamutthena jvljlena valgat / phullakiukavkasya babhrdre riya nabha //MU_4,10.19// spaam ||MT_4,10.19|| yatkarasthatrilgranihytair agnimaalai / virejur uditair knakair iva kualai //MU_4,10.20// spaam ||MT_4,10.20|| yatpavasanyastaikhar medinbhta / dolm iva samrh celu petu ca ghrit //MU_4,10.21// yastaikhar kaikhar ||MT_4,10.21|| yatkhagamaaloddyotaymam bimba vivasvata / kalpadagdhajagaddhmaparykulam ivbabhau //MU_4,10.22// spaam ||MT_4,10.22|| sa upetya mahbhu kupita tam mahmunim / kalpakubdhbdhigambhra sntvaprvam uvca ha //MU_4,10.23// sa kla ||MT_4,10.23|| vijtalokasthitayo mune daparvar / hetunpi na muhyanti kim u hetum vinottam //MU_4,10.24// da svarpatvennubhta | parvara parvararpea sthita cinmtratattvam | yai | te ||MT_4,10.24|| tvam anantatap vipro vaya niyatiplak / tena sampjyase pjya sdho netarayecchay //MU_4,10.25// anantatap aparimitatap | tena anantatapastvena ||MT_4,10.25|| m tapa kapaya kubdhai kalpaklamahnalai / yo na dagdho smi me tasya ki tva pena dhakyasi //MU_4,10.26// yo smi yo ham | cinmtrakriyvaicitryarpasya klasya kadpi dhsambhavt iti bhva | dhakyasti | daha bhasmkaraa ity asya lantasya prayoga ||MT_4,10.26|| sasrvalayo grast nigr rudrakoaya / bhuktni viuvndni kena pt vayam mune //MU_4,10.27// spaam ||MT_4,10.27|| bhoktro hi vayam brahman bhojana yumaddaya / svaya niyatir e hi nvayor etad hitam //MU_4,10.28// vayo yumkam asmkam ca | hitam kkitam ||MT_4,10.28|| svayam rdhvam prayty agni svaya ynti paysy adha / bhoktram bhojana yti si cpy antaka svayam //MU_4,10.29// antakam klam ||MT_4,10.29|| idam ittham mune rpam asyeha paramtmana / svtmani svayam evtm svata eva vijmbhate //MU_4,10.30// vijmbhate vicitrbhi kriybhi vilasati ||MT_4,10.30|| neha kart na bhoktsti dy naakalakay / bahava ceha kartro dynaakalakay //MU_4,10.31// naakalakay dy samyagdy | anaakalakay dy asamyagdy ||MT_4,10.31|| karttkartte brahman kevalam parikalpite / asamyagdaranenaiva na samyagdaranena va //MU_4,10.32// spaam ||MT_4,10.32|| pupi taruaeu bhtni bhuvaneu ca / svayam ynti yntha kalpyate hetut vidhe //MU_4,10.33// mhai iha vidhe hetut kalpyate kalpanay bhvyate | na tu paramrthata hetut kasypy asti | kevalasya uddhacinmtrasyaiva sthitatvt ||MT_4,10.33|| abbimbitasya candrasya calane kartrakartte / na satye nnte yadvat tadvat klasya siu //MU_4,10.34// klasya kriyvaicitryarpasya mama ||MT_4,10.34|| mano mithybhraml loke karttkarttmayam / karoti kalan rajjvm bhrntekaa ivhitm //MU_4,10.35// spaam ||MT_4,10.35|| phalitam ha tena m g mune kopam padm da krama / yad yath tat tathaivstu satyam lokaykula //MU_4,10.36// padm krama da eva bhavati | et sarvem evyntti bhva | yat yath asti | tat tathaivstu | kula kulbhta tvam | satyam lokaya | pravhyte ubhubhajle m kobha gaccheti bhva ||MT_4,10.36|| na vayam prabhutrthena nbhimnavakt / svato hevkavaata kevala niyatau sthit //MU_4,10.37// vayam prabhutrthena prabhutprayojanena | niyatau bhagavatkte niyamane | na sthit | na cbhimnavakt santa sthit | ki tu svata svabhvata utthitt | hevkavaata niyatau kevala sthit | kicid apy atrsmsv adhna nstti bhva ||MT_4,10.37|| praktavyavahreh niyat niyater vat / prja samanuvarteta nbhimnamahtam //MU_4,10.38// niyatm straniyatm | prja kathambhta | na abhimna evhakartety abhimna eva tama yasya | tda ||MT_4,10.38|| kartavyam eva kriyate kevala kryakovidai / sauupt vttim ritya kaycid api nay //MU_4,10.39// prjai sarva phalnusandhnarahitam eva kriyate iti bhva ||MT_4,10.39|| kva s jnamay di kva mahattva kva dhrat / mrge sarvaprasiddhe hi kim andha iva muhyasi //MU_4,10.40// s samanantaram evnubht | sarvaprasiddhe laukike ||MT_4,10.40|| triklmaladaritva dhrayann api cetasi / avicrya jagadytr kim mrkha iva muhyasi //MU_4,10.41// triklmaladaritvam prvparavimarabhjanatvam ||MT_4,10.41|| svakarmaphalapkotthm avicrya da sute / kim mrkha iva sarvaja mudh m aptum arhasi //MU_4,10.42// spaam ||MT_4,10.42|| dehinm iha sarve arra dvividham mune / ki na jnsi v deham ekam anyan manobhidham //MU_4,10.43// deham sthladeham | anyat dvityam ||MT_4,10.43|| tatra deho jao tyartha vinaikaparyaa / manas ttthnaniyata kadartht kyate na v //MU_4,10.44// utthne sakalparpe udyoge | niyata mana | kadartht klet | kyate | atha v tenpi | na kyate ||MT_4,10.44|| caturea yath sdho ratha srathinohyate / kurvat kicana sveh deho yam manas tath //MU_4,10.45// uhyate svbhimata deam prati nyate ||MT_4,10.45|| asat sakalpya kriyate sac charra vinyate / kaena manas pakapurua iun yath //MU_4,10.46// asat avidyamnam | sat vidyamnam ||MT_4,10.46|| cittam eveha puruas tatkta ktam ucyate / tad baddha kalanheto kalansta vimucyate //MU_4,10.47// kalanheto sakalpkhyt krat | kalanstam astakalanam ||MT_4,10.47|| aya deha ida netram idam agam ida ira / ida sphravikra tan mana evbhidhyate //MU_4,10.48// mana kathambhtam | ida sphravikram | idam iti sphra sphuraala | vikra yasya | tdam | mana paitais tad abhidhyate | tat kim | aya deha ida netram idam agam idam ira iti yad bhavati ||MT_4,10.48|| mano hi jvaj jvkhya nicyakatay tu dh / ahakro bhimnitvn nntva tv idam eti hi //MU_4,10.49// jvat jvanakriykarttm bhajat | nicyakatay nicayakarttvena | abhimnitvt deho ham ity abhimnakarttvena | nntvajvdirpa nntvam ||MT_4,10.49|| dehavsanay cetas tv anyni svni ceddhay / prthivni arri santva paripayati //MU_4,10.50// ceta iddhay dehavsanay deho ham iti vsanay | anyni parakyni | svni svakyni | prthivni arri santi iva payati anubhavati ||MT_4,10.50|| lokayati cet satya tad asatyamaym mana / arrabhvan tyaktv param yti nirvtim //MU_4,10.51// mana satyam samyak | cet lokayati | tat tad | asatyamaym asatyasvarpm | arrabhvan tyaktv | param nirvtim cinmtramayatrpam nandam | yti ||MT_4,10.51|| phalitam ha tan manas tava putrasya samdhau tvayi sasthite / svamanorathamrgea durd dratara gatam //MU_4,10.52// yata mana eva sarvatra kart asti tat tato heto ||MT_4,10.52|| idam auanasa tyaktv deham mandarakandare / prayta vaibudha sadma nona khago yath //MU_4,10.53// auanasam ukrasambandhi ||MT_4,10.53|| tatra mandrakujeu prijtagheu ca / nandanodynaaeu lokaplapuru ca //MU_4,10.54// spaam ||MT_4,10.54|| mune caturyugny aau vivc devasundarm / asevata mahtej apada padminm iva //MU_4,10.55// spaam ||MT_4,10.55|| tvrasavegasampannasvasakalpopakalpite / atha puyakaye jte nhra iva rvare //MU_4,10.56// spaam ||MT_4,10.56|| pramlnakusumottasa svinngvalaylasa / sa papta tay ska klapakvam phala yath //MU_4,10.57// vaibudha tat parityajya nabhasy eva arrakam / bhtkam athsdya vasudhym ajyata //MU_4,10.58// spaam ||MT_4,10.57-58|| sd dvijo dareu kosaleu mahpati / dhvaro gamahavy hasas tripathagtae //MU_4,10.59// spaam ||MT_4,10.59|| sryava npa paure saura slveu daiika / kalpa vidydhara rmn dhmn atha mune suta //MU_4,10.60// paure dee | sryava npa jta | slveu saura sryakulotpanna | daiika guru | utpanna ||MT_4,10.60|| madrev atha mahplas tatas tpasablaka / vsudeva iti khyta samagys tae sthita //MU_4,10.61// spaam ||MT_4,10.61|| anysv api vicitrsu vsanvaata svayam / viamsv eva putras te cacrnantayoniu //MU_4,10.62// spaam ||MT_4,10.62|| anyapadavykhy kurvan samagtaatpasajanmana prvabhvni janmntary asya kathayati abhd vindhyavane gopa kirata kekayeu ca / sauvreu ca smantas traigarta caiva daiika //MU_4,10.63// traigarta trigartadeasambandh ||MT_4,10.63|| vaagulma kirteu haria crajagale / sarspas tlatale tamle vanakukkua //MU_4,10.64// spaam ||MT_4,10.64|| aya sa putro bhavato bhtv mantravid vara / prajajpa pur vidy vidydharapadapradm //MU_4,10.65// prajajpa japitavn | vidym mantram ||MT_4,10.65|| tensau bhagavan brahman vyomni vidydharo mahn / hrakualakeyr llnicayalsaka //MU_4,10.66// bhagavan brahman | asau te putra | tena japena | vidydhara abht | kdo vidydhara abhd ity apeky vieay ha hreti ||MT_4,10.66|| nyiknalinbhnu pupacpa ivpara / vidydhar dayito gandharvapurabhaam //MU_4,10.67// spaam ||MT_4,10.67|| sa kalpvadhim sdya dvdadityadhmani / jagma bhasmaeatva alabha pvake yath //MU_4,10.68// spaam ||MT_4,10.68|| jagannirmarahite sphre nabhasi s tata / vsan tasya babhrma nirn vihag yath //MU_4,10.69// spaam ||MT_4,10.69|| atha klena sajte vicitrrambhakrii / sasrambarrambhe brhm rtriviparyaye //MU_4,10.70// s manovsan tasya vtavyvalit sat / kte brhmaatm etya jtdya vasudhtale //MU_4,10.71// kte ktayuge | yugmam ||MT_4,10.70-71|| vsudevbhidhno sau mune viprakumraka / jto matimatm madhye samadhtkhilaruti //MU_4,10.72// spaam ||MT_4,10.72|| kalpa vidydharo bhtv nady adya mahmune / tapa carati te putra samagys tae sthita //MU_4,10.73// spaam ||MT_4,10.73|| sargntalokena jarahayonigamana kathayati vividhaviamavsannuvtty khadirakarajakarlakoarsu / jagati jarahayoniu prayto gahanatarsu ca knanasthalu //MU_4,10.74// jarahayonipake khadirakarajakarlsu nnvidhadukhasakasu | iti ivam ||MT_4,10.74|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae daama sarga ||10|| adyoddmataragaughajhkraraitnile / tre varataragiy tapas tapati te suta //MU_4,11.1// varataragiy samagy | tapati carati ||MT_4,11.1|| javn akavalay jitasarvendriyabhrama / tatra varaatny aau sasthitas tapasi sthire //MU_4,11.2// spaam ||MT_4,11.2|| yadcchasi mune drau ta svaputramanobhramam / tat samunmlya vijnanetram u vilokaya //MU_4,11.3// svaputrkram manobhramam svaputramanobhramam | svaputram iti yvat ||MT_4,11.3|| ity ukte jagadena klena samadin / muni sacintaym sa jnk tanayehitam //MU_4,11.4// spaam ||MT_4,11.4|| dadara ca muhrtena pratibhsavad asau / putrodantam aeea buddhidarpaabimbitam //MU_4,11.5// dadara jnady davn ||MT_4,11.5|| punar mandarasnusth kle klgrasasthitm / samagys tad etya vivea svatanum bhgu //MU_4,11.6// kle svalpakle | klgrasasthitm klapurovartinm ||MT_4,11.6|| vismayasmeray dy klam lokya kntay / vtargam uvceda vtargo munir vaca //MU_4,11.7// klasya samavartitvt vtargitvam ||MT_4,11.7|| bhgu kathayati bhagavan bhtabhavyea bl vayam anbil / tvdm eva dhr deva triklmaladarin //MU_4,11.8// bl mrkh | anvilety asya uttarrdhena sambandha ||MT_4,11.8|| nnkra vikrhy satyevsatyarpi / vibhrama janayaty e dhrasypi jagadgati //MU_4,11.9// jagadgati jagadracan ||MT_4,11.9|| tvam eva deva jnsi tvadabhyantaravarti yat / rpam asy manovtter indrajlavidhyakam //MU_4,11.10// tvadabhyantaravarti tvanmadhyavarti ||MT_4,11.10|| matputrasysya bhagavan mtyu kila na vidyate / tenemam mtam lokya jta sambhramavn aham //MU_4,11.11// ukrasya cirajvitvt ||MT_4,11.11|| akajvitam putra klo me ntavn iti / niyater vaato deva tvacchpecch mamodit //MU_4,11.12// niyater iti | mama y tvacchpecch jt spi niyatir eva | ato mama na ko pi doa iti bhva ||MT_4,11.12|| na tu vijtasasragatayo vayam padam / sampada vpi gacchmo harmaravaa kila //MU_4,11.13// prpyeti ea | padam prpya | sampada v prpyeti ||MT_4,11.13|| ayuktakrii krodha prasdo yuktakrii / kartavya iti rheya ssr bhagavan sthiti //MU_4,11.14// ata tvayy ayuktakritvam akya may krodha kta iti bhva ||MT_4,11.14|| ida kryam ida neti yvajjva jagatkrama / yvad agni sthit tvad auyadhdidaya //MU_4,11.15// spaam ||MT_4,11.15|| ida kryam ida neti hey yasya jagatsthiti / tasyaitatsamparitygo heya eva jagadguro //MU_4,11.16// yasya | ida kryam ida na kryam | iti evarp | jagatsthiti hey bhavati | tasya tatsamparitygo pi heya eva | tattygasypi jagatsthitirpatvt | ato may prvasthiti na tyakteti bhva ||MT_4,11.16|| kevala tnay cintm anlokya yad vayam / bhagavan bhavate kubdh yt smas tena vcyatm //MU_4,11.17// tnay tanayasambandhinm | vcyatm tvatkrodhakritvarpanindyogyatm ||MT_4,11.17|| tvayednm aha deva smritas tanayehitam / samagys tae tena do ya tanayo may //MU_4,11.18// spaam ||MT_4,11.18|| manye jagati bhtn dve arre na sarvaga / mana eva arra hi yenedam bhvyate jagat //MU_4,11.19// he sarvaga | aham manye | ihaloke bhtn dve arre na bhavata | hi yasmt | mana eva arram bhavati | yena manas | ida jagat bhvyate bhvanay prakakriyate ||MT_4,11.19|| kla ha samyag ukta tvay brahma arram mana eva na / karoti deha sakalpya kumbhakro ghaa yath //MU_4,11.20// spaam ||MT_4,11.20|| karoty aktam kra kta nayati kat / sakalpena mano mohd blo vetlaka yath //MU_4,11.21// moht ajnt ||MT_4,11.21|| tath ca sambhrame svapnamithyjndibhsvar / gandharvanagarkr d manasi aktaya //MU_4,11.22// spaam ||MT_4,11.22|| sthladida tv etm avalambya mahmune / puso mana arra ca kyau dvv iti kathyate //MU_4,11.23// sthladirp dk sthladidk | tm ||MT_4,11.23|| manomanananirmamtram etaj jagattrayam / na san nsad iva sphram udita netaran mune //MU_4,11.24// etat jagat | manasa yat mananam manankhyo dharma | tanmtram eva bhavati | kathambhtam | na sat nsat anirvacanyam ity artha | puna kathambhtam | sphram ivoditam sphuraalam iva prdurbhtam | paramrthatas tu noditam itvaabdopdnam | mtraabdasyrtha svakahena kathayati netarad iti ||MT_4,11.24|| cittadehgalatay bhedavsanayeddhay / dvicandratvam ivjnn nnteya samutthit //MU_4,11.25// cittkhyasya dehasygalatay agalatrpay | bhedavsanay dvaitavsanay | iddhay puay saty | iya jagadrp | nnt samutthit prdurbht | kim iva | dvicandratvam iva | yath dvicandratvam ajnt samuttihati | tathety artha ||MT_4,11.25|| bhedavsanay bahvy padrthanicayam mana / bhinnam payati sarvatra ghavaapadikam //MU_4,11.26// bahvy vistray | sarvatra sarveu deeu kleu ca ||MT_4,11.26|| ko tidukh mho ham et cny ca bhvan / bhvayat svavikalpotth yti sasratm mana //MU_4,11.27// sasratm sasrabhvam ||MT_4,11.27|| manana ktrima rpam mamaitan na patmy aham / iti tattygata nta ceto brahma santanam //MU_4,11.28// tattygata mananatygata | santanam andi ||MT_4,11.28|| yathetydi nirmay ityantam eka dnta vistarea kathayati yath pravitate mbodhau tate nekataragii / somyaspandamaynekakallolvalilini //MU_4,11.29// vrytmani same svacche uddhe svduni tale / avinini vistre mahmahimani sphue //MU_4,11.30// tryaras taraga sva rpam bhvayan sa svabhvata / tryaro smti vikalpena karoti svena kalpanm //MU_4,11.31// bhraya caiva paribhraarpo smti taltalam / bhvayan bhtala yti tdgbhvanay tay //MU_4,11.32// utthita ca bald rdhvam utthito smti bhvita / tais tair vikalpais tadbhva vikalpayati sbhidham //MU_4,11.33// sasryapratibimbas tu prako smti bhvita / sarajapujaptas tu malino smti bhvita //MU_4,11.34// saratnaramijlas tu obhate dptay riy / turabharaviddhas tu talo smti vindati //MU_4,11.35// satacaladvgnipratibimbojjvaladvapu / bibheti vata dagdho smty ttamna ca kampate //MU_4,11.36// pratibimbitaveldritaapakivanadruma / mahn rambhasarambhasayuto smti rjate //MU_4,11.37// vimalollasanotpannadhvastalolaarraka / khaaa pariyto smty ttkranda ivrav //MU_4,11.38// na cormayas te jaladher vyatirikt payorast / na caika rpam ete kicit sann apy asanmayam //MU_4,11.39// na ca te nynadairghydy gus teu ca teu ca / normaya sasthit abdhau na ca tatra na sasthit //MU_4,11.40// kevala svasvabhvasthasakalpavikalkt / nana punar jt jtjt puna kat //MU_4,11.41// parasparaparmarn nntm upaynty alam / ekarpmbusmnyamay eva nirmay //MU_4,11.42// anekataragii anekataragayukte | somyaspandamayya somyajalaspandarp | anekakallolvalaya | tbhi lini | etde vrytmani | yath sa prasiddha tryara tryarkra taraga | sva rpam tryararpam sva rpam | bhvayan pramtram prati prakakurvan | svabhvata utthitena svena svasmd | avyatiriktena tryaro smti vikalpena kalpanm tryarkrakalpanm | karoti | na kevalam etm eva karoti | ki tv any api kriy karoti ity ha bhraya cetydi | sa tryara taraga paribhrao smti bhvayan | ata eva bhrayan | tata taltalam taltalkhyam | bhtalam | tay tdgbhvanay | yti gacchati | utthitam iti | sa tryara taraga rdhvam utthito smti bhvita | ata eva utthita ca tai tai vikalpai utthnavikalpai | sbhidham abhidhsahitam | tadbhvam utthnabhvam | vikalpayati vikalpena sampdayati | sasryeti spaam | saratneti spaam | sataeti | ttamna | mnai tta ttamna | pratibimbiteti spaam | vimala iti | vimala yat ullasanam | tena utpanna yat dhvasta dhvasa | tena lola arra yasya | sa | na cormaya iti | te prvokt | prvam ekavacana jtyapekay jeyam | teneha bahuvacanaprayoga | na ceti | te ca rmaya | teu gueu | na bhavanti | kevalam iti | svasvabhvastha svasvarpastha | ya vikalpa taragatsdanarpa vikalpa | tena vikalkt payasa ucchinn kt | paraspareti | parasparam anyonyam | ya parmara nikae avasthiti | tasmt | nntm upaynti | kathambht | eka rpam yat ambusmnyam | tanmay eva | ata eva nirmay notpdkhyarogarahit ||MT_4,11.29-42|| dntam uktv drntika kathayati dvbhym tathaivsmin pravitate site uddhe nirmaye / brahmamtraikavapui brahmai sphrarpii //MU_4,11.43// sarvaaktv andyante pthagvad apthakkt / sasthit aktaya citr vicitrcracacal //MU_4,11.44// sitapadasyrtha svakahena kathayati uddhe iti | nirmaye cetykhyd mayt nikrnte | brahmamtram ekam kevalam | vapu svarpa yasya | tde | sphram sphuraalam | vapur asystti | tde | etde brahmai | apthakkt aktaya | tathaiva taragavat | pthagvat sasthit bhavanti | yugmam ||MT_4,11.43-44|| nnakti hi nntvam eti svavapui sthitam / bhitam brahmai brahma payasvormimaalam //MU_4,11.45// brahma uddha cinmtratattvam | brahmai svavapui brahmkhye svasvarpe | bhitam jagadrpay bhitatay yukta sat | nntvam nnbhvam | eti gacchati | kathambhtam | nnakti | anyath nntvagamana yukta na syd iti bhva | brahma kim iva bhitam | payasi rmimaalam iva ||MT_4,11.45|| nanu yadi padirpea brahmaiva bhitam asti tarhi padrthnm pratyeka niyata rpa katham astty | atrha nnrpakarpatvd vairpyaatakri / niyatir niyatkr padrtham adhitihati //MU_4,11.46// nnrpakam yat rpam | tadyuktatvt vairpyaatakri padrthnm prati niyatarpkhyavirpatatakri | niyati niyatykhy akti | padrtham adhitihati svavaa karoti | brahmaa utpannay niyatiakty eva padrthnm pratyeka niyata rpam astti bhva ||MT_4,11.46|| smnyenoktv stoka vieea kathayati ja jyam updatte cittvam yti cinmay / vsanrpi akti svasvarpasthittmana //MU_4,11.47// vsanrpi vsanrpea sthit | svasvarpasthita ya tm | tasya | akti niyatiakti | ja jyavsanrpi bhtv | jyam updatte ghti | yena sthvara rpam prakakaroti | cinmay cetanatvavsanrpi bhtv | cittvam yti | yena jagama rpam prakakaroti ||MT_4,11.47|| phalitam ha brahmaivnagha teneda sphrkra vijmbhate / nnrpai parispandai paripra ivrava //MU_4,11.48// he anagha | tena tata heto | ida sphrkram jagat | brahmaiva vijmbhate vilasati | ka iva | paripra arava iva | yath sa nnrpai parispandai taragkhyai parispandai | vijmbhate | tathety artha ||MT_4,11.48|| nnt svayam datte nnkravihrata / tmaivtmany tmanaiva samudrmbha ivmbhasi //MU_4,11.49// nnkrrtham nnkragrahartham | ya vihra kr | tasmt ||MT_4,11.49|| vyatirikt na payaso vicitr vcayo yath / vyatirikt na sarvet samagr kalans tath //MU_4,11.50// sarvet sarvaniymakatvena sthitt cinmtratattvt | kalan jagadrp kalan ||MT_4,11.50|| stambhapupalatpattraphalakorakayuktaya / yathaikasmi sthit bje tath brahmai aktaya //MU_4,11.51// aktaya jagadrp aktaya ||MT_4,11.51|| nnkarttay nnaktit purue yath / tathaivtmani sarvaje sarvad sarvaaktit //MU_4,11.52// sarvaaktitym hetum ha sarvaja iti | yadi hi sarvaakti na syt tarhi sarvaja na syt | sarvajatvam ctra sarvakartty virntam | na hi ya sarva na jnti sa sarva karoti | kulldau ghadijnasya niyatatvena darant ||MT_4,11.52|| vicitravarat yadvad dyate kahintape / vicitraaktit tadvad devee sadasanmay //MU_4,11.53// spaam ||MT_4,11.53|| vicitrarpodetyam avicitrt sthiti ivt / ekavart payovhc chakracpalat yath //MU_4,11.54// spaam ||MT_4,11.54|| ajaj jaatodeti jyabhvanahetuk / ranbhd yath tantur yath pusa suuptat //MU_4,11.55// jyasya jaatvasya | yat bhvanam sakalpanam | tad eva hetu yasy | td ||MT_4,11.55|| acitta caitas akti svabandhyecchay iva / tanoti tntava koa koakrakrimir yath //MU_4,11.56// acitta atyantauddhatvena cittarahita | tntava tantusambandhi ||MT_4,11.56|| svecchaytmtmano brahman bhvayitv svaka vapu / sasrn mokam yti svlnd iva vraa //MU_4,11.57// tm tmana | tmasambandhiny svecchay | svakam nijam | vapu cinmtrkhya svarpam | bhvayitv svasvarpatvena bhvanviayat ntv | sasrt deho ham iti bhvanrpt sasrt | mokam muktim | yati | ka iva | vraa iva | yathsau svlnt mokam yti | tathety artha | svecchabdo tra icchmtravcaka ||MT_4,11.57|| yad eva bhvayaty tm satatam bhvita svayam / tayaivpryate akty ghram eva mahn api //MU_4,11.58// yad eva ym eva aktim | satatam bhvita sad vsita | mahn api vypako pi san ||MT_4,11.58|| bhvit aktir tmnam tmat nayati kat / anantam api kham prvmihik mahat yath //MU_4,11.59// bhvit bhvanviaykt | tmatm | aktirpa ya tm | tattm | mihikpake tmatm mihiktvam ||MT_4,11.59|| y aktir udit ghra yti tanmayatm aja / ym eva tu sthiti ytas tanmayo bhavati druma //MU_4,11.60// aja janmarahita uddha cinmtratattvam | sthitim dhrarpam bhmim | drumasya dhrabhtabhmyanurpatvenrohat ||MT_4,11.60|| na moko moka asya na bandho bandha tmana / bandhamokadau loke na jne protthite kuta //MU_4,11.61// asytmana | tmana asya | tarhi bandhamokau kasya bhavata ity | atrha bandheti | bandhamokayor utthnam eva paramrthato nstti k taddhracinteti bhva ||MT_4,11.61|| nsya bandho na mokso sti tanmaya caiva lakyate / grasta nityam asatyena mymayam aho jagat //MU_4,11.62// asytmana | paramrthata bandha nsti | moko pi nsti | ki tu mukhata tanmaya bandhamokamaya | lakyate | nanu tarhi jagati bandhamokakalan katham astty | atrha | jagacchabdentra jagadgat pramtra lakyante | aho carye | jagat jagadgat pramtra | asatyena asatyabhtena bandhamokkhyena kenpi | grastam svakalanvia ktam | atra hetu vieaadvreha mymayam iti | mymayatvd evsatyena grastatvam iti bhva ||MT_4,11.62|| nanu katham tm bandhamokdikalangrasta iva sampanna ity | atrha yadaiva citta kalitam akalena kiltman / koakavad tmyam anenvalitas tad //MU_4,11.63// akalena akhaatvt kalrahitena | anentman yadaiva citta kalitam kalanay prakaktam | tadnentman koakavat koakrakrimivat | tm svasvarpam | vta | bandhamokdikalanrpea koenvta ||MT_4,11.63|| nanv etentman kalitam mana kasmd updnn nirgatam ity | atrha ananyarps tv anyatvavikalpitaarrak / manaaktaya etasmd im nirynti koia //MU_4,11.64// ananyarp abhinn | im pthaktvena vartamn ||MT_4,11.64|| tatsths tajj pthagrp samudrd iva vcaya / tatsths tajj pthaksth ca candrd iva marcaya //MU_4,11.65// tatsth tasmin paramtmani sthit | tajj tasmt paramtmana jt | et manaaktaya pthagrp bhavanti | k iva | vcaya iva | yath vcaya samudrt pthagrp bhavanti | tathety artha | dvitya dnta kathayati tatsth iti ||MT_4,11.65|| asmin spandamaye sphre paramtmamahmbudhau / cijjale vitatbhoge cinmtrarasalini //MU_4,11.66// kcit sthit haribrahmarudracidvalandhik / laharya prasphuranty et svabhvodbhvittmik //MU_4,11.67// spandamaye ahavimaramaye | ahavimarasyaivtra spandatvt | sphre vistre | cit cetyonmukh cit | s eva jalam yasmin | tde | cinmtram cetynunmukh cit | s eva rasa yasmin | tde | rasa jalasya srabhta svdkhyo gua jeya | etde paramtmamahmbudhau | kcit et laharya cillaharya | prasphuranti | laharya kathambht sthit | haribrahmarudrarp y cidvalan citspand | t adhikam ysm | tdya sthit | puna kathambht | svabhvt udbhvita prakabhva gata | tm ysm | t | kcil laharya haribrahmarudrarpatay sphurantti bhva ||MT_4,11.66-67|| kcid yamamahendrrkavahnivairavadik / ghnanti kurvanti tihanti laharya capalaia //MU_4,11.68// capal ea icch | ysm | t ||MT_4,11.68|| kcit kinnaragandharvavidydharasurdik / utpatanti patanty ugr laharya parivalgit //MU_4,11.69// parivalgit spandith ||MT_4,11.69|| kcit kicitsthitkr yath kamalajdik / kcid utpannavidhvast yath suranardik //MU_4,11.70// kicit kla sthita kra ysm | t kicitsthitkr ||MT_4,11.70|| krimikapatagdigonsjagardik / kcit tasmin mahmbhodhau sphuranty eteu binduvat //MU_4,11.71// etev iti bahuvacanam pdaprartham | tenaitasmin mahmbhodhv iti yojyam ||MT_4,11.71|| kcic calnanamgagdhravajulakdaya / sphuranti girikujeu velvanataev iva //MU_4,11.72// spaam ||MT_4,11.72|| sudrghajvit kcit kcid atyalpajvit / svatucchabhvant tuccht kcit tucchaarrik //MU_4,11.73// kcit tuccht asatyt | svatucchabhvant svaviayt tucchavikalpant | tucchaarrik bhavanti ||MT_4,11.73|| sasrasvapnasarambhe kcit sthairyea bhvit / svavikalpahat kcic chakante susthira jagat //MU_4,11.74// sthairyea sthiratay | bhvit sthiro ya sasra iti vsanyukt kt ||MT_4,11.74|| alplpabhvan kcid dainyadoavakt / ko tidukh mho ham iti dukhair dhkt //MU_4,11.75// atra bhvany alplpatvam atimauhyena jeyam ||MT_4,11.75|| kcit sthvarat yt kcid devatvam gat / kcit puruatm prpt kcid dnavat gat //MU_4,11.76// spaam ||MT_4,11.76|| sargntalokena prvoktam evrtha sakipya kathayati kcit sthit jagati kalpaatny analp kcid vrajanti paramam purua suuddh / brahmravt samudit laharvilol citsavido hi mananparanmavatya //MU_4,11.77// iti rbhskarakahaviracity rmokopyakym ekdaa sarga ||11|| sursuranarkr im y savido mune / brahmravd abhinns te satyam etan metarat //MU_4,12.1// etat | sursuranarkr y savida | brahmravd abhinnatvam | itarat bhinnatvam | sursuranarm prdhnyt grahaam ||MT_4,12.1|| sursuranarkr savida viinai mithybhvanay brahman svavikalpakalakit / na brahma vayam ity antarnicayena hy adhogat //MU_4,12.2// kalakitatve uttarrdhena hetu kathayati na brahmeti | hiabda yasmdarthe ||MT_4,12.2|| brahmao vyatiriktatvam brahmravagat api / bhvayantyo vimuhyanti bhmsu bhavabhmiu //MU_4,12.3// bhmsu dukhadyitventyantabhaynaksu ||MT_4,12.3|| y et savido brhmyo mune naikakalakit / etat tat karmam bjam atha karmaiva viddhi v //MU_4,12.4// et sursuranarkratvena prvam ukt | savida parmar | brhmya brahmasambandhinya | naikakalakit na ekena prakrea kalakit | bahuprakrea kalakit ity artha | tat etat t et brhm savida | karmam bjam kraam | viddhi | atha v karmaiva viddhi | karmatveneasya bhyakarmaa etadanu pratatvt | na hi savitparmaram antarea bhyakarmaa utthna da yukta v ||MT_4,12.4|| etsm eva samastajagannimittatva kathayati sakalparpayaivntar mune kalanayaitay / karmajlakarajnm bjamuy karlay //MU_4,12.5// im jagati vistre arropalapaktaya / tihanti parivalganti rudanti ca hasanti ca //MU_4,12.6// brahmastambhaparyanta spandanai pavano yath / ullasanti niyacchanti mlyanti vihasanti ca //MU_4,12.7// he mune | sakalparpay sakalpasvarpay | karmajlakarajnm bjamuy karmajlakraabhtayeti yvat | ata eva vikarlay bhaynakay | etay kalanay savidrpay kalanay | vistre jagati brahmastambhaparyanta arropalapaktaya arrapapaktaya | tihanti parivalganti rudanti ca hasanti ullasanti niyacchanti mlyanti vihasanti ca upalakaa caitat | sarv kriy kurvantty artha | mtaarreu prvoktakriym adarant | ko yath | pavano yath | yath pavana svntasthai spandanai nnvidh kriy karoti | tathety artha ||MT_4,12.7|| t et kcid atyacch yath harihardaya / kcid alpavimohasth yathoraganarmar //MU_4,12.8// spaam ||MT_4,12.8|| kcid atyantamohasth yath tarutdaya / kcid ajnasammh krimikatvam gat //MU_4,12.9// spaam ||MT_4,12.9|| kcit tavad uhyante dre brahmamahodadhe / aprptabhmik et yathoraganardaya //MU_4,12.10// aprptabhmik aprptapr ||MT_4,12.10|| taamtra samlokya kcit khedam upgat / jtjt nikhanyante ktntajaradkhun //MU_4,12.11// taamtra samlokya na tv sdya | tadsdane hi puna puna ktntanikhanana na yukta syt | taa ctra cinmtravirntirpo jeya ||MT_4,12.11|| kcid antaram sdya brahmatattvamahmbudhe / gats tattm aokya haribrahmahardik //MU_4,12.12// tattm brahmatm | aokya okbhvya ||MT_4,12.12|| alpamohnvit kcit tam eva brahmavridhim / adargarogaugham avalambya vyavasthit //MU_4,12.13// avalambya svtmatvenritya | kcit jvanmuktarp ity artha ||MT_4,12.13|| kcid bhoktavyajanmaugh bhuktajanmaughakoaya / vandhy prakatmasya sasthit bhtajtaya //MU_4,12.14// prakatmasya prakatamaso gayukta | ata eva vandhy samyagjnkhyaphalarahit ||MT_4,12.14|| kcid rdhvd adho ynti tathdhastn mahat padam / rdhvd rdhvatara kcid adhastt kcid apy adha //MU_4,12.15// adha pauyoni naraka v | mahat padam mnuya svarga v ||MT_4,12.15|| sargntalokena siddhnta kathayati bahusukhadukhakasaka kriyeyam paramapadsmarat samgateha / paramapadvagamt prayti na vihagapatismarad viavyatheva //MU_4,12.16// vihagapate gruikamantradevatrpasya garuasyeti ivam ||MT_4,12.16|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvdaa sarga ||12|| o | rvasiha rrmam praty ha vicrayantas tattvaj iti te jgatr gat / samagys tat tasmt pracelu cacalava //MU_4,15.1// jgat jagatsambandhin | gat racan ||MT_4,15.1|| kramd kam kramya nirgatymbudakoarai / samprpu siddhamrgea mandara hemakandaram //MU_4,15.2// koarair iti | koarebhya ity asyrthe ||MT_4,15.2|| adhityaky tasydrer rdraparvaguhitm / dadara bhrgava ukm prvajanmodbhav tanum //MU_4,15.3// spaam ||MT_4,15.3|| uvca ceda he tta tanv tanur iya hi s / y tvay sukhasambhogai pur samabhillit //MU_4,15.4// spaam ||MT_4,15.4|| iya s mattanur yasy mandrakusumotkarai / racit tal ayy merpavanabhmiu //MU_4,15.5// s iti | na tv any ||MT_4,15.5|| iya s mattanur mattadevastrgaallit / sarspamukhaku paya ete dhartale //MU_4,15.6// spaam ||MT_4,15.6|| nandanodynaaeu mama tanv yaynay / cira vilasita seya ukakaklat gat //MU_4,15.7// vilasitam iti bhve kta ||MT_4,15.7|| surgangasasagd uttugnagaragay / cetovtty rahitay tanveha mama uyate //MU_4,15.8// uyate bhve lakra ||MT_4,15.8|| teu teu vilseu tsu tsu dasu ca / tath t bhvan baddhv katha svastho si dehaka //MU_4,15.9// t bhvan surastrviay | svastho si cacalatrahitatvt | anukampito deha dehaka | tasymantraa dehaketi ||MT_4,15.9|| h tano kvvabhagnsi tpasaoam gat / karakatm praytsi mm bhvayasi durbhage //MU_4,15.10// karakatm kakalatm | he durbhage tano | tvam mm bhvayasi ki smarasi | atisnehkulatvd iyam ukti ||MT_4,15.10|| dehenha vilseu yenaiva mudito bhavam / kakalatm upagatt tasmd eva bibhemy aham //MU_4,15.11// yena dehenha vilseu mudita abhavam | kakalatm upagatt tasmd eva deht | aham bibhemi ||MT_4,15.11|| trjlasamkro yatra hro bhavat pur / mamorasi nilyante paya tatra piplak //MU_4,15.12// nilyante laganti ||MT_4,15.12|| dravatkcanakntena lobha nt vargan / yena madvapu tena paya kakalatohyate //MU_4,15.13// uhyate dhryate ||MT_4,15.13|| paya me vitatsyena tpasaukakttin / matkaklakuvaktrea vitrsyante vane mg //MU_4,15.14// vitrsyante vikrayuktatvena trsayukt kriyante ||MT_4,15.14|| paytisaukatay avodaradar mama / prakrkujlena vivekeneva obhate //MU_4,15.15// avodaram mtaarrodaram eva dar ||MT_4,15.15|| mattanu pariukeya sthitottn vanvanau / vairgya nayatvtmatucchatvenmbarasthitn //MU_4,15.16// ambarasthitn devn ||MT_4,15.16|| abdarparasasparagandhalobhavimuktay / nirvikalpasamdhyeva mama tanvoyate girau //MU_4,15.17// mama tanv kathambhtay | nirvikalpe vikalpanikrnte cinmtre | samdhi yasy | s | tdy ||MT_4,15.17|| sante cittavetle ym nandakal tanu / yti tm api rjyena jgatena na gacchati //MU_4,15.18// jgatena jagatsambandhin ||MT_4,15.18|| paya virntasarveha vigateakautukam / nirastakalpanjla sukha ete kalevaram //MU_4,15.19// spaam ||MT_4,15.19|| cittamarkaasarambhasakubdha kyapdapa / tath vegena calati yath mlni kntati //MU_4,15.20// mlakntanam vyvahrikakobharpa jeyam ||MT_4,15.20|| cittnarthavimukto sau gajbhraharivibhramam / nyam payati me deha parnanda iva sthita //MU_4,15.21// gajbhraharm gajameghasihnm | vibhramam vilsam | ccalyam iti yvat | na payati nnubhavati ||MT_4,15.21|| sarvjvarasammohamihikaradgamam / acittatva vin nnyac chreya paymi jantuu //MU_4,15.22// spaam ||MT_4,15.22|| ta eva sukhasambhogasmnta samupgat / mahdhiya ntadhiyo ye yt vimanaskatm //MU_4,15.23// spaam ||MT_4,15.23|| sarvadukhadamukt sant vigatajvarm / diy paymy amanan vane tanum imm aham //MU_4,15.24// spaam ||MT_4,15.24|| atra rrma pcchati bhagavan sarvadharmaja bhrgavea tad kila / subahny upabhuktni arri puna puna //MU_4,15.25// bhguotpdite kye tat tasmis tasya kim mune / mahn atiayo jta paridevanam eva v //MU_4,15.26// atiaya atiayajnam ||MT_4,15.25-26|| rvasiha uttara kathayati ukrasya kalan rma ysau jvada gat / karmtmik samutpann bhgor bhrgavarpi //MU_4,15.27// kalan ukrajvaprdurbhvakr samvidkhya spanda | ukrasya jvadam ukrasambandhijvvasthm | bhgor iti pacam | seti ea ||MT_4,15.27|| s hdamprathamatvena sametya paramt padt / bhtkapadam prpya vtavyvalit sat //MU_4,15.28// prpnapravhea praviya hdayam bhgo / kramea vryatm etya sampannauanas tanu //MU_4,15.29// idamprathamatvena tatprvatvena | sametya samyak utthya | auanas tanu ukraarrarp | yugmam ||MT_4,15.28-29|| vihitabrhmasaskr tata s pitur agrag / klena mahat prpt ukakaklarpatm //MU_4,15.30// spaam ||MT_4,15.30|| idamprathamam yt yad s brahmaas tanu / atas tm prati ukrea tad tat paridevitam //MU_4,15.31// idamprathamam tatprvam | tat paridevitam tdam paridevana ktam ||MT_4,15.31|| vtargo py aniccho pi samagviprarpavn / sv uoca tanu ukra svabhvo hy ea dehaja //MU_4,15.32// spaam ||MT_4,15.32|| ki tu pradarita tena okavyjena dhmatm / vairgyapratipattyai tat pthaktva dehadehino //MU_4,15.33// ki tv iti pakntare | tath ca paropakrrtham eva ukrea paridevana ktam iti bhva ||MT_4,15.33|| jasyjasya ca dehasya yvajjvam aya krama / lokavad vyavahro yat saktysaktytha v sad //MU_4,15.34// atha v pakntare | dehasya vyavahra iti sambandha | yad v lakaay | dehasya dehina ity artha | tath ca jasya dehasyjasya v dehasyety artha | jasysakty ajasya saktyeti kramo jeya ||MT_4,15.34|| ye parijtagatayo ye cj paudharmia / lokasavyavahreu te sthit vanajlavat //MU_4,15.35// vanajlam sthitatvamtre upamna jeyam ||MT_4,15.35|| vyavahr yathaivjas tathaiva kila paita / vsanmtrabhedo tra kraam bandhamokayo //MU_4,15.36// vsanmtrabheda uddhatvuddhatvena jeya ||MT_4,15.36|| yvac charra tvad dhi dukhe dukha sukhe sukham / asasaktadhiyo dhr darayanty aprabuddhavat //MU_4,15.37// darayanti anyn prati darayanti | na tu svayam payanti ||MT_4,15.37|| sukheu sukhit nitya dukhit dukhavttiu / mahtmno hi dyante nnam antas tu tal //MU_4,15.38// tal sukhadukhaktakobharahit ||MT_4,15.38|| stambhasya pratibimbni kubhyanti na vapu sthiram / jasya karmendriyy eva kubhyanti na mana sthiram //MU_4,15.39// sthira vapu dha stambhkhya svarpam | kubhyantty antargataic | kau prayogau | te na kobhayantty artha | karmendriyy upalabdhykhyakarmakri jnendriyty artha ||MT_4,15.39|| calcalatay tajjo lokavttiu tihati / adhasthitir iva svaccham pratibimbeu bhskara //MU_4,15.40// calcalatay atyantaccalyena | bhskara kathambhta | adha adhodee | sthiti avasthna yasya | sa ||MT_4,15.40|| santyaktalokakarmpi baddha evprabuddhadh / atyaktamohallo pi mukta eva prabuddhadh //MU_4,15.41// prabuddhadhtvprabuddhadhtvayor evtra bandhamokau prati kraatvam iti bhva ||MT_4,15.41|| muktabuddhndriyo mukto baddhakarmendriyo pi hi / baddhabuddhndriyo baddho muktakarmendriyo pi hi //MU_4,15.42// hiabda prasiddhau ||MT_4,15.42|| sukhadukhador loke bandhamokados tath / hetur buddhndriyy eva tejsva prakane //MU_4,15.43// prakane arthaprakaatkarae ||MT_4,15.43|| bahir lokocitcras tv antar cravarjita / samo sann iva tiha tva santasakalaiaa //MU_4,15.44// anta manasi ||MT_4,15.44|| sarvaiavimuktena svtmantmani tihat / kuru karmi kryi nna smanasi sthiti //MU_4,15.45// he rma | tvam | sarvaiavimuktena | ata eva tmani na tu antmarpeu viayeu | tihat tman manas | kryi niyatni | karmi kuru | nna nicayena | s amanasi sthiti manasi sthiti na bhavati ||MT_4,15.45|| dhivydhimahvarte garte sasravartmani / mamatogrndhakpe smin m pattapadyini //MU_4,15.46// mamatogrndhakpe kathambhte | sasravartmani sasrarpe mrge | garte gartatay sthite ||MT_4,15.46|| na tvam bhveu no bhvs tvayi tmarasekaa / uddhabuddhasvabhvas tvam tmasastha sthiro bhava //MU_4,15.47// tvam skibhtauddhacinmtrarpa tvam | tmasastha uddhabuddhasvabhvasvtmapara | na tu dehdipara ||MT_4,15.47|| sargntalokenottara sampayati vyapagatamamatmahndhakram padam amala vigataiaa sametya / prabhavasi yadi cetaso mahtmas tad atidhiye mahate sate namas te //MU_4,15.48// vyapagatam mamatrpam mahndhakram yasya | tat | tdam | ata evmalam vigataiaam tptatay samastkkrahitam | padam cinmtrkhyam padam | sametya svtmatvena vibhvya | yadi cetasa prabhavasi ceta jetu samartho bhavasi | he mahtman | tat tad | te tubhyam | nama astu | kathambhtya | atidhiye utkabuddhaye | mahate mahattvayuktya | sate sanmtrasvarpya | iti ivam ||MT_4,15.48|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacadaa sarga ||15|| athkipya vacas tasya tanayasya tad bhgo / uvca bhagavn klo vaco gambhranisvanam //MU_4,16.1// kipya kepaviaya ktv | bhgo tanayasya ukrasya ||MT_4,16.1|| kla kathayati samagtpasm et tanu santyaja bhrgava / praviem tanu sdho nagarm iva prthiva //MU_4,16.2// samagtpasm samagtpasasambandhinm ||MT_4,16.2|| kle prvajay tanv tapa ktvnay puna / gurutvam asurendr kartavyam bhavatnagha //MU_4,16.3// spaam ||MT_4,16.3|| mahkalpnta yte bhavat bhrgav tanu / apunargrahayai tyjy pramlnapupavat //MU_4,16.4// spaam ||MT_4,16.4|| jvanmuktapadam prptas tanv prktanarpay / mahsurendragurut kurvas tiha mahmate //MU_4,16.5// prktanarpay ukrkhyay ||MT_4,16.5|| kalyam astu v ymo vaya tv abhimat diam / na kicid api tac citta yasya nbhimatam bhavet //MU_4,16.6// nanu katha tavpy abhimatam astty | atrha na kicid iti | tat kicid api na bhavati | yasya cittasybhimatam nsti | ato mampi sacittatvd abhimatam astti bhva ||MT_4,16.6|| ity uktv mucato pupa tayo so ntaradhyata / taptur iva rodasyo samam aubhir aumn //MU_4,16.7// taptu srya | rodasyo dyvpthivyo ||MT_4,16.7|| gate tasmin bhagavati tm uktv bhavitavyatm / vicrya bhrgavo bhedy niyat niyater gatim //MU_4,16.8// klakraasaukm bhvipupaubhodaym / vivea t tanum bl sulatm iva mdhava //MU_4,16.9// abhedym bhettum aakym | klkhya yat kraam | tena ukm | mdhava vasanta | lakaay vsantika rasa | bhv pupavat ubha udaya yasy | tm ||MT_4,16.8-9|| s brhmaatanur bhmau vivaravad anagik / papta kampit tram chinnaml lat yath //MU_4,16.10// brhmaatanu samagtpasatanu ||MT_4,16.10|| tasym praviajvym putratanvm mahmuni / cakrpyyanam mantrai sakamaaluvribhi //MU_4,16.11// pyyanam praam ||MT_4,16.11|| sarvanya tatas tanvys tasy pr virejire / sarita prvvmbuprapritakoar //MU_4,16.12// spaam ||MT_4,16.12|| nalin prvvsau madhv iva nav lat / yad pr tad tasy pr pallavit babhu //MU_4,16.13// asau bhrgavatanu | pr prapr | tasy tanv | pallavit apndirpeocchn ||MT_4,16.13|| atha ukra samuttasthau vahatprasamraa / rasamrutasayogd mlam iva vrida //MU_4,16.14// mlam mld rabhya ||MT_4,16.14|| puro bhivdaym sa pitaram pvankti / prathamollsito megha staniteneva parvatam //MU_4,16.15// spaam ||MT_4,16.15|| pittha prktan tasypy liliga tanu tata / snehrdravttir jalada cird giritam iva //MU_4,16.16// spaam ||MT_4,16.16|| bhgur dadara sasneham prktan tnay tanum / matto jto yam ity sth haraty api mahmatim //MU_4,16.17// tnaym tanayasambandhinm | nanu tdgjnayuktena tena katha tnay tanu sasneha dety | atrha matta iti ||MT_4,16.17|| matputro yam iti sneho bhgum apy aharat tad / parattmyat ceya yvadkti bhvin //MU_4,16.18// parat parabhva | tmyat tmyabhva | yvadkti yvaccharram | bhvin aparihry ||MT_4,16.18|| babhvatu pitputrau tv athnyonyaobhitau / nivasnamuditv arkapadmkarv iva //MU_4,16.19// nivasne prabhte | muditau ||MT_4,16.19|| atraivnyadntadvaya kathayati cirasagamasambaddhv iva cakrhvadampat / ghangamaghanasnehau mayrajaladv iva //MU_4,16.20// cirakladhotkahayogyay kathay tay / sthitv tatra muhrta tv athotthya mahmat //MU_4,16.21// samagdvijadeha tam bhasmast tatra cakratu / ko hi nma jagajjta cra nnutihati //MU_4,16.22// cram lokcram ||MT_4,16.20-22|| eva tau knane tasmin pvane bhgubhrgavau / sasthitau tapas dptau divva aibhskarau //MU_4,16.23// spaam ||MT_4,16.23|| ceratur jtavijeyau jvanmuktau jagadgur / deakladaaugheu suama susthira tapa //MU_4,16.24// tapa kathambhtam | obhana ama yasmin | tat | tdam ||MT_4,16.24|| athsuragurutva sa ukra klena labdhavn / bhgur apy tmano yogye pade tihad anmaye //MU_4,16.25// tmana yogye pade videhamuktykhye pade ||MT_4,16.25|| sargntalokena ukravttnta sakipya kathayati ukro sv iti | ukro sau prathamam iti kramea jta etasmt paramapadd udrakrti / svenu smtipadavibhramea pacd eva ca pravilulito dantareu //MU_4,16.26//etasmt sarvem tmatvena puro vartamnt | paramapadt cinmtrkhyt uttamt sthnt | dantareu samagtpasatvaparyantev avasthvieeu | iti ivam ||MT_4,16.26|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae oaa sarga ||16|| o | rrma pcchati bhagavan bhguputrasya pratibh snubhtita / yathsya saphal jt tathnyasya na kim bhavet //MU_4,17.1// he bhagavan | asya samanantaroktena vttntena varitasya | bhguputrasya | s pratibh tat nnyonigamanarpam pratibhnam | anubhtita anubhavt heto | saphal arthakriykhyaphalayukt | jt | anyath hi bhgusambandh svasambandh v samagtpasaviayo nubhava na yukta syt iti bhva | tath tadvat | anyasya ukravyatiriktasya puruasya | s pratibh saphal kim katham | na bhavet | na hi svapne pratibhta svasmin gajditvam pratyakam anubhyate ||MT_4,17.1|| rvasiho trottara kathayati idamprathamam utpann s tad brahmaa padt / uddh matir bhrgavasya nnyajanmakalakit //MU_4,17.2// idamprathamam tatprvam | yata bhrgavasya ukrasya | brahmaa padt sadya utthitatvt | s nnyonipratibhnaviay | buddhi | uddh prvajanmavsannicaykaluit | st | tata tasya s nnyonigamanarp pratibh saphal jt | anye tu prvatamam utpannatvt madhye nnjanmntarotthavsanjlakalakit santa na svapratibhnam pratyakam anubhavantti bhva ||MT_4,17.2|| nanv asy uddhy mate svarpa kdg astty | atrha sarvaianm iti | sarvaian santau uddh cittasya y sthiti / tat sattvam ucyate sai vimal cid udht //MU_4,17.3//sarvaianm nnbhogyajlaviay samastnm icchnm | ntau suuptydiprabhvena samyagjndin v amane sati | cittasya manasa | y sthiti yat avasthnam | asti | paitai tat sattvam ucyate | s eva vimal cit vimal mati | udht | ki ca iyam eva uddh mati idamprathamam utpannasya ca bhavati jvanmuktasya ca bhavati | idamprathamam utpannasya bhyonmukh | jvanmuktasya tu tyajyamnabhyeti viea ||MT_4,17.3|| vieaenoktv smnyena kathayati mano nirmalasattvtma yad bhvayati ydam / tat tathu bhavaty eva yathvarto rave mbhasa //MU_4,17.4// nirmalasattvtma prvalokoktanirmalasattvasvarpam | mana | yat ydam yena prakrea yuktam | bhvayati anusandhnaviayat nayati | tat vastu | u tath tena prakrea yuktam | bhavati | tat vastu ka iva | varta iva | yath arave sthita ambhasa varta sadya anyaprakrayukto bhavati | tathety artha ||MT_4,17.4|| anena vttntena siddha svamanita kathayati yath bhgusutasyaia vibhrama prodita svayam / pratyekam apy evam eva dnto tra bhgo suta //MU_4,17.5//yath bhgusutasya ea samanantarokta | vibhrama nnyonipratibhsarpo vibhrama | svayam svabhvena | prodita prdurbhta | evam eva tathaiva | pratyekam pratipuruam | udeti | sarve eva svamanapratibhsarpam eva jagat payantti bhva | asyrthasya dhkarartham punar api ukrasya dntatva kathayati dnto treti ||MT_4,17.5|| etad eva nndntai sugama karoti bjasykurapattrdi sva camatkurute yath / sarvem bhtasaghnm bhramaaas tathaiva hi //MU_4,17.6// yath bjasya svam na tv anyabjasdhraam | akurapattrdi | camatkurute ucchnatrpam nanda karoti | hi nicaye | sarvem bhtasaghnm bhtasamhnm | sva ananyasdhraa bhramaaa jagadrpa bhramaaa | tathaiva camatkurute nnsvdasaukhya karoti | sdhraatvena bhsamno py aya sasra pratyekam bhinna eveti bhva ||MT_4,17.6|| yad ida dyate vivam evam evkhila hi tat / pratyekam uditam mithy mithyaivstam upaiti ca //MU_4,17.7// asmbhi yad ida vivam sasra | dyate anubhyate | hi nicaye | evam evnena prakrea | sthitam eva tat | akhila vivam | mithy pratyekam uditam udeti | vartamne kta | mithy evstam upaiti ca paracitsvarpatvena sarvadaiva tathaiva sthitatvt | satyabhtodaystamayaviayatvyogd iti bhva ||MT_4,17.7|| nstam eti na codeti jagat kicana kasyacit / bhrntimtram idam my mudhaiva parijmbhate //MU_4,17.8// idam jagat | my myrpam ||MT_4,17.8|| yathsmatpratibhsastha so ya sasraaaka / tath te sahasri mitho dni santi hi //MU_4,17.9// yath asmatpratibhsastha sa ayam sarvendriyttacinmtrarpatvenendriytto pi san idantay sphurita sasraaa asti | tath tem sasraanm | sahasri santi | nanu katha tni na dyante ity apeky vieaam ha mitho dnti | mitha anyonyam | adni daranaviayat na ntni ||MT_4,17.9|| mithodaranadnta kathayati svapnasakalpanagaravyavahr parasparam / pthag yath na dyante tathaite sastibhram //MU_4,17.10// yath anyasya svapndi anyo nnubhavati tathnyasya sasram anyo nnubhavatti pirtha | nanu katha sargnm pratipuruam bheda iti cet | na | ekasminn eva vastuni puruabhedena heyatvopdeyatvadarant ||MT_4,17.10|| upasahra karoti eva nagaravndni nabhasakalparpim / santi tni na dyante mitho jnada vin //MU_4,17.11// eva sati | nabhasi ya sakalpa purdisakalpa | tadvat rpa yem | tdn nagar vndni samh | santi | samse upasarjanbhtasya nagarapadasya vieaadnam ram | tai nagaravndai tni nagaravndni | jnada vin cinmtrajnkhy di vin | mitha anyonyam | na dyante nnubhyante | jnad tu dyante eva | ata evha tn paymi tva na payasti bhva ||MT_4,17.11|| sarvaprasiddhnm picdnm apy etadrpatva kathayati picayakaraksi santy evarpaki hi / sakalpamtradehni sukhadukhamayni ca //MU_4,17.12// spaam ||MT_4,17.12|| svasminn apy etadrpatvam evtidiati evam eva vaya ceme sampann raghunandana / svasakalptmakkr mithysatyatvabhvit //MU_4,17.13// mithysatyatve svasatyatym | bhvit bhvanyukt ||MT_4,17.13|| eva stoka vieeoktv punar api smnyena kathayati evarpaiva hi pare vartate sargasasti / na vstav vastutas tu sasthiteyam avastuni //MU_4,17.14// evarp pratibhsarp | pare uttre cinmtre | sargeti nmadhey sasti sargasasti | na vstav asatyarp | tu pakntare | vastuta paramrthata | iya sargasasti | avastuni nye | sthit bhavati | vastutvena sthite cinmtre avastubhtasargdhratvyogt ||MT_4,17.14|| prvoktanyyena siddhasya svbhasyopasahra karoti pratyekam udita vivam evam eva mudhaiva hi / navagulmakarpea vsantikaraso yath //MU_4,17.15// evam prvoktaprakrea | vsantikarasa vasantasambandh rasa ||MT_4,17.15|| prathamo ya svasakalpa suprathm gatas tath / yathtipramrthyena dhenettha vibhvyate //MU_4,17.16// ayam prathama brahmaa tatprvatvenotthita | svasakalpa eva | tath tena prakrea | suprathm atirhim | gata | yath ittham anena prakrea | dhenvicalat | atipramrthyentiparamrthabhvena | vibhvyate nicyate | janair iti ea ||MT_4,17.16|| pratyekam udita citta svasvabhvodarasthitam / idam itthasamrambha jagat payad vinayati //MU_4,17.17// sva tmya | svabhva cinmtrkhya svarpam | tasyodare udara ivodare | na tu skd udare | sthitam vartamnam | pratyekam ekasmin ekasmin pratyekam | uditam utpannam | cittam | itthasamrambham dyamnrambhayuktam | ida jagat payat anubhavat | vinayati svarpaparmart bhrayatty artha ||MT_4,17.17|| pratibhsavad asti nsti vastvavalokant / drgha svapno jagajjlam lna cittadantina //MU_4,17.18// pratibhsavat | na hi asata pratibhsa yukta iti bhva | vastvavalokant paramrthvalokant | na hi samyagjnena jagat tihati | jagajjlam ka | drgha svapna ||MT_4,17.18|| cittasattaiva hi jagaj jagatsattaiva cittakam / ekbhve dvayor nas tac ca satyavicrat //MU_4,17.19// tat ekbhva | satyavicrat satyavicrt ||MT_4,17.19|| rrmaktasya pranasyottaram anusmarati uddhasya pratibhso hi satyo bhavati cetasa / nikalake hi lagati pae kukumarajan //MU_4,17.20// atra dntam ha nikalaka iti | nikalake malarahite ||MT_4,17.20|| anyennhtasynyo guo vaya vivardhate / ankrntasya sakalpai pratibhodeti cetasa //MU_4,17.21// anhtasya ankrntasya | dntam uktv drntika kathayati ankrntasyeti | pratibh pratibhsa | udeti saphalatvena prdurbhavati ||MT_4,17.21|| suvaro na sthiti yti malavaty auke yath / ek di sthiti yti na mlne cittake tath //MU_4,17.22// suvara obhana ukldivara | mlne sakalparite ||MT_4,17.22|| pramrjand iva maes tmrasyeva ca yuktita / ciram ekadhbhysc chuddhir bhavati cetasa //MU_4,17.23// ekasmin samyagjndau | ya dhbhysa nairantaryea taccintanam | tasmt ||MT_4,17.23|| rrma pcchati pratibhstmani jagaty ete klakriykram / sodaystamay jt katha ukrasya cetasa //MU_4,17.24// pratibhstmani jagati sphuritn klakriykram sodaystamayatvam na yuktam | tac ca ukracetasa katha jtam iti bhva ||MT_4,17.24|| rvasiha uttaram ha ydg jagad ida da ukrea pitmtta / tdk tasya sthita citte mayre mayravat //MU_4,17.25// pitmtta utpannena ukrea ydk ida jagat dam | tat tasya ukrasya | citte tdk sthitam st | katham | mayravat | yath mayre mayra asti | tathety artha ||MT_4,17.25|| svabhvakot svadita tad anena kramoditam / bjenkurapattrdilatpupaphala yath //MU_4,17.26// tata anena ukrea | tat cittastha jagat | svabhvakot cittarpa ya svabhva | tadrpt kot | kramoditam sat svaditam svdaviayktam | atra dntam ha bjeneti ||MT_4,17.26|| jvo yadvsansras tad evnta prapayati / svapna evtra dnto drghasvapnas tv ida jagat //MU_4,17.27// nanu katham atra svapna dnta astty | atrha drghasvapna eveti | drghatvam ctra cirapratibhsavaj jeyam ||MT_4,17.27|| pratyekam udito rma nanu sasraaaka / rtrau sainyanarasvapnajlavat svtmani sphua //MU_4,17.28// rtrau hi sainyanarasvarpa svapnajlam pratyekam pthag | udeti ||MT_4,17.28|| rrma pcchati ea sastiaaugho mitha sammilati svayam / no vpi yadi tan me tva yathvad vaktum arhasi //MU_4,17.29// ea sastiaaugha svayam svabhvena | mitha anyonyam | yadi milati yadi v no milati api | tvam etat yathvat samyak | vaktum arhasi samyak kathayeti yvat ||MT_4,17.29|| rvasiha uttaram ha malina hi mano vrya na mitha leam arhati / ayo yasvsantapte uddhe tapte tu lyate //MU_4,17.30// hi nicaye | malinam rgdimaladitam | ata evvryam | mana mitha anyonyam | leam melanam | nrhati | kim iva | aya iva | yathya asantapte ayasi lea nrhati | tathety artha | tu pakntare | mana | uddhe manasi | lyate milati | aya ca santapte yasi lyate ||MT_4,17.30|| cittatattvni uddhni sammilanti parasparam / ekarpi toyni ynty aikya nbilni hi //MU_4,17.31// spaam ||MT_4,17.31|| sargntalokenpy etad eva kathayati uddhir hi cittasya vivsanatvam abhtasavedanarpam ekam / tasy suupttmapadt prabudhya tanmtrayukty parasagam eti //MU_4,17.32// hi nicaye | abhtasavedantma asiddhapadrthasavedanasvarpam | vivsanatvam padrthaviayabhvankhyasaskrarhityam | ekam kevalam | cittasya uddhi bhavati | tat cittam | suupttma suuptasvarpam | yat padam sthnam | tasmt | tasy uddhe heto | prabudhya turykhyam bodham prpya | tanmtrayukty skmabhtayogena | parasagam anyai saha leam | eti gacchati | tanmtrayukty melana ca svena saha sarvasyaikopdnatvajnam eva jeyam | iti ivam ||MT_4,17.32|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptdaa sarga ||17|| o | nanu katha tanmtrayukty ceta anyai saha milatty | atrha sarvasastiaeu bjarpakaltmana / tanmtrapratibhsasya pratibhse na bhinnat //MU_4,18.1// bjarp bjasvarp | y kal | tadtmana tatsvarpasya | sthlabhtabjarpasyeti yvat | tanmtrapratibhsasya pacatanmtrkrasya pratibhsasya | sarvasastiaeu samasteu sargarpeu aeu | pratibhse sphurae | bhinnat nsti | mda iva ghadiu sphurae | ata tanmtrayukty cittasynyamelana yuktam eveti bhva | tanmtri ca sthlabhtabjabhtni saskramtraarri kdibhyo buddhy pthakktni paca abddni jeyni ||MT_4,18.1|| na kevala sargai saha melanam eva tanmtrayukty bhavati ki tu brahmai melanam api tayaivety abhipryeha pravttir v nivttir v tanmtrpattiprvakam / sarvasya jvajtasya suuptatvd anantaram //MU_4,18.2// sarvasya jvajtasya jvasamhasya | suuptatvt suuptabhvt | anantaram pact | pravtti v anyasargai saha melana v | nivttir v sargebhya nivttirpam brahmai melana v | tanmtrpattiprvakam tanmtrayogaprvakam eva | bhavati | suuptau sargm bjatvenvasthnt nivttyasambhava sargm prkayennavasthnt pravttyasambhava iti suuptatvd anantaram ity uktam | anantaram iti kathanena ca suupter atrvayambhva scita | brahmasargayo setutvena sthity suupter avayambhvasya suspaatvt | atra ca pravtti jvanmuktn nivtti videhamuktnm iti viayavibhgo draavya | itarem pravttis tu ajnamlatvena neha vaktu yukt ||MT_4,18.2|| praktatvt pravtte tanmtrpattiprvakatvam pthak kathayati pravttibhjo ye jvs te tanmtrapada gat / tanmtraikatay sargn mitha payanti kalpitn //MU_4,18.3// ye jv jvanmuktasvabhv jv | pravttibhja sattvaeatay pravttiyukt bhavanti | te tanmtraikatay tanmtrayukty | kalpitn paramrthatay kalpitasvarpn | sargn | mitha anyonyam | payanti | jvanmuktnm mansy anyonyam milantty atra parama rahasyam ||MT_4,18.3|| tanmtraikyapralena citr sargajalay / paraspara sammilanti ghanat ynti cbhita //MU_4,18.4// tanmtrm pacatanmtrm | yad aikyam | tad eva prala jalapravhamrga | tena | ghanatm ghanbhvam ||MT_4,18.4|| nanu sarve sargaugh tanmtraikyapralena milanty atha v katipaye evety | atrha kecit pthak sthitim it pthag eva laya gat / kecin mitha sammilit jagata sthit kt //MU_4,18.5// kecid auddhamataya | uttarrdhe kecit uddhamataya | kt kalpit | na tu sahaj ||MT_4,18.5|| nanv etd sargaugh kasminn dhre sthit bhavantty | atrha jagataasahasri yatrsakhyny av aau / aparasparalagnni knanam brahma nma tat //MU_4,18.6// aparasparalagnni anyonyam asakrni | aau aau pratyaam ||MT_4,18.6|| mitha sa melana naiti ghanat samupgata / yad yad yatra yath rha tat tat payati netarat //MU_4,18.7// ghanatm ghanbhvam | gata sarga | mitha sa melana naiti na gacchati | yata sa sarga | lakaay tatrastha pramt | yat yat yatra rham paricitam | tat tat tatra payati | na itarat | atra pramtur auddhamatitva hetutvena bahua uktam ||MT_4,18.7|| vartamnamanorjyavaj jvaparampar / paraspara sammilit sarg rhibhvan //MU_4,18.8// vartamnam yat manorjyam sakalpa | tadvat | jvaparampar paraspara sammilit bhavanti | samnamanorjyatvj jv parasparam milantti bhva | jvaparampar kathambht | sarg rhau satyatym | bhvan ysm | t | ayam bhva | uddhamatn sarg tanmtraikyapralena sarvad milanti | auddhamatn tu kadcid ekasakalpatveneti ||MT_4,18.8|| nanu katham iya dehasatt prkaya gat yadvaoditasakalpkhyamalvtabuddhn tanmtraikyapralennyasargai saha melana na bhavatty | atrha dehasatt bha rh dehbhvas tu vismta / dehatvaparirhatvc cidvyomn vismttman //MU_4,18.9// cidvyomn dehatvaparirhatvt cidvyomakartkt dehabhve parirhatvt | cidvyomn svtmatvena bhvitt dehabhvt iti yvat | dehasatt rh praroha gat | tu pakntare | dehbhva paramrthasan dehapratiyogikas traikliko bhva | cidvyomn kathambhtena | vismttman vismtasvarpea | vismta vismti nta ||MT_4,18.9|| athnyena dntennyasargai sammelana kathayati yath uddhapramarut paraprbhivedhant / vetti vedhyamanorjya tath sargn narray //MU_4,18.10// yath uddhapramarut prymdin uddhapra | prayogti yvat | paraprbhivedhant | parapreu yat abhivedhanam abhivypti | tasmt | parapurapraved iti yvat | vedhyamanorjyam | vedhyasya abhivypyasya puruasya | manorjya vetti | tath tadvat | narray tanmtrapralennyapuruvia jvanmukta purua brahmaa prathamam utthita puruo v | sargn ritapuruasargn | vetti ||MT_4,18.10|| eva rrmakte prane uttara samyag uktv prvatra yatra tatroktni virni upadeavkyni kathayati sarve jvarnm tmvasthtraya rita / jagratsvapnasuuptkhyam atra deho na kraam //MU_4,18.11// atra avasthtrayrayae ||MT_4,18.11|| evam tmani jvatvam anyvasthtraytmani / tpmbhasva vcitvam asmin kacati dehat //MU_4,18.12// anyvasthtraytmani | anyat svavyatiriktatvena bhsamnam | yat avasthtrayam jgraddyavasthtrayam | tat | tm svarpa yasya | tde | asmin jvatvvacchinne | tmani ||MT_4,18.12|| citkalpadam sdya suuptntapade sthitam / buddho nivartate jvo mha sarge pravartate //MU_4,18.13// citkalpadam turykhyam padam | buddha citkalvimaranasamartha | nivartate puna viayev sakti na bhajate | pravartate viaysaktim bhajate ||MT_4,18.13|| svabhvauddhir hi yad tad maitr pravartate / dvayor ekatvarpaiva susauhrdanidaran //MU_4,18.14// maitr kathambht eva | dvayo ekatvarp eva | dvayor ekatvam eva hi maitrabdrtha | puna kathambht | susauhrdanidaran | susauhrdam praastamitrabhva | nidaranam dnta yasy | s | susauhrde hi dvayor ekatvam eva bhavati ||MT_4,18.14|| aja suuptt sambuddho jva kacit svasargabhk / sarvagatvc cita kacit parasargea nyate //MU_4,18.15// svasargabhk suuptvasthy prva ydksvabhva st | tdksvabhva evety artha | parasargea nayanam svabhvaparivtti jey | ukrdisargadntena v parasarganayana yojyam ||MT_4,18.15|| nanu tasmin sarge nya sarga kutrsti yensau nyata ity | atrha sarge sarge pthagrpa santi sargntary api / tev apy antasthasargaugh kadaldalaphavat //MU_4,18.16// yath kadaldalev antar anyni dalni santi tev antar apy anyni tath sargev api sargntari santi | tev antar apy anyni santti pirtha ||MT_4,18.16|| sarge sargntarprapattrapvaravttimn / svabhvatalo brahmakadaldalamaapa //MU_4,18.17// sarge ekasmin sarge | ya sargntarpra anyasargasamha | sa eva pattri | tai pvar bhaarp | vtti sthiti yasya | sa | tda ||MT_4,18.17|| kadalym anyat nsti yath pattraatev api / brahmatattve nyat nsti tath sargaatev api //MU_4,18.18// spaam ||MT_4,18.18|| bjt phala rasd bhtv yath bjam punar bhavet / tath brahma mano bhtv bodhd brahma punar bhavet //MU_4,18.19// yath phalam bjt updnabhtt bjt | bhtv prdurbhya | rast heto | puna bjam bhavet | tath brahma mano bhtv bodht | puna brahma bhavet ||MT_4,18.19|| rasakraakam bjam phalabhvena jmbhate / brahmakraako jvo jagadrpea jmbhate //MU_4,18.20// spaam ||MT_4,18.20|| rasasya kraa ki syd iti vaktu na yujyate / svabhvo nirvieatvt para vaktu na yujyate //MU_4,18.21// katha na yujyata ity | atrha svabhva iti | svabhva param kevalam | nirvieatvt | vaktum abhiyogaviayat netum | na yujyate | svabhvasybhiyoge kriyame aviet sarveu svabhvev abhiyoga prpnotti nirvieatvd iti padasybhiprya ||MT_4,18.21|| na csatt sarvamaye vaktu kvacana akyate / nkrae kradi pare vsty dikrae //MU_4,18.22// asata sarvamayatvyogt iti bhva | nkraa iti | akrae na vidyate kraa yasya | tde | dikrae pare utke cinmtre | kradi na asti | dikraatvpyd iti bhva ||MT_4,18.22|| bja jahan nijavapu phalbhta vilokyate / brahmjahan nijavapu phalam bja ca sasthitam //MU_4,18.23// brahmaa bjatvvasthne nijavapua ahnam eva hetu ||MT_4,18.23|| bjasyktimat sarva tennkti tatpadam / na yujyate samkartu tasmn nsty upam ive //MU_4,18.24// sarvam samastam svarpam | bjasyktimat bhavati | tena tato heto | ive uddhacinmtratattve | upam nsti ||MT_4,18.24|| kham eva jyate khbhn na ca taj jyate nyadk / ato na jta v jta viddhi brahmanabho jagat //MU_4,18.25// khbht atyantanairmalyenkatulyt brahmaa | kham eva jyate | nanu katham etad ity ha | na ceti | caabdo hetau | yata tat jagannma kham | anyadk brahmetaradgrpam | na jyate notpadyate | phalita kathayati ata iti | ata paramrthato | na jtam | bhsata jta v | jagat brahmanabha brahmkam | viddhi ||MT_4,18.25|| dyam payan svam tmna na dra samprapayati / prapackrntasavitte kasyodeti nij sthiti //MU_4,18.26// dra dyam dikriyviaybhtam bhvajtam | payan | svam tmnam drarpam nijam tmnam | na payati nnubhavati | prapacenkrnt svonmukhat nt | savitti yasya | tdasya | kasya puruasya | nij sthiti sva svarpam | udeti sphurati | na kasypty artha ||MT_4,18.26|| mgatjalabhrntau saty keva vidagdhat / vidagdhaty saty tu kevsau mgatik //MU_4,18.27// ato vidagdhat eva satsagamdin poayeti bhva ||MT_4,18.27|| kaviado dra sarvago pi na payati / netra nijam ivtmna dbhtam aho bhrama //MU_4,18.28// kavad viada uddhacinmtrarpatventyantanirmala | dra | dbhtam dyabhva gatam | tmnam drakhyam tmnam | na payati | kim iva | netram iva | yath netra nijam tmna na payati | tathety artha | aho bhrama bhavati ||MT_4,18.28|| kaviadam brahma yatnenpi na labhyate / dye dyatayde tv asya lbha sudrata //MU_4,18.29// kuto na labhyate ity | atrha dya iti | tena dye dyatvdaranam eva brahmalabdhir iti bhva ||MT_4,18.29|| tvdksthlo vadhnena vin yatra na dyate / tatrtidrodastaiva drau skmasya dyat //MU_4,18.30// yatra yasmin viaye | avadhnena vin tvdksthla na dyate | tatra tasmin viaye | skmasya drau dyat atidrodast eva bhavati | tvdg iti dehbhipryeokti ||MT_4,18.30|| dra draaiva bhavati na tu spati dyatm / dya ca dyate tena dra rma na dyate //MU_4,18.31// dra dikriykart | dra eva bhavati | asau dra dyatm dyabhvam | na spati | he rma | tena drar | dya dyate yena | dyasya dyatvam astti bhva | tena drar | dra drarpa svtm | na dyate | atiskmatvd iti bhva ||MT_4,18.31|| draaiva sambhavaty eko na tu dyam ihsti hi / dra sarvtmako dya sthita cet keva dyat //MU_4,18.32// sambhavatti | tasyaiva vicrasahatvd iti bhva | sarvtmaka dra dya sthita dyatay sthita | cet bhavati | tad dyat k iva bhavati | avaya ca svapnanyyena drau dyatayvasthnam agkartavyam ||MT_4,18.32|| nanu katha dra dyatvena tihatty akya dnta kathayati sarvaaktimat rj yat yat sampdyate yath / tat tat tath bhavaty u sa evodeti tattay //MU_4,18.33// yath sarvaaktimat samrtvena sarvaaktiyuktena | rj | yat yat vastu | yath sampdyate sampdanakriyviayat nyate | tat tat vastu | u tath bhavati sampadyate | vicre kriyame sa eva rj eva | tattay tattadvasturpea | udeti sphurati | ayam bhva | yath sarvaaktimn rj svvyatiriktajnadvrea jnavivartabhtasampadyamnavastutay sphurati | tath dra svvyatiriktadikriydvrea dikriyvivartabhtadyamnapadrthatay sphuratti ||MT_4,18.33|| yath madhurasollsa ao bhavati bhsura / rasatm ajahac caiva phalapupadalonnata //MU_4,18.34// cidullsas tath jvo bhtv bhavati dehaka / cinmtrat tm ajahad eva daranadmaya //MU_4,18.35// daranadmaya karmasdhano ya daranaabda | tena dyadmaya ity artha | yugmam ||MT_4,18.34-35|| nnaasahasraughair advityair nijtmana / yathodeti raso bhauma cit tathodety ahambhramai //MU_4,18.36// bhauma bhmisambandh ||MT_4,18.36|| cidrasollsavk kacatm tmantmani / dyakhathynm iha nnto vagamyate //MU_4,18.37// cid eva rasa | tasya ya ullsa | tasya vkm jagatm iti yvat ||MT_4,18.37|| aa pratyekam evntar yath rasacamatktim / svdayaty evam e cit pthak payati sast //MU_4,18.38// rasena ktm ucchnatrp camatktim rasacamatktim ||MT_4,18.38|| y yodeti yath yasy jvaakte svasasti / tm t tathaiti s svnta cid bhtabhuvanasthitim //MU_4,18.39// udeti sphurati | cit citsvarp | s jvaakti | svnta svamadhye | t tm bhtabhuvanasthitim | bhtn taddhrabhtnm | bhuvann ca sasthitim sasthm | eti prpnoti ||MT_4,18.39|| jvasastaya kcit pramilanti parasparam / svaya vihtya sasre myanti ciraklata //MU_4,18.40// kcit uddhamatiyukt | ciraklata dehaptnantaram ||MT_4,18.40|| skmay paray dy svam payasy anay tath / jagajjlasahasri paramvantarev api //MU_4,18.41// tvam | svam cinmtrkhya svtmnam | anay asmin prakarae proktay | paray utkay | skmay skmavastuviayatvena skmarpay | dy samyagjnena | payasi anubhavasi | tathabda samuccaye | tath paramvantarev api jagajjlasahasri payasi | apiabda paramvantareu jagajjlasahasradaransambhavadyotaka ||MT_4,18.41|| bhittau nabhasi pe jvlym anile jale / santi sasralakyi tile tailam ivkhile //MU_4,18.42// jagadbjabhtacinmtrasratveneti bhva ||MT_4,18.42|| uddham eti yad cetas tad jvo bhavec citi / uddh ca s sarvagat tena sammelanam mitha //MU_4,18.43// s cit | tena uddhatvena ||MT_4,18.43|| sarvem padmajdn svasattbhramapraka / jagaddrghamahsvapna svayam anta samutthita //MU_4,18.44// svasattbhramapraka svasattbhramakrty artha ||MT_4,18.44|| svapnt svapnntara ynti kcid bhtaparampar / tenopalambha kuydv s dhatara sthita //MU_4,18.45// kcid bhtaparampar bhtapaktaya | svapnt ekasmt sastirpt svapnt | svapnntaram anyasastirpa svapnam | ynti | tena tata heto | sm svapnt svapnntara gatnm bhtapaktnm | kuydau dhatara upalambha sthita asti | ida kuyam itydirpa jnam asti ||MT_4,18.45|| yad yatra cid bhvayati tat tatru bhavaty alam / tay svapne pi yad da tatkle satyam eva tat //MU_4,18.46// tay cit ||MT_4,18.46|| cidaor antare santi samastnubhavava / yath bjntare pattralatpupaphalava //MU_4,18.47// samast samastaghaapadykr | anubhavava anubhavale ||MT_4,18.47|| paramu jagad antar dhatte citparamuka / lnam kam ke dvaitaikyabhramam utsja //MU_4,18.48// citparamuka cidrpa paramu | jagat paramum jagadrpam paramum | anta svtmabhittau | dhatte dhrayati | phalitam ha lnam iti | ata kam jagadkhyam kam | ke cidkhya ke | lnam bhavati | etasya phala kathayati dvaitaikyam iti | ata tvam dvaitaikyabhramam utsja tyaja | ekataypi vaktum aakyasya kevalasya cinmtrasya sthitatvt ||MT_4,18.48|| deaklakriydykhyai svair evubhir eva cit / an anubhavaty antar itaror asambhavt //MU_4,18.49// svair eva svarpabhtair eva | an nnbhtarpn an | anta svasmin | itaro dedirpasya cidvyatiriktasyo ||MT_4,18.49|| svaya sarvasya kacita svaccha cidauaaka / brahmde kanihasya dehadynubhvita //MU_4,18.50// dehady anubhvita anubhavaviayat nta | kanihasya kvasnasya | anubhvita ity atra svrthe ic ra ||MT_4,18.50|| kacita kicid eveha vastutas tu na kicana / svaya svatva svdayante dvaita citparamava //MU_4,18.51// puna kim etat sphuratty | atrha svayam iti | citparamava cille | dvaitam ghaapadirpadvaitasvarpam | svatvam svabhvam | svdayante camatkraviayat nayanti ||MT_4,18.51|| svayam prakacati sphradeha cidauaaka / netrdikusumadvrai savidmodam udgiran //MU_4,18.52// sphradeha sphrasvarpa | savidmodam ghaapadijnarpam modam ||MT_4,18.52|| sampayattarn kacid bahrpea cidghann / sarvagatvd anatvd dyabjasya vai cite //MU_4,18.53// kacit purua | jgradavasthvia iti yvat | cite dyabjasya cidkhyasya dyabjasya | sarvagatvt tath anatvt | cidghann citsvarpatvena cidbharitn | itarn svato bhinnatvena bhtn padrthn | bahrpea payati bhy ete iti anubhavati ||MT_4,18.53|| antar evkhila kacit payaty avikala jagat / tatrtikla kaland unmajjati nimajjati //MU_4,18.54// kacit svapnvasthvia iti yvat | antar eva svasminn eva | na tu bhye ||MT_4,18.54|| svapnt svapnntara tatra tath payan puna puna / mithyvaeu luhita ileva ikharacyut //MU_4,18.55// kacit ki kurvan | svapnt svapnntaram puna puna payan iti prveaiva sambandha | kacit kathambhta | mithy vyartham | avaeu bhvbhvkhyev avaeu | luhita | k iva | ikharacyut il iva ||MT_4,18.55|| kecit sammlit kecid tmany eva bhrame sthit / magn svasavidrasata sphuranto dehiaak //MU_4,18.56// kecit suuptyavasthvi | sammlit nidrgrast | tmani ajnavalite svtmani | dehiaak jvasamh ||MT_4,18.56|| turyvasthvin kathayati svayam anta prapayanti ye jagajjvasambhramam / tai kaicit tat tath dyam asatsvapnavad ritam //MU_4,18.57// ye jvanmukt jv | jagajjvasambhramam jagadkhya jvasambhramam | anta manasi | payanti | na tu bahi | tai kaicit tat dya tath ritam antastvenaivritam | katham | asatsvapnavat | turyvasthvi jvanmukt hi bhyam api jagat svapnavad antastham evnubhavanti bhramasvarpatvadarant ||MT_4,18.57|| sarvtmatvt svabhvasya tad dya satyam tmani / sarvago vidyate yatra tatra sarvam udeti hi //MU_4,18.58// tat dyam tmani svasmin svarpe | satyam bhavati | kuta | svabhvasya cinmtrkhyasya svabhvasya | sarvtmatvt sarvarpea vartamnatvt | ayam bhva | dya drarapekay siddhena dyatvensatyam api sat | sarvarpatvvasthitacinmtrparaparyyasvabhvasratvena svasvarpe satyam eveti | nanu katham etad ity | atrha sarvaga iti | hi yasmt | sarvaga sarvavypaka svabhvparaparyyam cinmtratvam | yatra vidyate | tatra sarvam dyam | udeti prdurbhavati | ata svabhvabhtacinmtravat tatsattvinbhvi dyam api satyam eveti bhva ||MT_4,18.58|| jvnta pratibhsasya sargasya punar antare / jvaaa udety uccais tasyntar itaro pi ca //MU_4,18.59// spaam ||MT_4,18.59|| jvntar jyate jvas tasyntar api jvaka / sarvatra rambhdalavaj jvabjam prajvati //MU_4,18.60// prajvati praky jvanakriyy karttvam bhajati ||MT_4,18.60|| dyabuddhiparvddhi samam etad anantakam / hemnva kaakditvam parijaptyaiva nayati //MU_4,18.61// anantakam antarahitatvena bhsamnam | etat dyam | parijaptyaiva cinmtram evedam iti jnenaiva | na tv anyena kenpi hetun | samam yugapat | na tu kramea | nayati adarana yti | cinmtrarpatvennubhyamnatvasiddher ity artha | etat kathambhtam | dyabuddhy dyam idam iti buddhy | par utk | samantt | vddhi yasya | tat | etat kim iva | kaakditvam iva | yath hemni sthita kaakditvam parijapty hemaivedam iti jnena nayati | tathety artha ||MT_4,18.61|| vicro yasya nodeti ko ha kim idam ity alam / tasydyantvimukto sau drgho jvajvarabhrama //MU_4,18.62// dyantvimukta avicchinnapravha | jvo ham iti jvararpa bhrama jvajvarabhrama ||MT_4,18.62|| vicra phalitas tasya vijeyo yasya sanmate / dinnudinam yti tnavam bhogagdhnut //MU_4,18.63// vijeya ity | atra paitair iti ea | bhogagdhnut bhogkk ||MT_4,18.63|| yath dehopayukta hi karoty rogyam auadham / tathendriyajaye nyasto viveka phalito bhavet //MU_4,18.64// dehopayuktam dehe prayuktam | phalita mokkhyavyavahite phalayukta | indriyajayasyaiva mokam prati skd upyatvd iti bhva ||MT_4,18.64|| viveko sti vacasy eva citre gnir iva bhsvara / yasya tena parityakt dukhyaiva vivekit //MU_4,18.65// yasyety asya prvrdhena sambandha | parityakteti cittbhipryeoktam ||MT_4,18.65|| yath sparena pavana sattm yti no gir / tathecchtnavenaiva viveko syeti budhyate //MU_4,18.66// spaam ||MT_4,18.66|| citrmta nmtam eva viddhi citrnala nnalam eva viddhi / citre gan nnam anaganaiva vc vivekas tv aviveka eva //MU_4,18.67// yath citrasthasymtde tptydyarthakriykritvbhvt anamtdirpatvam eva | tath kevala vcaiva kathyamnasya | ata eva indriyajaysdhakasya vivekasya mokkhyrthakriykritvbhvd avivekatvam eveti bhva ||MT_4,18.67|| puna kdk puruo vivek asty | atra sargntalokenha prva vivekena tanutvam eti rgo tha vaira ca samlam eva / pact parikyata eva yatra sa pvanas tatra vivekitsti //MU_4,18.68// yatra yasmin purue | rga atha vaira ca dvea | vivekena vicrea | prvam prathamam | tanutvam tnavam | eti gacchati | pact tanutvnantaram | kyate eva nayaty eva | sa purua | pvana asti | tatra tasmin purue | vivekit vicrayuktatvam | asti | na tu vkyamtrea sadasanniryake ity artha | iti ivam ||MT_4,18.68|| iti rbhskarakahaviracity rmoksopyaky sthitiprakarae daa sarga ||18|| atidurbodhatvena punar api prvoktam evrtha kathayati jvabjam param brahma sarvatra kham iva sthitam / tena jvodarajagaty api jvo sty anekadh //MU_4,19.1// jvnm bjam prdurbhavasthnam | param brahma kham ivkavat | sarvatra dyataybhimate samaste jagajjle | sthitam svarpasratay sthitam bhavati | tena tato heto | jvasya yat udaram madhyapradea | tatrasthita yat jagat svapndirpa jagat | tasmin api anekadh nnvidhasthvarajagamtmakaprakrea nnprakro | jvo sti ||MT_4,19.1|| tata kim ity apekym ha cidghanaikaghantmatvj jvntar jvajtaya / kadaldalavat santi k iva narodare //MU_4,19.2// ata cidghanena ekam kevalam | ghana tm yasya | sa | tasya bhva cidghanaiktmatvam | tasmt heto | jvnta jvnm madhye | jvajtaya kadaldalavat santi | kadaldaleu hy antar anyni dalni santi | jvajtaya ke iva | k iva | yath narodare k santi | tathety artha ||MT_4,19.2|| nanu jva kuta utpadyate ity | atrha yo yo rma yath grme kalkasvedd bhavet krimi / tattannma tath cittvt kha jvbhavati svata //MU_4,19.3// he rma | grme grmakle | kalkasvedt | kalko malam | sa ca sveda ca | tat kalkasvedam | tasmt | ya ya krimi yath yena rpea | bhavet jyate | kham kam | cittvt tath tena rpea | svata jvbhavati | kham kathambhtam | tattannma tasya tasya krimer nma yasya | tat | ayam bhva | grme tvat nnvidh krimaya kalkasvedt jyante | te arra tvat kalkasvedamayam bhavatu | tacclakas tu jva jvatvnyathnupapatty cittvayuktam kam eva | kalkasvedasya arramtrasampdane parisamptatvt tadanyasysannidhnc ca | atas sarve jv krp eveti ||MT_4,19.3|| yath yath yatante te jvak svtmasiddhaye / tath tath bhavanty u vicitropsanakramai //MU_4,19.4// te kamay | jvak | svtmasiddhaye yath yath yatante vicitropsankramai yatanarpai nnvidhair upsankramai | tath tath bhavanti ||MT_4,19.4|| smnyenoktv vieea kathayati devn devayajo yakayajo yakn vrajanti hi / brahma brahmayajo ynti yad atuccha tad rayet //MU_4,19.5// phalitam ha yad iti | ata ity adhyhra | ata purua yat atuccham bhavati | tat rayet ||MT_4,19.5|| nanu tarhi ukra katha svayatana vin nnrpat gata ity | atrha sa ukro bhguputro hi nirmalatvt svasavida / baddha prathamadena dyenu svabhvata //MU_4,19.6// sa prvaprakaraokta | bhguputra ukra | hi nicaye | idamprathamatvarohea svasavida nirmalatvt prathamadena dyena svabhvata prayatana vinu baddha svonmukha kta | ato na virodha iti bhva ||MT_4,19.6|| abhijtparimln bl yat prathamam pura / savit prpnoti tadrp bhavaty any na kcana //MU_4,19.7// abhijt uddh | ata evparimln tvat kluyam agat | bl brahmaa sadya utthit | savit | prathamam dau | yat pura payati | tadrp bhavati | any brahmaa prvataram utthit | kcana savit | na bhavati yatna vin na bhavati | yatnena tu bhavaty eva | anyath mokbhvaprasagt ||MT_4,19.7|| prva sphuritam prana rrma asmin samaye pcchati jgratsvapnadabhedam bhagavan vaktum arhasi / katha ca jgraj jgrat syt svapno jgrat katham bhavet //MU_4,19.8// ki kathaymty apekym ha katham iti | jgrat jgrat katha syt | svapna ajgrat svapna | katham bhavet | etad eva kathaya me iti bhva ||MT_4,19.8|| rvasiha uttara kathayati sthirapratyayayukta yat taj jgrad iti kathyate / asthirapratyaya yat syt sa svapna samudhta //MU_4,19.9// sthirapratyayena sa evyam ity evarpapratyabhijy kamea sthirajnena | yukta yat bhavati | paitai taj jgrad iti kathyate | yat asthirapratyayam pratyabhijkamsthirajnayuktam | syt | paitai sa svapna samudhta kathita ||MT_4,19.9|| jgratsvapnayo kadcitsambhavayukta svapnajgrattva kathayati jgrac cet kaada syt svapna klntarasthita / taj jgrat svapnatm eti svapno jgrattvam cchati //MU_4,19.10// jgral lakaay jgrajjnaviaybhta vastu | cet yadi | kaada kaam eva da | syt | artht tata naa | tath svapna svapnajnaviaybhta vastu | klntarasthita svapnakld anyasmin kle pi sthita | cet syt | kadcid dhi svapnadam api vastu prabhte pratyaka dyate | tat tad | jgrat jgradvastugrhaka jnam | svapnatm eti asthirapratyayatvt | svapna svapnavastugrhaka jnam | jgrattvam cchati sthirapratyayatvt ||MT_4,19.10|| nanu katham etad ity | atrha jgratsvapnadabhedo na sthirsthirat vin / sama sadaiva sarvatra samastnubhavo nayo //MU_4,19.11// yata jgratsvapnadabheda sthiratsthirat vin na bhavati | ata kaikajgrata svapnatva sthirasvapnasya jgrattva yuktam eveti bhva | atra samastnubhavam pramatvena kathayati sama iti | anayo jgratsvapnayo | samasteu sthita anubhava samastnubhava | sad sarveu kleu | sarvatra sarveu deeu | sama eva bhavati | sthirsthirat vineti atrpi sambandhanyam ||MT_4,19.11|| phalitam ha yad eva sthiratm eti taj jgrad iti kathyate / kaabhagtmaka svapno yath bhavati tac chu //MU_4,19.12// ata yad eva sthiratm eti paitai tat svapno pi san jgrad iti kathyate | ya kaabhagtmaka sa jgrad api san svapna bhavati | yathaitad bhavati tvam tat u | yath jgratsvapnayo sthiratvsthiratvam asti tath v ity artha ||MT_4,19.12|| tad eva kathayati jvadhtu arre ntar vidyate yena jvyate / tejo vrya jvadhtur itydyabhidham aga tat //MU_4,19.13// jvkhya dhtu jvadhtu | arre nta vidyate | yena jvadhtun | arra jvyate pradhraakriy kryate | jvyata iti icanta prayoga | he aga | tat sa jvadhtu | tejo vrya jvadhtur itydyabhidham bhavati | atra ca dhtuabda majjdivat arrnta critvasdyt upacrea prayukta ||MT_4,19.13|| vyavahr yad kyo manas karma gir / bhavet tad sa sampanno jvadhtu prasarpati //MU_4,19.14// yad yasmin kle | kya | manas karma svritay kriyay | gir ca | vyavahr vyavahrayukto | bhavet | tad sa jvadhtu sampanna sampra san | prasarpati sarvasmi arre sacra karotty artha ||MT_4,19.14|| tata kim ity | ha tasmin prasarpaty ageu spart savid udeti hi / puatvt saiti cittkhym antarlnajagadbhram //MU_4,19.15// tasmin savinmaye jvadhtau | prasarpati sati | ageu spart jvadhtuspart | hi nicaye | savit jvadhtuspandabht todisacetanarp savit | udeti prdurbhavati | s savit | antarlnajagadbhram sat | puatvt jvadhtuprasarpaena puatvt | cittkhym eti | nanu antarlnajagadbhramatva savida katham iti cet | satyam | savit tvat jvadhto utpadyate | jvadhtu ca pitjvadhto utthnasamaye jagadbhramayukta eva uttihati | pitjvadhtor antarlnajagadbhramatvt | ata savido py antarlnajagadbhramatva siddham ||MT_4,19.15|| sekadiu randhreu prasarpant bahirmayam / nnkravikrhya rpam tmani payati //MU_4,19.16// s savit | kadirandhreu prasarpant sat | bahirmayam bahisvarpam | nnkravikrai ghaapadirpai kravikrai | hya rpam | tmani payati vimati | antar iva sakalpasiddhaghaapaditm | na caitat katham iti vcyam | svapne datvt | yath svapne savid eva nnrpair bhti | tath bahir apti na virodha ||MT_4,19.16|| tat sthiratvt tayaivtha jgrad ity avagamyate / jgratkrama iti prokta suuptdikrama u //MU_4,19.17// tay eva savid eva | na tv anyena dehdin jaena | tat nnkravikrhya nija svarpam | sthiratvt kam api klam tathaiva sthitatvt | jgrad ity avagamyate jyate | jgratprakriyopasahraprva suuptdiprakriy vaktum pratijnte jgratkrama iti ||MT_4,19.17|| suuptdikramam eva kathayati manas karma vc yad kubhyati no vapu / nta tihati svaccho jvadhtus tad tv asau //MU_4,19.18// na kubhyati rntatvt | vyavahra na karotty artha | tad tasmin kle | jvadhtu svaccha suptaprasarpakhyamala | ata eva nta kobharahita | samantt | tihati | tuabdo nicaye | yady api suuptaviaya rrmakta prano nsti tathpi jgratsvapnayor avayam madhyavartitvt suuptiniraya | na hi jgrata nirgatya suuptim agatv svapnagamanam puruasya yuktam | setuvat sarvatra marydtvena suupte sthitatvt | yady api uddhacid api sarvatra madhye setutvena vartata eva tathpi vidyuddyotaratnavat sthladyaviayatvt tasy setutvkathanam | skmadn prati tv anupayogt kathana na yuktam ||MT_4,19.18|| tad ki sampatsyate ity | atrha samatm gatair vtai kobhyate na hdantare / nirvtasadane dpo yathlokaikakraka //MU_4,19.19// samatm manaktakobhbhvt samavhitvam | gatai vtai prai | asau jvadhtu hdantare na kobhyate kobhayukto na kriyate | anena manonena prarodha prarodhena ca manona sampatsyate iti scitam | tatrpi kecit prarodhena manona mata | asmka tu samyagjnasdhitena manonenaiva prarodha | sa cet tatra sahakr tan na doa | tata sarvath manona prarodhena | manonas tu madirdiprayuktamanonavan ntyantika iti matam | atra pratibhnvit eva pramam ity alam bahun | jvadhtu ka iva | dpa iva | yath nirvtasadane vtai lokaikakraka dpo na kobhyate | tathety artha ||MT_4,19.19|| tata ki sampadyata ity | atrha tata sarati ngeu savit kubhyati tena no / na cekadny yti randhry yti no bahi //MU_4,19.20// tata sa jvadhtu | ageu na sarati sacra na karoti | tena jvadhtusaraena | savit jvadhtuspandarp savit | no kubhyati na udeti | s savit kadni randhri na cyti bahi no yti ||MT_4,19.20|| tadsau kutra tihatty apekym ha jve ntar eva sphurati tailasavid yath tile / tasavid dhima iva snehasavid yath ghte //MU_4,19.21// asau savit jve nta svadharmibhtajvamadhye eva | sphurati | k iva | tailasavid iva tailkr savit | tailasavit tailam iti yvat | yath s tile sphurati | tathety artha | evam anyasmin dntadvaye pi yojyam ||MT_4,19.21|| nanu tad jva ki karotty | atrha jva klakal kcit tihan ntataytmani / dam yti sauupt saumyavt vicetanm //MU_4,19.22// tad jva kcit atiskmatay vaktum aakym | klakal klalea tvat | ntatay tmani jntmani svarpe | tihan prathama tihan | tata vicetanm ajnamaym | saumyavtm samavhiprm | sauupt dam yti | anena jgratsuuptayor madhye skmadibhi vedya madhyadhmapravea ukta | anenaiva cbhipryea nidrdau jgarasynta itydy uktam | ity ala rahasyodghanena ||MT_4,19.22|| nanu suupta eva jva kobharhityt katha na turyavn astty apekym ha jtv cetasy uparate myan vyavaharann api / jgratsvapnasuupteu prabuddhas turyavn smta //MU_4,19.23// jtv uddhacinmtrarpa svtmna samyag jtv | cetasi vikalpasvarpe manasi | uparate lne sati | vyavaharann api arraytrnimitta vyavahra kurvann api | myan vyavahrakta kobham atyantanaipuyt agacchan | tath jgratsvapnasuupteu prabuddha kdgrpy etnti samyagjnayukta | na tu jaa | paitai turyavn smta | suuptas tu naitdo stti nsau turyavn iti bhva ||MT_4,19.23|| svapna nirpayitum prastauti sauuptt somyat ytai prai saclyate yad / sa jvadhtus s savit tata cittatayodit //MU_4,19.24// suuptam eva sauuptam | tasmt | somyat ytai vtai | yad suuptaparimakle | sa jvadhtu clyate | tata tad | s savit jvadhtuspandarp savit | cittatay cittabhvena | udit prdurbht | bhavati ||MT_4,19.24|| cittatay uditya ki karotty | atrha svntasastha jagajjlam bhgabhgai kramabhramai / payati svntar evu sphram bjam iva drumam //MU_4,19.25// tata s cittarp savit svntasastham saskrarpea svtmani sthitam | jagajjla svntar eva na tu bhye | u kramabhramai na tu sahajakramayuktai | bhgabhgai padrtharpai lealeai | payati anubhavati | kim iva | bjam iva | yath sphram akuronmukham | bjam | drumam svnta payati | anyath tannirgamnupapatte | tathety artha ||MT_4,19.25|| tad eva vieata kathayati jvadhtur yad vtai kicit sakobhyate bham / tadohyate mbara iva payaty tmani khe gatim //MU_4,19.26// vtabhulyasvabhva evya yat purua svapne khe gatim payatti vkyrtha ||MT_4,19.26|| yadmbhas plvyate sau tad vrydisambhramam / antar evnubhavati svmoda kusuma yath //MU_4,19.27// asau jvadhtu | ambhas kapharpea jalena | plvyate pryate | vrydisambhramam udakaplavdirpa sambhramam ||MT_4,19.27|| yad pittdinkrntas tadgnyauydisambhramam / antar evnubhavati sphram bahir ivkhilam //MU_4,19.28// paramrthatas tu na bahi sphram iti ivaabdopdanam ||MT_4,19.28|| raktpro raktavarn deakln bahir yad / payaty anubhavtmatvt tatraiva ca nimajjati //MU_4,19.29// yad raktpra raktaprita | syt | tad bahi raktavarn deakln payati | na kevalam payati | tatraiva ca nimajjati ||MT_4,19.29|| nanu nnvyavahrn katham payatty | atrha sevate vsan y t so nta payati nidrita / pavanakobhitai randhrair bahir akdibhir yath //MU_4,19.30// sa jvadhtu | ym ubhubharpm | vsan sevate nidrita san | tm anta payati | katha tath | tath katham pavanakobhita akdibhi randhrai netrdidvrai | yath bahi payati ||MT_4,19.30|| saghya svapnalakaa kathayati ankrantendriyacchidro yad akubdho ntar eva sa / savidnubhavaty u sa svapna iti kathyate //MU_4,19.31// sa jvadhtu | ankrantendriyacchidra antar eva akubdha bhyakobharahita san | savid savidkhyena dharmea | svapne yat anubhavati jagadviayam anubhava karoti | paitai sa svapna iti kathyate ||MT_4,19.31|| jgrallakaa kathayati samkrantendriyacchidro yat kubdho bhyasavid / paripayati taj jgrad ity hur matimattam //MU_4,19.32// atiayena matimanta matimattam | jgratsvapnayor eva patvt tayor evehopasahre sagrahea lakabhidhnam | na suupte ||MT_4,19.32|| sargntalokenaitad upasaharati iti viditavat tvaydhunnta prathitamahmatineha satyatsth / asati jagati naiva bhvany mtihtisastidoabhvany //MU_4,19.33// iti evam | viditavat jtavat | ata eva prathit visti gat | mahmati yasya | tdena tvay | asati jagati adhun anta manasi | satyatsth satyam idam ity evarp sth | na bhvany bhvanviayat na ney | satyatsth k | y | mti ca hti ca sasti ca t mtihtisastaya | t eva do | tn bhvayati sampdayatti td | bhavati | sasrasatyatsthy hi tadgat mtydido bdhante | tadasatyatsthy tu t api asatyabht eva km bdh kartu aknuvanti | na hi vandhyputra kacid bdhate | iti ivam ||MT_4,19.33|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae ekonavia sarga ||19|| o | eva rrmea madhye pa jgraddisvarpa nirya praktam evnusandadhti etat te kathita sarvam manorpanirpae / may rghava nnyena kenacin nma hetun //MU_4,20.1// etat sarvam yo yath yatate sa tath bhavatty etat samastam | may | he rghava | manorpanirpae manonirpaanimittam | te kathitam | anyena hetun na kathitam vyarthatvt ||MT_4,20.1|| manonirpaam eva karoti dhanicayavac ceto yad bhvayati bhria / tatt yty analled ayapio gnitm iva //MU_4,20.2// bhria abhysena ||MT_4,20.2|| bhvbhvagrahotsargada cittena kalpit / nsaty npi satys t manacpalakra //MU_4,20.3// manacpalam eva kraa ysm | t manacpalakra | manacpalakraa hi rajjusarpdikam arthakriykritvbhvena na satyam bhavati | bhsamnatvensatya ca na bhavati ||MT_4,20.3|| mano hi hetu kart syt kraa ca jagatsthite / vivarpatayaiveda tanoti malinam mana //MU_4,20.4// hi nicaye | mana jagatsthite hetu nimittakraa kart | kart kraka | kraam samavyikraam asamavyikraa ca | bhavati | yata idam mana malinam vsanmaladita sat | vivarpatay idam jagat | tanoti | ntrnya kacit krakatva ytti bhva | svapnasya ctra dntatva sphuam eva ||MT_4,20.4|| mano hi puruo rma tan niyojya ubhe pathi / tajjayaikntasdhy hi sarv jagati bhtaya //MU_4,20.5// niyojyam prerayam | ubhe pathi vivekasvarpe | hi yasmt | jagati sarv vibhtaya bhogamokarpy aivaryi | tasya manasa | ya jaya ubhe pathi niyojanam | tena sdhy bhavanti ||MT_4,20.5|| nanu arrasya puruatvena sthitatvt katha cakulabhyamnasya manasa puruatva kathayasty | atrha arra cet arra syt katha ukro mahmati / agamad vividham bhedam bahudehasamudbhavam //MU_4,20.6// arram sthlarram | arram lakaay purua | cet syt | tad sa ukra | bahudehebhya samudbhava yasya | tdam vividham bhedam | katham agamat | arrasyaikenaiva rpea sthitatvt ||MT_4,20.6|| phalita kathayati tasmc citta hi purua purua cittam eva hi / yanmaya ca bhavaty etat tad avpnoty asaayam //MU_4,20.7// hi nicaye | etat cittam | yanmayam yadviaynusandhnamayam ||MT_4,20.7|| paramaphalitam ha yad atuccham anysam anupdhi gatabhramam / yatnt tadanusandhna kuru tatt ca ysyasi //MU_4,20.8// ata yat vastu | atuccham anysam ysasdhyatrahitam | anupdhi tath gatabhramam | bhavati | tvam tadanusandhna kuru | tata tattm atucchatvdidharmarahitavastubhvam | ysyasi ||MT_4,20.8|| sargntalokenpy etad eva kathayati abhipatati manasthiti arra na tu vapurcaritam mana prayti / abhipatatu tavtra tena satya subhaga mana prajahtv asatyam anyat //MU_4,20.9// spaam | iti ivam ||MT_4,20.9|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae via sarga ||20|| atra rrma pcchati bhagavan sarvadharmaja saayo me mahn ayam / hdi vyvartate lola kallola iva sgare //MU_4,21.1// vyvartate sphurati ||MT_4,21.1|| dikkldyanavacchinne tate nitye nirmaye / mln savin manonmn kuta keyam upasthit //MU_4,21.2// dikkldibhi aparicchinne svaparicchedakasya pariccheda kartum aakyatvt | diabdena vastvde grahaam | tate vypake | nitye prkpradhvastyantbhvarahite | nirmaye kalankhyarogarahite | mln sakalpavikalparpatvena malin | manonamn | iya savit savidkhya spanda | kuta upasthit | naitasy upasthnam atra yuktam iti bhva ||MT_4,21.2|| yasmd anyan na nmsti na bhta na bhaviyati / kuta kdk katha tasya kalaka kutra vidyate //MU_4,21.3// yasmt uddhacinmtratattvt | anyat bhinna vastu | nma nicaye | nsti na bhta na bhaviyati | tasya kalaka manorpa kalaka | kuta vidyate kdk vidyate katha vidyate | kutra vidyate sarvath sambhavnupapatte na vidyate ity artha ||MT_4,21.3|| rvasiha uttara kathayati sdhu rma tvay prokta jt te mokabhgin / matir uttamaniyand nandanasyeva majar //MU_4,21.4// uttamaniyand rehapravh ||MT_4,21.4|| prvparavicrrthatatpareyam matis tava / samprpsyati padam proccair yat prpta akardibhi //MU_4,21.5// prvparavicrarpa ya artha | tatra par | proccai padam mokkhya reha sthnam ||MT_4,21.5|| tarhi matpranasyottara kathayety | atrha pranasysya tu he rma na klas tava samprati / siddhnta kathyate yatra tatryam prana ucyate //MU_4,21.6// mayyam prana ucyate ktottara sampdyate iti sambandha ||MT_4,21.6|| nanu yadi siddhntakle sau prana tava smtipatha nysyati tad ki kryam ity | atrha siddhntakle bhavat praavyo ham idam padam / karmalakavat tena siddhntas te bhaviyati //MU_4,21.7// karmalakavat prayatnarahitam ||MT_4,21.7|| nanv asmin samaya eva katha na kathayasty | atrha siddhntakle pranoktir e tava virjate / prvy eva hi kekoktir yukt aradi hasag //MU_4,21.8// spaam ||MT_4,21.8|| sahajo nlim vyomni obhate prva kaye / prvi tu dandagrapayodapaalotthita //MU_4,21.9// prva kaye aradi | tu pakntare | prvi nlim obhate | kathambhta | danuvat dnavamtvat | udagra yat payodapaalam | tasmd utthita jta ||MT_4,21.9|| etad upasahtya praktam evnusarati ayam prakta rabdho manoniraya uttama / yadvaj janatjanma tad karaya suvrata //MU_4,21.10// ayam uttama manoniraya asmbhi rabdha | kathambhta | prakta prakaraavaena prpta | enam eva v iti bhva | he suvrata | yadvat janatjanma janasamhajanma bhavati | tvam tad karaya u | manoniraygabhtatvd iti bhva ||MT_4,21.10|| tad eva kathayati evam praktir eveyam manomananadharmi / karmeti rma nirta sarvair eva mumukubhi //MU_4,21.11// he rma | eva sati | prvasargokte nicaye paramrthatay sthite sati | manasa yat mananam anusandhnkhyo vypra | taddharmi tatsvarpi | iyam prakti eva jagadupdnarp mlapraktir eva | sarvai mumukubhi karmeti nirtam | manomananam eva karmeti pirtha ||MT_4,21.11|| u lakaabhedena tan nnmatat katham / vgmin vadat yta citrbhi stradibhi //MU_4,21.12// tva u | tat manomananarpa karma | lakaabhedena | vgminm vdinm | nnmatatm | katha ytam | tad eva kathaymti bhva | vgminm kathambhtnm | citrbhi nnvidhbhi | stradibhi strarpbhi dibhi | vadat vivda kurvatm | anyath matabhedo na syt ||MT_4,21.12|| tad eva kathayati ya yam bhvam updatte mano mananacacalam / ta tam eti ghanmodamadhyastha pavano yath //MU_4,21.13// mananena manankhyena dharmea | cacalam nnpadrthayyi | mana | ya yam bhvam ubham aubha v padrthamananodbhta vsanvieam | updatte ghti | ta tam eti tattadanusandhnamayo bhavatty artha | ko yath | pavana yath | yath ghanmodamadhyastha pavana modam eti | tathety artha ||MT_4,21.13|| tatas tam eva nirya tam eva ca vikalpayan / antas tay rajanay rajayan svm ahaktim //MU_4,21.14// tannicayam updya tatraiva rasam cchati / tanmayatva arre tu tato buddhndriyev api //MU_4,21.15// tata tat mana | tam eva bhvam | nirynusandhya | tath nicitya | tam eva ca na tv anyat | vikalpayan puna puna parman | tay tadbhvarpay | rajanay rgadravyea | svm ahaktim nijm ahakravttim | rajayan uparakt kurvan | mama kad etat syt iti parmann iti yvat | tata tannicayam tasya bhvasya nicayam | camatkrakri idam ity evarpa nicayam | updya | tatraiva tasmin ubhe aubhe v vsanviee eva | rasam svdam | saktim iti yvat | cchati gacchati | tata tadanantaram | tu nicaye | arre tanmayatvam bhavati | anyath tatsvarpe bhye padrthe pravttiparihrarpy cey asambhavt na kevala arre eva ki tu buddhndriyev api tanmayatvam bhavati | anyath tem api tatra puna puna svakriykritvyogt | karmendriy tu arreaiva grahaam | tath hi | bhye purua prathama kapitthdikam bhukte | tata tasya mana tasya phalasya vsanm anta dhrayati | tata vsanrpasya tasyaivnusandhnam puna puna karoti | tata vsanrpea tena svm ahakti rajayati | tata tadritni buddhndriyy api tad eva pratisammukhni bhavanti | tata tadraya arra tat praty eva ce karotti | yugmam ||MT_4,21.14-15|| nanu kuta etad ity | atrha yanmaya hi mano rma dehas tadanu tadvat / tattm yti gandhnta pavano gandhatm iva //MU_4,21.16// yanmayam yadbhvamayam | tattm tanmayatm ||MT_4,21.16|| buddhndriyeu valgatsu karmendriyagaas tata / sphurati svata evorvrajo lola ivnile //MU_4,21.17// sphurati sv kriym prati sammukhbhavati | svata eva prera vin | karmendriyagaa kim iva | urvraja iva | yath urvraja anile lole sati | svata eva sphurati | tathety artha ||MT_4,21.17|| karmendriyagae kubdhe svaaktim prathayaty alam / karma nipadyate sphram psujlam ivnilt //MU_4,21.18// svaaktim svakryam prati nija smarthyam | prathayati vistrayati | karma viaydnarpa karma | nipadyate sampadyate ||MT_4,21.18|| phalita kathayati eva hi manasa karma karmabjam mana smtam / abhinnaiva tayo satt yath kusumagandhayo //MU_4,21.19// eva hi sati | manasa manasakt | karma utpadyate iti ea | paitai | mana | karmaiva bjam yasya | tat | tdam | smtam | karmaa mana utpadyate iti bhva | phalitam hbhinneti | ata etayo karmamanaso | satt abhinnaiva bhavati | kayo yath | kusumagandhayo yath | na hi manonuvtti vin arrrayam bhyam api karma sampadyate | na ca hi karmasdhitavsanmtrarpat vin mano nma kicid astti bhva ||MT_4,21.19|| ydam bhvam datte dhbhysavan mana / tath spando sya karmkhyas tath kh vimucati //MU_4,21.20// ydam ubham aubha v | kh sakalparp ||MT_4,21.20|| tath kriy tatphalad nipdayati cdart / tatas tad eva csvdam anubhyu badhyate //MU_4,21.21// arradvreeti ea | tad eva bhvaviaykta vastv eva | badhyate ghanatara tadvsanvio bhavatty artha ||MT_4,21.21|| punar apy etad eva kathayati ya yam bhvam updatte tat tad vastv iti vindati / tac chreyo nyat tu nstti nicayo sya prajyate //MU_4,21.22// vastu satyabhtam ||MT_4,21.22|| dharmrthakmamokrtham prayatante sadaiva hi / mansi dhabhvni pratipatty svayaiva hi //MU_4,21.23// svay pratipatty na tu parapreraay ||MT_4,21.23|| yadartham iyam prakriy kt tad eva kathayati manobhi kpiln tu pratipatti nijm alam / urarktya nirya kalpit stradaya //MU_4,21.24// kpilnm kapilnusrim | skhynm iti yvat | manobhi | nijm pratipattim nicayam | urarktya |stradaya praktipuruapratipdik stradaya | kalpit ||MT_4,21.24|| kpiln eva viinai moke tu nnyath prptir iti bhvitacetasa / sv dim pravivvanta sthit svaniyamabhramai //MU_4,21.25// bhvitam bhvanyuktam | ceta yem | te | svena kt ye niyamabhram | tai | em api manovad eva matabhedo stti bhva ||MT_4,21.25|| vedntavdino buddhy brahmedam iti dhay / yukti amadamopet nirya parikalpya ca //MU_4,21.26// muktau tu nnyath prptir iti bhvitacetasa / sv dim pravivvanta sthit svaniyamabhramai //MU_4,21.27// yuktim ravadirpam upyam ||MT_4,21.26-27|| vijnavdino buddhy sphuratsvabhramarpay / sv dim pravivvanti svair eva niyamabhramai //MU_4,21.28// vijnavdina vijndvaitavdina bauddh | sv dim vijnam evedam itirpm | pravivvanti prakakurvanti ||MT_4,21.28|| rhatdibhir anyai ca svaybhimatayecchay / citr citrasamcr kalpit stradaya //MU_4,21.29// diabdena crvkdn grahaam ||MT_4,21.29|| nirnimittotthasaumymbubudbudaughair ivotthitai / svanicayair iti prauh nnkr hi rtaya //MU_4,21.30// nirnimittotth ye saumymbubudbudaugh | tair iva akasmd | utthitair | ity artha | rtaya strartaya ||MT_4,21.30|| sarvsm eva caits rtnm eka kara / mano nma mahbho manm iva sgara //MU_4,21.31// sarvsm skhydipratnm | kara utpattisthnam ||MT_4,21.31|| na nimbek kausvd toau nendupvakau / yad yath manasbhyastam upalabdha tathaiva tat //MU_4,21.32// kausvd tiktamadhurau | anyath cittavttibhedena heyopdeyatva na syt | yad eva hi yasya heyatvena sthita tad evnyasyopdeyatay ||MT_4,21.32|| phalita kathayati yas tv aktrima nandas tadartham prayateta na vai / manas tanmayat neya tensau samavpyate //MU_4,21.33// ata ity adhyhryam | yata kasmicid api bhye vastuni svabhvena svdut nsti | ata ya aktrima bhogdiviayanirapekatvena sthitatvt svbhvika | nanda svtmarpa nanda | bhavati | purua tadartham | vai nicaye | yateta | nanu kena yatnensau prpyate ity | atrha mana iti | puruea mana sakalptmaka cittam | tanmayatm svtmabhtnandarpatm | neyam | adhytmastropadiamrgea tatparmaraikapravaa kryam ity artha | tena manasa tanmayatvanayanamtrea yatnensau aktrima nanda | prpyate ||MT_4,21.33|| nanu sukhadukhavaktam mana katha tanmayat neyam ity | atrha dya sasraimbastha tuccham parijahan mana / tajjbhy sukhadukhbhy nvaa parikyate //MU_4,21.34// sasra eva imba bla | tatra tihatti tdam | dyam dikriyviayam bhvajtam | jahat svaunmukhyviayat nayat | mana | tajjbhym dyotpannbhym | sukhadukhbhym | nvaa parikyate na baltkresvdhnkriyate | avaa iti vialigam ||MT_4,21.34|| nanu dye ko doo stty | atrha apavitram asadrpam mohanam bhayakraam / dyam bhsam bhogi bandham m bhvaynagha //MU_4,21.35// anagha | dyabhvannarhatva dyam m bhvaya manonusandhnaviayam m kuru | kimartha na bhvaymty apeky vieany ha apavitram itydi | apavitram rgdirpappotpdakatvt pavitratrahitam | asadrpam kirpam iti vicrsahatvt pramrthikasattrahitam | mohanam antmany tmatvarpamohotpdakam | bhayakraam mtydyupdnabhayahetum | bhsam bhsamtrasvarpam | na tu vastutay sthitam | bhogi vistrayuktam | bandham tmajnam prati rodhakatvt bandhasvarpam ||MT_4,21.35|| myai s hy avidyai bhvanai bhayvah / savidas tanmayatva yat tat karmeti vidur budh //MU_4,21.36// e dyabhvan | s svasiddh | my bhavati | e avidy bhavati | e bhayvah bhvan vsan | bhavati | nanu tarhi karma kirpam astty | atrha savida iti | savida manorpy savida | tanmayatvam dyamayatvam | yad bhavati | budh tat karmeti vidu | karmpi eaiveti bhva ||MT_4,21.36|| nanu mana kirpam asti yena kt dyabhvan mydinmatvenoktety | atrha draur dyaikatnatva viddhi tvam mohanam mana / bhramyaiva ca tan mithy mahmakkolakarmavat //MU_4,21.37// drau dikriykartu | dyaikatnatvam dyam prati sammukhatm | mohanam mohakri | mano viddhi | tat bhramya bhramotpdya sat | mithy bhavati | bhsamtratvena vastusat na bhavatty artha | katham | mahym mttikym | makkolakarma sudhlepa | tadvat | yath mttiky ktasudhlepa vastuta san nsti | mttiky eva tath sthitatvt sudhy lepatayaiva bhvt | tath cinmtre bhsamnam mana vastuta nsti cinmtrasyaiva tath sthitatvt ity artha ||MT_4,21.37|| nanu katha dradyaikatnatrpam mana mithyrpam astty | atrha dyatanmayat yai svabhvasynubhyate / sasramadir seyam avidyety ucyate budhai //MU_4,21.38// asmbhi | svabhvasya drarpasya svabhvasya | y dyatanmayat dyaikatnat | dyate | budhai s iyam bhramotpdakatvt sasramadirrp avidyeti ucyate | ato mana avidyrpam evvastubhtam ity artha ||MT_4,21.38|| ko nartha anayvidyay kriyate ity | atrha anayopahato loka kalya ndhigacchati / bhsvara tapanlokam paalndhekao yath //MU_4,21.39// anay drau dyatanmayatrpay | avidyay | kalyam svtmani virntirpam | paalam netrarogaviea ||MT_4,21.39|| nanu s kuta utpadyata ity | atrha svayam utpadyate s ca sakalpd vyomavkavat / asakalpanamtrea svayam eva vinayati //MU_4,21.40// utpadyate prdurbhavati | nanu s katha nayati ity | atrhsakalpanamtreti | asakalpanamtrea sakalpkaraamtrea | ata evha svayam iti | na hi asakalpana yatna | api tu sakalpanam eva ||MT_4,21.40|| nanv avidynena ki sampadyate ity | atrha asakalpanamtrea bhvanym mahmate / ky svaprasdena vimarena vilsin //MU_4,21.41// asasage padrtheu sarveu sthirat gate / satyadau prasannym asatye kayam gate //MU_4,21.42// nirvikalpacid acchtm sa tm samavpyate / nsatt yasya no satt na sukha npi dukhit //MU_4,21.43// bhvanym avidyym | vimarena svtmavicrea | kathambhtena | svaprasdena svtmaprasdenotpanneneti ea | puna kathambhtena | vilsin vistrayuktena | asasage ansaktau | satyaviay di satyadi | tasym prasannym | siddhym iti yvat | asatye asatyabhte dye ity artha | tm kathambhta | nirvikalpa dyaviayavikalpanikrnt y cit tadrpa | accha tm svarpa yasya | tda | na tu acidrpadehdisvarpa ity artha | ato nvidynasya vaiphalyam iti bhva | kdo sv tmety apekym ha nsatteti | yasya tmana | asatt na bhavati | sarvem tmatvena sphurat | na hi kacin nham asmti bravti | bruva copahsaptram eva | tath satt no bhavati | bhyntakaraviayatvt aagavat | sukham lakaay sukhit | na bhavati | sukhder antakaradhikaraatvd | anyath suuptdv api bhnaprasagt | dukhit dukhdhikaraatvam | na bhavati | proktaheto ||MT_4,21.41-43|| puna ki tatrsti ity | atrha kevala kevalbhvo yasyntar upalabhyate / abhavyay bhvanay na cittendriyadibhi //MU_4,21.44// samyagjnayuktena puruea | yasytmana | anta svabhittau | kevalbhva uddhacinmtrat vin samastbhva | kevala labhyate | upacrl labhyate ity ukti | labdhaikarpasya labhyatyogt | paramrthas tu labhynapekam | labdhtvam api tatra na yuktam ity alam vikalppdikay vc | tanmuvraay v abhavyay bhvanay na labhyate | cittendriyadibhi ca na labhyate ||MT_4,21.44|| tmano nanyabhtbhir api ya parivarjita / vsanbhir anantbhir vyomeva vanarjibhi //MU_4,21.45// ya tm | tmana ananyabhtbhir api svasvarpabhtbhir api | vsanbhi parivarjita bhavati | uddhacinmtrasvarpatvt | vsann ctmarpatva tadviayatva vinsiddhabhvaprayuktam eva jeyam | na hi cinmtrviaykt vsan vsan bhavati | viaykti ca svasambandhina eva yukt | sambandha ca vicrita san ekaty virmyati | dvitve tu virodhalabdhasiddhe dvitvd eva sambandhnupapatte | na hi viruddhayo tamaprakayo sambandha yukta ity alam bahun | ya kim iva | vyoma iva | yath vyoma vanarjibhi parivarjita bhavati | tathety artha ||MT_4,21.45|| nanu yadi kevala sa evtmsti tarhi dyarpa bandha kuta gata ity | atrha sandigdhy yath rajjv sarpatva tadvad eva hi / cidktman bandhas tv abaddhenaiva kalpita //MU_4,21.46// yath puruea sandigdhy rajjv sarpatvam kalpyate | hi nicaye | tadvad eva cidktman cidkasvarpetman | abaddhenaiva sat | bandha dykhyo bandha | kalpita kalpanay sampdita ||MT_4,21.46|| nanu kalpita ea bandha katha nayatty | atrha kalpita kalpita vastu pratikalpanaynyay / tad evnyatvam datte kham ahortrayor iva //MU_4,21.47// kalpita kalpita vastu sarva kalpitavastu | anyay svasmd bhinnay | pratikalpanay | tad eva sat | anyatm datte | kim iva | kham iva | yath kham ahortrayo tad eva sat anyatm datte | tathety artha | ata pratikalpanayaiva kalpitasya na iti bhva ||MT_4,21.47|| nanv atucchatvdiguaviia kalpito nstti katha sa kalpyate yena tucchatvdiguaviiasasrakalpan nayati | na ca kalpan vin kalpany na akyakriya ayasa ivyo vinety | atrha yad atuccham anysam anupdhi gatabhramam / tat tatkalpanay tdk tat sukhyaiva kalpate //MU_4,21.48// yat vastu | atuccham tucchaguarahitam | anysam ysasdhyatvarahitam | anupdhi updhitvenbhimatasypi tattvyabhicrt updhirahitam | gatabhramam uddhasatyabodhasvarpatvt bhramaspararahitam | bhavati | tat tad vastu | tatkalpanay tasytucchatvde kalpanay eva | tdk atucchdirpam | bhavati | uddhe svarpe tucchatvtucchatvdispekaabdvakbhvt | nanu tarhi tad api heyam evety | atrha tat sukhyaiveti | tat atucchatvdiguaka vastu kalpitam api | sukhyaiva tucchatvtucchatvarahitauddhasvarpavirntaya eva | bhavati | tath ctucchatvdiguakakalpanay pratipakabhtay tucchatvdiguakakalpan nayitu kyeti bhva ||MT_4,21.48|| nanu satyabhtasya dyarpasya bandhasya katha kalpanmtrea na akyakriya ity | atrha nya eva kusle nta siho stti bhaya yath / nya eva arre ntar baddho smti bhaya tath //MU_4,21.49// kusla sihabandhanrtha yantrarpa kohakam | dyarpo bandha satyo pi bhavatu | tathpi paramrthata uddhacidrpasya bhavata sa bandhakr na bhavati | na hy ambara rajjubhi badhyate iti bhva ||MT_4,21.49|| yath nye kusle nta prekya siho na labhyate / tath sasrabandhrha prekita san na labhyate //MU_4,21.50// spaam ||MT_4,21.50|| nanu tarhi ida jagat ayam aham ity evam bandhabadhyarp pratti katham astty | atrha ida jagad aya cham ityam bhrntir utthit / bln ymale kle chy vaitlik yath //MU_4,21.51// ymale kle rtrau | ida jagat ayam aham ity evarp pratti | bhrntir evotthit bhavati iti pirtha ||MT_4,21.51|| nanu etd bhrnti katham utthitety | atrha kalpanvaato jantor bhvbhv ubhubh / kad asattm ynti sattm api puna puna //MU_4,21.52// kalpanvaata svavikalpavaata ||MT_4,21.52|| etad eva vieata kathayati mtaiva ghibhvaght kahalambin / karoti ghikrya suratnandadyin //MU_4,21.53// bhrameeti ea ||MT_4,21.53|| kntaiva mtbhvena ghtkahalambin / dra vismrayaty eva manmathonmdabhvanm //MU_4,21.54// ihpi bhrameeti ea | iya cvasth madhyamappiprabhtn jey | mahppin tu atrpi ratir eva jyate ||MT_4,21.54|| phalitam ha bhvnusriphaladam padrthaugham avekya ca / na jeneha padrtheu rpam ekam udryate //MU_4,21.55// jena padrthatattvajena puruea | padrthaugham bhvnusriphala dadtti tdam | avekya | iha loke | padrthev eka rpa na udryate na kathyate ||MT_4,21.55|| dhabhvanay ceto yad yath bhvayaty alam / tat tatphala tadkra tvatklam prapayati //MU_4,21.56// ceta | yat vastu | dhabhvanay yath bhvayati anusandhatte | tatphalam bhvanphalabhtam | tat | tadkram | tvatklam tasmin samaye | prapayati | svapna ctra dntatvena jeya ||MT_4,21.56|| siddhnta kathayati na tad asti na yat satya na tad asti na yan m / yad yath yena nirta tat tath tena lakyate //MU_4,21.57// niram bhvitam | anyath ekam eva vastu ekasya haradam anyasya dukhada na syd iti bhva ||MT_4,21.57|| bhvitkamtaga vyomahastitay mana / vyomaknanamtag vyomasthm anudhvati //MU_4,21.58// bhvitkamtagam sat | mana | vyomahastitay vyomahastibhvena | vyomahast bhtveti yvat | vyomaknanamtagm anudhvati | kathambhtm | knandhrabhte vyomni tihatti tdm ||MT_4,21.58|| paramaphalitam ha tasmt sakalpam eva tva sarvabhvamaytmakam / tyaja rghava susvastha svtmanaiva bhavtmani //MU_4,21.59// sarvabhvamaya sarvapadrthasvarpa | tm yasya | tat | sakalpa eva hi bahi nnkrai sphurati | tyaja m prdurbhvaya | prdurbhte pi upekm eva kurv ity artha | na hi sarvath tyga videhamukti yvat akyakriya ||MT_4,21.59|| nanu katham gacchanta sakalpa tyajmty | atrha mair hi pratibimbnm pratiedhakriym prati / aakto jaabhvena na tu rma bhavda //MU_4,21.60// jaabhvena jaatay | bhavda tvdkcetana | sakalpatygo hi savedanasdhya | tac ca tavsty eveti bhva ||MT_4,21.60|| tygopya kathayati yad yan manomaau rma taveha pratibimbati / tad avastv iti nirya m tengaccha rajanm //MU_4,21.61// rajanm uparaktatvam ||MT_4,21.61|| upyntara kathayati tad eva satyam iti vpy abhinnam paramtmana / manvnas tvam andyantam bhvaytmnam tman //MU_4,21.62// sarvasya paramtmana abhinnatvabhvanena hi andyanttmabhvanam eva sampadyate ||MT_4,21.62|| cetasi pratibimbanti ye bhvs tava rghava / rajayantv anyasakttman m te tv sphaika yath //MU_4,21.63// he rghava | kathambhta | anyasmin bhvebhya bhinnasvarpe paramtmani | sakta tm mana yasya | tda | anyath pratibimbitabhvarajanbhvo na yukta iti bhva | tvm ka yath | sphaika yath | yath anyargayukta sphaikam anyargakt rajan na rajayati | tathety artha ||MT_4,21.63|| nanu katha rajanbhvo deha tvat akya ity | atra sargntalokena kathayati sphaikam apamala yath vianti prakaatay navarajan vicitr / iha hi vimanana tath viantu prakaatay bhuvaaia bhavantam //MU_4,21.64// vimananam manankhyamanodharmarahitam | yath nirmala sphaika vicitr rajan vianti | tath mananparaparyynusandhnarhityena uddham bhavantam api padrthasakalpanrp rajan viantv iti pirtha | lepkri rajan yady yti tad na kcid dhnir iti bhva | iti ivam ||MT_4,21.64|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae ekavia sarga ||21|| prvoktam evrtha sthitiprakaraavcyatay sthitatvt punar api kathayati janto ktavicrasya vigaladvtticetasa / manana tyajato jatvt kicit parigattmana //MU_4,22.1// dya santyajato heyam updeyam upeyua / draram payato dyam adraram apayata //MU_4,22.2// asuptasya pare tattve jgarkasya jvata / suptasya ghanasammohamaye sasravartmani //MU_4,22.3// paryanttyantavairasyd araseu rasev api / bhogev bhogaramyeu nrasasya niria //MU_4,22.4// vrajaty tmmbhasaikatva jrajye manasy alam / galaty apagatsage himapra ivtape //MU_4,22.5// taragitsu kallolajlalolntarsu ca / myantv atha tsu nadv iva ghantyaye //MU_4,22.6// sasravsanjle khagajla ivkhun / troite cdhagranthilee vairasyarahas //MU_4,22.7// katakam phalam sdya yath vri prasdati / tath vijnavaata svabhva samprasdati //MU_4,22.8// janto puruasya | vijnavaata uddhtmajnavaena | svabhva svasvarpam | tath prasdati nirmalbhavati | tath katham | yath katakam phalam sdya vri prasdati | keu satsu prasdatty apekym ha vrajaty tmetydi | apagatsage nasaktykhyadoe | jrajye jyanirgate | ata eva galati galanonmukhe | manasi | tmmbhas paramtmkhyajalena saha | ekatva vrajati sati | kasminn iva | tape tpadee | sthite himapre iva | puna ksu satu | atha tadanantaram | tsu myantu satu | kathambhtsu | taragitsu vddhiyuktsu | kallolajlai vikalpasvarpai kallolasamhai | lolam antaram ysm | t | tdu | ksv iva | nadv iva | yath t ghantyaye aradi | myanti | tathety artha | puna kasmin sati | sasravsanjle vairasyarahas khun iva khagajle troite sati | kathambhte | adha | granthnm kmdirp granthnm | lea sambandha yasya | tde | janto kathambhtasya | kta vicra ko ha kasya sasra ity evarpa viveka yena | tdasya | vigaladvtticeta yasya | tdasya | jasyaiva hi mananatyge aktir astti jatvd ity uktam | kicit parokatay | na tv aparokatayety artha | updeyam artht uddhadrarpam | dyam | draram drarpam | payata | adraram dravyatiriktam | apayata | rasev api suptasyeti yojyam | niria rahitasya | kulakam ||MT_4,22.1-8|| anyat ki tasya sampatsyate ity | atrha nrga nirupsaga nirdvandva niruprayam / viniryti mano mohd vihaga pajard iva //MU_4,22.9// nirupsagam saktirahitam | niruprayam nirapekam | moht antmany tmbhimnarpd avicrt ||MT_4,22.9|| ntasandehadaurtmya gatakautukavibhramam / pariprntara ceta prendur iva rjate //MU_4,22.10// kautukam atra padrthaviaya jeyam | paripram sahajnandanirbharam | antaram yasya | tdam ||MT_4,22.10|| janitottamasaundary drodastanatonnat / samatodeti sarvatra ntavta ivrave //MU_4,22.11// janitam uttama saundaryam yay | s | samatay hi purua sadaiva prasannavadano bhavati | drodast natonnat bhvapradhno nirdea | natonnatat | yasym | s ||MT_4,22.11|| andhakramay mh jyajarjaritntar / tanutm eti sasravsaneva prage kap //MU_4,22.12// ivaabda kapety anena sambadhyate ||MT_4,22.12|| dacidbhskar prajpadmin puyapallav / vikasaty amaloddyot prtar dyaur iva rpi //MU_4,22.13// spaam ||MT_4,22.13|| praj hdayahriyo bhuvanhldanakam / sattvalakmya pravartante sakalendor ivava //MU_4,22.14// sattvalakmya sattvaguasampada ||MT_4,22.14|| upasahra karoti bahuntra kim uktena jtajeyo mahmati / nodeti naiva yty astam abhtkakoavat //MU_4,22.15// na udeti asta nyti cinmtrkhyt svasvarpn na cyavata ity artha | abhtkakoavat paramkamadhyavat ||MT_4,22.15|| vicraparijtasvabhvasyodittmana / anukampy bhavanty ete brahmavivindraakar //MU_4,22.16// vicraay parijta svabhva svasvarpa yena | tdasya | anukampy tev api sinirmdikobhadarant asya day jyate ity artha ||MT_4,22.16|| prakakram apy antar nirahakracetasam / npnuvanti vikalps tam mgatmbv ivaiak //MU_4,22.17// npnuvanti svavaa na kurvanti | prakakrasya chakrarhityam caryakry eva ||MT_4,22.17|| taragavad am lok praynty ynti cbhita / krokuruta tmotthe na jam maraajanman //MU_4,22.18// krokuruta vakuruta | dehbhimnbhvena tatsthamtijanmbhimnbhvt ||MT_4,22.18|| virbhvatirobhvau sasro netara krama / iti tbhy samloke ramate na sa khidyate //MU_4,22.19// iti evarpbhym | tbhym virbhvatirobhvbhym | sa | samloke tattattvaprake sati | ramate | na khidyate | jtavastutattvo hi vastubhi ramata eva na khidyate | ajtatattvasyaiva rajjvdiu sarpdibhayaktakhedadarant ||MT_4,22.19|| na jyate na mriyate kumbhe kumbhanabho yath / bhite dite vpi dehe tadvad ihtmavn //MU_4,22.20// dehbhimnbhvd iti bhva ||MT_4,22.20|| viveka udite te mithybhramabharodit / kyate vsan sbhre mgat marv iva //MU_4,22.21// mithyrpa ya bhramabhara | tenodit | sbhre hi marau mgat kyata eva | tpa eva tasy utthnt ||MT_4,22.21|| ko ha katham ida veti yvan na pravicritam / sasrambara tvad andhakropama sthitam //MU_4,22.22// andhakro pi kirpo yam iti vicra | tvad eva tihati ||MT_4,22.22|| mithybhramabharodbhta arram padam padm / tmabhvanay neda ya payati sa payati //MU_4,22.23// ya ida deham | tmabhvanay na payati | sa payati samyak payati iti pirtha ||MT_4,22.23|| deaklavaotthni na mameti gatabhramam / arrasukhadukhni ya payati sa payati //MU_4,22.24// mama uddhacinmtrasya mama ||MT_4,22.24|| tmnam itarac caiva d nityvibhinnay / sarva cijjyotir eveti ya payati sa payati //MU_4,22.25// cijjyoti uddhacitprakarpam ||MT_4,22.25|| apraparyantanabhodikkldi kriynvitam / aham eveti sarvatra ya payati sa payati //MU_4,22.26// nabha ca dik ca kla ca | te di yasya jagata | tat nabhodikkldi apraparyantam praparyantarahita ca tat | nabhodikkldirpa jagat aham evsmi | ahantsrasya cinmtratattvasyaiva sarvamayatvena sthitatvt | anyathham iti sarvatra na sphuret | jaev adarane pi cetanavat sattbhktvviet | tatrpi tatsphuranumnasya akyatvt na sarvatrety asynupapatte | kathambhta tat | kriynvitam | diabdkipty api kriyy pthak nirdea prdhnyakhypanrtha | iti evam | sarvatra sarveu deeu kleu ca | ya payati sa payati | nnya ity artha ||MT_4,22.26|| vlgralakabhgt tu koia parikalpita / aha skma iti vyp ya payati sa payati //MU_4,22.27// skmasya vypitvam caryvaham | skmatva ctra bhyntakarattatvena draavyam ||MT_4,22.27|| sarvaaktir ananttm sarvabhvntarasthita / advitya cid ity antar ya payati sa payati //MU_4,22.28// cit cidtm | bhavati | kathambhta | sarvaakti anyath nnrpa jagat na prdurbhavet | ananttm antasypi tasminn eva nigratvt tadrahita | na hi nigra eva nigaritu rpam cchdayitu akta | sarvem bhvnm antare sthita sarvabhvntarasthita | anyathham iti na sphuret | advitya dvityatvena matasypi tadrpatvnapyt dvityarahita | iti evam | anta manasi | na tu caku | ya payati sa payatti ||MT_4,22.28|| dhivydhibhayodvigno jarmaraajanmavn / deho nham iti prjo ya payati sa payati //MU_4,22.29// prja uddhacinmtratattve tmatvanicayavn ||MT_4,22.29|| tiryag rdhvam adhastc ca vypako mahim mama / na dvityo mamstti ya payati sa payati //MU_4,22.30// mama uddhacinmtrarpasya mama | na tu dehdirpasya ||MT_4,22.30|| mayi sarvam idam prota stre maiga iva / cittantur aham eveti ya payati sa payati //MU_4,22.31// katha tvayi sarvam protam ity | atrha cittantur iti | tantau hi mukt prot bhavanti | tantutva ca cita vypakatay skmatay ca jeyam ||MT_4,22.31|| nha na cnyad astha brahmaivsti na csti tat / ittha sadasator madhya ya payati sa payati //MU_4,22.32// iha loke | aham paricchinnadehdirpa aham | nsmi | anyat matto bhinnatvena sthita jagat | na csti | suuptau adarant | brahma vypaka cinmtratattvam | evsti paramrthata sattm bhajate | sarvathbhvasya vaktum aakyatvt | na hi nirdio no bhrama sambhavati | tat brahma | nsti ca | bhyntakarattatvt | ittham evam | sadasato madhyam sandhibhta uddhacinmtrkhya vastu | ya payati sa payati ||MT_4,22.32|| yan nma kicit trailokya sa eko vayavo mama / tarago bdhv ivety antar ya payati sa payati //MU_4,22.33// mama uddhacinmtrarpasya mama | svapne hi cinmtrvayavabhta jagat sarvo nubhavati ||MT_4,22.33|| ocy ply mayaiveya svaseyam me kanyas / trilok pelavety uccair ya payati sa payati //MU_4,22.34// pelav nabhru | kanyas svas cedy eva bhavati ||MT_4,22.34|| tmatparate tvattmatte yasya mahtmana / bhvd uparate nna sa payati sulocana //MU_4,22.35// bhvt manasa | sarvatra cinmtratvadarand iti bhva ||MT_4,22.35|| cetynuptarahita cidbhairavamaya vapu / pritajagajjla ya payati sa payati //MU_4,22.36// cetynuptarahita ya cidbhairava sarvagrsakatvt cidkhya bhairava | tanmaya vapu svarpam ||MT_4,22.36|| sukha dukham bhavo bhvo vivekakalan ca y / aha na veti nna v payan na parihyate //MU_4,22.37// sukha dukha bhava abhva vivekakalan cham asmi iti payan | etan na vsmi iti v payan | na parihyate na hnim prpnoti | ubhayathpi uddhacinmtrasvarpatvpte | na hi uddhacinmtra vin kacid vypaka uttro v bhavati ||MT_4,22.37|| svtmasattparpre jagaty anyena varjite / kim me heya kim deyam iti payan sadg nara //MU_4,22.38// svtmana uddhacinmtrarpasya svtmana | y satt sphrtirp satt | tay parpre sratvena sthitatvt nirbharite | anyathham iti sphurayogt | tath anyena cinmtravyatiriktena | varjite jagati | ki heyam bhavati | svtmana heyatvyogt na kicid apty artha | kim deyam bhavati | svtmana sarvad prptatvt na kicid apty artha | iti evam | payan anubhavan | nara | sadk disahito | bhavati | anye ndh ity artha ||MT_4,22.38|| apratarkyam anbhsa sanmtram idam ity alam / heyopdeyakalan yasya k nammi tam //MU_4,22.39// idam jagat | apratarkyam tarkitum aakyam | anbhsam nte svasvarpe sthitatvd bhsarahitam | sanmtram evsti | iti anena nicayena | yasya puruasya | heyopdeyakalan k | aha tam puruam | nammi | sa eva sarvebhya utka iti bhva ||MT_4,22.39|| ya kavad ektm sarvabhvagato pi san / na bhvarajanm eti sa mahtm mahevara //MU_4,22.40// ya purua | kavat ektm sarvavypaktm | sarvabhvagata api san arraytrnimitteu sarveu padrtheu vyavahrayukto pi san | bhvarajanm | bhve manasi | rajanm harmararp rajanm | na eti | sa mahtm mahpurua | mahevara bhavati mahaktiyuktatvt ||MT_4,22.40|| tamaprakakalanmukta kltmat gata / ya somya susama svasthas ta naumi padam gatam //MU_4,22.41// ya | tamaprakayo jyacittvayo | y kalan | tay mukta | klasya kriyvaicitryarpasya klasya | tmatm sattdyakatvena svarpatm | gata | somya tala | svastha svasvarpe eva sthita | bhavati | tam padam gata naumi | aprva ctra srya ukta ||MT_4,22.41|| sargntalokenpy etad eva kathayati yasyodaystamayasakalankalsu citrsu cruvibhavsu jagadgatsu / vtti samaiva sakalaikagater anant tasmai nama paramabodhavate ivya //MU_4,22.42// sakalaikagate samastaikaaraasya | cruvibhavsu praastasmarthyayuktsu | citrsu nnvidhsu | udaystamayayo y sakalan ghaan | tadrpsu jagadgatsu kalsu | anant narahit | vtti manovtti | samaiva bhavati | anantatva ctra darhyatpekam uktam | tasmai paramabodhavate partmatattvabodhayuktya | ivya ivbhtya puruya | nama astu | iva ca samavtti sakalaikagati paramabodharpa ca bhavatti ivam ||MT_4,22.42|| iti rbhskarakahaviracity mokopyaky sthitiprakarae dvvia sarga ||22|| o | punar api vivekina eva mhtmya kathayati sa uttamapadlamb cakrabhramavad sthita / arranagare rjya kurvann api na lipyate //MU_4,23.1// uttamam padam cinmtrkhya reha sthnam | lambata ity uttamapadlamb | cakrabhramavat sthita samantt sthita | niranusandhna cey sthita iti yvat | sa jvanmukta | arranagare rjya kurvann api na lipyate | tajjai sukhadukhai na ghyate ity artha | rjpi uttamapadlamb sarvatra bhraman nagare rjya kurvan bhavati ||MT_4,23.1|| tasyeyam bhogamokrtha tajjasyopavanopam / sukhyaiva na dukhya svaarramahpur //MU_4,23.2// sukhyaiva tyantikamokarpasukhasdhanatvt | na dukhya dukhalepbhvt ||MT_4,23.2|| atra rrma pcchati nagartva arrasya katha nma mahmune / et cdhivasan yog katha rjyasukhaikabhk //MU_4,23.3// spaam ||MT_4,23.3|| rvasiha uttaram ha ramyeya dehanagar rma sarvagunvit / jasynantavilshy svlokrkaprakit //MU_4,23.4// svloka tmapraka | sa evrka | tena prakit parmaradvrea svam prati prkaya nt ||MT_4,23.4|| sarvaguatvam eva kathayati netravtyanoddyotaprakabhuvanntar / karapratolvistraprptapdopajagal //MU_4,23.5// netre eva vtyane | tayo ya uddyota praka | tena prakni prakani | bhuvanntari bhuvanamadhyni yasym | s | nagarym api nagaradvranirmitai vtyanai bhuvanntari dyni bhavanti | karau eva pratolyau viikhe | tbhym prptau pdv eva upajagalau jagalasampadeau yasy | s | nagarya ca upajagala tvat pratol bhavati ||MT_4,23.5|| romarjilatgulm tvagalakamlit / gulphagulguluvirntajaghorustambhamaal //MU_4,23.6// tvag evlakam prkra | tena bhit | gulgulu stambhdhrabht il ||MT_4,23.6|| rekhvibhaktapdograilprathamanirmit / carmamarmasirsrasandhism manoram //MU_4,23.7// rekhbhy vibhakte ye | pdau evograile | tayo prathama nirmit | prathamanirme hi ktavibhg il sthpyante | carmamarmasirsra carmamarmasirsamha eva | sandhism sandhimaryd yasy | s ||MT_4,23.7|| rudvayakavgranirmitopasthanirgam / kacatkacvalkcadalapracchdanvt //MU_4,23.8// rudvayam eva kave | tayo ye agre | tbhy nirmita kavaracanyukta kta | upastha eva gudasthnam eva | nirgama dvradea yasy | s | kacant y kacval | s eva kcadalai nirmitam pracchdanam | tenvt ||MT_4,23.8|| bhrlalsyasacchyavadanodynaobhit / diptotpalkrakapolavipulasthal //MU_4,23.9// bhrlalsyai sacchyam yat vadanam | tad evodynam | tena obhit ||MT_4,23.9|| vakasthalasarasytakucapakajakorak / ghanaromvalicchannaskandhakriloccay //MU_4,23.10// ghanaromvalicchann csau skandhakriloccay ca ||MT_4,23.10|| udaravabhranikiptasvanneabhakyakarpar / drghakahabilodgravtasarambhaabdit //MU_4,23.11// udaravabhre udaragarte | nikiptni yni svannni obhannnni | tai | tadvyjeneti yvat | iabhakyakarpar iabhakyabhagnaptram yasy | s | rjanagarym api iabhakyaptri bhavanti | drgham yat kahabilam | tasmin | udgra sacr | ya vta | tasya ya sarambha | tena abdit abdayukt kt | nagarym api bileu vtaabdo bhavati ||MT_4,23.11|| hdaypaanirtayathprptrthabhit / anrata navadvrapravahatprangar //MU_4,23.12// hdayam evpaa niady | tasmin nirt updeyatvena nicit | ye yathprptrth svapravhgatrth | tai bhit | nagary api paeu arth niryante ||MT_4,23.12|| syasphrakhaddadantsthiakalkul / mukhakhadbhramajjihvcillcarvitabhojan //MU_4,23.13// nagarym api khadsu msabhakakai tyaktni asthiakalni bhavanti | cill pakiviea ||MT_4,23.13|| romaapabharacchannakarakoarakpak / sphikkhalcitopntapavistrajagal //MU_4,23.14// sphijau eva khale | tbhym acitopntam ramyopntam | pam eva vistrajagalam yasy | s | nagary api jagalasandhiu caurdipratibandhrtha gal bhavanti ||MT_4,23.14|| gudocchinnraghantaruddhtnantakardam / cittodynamahvalgadtmacintvargan //MU_4,23.15// guda evocchinnraghaa troitraghaayantra | tennta antapradet | uddhta niksita | ananta kardama | artht akdrpa kardama yasy | s | nagary api kardamam uddharanti | cittodyneti | jacitte hi rtrindinam tmacint eva sphurati ||MT_4,23.15|| dhvaratrdhbaddhacapalendriyamarka / vadanodynahasanapupodgamamanoram //MU_4,23.16// jo hi dhrajjv capalendriyi badhnti | vadanodyneti | udyne ca pupodgamo yukta eva ||MT_4,23.16|| svaarrapur jasya sarvasaubhgyasundar / sukhyaiva na dukhya paramya hitya ca //MU_4,23.17// svaarrapur proktasarvapurgu nijaarranagar | paramya hitya mokarpyety artha ||MT_4,23.17|| ajasyeya sukhadsty atha v nety | atrha ajasyeyam anantn dukhn koamlik / jasya tv iyam anantn sukhn koamlik //MU_4,23.18// koamlik bhgraml | anantadukhotpdikety artha | ajtauddhatattvasya tasyaitadartha rtrindina santpabhktvt iti bhva | nanu tarhi jasypi dy eva syd ity | atrha jasya tv iti | tuabda vyatirekadyotaka | jtauddhtmatattvasya tasyaitadartha santpabhktvbhvt | na hy anyrtham anya santpabhg bhavatti bhva ||MT_4,23.18|| nanu tarhi nakle iya jasya dukhad bhaviyatty | atrha na kicid asy nay jasya naam arindama / sthity sasthita sarva teneya jasukhvah //MU_4,23.19// etadvyatiriktauddhacinmtrasvarpatvd iti bhva | nanu tarhi sthitikle py asynay na kicit prayojanam ity | atrha sthitym iti | sarva sasthitam samastajvanmuktyupayogikryasdhakatvd iti bhva | upasahra karoti teneyam iti ||MT_4,23.19|| nanv asy kaicid rathatvam apy uktam ity | atrha yad en ja samruhya sasre viharaty alam / aeabhogamokrtha teneya jaratha smta //MU_4,23.20// enm arrapurm ||MT_4,23.20|| abdarparasasparagandhabandhuriyo yata / anayaiva hi labhyante teneya jasya lbhad //MU_4,23.21// nanu abddilbhena jasya ko lbho stti cen | na | abddidvrea paramtmatattvaaktinicayajnarpasya lbhasya sthitatvt ||MT_4,23.21|| sukhadukhakriyjla yadaiodvahati svayam / tadai rma sarvatra sarvavastubharakam //MU_4,23.22// e dehanagar | jo hi sukhdika arrasyaiva jnti na svasya ||MT_4,23.22|| tasy arrapury hi rjya kurvan gatabhrama / jas tihati gatavyagra svapurym iva vsava //MU_4,23.23// gatabhrama etm prati ahamabhimnarahita | gatavyagram nirkulam ||MT_4,23.23|| na kipaty avaope manomattaturagamam / na lobhadvandvarpya prajputrm prayacchati //MU_4,23.24// avaope viayarpe vabhrambare | lobhkhyo ya dvandvarpa | tasmai | prajputr na prayacchati | lobhagrastm praj na karotti bhva ||MT_4,23.24|| ajnapararra ca na randhra tv asya payati / sasrribhayasyntarmlny ea nikntati //MU_4,23.25// ajnam eva pararram lakaay ripubhto rj | na payati | gamanasya tu k kath | asya ajnarja | randhram | tu evaabdrthe | na payati | jitatvt ||MT_4,23.25|| tsraparvarte kmasakobhadurgrahe / na nimajjanti paryastasukhadukhkadevane //MU_4,23.26// tsrasya parvarta vtti yasmin | tde | kmasya ya sakobha | tena durgrahe | paryastau preritau | yau sukhadukhkau sukhadukhe evkau | tayo yat devanam kranam | dytam iti yvat | tatra na nimajjanti | rjo hi dytamajjana doa eva | akadevanam api tkmavalitam eva bhavati ||MT_4,23.26|| karoty avirata snnam bahir antar api kat / saritsagamatrtheu manorathagati kramt //MU_4,23.27// bahi bhye | anta manasi | mana eva svdhnatvt ratha | tena gati yasya | sa | anta snna tu ciddhradanimajjanam eva jeyam ||MT_4,23.27|| sakalkijandya puraprekparmukha / dhynanmni sukha nitya tihaty antapurntare //MU_4,23.28// purasya arrasya | nagarasya ca rjpi sakalajandya puraprekparmukha caran pure tihati | dhyna ctra svtmabhtauddhacinmtratattvaparmara eva jeya ||MT_4,23.28|| sukhvahai nagar nityam pramudittmana / bhogamokaprad divy akrasyevmarvat //MU_4,23.29// jasyeti ea ||MT_4,23.29|| sthitay sasthita sarva kicin naa na naay / yay pury mahpasya s katha na sukhvah //MU_4,23.30// spaam ||MT_4,23.30|| vinae dehanagare jasya naa na kicana / krntakumbhakoasya khasya kumbhakaye yath //MU_4,23.31// spaam ||MT_4,23.31|| vidyamna ghaa vyu kila spati nsthitam / yath tathaiva deh sv arranagarm imm //MU_4,23.32// asthitam naam | deh dehd vyatiriktam tmna jnna tajja ||MT_4,23.32|| atrastha ea bhagavn tm sarvagato pi san / svavikalpaktm bhuktv pustm adhigattmadk //MU_4,23.33// kurvann api na kurva samyak sarvakriyonmukha / kadcit praktn sarvn kryrthn adhitihati //MU_4,23.34// atrastha dehastha | apiabda sarvagatasya pustbhoge virodha dyotayati | adhigattmadk tajja | na tu mrkha | tasyaivavidhatvsambhavt | kurvan arrdidvrea kurvan | na kurva nha karteti nicayt | kryrthn karayni prayojanni | adhitihati kartavyatvena nicinoti | praktn pravhgatn | na tu svavimarena kalpitn ||MT_4,23.33-34|| nanu yadi kadcid etat karoti tarhi anyad ki karotty | atrha kadcil llaylola vimnam adhirohati / anhatagati knta vihartum amalam mana //MU_4,23.35// kadcid asau tajja tmallay mana vimnam manorpa vimnam | adhirohati | ki kartum | vihartum ntara vihra kartum | manovimna kathambhtam | alolam cacalatrahitam | puna kathambhtam | anhat kvacid apratihat | gati yasya | sa | tam | vimnaabdpekay pustvam | amalam rgdimalarahitam | ata eva kntam ||MT_4,23.35|| nanu tatra ki karotty | atrha tatrastho lokasundary satata talgay / ramate nma yo maitry nitya hdayasasthay //MU_4,23.36// sa tajja tatrastha manovimnastha | lokasundary lokapriyay | nitya hdayasthay satata talgay maitry maitrykhyay striy | ramate | kadcid antarmukha san maitrmaya eva bhavatti bhva ||MT_4,23.36|| na kevalam maitry eva tasya kntsti yvad anye dve apty ha dve knte tihatas tasya prvayo satyataikate / indor iva vikhe dve samhlditacetas //MU_4,23.37// spaam ||MT_4,23.37|| ja imn akhill lokn dukhakrakacadritn / vlmkn iva phastha phd arka ivekate //MU_4,23.38// lokn kathambhtn | dukham eva krakaca | tena dritn pitn | vlmkn piplik | phd pham ruhyety artha ||MT_4,23.38|| ciram pritasarva sarvasampattisundara / apunakhaanyendu prga iva rjate //MU_4,23.39// sarvasampatty sarvasampad | sundara ||MT_4,23.39|| sevyamno pi bhogaugho na khedysya jyate / klaka kileasya kahe pratyuta rjate //MU_4,23.40// khedya nadvreeti bhva ||MT_4,23.40|| nanu katha nsv asya khedya bhavatty | atrha parijyopabhukto hi bhogo bhavati tuaye / vijyvsito maitrm eti cauro na atrutm //MU_4,23.41// parijya samyak nicitytmarpatvena jtvety artha | tmarpatvena hi jto bhoga nao pi kheda na dadti svtmarpatay sthitatvt | na ctmano na yukta | ne pi naskitay sthitatvt ||MT_4,23.41|| naranrnaaughn kalahe dragmin / jena ytreva subhag bhogarr avalokyate //MU_4,23.42// anyo pi nipua naaughn kalahe dra gacchati | ytrm tadrabdha nya ca payati ||MT_4,23.42|| aakitopasamprpt grmaytr yathdhvagai / prekyate tadvad evjair vyavahramay kriy //MU_4,23.43// niranusandhnam eva prekata iti bhva ||MT_4,23.43|| ayatnopanatev aki digdravyeu yath pura / nrgam eva patati tadvat kryeu dhradh //MU_4,23.44// ayatnopanateu digdravyeu yath aki netram | nrgam rgarahitam | patati | dhradh tajjabuddhi | kryeu tadvat patati | rgarahitam evsau kryi karotti bhva ||MT_4,23.44|| indriy na harati prptam artha kadcana / na dadti tath prpta sampro jo vatihate //MU_4,23.45// sampratva hy etad eva yat prptasya grahaam aprptasyvchanam iti ||MT_4,23.45|| aprptacint samprptasamupek ca sanmatim / nkalpayanti taral pichaght ivcalam //MU_4,23.46// na kalpayanti na cacalkurvanti ||MT_4,23.46|| santasarvasandeho galitkhilakautuka / sakakalpanjlo ja sar iva obhate //MU_4,23.47// spaam ||MT_4,23.47|| tmany eva na mty anta svtmantmani jmbhate / samprpraparyanta krrava ivtmavn //MU_4,23.48// na mti | nandanirbharatvt svtmantmani jmbhate | nnta kacid anyam payatti bhva | sampra csau apraparyanta ca samprpraparyanta ||MT_4,23.48|| bhogecchkpa jantn dnn dnendriyi ca / anunmattaman nto hasaty unmattakn iva //MU_4,23.49// tadsaktau tu k katheti bhva ||MT_4,23.49|| icchato nyanij jy yathaivnyena hasyate / indriyasyecchato bhoga tathaiva jena hasyate //MU_4,23.50// yath anyasya nijm anyanijm | tdm bhvinm bhrym icchata | anyrtham bhrym icchata iti yvat | puruasya | yath anyena hasyate hsa kriyate | tathaiva indriyasya bhogam icchata ajasya | jena hasyate ||MT_4,23.50|| tyajanta svasukha smyam mano viayavidrutam / akueneva ngendra vicrea vaa nayet //MU_4,23.51// smya svasukham smykhyam tmnandam | vicrea kisr ime bhog ity evarpea ||MT_4,23.51|| bhogeu prasaro yasy manovtte pradyate / spy dv eva hantavy viasyevkurodgati //MU_4,23.52// s manovtti | dau prasaradnt prk | yasy tu na dyate tasy k kathety apiabdbhiprya ||MT_4,23.52|| nanu prathama haty pact prasaradne kim phalam ity | atrha titasya hi ya pact sammna so py anantaka / ler grmopataptasya kuseko py amtyate //MU_4,23.53// sammna dara | prasaradnam iti yvat ||MT_4,23.53|| nanu katham etad ity | atrha anrtena hi sammno bahumno na budhyate / prn saritm prvpra svalpa virjate //MU_4,23.54// hi yasmt | anrtendapanena | sammna bahumna na budhyate na jyate | etad dntena samarthayati prnm iti | prn saritm prvpra svalpam tokam | virjate | janamanahldakritvbhvd ity artha | janamano hi kn nadnm prvpradaranena snandam bhavati ||MT_4,23.54|| pras tpakto py anyat punar apy abhivchati / jagatpraaypy ambu ghty ekravo khilam //MU_4,23.55// jagatpraay yukto pti ea ||MT_4,23.55|| manaso nightasya y pacd bhgamaan / tm evlabdhavistralabdhatvd bahu manyate //MU_4,23.56// bhgamaan leena pra | tm eva bhgamaanm eva | alabdhavistra csau labdha ca alabdhavistralabdha | tasya bhva tattvam | tasmt | alabdhavistra labdha hi svalpam api bahu manyate ||MT_4,23.56|| baddhamukto mahplo grmamtrea tuyati / parair abaddho nkrnto rjyenpi na tuyati //MU_4,23.57// dau baddha pacn mukta baddhamukta | tath nightam mana bhogaleenaiva tuyatti bhva ||MT_4,23.57|| indriyanigrahadvrea manonigrahasya sdhyatvd indriyanigraham eva kathayati hasta hastena sampya dantair dantn vicrya ca / agny agair ivkramya jaya svendriyatravn //MU_4,23.58// viayeu pravttni indriyi samyagjnabalena pratyharaynti bhva ||MT_4,23.58|| jetum anya ktotshai puruair udbubhubhi / prva hdayaatrutvj jtavynndriyy alam //MU_4,23.59// anyam rjdirpam | udbhavitum icchubhi udbubhubhi | jtavyni atrutveneti ea | hdayaatrutvam cendriym bhogn praty karaakritvena jeyam ||MT_4,23.59|| manojayayuktnm praas karoti etvati dharaitale subhags te sdhucetan puru / puruakathsu ca gay na jit ye na cetas svena //MU_4,23.60// spaam ||MT_4,23.60|| sargntalokenpy etad eva kathayati hdayabile ktakuala ulbaakalanvio manobhujaga / yasyopantim gata udita tam arindama vande //MU_4,23.61// sa eva sarvotka iti bhva | iti ivam ||MT_4,23.61|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae trayovia sarga ||23|| nanu tarhndriyajaye ka klea ity | atrha mahnarakasamrjo mattaduktavra / araalkhy durjay hndriyraya //MU_4,24.1// mattaduktny eva vra yem | te | eva araalk yem | td | samrja api vraayukt arayukt ca bhavanti ||MT_4,24.1|| svrayam prathama deha ktaghn nayanti ye / te kukryamahko durjay svendriyraya //MU_4,24.2// nayanti asambhavino bhogn prati ce krayanti ||MT_4,24.2|| kalevarlayam prpya viaymiagardhata / akagdhr vivalganti krykryograpakia //MU_4,24.3// krykrye eva ugrau pakau yem | te | td ||MT_4,24.3|| vivekatantujlena ght yena te ah / tasygni na lumpanti pakavala yath //MU_4,24.4// te akagdhr | gdhr hi pakavala na lumpanti ||MT_4,24.4|| ptaramayeu ramante viayeu ye / atyantavirasnteu patanti narakeu te //MU_4,24.5// atyanta virasa anta yem | teu | viayev ity asya vieaam etat ||MT_4,24.5|| vivekadhanavn asmin kukalevarapattane / indriyribhir antasthair avao nbhibhyate //MU_4,24.6// asmin anubhyamne | kukalevare nindite arre | balavn hi aribhi nvao bhibhyate ||MT_4,24.6|| na tath sukhit bhyo mmayograpurjua / yath svdhnamanasa svaarrapurvar //MU_4,24.7// mmayograpurjua bhyanagarrjna | svdhnamanasa iti vieaadvrea hetu ||MT_4,24.7|| svkrntendriyabhtyasya sughtamanoripo / vasanta iva majaryo vardhante buddhabuddhaya //MU_4,24.8// buddhnm jninm | buddhaya | buddhabuddhaya ||MT_4,24.8|| prakacittadarpasya nightendriyadvia / padminya iva hemante kyante bhogavsan //MU_4,24.9// bhogavsan bhogasaskr ||MT_4,24.9|| tvan niva vetlyo valganti hdi vsan / ekatattvadhbhysd yvan na vijitam mana //MU_4,24.10// vijite tu manasi na valgantti bhva | ekatattvam sarvavypaka uddhacinmtratattvam ||MT_4,24.10|| bhtyo bhimatakarttvn mantr satkryakrat / smanta svendriykrnter mano manye vivekina //MU_4,24.11// smanta atrujaye adhikta ||MT_4,24.11|| llant snigdhalalan plant pvana pit / suhd uttamavivsn mano manye manim //MU_4,24.12// llant llankritvt | snigdhalalan snehayukt csau | lalan str ||MT_4,24.12|| svlokita strad sudhyta svanunthitam / prayacchati par siddhi tyaktvtmnam manapit //MU_4,24.13// suhur anunthitam ycitam | tmna tyaktv nayitv | mano hi svtmna nayitvaiva hita sampdayati | pitpi putrasya svapratygena hita karotti tasyopamnatvam ||MT_4,24.13|| sugha suparma sudhta svanubodhita / suguyojito bhti hdi hdyo manomai //MU_4,24.14// maipake svanubodhita samyakparkita | sugueu praasteu gueu tantuu ca | samantt | yojita ||MT_4,24.14|| janmavkakuhri tathodarkodayni ca / diaty ea manomantr karmi ubhakarmaa //MU_4,24.15// udarka uttaraphalabhta | udaya yem | tni | ubhakarmaa ubhakarmakria puruasya ||MT_4,24.15|| phalitam ha evam manomai rma bahupakakalakitam / vivekavri siddhyai praklylokavn bhava //MU_4,24.16// siddhyai cinmtrasvarpaparamtmatattvalbhkhyyai siddhyai | lokavn prakavn | maipraklako pi tamasi lokavn bhavati | ratnlokasya vidyamnatvt ||MT_4,24.16|| bhavabhmiu bhmsu vivekavitato pi san / m patotptaprsu vivaa prkto yath //MU_4,24.17// bhmsu bhayapradsu | m pata m gaccha | vivekavn apy aha yadi gacchmy api | kim mama setsyatti nicaye pi m gaccheti dyotayitum apiabda | prkta vivekarahita | patane tu tvam api vivekavn nsti bhva ||MT_4,24.17|| sasramym uditm anarthaatasakulm / m mahmohamihikm im tvam avadhraya //MU_4,24.18// mvadhraya kim mm iya karotty avagaanviayam m kuru ||MT_4,24.18|| vivekam param ritya buddhy satyam avekya ca / indriyrn ala jitv tro bhava bhav[ravt] //MU_4,24.19// vieaadvaye pi hetutvena jeyam ||MT_4,25.12|| ratnayantramaynantadaityanirjitavsava / himatnalajvlnirmitodynamaapa //MU_4,25.13// ratnayantramay myodbhvit ratnayantrasvarp | ye nant daity | tai nirjita vsava | yena | sa ||MT_4,25.13|| sarvartukusumodynajitanandanacandana / mysarpahtavylamalaycalacandana //MU_4,25.14// mysarpai htavylni drktasahajasarpi | malaycalacandanni yasya | sa ||MT_4,25.14|| hemastrlokalvayajihmitntapurgana / krrthaspardhayenahatacakragaddhara //MU_4,25.15// hemastrlokena myodbhvitena suvarganlokena | lvayena jihmit jit | antapurgan yasya | sa | krrtham myay udbhvit spardh krrthaspardh | tay | nena mahrudrea | hata cakragaddhara viu yasya | sa ||MT_4,25.15|| ajasronaratnaughatrhyasvapurmbara / nnkusumasambhrajnudaghnaktgana //MU_4,25.16// spaam ||MT_4,25.16|| nisv akhilaptlaatacandranabhastala / svaslabhajiklokagtigtaguotkara //MU_4,25.17// spaam ||MT_4,25.17|| myairvaangendravidrutmaravraa / trailokyavibhavotkarapritntapurntara //MU_4,25.18// spaam ||MT_4,25.18|| sarvasampattisubhaga sarvaivaryasamanvita / samastadaityasmantavanditgrynusana //MU_4,25.19// spaam ||MT_4,25.19|| mahbhujavanacchyvirntsuramaala / sarvmbudhiguhsraratnakualamaita //MU_4,25.20// sarvmbudhaya eva guh | ts sri yni ratnni | te kualni | tair maita ||MT_4,25.20|| tasyotsditadevasya kahinomarkte / babhva vipula sainyam sura surananam //MU_4,25.21// utsdit kheda nt dev yena | tdasya ||MT_4,25.21|| tasmin mybale supte dentaragate tath / tatsainyntaram jagmu chidram prpya kilmar //MU_4,25.22// tasya ambarasya | yat sainyam | tasyntaram madhyam | chidram avasaram | prpya | anyath te aktir nbhd iti bhva ||MT_4,25.22|| atha ambaradaityena dudrikahvadrumdaya / rakrtham mattasmant svasensu niyojit //MU_4,25.23// niyojit prerit ||MT_4,25.23|| tn apy antaram sdya jaghnur grvanyak / vyomntaracar yen kalavikn ivkuln //MU_4,25.24// tn api dudrikahvadrumdn api | antaram sdyvaka labdhv | jaghnu ghnanti sma ||MT_4,25.24|| senpatn puna cny cakrsurasattama / capaln udbharvs taragn iva sgara //MU_4,25.25// spaam ||MT_4,25.25|| devs tn api tasyu jaghnus tena sa kopavn / jagmmaranya paripras triviapam //MU_4,25.26// paripra mahsainyayukta ||MT_4,25.26|| tatrsya mybhts te sur antardhim yayu / meruknanakujeu mg gaurguror iva //MU_4,25.27// kujev iti nikya gaurguror ity anena sambandhanyam ||MT_4,25.27|| krandatkudrmaragaa vpaklinnasurmukham / nya dadara sa svarga kalpakajagatsamam //MU_4,25.28// sa ambara ||MT_4,25.28|| vihtya kupitas tatra labdham htya ambara / lokaplapurr dagdhv jagmtmyam layam //MU_4,25.29// labdham hastgata ratnajtam ||MT_4,25.29|| eva dhatarbhte dvee dnavadevayo / dev svargam parityajya diku jagmur adaranam //MU_4,25.30// dvee vaire ||MT_4,25.30|| atha ambaradaityena ye ye sendhinyak / kriyante yatnatas ts t jaghnur yatnapar sur //MU_4,25.31// spaam ||MT_4,25.31|| yvad udvegam panna ambara kopavn bham / tro bhi vtam anala iva jajvla cocchvasan //MU_4,25.32// ka iva jajvla | tra todbhta | anala iva | yath sa vtam abhi jvalati | tathety artha ||MT_4,25.32|| trailokyam api cnviya na devl labdhavn atha / parepi prayatnena suktnva dukt //MU_4,25.33// spaam ||MT_4,25.33|| sasarja myay ghorn asurs trn mahbaln / balarakrtham uditn kln mrtim ivsthitn //MU_4,25.34// kln yamn ||MT_4,25.34|| nirmit myay bhm kalpapdapabhava / udagus te mahky pakakubdh ivdraya //MU_4,25.35// udagu utthit ||MT_4,25.35|| dmo vyla kaa ceti nmabhi parilchit / yathprptaikakartra cetanmtradharmia //MU_4,25.36// yathprptaikakartra niranusandhn ity artha ||MT_4,25.36|| tn eva viinai abhvt karma te ca prktannm avsan / nirvikalpakacinmtraparispandaikakarmia //MU_4,25.37// te ca traya san kathambht | sadya utthitatvena prktann karmam abhvt avsan vsanrahit | puna kathambht | nirvikalpakam vikalparahitam | yat cinmtram | tasya ya parispanda | tadrpam ekam karma em astti td | nirvikalpace ity artha ||MT_4,25.37|| karmabja kal tanv dadhn mananbhidhm / apu ktrimm antar dyodayam gat //MU_4,25.38// puna kathambht | karmabjam karmabjabhtm | tanvm alpm | mananbhidhm kal dadhn | ata eva apu ktrimm hrym | tm mananbhidh kalm dya | udayam prdurbhvam | gat | anyath brahmaa utthna na syd iti bhva ||MT_4,25.38|| pramparyea te hy atra kkatlyavad bha / praktm anuvartante kriym ujjhitavsan //MU_4,25.39// pramparyea paramparpekay | na tu prayojanam anusandhya ||MT_4,25.39|| ardhasupt yath bl svgair iganti kevalam / vsantmbhimnbhy hns te tadvad eva hi //MU_4,25.40// vsan ctmbhimnam ca | tbhym ||MT_4,25.40|| nbhipta na cpta vidus te na palyanam / na jvita na maraa na raa ca jayjayau //MU_4,25.41// abhimukham pta abhipta | tam | patanam pta ||MT_4,25.41|| kevala sainikn agre dvbhihananodyatn / abhijaghnu parn jau prahradalitdraya //MU_4,25.42// parn atrubhtn ||MT_4,25.42|| ambara cintaym sa parituaman pure / vijeyate hi matsen mysurasurakit //MU_4,25.43// ki cintaym sety | atrha vijeyate iti | myay utpdit asur mysur | tai surakit matsen | hi nicaye | vijeyate vijayam prpsyati ||MT_4,25.43|| inibhir ete hi vsanbhi samujjhit / tato rae bibhyati no vidravanti ca na sthir //MU_4,25.44// iniavsanyukta eva hi atrum balayukta jtv bibheti vidravati ceti bhva ||MT_4,25.44|| yad ete na palyante devair abhihat api / tad etibal sen mamedn vyavasthit //MU_4,25.45// vieevasthit vyavasthit ||MT_4,25.45|| sargntalokena ambaracint sampayati atibalsuradordrumaplit mama cam sthiratm alam eyati / amaravraadantavighaanev amaraparvatahemamah yath //MU_4,25.46// amaraparvatasya sumero | hemamah suvarabhmi | iti ivam ||MT_4,25.46|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacavia sarga ||25|| ambaracintm upasaharati iti nirya daityendro dmavylakanvitm / sen sampreaym sa bhtala devaninm //MU_4,26.1// spaam ||MT_4,26.1|| daity sgarakujebhya kandarebhya surcalt / udagur bhmanirhrd sapakagirillay //MU_4,26.2// udagu utthit | sapak pakayukt | ye giraya | te y ll | tay ||MT_4,26.2|| rodaskoara hastaprahrahatabhskaram / dnav praym sur dmavylakaerit //MU_4,26.3// dmavylakaerit dmavylakaaprerit ||MT_4,26.3|| athottasthur nikujebhya kandarebhya surcalt / pralaynta ivkubdh bht svarvsin ga //MU_4,26.4// samantt kubdh kubdh | svarvsinm devnm ||MT_4,26.4|| devsurapatkinyos tad yuddham abhavat tayo / aklolbaakalpntabhaam bhuvanntare //MU_4,26.5// tat prasiddham ||MT_4,26.5|| petu pralayaparyastasacandrrkdrivad diva / irsi kualodvntatejaptatamsy adha //MU_4,26.6// pralaye paryast vterit | ye sacandrrk adraya | tadvat | irsi diva kt | adha bhmau | petu | irsi kathambhtni | kualai udvntam udvamitam | yat teja | tena pta tama | yai | tni ||MT_4,26.6|| jughrur bhaanirmuktasihandavirvit / pralaynilasamprai sahs ivdraya //MU_4,26.7// aahsayukt api ghranti ||MT_4,26.7|| rejur tmailtulyahetiptrtavttaya / kulcalata bhtavibhrntaharimaal //MU_4,26.8// kulcalata reju | kathambht | tmana tmasambandhinya | y il | tbhi tuly | y hetaya | ts ya pta | tenrt dn | vtti sthiti yem | td | puna kathambht | bhtni ata eva vibhrntni harimaalni sihamaalni yem | te ||MT_4,26.8|| ceru parasparghtahatahetisamutthit / lolnalaka kalpavir iva trak //MU_4,26.9// spaam ||MT_4,26.9|| viles raktamsaughapraikravatrag / kalpatlatanttl vetls tratlina //MU_4,26.10// vilesu vilasanti sma | vetl bhtavie | tratlina udbhaavdyayukt ||MT_4,26.10|| prasphuradrudhirsrantapsupayodhare / vyomni hetihatakuamaulikualakoaya //MU_4,26.11// hetihatn yodhnm | ku nipatitni | yni maulikualni | te koaya vyomni | vilesur iti prvea sambandha ||MT_4,26.11|| babhvur bhskarkrai kalpabhruhabhubhi / prahradalitdrndrair daityair nirvivar dia //MU_4,26.12// nirvivar nrandhr ||MT_4,26.12|| jagmur jvaladasivrtaptaptitabhittaya / kaaprakarat ail kalpgnivalit iva //MU_4,26.13// kalpgnivalit kalpgnibhramit ||MT_4,26.13|| dev teja samjagmur avamedhaidhit iva / asurn anusasrus t jaladn iva vyava //MU_4,26.14// spaam ||MT_4,26.14|| jaghus tn athkramya jaradkhn ivotava / reju sursur phullavanaloldrivad divi //MU_4,26.15// dev tn asurn | jaghu iti sambandha | otava vil ||MT_4,26.15|| te nyonyam praym su astraprair dio daa / vanni kusumavrtai sumeror iva mrut //MU_4,26.16// spaam ||MT_4,26.16|| ghora samabhavad yuddha devadnavasainyayo / rodorandhroumbarntar mahmaakasaghayo //MU_4,26.17// rodorandhra eva dyvpthivrandhra eva uumbarnta uumbaraphalamadhyam | tatra mahmaakasaghayo mahmaakasamhayo | uumbarnta hi maak bhavanti ||MT_4,26.17|| athodapatad ullsair lokaplebhamaalai / kalpbhrai pritkro drua samarrava //MU_4,26.18// ullsai rdhvagatahastai | kalpbhrai kalpbhratulyai | udapatat utthita ||MT_4,26.18|| samarrava vistarea viinai piagrahea nabhasi bhbhga iva kuimam / muigrhyo mahmeghamantharodarapvara //MU_4,26.19// samarrava kathambhta | nabhasi piagrahea muigrhya | kim iva | kuimam iva | yath kuimam bhbhge piagrahea muigrhyam bhavati | tathety artha ||MT_4,26.19|| prathamptasampiaastraailaraattaa / sphuaddhdayanisattvakarkakrandagharghara //MU_4,26.20// prathampta eva sampi ye astrabht ail | tai raanta ta yasya | sa | sphuaddhday ye nisattv dhairyarahit | te ya karkakranda | tena gharghara ghargharaabdayukta ||MT_4,26.20|| pralayapratyayollsikalpbhrravabhaa / dvdadityasaghaadravatkcanasannibha //MU_4,26.21// pralayapratyaye pralayasamaye | ulls ya kalpbhrrava | tadvat bhaa yasya | sa | dvdadityn ya saghaa kalpnte anyonya saghaanam | tena dravat yat kcanam | tena sannibha | avicchinnapravhatvena tulya ity artha ||MT_4,26.21|| brahmakuyasaghat parvtyvani gata / mahsrotapayapra setvhata ivkaram //MU_4,26.22// puna kathambhta | brahmakuyasaghat parvtya avani gata | ka iva | mahsrotapayapra iva | yath sa setvhata san karam utpattisthna gacchati | tathety artha ||MT_4,26.22|| calatsapakaailendrapakavtabaladhvani / kahinpraonasphuaailendrakandhara //MU_4,26.23// calanta ye sapak ailendr | te ya pakavta | tena ya baladhvani balayukta abda | tadrpa | kahinai khinyayuktair yudhair | praena un sphua ailendrakandhar yasya | sa ||MT_4,26.23|| mandaroddhtadugdhbdhisakobhasadaka / pratirudghughumsphoaghaitadvpajantubh //MU_4,26.24// mandaroddhta csau dugdhbdhi ca | tasya ya sakobha | tena sad a bhg yasya | sa | pratirudrpo ya ghughumaabdnuvedha | tena ghait melit | dvp ca jantubhuva ca | yena | sa ||MT_4,26.24|| senayo kruddhayor sd yuddham uddhatadnavam / nipianagaragrmagiriknanamnavam //MU_4,26.25// tayo senayo yuddham st | kathambhtam ity apeky yuddha vistarea viinai uddhatetydi ||MT_4,26.25|| mahhetiatacchinnadnavcalapradik / anyonyahatahetyadricraprmbarodaram //MU_4,26.26// mahhetn yni atni | tai chinn ye dnavcal | tai pr dia yasya | tat ||MT_4,26.26|| bhusumaalsphoasphuanmeruiraatam / aramrutanirlnadaityadevsurmbujam //MU_4,26.27// sphoa tanam | areti | mrutena ca ambujni lyante ||MT_4,26.27|| cakrvartaatabhrntadevadaityajarattam / senpravhakallolavalanvalitmbaram //MU_4,26.28// cakrm yudhaviem | ye vart bhramani | te yni atni | teu bhrnt cakrabhramayukt | devadaity eva jaratta yatra | tat | senpravhn ye kallol vyharp kallol | te y valan valgan | tbhi valita vttam | ambara yasya | tat ||MT_4,26.28|| hetyadriptanipiapatadvaimnikavrajam / hastntbdhivryoghaplvitavyomapattanam //MU_4,26.29// plvitam ritam ||MT_4,26.29|| vahanmahstrvartsilaaktinadatam / ailapakodbhasphoajaabrahmamaalam //MU_4,26.30// mahstry eva cakry evvart yem | tni mahstrvartni | vahanti mahstrvartni asilaaktinadatni yasmin | tat | sphoa saabda tanam | tena jaam abdaravaaaktirahitam ||MT_4,26.30|| daityapriprahraughapatallokeapattanam / nrhalahalrvaravatkanakamandiram //MU_4,26.31// halahaleti abdnukaraam ||MT_4,26.31|| luhaddaitycaloddhtamattravajaldribhi / dhautaraktanabho yodhamuktandadravadvrajam //MU_4,26.32// luhanta patanta | ye daity evcal | tair uddht ye mattrav | te ye jaldraya mahormaya | tai ktv dhauta raktanabha raktayukta nabha yasya | tat | yodhai mukta ya mahnda sihanda | tena dravanta dhvanta | vraj artht dnasamh yatra | tat ||MT_4,26.32|| lokapnekapmbhodacchannacchannryamnvitam / puna sursuroddyotair dasainyakulkulam //MU_4,26.33// lokapnm lokenm | ye anekap hastina | te evmbhod megh | tai channacchanna atiayenvta | ya aryam srya | tennvitam | tarhi tatra tair anyonya katha dam ity | atrha punar iti | puna pakntare | sursur ye uddyot arraprak | tai ktv da yat sainyakulam sainyasamha | tenkulam nirbharam ||MT_4,26.33|| sapakaparvatkradnavdrigamgamai / vahatpacapacabdabhribhkkarabhaam //MU_4,26.34// pacapaceti abdnukaraam | bhkkareti ca ||MT_4,26.34|| yudhdrivibhinnogradaityaparvatanirjharai / raktair aruiteavasudhravaparvatam //MU_4,26.35// spaam ||MT_4,26.35|| utsannarranagaravipinagrmagahvarai / dhtsakhysurebhvamanuyarathaparvatam //MU_4,26.36// utsann vina | ye rranagaravipinagrm | te gahvarai randhrarpai madhyabhgai | dht asakhy asurebhvamanuyarathaparvat yasya | tat ||MT_4,26.36|| sutlottlanrcarjirecitacraam / muiprahrapisamattairvaavraam //MU_4,26.37// sutlavat uttl ye nrc | te y rji | tay recit rahit | cra devavie yasya | tat ||MT_4,26.37|| kalpbhrapaalsradhrdalitaparvatam / mahanivinipeapionakulcalam //MU_4,26.38// sra ilmayo tra jeya ||MT_4,26.38|| kupitgnijvalajjvljlair jvalitadnavam / ekjalipuntasamudrotsditnalam //MU_4,26.39// utsdita nirvpita ||MT_4,26.39|| cndraaitydisambhrailktamahjalam / vanavyhendhangnyarcirdrvitmbuiloccayam //MU_4,26.40// tena hi jalam pbhavati | vaneti parvat api vigalanti smety artha ||MT_4,26.40|| astranirmitadurvratamakalpntartrikam / mysryagaoddyotapttanutamapaam //MU_4,26.41// spaam ||MT_4,26.41|| mygnivaranipatatkalpntagaavaraam / sakrgnipavanaastrasaghaakaraam //MU_4,26.42// mygnivarea nipatatkalpntagaavat varaam yatra | tat | sakrau kraabdayuktau | agnipavanau yatra | tat | tda ya astrasaghaa | tena karaam devsurakaraam yatra | tat ||MT_4,26.42|| vajravaravinirdhtaailavarstrasambhavam / nidrbodhstrayuddhhya savarvagrahstrakam //MU_4,26.43// vajravarea vinirdhta ailavararpm astr sambhava yatra | tat | nidrbodhakri astri nidrbodhstri | tai yad yuddham | tenhyam | varvagrahakri astri varvagrahstri | saha tai vartate iti tdam ||MT_4,26.43|| vahatkrakacavkstra jalgnyastraranvitam / brahmstrayuddhaviama tamastejostraritam //MU_4,26.44// ritam citrktam ||MT_4,26.44|| astrodgryudhnekanrandhrasakalmbaram / ilvarstravalita vahnivarstrabhsuram //MU_4,26.45// astrrtham brahmstrdyartham | udgrni tyaktni | yni yudhnekni yudhasamh | tai nrandhra sakalmbara yat | tat ||MT_4,26.45|| patkmaaakai cakractkragarjitai / muhrtena rathair laghitodaystamaycalam //MU_4,26.46// patkbhi ma aaka artht candraaa yais | tai ||MT_4,26.46|| vajraprahrviratamriyamamahsuram / ukrmaramahvidyjyamnparsuram //MU_4,26.47// amaramahvidy sajvin vidy | devn tu svayam eva maraa nsti | amaratvt iti tem maraa vyath eva jeyam ||MT_4,26.47|| ubhagrahamahketuplitnm itas tata / utptamagalaughn yuddhair uddhatakandharam //MU_4,26.48// ubhagrah magalni playanti | ketu upalakaam ppagrahm | ppagrah hi utptn playanti ||MT_4,26.48|| sdrikhorvsamudradyu jagad rudhiravribhi / phullaikakiukavana kurvad durvravairata //MU_4,26.49// puna kathambhtam | durvravairata jagat rudhiravribhi ktv phullaikakiukavana kurvat | jagat kathambhtam | sdrikhorvsamudradyu parvatkabhmisamudrasvargasahitam ||MT_4,26.49|| parvatapratimsakhyaavapramahravam / samagratarukhsalambalolamahavam //MU_4,26.50// mahrav atra raktasya jey ||MT_4,26.50|| nyamnai svavtktai pakapupalasatphalai / tlottlai aravrtavanair vyptanabhastalam //MU_4,26.51// vtenktai preritai | pakapupi ca tni lasatphalni ca | phalam atra alya jeyam ||MT_4,26.51|| parvatapratimsakhyakabandhavanabhubhi / ntyadbhi patitmbhodavimnasuratrakam //MU_4,26.52// patit ambhodavimnasuratrak yasya | tat ||MT_4,26.52|| araaktigadprsapaisaprotaparvatam / lokasaptakavibhraakuyakhacitmbaram //MU_4,26.53// lokasaptakasya kuyny apatann iti bhva ||MT_4,26.53|| anratarasanmattakalpbhradhadundubhi / phaabdaravonndaptlatalavraam //MU_4,26.54// phaabdasya ya rava ravaam | tenonnd ptlatalavra yatra | tat ||MT_4,26.54|| vinyakakarkadrghadnavaparvatam / ekadiktaanispandasiddhasdhyamarudgaam //MU_4,26.55// spaam ||MT_4,26.55|| palyamnagandharvakinnarmaracraam / avbhtakatakapatadgandharvanyakam //MU_4,26.56// spaam ||MT_4,26.56|| kicillabdhajayapryadaityadnavamaalam / dyamnasurnkam ekntodvignavsavam //MU_4,26.57// spaam ||MT_4,26.57|| uttarmiladvahniraktahetivhatprabham / pratikaa lasaddhaprakatimirolbaam //MU_4,26.58// uttaray uttaradi | milan ya vahni | tena rakt hetn vhatya prabh yatra | tat | devamandiradhottho tra vahnir jeya | pratikaam kae kae | lasan ya dha ghadha | tena ye prakatimire | tbhym ulbaam | timiram atra dhmakta jeyam ||MT_4,26.58|| sargntalokena samracalana kathayati vavur aaniniptapiitg dalitailakal dim mukheu / pralayasamayascak surm urutaraghargharaghasmar samr //MU_4,26.59// samr vt | dim mukheu vavu vnti sma | kathambht | aann ya nipta | tena piitny agni yem | td | aaniniptenaikatra milit ity artha | ata eva dalit ilakal yai | te td | urutara ya gharghara ghargharaabda | tena ghasmar abdntaragrsakria ity artha | iti ivam ||MT_4,26.59|| iti bhskarakahaviracity rmokopyaky sthitiprakarae avia sarga ||26|| tata ki sampannam ity | atrha tasmis tad vartamne ghore samarasambhrame / devsuraarreu patatsv adridalev iva //MU_4,27.1// vahatsv abhrapravheu gagprev ivmbart / dmni veitadevaughe muktakveghanrave //MU_4,27.2// vyle nijakarkipiasarvasurlaye / kae kahinasarambhasagarcchditmare //MU_4,27.3// airvae kamade palyanaparyae / pravddhe dnavnke madhyhna iva bhskare //MU_4,27.4// ptitgyudhrdhni prasravadrudhiri ca / paysva visetni devasainyni dudruvu //MU_4,27.5// ptitni artht asurai bhmau ptitni | agnm yudhn crdhni yem | tni cchinngni cchinnyudhni ceti yvat | ata eva prasravat rudhira yem | tnti tdni devasainyni dudruvu bhayena drutni | knva | visetni paysva | kasmin sati | tasminn itydi | dmni dmkhye mahsure | kahinasarambha yat sagaram sagrma | tatra cchdit amar yena | tde sati | kulakam ||MT_4,27.1-5|| dmavylakas tni ciram antarhitny api / anujagmur lasanndam indhannva pvak //MU_4,27.6// tni devasainyni | anujagmu pacd dhvanti sma | antarhitnm anugamana na yuktam ity apiabdo dyotayati ||MT_4,27.6|| anvin api yatnena nlabhantsur surn / ghanajlavanonn sih hariakn iva //MU_4,27.7// spaam ||MT_4,27.7|| alabdhev amaraugheu dmavylakas tad / jagmu ptlakoastha prabhum pramuditay //MU_4,27.8// prabhu ambaram ||MT_4,27.8|| atha dev vias te kaam vasya vai yayu / jayopyya vijit brahmam amitaujasam //MU_4,27.9// via mrchit | vasya cetan labdhv ||MT_4,27.9|| tem virabhd brahm raktaraktnanariym / sya raktktmbnm abdhnm iva candram //MU_4,27.10// raktena rudhirea | raktam nana yem | te | tdnm | syam syasandhyayety artha | candramaso v raktkarae karttva jeyam | udayakle tasya raktatvt | tad syam syasamaya ity artha ||MT_4,27.10|| praamya te surs tasmai tam artha ambareritam / samyak prakathaym sur dmavylakaakramam //MU_4,27.11// te sur ambareritam ambaraprdurbhvitam | tam dmavylakaakramam artham dmdikramkhya vastu | praamya tasmai | samyak prakathaym su ||MT_4,27.11|| tam karykhilam brahm vicrya ca vicravit / uvceda surnkam vsanakara vaca //MU_4,27.12// tam dmavylakaakramam | surnkam devasainyam ||MT_4,27.12|| brahm kathayati hanta varasahasrnte ambarea hare kramt / martavyam amareasya tvat klam pratkyatm //MU_4,27.13// hanta kae | ambarea kartr | varasahasrnte amareasya hare vio | kramt yuddhkhyt kramt | martavyam marayam | tvat klam asau na mariyatti bhva | yumbhi tvat klam pratkyatm ||MT_4,27.13|| nanu tarhi tvat klam bdh kurvata dmdn ki kurma ity | atrha dmavylakan etn adya tv amarasattam / yodhayanta palyadhvam myyuddhena dnavn //MU_4,27.14// he amarasattam | yyam etn dmavylakan dnavn myyuddhena yodhayanta yuddha krayanta santa | palyadhvam ||MT_4,27.14|| nanu asmatpalyanena kim e setsyatty | atrha yuddhbhysavad em makurm ivaye / ahakracamatkra pratibimbam upaiyati //MU_4,27.15// em dmdnm | ahakracamatkra vaya yuddhe jayina sma ity evarpo hambhvsvda | aye manasi | pratibimbam upaiyati ||MT_4,27.15|| nanu tato pi ki setsyatty | atrha ghtavsans tv ete dmavylaka sur / sujay vo bhaviyanti jlalagn khag iva //MU_4,27.16// vsany eva vakyamnanayena vaivayakritvt ||MT_4,27.16|| nanv adya katha na jetu aky ete ity | atrha adya tv avsan ete sukhadukhavivarjit / dhairyern vinighnanto devadurjayat gat //MU_4,27.17// tu pakntare | adya avsan ahavsanrahit | ata eva sukhadukhavivarjit | ata eva dhairyea arn vinighnanta | devadurjayatm yumaddurjayatm iti yvat | gat | sukhdirahito hi bhtirahitatvd durjayo bhavati ||MT_4,27.17|| nanu vsanay katham ete vay bhaviyantty | atrha vsantantubaddh ye pavakt / vayat ynti te loke rajjubaddh khag iva //MU_4,27.18// ye vsantantubaddh ahavsantantubaddh | bhavanti | te pavakt santa | loke vay bhavanti | te ke iva | rajjubaddh khag iva | ayam bhva | purua antasthitayhavsanay mamedam bhavatv etan m bhavatv ity evarpayayvio bhavati | tay ca dainya gacchati | tena parasya vayo bhavatti ||MT_4,27.18|| nanu vsanrahit katha durjay bhavantty | atrha ye hi nirvsan dhr sarvatrsaktabuddhaya / na hyanti na kupyanti durjays te mahdhiya //MU_4,27.19// sarvatra heye updeye v | asakt rgadvearpay sakty rahit | buddhi yem | td | updeyargena heyadveeaiva ca purua jeyo bhavati | anyath viditanay rjna dravyadnena atrn jetu na yateran | tadabhve tu svaarre pi rgarahita purua na kenpi jetu akyate iti bhva | dveasysaktitvam saktyutpdakatvena jeyam | dveea hi heyn nivtta purua updeye dhatara rgparaparyysaktiyukto bhavati ||MT_4,27.19|| yasyntarvsanrajjv granthibandha arria / mahn api bahujo pi sa blenpi jyate //MU_4,27.20// anyath blev api dhanhyeu vidyvayovddh prama na kuryur iti bhva ||MT_4,27.20|| aya so ham ida me tad ity kalitakalpana / padm ptratm eti payasm iva sgara //MU_4,27.21// kalit samantt dht | kalpan sakalpa yena | sa | padm mamaitad bhavatv etan m bhavatv ity evarpm ||MT_4,27.21|| iyanmtraparicchinno yentm bhavya bhvita / sa sarvajo pi sarvatra par kpaat gata //MU_4,27.22// he bhavya he indra | yena tm svasvarpam | iyanmtraparicchinna | iyanmtra csau dehdimtrarpa csau | ata eva paricchinna ceti tda | bhvita bhvanviaykta | sa purua | sarvaja api sarvatra par niratiaym | kpaatm dnatm | gata gacchatty artha | dehaniho hi dehahitam icchann avayam eva kpaatm eti ||MT_4,27.22|| anantasyprameyasya yeneyatt prakalpit / tmatattvasya tentm svtmanaivvakta //MU_4,27.23// anantasyntaskitvena sthitatvt tadrahitasya | aprameyasya kevalam pramtrpea sthitatvt prameyatm aspamnasya | tmatattvasya | yena iyatt dehvacchinnatvkhyam iyanmtratvam | prakalpit kalpanay bhvit | tenjnin | svtmanaiva tmvakta | avayambhvi hi dehvacchinnasya bhogavaivayam ||MT_4,27.23|| nanu katham etad astty | atrha tmano vyatirikta yat kicid asti jagattraye / tatropdeyabhvena baddh bhavati bhvan //MU_4,27.24// tmana paricchinnatvena bhvitasytmana | yat kicit vyatiriktam | bhvitam iti ea | bhvitam asti | tatra aprptatvbhimnena utpannena updeyabhvena updeyatay | bhvan baddh bhavati | bhvanbandhasyaiva ca vaivayam iti nmeti bhva ||MT_4,27.24|| bhvanbandhasya vaivayeti nmayuktatkri dukhakraatva kathayati sthmtram anantn dukhn kraa vidu / ansthmtram abhita sukhn kraa vidu //MU_4,27.25// sthmtram bhvanbandhamtram ||MT_4,27.25|| smnyena samarthana ktv viea smarati dmavylaka yvad ansth bhvasasthitau / tvan na nma jey vo maakm ivnil //MU_4,27.26// ansth sthrahit | bhvasasthitau dehdipadrthasasthitau ||MT_4,27.26|| antarvsanay jantur dnatm anuytay / jito bhavaty anyath tu maako py amarcala //MU_4,27.27// anyath vsanrhitye ||MT_4,27.27|| vidyate vsan yatra tatra cyti dnat / gugunuviddhatva sato da hi nsata //MU_4,27.28// yatra ca vsan vidyate tatra dnat yti | pdaprartha caabda | hi yasmt | gugunuviddhatvam dnatpdaka hithitnubandhitvam | sata vsanayhitadehasattkasya | dam | asata vsanrhityena uddhacinmtrarpataysatkalpasya | na dam ||MT_4,27.28|| phalitam ha aya so ham mameda cety evam anta svavsanm / yath dmdaya akra bhvayanti tath kuru //MU_4,27.29// ata iti ea | he akra | yath dmdaya aya so ham mameda cety evarp svavsanm ahakravsanm | anta manasi | bhvayanti vikalpayanti | tath kuru | tata jey bhaviyantti bhva ||MT_4,27.29|| nanu katha na te mama jey bhaviyantty | atrha y y janasya vipado bhvbhvada ca y / tkarajavallys t majarya kaukomal //MU_4,27.30// t eva dukhakritvt kaakavall | tasy ||MT_4,27.30|| vsantantubaddho ya loko viparivartate / s suvddhtidukhya sukhyocchedam gat //MU_4,27.31// viparivartate vaipartyam bhajati | s vsan | ucchedam nam ||MT_4,27.31|| dhro py atibahujo pi kulajo pi mahn api / tay badhyate jantu siha khalay yath //MU_4,27.32// badhyate vivaa kriyate | tgrasto hi sphuam eva vivao bhavati ||MT_4,27.32|| dehapdapasasthasya hdaylayayina / tcittakhagasysya vgur parikalpit //MU_4,27.33// spaam ||MT_4,27.33|| dno vsanay loka ktntenpakyate / rajjveva blena khago vivao niam ucchvasan //MU_4,27.34// ktntena mamatrpea yamena | mamaty eva rvysena ktntatvbhidhnt ||MT_4,27.34|| alam yudhabhrea sagarabhramaena ca / vsan saviparys yuktyaiva tva ripo kuru //MU_4,27.35// saviparysm viparysayuktm | ripo dmditrayarpasya | yudhdibhi tava na kicid api setsyatti bhva ||MT_4,27.35|| antar akubhite dhairye ripor amaranyak / na astri na stri na cstri jayanti va //MU_4,27.36// akubhite vsanrhityena kobharahite sati ||MT_4,27.36|| dmavylakas tv ete yuddhbhysavaena ca / ahakramaym antas te grahyanti vsanm //MU_4,27.37// ahakramaym vaya yotsyma ity evarpm ||MT_4,27.37|| yadi te yantrapuru ambarea vinirmit / vsan nrayiyanti ysyanti tad ajayyatm //MU_4,27.38// yantrapuru anusandhnarahit iti yvat ||MT_4,27.38|| tat tvad yuktiyuddhena tn prabodhayatmar / yvad abhysavaato bhaviyanti savsan //MU_4,27.39// prabodhayata vsanyuktn kuruta ||MT_4,27.39|| tato vadhy bhaviyanti bhavatm baddhabhvan / tprotay loke na kecana napelav //MU_4,27.40// nanu yadi kadcit tato pi vadhy na bhaviyanti tata ki kryam ity | atrha teti | tprotay tnuviddhamanasa | pelav dn | tgrast sarve eva pelav bhavanti | ata te pi bhaviyanty eveti bhva ||MT_4,27.40|| sargntalokena brahmavkya sampayati samaviamam ida jagat samagra samupagata sthirat svavsanta / calati ca laharbharo yathbdhv ata iha saiva cikitsyatm prayt //MU_4,27.41// samaviamam sukhadukhamayam | idam anubhyamnam | samagra jagat | svavsanta ahakravsanta | sthirat samupgatam | s vsan | iha loke | calati ca sphulati ca | ka iva | laharbhara iva | yath laharbhara abdhau samudre | calati | tathety artha | ata s vsan eva | cikitsyatm cikitsyogyatm | prayt bhavatti ivam ||MT_4,27.41|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptavia sarga ||27|| brahmaa antardhna kathayati ity uktv bhagavn devas tatraivntardhim yayau / velvanatae abda ktvevmbutaragaka //MU_4,28.1// tatraiva tasmin sthna eva | na tv anyatra gatv | antardhim vyavadhnam ||MT_4,28.1|| surs tv karya tadvkya jagmu svm abhito diam / kamalmodam dya vanamlm ivnil //MU_4,28.2// spaam ||MT_4,28.2|| dinni katicit sveu knteu sthirakntiu / dvireph iva padmeu mandireu viaramu //MU_4,28.3// spaam ||MT_4,28.3|| kacit kla samsdya svtmodayakara ubham / cakrur dundubhinirghoam pralaybhraravopamam //MU_4,28.4// spaam ||MT_4,28.4|| atha daityai saha vyomni tai ptlatalotthitai / klakepakara ghoram punar yuddham avartata //MU_4,28.5// klakepakaram na tu ambaravadhakri | tanmaraasya varasahasrnte brahma proktatvt ity artha | devnm iti ea | samavartata samabhavat ||MT_4,28.5|| vavur asiaraaktimudgaraugh musulagadparagracakrasagh / aanigiriilhutavk ahigarudimukhni cyudhni //MU_4,28.6// kda yuddha samavartatety apekym ha vavur iti | vavu vnti sma | devadaityavis iti ea ||MT_4,28.6|| myktyudhamahmbughanapravh kipram prati pratidiam parinirjagma / paparvatamahtaavkalaka- kubdhmbupraghanaghoavat nad drk //MU_4,28.7// mykta rkasai myay sampdita | yudhamahmbuna yudhayuktasya mahjalasya | ghana pravha yasy | s | tath paparvata kipram prati kipra kipram | mahtaavk lakeu kubdha sacaraala | ya ambupra yudhayukta ambupra | tena ghana ghoa vidyate yasy | s | td nad yudhamay nad | drk ghram | pratidia nirjagma nirgat ||MT_4,28.7|| kena pratidia nirjagmeti karapeky savieaam ha madhyapravhavahadulmukalaaila- prssikuntaaratomaramudgarea / gagopammbuvalitmaramandirea sarvsu dikv aanivaraakaraena //MU_4,28.8// aaniyukta varaam aanivaraam | tena yat karaam dia prati nayanam | tena ktv nirjagmeti prvea sambandha | varea hi nadya dia vypnuvanti | aanivaraakaraena kathambhtena | madhye pravhea vahanti ulmukalaailaprssikuntaaratomaramudgari yatra | tat | tdena | puna kathambhtena | sarvsu diku gagopama yat ambu | tena valitni amaramandiri yena | tat | tdena ||MT_4,28.8|| pthvydidruaarramay prahra- dnagrahe gaganaramiarrikaiva / y yopamyati sursurasiddhasen mykt punar udeti rasena saiva //MU_4,28.9// y y | prahr dnagrahe pthvydivat drua yat arram | tanmay api | prahr dne grahae ca samarthpti yvat | paramrthata myrpatvt gaganasya y rami | nyam iti yvat | tadrpa arram yasy | s | td eva sat | upamyati mriyate | s sursurasiddhasen puna udeti eva | kathambht | rasena icchay | mykt myay kteti td | artht indraambarbhym ||MT_4,28.9|| ailopamyudhavighaitabhdhari raktmbupraparipramahravni / devsurendrasuraailavirhakunta- tlvanni kakubh vadanny athsan //MU_4,28.10// devsurendr eva suraail sumerava | teu rhni | kunt eva tlvanni | yem | tni ||MT_4,28.10|| udgrakuntaaraaktigadsicakr helnigrasuradnavamuktaail / kakvaatkrakacadantanakhograml jvnvitpatad athyasasihavi //MU_4,28.11// atha yasasihavi ayomayn sihn varaam | apatat | kathambht | udgram sahapatitam | kuntaaraaktigadsicakram yasy | s | puna kathambht | helay nigr grast | suradnavai mukt praharaabht | ail yay | s | ke kape | kvaan gharaavaena abdyamna | ya krakaca | tadvat ye dantanakh | tem ugr ml yasy | s | tath jvnvit jvayukt ||MT_4,28.11|| ujjvlalocanaviajvalantapodyad- digdhadaritayugntadineasen / uyamnaparidrghamahmahdhr mattbdhivad viadharvalir ullalsa //MU_4,28.12// viadharm sarpm | vali pakti | mattbdhivat mattasamudravat | ullalsa ullasati sma | kathambht | ujjvla udgatajvla | ya locanaviajvalana | tasya ya tapa | tenodyan | ya digdha | tena darit yugntadinenm kalpntasrym | sen pakti | yay | s | uyamn uayanal | paridrgh | mahy sambandhina mahdhr parvat | yasy | s ||MT_4,28.12|| unndavajramakarotkarakarkarntar- ikbdhivcivalayair valitcalendrai / sj jagat sakalam eva susakagam vartibhir vividhahetinadpravhai //MU_4,28.13// unndni yni vajri | tny eva makar | te ya utkara | tena karkara karkarkhya abdaviea yasya | tat | tda yat antarikam | tad evbdhi samudra | tasya vcivalayai vcimaalarpai | tath valit vt | acalendr yai | te | tdai | tath vartibhi bhramayuktai | vividhahetaya eva nadpravh | tai | susakagam atyantaprasvarpam | sakalam eva jagat st ||MT_4,28.13|| ailstraastragarucalamlitocca- nggansuragaganam antarikam / st kaa jaladhibhi kaam agniprai pra kaa dinakarai kaam andhakrai //MU_4,28.14// kaa kaam ity anena jaladhydnm myktatvam uktam | antarikam kathambhtam | ailarpi astraastri ailstraastri | tem madhye ye garucal mikyaparvat | tai mlit dht | ucc nggan csuragagan ca yena | tat | surgann tu skd evke sthitir iti tsm akathanam | garueti gakrasya drghbhva ra | mantrodbhvits tu ail astrarp skt prahit astrarp ||MT_4,28.14|| garuaguagukulntarika- pravistahetihutaparvataughai / jagad abhavad asahyakalpakla- jvalitasurlayabhtalntarlam //MU_4,28.15// garunm ya guagua guaguabda | tenkulam yad antarikam | tatra pravist ye hetihutaparvataugh | tai ktv | jagat | asahya ya kalpakla pralayakla | tatraiva jvalitni surlayabhtalntari yasya | tat | tdam abhavat ||MT_4,28.15|| udapatan vasudhtalato sur gaganam adritad iva pakia / atibald apatan vibudh bhuvi pralayaclitaailail iva //MU_4,28.16// atibald ity asya prvrdhena sambandha ||MT_4,28.16|| arrarhonnatahetivka- vanvallagnamahgnidh / sursur prpur athmbarnta kalpnilndolitaailaobhm //MU_4,28.17// atha sursur ambarnta kamadhye | kalpnilenndolit ye ail | te obhm prpu | kathambht | arrarh y unnatahetaya | t eva vkavanval | tasy lagn | mahgne tatsaghaotthasya mahata agne | dha yem | te | td ||MT_4,28.17|| sursurdrndraarramuktai raktapravhair abhito bhramadbhi / babhra pram parito mbarbdhi sandhyruodyacchatagagam agam //MU_4,28.18// sursur evdrndr | te yni arri | tebhya muktai | ata evbhita bhramadbhi raktapravhai ktv | ambarbdhi kkhya samudra | sandhyru udyatya ata gag yasya | tdam agam pram samyak | babhra ||MT_4,28.18|| girivaraam ambuvaraa vividhogryudhavaraa tath / viamanivaraa ca te amam anyonyam athgnivaraam //MU_4,28.19// anayan nayamrgakovid daliteagirndrabhittaya / sasju ca sama samantata kakubagev iva pupavaraam //MU_4,28.20// atha naye astrantistre | kovid nipu | te devsur | etni varani samantata amam anayan | etni kni | girivaraam itydi | na kevala amam anayan | ki tu kakubageu sasju ca | kim iva | pupavaraam iva | te kathambht | dalit aeagirndrm bhittaya yai | te | td | yugmam ||MT_4,28.19-20|| devsur sarasasagarasambhramrt anyonyam agadalankulahetihast / dmendraimbadahan pthuphaphai krsjo nabhasi babhramur kipanta //MU_4,28.21// devsur nabhasi babhramu | kathambht | sarasam vrarasasahitam | yat sagaram sagrma | tatra ya sarambha udyoga | tenrt vykul | anyonyam agadalanrtham kulahetaya hast yem | te | td | dmendrayo imbadahan manasantpakritvt cacalgnaya | tatrpi dmna dev indrasysur iti vibhga | pthuph pthusasthn | ye ph asdiph | tai krsja vikiptarudhir | tath kipanta anyonyam kepa kurvanta ||MT_4,28.21|| chinnai irakarabhujorubharair bhramadbhir kakoaalabhair aivais tadnm / sj jagajjaharam abhravarair ivograir bhskara sthagitadiktaaailajlam //MU_4,28.22// chinnai | ata eva bhramadbhi | ata eva ca ke alabhai alabharpai | aivai amagalakribhi | irakarabhujorubharai | jagajjaharam bhskaram srya tvat | sthagitni diktani ailajlni ca yasya | tat | tdam st | tai kair iva | abhravarair iva uttamameghair iva ||MT_4,28.22|| mattnala kubdhajalnilrka daladvana rasursuraugham / brahmam khaitakuyakoam aklakalpntakarlam st //MU_4,28.23// samantt | khait kuyako yasya | tat | tdam ||MT_4,28.23|| bhrntam bham bhramitadiktaam adrikair tmapramaghanahetihatai raadbhi / kjadbhir rtibhir ivgraguhaughavtai krandadbhir patitasiharavair adabhrai //MU_4,28.24// adrikai kartbhi | bham bhrntam bhramayuktai jtam | katham bhrntam | bhramitni bhramayuktni ktni | diktani yatra | tat | adrikai kathambhtai | tmapram adrikapram | y ghanahetaya | tbhi hat | tai | ata eva raadbhi | puna kathambhtai | guhaughgr vt agraguhaughavt | tai | tadvyjeneti yvat | rtibhir iva kjadbhi | rty yukto hi kjati | puna kathambhtai | patit ye sih | te ye rav | tai | tadvyjeneti yvat | krandadbhi ravai kathambhtai | adabhrai utkaai ||MT_4,28.24|| mynadjaladhiyodhaghangnidhair vkai sursuraavair acalai ilaughai / bhrnta irastraaraaktigadstravarair vtvakravanaparavad ambarnta //MU_4,28.25// ambarnta kamadhyam | vtenvakram valitam | yat vanaparam | tadvat | bhrntam bhramayuktam st | kai bhrntam st | na hi ambaramadhyasya bhramo yukta ity apekym ha mynadtydi | ambarnta crim mynadydnm eva bhrama ambarnta bhramatvenropita ||MT_4,28.25|| adrndrapakaparimagamgamaika- durvrahastataladruatanair drk / st patadbhaaarragirndraghta- vibhraadevapuraprajalravaugha //MU_4,28.26// adrndrapakaparim ca te gamgamaikadurvr ca | td ye hast | te yni talni | tai yni tanni | tai ktv | drk ghram | patanta ye bhaaarry eva girndr | te ye ght | tai bhrani yni devapuri | tai prajala csau aravaugha samudrasaptakam | sa | st jta ity artha ||MT_4,28.26|| ghanaghughumapritntarik katajklitabhdharntarl / rudhirahradavttivartin v bhuvanbhogaguh tadkulbht //MU_4,28.27// bhuvanbhoga bhuvanavistra | sa eva guh | tad tasmin samaye | kul abht | kathambht | ghana ya ghughuma yuddhakolhala | tenpritam antarikam yasy | s | td | katajai rudhirai | samantt | klitni bhdharntarlni yasy | s | rudhirahradarp y vtti sthnam | tatra vartata iti td | sthitau sthitimattivat prayoga | guh ca maakaghughumapritntarik viklitabhdharntarl hradavartin ca bhavati ||MT_4,28.27|| sargntalokena asya raasya sasrasmya kathayati anantadikprasaravikrakri kayodayonmukhasukhadukhadyin / raakriysurasurasaghasaka tadbhavat khalu sadha saste //MU_4,28.28// khalu nicaye | s raakriy iha samstisad abhavat | kathambht | anantadiku ya prasara | tena vikram hiskhya vikram | karotti td | kayodayonmukhe ye sukhadukhe | te dadtti td | asurasurasaghena saka sambdh | sastir api prasarea bandhkhya vikra karoti | sukhadukhadyin nnpadrthasaka ca bhavati | iti ivam ||MT_4,28.28|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae avia sarga ||28|| yuddham upasaharati evamprykulrambhair asurair asuhribhi / mahshasasarabdhair rabdhamaraai raai //MU_4,29.1// myaytha vivdena sandhin vigrahea ca / palyanena dhairyea cchadmanopyanena ca //MU_4,29.2// krpayenstrayuddhena svntardhnai ca bhria / kta sa samaro devais triad vari paca ca //MU_4,29.3// devai triat paca ca vari pacatriadvari | asurai saha | sa samara kta | kena kena prakrea kta ity apekym myayetydi | upyanena sampagamanena | krpayena dnatay | svntardhnai myodbhvitai nijagopanai | asurai kathambhtai | evamprya bhulyenaitda | samrambha yem | tai | asuhribhi jvahribhi | mahshase sarabdh sarambhayukt | tai | puna kathambhtai | raai ktv rabdham maraam yai | te | tdai | tilakam ||MT_4,29.1-3|| vari divasn msn daau paca sapta ca / vari petur vkgnihetyambvaanibhbhtm //MU_4,29.4// vkgnihetyambvaanibhbhtm vari vaya | petu | kiyanta klam | daa vari | aau msn | paca sapta ca dvdaeti yvat | divasn | artht anyasmin kle sandhydir evbht iti jeyam ||MT_4,29.4|| etvat tu klena dhbhysd ahakte / dmdayo ham ity sth jaghur grastacetasa //MU_4,29.5// ahakte vaya yotsyma ity evarpasyhakrasya | grastam ahakragrastam | ceta yem | te | td ||MT_4,29.5|| naikaytiayd yadvad darpaam bimbavad bhavet / abhystiayt tadvat te py ahakrit gat //MU_4,29.6// naikaytiayt snnidhyodrekt | bimbavat pratibimbayuktam ||MT_4,29.6|| yadvad dratara vastu ndare pratibimbate / padrthavsan tadvad anabhysn na jyate //MU_4,29.7// drataram bahudrt | padrtheu yuddhdibhveu | vsan mayeda ktam ity evarpa saskra ||MT_4,29.7|| yad dmdayo jt jthakravsan / tad me jvitam me rtha iti dainyam upgaman //MU_4,29.8// yad dmdaya dmavylaka | jt utpann | ahakravsan yem | te | td | jt sampann | tad me jvitam me artha iti evarpam | dainyam dnatm | upgaman upgat | ahakrbhve hi bhittirahitam mamatrpa dainya na syt eva | tatsatty tu prptdhratvena tad durnivram eveti bhva ||MT_4,29.8|| bhayavsanay grast mohavsanay hat / panibaddhs te tata kpaat gat //MU_4,29.9// tata dainyopgamannantaram | te dmdaya | bhayasya dehanaakdyutpanny bhte | y vsan saskra | tay grast vakt | tath mohasya antmani arrdau tmatvabhvanrpasyjnasya | y vsan | tay hat bdhit | pai svtmatvbhimnaviayktaarrdyartha dhandiviayai pai | nibaddh svdhinkt | kpaatm dainyasya par khm | gat ||MT_4,29.9|| nanu tata ki te sampannam ity | atrha mudhaiva hy anahakrair mamatvam upakalpitam / rajjvm bhujagatvam iva dmavylakaais tata //MU_4,29.10// hi nicaye | anahakrai ahakrarahitai | dmavylakaai | tata ahakravaena dainyagamannantaram | mamatvam mamat | mudh eva vyartham eva | upakalpitam kalpanay dhktam | kim iva | rajjvm bhujagatvam iva | atyantam mithybhtam ity artha ||MT_4,29.10|| mamatvam eva kathayati pdamastaka dehalateyam bhavatu sthir / mameti tkpa dnat te samyayu //MU_4,29.11// spaam ||MT_4,29.11|| sthirbhavatu me deha sukhystu dhanam mama / iti baddhadhiy te dhairyam antardhim yayau //MU_4,29.12// spaam ||MT_4,29.12|| avsanatvd vapum ansthatvt suradvim / ybht prahraparat mrjitaivu sbhavat //MU_4,29.13// suradvim dmavylakanm | avsanatvt vsanrhityt | tath vapum ansthatvt arrsthrahitatvt | y prahraparat abht prvam st | s u mrjit na | abhavat | ahakraprabhvena dehandibhayotpdt ity artha ||MT_4,29.13|| katha sthir jagaty asmin bhavema iti cintay / vedhit dnat jagmu padm iva nirambhasa //MU_4,29.14// vedhit vypt ||MT_4,29.14|| te tv arthnnapneu svhaktimat rati / babhva bhavabhvasth bha bhavabhgin //MU_4,29.15// sv ahaktir dehaviaya ahakra vidyate yem | te | td | te rati sakti | rga iti yvat | bhavabhvasth sasrikapadrthaviay | bhavabhgin sasraprad ||MT_4,29.15|| atha tasmin rae bhty spekatvam upyayu / mattebhagaasarabdh vane hariak iva //MU_4,29.16// spekatvam m mariyma ity evarppeksahitatvam | bhty maraabhayena | hariak kathambht | mattebhnm ya gaa | tena sarabdh kobhayukt kt ||MT_4,29.16|| spekatvam eva spaayati mariymo mariyma iti cinthatay / mandam manda kila bhremu kupitairvae rae //MU_4,29.17// bhremu bhramanti sma ||MT_4,29.17|| arraikrthin tem bhtnm marad iti / alpasattvatay mrdhni ktam patpradam padam //MU_4,29.18// arram ekam kevalam | arthayante iti tdnm | tath marad bhtnm | tem mrdhni | iti prvoktaprakrea | alpasattvatay kartry | pada ktam | alpasattvs te jt iti bhva | pada kathambhtam | patpradam vipatpradam ity artha ||MT_4,29.18|| atha pramlnasattvs te hantum agragatam bhaam / na ekur indhanak havir dagdhum ivgnaya //MU_4,29.19// pramlnasattv naadhairy | na eku na samarth jt | kam indhana yem | te indhanak ||MT_4,29.19|| vibudhnm praharat sudamyatm upgat / katavikatasarvgs tasthu smnyavad bha //MU_4,29.20// vibudhnm devnm | sudamyatm sunigrhyatm ||MT_4,29.20|| bahuntra kim uktena marad bhtacetasa / daity deveu valgatsu dudruvu samarjirt //MU_4,29.21// spaam ||MT_4,29.21|| teu dravatsu sarveu sarvato dnavdriu / dmavylakakhyeu vikhytev asurlaye //MU_4,29.22// taddaityasainyam apatat khd vidrutam itas tata / kalpntapavandhta trjlam ivbhita //MU_4,29.23// spaam ||MT_4,29.22-23|| kutrpatad ity apekym ha amarcalakujeu ikhar ilsu ca / taeu vrirnm payodapaaleu ca //MU_4,29.24// spaam ||MT_4,29.24|| sgarvartagarteu vabhrev atha saritsu ca / jagaleu diganteu jvalatsu vipineu ca //MU_4,29.25// spaam ||MT_4,29.25|| tadraotsannakoeu grmeu nagareu ca / aavgrayaksu marudyaddavgniu //MU_4,29.26// tem asurm | raena utsanna vira | koa madhya yem | teu ||MT_4,29.26|| loklokcalnteu parvateu hradeu ca / andhradramiakmrapraskapureu ca //MU_4,29.27// spaam ||MT_4,29.27|| nnmbhodhitaragsu gagjalaghasu ca / dvpntareu dreu jambuaalatsu ca //MU_4,29.28// dreu dravartiu ||MT_4,29.28|| sarvata parvatkr patits te surlaya / visphoitgacara vibhinnakarabhava //MU_4,29.29// spaam ||MT_4,29.29|| khlagnntratantrk muktaraktavahaccha / vyastgakhuramrdhno nikrntakupiteka //MU_4,29.30// nikrnte bhmau patite | kupite kae yem | te ||MT_4,29.30|| svyudh valanvegacchinnakakaahetaya / drptaviparyastapatannnvidhuk //MU_4,29.31// drt ya pta | tena viparyastni viparysa gatni | ata eva patanti aukni yem | te | td ||MT_4,29.31|| kahalagnairastrakhaatkrograbhtaya / ilitaikhprotadehabhgvalambina //MU_4,29.32// kahalagnni yni irastrni | te ya khaatkra abdaviea | tata ugr bhti yem | te | td ||MT_4,29.32|| almalyagradhptaprotakakaaakava / suilphalaksphlaatadhramastak //MU_4,29.33// almalyagreu vkaviegreu | ya dha | samantt | pta | tena prota kakaaakava kavacaklak yem | te | td ||MT_4,29.33|| sargntalokena sampti karoti sarva eva sakalsu saastr ptamtrasamanantaram eva / diku nam agamann asurendr psavo mbudhigat payasva //MU_4,29.34// spaam ||MT_4,29.34|| iti rbhskarakahaviracity rmokopyaky sthitiprakaraa ekonatria sarga ||29|| o | tad dmdaya kd sampann ity | atrha iti tueu deveu dnaveu hateu ca / dmavylaka dn babhvur bhayavihval //MU_4,30.1// spaam ||MT_4,30.1|| nanu ambara ki ktavn ity | atrha jajvla kupita kop kalpntgnir iva jvalan / ambara amitnko dmavylakan prati //MU_4,30.2// dmdn prati ambara kupito bhd iti pirtha ||MT_4,30.2|| ambarasya bhayd gatv ptlam atha saptamam / dmavylakas tasthus tyaktv dnavamaalam //MU_4,30.3// spaam ||MT_4,30.3|| yamasya kikars tatra vetlatrsanakam / kukuh nma tihanti narakravaplak //MU_4,30.4// spaam ||MT_4,30.4|| tai srdha ntavantas te tatra dmdayo vadhim / daavarasahasrntm ttnantakuvsan //MU_4,30.5// tai kukuhai | srdham | daavarasahasrntm daavarasahasrasakhyparyantm | avadhim klvadhim | te dmdaya ntavanta nayanti sma | te kathambht | tt dhrit | kuvsan dhandiviay nindit saskr | yai | td ||MT_4,30.5|| iyam me vanit ramy mameyam prabhuteti ca / kukuhasnehabaddhn klas te vyavartata //MU_4,30.6// vyavartata pariato bht ||MT_4,30.6|| dharmarjo tha ta dea kadcit samupyayau / mahnarakakry vicrrtha yadcchay //MU_4,30.7// spaam ||MT_4,30.7|| aparijtam ena te dharmarja trayo sur / na praemur vinya smnyam iva kikaram //MU_4,30.8// aparijtam iti vieaadvrea hetu ||MT_4,30.8|| atha vaivasvatenaite jvalitavabhrabhmiu / vihitabhrparispandam deena niveit //MU_4,30.9// spaam ||MT_4,30.9|| tatra te karukrand sasuhddrabndhav / dagdh saparaviap vk iva davnalai //MU_4,30.10// spaam ||MT_4,30.10|| svay vsanay jts tayaiva krray puna / vadhakarmakarkr kairt rjakikar //MU_4,30.11// vadhakarma kurvantti vadhakarmakar | tadvat kra yem | te | td | atyantahisak ity artha ||MT_4,30.11|| tajjanmtha parityajya jt suhmeu vyas / tadante gdhrat yts tato pi bakat gat //MU_4,30.12// tajjanma rjakikarajanma | suhmeu janapadavieeu ||MT_4,30.12|| avaratva trigarteu meatvam barbareu ca / magadhev atha katva cakrus te vaktrabuddhaya //MU_4,30.13// vaktrabuddhaya iti vieaadvrea hetu ||MT_4,30.13|| anubhyetarm atra citr yoniparamparm / adya matsy sthit rma kamrrayapalvale //MU_4,30.14// atra prvokteu deeu | itarm yoni avaratvdibhinnm ||MT_4,30.14|| kathambht te tatra sthit ity | atrha dvgnikvathitlplpapakakalknupyina / na mriyante na jvanti jarajjamblajarjar //MU_4,30.15// kalkam malam ||MT_4,30.15|| saghya prvoktayoniklea kathayati vicitrayonisarambham anubhya puna puna / bhtv bhtv punar nas tarag jaladhv iva //MU_4,30.16// proktanyyeneti bhva ||MT_4,30.16|| sargntalokena dmdivttnta tvat sthpayati bhavajaladhigats te vsanvtanunns tam iva ciram h deharpais taragai / upaamam anuyt rma ndypy anantam parikalaya mahattva drua vsany //MU_4,30.17// h rit | upaamam vsanrhityam | phalita kathayati anantam iti | ata iti ea | he rma | yata dmdibhi vsanvaata evavidh ytan prpt ata tva vsany ahamametirpy vsany | anantam antarahitam | druam kahinam | mahattvam parikalaya nicinu | iti ivam ||MT_4,30.17|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae tria sarga ||30|| o | prvoktam anusmrayati ata prabodhya tava vacmi rma mahmate / dmavylakaanyyo m te stv iti na llay //MU_4,31.1// prabodhya vsanvaya tyjyety evarpya prakabodhya | na llayeti | llay parihsena | parihsrtham iti yvat | na | vacmi | avacakatvd iti bhva ||MT_4,31.1|| dmdivttntvaambhena nnvidham upadeam prastauti aviveknusandhnc cittam padam dm / anantataradukhya parighti helay //MU_4,31.2// avivekasya antmani dehdv tmbhimnarpasyvicrasya | anusandhnt sphurat | cittam kart | dm dmdyanubhtpatsadm | padam karmabhtm | anantataradukhya anantataradukhrtham | helay prayatna vin | parighti anubhavati | ato viveka eva tyjya iti bhva ||MT_4,31.2|| vsantygam prati uttejanya dmdibhir anubht vipada kathayati kva kilmaravidhvasiambarnkanthat / kva tpataptajamblajalajarjaramnat //MU_4,31.3// uttarrdhe kamrev iti ea ||MT_4,31.3|| kva dhairyam amarnkavidrvaakaram mahat / kva kirtamahplakudrakikararpat //MU_4,31.4// spaam ||MT_4,31.4|| kva nma nirahakracitsattvodradhrat / kva mithyvsanved ahakrakukalpan //MU_4,31.5// nirahakram deho ham iti sthlhakrarahitam | yat cit cidrpam | sattvam sattvkhyam mana | tena y udradhrat maradibhayarhityena udrabhva dhrabhva ca | s kva nma bhavati | mithybht y vsan saskra | tasy vet veena utpann | ahakrakukalpan deho ham ity evarphakrarp nindit kalpan | kva bhavati | anayor antara svayam eva payeti bhva ||MT_4,31.5|| khpratnagahan sasraviamajar / ahakrkurd eva samudetyam tat //MU_4,31.6// iyam purasphurant | tat vistr | khpratnai nnpadrtharpai khsamhai | gahan durgam | sasra eva viamajar vialat kartr | ahakra evkura bjam | tasmt udeti prdurbhavati | ahakrbhve kasya kirpa sasra syt | suuptau hi ahakravilaye sarve sasra nnubhavantti bhva ||MT_4,31.6|| phalita kathayati ahakram ato rma mrjaynta prayatnata / aha na kacid eveti mrjayitv sukh bhava //MU_4,31.7// he rma | yasmt ahakra evpad asti ata tvam ahakram deho ham itydirpa sthlam ahakram | anta manasi | prayatnata samyagjnkhyaprayatnena | mrjaya utpusaya | tata kim mama setsyatty | atrha aham iti | aham sthladehdirpa aham | naiva kacit asmi | uddhacinmtratattvasyaiva sattbhktvayogt | iti evam | artht ahakram mrjayitv tvam sukh dehdinairapekyaktamahsukhayukta | bhava | dehdyapekvad eva hi purua dukh bhavati | nanu deha tvat dehpek kva gacchatti cen | na gacchati | ki tu tadviayhambhvahnatay tadbhvbhvacint na vykulkurvanti | tadytrmtranimitta ktasya pravhgatasya prayatnasya tu na td dukhakritstty alam ||MT_4,31.7|| nanv ahakrea ko doa utpdyate yena puruo dukh bhavatty | atrha ahakrmbudacchannam paramrthendumaalam / rasyanamaya tam adyatvam upgatam //MU_4,31.8// paramrtha paramopdeyabhta paramtm | sa evhldakritvt indu | tasya maalam sarvavypaka svarpam | ahakra eva deho ham ity evarpa ahakra eva | ambuda megha | tena channam vta sat | adyatvam ahamparmaraviayatvyogyatm | upgatam | dehbhimnvio hi purua paramrthata svarpabhtam api cinmtratattva nhantay parmati | tat kathambhtam | rasyanamayam mahnairapekydhratvenmtasvarpam | ata eva tam apeksvarpasantparahitam | ata ca sukhasvarpaparamtmcchdakatvena yuktam evhakrasya santpakridootpdakatvam iti bhva ||MT_4,31.8|| ahakraprabhvenaiva tvam prdurbhto sty abhipryeha ahakrapictt dmavylakas traya / gat sattm asanto pi mymhtmyadnav //MU_4,31.9// myy ambarmbaraprayukty myy | mhtmyena prabhvena | dnav dnavarpat yt | ata evsanta api traya damavylaka | ahakra eva pica | tentt ght santa | sattm vaya dmdaya ity evarp sattm | gat | eva tvam api mymhtmyena manuyarpat yta | ata evsan api svhakravad eva svasattm anubhavasti bhva ||MT_4,31.9|| nanu te dmdaya kamreu kasmin palvale santty | atrha kamreu mahpadmasarastrapalvale / adya matsy sthit rma evlalavallas //MU_4,31.10// spaam ||MT_4,31.10|| atra rrma pcchati nsato vidyate bhvo nbhvo vidyate sata / te hy asanta katha santa sampann iti me vada //MU_4,31.11// hi yasmt | asata sattkarttvam abhajata | bhva satt | nsti | aigdv adarant | sata sattkarttm bhajata | abhva asatt | nsti | pakanikipte bje adarant | ata asanta ambaramyodbhvitatvena sattkarttvam abhajanto pi | te dmdaya | santa sattyukt | katha sampann | iti evam | me vada kathayety artha ||MT_4,31.11|| rvasiha uttara kathayati evam etan mahbho nsad bhavati hi kvacit / kadcit kicid apy etad bhad bhavati v tanu //MU_4,31.12// etat tvayokta vastu | evam bhavati | hi yasmt | asat vastu | kvacit kutrpi dee kle v | sat na bhavati satt na bhajati | artht sad asad veti jeyam | nanu tarhi katham indriygocaratvensatm paramnm indriyalabhyatvena satsvarpasya ghaasya bhva dyate sata ghaasya klavaata asatsvarpaparamut cety | atrha kadcid iti | kicit api paramrthata anirvacanyasanmtrarpatvenvasthitam api | etat pratyakenumnena ca purasphurat sattvsattvbhy jta ghaaparamvdirpa vastu | bhat bhavati tanu v bhavati | tath ca ntra sato sattvam asato v sattvam iti bhva ||MT_4,31.12|| tath ca dmdiu ko nyya ity | atrha kim asat sat sthitam brhi ki tat sad vpy asat sthitam / nidaranennenaiva kariye tvadvibodhanam //MU_4,31.13// tvam prathamam brhi | kim bravmty apekym ha kim itti | kim vastu | sad api bhavat | asat sthitam asadrpa sampannam | ki vsat api bhavat | sat sthitam sadrpa sampannam | nanu matkathanena ki setsyatty | atrha nidaraneneti | tata aham anena nidaranena tvaduktena dntena | tvadvibodhana kariye | anyath tva na royasti bhva ||MT_4,31.13|| rrma kathayati santa eva sthit santo brahman vayam am kila / dmdayas tv asanto pi vacmi santa sthit iti //MU_4,31.14// kila nicaye | he brahman | am pratyaka sphuranta | vayam | santa eva santa sthit bhavma | na hi asmkam asattva kenpi prakrea yuktam parasparam lpdyarthakriysambhavt | tu pakntare | dmdaya asanta api ambaramyodbhvitatvensanto pi santa | santa sthit bhavanti | aham iti evam | vacmi bravmi ||MT_4,31.14|| rvasiha anena nidaranena rrmasya bodhana karoti yath dmdayo rma sthit mymay iha / asaty eva satybh mgatmbupravat //MU_4,31.15// tathaiveme vayam api sasursuradnav / asaty eva valgmo yma yma eva ca //MU_4,31.16// mymay mysvarp | iha asmin sasre | dntam uktv drntika kathayati tathaiveme vayam iti | ime parasparam lpa kurvanta | yma yma iti sarvs kriym upalakaam | sarva kurma ity artha ||MT_4,31.15-16|| nanu vaya katha dmdivad asadrp ity | atrha alkam eva tvadbhvo madbhvo lkam eva ca / anubhto py asadrpa svapne svamaraa yath //MU_4,31.17// tvadbhva rmeti nmna tava satt | alkam eva asatyam eva bhavati | madbhva vasiheti nmadheyasya mama satt ca | alkam eva bhavati | kathambhta tvanmadbhva | anubhta api asmin samaye anubhyamno pi | asadrpa | atra vivsotpdaka dnta kathayati svapna iti | ayam bhva | yath purua svapne svamaraam asatyam eva payati | anyath svapnadraur abhvena ka svamaraam payet | tath tvadbhvamadbhvv api vm payva | anyath tvayi tvattym eva mayi mattym eva nihity tvam mm prati tvam iti na paye | svam praty aham iti tvayi tvattvasya mayi mattvasya nihitatvt iti | anubhta iti vartamne nihprayoga ||MT_4,31.17|| etad eva dntntarea kathayati mto bandhur yath svapne py anubhto py asanmaya / mto yam iti ca japtir bhaved evam ida jagat //MU_4,31.18// yath mta bandhu svapne anubhta api asanmaya asatya eva | bhavati | ca hetvarthe | ca yata | mto yam iti japti jgratklna bodha yata asti | evam anena prakrea | anubhtam api jagat asad bhavati | jnin nstty atadviayo bodho bhavati | ajn tu suuptiklna | anyath nsd iti jgratklnaparmarsambhavd iti bhva ||MT_4,31.18|| nanu tarhi sarve katha na maduktnuguyenaiva bodho stty | atrha e hi mhaviay noktir eva virjate / abhysena vinodeti nnubhter apahnava //MU_4,31.19// hi nicaye | mhaviay eva | na tu tajjaviay | e ukti taveti ea | tava na virjate na obhate | tajjatvd iti bhva | nanu tarhi tvanmadbhvnubhte ki karomty | atrha abhyseneti | abhysena viruddhnubhavbhysena | vin | anubhte prvasy anubhte | apahnava nodeti | ata tvam api tvadbhvasadbhvsatyatnubhavam eva kuru yena tvadbhvasadbhvnubhti na syd iti bhva ||MT_4,31.19|| nanv abhysena vin katham anubhter apahnava na sampadyate ity | atrha nicayo nta prarho ya sa yatnbhyasana vin / nam yti loke smin na kadcana kasyacit //MU_4,31.20// nicaya anubhava | antar manasi | prarha dhbhta | svabhva evyam iti bhva ||MT_4,31.20|| nanu tarhi karukrnt tajj sarve katha naitad evopadiantty | atrha ida jagad asad brahma satyam ity eva vakti ya / tam unmattam ivonmatt vimh vihasanty alam //MU_4,31.21// idam pura sphurat | jagat asat bhavati | brahma bhyntakaraviaya saccinmtrarpam brahmkhya vastu | sat bhavati | iti evam | ya vakti kathayati | tam tajjam | unmatt svrthparijnena unmattarp | vimh aj | unmattam iva vihasanti | tadupadearavaasya tu k kathety | ato sau na vaktti bhva ||MT_4,31.21|| nanu kimartha te ta hasantty | atrha akbakbayor aikya kva kilehjatajjayo / ndhyaprakayor bodhe syc chytapayor iva //MU_4,31.22// akbakbayo svtmnandkhyamadhupnena tadapnena ca sasram prati vismaravismaraalayo | tajjjayor bodhe anubhave | aikyam parasparasammatirpam aikyam | kva syt | na syd ity artha | na hi kbkbayor iha bodhe sammati dyata iti bhva | ata ete hasantty aya | tayo kayor iva | chytapayor iva | yath ndhyaprakarpayo chytapayo bodhe padrthaprakaankhye bodhe | aikya nsti | tathety artha ||MT_4,31.22|| nanu kimartha tayo bodhe aikya nstty | atrha yatnenpy anubhte rthe satye kartum apahnavam / tajjo ja ca na aknoti ava kramaa yath //MU_4,31.23// anubhte | ata eva satye satyatay jte | arthe cinmtrkhye jagadkhye ca vastuni | tajja aja ca yatnenpi apahnava kartu na aknoti | purasphurattvt | na hi pura sphurat vastu kacid apahnotu aknoti | ata eva tayo bodhe aikya nstti bhva | ka yath na aknoti | avo yath | yath ava kramaam padrthkramaam | na aknoti | tathety artha ||MT_4,31.23|| nanu tarhi ajo py etad eva kathayatv ity | atrha brahma sarva jagad iti vaktu tajjasya yujyate / yato vidynanubhave sa tad evnubhtavn //MU_4,31.24// sarva jagad brahma bhavati | iti evam | vaktum tajjasya cinmtrkhyabrahmasvarpajasya | yujyate | yata sa eva tajja eva | tat brahma | anubhtavn davn | kasmin sati | avidyy ananubhave jagatpadrtharpai bhvbhvai upalakity avidyy adarane sati ||MT_4,31.24|| punar api etad eva kathayati prabuddhaviaye hy e rma vk pravirjate / buddhasysmti rpea kila nsty eva kicana //MU_4,31.25// he rma | e vk sarvam brahmeti vk | prabuddhkhyo ya viaya yogyo dea | tatra pravirjate | artht abuddhaviaye na rjate iti jeyam | nanu katha tatraiva rjate ity | atrha buddhasyeti | yata iti ea | yata buddhasya kicana kicid api arrdikam | asmti rpea nsti asmti jnaviaya nsti | ayam bhva | aja deho ham iti nicita tadupayogni vastny api satynti jnti | anyath tadartha rtrindinam prayatnaparatvyogt | jas tu dehbhimnbhvt tadupayogiu satyat na jnti | anyath tadviayy upeky ayogt | iti tajjasyaiva sarvam brahmeti vaktu yukta njasyeti ||MT_4,31.25|| nanu tajjasysy anubhte kadcid apahnavo sti na vety | atrha brahmaivedam para ntam ity evnubhavan sudh / apahnava svnubhte kartu tasya na yujyate //MU_4,31.26// sudh ja | idam jagat | ntam param brahmaiva bhavati | ity eva evam eva | anubhavan bhavati | ata tasya jasya | asy svnubhte apahnava kartu na yujyate yukto na bhavati ||MT_4,31.26|| nanu tarhi tva katha rvasiha iti nmayogyo sty | atrha parasmd vyatirekea nham tmani kicana / hemanvormikditva na mayy asti vasihat //MU_4,31.27// aham vasihkhya aham | tmani svasmin | parasmt uttrt cinmtrt | vyatirekea nsmi | tva tu yat payasi tat payeti bhva | ato mayi vasihat vasiheti nmayogyat | nsti | kim iva | rmikditvam iva | yath rmikditva hemani nsti | tathety artha | ato ham api vasiho nsmti bhva ||MT_4,31.27|| nanu yadi tva svtmando si tarhi mha kdo stty | atrha bhtatvavyatirekea mho ntmani kicana / rmydibuddhau hemeva nje sti paramrthat //MU_4,31.28// mha cinmtrasvarpaparamtmajnahna | tmani | bhtatvavyatirekea dehabhvd te | kicana kicid api | nsti | tajjas tu ta yadrpam payati tadrpam payatv iti bhva | yata aje paramrthat paramrthabhtacinmtrabhva | nsti | sa hi sva cinmtrarpa na payati | kim iva | hemeva | yath rmydibuddhau rmikdibuddhau sati | hema nsti | tathety artha ||MT_4,31.28|| saghya kathayati mithyhantmayo mha satyaiktmamaya sudh / yujyate na kvacin nma svabhvpahnavo nayo //MU_4,31.29// mha aja | mithybht y ahant dehaviaya ahakra | tanmaya bhavati | sudh tajja | satya satyabhta | ya ektm sarvavypaka paramtm | tanmaya bhavati | nma nicaye | anayo mhasudhiyo | svabhvasya mithyhakrkhyasya paramrthkhyasya ca svarpasya | apahnava apalpa | kvacit na yujyate | na hi pura sphurat svasvarpa kacid apahnotu aknoti ||MT_4,31.29|| etad eva sadntam ha yo yanmayas tasya tasmin yujyate pahnava katham / puruasya ghao smti vkyam unmattataiva hi //MU_4,31.30// ya purua | yanmaya nicayadvrea yatsvarpa syt | tasya puruasya | tasmin svarpe | apahnava katham syt | hi yasmt | puruasya ghao smti vkyam unmattat eva bhavati | ata brahmtmatve nicitasya jasya sthladehtmatve nicitasyjasya ca svnubhter apahnava na yukta iti bhva ||MT_4,31.30|| praktam phalitatvennusmarati tasmn neme vaya saty na ca dmdaya kvacit / asatys te vaya ceme nsti na khalu sambhava //MU_4,31.31// yata svaprattisiddham evsmka dmdn ca svarpa tasmt tato heto | ime vaya saty na bhavma | dmdaya ca saty na bhavanti | pratyuta te dmdaya | asaty bhavanti | ime vaya csaty bhavma | yata na sthlarpm asmkam | sambhava sattyogyat | nsti | na hi prattimtresad vastu sad bhavitum arhati | aagder api sattvaprasagd iti bhva ||MT_4,31.31|| nanu tarhi tajjasypi cinmtrkhya svarpam asmaddivat prattisiddham evstti so pi asad eva syd ity | atrha satyasavedana uddham bodhka nirajanam / satya sarvagata ntam asty anastamitodayam //MU_4,31.32// satyam yat savedanam | tadrpa ghadisavedyditasavedanarpam iti yvat | na hi ghadisavedyopahitasya savedanasya satyatva yuktam | savedyanena tasypi naakalpatvt | npi savedyasya satyatva yuktam | prattimtrasratvt | uddham cetykhyamalditam | ata eva nirajanam nirlepam | satyam sarvasratvena sthitatvt satya rpa | sarvagatam skitay sratvena ca sthitatvt sarvavypakam | ntam svasvarpe virntam | anastamitodayam bodhkam cinmtrkam | asti paramrthata sattm bhajati | ata prattimtrasiddhatvbhvt paramrthasati cinmtrasvarpe svatay nicitasya jasya nsatyatvam iti bhva ||MT_4,31.32|| cidtmnam eva puna puna viinai sarva sat tac ca ninya nakicid iva sasthitam / tatra vyomni vibhntm nij bhso ga daya //MU_4,31.33// sat sarvopdanatvena sthitatvt satsvarpam | na hi asat updnbhavitum arhati | ata eva ninyam nyetarasvarpam | tathpi nakicit iva sthitam bhyntakaragocaratvt nyavat tihat | tat cinmtrkhya vastu | sarvam samasta jagat | bhavati | atra hetutvenottarrdha kathayati tatreti | yata iti ea | yata tatra vyomni cinmtrke | im pura sphurantya | daya jagadrp prattaya | vibhnti sphuranti | daya k | nij bhsa nijni kacakni | na tu svavyatirikt ity artha | sarvasavitskikea svapnadnte etat svasiddham eveti ntryastam ||MT_4,31.33|| etad eva sadnta kathayati yath taimirikkasya sahaj eva daya / keoukdivad bhnti tathems tatra saya //MU_4,31.34// yath taimirikkasya timirarogopahatanetrasya puruasya | sahaj eva | na tv gantuk | daya netraramaya | keoukdivat keakrcdivat | bhnti sphuranti | tath tatra cinmtrkhya ke | im saya bhnti | et api cinmtraramirp eveti bhva | diabdena dvicandrde grahaam ||MT_4,31.34|| nanu kena yatnena nijaramirpa jagad asau karotty | atrha sa tmna yath vetti tathnubhavati kat / cidkas tato satyam api satya tadkat //MU_4,31.35// sa cidka | tmnam svasvarpam | yath yena prakrea yuktam | vetti jnti | tath tena prakrea yuktam | anubhavati skt payati | ata asatyam api jagat | tadkat cidkasya vkat | satyam bhavati | svapnajagad iva svapnadrar vkat | ato yatnarahitam evsau etat karotti bhva ||MT_4,31.35|| phalita siddhnta kathayati na satyam asti nsatyam iha tasmj jagattraye / yad yath vetti cidrpa tat tathodety asaayam //MU_4,31.36// tasmt tato heto | iha jagattraye kicit na satyam asti npi asatyam asti | cidrpam cidtma | yat vastu | yath vetti | tat tath asaayam udeti | svapnavad iti ea ||MT_4,31.36|| anena phalita dmdismya svasya kathayati yath dmdayas tadvad eveme bhyudit vayam / satysaty kim atrga tn praty api vikalpan //MU_4,31.37// ata iti ea | ata yath dmdaya satysaty bhsamnatvena saty paramrthatas tv asaty | abhyudit prdurbht bhavanti | ime vaya tadvad eva satysaty abhyudit bhavma | tulyanyyt iti bhva | he aga | ata atra ihaloke | tn praty api tn praty eva | vikalpan satyatvakalpan | kim asti | yadi svasatya kalpayasi tarhi tn api kurv iti bhva ||MT_4,31.37|| nanu katha dmdnm asmka ca paraspara smyam astty | atrha asynantasya cidvyomna sarvagasya nirkte / cid udeti yath yntas tath s tatra bhty alam //MU_4,31.38// asytmatvena sphurata | anantasya antaskitvenpi sthitatvd antarahitasya | sarvagasya sarvavypakasya | nirkte paricchinnkrarahitasya | cidvyomna cidkasya | sambandhin y cit cidkhya spanda | anta svabhittau | yath yena rpea | udeti sphurati | s cit | tatra tasy cinmtrabhittau | tath tena rpea | bhti kacati | svapnavat iti ea ||MT_4,31.38|| nanu tathpi kim prakte ytam ity | atrha yatra dmdirpea savit prakacate svayam / tathsau tatra sampann tathkrnubhtita //MU_4,31.39// tathkrasya dmdykrasya ynubhti | tata ||MT_4,31.39|| asmaddisvarpea savid yatrodit svayam / tathsau tatra sampann tathkrnubhtita //MU_4,31.40// tathkrasysmaddykrasya | y anubhti | tata | tath ca dmdibhi sahsmka smyam eveti bhva ||MT_4,31.40|| svasvapnapratibhsasya jagad ity abhidh kt / cidvyomno vyomavapuas tpasyeva mgmbut //MU_4,31.41// vyomavapua atyantauddhatvd vyomasvarpasya | cidvyomna sambandhina | sva ya svapnapratibhsa | tasya jagad iti abhidh jagad iti nma | kt | cidvyomneti bhva | k iva | mgmbut iva | yath tpasya mgmbutmbu iti nma kriyate | tathety artha ||MT_4,31.41|| nanu tarhi sarva cidvyoma jaganmayam eva kim astty | atrha yatra prabuddha cidvyoma tatra dybhidh kt / yatra supta tu tenaiva tatra mokbhidh kt //MU_4,31.42// cidvyoma yatra yasminn ae | prabuddham jagadrpasvaparmarayuktam | bhavati | tatra tenaiva cidvyomnaiva | dybhidh kt | yatra yasmin bhge | suptam jagadrpasvarpmararahitam | bhavati | tatra tenaiva mokbhidh kt | tath ca na sarva cidvyoma jagatsamayevstti bhva ||MT_4,31.42|| nanu tarhi cidvyomna satvam gatam ity | atrha na ca tat kvacid supta na prabuddha kadcana / cidvyoma kevala dya jagad ity avagamyatm //MU_4,31.43// paramrthavicre kriyame tat cidvyoma | kvacit kutrpy ae | kadcana jtu | supta na bhavati | prabuddha ca na bhavati | tatskikayo svpaprabodhayo tadvyatirekea satty ayogt | na ca tad eva tasya vieakam bhavati | ghaasypi ghaavieakatvaprasagt | ata paramrthavicrayuktena tvay dya jagat kevalam svpabodhdidharmarahitam | cidvyometi avagamyatm jyatm | proktanyyena mokajagattvpdakayo cinmtrrayayo svpabodhayor asambhavt ||MT_4,31.43|| atyantarahasyatvt puna prvalokaprvrdhoktam evrtha kathayati nirvam eva sargar sargarr eva nirvti / nnayo abdayor arthabheda paryyayor iva //MU_4,31.44// nirvam acetyacinmtram | nirvti nirvam | yath taragajalayo bhedo na yukta | tath sarganirvayor api bhedo na yukta iti bhva ||MT_4,31.44|| nanu tarhi jagad iti abdajnayo k gatir ity | atrha paramrthe jagad iti rpa vetti svaya svakam / yath taimirika caku keoukam ivekitam //MU_4,31.45// asau acetyacidtm paramrthe paramrthabhte svasvarpe | svaya jagad iti rpa vetti | jagadrpatm payatti yvat | kim iva | cakur iva | yath taimirikam taimirikasambandhi caku svakam ramirpa svtmnam | keoukam iva vetti | tathety artha | svaka kathambhtam | kitam svasmd bahiprasaraena dam | anyath atndriyatvahne | atndriya hi indriya sarvair uktam ||MT_4,31.45|| nanu tarhi keoukavat bhsamnatvt jagat kicid asti | tat katham asya nirvarpatvam uktam ity | atrha na tat keouka kicit s hi dis tath sthit / naiva dyam ida kicid ittha cidvyoma sasthitam //MU_4,31.46// tat bhsamnam | keouka kicid api na bhavati | hi yasmt | s di taimirikadi | tath keoukarpea | sthit bhavati | yata sahasraa anviyamam api keouka hastagrhya na bhavati | na cnyat tatra tadadhihnatvayogya vastv asti | ato jyate dir eva tathtvena bhsate iti bhva | prokta nyyam prakte pi saghaayati naivam iti | evam idam jagat | kicit na bhavati | cidvyoma cidkam | ittham jagadrpea | sasthitam bhavati | svapne hi cidvyomna jagadrpea sasthitir d | ato na virodha iti bhva ||MT_4,31.46|| siddhnta kathayati sarvatra sarvam idam asti yathnubhta no kicana kvacid ihsti ca nnubhtam / nta sad ekam idam tatam ittham ste santyaktaakam apabhedam atas tvam ssva //MU_4,31.47// yathnubhtam evam eva nntvennubhtam | idam sarvam sarvatrsti | bhsamnatvt | nnubhtam anubhavaviayatm agata sat | kvacit kutracid api dee | kicit leenpi | no asti | abhsamnatvt | anubhtatvam ananubhtatva ca jagata jgraddau suuptdau ca sarve svaprattiskikam eveti | ntryso yukta | nanu tarhi sarvad sat kim astty | atrha ntam iti | ntam anubhavittvena sthitatvt anubhtatvnanubhtatvkhyavikrarahitam | ekam advityam | tatam samantt vypakam | idam tmatvena pura sphurat | ittham anubhtatvnanubhtatvavikragrastajagadrpatvena sphurad iti ea | sat sanmtrkhya vastu | ste sarvad tihati | ananubhtatvvasthym api svnanubhtyanubhavittvena sthitatvt | phalita kathayati santyakteti | ata tvam santyaktaakam jagatsatyatvaakrahitam | abhedam bhedabuddhirahitam | ssva tiha ||MT_4,31.47|| sargntalokenpy etad eva kathayati ilodarkraghanam prantam mahcito rpam ida kham accham / naivsti nstti dau kvacit sto yac csti tat sdhu tad eva bhti //MU_4,31.48// idam accham kham nakicidrpatvt nirmala jagadkhyam kam | mahcita rpam svarpam | bhavati | mahcita rpa kathambhtam | ilodarasya ya kra | tadvad ghanam | cidghanam ity artha | ata eva prantam cetykhyakobharahitam | svapnajagata sphua cinmtrarpatvadarand iti bhva | nanu tarhi bhvbhvabuddhi katham astty | atrha naivstti | asti nstti dau bhvbhvabuddh | kvacit naiva sta | bhsamtrarpatvd ity artha | nanu tathpi katham bhsamnayo bhvbhvayo apahnava kartu akyata ity | atrha yac cstti | yac ca bhvbhvarpa kicit tvaddy asti | tat sdhu samyak | tad eva mahcidrpam eva | asti | tad vin skirahitasya tasysatkalpatvt | tatprattisiddhatve tu svapnapadrthavat tattvnapyc ceti ivam ||MT_4,31.48|| iti rbhskarakahaviracity rmokopyaky sthitiprakaraa ekatria sarga ||31|| o | rrma pcchati satm apy asatm eva blayakapicavat / dmavylakadn dukhasynta katham bhavet //MU_4,32.1// dukhasya nnyonibhramaarpasya ||MT_4,32.1|| rvasiha uttara kathayati dmavylakartha tais tadaiva yamakikarai / prrthitena yamenoktam ida u raghdvaha //MU_4,32.2// spaam ||MT_4,32.2|| yamavkya kathayati yad viyogam eyanti royanti ca nij kathm / dmdayas tad mukt bhaviyantty asaayam //MU_4,32.3// itiabda yamavkyasamptau ||MT_4,32.3|| atra rrma pcchati svavttntam ima kutra kad kathaya te katham / royanti bhagavan kena varyamna yathkramam //MU_4,32.4// he bhagavan | tva yathkrama kathaya | te dmdaya | ima svavttnta kutra dee | kad kle | kena varyamam | katham kena prakrea | royanti ||MT_4,32.4|| rvasiha uttara kathayati kamreu mahpadmasarastrapalvale / bhyo bhyo nubhyaite matsyayoniparamparm //MU_4,32.5// lnitay lol klena layam gat / tatraiva padmasarasi te bhaviyanti sras //MU_4,32.6// lnitay baddhamanasa ||5-6|| tatra kalhramlsu sarojapaalu ca / evlavaravallu taragavalansu ca //MU_4,32.7// lalatkumudadolsu nlotpalalatsu ca / karaughbhralekhsu talvartavttiu //MU_4,32.8// sarasrasasambhogn bhuktv bhuvanabha / vihtya sucira klam alam gatauddhaya //MU_4,32.9// te viyukt bhaviyanti muktaye labdhayuktaya / rajasattvatamsva bhedaprpty yadcchay //MU_4,32.10// taragarp y valan dolvie | tsu | sarasrasn sambhog | tn | srasocitn bhogn ity artha | gatauddhaya prptakyapk | ata eva bhuvanabha ram pustvam | labdh yukti viyogarp yukti yai | te | td | yadcchay na tu prayatnena | te knva | rajasattvatamsva | yath tni yadcchay siddhay | bhedaprpty viyuktni bhaviyanti | tathety artha ||MT_4,32.7-10|| kamramaalasyntar nagara nagaobhitam / nmndhihnam ity etac chrmat tatra bhaviyati //MU_4,32.11// spaam ||MT_4,32.11|| pradyumnaikhara nma tasya madhye bhaviyati / ga laghu sarojasya koacakram ivodare //MU_4,32.12// koacakram karik ||MT_4,32.12|| tasya mrdhni girer geha ko pi rj kariyati / abhrakaamahsla ge gam ivparam //MU_4,32.13// spaam ||MT_4,32.13|| ghasyenakodriirobhittivraodare / tasyniam avirntavtoddhtatkite //MU_4,32.14// laye dnavo vyla kalaviko bhaviyati / prathamlparutacchttra ivrtharahitrai //MU_4,32.15// kalavika kathambhta | artharahitam raati kjatti artharahitrai | ka iva | prathamam alparuta chttra prathamlparutacchttra | sa iva | alparuta chttro hi artharahitam eva raati | tata klena tu srtham api raatti prathamagrahaam ||MT_4,32.14-15|| tasminn eva tad kle tatra rj bhaviyati / ryaaskaradevkhya akra svarga ivpara //MU_4,32.16// spaam ||MT_4,32.16|| dnavo dmanm tu maakas tasya sadmani / bhaviyati bhatstambhaphacchidre mdudhvani //MU_4,32.17// spaam ||MT_4,32.17|| kavasthm prastauti adhihnbhidhe tasminn evogranagare tad / ratnvalvihrkhyo vihro pi bhaviyati //MU_4,32.18// vihra krpradea ||MT_4,32.18|| tasmis tadbhmipmtyo narasiha iti ruta / karmalakavad dabandhamoko bhaviyati //MU_4,32.19// tasmin tatra vihre | tasya bhmipasymtya tadbhmipmtya ||MT_4,32.19|| bhaviyati ghe tasya kranakrakara khaga / kao mysuro nma ktahijrapajara //MU_4,32.20// kta hijrapajara lohapajara yasya | tda ||MT_4,32.20|| sa nsiho npmtya lokair viracitm imm / dmavylakadn kathayiyati sakathm //MU_4,32.21// nsiha narasiha | dmavylakadnm sambandhin kathm | diabdena ambardn grahaam ||MT_4,32.21|| sa kaa krakara rutv t kath sasmttmabh / ntamithyhamao nta para nirvam eyati //MU_4,32.22// krakara pakaviearpa | sa kaa tm svasambandhin kath rutv | sasmt tmabh svotpatti yena | tda | ata eva nta mithyrpa ahamaa yasya | tda san | param utkam | nirvam brahmay tyantika layam | eyati gamiyati ||MT_4,32.22|| pradyumnaikharaprntavstavya kalavikaka / tathaiva svakath rutv para nirvam eyati //MU_4,32.23// tathaiva kaavat eva ||MT_4,32.23|| rjamandiradrvantar vraavstavyat gata / maako pi prasagena rutv ntim upaiyati //MU_4,32.24// prasagena kathprasagena ||MT_4,32.24|| saghya kathayati pradyumnagc caako maako rjamandirt / vihrt krakara ceti mokam eyanti rghava //MU_4,32.25// spaam ||MT_4,32.25|| upasahra karoti ea te kathita sarvo dmavylakaakrama / myeyam eva ssr nyaivtyantabhsur //MU_4,32.26// bhramayaty aparijt mgatmbudhr iva / samyati parijt mgatmbudhr iva //MU_4,32.27// evam dmdivat | aparijt kirpeyam ity avicrit ||MT_4,32.26-27|| mahato pi padd eva rmjnavad adha / patanti mohit mh dmavylaka iva //MU_4,32.28// evam dmdivat ||MT_4,32.28|| padd adhaptam eva kathayati kva bhrkepavinipiamerumandarasahyat / kva rjaghadrvantar vrae maakarpat //MU_4,32.29// spaam ||MT_4,32.29|| kva capeacchamtraptitrkendubimbat / kva pradyumnagirau gehe bhittivraavihagat //MU_4,32.30// spaam ||MT_4,32.30|| kva pupallaylolakaratolitamerut / kvryage nsihasya ghe krakarapotat //MU_4,32.31// aryage pradyumnage ||MT_4,32.31|| nanu katham patata satyabhtasydhaptasya nivtti akyakriyety | atrha cidko hi mithyaiva rajasrajitaprabha / svarpam atyajann eva virpam iva budhyate //MU_4,32.32// hi yasmt | cidka mithy rajas rajogukhyadly | rajitaprabha ritapraka | svarpam cittvkhya svarpam | atyajann eva | virpam iva | bhvapradhne nirdea | virpatvam iva | svarpaviruddha jaatvam iva | budhyate anubhavati | paramrthatas tu na budhyate itvaabdopdnam | ata rajjusarpptavat virpatvparaparyydhacyutypta na durvra iti bhva ||MT_4,32.32|| punar apy etad eva kathayati svayaiva vsanbhrnty satyayevpy asatyay / mgatmbubuddhyeva yti jantur avntaram //MU_4,32.33// jantu cidekasra dehbhimn jva | svay svvyatiriktay | vsanbhrnty arre tmatvavsanrpea bhramea | avntaram virntipraded bhinna arrhambhvkhyam avntaram pradea | yti | kathambhtay | paramrthata asatyaypi bhsamnatvt satyay | ayam bhva | yath purua kacid dea gantukma taddeavsanktay bhrntyvntarapraden yti | tath jva citsvarpa svtmna gantukma tadvsanktay bhrnty deharpe tmani tihatti | ata vsankta evdhapto stti | vsanay kayeva | mgatmbubuddhy iva | yath mga virntisthnabhta jaladea gantukma mgatmbubuddhy marudee tihati | tathety artha ||MT_4,32.33|| nanu kenopyendhapto nivartate ity | atrha taranti te bhavmbhodhi svapravhadhiyaiva ye / stresad ida dyam iti nirvsana sthit //MU_4,32.34// te puru | svapravhabuddhy eva svapravhena sthit | na tu gurvdiprerit y buddhi | tay eva | bhavmbhodhim taranti te | ke ye | streopyabhtendhytmastrea iti | nirvsanam dyasaskrarahitam | sthit iti | kim iti | idam anubhyamnam | dyam | asat sattrahitam | bhavati | prattimtrasratvt ity artha | ata strasyaivtra mukhyam upyatvam iti bhva ||MT_4,32.34|| ukatarkm etadupyatva nirvrayati trrvavikri ukatarkamatni ye / ynti vabhrajalny u nubha nayanti te //MU_4,32.35// ye puru | tra udbhaa | ya rva kathanam | sa eva vikra | tadyuktni trrvavikri | uk paramtmatattvaniraykhyarasarhityena mukhaoakrighaapadiniraykhyapruyea ca ukatuly | ye tark tarkbhs | tadyuktni matni ukatarkamatni | ynti | tny evopyatvenrayam | te puru | aubham sasrkhyam anartham | na nayanti | api tu nnvikalpagrastatvd vardhayanty eveti bhva | ukatarkamatni kni | vabhrajalni vabhrajalatulynti yvat | vabhrajalny api trrvavikri ukni duprpatvt malnakni ca bhavanti ||MT_4,32.35|| nanu tarhi kem aubhana sampadyata ity | atrha svnubhtiprasiddhena mrgegamagmin / na vino bhavaty aga gacchatm patatm iva //MU_4,32.36// he aga | sv nij | y anubhti anubhava | tena prasiddhena svnubhavasiddheneti yvat | tath gamam sacchstram | anugacchatti tdena mrgea gacchatm vina aubhanarpa vina | na bhavati | tem aubha na nayatty artha | te kem iva | patatm iva | yath patatm kumrgaluhitnm | vino bhavati | tathai na bhavatti vyatirekadnta | svamataviruddhanivartanya svnubhtiprasiddhenety uktam [...] ||MT_4,32.36|| nanu yadi tarkamatrayaennarthaprpti syt tarhi tadapekay ssriko vyavahra eva reyn ity | atrha idam me syd idam me syd iti buddhimatm mati / svena daurbhgyadainyena na bhasmpy upatihate //MU_4,32.37// idam vastu | me mama | syt bhavatu | idam me syd iti evam | buddhimatm buddhiyuktnm | mati buddhi | svena daurbhgyadainyena nijena mamatkhyadridryaktena dnatvena | bhasmpi nopatihate na prpnoti | anekrthatvt dhtnm upaprva tihatir atra prptyarthe vartate | mayasya ssrikavyavahrasytmaprptyupyatve nmpi grahtu na yogyam iti | k kath ukatarkt raihyasyeti bhva ||MT_4,32.37|| proktassrikavyavahrarahitasya ubhaprpti kathayati vetti nityam udrtm trailokyam api yas tam / ta tyajanty pada sarv rasateva jarattam //MU_4,32.38// ya udrtm mamatkhyadridryarahita | nityam na tu abhimatavastuprptikla eva | trailokyam api ta vetti | tam puruam | sarv pada tyajanti | atpter evpacchabdapravttinimittatvt | pada k iva | rasat iva | pdaprartho bhvapratyaya | rasa iva | yath rasa jaratta tyajati | tathety artha ||MT_4,32.38|| nanu sarva tyajata katha arraytr sidhyatty | atrha parisphurati yasyntar nitya sattvacamatkti / brhmam aam ivkhaa loke playanti tam //MU_4,32.39// yasya puruasya | sattvacamatkti | sattvasya sarvatygarpasya dhairyasya | camatkti camatkra | anta manasi | sphurati | na tu dambhlasydin vacanamtre eva sphurati | ta loke akhaam samyak | playanti | kim iva | brahmam iva | atyantanirlobhasya kryam brahmakryam iva svayam eva sampadyata iti bhva ||MT_4,32.39|| nanu yadi kadcit tasya durant vipat syt tad ki kryam ity | atrha apy padi duranty naiva rantavyam akrame / rhur apy akrameaiva pibann apy amtam mta //MU_4,32.40// durantym api antarahitym | bahvym apti yvat | padi vicrayuktena puruea | akrame strdiviruddhe krame | na rantavyam na laganyam | artht svapravhgate krame rantavyam iti jeyam [...] | ata krama eva krya iti bhva ||MT_4,32.40|| kramapradaraka sacchstrdikam praasati sacchstrasdhusamparkam arkam ugraprakadam / ye rayanti na te ynti mohndhyasya punar vaam //MU_4,32.41// mohndhyasykramarpasyety artha ||MT_4,32.41|| sacchstrdisevand utpannn maitrydigun praasati avay vayam ynti ynti sarvpada kayam / avayam bhavati reya kreya yasya guair yaa //MU_4,32.42// avay atrava | reya mokkhyam paramakalyam | kreyam grhyam | utpdyam iti yvat | guai sacchstrdisevanotpditai maitrydiguai | tasmt yaatpdakn gun evrayed iti bhva ||MT_4,32.42|| gualubdhatvam praasati ye guev asantoo rgo ye rutam prati / satye vyasanino ye ca te nar paavo pare //MU_4,32.43// asantoa aprat | rutam adhytmastram | apare etebhya vyatirikt ||MT_4,32.43|| guotpdita yaa praasati yaacandrikay yem bhsita janahnnabha / te krasamudr nnam mrtau sthito hari //MU_4,32.44// yem purum | sambandhiny yaacandrikay maitrydiguotpditay yaacandrikay | janahnnabha janahdaya ka | bhsitam | te krasamudrm candrikotpdakatvasmyt krasamudratulynm | nnam nicayena | mrtau hari rnryaa | sthita bhavati | tem manasi bhagavn satatam eva sphuratti bhva | yukta ca krasamudramrtau rharyavasthnam ||MT_4,32.44|| bhuktam bhoktavyam akhila d draavyadaya / kim anyad bhavabhagya bhyo bhogev alubdhat //MU_4,32.45// yumbhi akhilam bhoktavyam bhuktam | kicidbhogadvrea tatsamnayogakem sarve bhog bhukt ity artha | draavy darany | daya d | atrpi prvavat eva yojyam | bhya puna | anyat itarat bhoktavya draavya v | kim asti | kicid api nstty artha | ata bhavabhagya sasranya | alubdhat lobharhityam | dhryatm iti ea ||MT_4,32.45|| yathkrama yathstra yathcra yathsthiti / sthyatm mucyatm antar bhogagrdhyam avstavam //MU_4,32.46// yathcram svcrasadam | na tv crntaranihatay | tattve hi ayukta kritva syt | yathsthiti | na tu ghastha san vanasthatay vanastho v san ghasthatayety artha | anta manasi | bhogagrdhyam bhogeu gardha lobha yasya | sa bhogagardha | tasya bhva | tat ||MT_4,32.46|| sastava kriyat krty guair gaganagmibhi / tryante mtyunopeta na kadcana bhogak //MU_4,32.47// yumbhi | gaganagmibhi guai maitrydiguai | utpannay krty saha | sastava paricaya | kriyatm | nanu bhogai saha sastava tyaktv krty saha kimartha kurma ity | atrha tryanta iti | ye tdym maravasthy nopayujyante ki tai saha sastaveneti bhva ||MT_4,32.47|| guotpditayaoyuktn praasati gyanti siddhasundaryo yem indusita yaa / gtibhir gaganbhoge te jvanti mt pare //MU_4,32.48// pare proktayaorahit ||MT_4,32.48|| nanu yadi proktagurjanenpi na kicit setsyati tad ki kryam ity | atrha paramam paurua yatnam sthydya sdyamam / yathstram anudvegam crt ko na siddhibhk //MU_4,32.49// crt gurjanarpt crt ||MT_4,32.49|| nanu yad kadcin may gurjane yatna kta eva ki tena sampannam ity | atrha yathstra viharat tvar kry na siddhiu / ciraklaparpakv siddhi puaphal bhavet //MU_4,32.50// spaam ||MT_4,32.50|| phalita kathayati vtaokabhayysam agardham apayantraam / vyavahro yathstra kriyatm m vinayatm //MU_4,32.51// agardham lobharahitam | apayantraam bandhanarahitam ||MT_4,32.51|| jvo jrndhakpeu bhavev antardhim gata / bhavatm bhribhagnm adhunoddhriyatm ata //MU_4,32.52// bhribhagnm bahunayuktnm | bhavatm | jva jrndhakpeu dukhadatvena jrndhakparpeu | bhaveu | antardhim gata | ka iti yvat | bhavati | ata yumbhi adhun sa jva uddhriyatm | andhakpamagnasya hi uddharaam avayam eva kryam iti bhva ||MT_4,32.52|| ita prabhti m bhyo gamyatm adhard adha / ida nirdhryat stram astram pannivrae //MU_4,32.53// yumbhi | ita prabhti asmn madupadet prabhti | bhya puna | adhard adhasthnd | adha m gamyatm | yumbhi | idam maduktam | etac chstram | nirdhryatm nicyatm | idam kim | pannivrae astram astrabhtam pannivrakam ity artha ||MT_4,32.53|| rae rabhasanirlnavrae pram ujjhatm / kim arthamtray kryam ry stram avekyatm //MU_4,32.54// arthamtray dhanaleena arthamtrrtham | radikrya tyaktv idam eva stram avekyatm iti pirtha ||MT_4,32.54|| idam bimbam ida nimbam iti maty vicryatm / svay parapreraay yta m paavo yath //MU_4,32.55// idam bimbam bimbaphalam bhavati | ida nimbam nimbaphalam bhavati | iti evam | svay maty buddhy | vicryatm | parapreraay m yta m gacchata | ke yath | paavo yath | yath paava parapreraay ynti tath yyam m ytety artha ||MT_4,32.55|| daurbhgyadyin dn ubhahnvicra / ghanadrghamahnidr tyajyat samprabudhyatm //MU_4,32.56// yumbhi | avicra avicrkhy ghanadrgh csau mahnidr | s tyajyatm | kathambht s | daurbhgyadyin rpadridryadyin | t tyaktv samprabudhyatm | yukta ca nidrtygnantaram prabodha ||MT_4,32.56|| suptai m sthyat vddhamandakacchapavac chanai / utthnam agkriyat jarmaraantaye //MU_4,32.57// yumbhi | vddhamandakacchapavat suptai svtmavicre vimukhai | m sthyatm | vddhamandakacchapo hi supta tihati | anai kramea | jarmaraantaye mokya | utthnam udyoga | agkriyatm nirvamukhyopyabhta sacchstravicrdi kriyatm ity artha ||MT_4,32.57|| nanu sukhasdhanadhandyarjanam apahya kimartham anyat kurma ity | atrha anarthyrthasampattir bhogaugho bhavarogada / pade sampada sarv sarvatrndaro jaya //MU_4,32.58// arthasampatti anarthya dukhya bhavati | arjandau kleahetutvt | bhogaugha bhavarogada bhavati | rgdyutpdakatvt | sampada riya | pade bhavanti | tpakridarpdidootpdakatvt | sarvatra samaste dhandau bhvajte | andara tygdnavyatiriktasvarp upek | jaya bhavati ||MT_4,32.58|| lokatantrnusrea vicrd vyavahrim / strcrviruddhena karma arma sidhyati //MU_4,32.59// lokatantrnusrea lokcrnusrea | vicrt iti lyaplope pacam | tena vicra ktvety artha ||MT_4,32.59|| sargntalokenpy etad eva kathayati svcracrucaritasya viviktavtte sasradukhalavasaukhyadasv agdhno / yur yasi ca gu ca sahaiva lakmy phullanti mdhavalat iva satphalya //MU_4,32.60// svcrea obhancrea | crucaritam yasya | sa | tdasya | vivikt vii | vtti vypro yasya | sa | tdasya | tath dukhalavarp ca t saukhyada dukhalavasaukhyada | sasrasya y dukhalavasaukhyada | tsu agdhno lobharahitasya puruasya | yu yasi gu cety etni vastni | lakmy sahaiva satphalya mokkhyya obhanya phalya | phullanti vikasanti | mokam utpdayantty artha | etni vastni k iva | mdhavalat iva | yath mdhavalat vasantalat | satphalya phullanti | tathety artha | iti ivam ||MT_4,32.60|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvtria sarga ||32|| punar api prvoktam evrtha kathayati sarvtiayasphalyt sarva sarvatra sarvad / sambhavaty eva tasmt sva ubhodyoga na santyajet //MU_4,33.1// sarvem atiaynm yat sphalyam saphalat | tato heto | sarvatra sarveu deeu | sarvad sarveu kleu | sarva sambhavaty eva | yata atiayaprayuktn sarve yatnn sphalyam asti | ata sarvatra sarvad sarva sambhavaty eveti yvat | phalita kathayati tasmd iti | tasmt tato heto | purua sva ubhodyoga na santyajet ||MT_4,33.1|| vieea udyogasya sphalya kathayati mitrasvajanabandhn nandinnandadyin / sarasvaram rdhya mtyur apy upanirjita //MU_4,33.2//nandin nandirudrea ||MT_4,33.2|| sarvotkarea vartante dev api vimardit / dnavair dnavryhyair gajai padmkar iva //MU_4,33.3//gajai kathambhtai | dnavri madajalenhyai yuktai ||MT_4,33.3|| maruttanpater yaje savartena mahari / brahmaevpara sargo racita sasursura //MU_4,33.4//spaam ||MT_4,33.4|| mahtiayayuktena vivmitrea viprat / bhyo bhya prayuktena duprp tapasrjit //MU_4,33.5//spaam ||MT_4,33.5|| pitakmbu duprpa rasyanam ivnat / durbhagenedenpta kroda upamanyun //MU_4,33.6//pitakmbu | piamirita jalam | dena durbhagena etdena daridrea | pta | varrdhanayeti ea ||MT_4,33.6|| trailokyamalls tavan nighnan vivabjajdikn / yuktytiayadrhyena kla vetena klita //MU_4,33.7//yukty varrdhanarpeopyena | vetena rjavieea | kathambhtena | atiaye yatntiaye | drhyam dhat yasya | tdena ||MT_4,33.7|| praayena yama jitv ktv vacanasagaram / paralokd upnta svitry satyavn pati //MU_4,33.8//praayena snehena | upnta ity anena sambandha | vacanasagaram vacanasagrmam ||MT_4,33.8|| vieeoktv smnyena kathayati na so sty atiayo loke yasysti na phala sphuam / bhavitavya vicryta sarvtiayalin //MU_4,33.9// atiaya yatntiaya | phalita kathayati bhavitavyam iti | ata sarvebhya ya atiaya udyogkhya | tena latti tdena puruea | vicrya bhavitavyam | aubhaphalasampdakatvd aubho yatna na krya iti bhva ||MT_4,33.9|| nanu ko yatna ubho sti | yatntiayavn bhavmty apekym ha tmajnam ae sukhadukhadadm / mla kaakara tasmd bhvya tatrtiyin //MU_4,33.10// tmajnam ko ham ity evam tmavicra | aem samastnm | sukhadukhadadm | mla kaakara mlata nakaram | bhavati | tmavicrea hi cidtmani tmatvena prpte arrnsthy ca jty arrnubaddhasukhadukhdisparo na bhavati | tasmt tato heto | puruea | tatra tmajne | atiayin atiayayuktena | bhvyam ||MT_4,33.10|| nanu dyakta sukha tyaktv kimartham atyantabhogatygasdhye tmajne puruo lagatty | atrha nnayopahatrthiny dyadytiduay / dukhd te nirbdha sukha kicid avpyate //MU_4,33.11// upahata naa | artha pururtha | asym astti tdy | ata evtiduay dyarpay dy dyady | dyeneti yvat | dukhd te dukhmiram | ata eva nirbdham bdharahitam | kicit sukha na avpyate | yadi kicit prpyate pi dukhamiram evety artha ||MT_4,33.11|| nanu sarvasya brahmamayatvt dyadirpasyamasya tannarpasya amasya ca ko bheda yenaiva kathayasty | atrha aama paramam brahma ama ca paramam padam / yady apy eva tathpy enam praama viddhi akaram //MU_4,33.12// yady apy evam bhavati | evam katham | aama dyakobha | paramam brahma bhavati | ama ca dyana ca | paramam padam bhavati | tatsratvt | tathpi tvam enam praamam dyanam | akaram kalyakriam | viddhi | amamarpabrahmaprptim praty upyatvt | nanv aamasya brahmatva na sidhyati | satyam | brahmatva tvay ki jtam | sukhakritvam iti cen | na | sukhadukhakritvavyatiriktasya brahmatvayogt | ata sukhakrivat dukhakrio pi svarpamtraprdhnyena brahmatvnapyn na tvaccodyvaka | nanu tarhi nandaikarpatva katham brahmaa kathayantti cet | tatratya nanda na tvadanubhta[ ]ttirpnandarpo bhavati | ki tu apekrhityamtrarpa evsau | sarvam brahmeti jnena hi sarvatra heyopdeyatvyatirikt mahnandarp tptyaparaparyy upek jyate | s ca sarvatra sambhavatti ala codyena ||MT_4,33.12|| kartavyam upadiati abhimnam parityajya amam ritya vatam / vicrya prajayryatva kuryt sajjanasevanam //MU_4,33.13// abhimnam mayeda ama kta ity evarpa darpam | amam dyakobharhityam | ryatvam sdhutvam | vicrya keneda sidhyatti vicraviaya ktv ||MT_4,33.13|| nanu ryatvasdhanam prasiddha tapastrthdika tyaktv kim ity aprasiddha sajjanasevana kartavyatvenopadiasty | atrha na tapsi na trthni na stri jayanti va / sasrasgarottre sajjansevana yath //MU_4,33.14// sasrasgart ya ryatvakaraadvrea uttra | tasmin na jayanti na prabhavanti ||MT_4,33.14|| nanu kilakao sau sajjana yasya sevana kartavyatvenopadiasty | atrha lobhamoharu yasya tanutnudinam bhavet / yathstra viharata svakarmasu sa sajjana //MU_4,33.15// yathstra svakarmasu arraytrnimitteu nijeu karmasu | viharata kray yatna kurvata | yasya puruasya | anudinam lobhamoharu tanut bhavet | sa sajjana bhavati ||MT_4,33.15|| nanu mrkharotriy api lobhditnavayukt dyante | te sagenpi kicit setsyaty atha v nety | atrha adhytmavidua sagt tasya s dh pravartate / atyantbhva evsya yay dyasya dyate //MU_4,33.16// adhytmavidua adhytmastrajasya | tasya lobhditnavavata sajjanasya | sagt | puruasya s dh pravartate | s k | yay dhiy kraabhtay | puruea | asya purasphurata | dyasytyantbhva traiklika abhva | dyate | ata indriysmarthydin lobhditnavavato pi mrkhasya sagn na kicid api setsyatti bhva ||MT_4,33.16|| nanu dytyantbhvadaranena ki setsyatty | atrha dytyantbhvatas tu param evvaiyate / anybhvavad u jvas tatraiva lyate //MU_4,33.17// tu nicaye | dytyantbhvata lakaay dytyantbhvadarand dheto | param dydhihnatvn muktam uttra cinmtrkhya vastu | eva | avaiyate avaeatvena dyate | nanu tato pi ki syd ity | atrhnybhveti | tata anyasya paravastuvyatiriktasya | abhvt | jva dratvena sthita jva | tatraiva parasmin vastuny eva | lyate | so pi tadrpatvena dyate iti yvat | jvanmuktbhipryeaivamartha kta | videhamuktbhipryea tu dytyantbhva jvalaya ca[ ]enopdhimukta eva jeya ||MT_4,33.17|| atyantbhvasvarpa kathayati na cotpanna na caivsd dya na ca bhaviyati / vartamne pi naivsti param evsty aveditam //MU_4,33.18// vartamne vartamnakle | nanu yadi dya nst nsti na bhaviyati tarhi kim asti | na hi abhvasya etdk prapacdhihnatva yuktam ity | atrha param eveti | param skitvena sthitatvt sarvottra cinmtram | eva | asti | svapne tasyaiva prapacdhihnatvena datvt | tat kathambhtam | aveditam vedyarahitam | aveditam iti karmai kta ||MT_4,33.18|| nanu katham etad astty | atrha etad yuktisahasrea darita daryate pi ca / sarvair evnubhta hi darayiymi cdhun //MU_4,33.19// etat dya nst nsti na bhaviyatty etat | nanu katham aprasiddham etat daritam daryate darayiyasi cety | atrha sarvair iti | hi yasmt | etat sarvair anubhtam vartamne kta | anubhyate ity artha | suuptv iti ea | suuptau hi sarve dytyantbhvam anubhavanti ||MT_4,33.19|| abhysrtham puna etad eva kathayati yathedam akhila nta trijagat savidambaram / ida tattva tv asattvdi kuto tra syt kathacana //MU_4,33.20// idam anubhyamnam | akhila trijagat | ntam savedykhyakobharahitam | savidambaram cidkam bhavatti yath iti yat bhavati | idam tat | tattvam paramrtha bhavati | tu vyatireke | atra savidkarpe jagati | asattvdi | asattvam acinmayatva cety evamdi | kathacana kuta syt kathacanpi na syd ity artha | da ca svapnajagata savidktmakatvam iti na virodha ||MT_4,33.20|| nanu tarhi jagad iti abdapratyayau katha rhi gatv ity | atrha cic camatkurute cru cacalcacaltmani / yat tayaiva tad eveda jagad ity avabudhyate //MU_4,33.21// cacal bhyonmukhatve spandnuviddh | cit | acacaltmani paramrthata tathsthitatvt acacale svasvarpe | cru samyak | yat camatkurute svarpmararpam svda karoti | tay eva na tv anyena | tad eva camatkaraam eva | jagad iti avabudhyate jyate | na jagannma kicid apara vastu asti | cidrayaviayasya svtmaparmarasyaiva jagattvd iti bhva ||MT_4,33.21|| nanu tathpi katham bheda iva dyata ity | atrha trailokyarpo nubhava ciddityumaalam / kva vendvaumator bhedo nirvikatthana kathyatm //MU_4,33.22// trailokyarpa trailokykra | anubhava | trailokyam iti yvat | cid evditya | tasyumaalam | bhavati | he nirvikatthana he amvdin | tvay kathyatm | kim ity apekym ha | kveti | indvaumato jalamaalapratibimbitasryumaalarpasya indo sryasya ca | bheda kva bhavati | kasmin kle dee v bhavati | yath jalapratibimbitasryumaalarpasya candrasya sryasya ca bhsamno pi bheda paramrthata nsti | tath bhyntakaraapratibimbitaciddityumaalarpasya jagata ciddityasya ca bhsamno pi bheda nsty evety artha ||MT_4,33.22|| sarvath bhedbhva kathayati svabhvato sy cidder ye unmeanimeae / jagadrpnubhtes tv etv astamayodayau //MU_4,33.23// svabhvata yatnarahitam | asy tmatvena purasthy | cidde cidkhyy de | ye unmeaanimeae svavyatiriktaparmararpam unmeaa svamtraparmararpa nimeaa ca bhavata | tau eva unmeanimeau eva | jagadrp y anubhti | jagad iti yvat | tasy astamayodayau bhavata | nimeaam astamaya | unmeaam udaya | atha v unmeaam svarpaprasra | nimeaam svarpasakoca | iti ktv unmeaam astamaya | nimeaam udaya iti yojyam | tath ca bhedagandho pi nsti | na hi unmeanimeavata unmeanimeau bhinnau iti bhva | etac ca svapne suuptau ca sarvaprattiskikam eveti ntryastam ||MT_4,33.23|| kraatvena samastajagatpradhnabhthakravaranam prastauti ahamartho parijta paramrthmbare mala / parijto hamarthas tu paramrthmbaram bhavet //MU_4,33.24// ahamartha aham iti abdbhidheya vastu | aparijta paramrthata kirpo yam ity ajta san | paramrthmbare cinmtrke | mala bhavati | deharpatayvasthnena tadcchdakatvt | cchdakatvam eva hi malasya svarpam | tu vyatireke | parijta paramrthata evarpo sv iti jta san | paramrthmbaram cinmtrka eva bhavati | tadrpatym eva virmt ||MT_4,33.24|| abhysrtham puna puna etad eva kathayati ahambhva parijto nhambhve bhavaty alam / ekatm ambunevmbu yti cinnabhastman //MU_4,33.25// parijta paramrthata kiniho yam iti jta | ahambhva ahakra | ahambhve nimittasaptam | sthlhambhvanimitta na bhavati | kuta etad ity | atrhaikatm iti | yata sa ahambhva cinnabhas cidkarpea | tman ekat yti | kim iva | ambu iva | yathmbu ambun ekat yti | tathety artha | paramrthata kiniho yam iti ahakraparamrthasvarpe jte sati ahakra paramtmaniho bhavati | tata arranihatrpm parimitat nytti bhva ||MT_4,33.25|| nanu katham parijta ahambhva cidtman ekatva yti ity | atrha ahamdijagaddya kila nsty eva vastuta / avayam eva tat kasmc chiyate havicria //MU_4,33.26// kila nicaye | ahamdi