Moksopaya with Bhaskarakantha's Tika, with critical apparatus
     1. Prakaraṇa: Vairāgya (1,1-1,32)
     2. Prakaraṇa: Mumukṣuvyavahāra, first chapters missing (2,5.5-2,20.13)
     3. Prakaraṇa: Utpatti, fragments (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41)
     4. Prakaraṇa: Sthiti, fragments (4,1.1-4,24.19, 4,25.12-4,33.26)


Based on uncorrected preprints of Slaje, Walter: Bhāskarakaṇṭhas Mokṣopāya-Tīkā. Ein Kommentar in der Tradition der kaschmirischen Yogavāsiṣṭha-Überlieferung.
     1. (Vairāgya-)Prakaraṇa. Graz : 1996.
     2. Prakaraṇa (Mumukṣuvyavahāra). Graz : 1993.
     Die Fragmente des 3. (Utpatti-)Prakaraṇa. Graz : 1995.
     Die Fragmente des 4. (Sthiti-)Prakaraṇa. Aachen : 2002.


Input by Walter Slaje
[GRETIL-Version: 2018-07-04]


Revisions:
     2017-12-08: ṭīkā to 4,18.43 corrected by Stanislav Jager
     2018-06-22: references adapted to the critical edition of the mūla-text, markup changed, and minor inconsistencies of previous markup corrected by Maximilian Mehner


STRUCTURE OF REFERENCES
MU_n,n.n = Mokṣopāya_Prakaraṇa,Sarga.Verse
MT_n,n.n = Mokṣopāya-Ṭīkā_Prakaraṇa,Sarga.Verse


MARKUP
"pratīkas"
[cf. ...]
footnotes referring to
#n critical notes
     ⟨⟩ to be deleted
     [ ] emendation if also ⟨⟩ is stated, otherwise addition
     ( ) deleted by scribe
     --- lacunae marked by scribe
     * * interlinear or margin notes by scribe
      continuing to ...
***** missing MS pages


ANALYTIC TEXT VERSION according to source file






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Mokṣopāya with Bhāskarakaṇṭha's Ṭīkā



1. Prakaraṇa: Vairāgya


1oṃ

     svātantryākhyaguṇeritena satataṃ saṅkṣobhyamāṇān nijād2
     icchāmandarakeṇa sārabharitād rūpād alolāt sadā /
     svāntaḥsthaṃ svamayaṃ svabhinnasadṛśaṃ tattvāliratnoccayam3
     bodhāhvaḥ4 pratibhāsayan parasarinnātho jayaty adbhutaḥ // *1 //


#1 (Schreiberspruch:) N11 oṃ śrīgaṇeśāya namaḥ; Ś4 oṃ namo bhagavate vāsudevāya // oṃ
#2 N11: °ṇāt svajād (s.m. auf übergeklebtem Papier)
#3 N11: °ścayam
#4 Ś4: °āhṇaḥ



     śuddhaṃ sphāṭikadarpaṇena sadṛśaṃ nityaṃ svaśaktyutthitair5
     acchatvāt svamayīkṛtam bahuvidhair6 bāhyāntaraiḥ svair malaiḥ /
     śaktyaitān api sarvadātmani layīkurvāṇam ādyaṃ śivam
     bodhāhvam7 praṇato 'smi devam anaghaṃ ṣaṭkośadāvānalam // *2 //


#5 N11: su°
#6 Ś4: °dhaiḥ
#7 Ś4: °āhṇaḥ



     bodhābodhavibhedabhāsanaparam8 bodhānvitair bodhitam
     bodhābodhavihīnamūrtim amalam bodhaikasāraṃ vibhum /
     bodhābodhavibhedagopanakaraṃ9 svasmiṃs tu tasyāpy anu
     bodhaṃ taṃ śaraṇaṃ śrayāmi satataṃ sadbodhasamprāptaye // *3 //


#8 Ś4: °vibodhabhā°
#9 N11: bodhe bo°; Ś4: °kaṃraṃ



     svacchatvāśrayamātṛbhāvabhajanād vaiḍūryanāmārhatām
     āsādyānv avatāranāmakalanām10 etyācchameyāspadām11 /
     tattvaṃ svam prakaṭaṃ vidhāya ca tataḥ svam bhāvam evāgato
     yas12 tasmai satataṃ svabhāvagurave nairguṇyadhāmne namaḥ // *4 //


#10 Ś4: a*va*tā°; N11: °kula°
#11 N11: °neyā°
#12 N11: yaḥ



     acchācchasvavimarśane 'pi kuśalo vaiḍūryanāmnāśrito
     yāto 'to 'nv avatārabhāvam amalaṃ tattvopadeśecchayā /
     śiṣyāṇām upadiśya tattvam atha yaḥ svaṃ rūpam evāgatas
     tasmai śrīnidhaye prakāśagurave sadbodhadātre namaḥ // *5 //

     dehādristhamanodrumotthakalanāśākhālisandhyantarād13
     draṣṭuṃ jāḍyaharaṃ vimarśavibhavād unmeṣarūpaṃ ravim /
     lagnā ye satataṃ tadekamayatām paśyanta ātmany atho14
     saṃsāre 'pi ca tatprakāśavaśato bhāte 'stu tebhyo namaḥ // *6 //


#13 N11: °morthaka-nāśakhā°
#14 N11: artho



     apūrvaṃ sāmarthyaṃ kim api hṛdayāgocara idam
     paricchedātītaṃ jayati laghumukhyam bhagavataḥ /
     vivṛttyākhye karmaṇy atimahati vākpatyaviṣaye15
     yadāviṣṭo 'muṣminn api bhajati mūko 'py adhikṛtim16 // *7 //


#15 N11: vākyatya°
#16 N11: abhi°



     svataḥsiddhāl labdham paramagahanaṃ yat svajanakād
     rahasyaṃ saṅkṣepān niratiśayam ābhyantaram alam17 /
     tad etat18 sarveṣu prakaṭayitum evātra vihito
     mayāsāv udyogo na nijadhiṣaṇākhyāpanadhiyā // *8 //


#17 N11: idṛm (s.m. auf übergeklebtem Papier)
#18 N11: etatat



     svabhāvenaivāndhāḥ19 katicid apare roṣatamasā
     pareṣāṃ nāpekṣā bhavati ca nijālokavibhavāt /
     ato vyākhyādīpe 'prakaṭa iva nātrāsty adhikṛto20
     bhaved vā ko 'pīti bhramata iha yatnas tu racitaḥ // *9 //


#19 N11: prabodhenai° (s.m. auf übergeklebtem Papier)
#20 N11: vyākhyāyāṃ me khalu ka iva cātrārūpa° (s.m. auf übergeklebtem Papier)



     avatārakaṇṭhaputraḥ pautro vaiḍūryakaṇṭhapādānām /
     bhāskarakaṇṭho racayati vidvatkaṇṭhe vibhūṣaṇaṃ vyākhyām // *10 //

     śaktyādīnām abhāve me pravṛttasya pade pade /
     skhalitāni bhaviṣyanti santu santo 'valambanam // *11 //

     nutvā gaṇeśaṃ vibudheśavandyaṃ vāgdevatāṃ ca pratibhāsvarūpām /
     gurūṃs tathā kaulanarottamādīn karomi ṭīkāṃ śrutipātrapeyām // *12 //

     gurūṇāṃ caraṇau smṛtvā kṛtvā svātmārcanaṃ svataḥ /
     mokṣopāyābhidhe granthe vyākhyāṃ kurve samāsataḥ // *13 //



iha khalu kaścin mahāpuruṣaḥ1 śrīvālmīkinibaddhaśrīmahārāmāyaṇākhyasāgarādikāṇḍasthaśrīrāmajñānotpādakaśrīvasiṣṭhopadeśaratnaiḥ svayam āsāditasamyagjñānākhyaprakāśaḥ2 athānyān prati dayayā prakaṭīkaraṇārtham proktasāgarāt tāny uddhartukāmas taduddhṛtinirvighnasamāptigamanāya paradevatāsvarūpam paramātmānaṃ stauti

     divi bhūmau tathākāśe bahir antaś ca me vibhuḥ /
     yo 'vabhāty avabhāsātmā tasmai viśvātmane namaḥ //MU_1,1.1//

"tasmai" prasiddhāya | "viśvātmane" sarvasāratvena sthitatvāt sarveṣām ātmabhūtāyārthāt paramātmane "namaḥ" | aparimitāyāṃ tatsattāyām parimitasvasattānyagbhāvarūpaḥ prahvībhāvaḥ astu | tatsattāyām eva svasattāṃ līnām bhāvayāmīti yāvat | "tasmai" kasmai | "avabhāsātmā" bāhyāntarālokagatanānāvidhabāhyāntarapadārthavṛndaviṣayajñānasārabhūtaḥ3 | "yaḥ" viśvātmā | "avabhāti" pratyakṣam eva sphurati | yataḥ pratyakṣaṃ sphurantaḥ nānābhāsāḥ vicāraviṣayīkṛtāḥ santaḥ anirvācyatāsvarūpāyām paramātmatāyām eva viśrāmyanti | tataḥ4 nānāvabhāsāvabhāsena5 paramātmaivāvabhātīti bhāvaḥ | "yaḥ" kathambhūtaḥ | "vibhuḥ" vyāpakaḥ | kutra | "me" parimitapramātṛtāsādanena cinmātrarūpāparimitapramātṛbhāvāc cyutasyāta eva paricchinnavācakāsmacchabdavācyatāṃ gatasya parimitapramātuḥ | "bahiḥ" bāhye | ahantāviṣayatām anīte6 pradeśe iti yāvat | punaḥ kutra | "antaś ca" ahantāviṣayatāṃ nīte pradeśe ca | "bahiḥ" kiṃrūpe | "divi" samastasurādhārabhūtasvargalokarūpe7 | tathā "bhūmau" samastanarādinānāvidhabhūtādhārabhūtabhūlokarūpe | "tathā" tadvat | "ākāśe" śūnyamātrādhārabhūtākāśalokasvarūpe | etena caturdaśabhuvanānāṃ grahaṇaṃ jñeyaṃ | "antaś ca" kiṃrūpe | "divi" dyotanamātrasvarūpasvapnāvasthārūpe | "bhūmau" sthūlatvasādṛśyāj jāgradavasthārūpe | "tathā" tadvat | "ākāśe" śūnyamātrādhāratvasādṛśyāt suṣuptyavasthāsvarūpe | atra ca paramātmanaḥ vyāpakatvaṃ śaktiprādhānyenopādānatayā8 sthitatvāt svaprādhānyena sākṣitayā sthitatvāc ceti dvividhaṃ jñeyam | evam abhīṣṭasamu-citadevatānamaskāralakṣaṇam maṅgalaṃ kṛtvā uddhariṣyamāṇasyāsya granthasyādhikāryādyanubandhacatuṣṭayaṃ vaktukāmaḥ sa evoddhṛtikāraḥ abhidheyasambandhaprayojanāny arthāt sūcayan adhikārinirūpaṇaṃ sākṣātkaroti ||MT_1,1.1||


#1 N11: oṃ iha...
#2 N11: °prakāśaḥ ||
#3 N11: °ālo(ga)ka°
#4 Ś4: tat(aḥ)*o*
#5 N11: °bhāne°; Ś4: °bhā(-)*s*e°
#6 Ś4: (a)*ā*nī°
#7 N11: °ādhā*ra*bhū°
#8 Ś4: °pr*ā*dhā°



     aham baddho vimuktaḥ syām iti yasyāsti niścayaḥ /
     nātyantatajjño nātajjñaḥ9 so 'smiñ śāstre 'dhikāravān //MU_1,1.2//

10śrībhagavatkṛpākaṭākṣapātrībhūtasya "yasya" puruṣasya | ahamparimitapramātṛrūpaḥ "aham baddhaḥ" svātmabhāvena niścitadehopayogibhogajālāsaktacittaḥ | asmi katham iti śeṣaḥ | proktajālānāsaktacittaḥ kathaṃ "syām"11 bhave-yam | "iti" evam |" niścayaḥ" manasi satatam anusandhānaṃ | syāt | "saḥ"12 puruṣaḥ | "asminn" uddhariṣyamāṇe mokṣopāyākhye granthe | "adhikāravān" syāt | tasyaivedaṃ śāstraṃ vicāraṇīyam ity arthaḥ | "saḥ"13 kathambhūtaḥ | nātyantaṃ tajjñaḥ "nātyantatajjñaḥ" | muktikāmatvena samyagjñānarahita 4ity arthaḥ | samyagjñānī hi muktim api na kāṅkṣati | kāṅkṣāmātrasyaiva bandhatvāt | punaḥ kathambhūtaḥ | "nātajjñaḥ" | bhogākāṅkṣāyāḥ muktatvāt14 | atajjño hi bhogākāṅkṣāṃ15 tyaktuṃ na śaknoti | atyantatajjñe kṛtakṛtyatvāt "asmiñ śāstre" anadhikāraḥ | atajjñe tu ayogyatayeti16 vibhāgaḥ | atra paramātmatattvaikyam abhidheyam | pade pade tasyaivābhidhānāt svaviṣayajñānadvāreṇa mokṣākhyaparamaprayojanasādhakatvāc ca | sarvaśāstreṣv abhidheyasyaiva paramaprayojanasādhakatvadarśanāt | tadviṣayaṃ samyagjñānam avāntaraprayojanam | anyathā tatkāṅkṣiṇaḥ17 amūrkhasyāvāntarādhikāritvaṃ na syāt | paramaprayojaṇam muktir | anyathā tatkāṅkṣiṇaḥ mumukṣoḥ paramādhikāritvaṃ18 na syāt | śāstrāvāntaraprayojanayoḥ abhidheyaparamaprayojanayoś ca sādhyasādhanabhāvaḥ sambandhaḥ | adhikārī tu svakaṇṭhenaivokta iti sarvaṃ svastham ||MT_1,1.2||


#9 Ś4: nātyantam ajño no tajjñaḥ
#10 N11, Ś4: śrīvālmīkir uvāca||
#11 Ś4: syāt
#12 Ś4: sa
#13 Ś4: sa
#14 Ś4: om. ity arthaḥ mukta° (aberratio occuli)
#15 Ś4: bhog*ā*°
#16 Ś4: °kṛtyatvāt punaḥ kathambhūtaḥ nātajjñaḥ bhogakāṅkṣāyāḥ muktayogyatayeti (aberratio occuli)
#17 N11: °kāṅkṣiṇaḥ (mumukṣaḥ)
#18 N11: °ādhi(kāri)kāvi



evam adhikāryādi nirūpya śāstroddhāram ārabhate
     vālmīkir uvāca
iti19 | "vālmīkiḥ" vālmīkināmā ṛṣiḥ | "uvāca" uktavān | śrīrāmam prati iti20 śeṣaḥ | kim uvācety āśaṅkāyām āha
     kathopāyān vicāryādau mokṣopāyān21 imān atha |
     yo vicārayati prājño na sa bhūyo 'bhijāyate ||MT_1,1.3||


#19 N11, Ś4: uvāceti
#20 N11: pratīti
#21 Ś4: °yānn



kathārūpā upāyāḥ "kathopāyāḥ" | tān | kathānām22 api samyagjñānam23 prati pravartakatvenopāyatvaṃ jñeyam | "imān" vakṣyamāṇān | nanu śrīvālmīkiḥ śrīrāmavṛttāntamayaṃ24 śrīmahārāmāyaṇaṃ śrīrāmam praty eva katham uvācānyasyaiva hy anyavṛttāntakathanam ucitam iti cet | satyam | adyakalpe bhavaḥ śrīvālmīkir adyakalpe bhavaṃ śrīrāmam prati purātanakalpaśrīvālmīkikṛtam25 purātanaśrīrāmavṛttāntamayaṃ śrīmahārāmāyaṇam uvāceti kecid atra samādadhate | kim asmākaṃ vyākhyāmātrapravṛttānām etadyuktatvāyuktatvacintanena | asti cātra kim api nigūḍham bījam "api pauruṣam ādeyam" ityādivakṣyamāṇaślokasūcitam26 | tac ca pratibhāvatāṃ svayam eva gamyam | anyeṣāṃ tatkathanam ayuktam | ity alaṃ rahasyodghāṭanena ||MT_1,1.3||


#22 Ś4: kathāmām
#23 N11, Ś4: samyak
#24 Ś4: °ntaṃma°
#25 N11: °kalpa*śrī*°; Ś4: om. °kalpa°
#26 MṬ(II) 18.2a; vgl. MṬ(III) 8.8; Slaje 1994: 169ff.



     asmin rāmāyaṇe rāma kathopāyān mahāphalān /
     etāṃs tu prathamaṃ kṛtvā purāham arimardana //MU_1,1.4//

     śiṣyāyāsmai vinītāya bharadvājāya dhīmate /
     ekāgro dattavān ramyān maṇīn abdhir27 ivārthine //MU_1,1.5//

"rāme"ty āmantraṇam | rāmasyaiva pratipādyatvāt | "etān" tvayā "asmin" samaya eva dṛṣṭān | ādau "kṛtvā" sampādya | "asmai" agre sthitāya | "ekāgraḥ" etasya vinayena etasmiṃl lagnacittaḥ | yugalakam ||MT_1,1.4-5||


#27 N11: aḥkir


     tata ete kathopāyā bharadvājena dhīmatā /
     kasmiṃścin merugahane brahmaṇo 'gra udāhṛtāḥ //MU_1,1.6//

"udāhṛtāḥ" kathitāḥ ||MT_1,1.6||

     athāsya tuṣṭo bhagavān brahmā28 lokapitāmahaḥ /
     varam putra gṛhāṇeti samuvāca mahāśayaḥ //MU_1,1.7//

29spaṣṭam ||MT_1,1.7||


#28 Ś4: °hma°
#29 N11: *bharadvāja uvāca*(s.m.); Ś4: bharadvāja uvāca



bharadvājaḥ kathayati

     bhagavan bhūtabhavyeśa varo 'yam me 'dya rocate /
     yeneyaṃ janatā duḥkān mucyate tad udāhara //MU_1,1.8//

30"bhūtabhavyeśā"tītānāgatayor īśātītānāgatajñeti yāvat | "udāhara" kathaya ||MT_1,1.8||

bharadvājavākyaṃ śrutvā śrībrahmā kathayati

     guruṃ vālmīkim atrāśu prārthayasva prayatnataḥ /
     tenedaṃ yat samārabdhaṃ rāmāyaṇam aninditam //MU_1,1.9//

     tasmiñ jñāte naro mohāt samagrāt santariṣyati /
     setunevāmbudheḥ pāram apāraguṇaśālinā //MU_1,1.10//

yugalakam | "pāram" iti pūrvārdhenāpi yojyam | "ambudher" iti pañcamī brahmavākyam upasaṃharati ||MT_1,1.9-10||


#30 N11, Ś4: brahmovāca


     ity uktvā sa bharadvājam parameṣṭhī mamāśramam /
     abhyāgamat samaṃ tena bharadvājena bhūtakṛt //MU_1,1.11//

parame31 cinmātrākhye uttame pade tiṣṭhati śuddhamanorūpatvād iti "parameṣṭhī" ||MT_1,1.11||


#31 N11: (uttame) pa°


     tūrṇaṃ sampūjito devaḥ so 'rghyapādyādinā mayā /
     avocan mām mahāsattvaḥ sarvabhūtahite rataḥ //MU_1,1.12// [BhG V 25d]

spaṣṭam ||MT_1,1.12||

brahmā kathayati

     rāmasvabhāvakathanād asmād varamune tvayā /
     nodyogaḥ samparityājya ā samāpter aninditāt //MU_1,1.13//

"ā samāpteḥ "samāptiparyantam ||MT_1,1.13||

nanu kimartham udyogaṃ na tyajāmīty | atrāha

     jñātenānena loko 'yam asmāt saṃsārasaṅkaṭāt /
     samuttariṣyati kṣipram potenevātha sāgarāt //MU_1,1.14//

"atha"śabdaḥ pādapūraṇārthaḥ ||MT_1,1.14||

     vaktuṃ tavaitam evārtham aham āgatavān32 ayam /
     kuru lokahitārthaṃ tvaṃ śāstram ity uktavān ajaḥ //MU_1,1.15//

spaṣṭam33 | brahmaṇo vākyam upasaṃharati "ity uktavān" iti ||MT_1,1.15||


#32 N11, Ś4: °vānn
#33 N11: *spaṣṭam*



     rāma puṇyāśramāt tasmāt kṣaṇād antardhim āgataḥ /
     muhūrtād udyataḥ proccais taraṅga iva vāriṇaḥ //MU_1,1.16//

"puṇyāśramāt" pavitrāt madāśramāt | "tasmāt" tasmin samaye gṛhītāt | munayo
hi34 navīnāni navīnāny āśramāṇi gṛhṇanti | brahmā ka "iva" | "taraṅga iva" | yathā "vāriṇaḥ" "udyataḥ" pūrvam utthitaḥ "taraṅgaḥ" | "muhūrtād antardhim" āgacchati tathety arthaḥ ||MT_1,1.16||


#34 N11: *hi*


     tasmin prayāte bhagavaty ahaṃ vismayam āgataḥ /
     punas tatra bharadvājam apṛcchaṃ svacchayā dhiyā //MU_1,1.17//

"bharadvājaṃ" kathambhūtam | upalakṣitaṃ kayā | "svacchayā dhiyā" | anyathā pṛcchanam ayuktam eva syād iti bhāvaḥ ||MT_1,1.17||

kim apṛccha ity | atrāha

     kim etad brahmaṇā proktam bharadvāja vadāśu me /
     ity uktena punaḥ proktam bharadvājena me 'nagha //MU_1,1.18//

"anagha" he doṣarahita rāma ||MT_1,1.18||

bharadvājaḥ kathayati

     etad uktam bhagavatā yathā rāmāyaṇaṃ kuru /
     sarvalokahitāyāśu saṃsārārṇavapotakam //MU_1,1.19//

"etat"padākāṅkṣām35 pūrayati "yathe"ti ||MT_1,1.19||

nanu tatas tava kim ity | atrāha

     mahyaṃ ca bhagavan brūhi kathaṃ saṃsārasaṅkaṭe /
     rāmo vyavahṛto 'py asmin bharataś ca mahāmanāḥ //MU_1,1.20//

"vyavahṛtaḥ" vyavahāraṃ kṛtavān | "api"śabdaḥ asambhāvanādyotakaḥ "saṃsārasaṅkaṭe" ity anena sambadhyate36 ||MT_1,1.20||


#35 N11: °pada°; Ś4: °par*ā*°
#36 N11, Ś4: °ddhya°



     śatrughno lakṣmaṇaś cāpi sītā cāpi yaśasvinī /
     rāmānuyāyinas te vā mantriputrā mahādhiyaḥ //MU_1,1.21//

spaṣṭam ||MT_1,1.21||

     nirduḥkhatāṃ yathaite tu prāptās tad brūhi me sphuṭam /
     tathaivāhaṃ tariṣyāmi tato janatayā saha //MU_1,1.22//

"ete" rāmādayaḥ ||MT_1,1.22||

śrīvālmīkiḥ śrīrāmam37 prati kathayati

     bharadvājena rājendra yadety ukto 'smi sādaram /
     tadā kartuṃ vibhor ājñām ahaṃ vaktum pravṛttavān //MU_1,1.23//

"asmi" aham | "iti" pūrvoktaprakāreṇa | "uktaḥ"38 kathitaḥ | "vibhoḥ" brahmaṇaḥ ||MT_1,1.23||


#37 Ś4: om. °rāmam
#38 Ś4: °ṇoktaḥ



pravṛttim eva sphuṭayati

     śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te /
     śrutena yena sammoham alaṃ dūre kariṣyasi //MU_1,1.24//

"alam" atiśayena | "śṛṇv" iti pratijñāṃ sampādayitum prastāvaṃ karoti ||MT_1,1.24||

     tathā vyavahara prājña yathā vyavahṛtaḥ sukhī /
     sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ //MU_1,1.25//

"sarvāsaṃsaktayā" samastaphalāsaṅgarahitayā ||MT_1,1.25||

na kevalaṃ rāma eva kiṃ tv anye 'pīty abhiprāyeṇa kathayati
     lakṣmaṇo bharataś caiva śatrughnaś ca mahāmanāḥ |
     kausalyā ca sumitrā ca sītā daśarathas tathā ||MT_1,1.26||

spaṣṭam ||MT_1,1.26||

     kṛtāsthaś cāvirodhaś ca bodhapāram upāgataḥ /
     vasiṣṭho vāmadevaś ca mantriṇo 'ṣṭau tathetare //MU_1,1.27//

"kṛtāstha" iti nāma "avirodha" iti ca | "aṣṭau mantriṇaḥ" aṣṭāv amātyās | "tathetare" anye 'py aṣṭau mantriṇaḥ | tena ṣoḍaśa mantriṇa iti paramārthaḥ ||MT_1,1.27||

"itara" ity asyārthaṃ sphuṭaṃ kathayati

     ghṛṣṭir vikunto bhāmaś ca satyavardhana eva ca /
     vibhīṣaṇaḥ suṣeṇaś ca hanumān indrajit tathā //MU_1,1.28//

spaṣṭam ||MT_1,1.28||

     ete 'ṣṭāviṃśatiḥ proktāḥ samanīrāgacetasaḥ /
     jīvanmuktā mahātmāno yathāprāptānuvartinaḥ //MU_1,1.29//

"yathāprāptānuvartinaḥ" | na tu svaprayatnaniṣṭhā iti yāvat ||MT_1,1.29||

     ebhir yathā hṛtaṃ dattaṃ gṛhītam uṣitaṃ smṛtam /
     tathā ced vartase putra mukta evāsi saṅkaṭāt //MU_1,1.30//

"ebhiḥ" rāmādibhiḥ ||MT_1,1.30||

bharadvājasya praśnāvasaradānārthaṃ sargāntaślokena tāvat svavākyam upasaṃharati

     apārasaṃsārasamudrapātī
     labdhvā parāṃ yuktim udārasattvaḥ /
     na śokam āyāti na dainyam eti
     gatajvaras tiṣṭhati nityatṛptaḥ //MU_1,1.31//

"apāraḥ" yaḥ "saṃsārasamudraḥ" | tatra "pātī" patanaśīlaḥ | "udārasattvaḥ" utkṛṣṭadhairyayuktaḥ "puruṣaḥ" | "parām" utkṛṣṭāṃ39 | "yuktiṃ" dṛśyātyantābhāvajñānalakṣaṇāṃ vakṣyamāṇāṃ yuktiṃ | prāpya | "śokam" apekṣālakṣaṇaṃ śokaṃ | "nāyāti" | tathā "dainyam" dīnatvam | atṛptim iti yāvat | "naiti" | pratyuta "gatajvaraḥ" apekṣāsvarūpajvararahitaḥ | ata eva "nityatṛptaḥ" "tiṣṭhatī"ti śivam ||MT_1,1.31||


#39 N11: utyaṣṭām; Ś4: °rā(n)*ṃ* utkṛṣṭā(n)*ṃ*


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe prathamaḥ sargaḥ || 1,1 ||



bharadvājaḥ pṛcchati1

     jīvanmuktasthitim brahman kṛtvā rāghavam āditaḥ /
     kramāt kathaya me nityam bhaviṣyāmi sukhī yathā //MU_1,2.1//

"brahman" śrīvālmīke | tvaṃ | "jīvanmuktasthitiṃ" jīvanmuktamaryādāṃ | "rāghavaṃ" śrīrāmam | "āditaḥ" "kṛtvā" | "me kathaya" śrīrāmavṛttāntadvāreṇa kathayeti bhāvaḥ | nanu kimarthaṃ kathayāmīty | atrāha | "bhaviṣyāmī"ti | ahaṃ "yathā" yena jīvanmuktasthitikathanena | "nityasukhī" jīvanmuktyākhyamahāsukhayukto | "bhaviṣyāmi" ||MT_1,2.1||

śrīvālmīkiḥ śrīrāmavṛttāntaśravaṇādhikāritvasampādanārthaṃ tāvat sāmānyenopadeśaṃ karoti

     bhramasya jāgatasyāsya jātasyākāśavarṇavat /
     apunaḥsmaraṇam manye sādho vismaraṇaṃ varam //MU_1,2.2//

he "sādho" | aham "asya" puraḥ sphurataḥ2 | "jāgatasya" jagatsambandhinaḥ | tadviṣayasyeti yāvat | tathā "ākāśavarṇavat" ākāśanīlimavat | "jātasya" prādurbhūtasya | mithyābhātasyeti yāvat | "bhramasya" jagattvajñānarūpasya mithyājñānasya | "apunaḥsmaraṇam" punaḥsmṛtiviṣayabhāvānayanam | upekṣām iti3 yāvat | "varam" utkṛṣṭaṃ | "vismaraṇam" vismṛtiṃ | "manye" | upekṣā evātra yuktā | na vismṛtiḥ | tasyāḥ jāḍyavyāptatvād iti bhāvaḥ ||MT_1,2.2||


#1 Ś4: kathayati
#2 Ś4: om. puraḥ
#3 Ś4: °kṣāmīti



nanu tad "apunaḥsmaraṇaṃ" kenopāyena bhaviṣyatīty | atrāha

     dṛśyātyantābhāvabodhaṃ vinā tan nānubhūyate /
     kadācit kenacin nāma sa bodho 'nviṣyatām ataḥ //MU_1,2.3//

"nāma" niścaye | "kenacit" puruṣeṇa | "tad" apunaḥsmaraṇaṃ | dṛśyasya4


     *****


     5ajñānasughanākārā ghanāhaṅkāraśālinī /
     punar janmakarī proktā malinā vāsanā budhaiḥ //MU_1,2.12//

paṇḍitaiḥ "vāsanā" "malinā" "uktā" | kathambhūtā | "ajñānasughanākārā" | "ajñānena" cinmātrājñānena | "sughanaḥ ākāraḥ" yasyāḥ | sā | cinmātrājñānenaiva hi vāsanā ghanībhavanti | anyathā śuddhacinmātraikyena vāsanā kiṃviṣayā syāt | punaḥ kathambhūtā | "ghanaḥ" acchinnaḥ | yaḥ "ahaṅkāraḥ" dehādiviṣayaḥ ahambhāvaḥ | tena "śālinī" | vāsanāvaśenaiva hi dehādiniṣṭhaḥ ahaṅkāro ghanībhavati | punaḥ kathambhūtā | "punaḥ janmakarī" punar api bhavakarī | padārthabhāvena vyaktībhāvāt ||MT_1,2.12||

śuddhāyāḥ6 svarūpaṃ kathayati

     punarjanmāṅkuratyaktā sthitā sambhṛṣṭabījavat /
     dehāntaṃ dhriyate jñātajñeyā śuddheti socyate //MU_1,2.13//

paṇḍitaiḥ "sā" vāsanā | "śuddheti" kathyate | "sā" kā | yā "dehāntaṃ" dehasthitiparyantam eva | na tu tadanantaram api | "dhriyate" avatiṣṭhate | yā kathambhūtā |" punarjanmā"khyen"āṅkureṇa" "tyaktā" | yataḥ "sambhṛṣṭabījavat" bharjitabījavat | "sthitā" | yathā sambhṛṣṭam bījam ākāramātreṇa tiṣṭhati | aṅkurasamarthaṃ na bhavati | tathā śuddhā vāsanāpy ākāramātreṇaiva tiṣṭhati | janmāṅkurotpādanasamarthā7 na bhavatīty arthaḥ | punaḥ kathambhūtā | "jñātaṃ jñeyam" avaśyajñeyatvena sthitam paramātmatattvam | yayā8 hetubhūtayā | tādṛśī | śāstravicārādirūpayā śuddhayā vāsanayaiva hi paramātmatattvaṃ jñāyate ||MT_1,2.13||

śuddhāyā āśrayaviśeṣaṃ kathayati

     apunarjanmakaraṇī jīvanmukteṣu dehiṣu /
     vāsanā vidyate śuddhā dehe cakra iva bhramaḥ //MU_1,2.14//

"jīvanmukteṣu dehiṣu" jīveṣu | "apunarjanmakaraṇī" punarjanmākārikā | "śuddhā" "vāsanā dehe vidyate" | na tu citte | kā "iva" | "bhramaḥ" "iva" | yathā "bhramaḥ" cākrākāreṇa bhramaṇaṃ | "cakre" vidyate | tathety arthaḥ | jīvanmuktānāṃ vāsanā9 phalādyanusandhānānutpādikā10 evāstīti bhāvaḥ ||MT_1,2.14||


#4 N11: folio 5 fehlt. Ś4: Aussparung bis Ende Ṭīkā "ad" 12
#5 N11: [ajñānasughanākā]rā
#6 Ende Textaussparung Ś4
#7 N11: °pādasam°; Ś4: °pāda*na*sam°
#8 N11, Ś4: °thā
#9 N11: v*ā*sa°
#10 Ś4: °lānu°



jīvanmuktalakṣaṇaṃ kathayati

     ye śuddhavāsanā bhūyo na janmānarthabhājanam /
     jñātajñeyās ta ucyante jīvanmuktā mahādhiyaḥ //MU_1,2.15//

"śuddhā vāsanā" yeṣāṃ | te | tādṛśāḥ ||MT_1,2.15||

sāmānyenopadeśaṃ kṛtvā śrīrāmavṛttāntam ārabhate

     jīvanmuktapadam prāpto yathā11 rāmo mahāmatiḥ /
     tat te 'ham sampravakṣyāmi jarāmaraṇaśāntaye //MU_1,2.16//

nanu kimarthaṃ śrīrāmajīvanmuktiprāptiṃ kathayasīty | atrāha "jare"ti | śrīrāmajīvanmuktipadaprāptiśravaṇena hi tavāpi tadvyavahārānusāreṇa jarādiśāntir bhavatīti bhāvaḥ ||MT_1,2.16||

nanu bahūpadeśakāṅkṣiṇo mama kiṃ rāmakramamātrakathanenety | atrāha

     bharadvāja mahābuddhe rāmakramam imaṃ śubham /
     śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvathā //MU_1,2.17//

"sarvathe"ty anena tataḥ kāpy ākāṅkṣā tava na syād iti bhāvaḥ ||MT_1,2.17||

tad eva kathayati

     vidyāgṛhād viniṣkramya rāmo rājīvalocanaḥ /
     divasāny anayad gehe līlābhir akutobhayaḥ //MU_1,2.18//

"divasāni" | na tu māsān | avidyamānaṃ kuto 'pi bhayaṃ yasya saḥ "akutobhayaḥ" | nirbhaya ity arthaḥ ||MT_1,2.18||


#11 Ś4: °th*ā*


     atha gacchati kāle 'tra pālayaty avaniṃ nṛpe /
     prajāsu vītaśokāsu sthitāsu vigatajvaram //MU_1,2.19//

     tīrthamunyāśramaśreṇīṃ draṣṭum utkaṇṭhitam manaḥ /
     rāmasyābhūd bhṛśaṃ tatra kadācid guṇaśālinaḥ //MU_1,2.20//

spaṣṭam | yugmam ||MT_1,2.19-20||

     rāghavaś cintayitvaivam12 upetya caraṇau pituḥ /
     haṃsaḥ padmāv iva navau jagrāha navakesarau //MU_1,2.21//

pādavandanaṃ cakārety arthaḥ ||MT_1,2.21||

śrīrāmaḥ pitaram prati kathayati

     tīrthāni devasadmāni vanāny āyatanāni ca /
     draṣṭum utkaṇṭhitaṃ tāta mamedaṃ hi bhṛśam manaḥ //MU_1,2.22//

"hi" niścaye ||MT_1,2.22||


#12 Ś4: °aiva(ṃ)m


     tad etām arthanām pūrvāṃ saphalīkartum arhasi /
     na so 'sti bhuvane tāta tvayā yo 'rthī vimānitaḥ //MU_1,2.23//

mayādya tāvat tava kāpi prārthanā na kṛteti "pūrvām" ity asyābhiprāyaḥ ||MT_1,2.23||

śrīrāmaprārthanām upasaṃharati

     iti samprārthito rājā vasiṣṭhena samaṃ tadā /
     vicāryāmuñcad evainaṃ rāmam prathamam13 arthinam //MU_1,2.24//

"vicāryai"va | na tu "vicāram" akṛtvā | "prathamam arthinaṃ" tatpūrvam arthibhūtam ||MT_1,2.24||


#13 N11: °prathasamarth*i*nam


     śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ /
     maṅgalālaṅkṛtavapuḥ kṛtasvastyayano dvijaiḥ //MU_1,2.25//

     vasiṣṭhaprahitair vipraiḥ śāstratajjñaiḥ samanvitaḥ /
     snigdhaiḥ katipayair eva rājaputravaraiḥ saha //MU_1,2.26//

     ambābhir vihitāśīrbhir14 āliṅgyāliṅgya bhūṣitaḥ /
     niragāt sa gṛhāt tasmāt tīrthayātrārtham udyataḥ //MU_1,2.27//

"āliṅgyāliṅgye"ty anena snehātiśayo dyotyate | "niragāt"15 niryayau ||MT_1,2.25-27||


#14 Ś4: °śībhir
#15 Ś4: °gān



     nirgataḥ svapurāt paurais tūryaghoṣeṇa vardhitaḥ /
     pīyamānaḥ purandhrīṇāṃ netrair bhṛṅgaughabhaṅguraiḥ16 //MU_1,2.28//

     grāmīṇalalanālokahastapadmāpavarjitaiḥ17 /
     lājavarṣair vikīrṇātmā himair iva himācalaḥ //MU_1,2.29//

     āvarjayan18 vipragaṇān pariśṛṇvan prajāśiṣaḥ /
     ālokayan digantāṃś ca paricakrāma jaṅgale //MU_1,2.30//

"paricakrāma" pādacāreṇa gatavān | tīrthayātrāyāṃ hi pādacāreṇa gamanam puṇyāvaham ||MT_1,2.28-30||


#16 N11: bhṛṃ(ghau)*gau*°
#17 N11: °k(ā)aha°...°dmā(sa)*pa*°
#18 Ś4: °yin



     athārabhya svakāt tasmāt kramāt kosalamaṇḍalāt /
     snānadānatapodhyānapūrvakaṃ sa dadarśa ha //MU_1,2.31//

"ha"śabdaḥ nipātaḥ ||MT_1,2.31||

kiṃ "dadarśe"ti karmāpekṣāyām āha

     nadīs tīrthāni puṇyāni vanāny āyatanāni ca /
     jaṅgalāni vanānteṣu taṭāny abdhimahībhṛtām //MU_1,2.32//

"vanānteṣu" sthitāni "jaṅgalāni" sajalāḥ deśāḥ ||MT_1,2.32||

     mandākinīm indunibhāṃ kālindīṃ cotpalāmalām /
     sarasvatīṃ śatadruṃ ca candrabhāgām irāvatīm //MU_1,2.33//

spaṣṭam ||MT_1,2.33||

     veṇāṃ19 ca kṛṣṇaveṇāṃ20 ca nirvindhyāṃ sarayūṃ tathā /
     carmaṇvatīṃ vitastāṃ ca vipāśām bāhudām21 api //MU_1,2.34//

spaṣṭam ||MT_1,2.34||


#19 N11: veṇṇāṃ [Nebenform; Pinnow 1951: 442f.]
#20 N11: °veṇṇāṃ [wie oben]
#21 N11, Ś4: bahu°; bāhu° mit Ś1, Ś3, N10 sowie Pinnow 1951: 341f.



     prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā /
     vārāṇasīṃ śrīgiriṃ ca kedāram puṣkaraṃ tathā //MU_1,2.35//

spaṣṭam ||MT_1,2.35||

     mānasaṃ ca kramasaras tathaivottaramānasam /
     vaḍavām maḍavāṃ caiva tīrthavṛndaṃ sasodaram //MU_1,2.36//

"tīrthavṛndaṃ" kathambhūtaṃ | "sasodaraṃ" sodarākhyatīrthasahitam ||MT_1,2.36||

     agnitīrtham mahātīrtham indradyumnasaras tathā /
     sarāṃsi sarasīś caiva tathā vāpīhradāvalīm //MU_1,2.37//

spaṣṭam ||MT_1,2.37||

     svāminaṃ kārttikeyaṃ22 ca sāligrāmahariṃ tathā /
     sthānāni ca catuṣṣaṣṭiṃ harasya girijāpateḥ //MU_1,2.38//

spaṣṭam ||MT_1,2.38||


#22 N11, Ś4: kārti°


     nānāścaryavicitrāṇi caturabdhitaṭāni23 ca /
     vindyakandarakuñjāṃś24 ca kulaśailasthalāni ca //MU_1,2.39//

spaṣṭam ||MT_1,2.39||


#23 Ś4: °tathā°
#24 Ś4: °ntāṃś



     rājarṣīṇāṃ ca mahatām brahmarṣīṇāṃ tathaiva ca /
     devānām brāhmaṇānāṃ ca pāvanān āśramāñ śubhān //MU_1,2.40//

spaṣṭam ||MT_1,2.40||

     bhūyo bhūyaḥ sa babhrāma bhrātṛbhyāṃ saha mānadaḥ /
     caturṣv api diganteṣu sarvān eva mahītaṭān //MU_1,2.41//

spaṣṭam ||MT_1,2.41||

sargāntaślokena tīrthayātrābhramaṇam upasaṃharati

     amarakinnaramānavamānitaḥ
     samavalokya mahīm akhilām imām /
     upayayau svagṛhaṃ raghunandano
     vihṛtadik śivalokam iveśvaraḥ //MU_1,2.42//

"īśvaraḥ" kathambhūtaḥ | "vihṛtadik" vihṛtāḥ vihāraviṣayīkṛtāḥ diśaḥ yena | tādṛśaḥ25 | iti śivam ||MT_1,2.42||


#25 Ś4: °śā


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe dvitīyaḥ sargaḥ || 1,2 ||



śrīrāmasya gṛhapraveśaṃ kathayati

     lājapuṣpāñjalivrātair1 vikīrṇaḥ pauravāsibhiḥ /
     sa viveśa gṛhaṃ śrīmāñ jayanto viṣṭapaṃ yathā //MU_1,3.1//

"vikīrṇaḥ" bharitaḥ |" jayantaḥ" indraputraḥ ||MT_1,3.1||

     praṇanāmātha pitaraṃ vasiṣṭham mātṛbāndhavān /
     brāhmaṇān guruvṛddhāṃś ca rāghavaḥ prathamāgataḥ //MU_1,3.2//

spaṣṭam ||MT_1,3.2||


#1 Ś4: °taiḥ


     suhṛdbhir mātṛbhiś2 caiva pitrā dvijagaṇena ca /
     muhur āliṅganācārai rāghavo na mamau tadā //MU_1,3.3//

"rāghavas" "tadā" "suhṛd"ādi"bhiḥ" sahakṛtaiḥ "āliṅganācāraiḥ" āliṅganarūpaiḥ lokācāraiḥ |" na" "mamau" mahānandayukto jāta iti bhāvaḥ ||MT_1,3.3||


#2 Ś4: bhrā° (wie N/Ed); mā° bei Ś1, Ś3, N10


     tasmin dṛḍhair dāśarathau priyaprakathanair mithaḥ /
     jughūrṇur madhurair āśā mṛduvaṃśasvanair iva //MU_1,3.4//

"tasmin" "dāśarathau" "mithaḥ" "priyaprakathanaiḥ" śrīrāmaviṣayaiḥ anyo'nyam priyakathanaiḥ | śrīrāmo gṛham prāpta ity evaṃrūpaiḥ parasparam priyakathanair iti yāvat |" āśāḥ" diśaḥ | "jughūrṇuḥ" ghūrṇim prāpuḥ | maṅgalavācibhūkampotthānād iyam uktiḥ |" priyaprakathanaiḥ" kathambhūtaiḥ | "dṛḍhais" tathā "madhuraiḥ" karṇasukhaiḥ | "priyaprakathanaiḥ" kair "iva" | "mṛduvaṃśasvanair" "iva" | yathā taiḥ puruṣāḥ ghūrṇanti | tathety arthaḥ ||MT_1,3.4||

     bahūny āsa dināny atra rāmāgamanam utsavaḥ /
     mahānande janān muñcan kelikolāhalākulaḥ //MU_1,3.5//

"atra" daśarathapure |" rāmāgamanam"3 " utsavaḥ"4 "āsa" abhūt | kiyantaṃ kālaṃ | "bahūni" "dināni" | bahudinaparyantam ity arthaḥ |" utsavaḥ" kiṃ kurvan | "janān mahānande" "muñcan" | "āse"ti5 prayoga ārṣaḥ ||MT_1,3.5||


#3 Ś4: °āganam
#4 Ś4: °va
#5 N11: (a)*ā*se°



     uvāsa sa sukhaṃ gehe tataḥ prabhṛti rāghavaḥ /
     varṇayan vividhācārān deśācārān itas tataḥ //MU_1,3.6//

"itas tataḥ" yatra tatra ||MT_1,3.6||

     prātar utthāya rāmo 'sau kṛtvā sandhyāṃ yathāvidhi /
     sabhāsaṃsthaṃ dadarśendrasamaṃ svapitaraṃ tadā //MU_1,3.7//

spaṣṭam ||MT_1,3.7||

     kathābhiḥ suvicitrābhiḥ sa vasiṣṭhādibhiḥ saha /
     sthitvā dinacaturbhāgaṃ jñānagarbhābhir ādṛtaḥ //MU_1,3.8//

     jagāma pitranujñāto mahatyā senayāvṛtaḥ /
     varāhamahiṣākīrṇaṃ vanam ākheṭakecchayā //MU_1,3.9//

"ākheṭecchayā" mṛgayākāṅkṣayā ||MT_1,3.8-9||

     tata āgatya sadane kṛtvā snānādikaṃ kramāt /
     samitrabāndhavo bhuktvā nināya sasuhṛn niśām //MU_1,3.10//

spaṣṭam ||MT_1,3.10||

evaṃrūpam ācāram asau naikasminn eva dine kṛtavān api tu sarvadaivety abhiprāyeṇa kathayati

     evamprāyadinācāro bhrātṛbhyāṃ saha rāghavaḥ /
     āgatya tīrthayātrāyāḥ samuvāsa pitur gṛhe //MU_1,3.11//

spaṣṭam ||MT_1,3.11||

sargāntaślokenaitad upasaṃharati

     nṛpatisaṃvyavahāramanojñayā
     sujanacetasi6 candrikayā tathā /
     parinināya dināni sa ceṣṭayā
     śrutasudhārasapeśalayānaghaḥ //MU_1,3.12//


#6 Ś4: sva°


"saḥ anaghaḥ" doṣarahitaḥ śrīrāmaḥ | evaṃvidhayā "ceṣṭayā dināni parinināya" laṅghitavān | kiṃvidhayā | "nṛpativyavahāreṇa" prajāvicārādinā rājavyavahāreṇa | "manojñayā" hṛdyayā | tathā "sujanacetasi" satpuruṣamanasi | "candrikayā" sujanahṛdayāhlādikayeti7 yāvat | tathā "śrute"8 śravaṇe | "sudhārasa"vat "peśalayā" | dṛṣṭatve tu kiṃ vācyam iti bhāvaḥ | iti śivam ||MT_1,3.12||


#7 Ś4: sva°
#8 N11: *śrute*



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe tṛtīyaḥ sargaḥ || 1,3 ||



     1athonaṣoḍaśe varṣe vartamāne raghūdvahe /
     rāmānuyāyini tathā śatrughne lakṣmaṇe 'pi ca //MU_1,4.1//

     bharate saṃsthite nityam mātāmahagṛhe sukham /
     pālayaty avaniṃ rājñi yathāvad akhilām imām //MU_1,4.2//

     janyatrārthaṃ ca putrāṇām pratyahaṃ saha mantribhiḥ /
     kṛtamantre mahāprājñe2 tajjñe daśarathe nṛpe //MU_1,4.3//

     kṛtāyāṃ tīrthayātrāyāṃ rāmo nijagṛhasthitaḥ /
     jagāmānudinaṃ kārśyaṃ śaradīvāmalaṃ saraḥ //MU_1,4.4//

"tathā" ūnaṣoḍaśavarṣe satīty arthaḥ | "janyatrārthaṃ" vivāhārtham | "kārśyaṃ" kṣīṇatām ||MT_1,4.1-4||


#1 N11: oṃ
#2 N11, Ś4: °pra°



kārśyam eva kathayati

     kramād asya viśālākṣam pāṇḍutām mukham ādadhe /
     pākaphulladalaṃ śuklaṃ sālimālam ivāmbujam //MU_1,4.5//

kṛśatāyāṃ hi mukhasya pāṇḍimā jāyate ||MT_1,4.5||

     kapolatalasaṃlīnapāṇiḥ padmāsanasthitaḥ /
     cintāparavaśas tūṣṇīm avyāpāro babhūva saḥ //MU_1,4.6//

"saḥ" śrīrāmaḥ ||MT_1,4.6||

     kṛśāṅgaś cintayā yuktaḥ khedī paramadurmanāḥ /
     novāca kasyacit kiñcil lipikarmārpitopamaḥ //MU_1,4.7//

spaṣṭam ||MT_1,4.7||

     khedāt parijanenāsau prārthyamānaḥ punaḥ punaḥ /
     cakārāhnikam ācāram parimlānamukhāmbujaḥ //MU_1,4.8//

spaṣṭam ||MT_1,4.8||

     evam muniviśiṣṭaṃ taṃ rāmaṃ guṇagaṇākaram /
     ālokya bhrātarāv asya tām evāyayatur daśām //MU_1,4.9//

"muniviśiṣṭam" utkṛṣṭam muniṃ | vairāgyavattvāt | "asya tām" "eva" "daśāṃ" rāmasambandhinīṃ kārśyādirūpām evāvasthām ||MT_1,4.9||

     tathā teṣu tanūjeṣu khedavatsu kṛśeṣu ca /
     sapatnīko mahīpālaś cintāvivaśatāṃ yayau //MU_1,4.10//

spaṣṭam ||MT_1,4.10||

     kā te putra ghanā cintety evaṃ rāmam punaḥ punaḥ /
     apṛcchat snigdhayā vācā na cākathayad asya saḥ //MU_1,4.11//

"saḥ" rāmaḥ | "asya" pituḥ ||MT_1,4.11||

     na kiñcit tāta me duḥkam ity uktvā pitur aṅkagaḥ /
     rāmo rājīvapatrākṣas tūṣṇīm eva sma tiṣṭhati //MU_1,4.12//

spaṣṭam ||MT_1,4.12||

     tato daśaratho rājā rāmaḥ kiṃ khedavān iti /
     apṛcchat sarvakāryajñaṃ vasiṣṭhaṃ vadatāṃ varam //MU_1,4.13//

"sarvakāryajñaṃ" sarveṣu kāryeṣu nipuṇam | anyathā pṛcchanam ayuktam eva syād iti bhāvaḥ ||MT_1,4.13||

     asty atra kāraṇaṃ śrīman mā rājan duḥkham astu te /
     ity uktaś cintayā yukto vasiṣṭhamuninā nṛpaḥ //MU_1,4.14//

"śrīmat" jñānākhyaphalakāritvāt | "kāraṇaṃ" vairāgyākhyaṃ kiñcid | asmin samaye vaktum ayuktam iti bhāvaḥ ||MT_1,4.14||

upasaṃhṛtam3 api vasiṣṭhavākyaṃ sargāntaślokena punaḥ kathayati
     kopaṃ viṣādakalanāṃ vitataṃ ca harṣaṃ
     nālpena kāraṇavaśena vahanti santaḥ |
     sargeṇa saṃhatijavena vinā jagatyām
     bhūtāni bhūpa na mahānti vikārayanti ||MT_1,4.15||


#3 Ś4: °saṃha°


"santaḥ" sādhavaḥ | "alpena" stokena | "kāraṇavaśena" vitataṃ "kopaṃ" vitatāṃ "viṣādakalanāṃ"4 "vitataṃ" "harṣaṃ" "ca" | "na" "vahanti" na dhārayanti | "alpene"ti viśeṣaṇasya "kāraṇe"ty anenārthikaḥ sambandhaḥ | atra vyatirekeṇa dṛṣṭāntam āha "sargeṇe"ti | he "bhūpa" | "mahānti bhūtāni" mahābhūtāni | "jagatyāṃ" jagati | "sargeṇa vinā" mahāsṛṣṭiṃ "vinā" | tathā "saṃhatijavena vinā" saṃhārākhyavegena vinā | "na vikārayanti" kāryotpattyākhyavikārayuktāni5 tathā nāśākhyavikārayuktāni6 ca na bhavanti | tat karoti tad ācaṣṭe iti ṇic | "vikāravantī"ti vā pāṭhaḥ | sthityavasthāyām avāntarasargasaṃhatirūpeṇālpena kāraṇena na bhavantīti bhāvaḥ | iti śivam ||MT_1,4.15||


#4 N11: °lānāṃ
#5 Ś4: °ktyā°
#6 Ś4: naśā°; N11: n(ā)aśā°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe caturthaḥ sargaḥ || 1,4 ||



śrīvālmīkir bharadvājam prati1 kathayati

     ity ukte2 munināthena sandehavati pārthive /
     khedavaty3 āsthite maunaṃ kañcit kālam pratīkṣiṇi //MU_1,5.1//

     parikhinnāsu sarvāsu rājñīṣu nṛpasadmasu /
     sthitāsu sāvadhānāsu rāmaceṣṭāsu sarvataḥ //MU_1,5.2//4

     etasminn eva kāle tu viśvāmitra iti śrutaḥ /
     maharṣir āgamad draṣṭuṃ tam ayodhyāṃ narādhipam //MU_1,5.3//

"āgamat"5 āgacchati sma ||MT_1,5.1-3||


#1 Ś4: om. prati
#2 N11, Ś4: °kto
#3 Ś4: kheṭā°; N11: kheṭa°
#4 N11: (yugmam)
#5 Ś4: °mad



nanu kimartham6 asau āgata ity | atrāha7

     tasya yajño 'tha rakṣobhis tadā vilulupe kila /
     māyāvīryabalonmattair dharmakāmasya dhīmataḥ //MU_1,5.4//

     rakṣārthaṃ tasya yajñasya draṣṭum aicchat sa pārthivam /
     na hi śakto hy avighnena tam āptuṃ sa muniḥ kratum //MU_1,5.5//

nanu kimarthaṃ taṃ "rakṣārthaṃ" "draṣṭum aicchad" ity | atrāha "na hī"ti ||MT_1,5.4-5||


#6 Ś4: kim
#7 Ś4: ātrā°



     tatas teṣāṃ vināśārtham udyatas tapasāṃ nidhiḥ /
     viśvāmitro mahātejā ayodhyām abhyayāt purīm //MU_1,5.6// [Rām I 17, 23]

"abhyayāt"8 abhigacchati sma ||MT_1,5.6||


#8 Ś4: °yād


     sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
     śīghram ākhyāta mām prāptaṃ kauśikaṃ gādhinaḥ sutam //MU_1,5.7// [Rām I 17, 24]

"ha"śabdaḥ nipātaḥ | kim "uvāce"ti karmāpekṣāyām uttarārdhaṃ karmatvena kathayati "śīghram" iti | "ākhyāta" kathayata | yūyam iti śeṣaḥ | "gādhinaḥ" gādhirājasya ||MT_1,5.7||

     tasya tad vacanaṃ śrutvā dvāḥsthā rājagṛhaṃ yayuḥ /
     sambhrāntamanasaḥ sarve tena vākyena coditāḥ //MU_1,5.8// [Rām I 17, 25]

"tena" "vākyena" viśvāmitroktena vākyena ||MT_1,5.8||

     te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tataḥ /
     prāptam āvedayām āsuḥ pratīhārapatiṃ tadā //MU_1,5.9// [Rām I 17, 26]

"pratīhārapatiṃ" dvāsthādhikāriṇam ||MT_1,5.9||

     athāsthānagatam bhūpaṃ rājamaṇḍalam āsthitam /
     samupetya tvarāyukto yāṣṭīko 'sau vyajijñapat //MU_1,5.10//

"asau yāṣṭīkaḥ" pratīhārapatiḥ ||MT_1,5.10||

kiṃ "vyajijñapad" ity | atrāha

     deva dvāri mahātejā bālabhāskarasannibhaḥ /
     jvālāruṇajaṭājūṭaḥ pumāñ śrīmān avasthitaḥ //MU_1,5.11//

spaṣṭam ||MT_1,5.11||

     sa cāmarapatākāḍhyaṃ sāśvebhapuruṣāyudham /
     kṛtavāṃs tam pradeśaṃ yas tejobhiḥ kīrṇakāñcanam //MU_1,5.12//

spaṣṭam ||MT_1,5.12||

     vakty asmān āśu yāṣṭīkā nivedayata rājani /
     viśvāmitro muniḥ prāpta ity anuddhatayā girā // MU_1,5.13//9

10asau puruṣaḥ "asmān" "anuddhatayā" "gire"ti "vaktī"ti sambandhaḥ |
yāṣṭīkā11 ity āmantraṇam | yūyam ity adhyāhāryam ||MT_1,5.13||


#9 Ś4 zieht Strophe 13 vor Strophe 12.
#10 Ś4: spaṣṭam a°
#11 N11, Ś4: °ka



     iti yāṣṭīkavacanam ākarṇya nṛpasattamaḥ /
     sa samantrī sasāmantaḥ prottasthe hemaviṣṭarāt //MU_1,5.14//

"hemaviṣṭarāt" suvarṇapīṭhāt ||MT_1,5.14||

     padātir eva mahatāṃ rājñāṃ vṛndena pālitaḥ /
     vasiṣṭhavāmadevābhyāṃ saha sāmantasaṃstutaḥ //MU_1,5.15//

spaṣṭam12 ||MT_1,5.15||


#12 N11: *spaṣṭam*


     jagāma tatra yatrāsau viśvāmitro mahāmuniḥ /
     dadarśa muniśārdūlaṃ dvārabhūmāv adhiṣṭhitam //MU_1,5.16//

spaṣṭam ||MT_1,5.16||

kīdṛśaṃ dadarśety apekṣāyām āha

     kenāpi kāraṇenorvītalam arkam ivāgatam /
     brāhmeṇa tejasākrāntaṃ kṣātreṇa ca mahaujasā //MU_1,5.17//

spaṣṭam ||MT_1,5.17||

     jarājaraḍhayā13 nityaṃ tapaḥprasararūkṣayā14 /
     jaṭāvallyā15 vṛtaskandhaṃ sasandhyābhram ivācalam //MU_1,5.18//

spaṣṭam ||MT_1,5.18||


#13 N11: °*ḍha*°
#14 N11: °raṃ tū°
#15 N11, Ś4: °valyā



     upaśāntaṃ ca kāntaṃ ca dīptam apratighaṃ tathā /
     nibhṛtaṃ corjitākāraṃ dadhānam bhāsvaraṃ16 vapuḥ //MU_1,5.19//

"apratigham" apratighātākāram17 | "nibhṛtaṃ" komalaṃ ||MT_1,5.19||


#16 N11: bhāsu°
#17 N11, Ś4: °ākāri



     peśalenātibhīmena prasannenākulena ca /
     gambhīreṇātipūrṇena tejasā rañjitaprajam //MU_1,5.20//

spaṣṭam ||MT_1,5.20||

     anantajīvitadaśāsakhīm ekām aninditām /
     dhārayantaṃ kare ślakṣṇāṃ vīṇām amlānamānasam //MU_1,5.21//

"ślakṣṇām" peśalām ||MT_1,5.21||

     karuṇākrāntacetastvāt prasannamadhurekṣitaiḥ /
     īkṣaṇair amṛteneva18 saṃsiñcantam imāḥ prajāḥ //MU_1,5.22//

spaṣṭam ||MT_1,5.22||


#18 N11, Ś4: °naiva


     sitāsitatatāpāṅgaṃ dhavalapronnatabhruvam /
     ānandaṃ ca bhayaṃ cāntaḥ prayacchantam avekṣituḥ //MU_1,5.23//

"avekṣituḥ" paśyataḥ | atipeśalatvāt "ānanda"dānaṃ | satejaskatvāt "bhaya"dānam ||MT_1,5.23||

     munim ālokya bhūpālo dūrād evānatākṛtiḥ19 /
     praṇanāma galanmaulimaṇimālitabhūtalam20 //MU_1,5.24//

"galad" ityādi kriyāviśeṣaṇam ||MT_1,5.24||


#19 Ś4: °ānanā
#20 Ś4: °mānita°



     munir apy avaner īśam bhāsvān iva śatakratum /
     tatrābhivādayāṃ cakre madhurodārayā girā //MU_1,5.25//

spaṣṭam ||MT_1,5.25||

     tato vasiṣṭhapramukhāḥ sarva eva dvijātayaḥ /
     svāgatādikrameṇainam pūjayām āsur ādṛtāḥ //MU_1,5.26//

"enaṃ" viśvāmitram ||MT_1,5.26||

daśarathaḥ kathayati

     aśaṅkitopanītena bhāsvatā darśanena te /
     sādho svanugṛhītāḥ smo raviṇevāmbujākarāḥ //MU_1,5.27//

"aśaṅkitam" śaṅkarāhitam | "upanītena" prāptena ||MT_1,5.27||

     yad anādi yad akṣubdhaṃ yad apāyavivarjitam /
     tad ānandasukham prāptā21 adya tvaddarśanān mune //MU_1,5.28//

"tvaddarśanena" vayam brahmānandam "prāptā" iti bhāvaḥ ||MT_1,5.28||


#21 N11: °pt*ā*


     adya vartāmahe nūnaṃ dharmyāṇāṃ dhuri dharmataḥ /
     bhavadāgamanasyeme yad vayaṃ lakṣyatāṃ gatāḥ //MU_1,5.29//

"vartāmahe" tiṣṭhāmaḥ | "lakṣyatām" āśrayatvam | viṣayatvam iti yāvat ||MT_1,5.29||

     evam prakathayanto 'tra rājāno 'tha maharṣayaḥ /
     āsaneṣu sabhāsthānam āsthāya samupāviśan //MU_1,5.30//

"samupāviśan" upaviṣṭāḥ ||MT_1,5.30||

     sa dṛṣṭvā jvalitaṃ lakṣmyā bhītas tam ṛṣim āgatam /
     prahṛṣṭavadano rājā svayam arghyaṃ nyavedayat //MU_1,5.31// [Rām I 17, 28]

"nyavedayad" arpitavān ||MT_1,5.31||

     sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā /
     pradakṣiṇam prakurvantaṃ rājānam paryapūjayat //MU_1,5.32// [Rām I 17, 29ab (*539cd)]

spaṣṭam ||MT_1,5.32||

     sa rājñā pūjitas tena prahṛṣṭavadanas tadā /
     kuśalaṃ cāvyayaṃ caiva22 paryapṛcchan narādhipam //MU_1,5.33// [Rām I 17, 29cd]

spaṣṭam ||MT_1,5.33||


#22 Ś4: kuśalaṃ ca -- caiva; N11: ...c(ā)apiyaṃ caiva; wir wie Ś1, Ś3, N10


     vasiṣṭhena samāgamya prahasya munipuṅgavaḥ /
     yathārhaṃ cārcayitvainam papracchānāmayaṃ tataḥ //MU_1,5.34// [Rām I 17, 30ab (*541ab)]

spaṣṭam ||MT_1,5.34||

     kṣaṇaṃ yathārham anyo'nyam pūjayitvā sametya ca /
     te sarve hṛṣṭamanaso mahārājaniveśane //MU_1,5.35// [Rām I 17, 31ab (*541cd)]

spaṣṭam ||MT_1,5.35||

     yathocitāsanagatā mithaḥ saṃvṛddhatejasaḥ /
     paraspareṇa papracchuḥ sarve 'nāmayam ādarāt //MU_1,5.36//

spaṣṭam ||MT_1,5.36||

     upaviṣṭāya tasmai sa viśvāmitrāya dhīmate /
     pādyam arghyaṃ ca gāś caiva23 bhūyo bhūyo nyavedayat //MU_1,5.37// [Rām I *542ab;ef]

spaṣṭam ||MT_1,5.37||


#23 N11: cai


     arcayitvā ca vidhivad viśvāmitram abhāṣata /
     prāñjaliḥ prayato vākyam idam prītamanā nṛpaḥ //MU_1,5.38// [Rām I *542g-j]

spaṣṭam ||MT_1,5.38||

     yathāmṛtasya samprāptir yathā varṣam avarṣake | [Rām I 17, 33ab]
     yathāndhasyekṣaṇaprāptir bhavadāgamanaṃ24 tathā ||MT_1,5.39||


#24 Ś4: °ne


spaṣṭam25 ||MT_1,5.39||


#25 N11: *spaṣṭam*


     yatheṣṭadhanasamparkaḥ putrajanmāprajāvataḥ | [Rām I 17, 33cd]
     svapnadṛṣṭārthalābhaś ca bhavadāgamanaṃ tathā ||MT_1,5.40|| [Rām I *545c]

spaṣṭam ||MT_1,5.40||

     yathepsitena saṃyoga iṣṭasyāgamanaṃ yathā | [Rām I *544]
     praṇaṣṭasya yathā lābho bhavadāgamanaṃ tathā ||MT_1,5.41|| [Rām I 17, 33e]

spaṣṭam26 ||MT_1,5.41||27


#26 N11: *spaṣṭam*
#27 N11: (atra janmety atra caśabdādhyāhāraḥ)



     yathā harṣo nabhogatyā mṛtasya punar āgamāt /
     tathā tvadāgamād brahman svāgataṃ te28 mahāmune //MU_1,5.42// [Rām I 17, 33f-h (*545d)]

"mṛtasya" "punar āgamād" | ity atra yatheti śeṣaḥ | he mahāmune | "te" "svāgatam" astu ||MT_1,5.42||


#28 N11: *te*


     brahmalokanivāso hi kasya na prītim āvahet /
     mune29 tavāgamas tadvat satyam eva bravīmi te //MU_1,5.43// [Rām I *545ef;*546]

spaṣṭam ||MT_1,5.43||


#29 N11, Ś4: munes


     kaś ca te paramaḥ kāmaḥ kiṃ ca te karavāṇy aham /
     pātrabhūto 'si me vipra prāptaḥ paramadhārmikaḥ //MU_1,5.44// [Rām I 17, 34a-d]

he "vipra" | "asi" tvaṃ | "me pātrabhūtaḥ prāptaḥ" ||MT_1,5.44||

     pūrvaṃ30 rājarṣiśabdena tapasā dyotitaprajaḥ /
     brahmarṣitvam anu prāptaḥ pūjyo 'si bhagavan mama //MU_1,5.45// [Rām I 17, 35]

he "bhagavan" | "pūrvaṃ" "rājarṣiśabdenai"va pūjyaḥ | "anu" paścāt | "tapasā dyotitaprajaḥ" san | "brahmarṣitvam" "prāptaḥ" tvam | "mama pūjyaḥ asi" ||MT_1,5.45||


#30 N11, Ś4: pūjyo


     gaṅgājalābhiṣekeṇa yathā prītir bhaven mama /
     tathā tvaddarśanāt prītir antaḥ śītayatīva mām //MU_1,5.46// [Rām I *551a-c]

"antaḥ" manasi ||MT_1,5.46||

     vigatecchābhayakrodho vītarāgo nirāmayaḥ /
     idam atyadbhutam brahman yad bhavān mām upāgataḥ //MU_1,5.47//

"mām" upāgamānarham iti bhāvaḥ ||MT_1,5.47||

     śubhakṣetragataṃ cāham ātmānam apakalmaṣam | [Rām I 17, 36c]
     candrabimba ivonmagnaṃ vedmi vedyavidāṃ vara ||MT_1,5.48||

"unmagnam" uditam ||MT_1,5.48||

     sākṣād iva brahmaṇo me tavābhyāgamanam matam /
     pūto 'smy anugṛhīto 'smi tavābhyāgamanān mune //MU_1,5.49// [Rām I *555]

spaṣṭam ||MT_1,5.49||

     tvadāgamanapuṇyena sādho yad anurañjitam /
     adya me saphalaṃ janma jīvitaṃ tat sujīvitam //MU_1,5.50// [Rām I 17, 34ef]

"tvadāgamanāt"31 utpannena "puṇyena" | "me janma me jīvitaṃ" ca | "yat" "anurañjitam" svoparaktaṃ kṛtaṃ | "tat" tato hetoḥ | "me janma saphalam" bhavati | "me jīvitaṃ sujīvitam" bhavati ||MT_1,5.50||


#31 Ś4: °nād


     tvām ihābhyāgataṃ dṛṣṭvā pratipūjya praṇamya ca | [Rām I *552]
     ātmany eva namāmy antar dṛṣṭendur jaladhir32 yathā ||MT_1,5.51||


#32 N11: dṛṣṭer dur°


spaṣṭam ||MT_1,5.51||

     yat kāryaṃ yena cārthena prāpto 'si munipuṅgava /
     kṛtam ity eva tad viddhi mānyo 'si hi bhṛśam mama //MU_1,5.52// [Rām I *557]

spaṣṭam ||MT_1,5.52||

     svakāryeṇa vimarśaṃ tvaṃ kartum arhasi kauśika /
     bhagavan nāsty adeyaṃ hi tvayi yat pratipadyate33 //MU_1,5.53// [Rām I 17, 38ab (*558)]

he "kauśika"34 | "tvaṃ" | "svakāryeṇa" saha "vimarśaṃ kartum arhasi" kim mama kāryam astīti vicāraṃ kartum arhasīti bhāvaḥ | nanu kimartham ahaṃ "svakāryeṇa" saha "vimarśaṃ" karomīty | atrāha "bhagavann" iti | "hi" yasmāt | he "bhagavan" | "tvayi yat pratipadyate" upayujyate | tat35 "adeyaṃ nāsti" | tad dadāmy36 evety37 arthaḥ ||MT_1,5.53||


#33 Ś4: yad upayujyate; N11: pratipadyate *upayujyate*
#34 N11: *he kauśika*
#35 Ś4: tat tad
#36 N11, Ś4: dadhā°
#37 Ś4: °mīnety



     kāryasya ca vicāraṃ tvaṃ kartum arhasi dharmataḥ /
     kartā cāham38 aśeṣaṃ te daivatam paramam bhavān //MU_1,5.54// [Rām I 17, 38]

spaṣṭam ||MT_1,5.54||


#38 N11, Ś4: vā°


sargāntaślokena daśarathavinayoktyā39 muner harṣagamanaṃ kathayati

     idam atimadhuraṃ niśamya vākyaṃ
     śrutisukham arthavidā vinītam uktam /
     prathitaguṇavaśād guṇair viśiṣṭaṃ
     munivṛṣabhaḥ paramaṃ jagāma harṣam //MU_1,5.55// [Rām I 17, 39]

"atimadhuram" utkṛṣṭamadhurākhyaguṇaviśiṣṭaṃ | "śrutisukhaṃ" karṇasukham | "arthavidā" paramārthajñena daśarathena | "vinītaṃ" savinayaṃ yathā bhavati tath"oktaṃ" kathitaṃ | tathā "prathitāḥ"40 ye "guṇāḥ" vākyaguṇās | tad"vaśāt"41 "guṇaiḥ viśiṣṭam" | prathitaguṇaviśiṣṭam iti yāvat | īdṛśaṃ "vākyaṃ niśamya" saḥ "munivṛṣabhaḥ" muniśreṣṭhaḥ kauśikaḥ | "paramaṃ harṣaṃ jagāma" | dātṛvinayena hi arthino mahān harṣo jāyate | iti śivam ||MT_1,5.55||


#39 N11, Ś4: °ktaṃ
#40 N11: daśa*rathena prathitāḥ* (s. m. i. m.)
#41 Ś4: °śād



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe pañcamaḥ sargaḥ || 1,5 ||



     1tac chrutvā rājasiṃhasya vākyam adbhutavistaram /
     hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //MU_1,6.1// [Rām I 18, 1]

spaṣṭam ||MT_1,6.1||


#1 Ś4: oṃ


     sadṛśaṃ rājaśārdūla tavaivaitan mahītale /
     mahāvaṃśaprasūtasya vasiṣṭhavaśavartinaḥ //MU_1,6.2// [Rām I 18, 2]

"tavaiva" na tv anyasyety arthaḥ ||MT_1,6.2||

     yat tu me hṛdgataṃ vākyaṃ tasya kāryavinirṇayam /
     kuru tvaṃ rājaśārdūla dharmaṃ samanupālaya //MU_1,6.3// [Rām I 18, 3]

"tu"śabdaḥ "vākya"vācyasya "kārya"syātikaṣṭaṃ2 sampādanīyatāṃ dyotayati | tasya "kāryanirṇayam" hṛdgatavākyavācyakāryanirṇayam ity arthaḥ | nanu kimarthaṃ karomīty | atrāha "dharmam" iti | tavānena dharmapālanam bhaviṣyatīti bhāvaḥ ||MT_1,6.3||


#2 Ś4: °ṣṭa°


"hṛdgataṃ vākyam" prakaṭīkaroti

     ahaṃ niyamam ātiṣṭhe siddhyartham puruṣarṣabha /
     tasya vighnakarā ghorā rākṣasā mama saṃsthitāḥ //MU_1,6.4// [Rām I 18, 4]

"ātiṣṭhe" āśrayāmi ||MT_1,6.4||

     yadā yadā tu yajñena yaje 'haṃ vibudhavrajam /
     tadā tadā me yajñaṃ taṃ vinighnanti niśācarāḥ //MU_1,6.5//

"yaje" pūjayāmi ||MT_1,6.5||

     bahuśo vihite3 tasmin mama rākṣasanāyakāḥ /
     akiraṃs te mahīṃ yāge māṃsena rudhireṇa ca //MU_1,6.6// [Rām I 18, 5 (*562)]

spaṣṭam ||MT_1,6.6||


#3 N11: °hate


     avadhūte tathābhūte tasmin yāgakadambake /
     kṛtaśramo nirutsāhas tasmād deśād apāgamam //MU_1,6.7// [Rām I 18, 6]

"apāgamam" apagataḥ ||MT_1,6.7||

     na ca me krodham utsraṣṭum4 buddhir bhavati pārthiva /
     tathābhūtaṃ hi tat karma na śāpas tasya vidyate //MU_1,6.8// [Rām I 18, 7]

śāpadānena sa yajñaḥ naśyatīti bhāvaḥ ||MT_1,6.8||


#4 N11, Ś4: °sṛṣṭuṃ


     īdṛśī ca kṣamā rājan mama tasmin mahākratau /
     tvatprasādād avighnena prāpayeyam mahāphalam //MU_1,6.9//

he "rājan" | ataḥ "mama tasmin mahākratau īdṛśī kṣamā" bhavati | ataḥ5 aham "mahāphalam" taṃ kratuṃ | "tvatprasādāt prāpayeyam" prāpnuyām | "prāpayeyam" iti svārthe ṇic ārṣaḥ ||MT_1,6.9||


#5 Ś4: ata


     trātum arhasi mām ārtaṃ śaraṇārthinam āgatam /
     arthināṃ yan nirāśatvaṃ satām abhibhavo hi saḥ //MU_1,6.10//

spaṣṭam ||MT_1,6.10||

nanu kena prakāreṇāhaṃ6 tvattrāṇaṃ karomīty | atrāha

     tavāsti tanayaḥ śrīmān dṛptaśārdūlavikramaḥ /
     mahendrasadṛśo vīro rāmo rakṣovidāraṇaḥ //MU_1,6.11//

spaṣṭam ||MT_1,6.11||


#6 Ś4: °āha


nanu tataḥ kim ity | atrāha

     tam putraṃ rājaśārdūla rāmaṃ satyaparākramam /
     kākapakṣadharaṃ śūraṃ jyeṣṭham me dātum arhasi //MU_1,6.12// [Rām I 18, 8]

tenaiva rakṣāparaparyāyaṃ trāṇam me bhaviṣyatīti bhāvaḥ ||MT_1,6.12||

nanu kathaṃ śiśurūpo 'sau rākṣasebhyas tava makhaṃ rakṣiṣyatīty | atrāha

     śakto hy eṣa mayā gupto divyena svena tejasā /
     rākṣasā ye 'pakartāras teṣām mūrdhavinigrahe //MU_1,6.13// [Rām I 18, 9]

spaṣṭam ||MT_1,6.13||

     śreyaś cāsmin kariṣyāmi bahurūpam anantakam /
     trayāṇām api lokānāṃ yena pūjyo bhaviṣyati //MU_1,6.14// [Rām I 18, 10]

spaṣṭam ||MT_1,6.14||

nanu katham asau tādṛśānāṃ rākṣasānām puraḥ sthātuṃ śaknotīty | atrāha
     na ca tena samāsādya sthātuṃ śaktā niśācarāḥ | [Rām I 18, 11ab]
     kruddhaṃ kesariṇaṃ dṛṣṭvā raṇe vana ivaiṇakāḥ7 ||MT_1,6.15||


#7 N11: °k*ā*ḥ


"tena"8 iti dvitīyāsthāne9 tṛtīyā ārṣī ||MT_1,6.15||


#8 N11: °neti
#9 Ś4: °yasthā°



     teṣāṃ ca nānyaḥ kākutsthād10 yoddhum utsahate pumān | [Rām I 18, 11cd]
     ṛte kesariṇaḥ kruddhān mattānāṃ kariṇām iva ||MT_1,6.16||


#10 N11: °sthyād


spaṣṭam ||MT_1,6.16||

     vīryotsiktā hi te pāpāḥ kālakūṭopamā raṇe | [Rām I 18, 12ab]
     kharadūṣaṇayor11 bhṛtyāḥ kṛtāntāḥ kupitā iva ||MT_1,6.17||


#11 Ś4: °ṣayoḥ


spaṣṭam ||MT_1,6.17||

     rāmasya rājaśārdūla sahiṣyante na sāyakān | [Rām I 18, 12cd]
     anāratāgatā dhārā jaladasyeva12 pāṃsavaḥ ||MT_1,6.18||


#12 N11, Ś4: °syaiva


spaṣṭam ||MT_1,6.18||

     na ca putragataṃ snehaṃ kartum arhasi pārthiva | [Rām I 18, 13ab]
     na tad asti jagaty asmin yan na deyam mahātmanaḥ ||MT_1,6.19||

spaṣṭam ||MT_1,6.19||

     hanta nūnaṃ vijānāmi hatāṃs tān viddhi rākṣasān | [Rām I 18, 13cd]
     na hy asmadādayaḥ prājñāḥ13 sandigdhe sampravṛttayaḥ ||MT_1,6.20||


#13 Ś4: °jñā


"hanta" harṣe |" nūnaṃ" niścaye | ahaṃ tān "rākṣasān" "hatān" jānāmi | tvam api "viddhi" | nanu katham ahaṃ tvatkathanamātreṇa jānāmīty | atrāha "na" "hī"ti | "saṃ" samyak | "pravṛttiḥ" | yeṣāṃ | te tādṛśāḥ ||MT_1,6.20||

     ahaṃ vedmi mahātmānaṃ rāmaṃ rājīvalocanam /
     vasiṣṭhaś ca mahātejā ye cānye dīrghadarśinaḥ //MU_1,6.21// [Rām I 18, 14]

spaṣṭam ||MT_1,6.21||

     yadi dharmo mahattvaṃ ca yaśas te manasi sthitam /
     tan mahyaṃ svam abhipretam ātmajaṃ dātum arhasi //MU_1,6.22// [Rām I 18, 15]

"manasi sthitaṃ" kāṅkṣitam | "abhipretam" proktaṃ kāryārtham iṣṭam ||MT_1,6.22||

     daśarātraś ca me yajño yasmin rāmeṇa rākṣasāḥ | [Rām I 18, 17cd]
     hantavyā vighnakartāro mama yajñasya vairiṇaḥ ||MT_1,6.23||

spaṣṭam ||MT_1,6.23||

     atrābhyanujñāṃ kākutstha dadatām tava mantriṇaḥ /
     vasiṣṭhapramukhāḥ sarve tena rāmaṃ visarjaya //MU_1,6.24// [Rām I 18, 16]

spaṣṭam ||MT_1,6.24||

     nātyeti kālaḥ kālajña yathāyam mama rāghava /
     tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //MU_1,6.25// [Rām I 18, 18]

"atyeti" gacchati ||MT_1,6.25||

     kāryam aṇv api kāle tu kṛtam ety upakāratām /
     mahad apy upakāreṇa riktatām ety akālataḥ //MU_1,6.26//

"akālataḥ" akāle ||MT_1,6.26||

     ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
     virarāma mahātejā viśvāmitro munīśvaraḥ14 //MU_1,6.27// [Rām I 18, 19]

spaṣṭam ||MT_1,6.27||


#14 Ś4: °rāḥ


sargāntaślokena daśarathatūṣṇīmbhāvaṃ kathayati

     śrutvā vaco munivarasya mahāprabhāvas
     tūṣṇīm atiṣṭhad upapannam idaṃ sa vaktum /
     no yuktiyuktakathanena vinaiti toṣaṃ
     dhīmān apūritamano'bhimataś ca lokaḥ //MU_1,6.28//

"mahāprabhāvo" mahānubhāvayuktaḥ | "sa" daśarathaḥ | "munivarasya" viśvāmitrasya | "vacaḥ" "śrutvā" "tūṣṇīm atiṣṭḥat" | no kiñcid apy uktavān ity arthaḥ | "idaṃ" tūṣṇīm āsanam | "upapannaṃ" yuktam | bhavati | yataḥ "dhīmān" buddhiyuktaḥ15 | "yuktiyuktakathanena" "vinā" "vaktuṃ" kathayituṃ "toṣaṃ"16 "naiti" | na kathayatīty arthaḥ | "lokaś" "ca" lokas17 tu | "apūritamano'bhi"laṣitaḥ18 "vaktuṃ" "toṣaṃ" "naiti" | ataḥ yuktirahitaṃ viśvāmitrasya vākyaṃ śrutvā daśarathaḥ tuṣṇīm abhūd iti bhāvaḥ | iti śivam ||MT_1,6.28||


#15 Ś4: °ktā
#16 Ś4: °ṣāṃ
#17 N11: lokāś ca lokās
#18 Ś4: °ṣataḥ



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ṣaṣṭhaḥ sargaḥ || 1,6 ||



     1tac chrutvā rājaśārdūlo viśvāmitrasya bhāṣitam /
     muhūrtam āsīn niśceṣṭaḥ sadainyaṃ caivam abravīt //MU_1,7.1// [Rām I 19, 1]

spaṣṭam ||MT_1,7.1||


#1 N11: oṃ


     ūnaṣoḍaśavarṣo 'yaṃ rāmo rājīvalocanaḥ /
     na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //MU_1,7.2// [Rām I 19, 2]

spaṣṭam ||MT_1,7.2||

     iyam akṣauhiṇī pūrṇā yasyāḥ patir aham prabho /
     tayā parivṛto yuddhaṃ dāsyāmi piśitāśinām //MU_1,7.3// [Rām I 19, 3]

"piśitāśināṃ" rākṣasānām ||MT_1,7.3||

     ime hi2 śūrā vikrāntā bhṛtyā astraviśāradāḥ | [Rām I 19, 4ab]
     ahaṃ caiṣāṃ dhanuṣpāṇir goptā samaramūrdhani ||MT_1,7.4||


#2 Ś4: om. hi [Rām I 19, 5ab]


spaṣṭam ||MT_1,7.4||

     ebhiḥ saha tavārīṇām mahendramahatām api /
     dadāmi yuddham mattānāṃ kariṇām iva kesarī //MU_1,7.5//

"hi" yasmād | ete "bhṛtyā" bhavanti | "aham caiṣāṃ samaramūrdhani goptā"smi | ataḥ aham "ebhiḥ" "saha tavārīṇāṃ yuddhaṃ dadāmī"ti sambandhaḥ ||MT_1,7.5||

     bālo rāmas tv anīkeṣu na jānāti balābalam | [Rām I 19, 7ab]
     antaḥpurād ṛte dṛṣṭā nānenānyā raṇāvaniḥ3 ||MT_1,7.6||


#3 N11: raṇā(d bahiḥ)*vaniḥ*


spaṣṭam ||MT_1,7.6||

     na cāstraiḥ paramair yukto na ca yuddhaviśāradaḥ4 /
     na bhaṭabhrūkuṭīnāṃ ca tajjñaḥ samaramūrdhasu //MU_1,7.7//

eṣa iti śeṣaḥ ||MT_1,7.7||


#4 Ś4: buddhivi°


     kevalam puṣpaṣaṇḍeṣu nagaropavaneṣu ca /
     udyānavanakuñjeṣu sadaiva pariśīlitaḥ //MU_1,7.8//

spaṣṭam ||MT_1,7.8||

     vihartum eṣa jānāti saha rājakumārakaiḥ /
     kīrṇapuṣpopakārāsu svakāsv ajirabhūmiṣu //MU_1,7.9//

spaṣṭam ||MT_1,7.9||

     adya tv atitarām brahman mama5 bhāgyaviparyayāt /
     himenevāhataḥ padmas sampanno haritaḥ kṛśaḥ //MU_1,7.10//

"haritaḥ" pāṇḍuḥ ||MT_1,7.10||


#5 N11: brahma*n*(he)*ma*ma


     nāttum annāni śaknoti na vihartuṃ gṛhāvanau /
     antaḥkhedaparītātmā tūṣṇīṃ tiṣṭhati kevalam //MU_1,7.11//

"attum" bhakṣitum ||MT_1,7.11||

     sadāraḥ sahabhṛtyo 'haṃ tatkṛte munināyaka /
     śaradīva payovāho nūnaṃ niḥsahatāṃ gataḥ //MU_1,7.12//

"niḥsahatām" utkṛśatāṃ | soḍhum aśaktatvam ||MT_1,7.12||

     īdṛśo 'sau suto bāla ādhinā vivaśīkṛtaḥ /
     kathaṃ dadāmi taṃ tubhyaṃ yoddhuṃ saha niśācaraiḥ //MU_1,7.13//

spaṣṭam ||MT_1,7.13||

     api bālāṅganāsaṅgād api sādho sudhārasāt /
     rājyād api sukhāyaiṣa putrasneho mahāmate //MU_1,7.14//

spaṣṭam ||MT_1,7.14||

     ye durantā mahārambhās triṣu lokeṣu khedadāḥ /
     putrasnehena santo 'pi kurvate te na saṃśrayam //MU_1,7.15//

"santaḥ api" sthitā api | "saṃśrayaṃ" sthitiṃ | "putrasnehena te" vismṛtiṃ gacchantīti bhāvaḥ ||MT_1,7.15||

     asavo 'tha dhanaṃ dārās tyajyante mānavaiḥ sukham /
     na putrā muniśārdūla svabhāvo hy eṣa jantuṣu //MU_1,7.16//

spaṣṭam ||MT_1,7.16||

     rākṣasāḥ krūrakarmāṇaḥ kūṭayuddhaviśāradāḥ | [Rām I 19, 7ef]
     rāmas tān yodhayatv6 ittham uktir evātiduḥsahā ||MT_1,7.17||


#6 Ś4: °yitv


"kūṭayuddhaṃ" chalayuddham | "uktir eve"ti anuṣṭhānasya kā katheti bhā-vaḥ ||MT_1,7.17||

     viprayukto hi rāmeṇa muhūrtam api notsahe /
     jīvituṃ jīvitākāṅkṣī na rāmaṃ netum arhasi //MU_1,7.18// [Rām I 19, 8]

"notsahe" samartho na bhavāmi | "jīvituṃ" jīvanakriyākartṛtām anubhavitum | "jīvitākāṅkṣī" mama jīvitākāṅkṣīty arthaḥ ||MT_1,7.18||

     navavarṣasahasrāṇi mama yātāni kauśika /
     duḥkhenotpāditās tv ete catvāraḥ putrakā mayā7 //MU_1,7.19// [Rām I 19, 10]

anukampitāḥ putrāḥ "putrakāḥ" ||MT_1,7.19||


#7 N11: māyā


     pradhānabhūtas teṣv8 eṣu rāmaḥ kamalalocanaḥ /
     taṃ vinā te trayo 'py anye dhārayanti na jīvitam //MU_1,7.20//

spaṣṭam ||MT_1,7.20||


#8 Ś4: tv eṣv


     sa eva rāmo bhavatā nīyate9 rākṣasān prati /
     yadi tat putrahīnaṃ tvam mṛtam evāśu viddhi mām //MU_1,7.21//

spaṣṭam ||MT_1,7.21||


#9 N11: °t(o)*e*


     caturṇām ātmajānāṃ hi prītir atra hi me parā /
     jyeṣṭhaṃ dharmamayaṃ tasmān na rāmaṃ netum arhasi //MU_1,7.22// [Rām I 19, 11]

nirdhāraṇe ṣaṣṭhī ||MT_1,7.22||

     niśācarabalaṃ hantum mune yadi tavepsitam /
     caturaṅgasamāyuktaṃ mayā saha balaṃ naya //MU_1,7.23//

spaṣṭam ||MT_1,7.23||

     kiṃvīryā rākṣasās te tu kasya putrāḥ kathaṃ ca te /
     kiyatpramāṇāḥ ke caite iti varṇaya me sphuṭam //MU_1,7.24// [Rām I 19, 12]

spaṣṭam ||MT_1,7.24||

     kathaṃ tena prahartavyaṃ teṣāṃ rāmeṇa rākṣasām | / māmakair vā balair brahman mayā vā kūṭayodhinām //MU_1,7.25// [Rām I 19, 13]

rāmasyāgre sthitatvābhāvāt "tene"ty uktam ||MT_1,7.25||

     sarvam me śaṃsa bhagavan yathā teṣām mayā raṇe /
     sthātavyaṃ duṣṭasattvānāṃ vīryotsiktā hi rākṣasāḥ //MU_1,7.26// [Rām I 19, 14]

spaṣṭam ||MT_1,7.26||

     śrūyate hi mahāvīro rāvaṇo nāma rākṣasaḥ /
     sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ //MU_1,7.27// [Rām I 19, 17]

spaṣṭam ||MT_1,7.27||

astu saḥ | tataḥ kim ity | atrāha

     sa cet tava makhe vighnaṃ karoti kila durmatiḥ /
     tat saṅgrāme na śaktāḥ 'smo vayaṃ tasya durātmanaḥ //MU_1,7.28// [Rām I 19, 19cd]

"tat" tadā ||MT_1,7.28||

nanu katham asau tādṛgvīryaḥ astīty | atrāha

     kāle kāle pṛthag brahman bhūrivīryavibhūtayaḥ | /
     bhūteṣv abhyudayaṃ yānti pralīyante ca kālataḥ //MU_1,7.29//

"bhūrivīryavibhūtayaḥ" mahadvīryasampadyuktāḥ | "bhūteṣv" iti nirdhāraṇe sap-tamī ||MT_1,7.29||

     adyāsmiṃs te vayaṃ kāle rāvaṇādiṣu śatruṣu /
     na samarthāḥ puraḥ sthātuṃ niyater eṣa niścayaḥ //MU_1,7.30//

spaṣṭam ||MT_1,7.30||

     tasmāt prasādaṃ dharmajña kuru tvaṃ mama putrake /
     mama caivālpabhāgyasya bhavān hy asamadaivatam //MU_1,7.31// [Rām I 19, 20]

"alpabhāgyasye"ti | anyathā tvaṃ rāmaṃ na yācitavān iti bhāvaḥ ||MT_1,7.31||

     devadānavagandharvā yakṣaplavagapannagāḥ /
     na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi //MU_1,7.32//

spaṣṭam ||MT_1,7.32||

     mahāvīryavatāṃ vīryam ādatte10 sa sudhābhujām /
     tena sārdhaṃ na śaktā smas11 saṃyuge tasya vāvarāḥ //MU_1,7.33// [Rām I 19, 22a-d]

"ādatte"12 gṛhṇāti | pratibadhnātīti13 yāvat | mahāvīryān sudhābhujo 'py asau vīryarahitān karotīti bhāvaḥ | "avarās" tadapekṣayā nīcāḥ | "vā"śabdaḥ pādapūraṇārthaḥ ||MT_1,7.33||


#10 N11, Ś4: ādha°
#11 N11: sma
#12 N11: ādha°
#13 N11: °*tī*ti



nanu rāmasya sajjanatvenaivāvaśyaṃ jayaḥ syād ity | atrāha

     ayam anyatamaḥ kālaḥ pelavīkṛtasajjanaḥ /
     rāghavo 'pi gato dainyaṃ yatra vārdhakajarjaraḥ //MU_1,7.34//

"api"śabdaḥ rāghavasya mahāsajjanatvaṃ dyotayati | vārdhakeneva jarjaraḥ "vārdhakajarjaraḥ" ||MT_1,7.34||

     atha vā lavaṇam brahman yajñaghnaṃ tam madhoḥ sutam /
     kathaya tvaṃ suraprakhya kveva mokṣyāmi putrakam //MU_1,7.35//

"atha vā madhoḥ sutaṃ taṃ" prasiddhaṃ | "yajñaghnaṃ lavaṇaṃ" yoddhuṃ "na śaktāḥ" smaḥ14 iti vyavahitādhyāhṛtaiḥ saha sambandhaḥ | lavaṇo 'pi cet tava yajñavighnakārī asti tam api yoddhuṃ na śaktāḥ sma iti bhāvaḥ | he "suraprakhya" | "tvaṃ kathaya" | ahaṃ "putrakaṃ kveva" kutreva | "mokṣyāmi" | na mokṣyāmīti bhāvaḥ ||MT_1,7.35||


#14 Ś4: sma


     atha necchasi ced brahmaṃs tad vidheyo 'ham eva te /
     anyathā tu na paśyāmi śāśvataṃ jayam ātmanaḥ //MU_1,7.36//

"atha" pakṣāntare | tvam putrāmokṣaṇaṃ15 "cet" yadi | "necchasi" | "tad ahaṃ te" tava | "vidheyaḥ" āyattaḥ | "evā"smi | tadā aham evāgacchāmīty arthaḥ | "anyathā" sahajavicāre kriyamāṇe | aham "ātmanaḥ śāśvataṃ jayaṃ na paśyāmi" | na jānāmīty arthaḥ ||MT_1,7.36||


#15 N11: putr*ā*°


sargāntaślokena daśarathavacanam upasaṃharati

     ity uktvā mṛduvacanam bhayākulo 'sāv
     ālole munimatasaṃśaye nimagnaḥ /
     nājñāsīt kaṇam api niścayaṃ mahātmā
     prodvīcāv iva jaladhau samuhyamānaḥ //MU_1,7.37//

"munimatasya saṃśaye" 'nuṣṭhānānanuṣṭhānarūpe16 sandehe | "magnaḥ" | ata eva "bhayākulaḥ" | "mahātmā asau" daśarathaḥ | "ity" evaṃ | "mṛduvacanaṃ" komalavacanam | "uktvā" | "kaṇam api" stokam api | "niścayaṃ na ajñāsīt" na jñātavān | "asau" kathambhūtaḥ "iva" | "prodvīcau jaladhau samuhyamāna iva" | jaladhau samuhyamāno 'pi kutra gacchāmīti niścayaṃ na jānātīti śivam ||MT_1,7.37||


#16 Ś4: °ṣṭhānānu°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe saptamaḥ sargaḥ || 1,7 ||



     1tac chrutvā vacanaṃ tasya snehaparyākulākṣaram /
     samanyuḥ kauśiko vākyam pratyuvāca mahīpatim //MU_1,8.1// [Rām I 20, 1]

"tasya" daśarathasya ||MT_1,8.1||


#1 N11, Ś4: oṃ


viśvāmitraḥ kathayati
     kariṣyāmīti saṃśrutya pratijñāṃ hātum icchasi | [Rām I 20, 2ab]
     sattvavān kesarī bhūtvā mṛgatām abhivāñchasi2 ||MT_1,8.2||


#2 Ś4: °vāccha°


spaṣṭam ||MT_1,8.2||

     rāghavānām ayukto 'yaṃ kulasyāsya viparyayaḥ | [Rām I 20, 2cd]
     na kadācana jāyante śītāṃśau kṛṣṇaraśmayaḥ ||MT_1,8.3||

nanu kathaṃ "rāghavānāṃ kulasyāyaṃ viparyayaḥ ayukto" bhavatīty | atra dṛṣṭāntam āha | "na kadācane"ti ||MT_1,8.3||

     yadi tvaṃ na kṣamo rājan gamiṣyāmi yathāgataḥ /
     hīnapratijñaḥ3 kākutstha sukhī bhava sabāndhavaḥ //MU_1,8.4// [Rām I 20, 3]

spaṣṭam ||MT_1,8.4||


#3 Ś4: °jñā


śrīvālmīkiḥ bharadvājam prati kathayati

     tasmin kopaparīte 'tha viśvāmitre mahātmani /
     cacāla vasudhā kṛtsnā surāś ca bhayam āviśan4 //MU_1,8.5// [Rām I 20, 4]

spaṣṭam ||MT_1,8.5||


#4 N11, Ś4: °viśat


     krodhābhibhūtaṃ vijñāya jaganmitram mahāmunim /
     dhṛtimān suvrato dhīmān vasiṣṭho vākyam abravīt //MU_1,8.6// [Rām I 20, 5]

"jaganmitraṃ" viśvāmitram ||MT_1,8.6||

śrīvasiṣṭhaḥ kathayati
     ikṣvākūṇāṃ kule jātaḥ sākṣād dharma ivāparaḥ | [Rām I 20, 6ab]
     bhavān daśarathaḥ śrīmāṃs trailokye guṇabhūṣitaḥ ||MT_1,8.7||

spaṣṭam ||MT_1,8.7||

     nītimān suvrato bhūtvā na dharmaṃ hātum arhasi | [Rām I 20, 6cd]
     munes tribhuvaneśasya vacanaṃ kartum arhasi ||MT_1,8.8||

spaṣṭam | yugmam ||MT_1,8.8||

     triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ /
     svadharmam pratipadyasva na dharmaṃ hātum arhasi //MU_1,8.9// [Rām I 20, 7]

"pratipadyasva" svīkuru ||MT_1,8.9||

     kariṣyāmīti saṃśrutya tat te rājann akurvataḥ /
     iṣṭāpūrtaḥ pated dharmas tasmād rāmaṃ visarjaya //MU_1,8.10// [Rām I 20, 8]

"iṣṭāpūrtaḥ" iṣṭāpūrtasvarūpaḥ | pratijñātākaraṇena hi sarvo dharmaḥ naśyati ||MT_1,8.10||

     guptam puruṣasiṃhena jvalanenāmṛtaṃ yathā | [Rām I 20, 9cd]
     kṛtāstram akṛtāstraṃ vā nainaṃ drakṣyanti rākṣasāḥ ||MT_1,8.11|| [Rām I 20, 9ab]

"kṛtāstraṃ" śikṣitāstram ||MT_1,8.11||

     ikṣvākuvaṃśajāto 'pi svayaṃ daśaratho 'pi san /
     na pālayasi ced vākyaṃ ko 'paraḥ pālayiṣyati //MU_1,8.12//

spaṣṭam ||MT_1,8.12||

     yuṣmadādipraṇītena vyavahāreṇa jantavaḥ /
     maryādāṃ na vimuñcanti5 tāṃ na hātum ihārhasi //MU_1,8.13//

"tām" maryādām ||MT_1,8.13||


#5 Ś4: naiva mu°


     eṣa vigrahavān6 dharma eṣa vīryavatāṃ varaḥ /
     eṣa buddhyādhiko loke tapasāṃ ca parāyaṇaḥ //MU_1,8.14// [Rām I 20, 10]

"parāyaṇaḥ" āśrayaḥ ||MT_1,8.14||


#6 Ś4: °nān


     eṣo 'straṃ vividhaṃ vetti trailokye sacarācare /
     naitad anyaḥ pumān vetti na ca vetsyati kaścana //MU_1,8.15// [Rām I 20, 11]

spaṣṭam ||MT_1,8.15||

     na ca devarṣayaḥ kecin nāmarā na ca rākṣasāḥ /
     na nāgayakṣagandharvā anena sadṛśā nṛpa //MU_1,8.16// [Rām I 20, 12]

spaṣṭam ||MT_1,8.16||

     astram asmai kṛśāśvena paraiḥ paramadurjayam | [Rām I 20, 13;599*]
     kauśikāya purā dattaṃ yadā rājyaṃ samanvaśāt ||MT_1,8.17|| [Rām I 20, 13cd]

"paraiḥ"7 anyaiḥ | "paramadurjayam" atyantaṃ8 jetum aśakyaṃ | "samanvaśāt" sa-mapālayat ||MT_1,8.17||


#7 Ś4: °rair
#8 N11, Ś4: °anta°



nanu kimarthaṃ kṛśāśvenāsmai9 astrāṇi dattānīty | atrāha

     te hi putrāḥ kṛśāśvasya prajāpatisutopamāḥ /
     enam anvacaran vīrā dīptimanto mahaujasaḥ //MU_1,8.18// [Rām I 20, 14]

"hi" yasmāt | "prajāpatisutopamās te" prasiddhāḥ | "kṛśāśvasya putrāḥ" | "enaṃ" viśvāmitram | "anvacaran" anucaranti sma | ataḥ putrasnehena dattavān iti bhāvaḥ ||MT_1,8.18||


#9 Ś4: kṛśvā°


te putrāḥ ke ity apekṣāyām āha

     jayā ca suprabhā caiva dākṣāyaṇyau sumadhyame /
     tayos tu yāny apatyāni10 śatam paramadurjayam //MU_1,8.19//

"jayā ca suprabhā caive"ti11 ye | "dākṣāyaṇyau" dakṣasya strīrūpe apatye | "sumadhyame" striyau | āstām | "tayoḥ" "yāni" "paramadurjayaṃ" "śataṃ" "apatyāni" āsan | atra ca pūrvaślokāpekṣayottaravākyagatatvād yacchabdasya tacchabdāpekṣā nāsti ||MT_1,8.19||


#10 N11: °a*pa*tyā°
#11 N11, Ś4: caiti



nanu kasyāḥ katy apatyāni12 āsann ity apekṣāyām āha

     pañcāśataḥ sutāñ jajñe jayā labdhavarā purā /
     vadhāyāsurasainyānāṃ te 'kṣayāḥ kāmarūpiṇaḥ //MU_1,8.20// [Rām I 20, 16]

"akṣayāḥ" nāśarahitāḥ ||MT_1,8.20||


#12 Ś4: °ny


     suprabhā janayām āsa putrān pañcāśataḥ13 parān /
     saṅgharṣān nāma durdharṣān durākrośān balīyasaḥ //MU_1,8.21// [Rām I 20, 17]

"durdharṣān" parābhavitum aśakyān | "durākrośān" śatrubhiḥ samare āhvātum14 aśakyān ||MT_1,8.21||


#13 Ś4: pañca°
#14 N11: āhūtum; Ś4: āhṛtum



prāsaṅgikam upasaṃhṛtya prakṛtam anusarati

     evaṃvīryo mahātejā viśvāmitro mahāmuniḥ /
     na rāmagamane buddhiṃ viklavāṃ kartum arhasi //MU_1,8.22// [Rām I 20, 19]

pūrvārdham uttarārdhasya hetutvena yojyam ||MT_1,8.22||

sargāntaślokena śrīvasiṣṭho vākyaṃ samāpayati

     asmin mahāsattvamaye munīndre
     sthite samīpe15 puruṣas tu sādhuḥ /
     prāpte 'pi mṛtyāv amaratvam eti
     mā dīnatāṃ gaccha yathā vimūḍhaḥ //MU_1,8.23//

"yathā vimūḍhaḥ" | mūḍhavad ity arthaḥ | iti śivam ||MT_1,8.23||


#15 Ś4: °ṣe


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe aṣṭamaḥ sargaḥ || 1,8 ||



śrīvālmīkir bharadvājam prati kathayati

     tathā vasiṣṭhe bruvati rājā daśarathaḥ sutam /
     samutsraṣṭumanā rāmam ājuhāva salakṣmaṇam //MU_1,9.1// [Rām I 21, 1]

"samutsraṣṭumanāḥ" dātumanāḥ ||MT_1,9.1||

daśarathaḥ pratīhāram1 prati kathayati

     pratīhāra mahābāhuṃ rāmam satyaparākramam /
     salakṣmaṇam avighnena munyarthaṃ śīghram ānaya //MU_1,9.2//

spaṣṭam ||MT_1,9.2||


#1 Ś4: °hāra


daśarathavākyam upasaṃharati

     iti rājñā visṛṣṭo 'sau gatvāntaḥpuramandiram /
     muhūrtamātreṇāgatya2 samuvāca mahīpatim //MU_1,9.3//

spaṣṭam ||MT_1,9.3||


#2 Ś4: °āgaga°


pratīhāraḥ kathayati

     deva dordalitāśeṣaripo rāmaḥ svamandire /
     vimanāḥ saṃsthito rātrau ṣaṭpadaḥ kamale yathā //MU_1,9.4//

spaṣṭam ||MT_1,9.4||

     āgacchāmi kṣaṇeneti vakti dhyāyati caikakaḥ /
     na kasyacic ca nikaṭe sthātum icchati khinnadhīḥ //MU_1,9.5//

spaṣṭam ||MT_1,9.5||

     ity ukte tena bhūpālas taṃ rāmānucaraṃ janam /
     sarvam āśvāsayām āsa papraccha ca yathākramam //MU_1,9.6//

spaṣṭam ||MT_1,9.6||

rājapraśnam eva kathayati

     kathaṃ kīdṛk sthito rāma iti pṛṣṭo mahībhṛtā /
     rāmabhṛtyajanaḥ khinno vākyam āha mahīpatim //MU_1,9.7//

spaṣṭam ||MT_1,9.7||

     dehayaṣṭim imāṃ deva dhārayanta ime vayam /
     khinnāḥ khedaparimlāne vibho rāme sute tava //MU_1,9.8//

he "deva" he rājan | "dehayaṣṭiṃ" dehalatāṃ | "rāme" rāmākhye | "tava sute" tava sutanimittaṃ | carmaṇi dvīpinaṃ hantītivat3 ||MT_1,9.8||


#3 Mbh "ad" Pāṇ 2,3,36 vārtt. 6 (I 458,18)


     rāmo rājīvapatrākṣo yataḥprabhṛti cāgataḥ /
     savipras tīrthayātrāyās tataḥprabhṛti durmanāḥ //MU_1,9.9//

spaṣṭam ||MT_1,9.9||

     yatnaprārthanayāsmākaṃ nijavyāpāram āhnikam /
     sāyam amlānavadanaḥ karoti na karoti vā //MU_1,9.10//

spaṣṭam ||MT_1,9.10||

     snānadevārcanācāraparyante parikhedavān /
     prārthito 'pi hi nā tṛpter aśnāty aśanam īśvaraḥ //MU_1,9.11//

"ā tṛpteḥ" tṛptiparyantam ||MT_1,9.11||

     lolāntaḥpuranārībhiḥ kṛtadolābhir aṅgane /
     na ca krīḍati līlābhir varādbhir4 iva cātakaḥ //MU_1,9.12//

"varādbhiḥ"5 sarojalaiḥ | "cātakaḥ" pakṣiviśeṣaḥ | sa hi varṣābindūn eva pibati ||MT_1,9.12||


#4 N11, Ś4: lolābhir dha°; wir wie Ś1, Ś3, N10
#5 N11, Ś4: dha°



     māṇikyamuktāsamprotā6 keyūrakaṭakāvalī /
     nānandayati taṃ rājan dyauḥ pātavivaśaṃ yathā //MU_1,9.13//

"pātavivaśam" patantam ||MT_1,9.13||


#6 Ś4: °prāpto


     krīḍadvadhūviloleṣu vahatkusumavāyuṣu /
     latāvalayageheṣu bhavaty ativiṣādavān //MU_1,9.14//

"latāvalayageheṣu" latāmaṇḍalayukteṣu gṛheṣu ||MT_1,9.14||

     yad ramyam ucitaṃ svādu peśalaṃ cittahāri vā /
     bāṣpapūrekṣaṇa iva7 tenaiva parikhidyate //MU_1,9.15//

spaṣṭam ||MT_1,9.15||


#7 N11, Ś4: eva


     kim imā duḥkhadāyinyaḥ8 prasphuranti purogatāḥ /
     iti nṛttavilāseṣu kāminīḥ parinindati //MU_1,9.16//

"imāḥ"9 etāḥ kāminyaḥ ||MT_1,9.16||


#8 Ś4: °nyāḥ
#9 Ś4: imā



     bhojanaṃ śayanam pānaṃ vilāsaṃ snānam āsanam /
     unmattaveṣṭitam iva nābhinandati ninditam //MU_1,9.17//

"ninditaṃ" nindāviṣayīkṛtam ||MT_1,9.17||

     kiṃ sampadā kiṃ vipadā kiṃ gehena kim īhitaiḥ /
     sarvam evāsad ity uktvā tūṣṇīm eko 'vatiṣṭhate //MU_1,9.18//

spaṣṭam ||MT_1,9.18||

     nodeti parihāseṣu na bhogeṣu nimajjati /
     na ca tiṣṭhati kāryeṣu maunam evāvalambate10 //MU_1,9.19//

spaṣṭam ||MT_1,9.19||


#10 N11, Ś4: °lambh°


     vilolālakavallaryo helāvalitalocanāḥ /
     nānandayanti11 taṃ nāryo mṛgyo vanataruṃ yathā //MU_1,9.20//

spaṣṭam ||MT_1,9.20||


#11 Ś4: °yati


     ekānteṣu diganteṣu tīreṣu vipineṣu ca /
     ratim āyāty araṇyeṣu vikrītavad ajantuṣu //MU_1,9.21//

"vikrīto" hi palāyanārthaṃ "janturahite"12 eva deśe "ratim āyāti" ||MT_1,9.21||


#12 Ś4: °hita


     vastrapānāśanādānaparāṅmukhatayā tayā /
     parivraḍdharmiṇāṃ rājan so 'nuyāti tapasvinām //MU_1,9.22//

"tapasvinām anuyāti" tapasvisambandhicaritam anukarotīty arthaḥ | na māṣāṇām aśnīyād itivat prayogaḥ ||MT_1,9.22||

     eka eva vasan deśe janaśūnye janeśvara /
     na hasaty ekayā buddhyā na gāyati na roditi //MU_1,9.23//

"ekayā buddhyā" sarvatyāgarūpayā matyā upalakṣitaḥ ||MT_1,9.23||

punaḥ kiṃ karotīty apekṣāyām āha

     baddhapadmāsanaḥ śūnyamanā vāmakarasthale /
     kapolatalam ādāya kevalam paritiṣṭhati //MU_1,9.24//

spaṣṭam ||MT_1,9.24||

     nābhimānam upādatte nāpi vāñchati rājatām /
     nodeti nāstam āyāti sukhaduḥkhānuvṛttiṣu //MU_1,9.25//

spaṣṭam ||MT_1,9.25||

     na vidmaḥ kim asau jātaḥ kiṃ karoti kim īhate /
     kiṃ dhyāyati kim āyāti kathaṃ kim anudhāvati //MU_1,9.26//

"na vidma" ity asya karmāpekṣāyām13 āha "kim asau jātaḥ" kimartham asau jātaḥ | jananaṃ hi bhogādisevanārtham iti bhāvaḥ ||MT_1,9.26||


#13 Ś4: karma°


     pratyahaṃ kṛśatāṃ yāti pratyahaṃ yāti pāṇḍutām /
     virāgam pratyahaṃ yāti śaradanta iva drumaḥ //MU_1,9.27//

spaṣṭam ||MT_1,9.27||

     anuyātau tam evaitau rājañ śatrughnalakṣmaṇau /
     tādṛśāv eva tasyaiva pratibimbāv iva sthitau //MU_1,9.28//

spaṣṭam ||MT_1,9.28||

     bhṛtyai rājabhir ambābhiḥ sa pṛṣṭo 'pi punaḥ punaḥ /
     uktvā na kiñcid eveti tūṣṇīm āste nirīhitaḥ //MU_1,9.29//

"saḥ" śrīrāmaḥ | nirīhitaḥ14 ceṣṭitarahitaḥ | "iti"śabdaḥ pādapūraṇārthaḥ śrīrāmottaravākyasvarūpanirdeśaparo vā jñeyaḥ ||MT_1,9.29||


#14 N11, Ś4: nirehi°


     āpātamātrahṛdyeṣu mā bhogeṣu manaḥ kṛthāḥ /
     iti pārśvagatam bhavyam anuśāsti suhṛjjanam //MU_1,9.30//

"bhavyam" anuśāsanayogyam ||MT_1,9.30||

     nānāvibhavaramyāsu strīṣu goṣṭhīkathāsu ca /
     puraḥsthitam ivāsneho nāśam evānupaśyati //MU_1,9.31//

spaṣṭam ||MT_1,9.31||

     rītimādhuryasāyāsapadasaṃsthitivarjitaiḥ15 /
     ceṣṭitair eva kākalyā bhūyo bhūyaḥ pragāyati //MU_1,9.32//

saḥ16 rāmaḥ | "rītimādhuryasāyāsapadasaṃsthitivarjitaiḥ"17 "ceṣṭitair eva" kevalaiḥ abhinayair evopalakṣitayā "kākalyā" kalasūkṣmadhvaninā | "gāyati" ||MT_1,9.32||


#15 N11: °sthi*ti*°
#16 Ursprünglich "pratīka" einer möglichen Lesart "sa gāyati" statt "pra-gāyati"?
#17 Ś4: °para°, N11: °pa(r)*d*a°



     samrāḍ bhaveti pārśvasthaṃ vadantam anujīvinam /
     pralapantam ivonmattaṃ hasaty anyamanā muniḥ //MU_1,9.33//

spaṣṭam ||MT_1,9.33||

     na proktam ākarṇayati prekṣate na purogatam /
     karoty avajñāṃ sarvatra sumahaty api vastuni //MU_1,9.34//

spaṣṭam ||MT_1,9.34||

     apy ākāśasarojinyām apy ākāśamahāvane /
     ittham etat katham iti vismayo 'sya na jāyate //MU_1,9.35//

vismayasya svarūpaṃ darśayati "ittham etat katham" iti ||MT_1,9.35||

     kāntāmadhyagatasyāpi mano 'sya madaneṣavaḥ /
     na bhedayanti durbhedaṃ dhārā iva mahopalam //MU_1,9.36//

spaṣṭam ||MT_1,9.36||

     āpadām ekam āvāsam abhivāñchasi kiṃ dhanam /
     anuśāsyeti sarvasvam arthine samprayacchati //MU_1,9.37//

"anuśāsya" anuśāsanaṃ kṛtvā ||MT_1,9.37||

     iyam āpad iyaṃ saṃpad ity ayaṃ kalpanāmayaḥ /
     manasy abhyudito moha iti śokāt pragāyati //MU_1,9.38//

spaṣṭam ||MT_1,9.38||

     hā hato 'ham anātho 'ham ity18 ākrandaparo 'pi san /
     na jano yāti vairāgyaṃ citram ity eva vakty asau //MU_1,9.39//

ākrandaparasya vairāgyaṃ yuktam evety "api"śabdena dyotyate ||MT_1,9.39||


#18 N11: ha*m i*ty


     raghukānanasālena rāmeṇa ripughātinā /
     bhṛśam itthaṃ sthitenaiva vayaṃ khedam upāgatāḥ19 //MU_1,9.40//

spaṣṭam ||MT_1,9.40||


#19 N11: t*ā*ḥ


     na vidmaḥ kim mahābāho tasya tādṛśacetasaḥ /
     kurmaḥ kamalapatrākṣa gatir atra hi no bhavān //MU_1,9.41//

spaṣṭam ||MT_1,9.41||

     rājānam atha vā vipram upadeṣṭāram agragam /
     hasan paśum ivāvyagraḥ so 'vadhīrayati prabho //MU_1,9.42//

spaṣṭam ||MT_1,9.42||

     prapañco 'yam iha sphāraṃ jagannāma yad utthitam /
     naitad vastu na caivāham iti nirṇīya saṃsthitaḥ //MU_1,9.43//

yaḥ "ayam prapañcaḥ utthitam" idaṃ "sphāraṃ jagannāma" bhavati | "etad" "vastu" paramārthasat | "na" bhavati | "eva"śabdaḥ apiśabdasyārthe | "aham" api "vastu na ca" bhavāmi | "iti" evaṃ | "nirṇīyā"sau rāmaḥ "saṃsthitaḥ" ||MT_1,9.43||

     nārau nātmani no mitre na rājye na ca mātari /
     na saṃpadāpador nāntas20 tasyāsthā na vibhor bahiḥ //MU_1,9.44//

"āsthā" ratiḥ ||MT_1,9.44||


#20 Ś4: tān°


     nirastāstho nirāśo 'sau nirīho 'sau nirāspadaḥ /
     mohe na ca vimukto 'sau tena tapyāmahe vayam //MU_1,9.45//

spaṣṭam ||MT_1,9.45||

     kiṃ dhanena kim ambābhiḥ kiṃ rājyena kim īhayā /
     iti niścayavān antaḥ prāṇatyāgamanāḥ sthitaḥ //MU_1,9.46//

spaṣṭam ||MT_1,9.46||

     bhogeṣv āyuṣi rājye ca mitre pitari mātari /
     param udvegam āyātaś cātako 'vagrahe yathā //MU_1,9.47//

spaṣṭam ||MT_1,9.47||

     tasya tādṛksvabhāvasya samagravibhavānvitam /
     saṃsārajālam ābhogi prabho prativiṣāyate //MU_1,9.48//

prativiṣam ivācarate "prativiṣāyate" ||MT_1,9.48||

     tādṛśaḥ syān mahāsattvaḥ ka ivāsmin mahītale /
     prakṛte vyavahāre taṃ yo niveśayituṃ kṣamaḥ //MU_1,9.49//

spaṣṭam ||MT_1,9.49||

     iti no yeyam āyātā śākhāprasaraśālinī /
     āpat tām alam uddhartuṃ samudetu dayā parā //MU_1,9.50//

"samudetu" taveti śeṣaḥ ||MT_1,9.50||

sargāntaślokena rāmabhṛtyavacanaṃ samāpayati

     manasi moham apāsya mahāmanāḥ
     sakalam ārtimataḥ kila sādhutām /
     saphalatāṃ nayatīha tamo haran
     dinakaro bhuvi bhāskaratām iva //MU_1,9.51//

"mahāmanāḥ" puruṣaḥ | "ārtimataḥ" ārtiyuktasya puruṣasya | "manasi sakalam moham" ārtisvarūpaṃ samastam21 moham | "apāsya" dūrīkṛtya | "sādhutām" svasmin sthitaṃ sādhubhāvaṃ | "saphalatāṃ nayati" | ka "iva" | "dinakara iva" | yathā "dinakaraḥ" "bhuvi" "tamaḥ" "haran" "bhāskaratām" "saphalatāṃ" "nayati" | tathety arthaḥ | iti śivam ||MT_1,9.51||


#21 Ś4: °sta°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe navamaḥ sargaḥ || 1,9 ||



1rāmabhṛtyavacanaṃ śrutvā viśvāmitraḥ kathayati

     evaṃ cet tan mahāprājñam bhavanto raghunandanam /
     ihānayantu tvaritaṃ hariṇaṃ hariṇā iva //MU_1,10.1//

spaṣṭam ||MT_1,10.1||


#1 N11: oṃ


     eṣa moho raghupater nāpadbhyo na ca rāgataḥ /
     vivekavairāgyakṛto bodha eṣa2 mahodayaḥ //MU_1,10.2//

mahān udayaḥ muktilakṣaṇaḥ yasmāt "saḥ" "mahodayaḥ" ||MT_1,10.2||


#2 Ś4: eva


     ihāyātu kṣaṇād rāmas tad ihaiva vayaṃ kṣaṇāt /
     mohaṃ tasyāpaneṣyāmo maruto 'drer ghanaṃ yathā //MU_1,10.3//

"vayaṃ" ke iva | "maruta" iva | "yathā" "marutaḥ" vāyavaḥ | "adreḥ" "ghanaṃ" megham | apanayanti | tathety arthaḥ ||MT_1,10.3||

     etasmin mārjite yuktyā mohe ca raghunandanaḥ /
     viśrāntim3 eṣyati pade tasmin vayam ivottame //MU_1,10.4//

"tasmin pade" cinmātrākhye viśrāntisthāne ||MT_1,10.4||


#3 Ś4: °śrātim


     satyatām muditām prajñāṃ viśrāntiṃ ca sametya saḥ /
     pīnatāṃ varavarṇatvam pītāmṛta ivaiṣyati //MU_1,10.5//

spaṣṭam ||MT_1,10.5||

     nijāṃ ca prakṛtām eva vyavahāraparamparām /
     paripūrṇamanā mānya ācariṣyaty akhaṇḍitām //MU_1,10.6//

spaṣṭam ||MT_1,10.6||

     bhaviṣyati mahāsattvo jñātalokaparāvaraḥ /
     sukhaduḥkhadaśāhīnaḥ samaloṣṭāśmakāñcanaḥ //MU_1,10.7// [BhG VI 8d; XIV 24b]

"jñāte" samyak niścite | "lokānām" "parāvare" parāvācī | pāradvayam iti yāvat | yena | saḥ ||MT_1,10.7||

viśvāmitravākyam upasaṃharati

     ity ukte munināthena rājā sampūrṇamānasaḥ /
     prāhiṇod rāmam ānetum bhūyo dūtaparamparām //MU_1,10.8//

spaṣṭam ||MT_1,10.8||

     etāvatā ca kālena rāmo nijagṛhāsanāt /
     pituḥ sakāśam āgantum utthito 'rka ivācalāt //MU_1,10.9//

spaṣṭam ||MT_1,10.9||

     vṛtaḥ katipayair bhṛtyair bhrātṛbhyāṃ cājagāma ha /
     tat puṇyam pitur āsthānaṃ svargaṃ surapater iva //MU_1,10.10//

spaṣṭam ||MT_1,10.10||

     dūrād eva dadarśāsau rāmo daśarathaṃ tadā /
     vṛtaṃ rājasamūhena devaugheneva vāsavam //MU_1,10.11//

spaṣṭam ||MT_1,10.11||

     vasiṣṭhaviśvāmitrābhyāṃ sevitam pārśvayor dvayoḥ /
     sarvaśāstrārthatajjñena mantrivṛndena pālitam //MU_1,10.12//

spaṣṭam ||MT_1,10.12||

     cārucāmarahastābhiḥ kāntābhiḥ samupāsitam |
     kakubbhir iva mūrtābhiḥ saṃsthitābhir yathocitam ||MT_1,10.13||

"kakubbhiḥ" digbhiḥ ||MT_1,10.13||4


#4 Ś4 zieht Strophe 13 nebst Ṭīkā vor Strophe 12.


     vasiṣṭhaviśvāmitrādyās tathā daśarathādayaḥ /
     dadṛśū rāghavaṃ dūrād upāyāntaṃ guhopamam //MU_1,10.14//

"guhopamaṃ" kumārasadṛśam ||MT_1,10.14||

     sattvāvaṣṭambhagarveṇa śaityeneva himālayam /
     śritaṃ sakalasevyena gambhīreṇa svareṇa ca //MU_1,10.15//

"sattvasyāvaṣṭambhena" hastāvalambena5 yaḥ "garvaḥ" | tena | pūrvasya ślokasya6 viśeṣaṇatvena yojyam ||MT_1,10.15||


#5 N11: hastākalaṃbhena; Ś4: °lambhe°
#6 Ś4: ślokasya pūrvasya



     saumyaṃ samaśubhākāraṃ7 vinayodāram ūrjitam /
     kāntopaśāntavapuṣam parasyārthasya bhājanam //MU_1,10.16//

"parasyārthasya" mokṣasya ||MT_1,10.16||


#7 N11: sam(ā)aśubh*ā*°


     samudyadyauvanārambham udyogaśamaśobhitam /
     anudvignam anāyāsam pūrṇaprāyamanoratham //MU_1,10.17//

spaṣṭam ||MT_1,10.17||

     vicāritajagadyātram8 pavitraguṇagocaram /
     mahāsattvaikalobhena9 guṇair iva samāśritam //MU_1,10.18//

"mahāsattvasya" mahādhairyasya | yaḥ "eko" "lobhaḥ" | tatsaṅgalobhaḥ iti yāvat | tena ||MT_1,10.18||


#8 Ś4: °jagatraṃ; N11: °gady*ā*°
#9 Ś4: °sattvena lo°



     udārasāram āpūrṇam antaḥkaraṇakoṭaram /
     avikṣubhitayā vṛttyā darśayantam anuttamam //MU_1,10.19//

rāmam punaḥ kathambhūtam | īdṛśyā "vṛttyā" īdṛśam "antaḥkaraṇaṃ" "darśayantam" iti sambandhaḥ | "āpūrṇam" bhogān prati alaulyena10 samantāt pūrṇam ||MT_1,10.19||


#10 Ś4: alo°


śrīrāmaviśeṣaṇāny upasaṃharati

     evam guṇagaṇākīrṇo dūrād eva raghūdvahaḥ /
     parimeyasitācchācchasvahārāmbarapallavaḥ //MU_1,10.20//

     praṇanāma calaccārucūḍāmaṇimarīcinā /
     śirasā vasudhākampalolamānācalaśriyā //MU_1,10.21//

"parimeyāḥ" parimitāḥ | "sitāḥ" "acchācchāḥ" "svahārāmbarapallavāḥ"11 yasya | saḥ tādṛśaḥ | "śirasā" kathambhūtena | "vasudhāyāṃ" yaḥ "kampaḥ" | tena "lolamānasyā-calasya" "śrīḥ" yasya | tat | tādṛśena | yugmam ||MT_1,10.20-21||


#11 N11: svarapa°


kān praṇanāmety apekṣāyām āha

     prathamam pitaram paścān munīn mānyaikam ānataḥ /
     tato viprāṃs tato bandhūṃs tato 'dhikaguṇān gurūn //MU_1,10.22//

"pitaraṃ" kathambhūtaṃ | mānyānām madhye ekam "mānyaikam" ||MT_1,10.22||

     jagrāha cātmanā dṛṣṭvā manāk svādugirā tathā /
     rājalokena vihitāṃ sa praṇāmaparasparām //MU_1,10.23//

spaṣṭam ||MT_1,10.23||

     vihitāśīr munibhyāṃ tu rāmaḥ saśamamānasaḥ /
     āsasāda pituḥ puṇyaṃ samīpaṃ surasundaraḥ //MU_1,10.24//

"samīpaṃ" nikaṭam ||MT_1,10.24||

     pādābhivandanarataṃ tam athāsau mahīpatiḥ /
     śirasy abhyāliliṅgāśu12 cucumba ca punaḥ punaḥ //MU_1,10.25//

     śatrughnaṃ lakṣmaṇaṃ caiva tathaiva paravīrahā /
     āliliṅga ghanasnehaṃ rājahaṃso 'mbujaṃ yathā //MU_1,10.26//

spaṣṭam | yugmam ||MT_1,10.25-26||


#12 N11, Ś4: ābhyā°


     utsaṅge vatsa tiṣṭheti vadaty atha mahīpatau /
     bhūmau parijanāstīrṇe so 'ṃśuke 'tha nyavikṣata //MU_1,10.27//

"nyavikṣata" upāviśat | "atha"śabdadvayaṃ sambandhibhedenānantaryadvayavācakam ||MT_1,10.27||

daśarathaḥ kathayati

     putra prāptavivekas tvaṃ kalyāṇānāṃ ca bhājanam /
     janavaj jīrṇayā buddhyā khedāyātmā na dīyate //MU_1,10.28//

tvayā "na dīyate" na deya ity arthaḥ | "khedāy"eti sampradāne caturthī ||MT_1,10.28||

     vṛddhavipraguruproktaṃ tvādṛśenānutiṣṭhatā /
     padam āsādyate puṇyaṃ na moham anudhāvatā //MU_1,10.29//

spaṣṭam ||MT_1,10.29||

     tāvad evāpado dūre tiṣṭhanti paripelavāḥ /
     yāvad eva na mohasya prasaraḥ putra dīyate //MU_1,10.30//

spaṣṭam ||MT_1,10.30||

śrīvasiṣṭhaḥ kathayati

     rājaputra mahābāho śūras tvaṃ vijitās tvayā /
     durucchedā durārambhā apy amī viṣayārayaḥ //MU_1,10.31//

spaṣṭam ||MT_1,10.31||

     kim atajjña ivājñānāṃ yogye vā mohasāgare /
     vinimajjasi kallolagahane jāḍyaśālini //MU_1,10.32//

spaṣṭam ||MT_1,10.32||

viśvāmitra āha

     calannīlotpalavyūhasamalocana lolatām13 /
     brūhi cetaḥkṛtāṃ tyaktvā hetunā kena muhyasi //MU_1,10.33//

he "calannīlotpalavyūhasamalocana" tvaṃ | "cetaḥkṛtāṃ" "lolatāṃ" "tyaktvā" "brūhi" | karmāpekṣāyāṃ vākyaṃ karmatvena kathayati "hetune"ti | tvaṃ kimarthaṃ "muhyasī"ty arthaḥ ||MT_1,10.33||


#13 N11, Ś4: lolu°


     kiṃniṣṭhāḥ kiyatā kena kiyantaḥ kāraṇena te /
     ādhayo nu vilumpanti mano geham ivākhavaḥ //MU_1,10.34//

"te" "kiyantaḥ" "ādhayaḥ" | "kiṃniṣṭhāḥ" kiṃviṣayāḥ santaḥ | "kiyatā" "kena" "kāraṇena" "manaḥ" "nu" "vilumpanti" | ke "iva" | "ākhava" "iva" | yathā "ākhavaḥ gehaṃ vilumpanti" | tathety arthaḥ | "nu"śabdaḥ praśnadyotakaḥ ||MT_1,10.34||

     manye nānucitānāṃ tvam ādhīnām padam uttamaḥ /
     āpatsu cāpto yo dhīro nirjitās tena cādhayaḥ //MU_1,10.35//

"āptaḥ" vicārakārī | na hy ucitasy"ānucitapadatvaṃ" yuktam iti bhāvaḥ ||MT_1,10.35||

     yathābhimatam āśu tvam brūhi prāpsyasi cānagham /
     sarvam eva punar yena tava bhetsyanti nādhayaḥ //MU_1,10.36//

"yena" sarvaprāpaṇena ||MT_1,10.36||

viśvāmitravākyaṃ sargāntaślokenopasaṃharati

     ity uktam asya sa mune raghuvaṃśaketur
     ākarṇya vākyam ucitārthavilāsagarbham /
     tatyāja khedam abhigarjati vārivāhe
     barhī yathābhyanumitābhimatārthasiddhiḥ //MU_1,10.37//

"abhyanumitā" garjanahetukenānumānena jñātā | "abhimatārthasya siddhiḥ" yas-ya | sa | iti śivam ||MT_1,10.37||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe daśamaḥ sargaḥ || 1,10 ||



     iti pṛṣṭo munīndreṇa samāśvāsya ca rāghavaḥ /
     uvāca vacanaṃ cāru dhīrapūrṇārthamantharam //MU_1,11.1//

"dhīraṃ" ca tat "pūrṇārthena" "mantharaṃ" nirbharaṃ ca "dhīrapūrṇārthamantharam" ||MT_1,11.1||

itaḥ paraṃ vairāgyaprakaraṇārambhaḥ |

     1smṛtvā tattvam paramagahanaṃ svasvarūpākhyam ādyaṃ
     spṛṣṭvā mūrdhnā gurucaraṇayor dhūlipuñjam prayatnāt *
     kṛtvā devaṃ śaraṇam aniśaṃ vighnarājaṃ ca ṭīkā
     vairāgyākhye2 prakaraṇavare tanyate bhāskareṇa ** 14 **


#1 N11: oṃ
#2 N11: °ārkhye



samāśvāsanaparaṃ śrīvasiṣṭhaśrīviśvāmitrayor3 vākyaṃ śrutvā śrīrāmo hṛdgataṃ vairāgyam prakaṭīkaroti

     4bhagavan bhavatā pṛṣṭo yathāvad adhunā kila /
     kathayāmy aham ajño 'pi ko laṅghayati sadvacaḥ //MU_1,11.2//

"bhavate"ti kulaguruṃ vasiṣṭham praty uktiḥ | kimarthaṃ kathayasīty | atrāha "ko" "laṅghayatī"ti ||MT_1,11.2||


#3 Ś4: °ṣṭhavi°
#4 N11: oṃ



svayaṃ kṛtām pratijñāṃ sampādayati

     ahaṃ tāvad ayaṃ jāto nije 'smin pitṛsadmani /
     krameṇa vṛddhiṃ samprāptaḥ prāptavidyaś ca saṃsthitaḥ //MU_1,11.3//

"tāvac"chabdo vipratipattyabhāvavācakaḥ5 ||MT_1,11.3||


#5 N11: °pra*ti*pa°


     tataḥ sadācāraparo bhūtvāham6 munināyaka /
     vihṛtas tīrthayātrārtham urvīm ambudhimekhalām //MU_1,11.4//

spaṣṭam ||MT_1,11.4||


#6 N11: °bhūtā°


     etāvatātha kālena saṃsārāsthām imām mama /
     svaviveko jahārāntar oghas taṭalatām iva //MU_1,11.5//

"svavivekaḥ" ko 'ham iti vicāraḥ ||MT_1,11.5||

     vivekena parītātmā tenāhaṃ tad anu svayam /
     bhoganīrasayā buddhyā pravicāritavān idam //MU_1,11.6//

spaṣṭam ||MT_1,11.6||

kiṃ tvayā "pravicāritam" ity | atrāha

     kiṃ nāmedaṃ vata sukhaṃ yo 'yaṃ7 saṃsārasaṃsṛtiḥ /
     jāyate mṛtaye loko mriyate jananāya ca //MU_1,11.7//

"vata" kaṣṭe | "idaṃ" "sukhaṃ" "kiṃ" "nāma" bhavati | na bhavatīty arthaḥ | "idaṃ" kiṃ | "saṃsāre" "saṃsṛtiḥ" saṃsaraṇaṃ yasya | saḥ tādṛśaḥ | "yaḥ" "ayaṃ" "lokaḥ" | "mṛtaye" yat "jāyate" | "jananāya" ca yan "mriyate" ||MT_1,11.7||


#7 N11: y(o)*e*yaṃ; Ś4: yeyaṃ


mṛtijananarūpasya saṃsaraṇasya duḥkhatvam uktvā tadāśrayabhūtānām8 bhāvānāṃ duḥkhayuktatvaṃ kathayati

     svasthitāḥ sarva eveme sacarācaraceṣṭitāḥ /
     āpadām patayaḥ pāpā bhāvā vibhavabhūmayaḥ //MU_1,11.8//

"sacarācaraceṣṭitāḥ" calanasthitirūpakriyāyuktāḥ | "sarve" "eveme" 'nubhūyamānāḥ | "bhāvāḥ" sthāvarajaṅgamarūpāḥ padārthāḥ | "āpadām" "patayaḥ" āpadyuktāḥ bhavanti | pūrvaślokoktajananamaraṇarūpaduḥkhāśrayatvād ity arthaḥ | "bhāvāḥ" kathambhūtāḥ | "svasthitāḥ" svasmin sthitāḥ | na tu parasparaṃ sambandhayuktāḥ | punaḥ kathambhūtāḥ | "vibhavabhūmayaḥ" yathāsvaṃ śaktiyuktāḥ ||MT_1,11.8||


#8 Ś4: taṭā°


nanu katham "bhāvāḥ" "svasthitāḥ" bhavanti | parasparaṃ teṣāṃ nānāvidhasambandhadarśanād ity | atrāha

     ayaḥśalākāsadṛśāḥ parasparam asaṅginaḥ /
     śliṣyante kevalam9 bhāvā manaḥkalpanayā svayā //MU_1,11.9//

ayam mama putrādiḥ ayam mama pitrādir iti "manaḥkalpitena" saṅkalpenaiva bhāvānām "parasparaṃ" sambandho 'sti | na tu paramārthata iti bhāvaḥ ||MT_1,11.9||


#9 N11: °l(ā)aṃ; Ś4: °lāṃ


nanu manasaḥ katham etāvatī śaktir astīty | atrāha

     manaḥsamāyattam idaṃ jagad ābhogi dṛśyate /
     manaś cāsad ihābhāti kena smaḥ parimohitāḥ //MU_1,11.10//

"ābhogi" vistārayuktam | "manasaḥ" "asattvam" asatyabhūtapadārthānusandhānamātrarūpatvena jñeyam ||MT_1,11.10||

     asataiva vayaṃ kaṣṭaṃ vikrītā10 mūḍhabuddhayaḥ /
     mṛgatṛṣṇāmbhasā dūre vane mugdhamṛgā iva //MU_1,11.11//

"asatā" "eva" | na tu satyabhūtena | manaseti śeṣaḥ ||MT_1,11.11||


#10 N11: Interlin. s. m.: ?āmitāḥ


     na kenacic ca vikrītā vikrītā iva saṃsthitāḥ /
     vata mūḍhā vayaṃ sarve janānā api śambaram //MU_1,11.12//

"śambaram" māyām ||MT_1,11.12||

     kim eteṣu prapañceṣu bhogā nāma sudurbhagāḥ /
     mudhaiva hi vayam mohāt saṃsthitā baddhabhāvanāḥ //MU_1,11.13//

"eteṣu prapañceṣu" madhye |" sudurbhagāḥ" atiśayena durbhagatvākhyaguṇayuktāḥ | "bhogā nāma kim" bhavanti | āpātamātraramaṇīyatvāt na kiñcid api bhavantīty arthaḥ | "hi"śabdaḥ ataḥśabdārthe | "hi" ataḥ | "vayam" "eteṣu" bhogeṣu | "baddhabhāvanāḥ" | "mohāt" "mudhaiva" "saṃsthitāḥ" vyarthatvāt ||MT_1,11.13||

     ajñāte bahukālena vyartha eva vayaṃ ghane /
     mohe nipatitā mugdhāḥ śvabhre mugdhamṛgā iva //MU_1,11.14//

"mohe" bhogabhāvanākhye mohe | "bahukālena" bahukālaṃ tāvat ||MT_1,11.14||

     kim me rājyena kim bhogaiḥ ko 'haṃ kim idam āgatam /
     yan mithyaivāstu tan mithyā kasya nāma kim āgatam //MU_1,11.15// [BhG I 32cd]

"yat mithyā" bhavati "tat mithyaivāstu" iti sambandhaḥ ||MT_1,11.15||

avāntaram upasaṃhāraṃ karoti

     evaṃ vimṛśato brahman sarveṣv eva tato mama /
     bhāveṣv aratir āyātā pathikasya maruṣv iva //MU_1,11.16//

spaṣṭam ||MT_1,11.16||

svābhimatam āviṣkaroti

     tad etad bhagavan brūhi kim idam parinaśyati /
     kim idaṃ jāyate bhūyaḥ kim idam parivardhate //MU_1,11.17//

"kim" iti katham ity asyārthe ||MT_1,11.17||

     jarāmaraṇam āpac11 ca jananaṃ sampadas tathā /
     āvirbhāvatirobhāvair vivartante punaḥ punaḥ //MU_1,11.18//

bhāveṣu iti śeṣaḥ | "bhāvair" iti itthambhāve tṛtīyā | "vivartante" rūpāntaraṃ gacchanti ||MT_1,11.18||


#11 N11: °paś


     bhāvais tair eva tair eva tucchair vayam ime kila /
     paśya jarjaratāṃ nītā vātair iva giridrumāḥ //MU_1,11.19//

spaṣṭam ||MT_1,11.19||

     acetanā iva janāḥ pavanaiḥ prāṇanāmabhiḥ /
     dhvanantaḥ saṃsthitā vyarthaṃ yathā kīcakaveṇavaḥ //MU_1,11.20//

"kīcakaveṇavo" hi vyarthaṃ dhvananti ||MT_1,11.20||

     śāmyatīdaṃ kathaṃ duḥkham iti tapto 'smi cintayā /
     jaraddruma ivogreṇa koṭarasthena vahninā //MU_1,11.21//

spaṣṭam ||MT_1,11.21||

     saṃsāraduḥkhapāṣāṇanīrandhrahṛdayo 'py aham /
     nijalokabhayād eva galadbāṣpair na rodimi //MU_1,11.22//

"saṃsāraduḥkhāny" eva "pāṣāṇāḥ" | taiḥ "nīrandhraṃ" "hṛdayaṃ" yasya | saḥ tādṛśaḥ ||MT_1,11.22||

     śūnyasanmukhavṛttīs tu śuṣkarodananīrasāḥ12 /
     viveka eva hṛtsaṃstho mamaikānteṣu paśyati //MU_1,11.23//

"śūnyā" vyarthāś ca tāḥ | "sanmukhavṛttayaḥ" sanmukhavyāpārāḥ tāḥ | "ekānteṣu" "vivekai"kapara13 "evā"smīti bhāvaḥ ||MT_1,11.23||


#13 Ś4: °rā


     bhṛśam muhyāmi saṃsmṛtya bhāvābhāvamayīṃ sthitim /
     dāridryeṇeva subhago dūre saṃsāracintayā //MU_1,11.24//

"sthitiṃ" jagadākhyāṃ sthitim | ahaṃ ka "iva" | "subhaga iva" | yathā "subhagaḥ" "dāridryeṇa" "muhyati" | tathety arthaḥ | ataḥ "saṃsāracintayā" "dūre" | sā dūre bhavatv ity arthaḥ ||MT_1,11.24||

evaṃ sāmānyena saṃsārapadārthānāṃ duḥkhadatām14 uktvā tad viśeṣeṣu pradhānabhūtāyāḥ śriyaḥ kathayati

     mohayanti manovṛttiṃ khaṇḍayanti guṇānalam /
     duḥkhajālam prayacchanti vipralambhaparāḥ śriyaḥ //MU_1,11.25//

"mohayanti" avivekayuktatāṃ15 kurvanti | aiśvaryamadagrastā hi pūrvāparavicāraśūnyā eva bhavanti | "vipralambhaparāḥ" vañcanaparāḥ ||MT_1,11.25||


#14 Ś4: duḥkhatām
#15 Ś4: °ktātāṃ



evaṃ śriyaḥ16 duḥkhadatvam uktvā tat pradhānāvayavabhūtasya dhanasyāpi duḥkhadatvaṃ kathayati

     cintānicayavakrāṇi nānandāya dhanāni me /
     samprasūtakalatrāṇi gṛhāṇy ugrāpadāṃ yathā //MU_1,11.26//

"cintānicayenā"rjanādyartham prayuktena cintāsamūhena | "vakrāṇi" kuṭilāni | "ugrāpadāṃ" hi bahu"kalatrāṇi" "gṛhāṇi" duḥkhāyaiva bhavanti ||MT_1,11.26||


#16 N11: °śriyāḥ


saṅgraheṇa svāsvāsthyaṃ kathayati

     vividhadoṣadaśāparicintanaiḥ
     satatabhaṅgurakāraṇakalpitaiḥ /
     mama na nirvṛtim17 eti mano mune
     nigaḍitasya yathā vanahastinaḥ //MU_1,11.27//

"vividhā" yāḥ "doṣadaśāḥ" | tāsām "paricintanaiḥ" | kathambhūtaiḥ | "satataṃ"18 "bhaṅgurāṇi" yāni "kāraṇāni" bhogarūpāṇi kāraṇāni | taiḥ "kalpitaiḥ" svaviṣayatayā19 prakaṭīkṛtaiḥ ||MT_1,11.27||


#17 Ś4: nivṛ°
#18 N11: satata°
#19 N11: °tayā(tayā)



sarvadoṣamūlakāraṇabhūtān viṣayān sargāntaślokena nindati

     khalāḥ kāle kāle niśi niśitamohaikamihikā
     gatāloke loke viṣayahaṭhacaurāḥ sucaturāḥ /
     pravṛttāḥ20 prodyuktā diśi diśi vivekaikaharaṇe21
     raṇe śaktās teṣāṃ vadata vibudhāḥ ke 'dya subhaṭāḥ //MU_1,11.28//

"khalāḥ" atyantaduḥkhakāritvāt durjanasadṛśās | tathā "sucaturāḥ" aticāturyayuktāḥ | "viṣayahaṭhacaurāḥ" | "niśi" lakṣaṇayā avidyārūpāyāṃ rātrau | "niśitā" tīkṣṇā yā22 "mohaikamihikā" | tayā "gatāloke" dūre gatavicārākhyaprakāśe | "loke" asmin saṃsāre | "kāle kāle" sarveṣu kāleṣu | "diśi diśi" sarvāsu dikṣu | "prodyuktāḥ" prakṛṣṭodyogabhājaḥ | ata eva "vivekasya" samyagvicārasya | yad "ekaṃ" "haraṇaṃ" kevalaṃ haraṇaṃ | tatra "pravṛttāḥ"23 bhavanti | he "vibudhāḥ" yūyaṃ | "vadatādya" asmin samaye | "teṣāṃ" "viṣayahaṭhacaurāṇāṃ" "raṇe ke subhaṭāḥ" "śaktāḥ" bhavanti | na ke 'pīti bhāvaḥ24 | iti śivam ||MT_1,11.28||


#20 Ś4: °ttā
#21 N11: °vivai°
#22 N11, Ś4: °kṣṇayā
#23 Ś4: °ttā
#24 Ś4: °va



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ekādaśaḥ sargaḥ || 1,11 ||



1samanantaram eva prakṛtāṃ śrīnindāṃ2 vistareṇa kathayati

     iyam asmin vinodāya saṃsāre parikalpitā /
     śrīr mune parimohāya sāpi nūnam anarthadā //MU_1,12.1//

"nūnaṃ" niścayena | "anarthade"ti viśeṣaṇadvārahetuḥ ||MT_1,12.1||


#1 N11, Ś4: oṃ
#2 Ś4: °ndā



anarthadatvam evāsyāḥ kathayati

     ullāsabahulān antaḥ kallolān akramākulān3 /
     jaḍān prasravati sphārān4 prāvṛṣīva taraṅgiṇī //MU_1,12.2//

iyaṃ śrīḥ "ullāsabahulān" ullāsapūrṇān | "akramākulān" kramollaṅghananirbha-rān | tathā "jaḍān" jāḍyadāyitvāt jaḍarūpān | "kallolān" darpākhyān mahātaraṅgān | "prasravati" utpādayati | kā5 "iva" | "taraṅgiṇīva" | yathā "taraṅgiṇī" "prāvṛṣi" varṣākāle | uktaviśeṣaṇān mahātaraṅgān prasravati | tathety arthaḥ ||MT_1,12.2||


#3 Ś4: °lam
#4 N11: sph*ā*°
#5 Ś4: ka



     cintāduhitaro bahvyo6 bhūridurlaliteritāḥ /
     cañcalāḥ prabhavanty asyās taraṅgāḥ sarito yathā //MU_1,12.3//

"bhūrīṇi" yāni "durlalitāni" durvilāsāḥ | tair "īritāḥ" cañcalitāḥ | utthāpitā iti yāvat ||MT_1,12.3||


#6 Ś4: °hyo


     eṣā hi padam ekatra na nibadhnāti durbhagā /
     mugdhevāniyatācāram itaś cetaś ca dhāvati //MU_1,12.4//

"hi" niścaye | "aniyatācāraṃ" kāmacārata ity arthaḥ | kriyāviśeṣaṇam etat ||MT_1,12.4||

     janayantī paraṃ dāham parāmṛṣṭāṅgikā satī /
     vināśam eva dhatte 'ntar dīpalekheva kajjalam //MU_1,12.5//

spaṣṭam ||MT_1,12.5||

     guṇāguṇavicāreṇa vinaiva kila pārśvagam /
     rājaprakṛtivan7 mūḍhā durārūḍhāvalambate8 //MU_1,12.6//

"rājaprakṛtivat" rājasvabhāvavat | rājāpi hi "guṇāguṇavicāra"rahitam eva "pārśvagam" "avalambate"9 ||MT_1,12.6||


#7 N11: °kṛ*ti*°
#8 N11, Ś4: °lambha°
#9 Ś4: °lambha°



     karmaṇā tena tenaiṣā10 vistāram upagacchati /
     doṣāśīviṣavegasya yat kṣīravisarāyate //MU_1,12.7//

"kṣīrasya" "visaraḥ" sekaḥ | sa ivācarate "kṣīravisarāyate" ||MT_1,12.7||


#10 N11: tainai°


     tāvac chītamṛdusparśaḥ parasve ca jane janaḥ /
     vātyayeva himaṃ yāvac chriyā na paruṣīkṛtaḥ //MU_1,12.8//

śrīsparśe "janaḥ" "svasmin pare ca" mahākaṭhina eva bhavatīti piṇḍārthaḥ | "vātyā" hi "himam" "paruṣīkarotī"ty upamānatvena gṛhītā ||MT_1,12.8||

     prājñāḥ śūrāḥ kṛtajñāś ca peśalā mṛdavaś ca ye /
     pāṃsumuṣṭyeva maṇayaḥ śriyā te malinīkṛtāḥ //MU_1,12.9//

spaṣṭam ||MT_1,12.9||

     na śrīḥ sukhāya bhagavan duḥkhāyaiva hi kalpate /
     guptaṃ vināśanaṃ dhatte mṛtiṃ viṣalatā yathā11 //MU_1,12.10//

spaṣṭam ||MT_1,12.10||


#11 Ś4: tathā


     śrīmān ajananindyaś ca śūraś cāpy avikatthanaḥ /
     samadṛṣṭiḥ prabhuś caiva durlabhāḥ puruṣās trayaḥ //MU_1,12.11//

śriyā spṛṣṭaḥ sāhaṅkāratvena jananindya eva bhavatīti bhāvaḥ ||MT_1,12.11||

     eṣā hi viṣamā duḥkhabhogināṃ gahanā guhā /
     ghanamohagajendrāṇāṃ vindhyaśailamahāṭavī //MU_1,12.12//

spaṣṭaṃ ||MT_1,12.12||

punaḥ kīdṛśy astīty apekṣāyām āha

     satkāryapadmarajanī duḥkhakairavacandrikā /
     saddṛṣṭidīpikāvātyā kallolaughataraṅgiṇī //MU_1,12.13//

"kallolāḥ" darparūpāḥ mahātaraṅgāḥ ||MT_1,12.13||

     sambhramābhrādipadavī viṣādaviṣavardhinī /
     kedārikā vikalpānāṃ khadā kubhayabhoginām //MU_1,12.14//

"khadā" guhā | "kubhayāni" eva "bhoginaḥ" sarpāḥ | teṣām ||MT_1,12.14||

     himaṃ vairāgyavallīnāṃ vikārolūkayāminī /
     rāhudaṃṣṭrā vivekendoḥ saujanyāmbhojacandrikā //MU_1,12.15//

spaṣṭam ||MT_1,12.15||

     indrāyudhavad ālolanānārāgamanoharā /
     lolā taḍid ivotpannadhvaṃsinī jaḍasaṃśrayā //MU_1,12.16//

spaṣṭam ||MT_1,12.16||

     capalā varjitā ratyā12 nakulī nakulīnajā /
     vipralambhanatātparyahetūgramṛgatṛṣṇikā //MU_1,12.17//

"capalā" cāpalyaguṇasahitā | ata eva "ratyā" "varjitā" kutrāpi ratim akurvatīty arthaḥ | tathā "nakulī" aticāpalatvena nakulastrīsarūpā | tathā "nakulīnajā" duṣṭā | akulīnajo hi duṣṭo bhavati | tathā "vipralambhane" paravañcane | yat "tātparyam" | tasya "hetuś" cāsau "ugramṛgatṛṣṇikā" kaṭhinamṛgatṛṣṇāsvarūpā ||MT_1,12.17||


#12 Ś4: ramyā


     laharīvaikarūpeṇa kṣaṇam padam akurvatī /
     calā dīpaśikhevāti durjñeyāgatigocarā //MU_1,12.18//

na "gatau" gamane gocarā "agatigocarā" | "dīpaśikhā"pi gatau agocarā eva bhavati ||MT_1,12.18||

     siṃhīva vigrahavyagrakarīndrakulapātinī /
     khaḍgadhāreva śiśirā tīkṣṇā tīkṣṇāśayāśrayā //MU_1,12.19//

"vigrahavyagraṃ" yuddhavyagraṃ | yat "karīndrakulaṃ" hastikulaṃ | tatra patatīti tādṛśī tatsādhyatvāt | "siṃhī" cedṛśī bhavati | "śiśirā" āmukhe santāpaharitvāt | "tīkṣṇāśayāḥ"13 kaṭhinacintāḥ14 | "āśrayaḥ" yasyāḥ | sā ||MT_1,12.19||


#13 Ś4: °śayā
#14 Ś4: °ntā



     nānayopahatārthinyā durādhiparipīnayā /
     paśyāmy abhavyayā lakṣmyā kiñcid duḥkhād ṛte sukham //MU_1,12.20//

"upahatān" ajñānabādhitān15 | "arthate" ālambanatvena kāṅkṣatīti tādṛśyā ||MT_1,12.20||


#15 Ś4: °tāt


     dvāreṇotsāritā lakṣmīḥ punar eti tamo'riṇā /
     aho vata hṛtasthānā nirlajjā durjanāspadā //MU_1,12.21//

"tamo'riṇā" gehāntargatatamonivāraṇārthaṃ kalpitena16 kṣudradvāreṇa ||MT_1,12.21||

sargāntaślokena śrīnindāṃ samāpayati

     manoramā karṣati cittavṛttiṃ
     kadaryasādhyā kṣaṇabhaṅgurā ca /
     vyālāvalīgarbhanivṛttadehā17
     śvabhrotthitā puṣpalateva lakṣmīḥ //MU_1,12.22//

"kadaryasādhyā" kukarmasādhyā | śrīpakṣe "vyālāvalī" duḥkhāvalī | iti śivam ||MT_1,12.22||


#16 Ś4: kalpa°
#17 N11: vyā(lī)*lā*valī(raṃ)*ga*rbha°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe dvādaśaḥ sargaḥ || 1,12 ||



evaṃ śrīnindāṃ kṛtvā jīvitanindāṃ karoti

     āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram /
     unmattam iva santyajya yāty akāṇḍe śarīrakam //MU_1,13.1//

"āyuḥ" jīvitaṃ | "yātī"ti sambandhaḥ | "akāṇḍe" asamaye | tatsammatirūpaṃ samayam ullaṅghyeti yāvat ||MT_1,13.1||

     viṣayāśīrviṣāsaṅgaparijarjaracetasām /
     aprauḍhātmavivekānām1 āyur āyāsakāraṇam //MU_1,13.2//

spaṣṭam ||MT_1,13.2||


#1 Ś4: °tmāvi°; N11: °tm(ā)avi°


     ye tu vijñātavijñeyā viśrāntā vitate pade /
     bhāvābhāvasamāśvastā āyus teṣāṃ sukhāyate //MU_1,13.3//

"viśrāntā" ātmatve niścitāḥ | "vitate" aparimite | "bhāvābhāveṣu" pravāhāgateṣu nāśotpādeṣu | "samāśvastāḥ" svabhāvād apracyutāḥ ||MT_1,13.3||

     vayam parimitākārapariniṣṭhitaniścayāḥ /
     saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ //MU_1,13.4//

"parimitaḥ" pārimityayuktaḥ | yaḥ2 "ākāraḥ" dehādirūpaḥ ākāraḥ | tatra "pariniṣṭhitaḥ" niṣṭhāṃ3 gataḥ | "niścayaḥ" ātmaniścayaḥ | yeṣāṃ | te | "nirvṛtir"4 hi aparimitasvarūpaniṣṭhatvam iti bhāvaḥ ||MT_1,13.4||


#2 Ś4: ya
#3 N11: °ṣṭh*ā*ṃ
#4 N11, Ś4: °vṛttir



     yujyate veṣṭanaṃ vāyāv ākāśasya ca5 khaṇḍanam /
     grathanaṃ ca taraṅgāṇām āsthā nāyuṣi yujyate //MU_1,13.5//

"āsthā" dṛḍhatāviśvāsaḥ ||MT_1,13.5||


#5 Ś4: om.


     pelavaṃ śaradīvābhram asneham iva dīpakam /
     taraṅgakam ivālolaṃ gatam evopalakṣyate //MU_1,13.6//

āyur iti śeṣaḥ | "pelavaṃ" laghu ||MT_1,13.6||

     taraṅgapratibimbenduṃ6 taḍitpuñjaṃ nabho'mbudam /
     grahītum āsthām badhnāmi na tv āyuṣi gatasthitau //MU_1,13.7//

spaṣṭam ||MT_1,13.7||


#6 N11: °eduṃ


     aviśrāntamanāḥ śūnyam āyur ātatam īhate /
     duḥkhāyaiva vimūḍho 'ntar garbham aśvatarī yathā //MU_1,13.8//

"aśvatarī" kharastriyām aśvāj jātā vaḍavā | tasyā "garbhaḥ" kukṣipāṭanaṃ vinā na niryāti ||MT_1,13.8||

     saṃsārasaṃsṛtāv ambhaḥpheno 'smin sargasāgare /
     kāyavallyāṃ raso rājañ jīvitam me na rocate //MU_1,13.9//

"sargasāgare" kathambhūte | "saṃsāre" "saṃsṛtiḥ" saṃsaraṇaṃ | yasya | tādṛśe | "ambhaḥphenaḥ" ambhovikāraḥ phenaḥ | daśaratham prati iyam uktiḥ ||MT_1,13.9||

     prāpyaṃ samprāpyate yena bhūyo yena na śocyate /
     parāyā nirvṛteḥ7 sthānaṃ yat taj jīvitam ucyate //MU_1,13.10//

"parāyā" utkṛṣṭāyāḥ ||MT_1,13.10||


#7 Ś4: °vṛtteḥ


     taravo 'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ /
     sa jīvati mano yasya mananena na jīvati //MU_1,13.11//

"mananena" bhogānusandhānena ||MT_1,13.11||

     jātās ta eva jagati jantavaḥ sādhujīvitāḥ /
     ye punar neha jāyante śeṣā jānīta gardabhāḥ //MU_1,13.12//

yūyaṃ "jānīta" | kim ity apekṣāyām āha | "śeṣā" iti | "śeṣā" "gardabhāḥ" bhavanti ||MT_1,13.12||

     bhāro 'vivekinaḥ śāstram bhāro jñānaṃ ca rāgiṇaḥ /
     aśāntaṃ ca mano bhāro bhāro 'nātmavido vapuḥ //MU_1,13.13//

"avivekinaḥ" vivekarahitasya | "bhāra"tvaṃ ca "śāstrā"deḥ samyagjñānādyarthakriyākāritvābhāvena jñeyam ||MT_1,13.13||

     rūpam āyur mano buddhir ahaṅkāras tathehitam /
     bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ //MU_1,13.14//

"durdhiyaḥ" buddhirahitasya | buddhirahito hi "rūpā"dau samatayā pāravaśyaṃ yāti | tataś ca duḥkhe nimajjati ||MT_1,13.14||

     aviśrāntamanaḥpūrṇam āpadām paramāspadam /
     nīḍo rogavihaṅgānām āyur āyāsanaṃ dṛḍham //MU_1,13.15//

"āyuḥ" kathambhūtam | "aviśrāntam" paramapadaviśrāntirahitaṃ | yan "manas" | tena "pūrṇam" ||MT_1,13.15||

     pratyahaṃ khedam utsṛjya śanair alam anāratam /
     āśv eva janmanaḥ śvabhraṃ kālena vinikhanyate //MU_1,13.16//

kālanāśyatvaṃ8 hi āyuṣaḥ prasiddham ||MT_1,13.16||


#8 Ś4: °nāśi°; N11: °nāś(ya)*i*°


     śarīrabilaviśrāntair viṣadāhapradāyibhiḥ /
     rogair nipīyate raudrair vyālair iva vanānilaḥ //MU_1,13.17//

āyur iti śeṣaḥ ||MT_1,13.17||

     prasuvānair avacchedaṃ tucchair antaravāsibhiḥ /
     duḥkhair ākṛṣyate krūrair ghuṇair iva jaraddrumaḥ //MU_1,13.18//

"avacchedaṃ" chedanam | "prasuvānair" utpādayadbhiḥ | "ākṛṣyate" svavaśaṃ nīyate ||MT_1,13.18||

     nūnaṃ nigiraṇāyāśu ghanagarvam anāratam /
     ākhur mārjārakeṇeva maraṇenāvalokyate //MU_1,13.19//

"avalokyate" kadā etat grase iti dṛśyate ||MT_1,13.19||

     garvādiguṇagarbhiṇyā śūnyayāśaktivaśyayā /
     annam mahāśaneneva jarasā parijīryate //MU_1,13.20//

"aśaktivaśyayā" aśaktigrastayā ||MT_1,13.20||

     dinaiḥ katipayair eva parijñāya gatādaram /
     durjanaḥ sajjaneneva yauvanenāvamucyate //MU_1,13.21//

spaṣṭam ||MT_1,13.21||

     vināśasuhṛdā nityaṃ jarāmaraṇabandhunā /
     rūpaṃ śiḍgavareṇeva kṛtāntenābhilaṣyate //MU_1,13.22//

spaṣṭam ||MT_1,13.22||

sargāntaślokena jīvitanindāṃ samāpayati

     sthiratayā sukhahāritayā tayā
     satatam ujjhitam uttama phalgu ca /
     jagati nāsti tathā guṇavarjitam
     maraṇamārjitam9 āyur idaṃ yathā //MU_1,13.23//

"uttame"ty āmantraṇam | "phalgu" niḥsāram | "maraṇena" "mārjitaṃ" saṅkṣiptam | iti śivam ||MT_1,13.23||


#9 Ś4: °ramā°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe trayodaśaḥ sargaḥ || 1,13 ||



1adhunāhaṅkāranindām prastauti

     mudhaivābhyutthito mohān mudhaiva parivardhate /
     mithyāmayena bhīto 'smi durahaṅkāraśatruṇā //MU_1,14.1//

"mithyāmayena" mithyāsvarūpeṇa ||MT_1,14.1||


#1 N11: oṃ


     ahaṅkāravaśād eva doṣakośaḥ kadarthanām /
     dadāti dīnadīnānāṃ saṃsāro vividhākṛtiḥ //MU_1,14.2//

"kadarthanāṃ" duḥkham ||MT_1,14.2||

     ahaṅkāravaśād āpad ahaṅkārād durādhayaḥ /
     ahaṅkāravaśād īhāpy ahaṅkāro mahāmayaḥ //MU_1,14.3//

"īhā" bhogārthaṃ ceṣṭā ||MT_1,14.3||

     tam ahaṅkāram āśritya paramaṃ ciravairiṇam /
     na bhuñje na pibāmy ambhaḥ kim u bhogān bhaje mune //MU_1,14.4//

spaṣṭam ||MT_1,14.4||

     saṃsārarajjur ādīrghā mama cetasi mohinī /
     tatāhaṅkāradoṣeṇa kirāteneva vāgurā //MU_1,14.5//

"ahaṅkāradoṣeṇā"haṅkārākhyena doṣeṇa ||MT_1,14.5||

     yāni duḥkhāni dīrghāṇi viṣamāṇi mahānti ca /
     ahaṅkārāt prasūtāni tāny agāt khadirā iva //MU_1,14.6//

"agāt" parvatāt ||MT_1,14.6||

     śamendoḥ saiṃhikeyāsyaṃ guṇipadmamahāśanim /
     jñānameghaśaratkālam ahaṅkāraṃ tyajāmy aham //MU_1,14.7//

spaṣṭam ||MT_1,14.7||

ahaṅkāratyāgam eva karoti

     nāhaṃ rāmo na me vāñchā bhāveṣu na ca me manaḥ /
     śānta āsitum icchāmi svātmany eva jino yathā //MU_1,14.8//

dehasyaiva rāmatvāt | mama cinmātratvād iti bhāvaḥ | "śāntaḥ" ahaṅkārarahitaḥ ||MT_1,14.8||

     ahaṅkāravaśād yad yan mayā bhuktaṃ kṛtaṃ hṛtam /
     sarvaṃ tat tad avastv eva vastv ahaṅkārariktatā //MU_1,14.9//

"ahaṅkārariktatā" ahaṅkārarāhityam ||MT_1,14.9||

     aham ity asti ced brahmann aham āpadi duḥkhitaḥ /
     sampatsu sukhitas tasmād anahaṅkāritā dhanaḥ //MU_1,14.10//

dhanayuktasya eva hi āpatsu sampatsu ca duḥkhādisparśo na bhavatīti pūrvavākye2 bhāvaḥ | phalitam āha "tasmād" iti3 | "tasmāt" tato hetoḥ | "anahaṅkāritā dhanaḥ" dhanam bhavati | dehātmatve niścitaḥ puruṣo hi dehārtham bhogajālam icchan bhogarāhityarūpāyām āpadi duḥkhī bhavati | tatsampattirūpāyāṃ sampadi sukhī bhavati | cinmātrātmatve niścito 'haṃ na tādṛśo bhavāmīti bhāvaḥ4 ||MT_1,14.10||


#2 N11: *pūrvavākye*
#3 Ś4 om. phalitam āha; vgl. jedoch nächste FN. N11: *phalitam āha*
#4 Ś4: phalitam āha; N11: (phalitam āha)



     ahaṅkāram parityājya mune śāntamanās tathā /
     avatiṣṭhe gatodvego bhogaughe 'bhaṅgurāspadam //MU_1,14.11//

"avatiṣṭhe" tiṣṭhāmi | "ahaṅkāraṃ" kathambhūtam | "bhogaughe" bhogasamūhe | "abhaṅgurāspadam" anaśvarapratiṣṭham ||MT_1,14.11||

     brahman yāvad ahaṅkāravāridaḥ pravijṛmbhate /
     tāvad vikāsam āyāti tṛṣṇākuṭajamañjarī //MU_1,14.12//

spaṣṭam ||MT_1,14.12||

     ahaṅkāraghane śānte tṛṣṇānavataḍillatā /
     śāntadīpaśikhāvṛttyā kvāpi yāsyati satvaram //MU_1,14.13//

spaṣṭam ||MT_1,14.13||

     ahaṅkāramahāvindhye manomattamataṅgajaḥ /
     visphūrjati ghanāsphoṭaiḥ stanitair iva vāridaḥ //MU_1,14.14//

"visphūrjati" vilasati | "ghanāsphoṭaiḥ" niviḍakarṇatālaiḥ ||MT_1,14.14||

     iha dehamahādaryāṃ5 ghanāhaṅkārakesarī /
     yo 'yam ullasati sphāraṃ tenedaṃ jagad ātatam //MU_1,14.15//

anahaṅkāritve hi sad api jagan nāsti apekṣāviṣayatvābhāvāt ||MT_1,14.15||


#5 Ś4: °ham ahaṃ darpāṃ; N11: °maha°


     tṛṣṇātantulavaprotā bahujanmaparamparā /
     ahaṅkārograśiḍgena kaṇṭhe muktāvalī kṛtā //MU_1,14.16//

"śiḍgo" hi "tantuprotām" "muktāvalīṃ" "kaṇṭhe" karoti ||MT_1,14.16||

     putradārakalatrāṇi tantram mantravivarjitam /
     prasāritam aneneha durahaṅkāravairiṇā //MU_1,14.17//

spaṣṭam ||MT_1,14.17||

     pramārjite 'ham ity asmin pade svayam akhidyatā /
     pramārjitā bhavanty eva sarvā eva durādhayaḥ //MU_1,14.18//

spaṣṭam ||MT_1,14.18||

     aham ity ambude śānte śanaiḥ suśamaśālini /
     manomananasammohamihikā kvāpi gacchati //MU_1,14.19//

"manasaḥ" yaḥ "mananasammohaḥ" mananarūpaḥ | sa eva "mihikā" nīhāraḥ ||MT_1,14.19||

     nirahaṅkāravṛtter me maurkhyāc chokena sīdataḥ /
     yat kiñcid ucitam brahmaṃs tad ākhyātum ihārhasi //MU_1,14.20//

prathamam ahaṅkāraṃ svayam eva tyajāmi | paścāt tvaduktaṃ karomīti bhāvaḥ ||MT_1,14.20||

sargāntaślokenāhaṅkāranindāṃ samāpayati

     sarvāpadāṃ nilayam adhruvam antarastham
     unmuktam uttamaguṇena na saṃśrayāmi /
     yatnād ahaṅkṛtipadam parito 'tiduḥkham
     śeṣeṇa māṃ samanuśādhi mahānubhāva //MU_1,14.21//

"ahaṅkṛtipadam" ahaṅkṛtyākhyaṃ sthānam | "śeṣeṇe"ti ahaṅkārāśrayaṇaṃ tyaktvā yat kiñcit samājñāpayasi tat sampādayāmīti bhāvaḥ | ahaṅkāraś ca idantāviṣayatvayogye dehe ahantāviṣayatvasañjananaṃ6 jñeyam | iti śivam ||MT_1,14.21||


#6 Ś4: °tvāsañ°; N11: °tv*ā*saṃjanaṃ


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe caturdaśaḥ sargaḥ || 1,14 ||



evam ahaṅkāranindāṃ kṛtvā cittanindām prastauti

     doṣair jarjaratāṃ yātaṃ satkāryād āryasevitāt1 /
     vātāttapiñchalavavac2 cetaś calati cañcalam //MU_1,15.1//

"doṣaiḥ" rāgādidoṣaiḥ | "satkāryāt" "calati" satkārye sthairyeṇa na tiṣṭhatīty arthaḥ ||MT_1,15.1||


#1 Ś4: °tam
#2 Ś4: °piccha°; N11: °lavavaś



     itaś cetaś ca suvyagraṃ vyartham3 evābhidhāvati /
     dūrād dūrataraṃ dīnaṃ grāme kauleyako yathā //MU_1,15.2//

"kauleyakaḥ" śvā ||MT_1,15.2||


#3 N11: vya(kta)*rtha*m


     na prāpnoti kvacit kiñcit prāptair api mahādhanaiḥ /
     nāntaḥ sampūrṇatām eti karaṇḍaka ivāmbubhiḥ //MU_1,15.3//

kiñcit prāpto4 hi punaḥ kiñcid "api" na prārthayed iti bhāvaḥ ||MT_1,15.3||


#4 Ś4: °pno


     nityam eva manaḥ śūnyaṃ kadāśāvāgurāvṛtam /
     na manāṅ nirvṛtiṃ5 yāti mṛgo6 yūthād iva cyutaḥ //MU_1,15.4//


#5 Ś4: nivṛ°
#6 Ś4: mṛgyo



"śūnyaṃ" niḥsāram ||MT_1,15.4||

     taraṅgataralāṃ7 vṛttiṃ dadhad ālūnaśīrṇatām /
     parityajya kṣaṇam api na mano yāti nirvṛtim //MU_1,15.5//


#7 Ś4: taraga°


"ālūnaśīrṇatāṃ" hastasparśāsahatvam | maticāñcalyam8 iti yāvat ||MT_1,15.5||


#8 N11: (i)ati°; Ś4: ati


     mano mananavikṣubdhaṃ diśo daśa vidhāvati /
     mandarāhananodbhūtaṃ kṣīrārṇavapayo yathā //MU_1,15.6//

"mananavikṣubdham" bhogānusandhānakṣubdham ||MT_1,15.6||

     kallolakalanāvartam māyāmakaramālitam /
     na niroddhuṃ samartho 'smi manomohamahārṇavam //MU_1,15.7//

"kallola"rūpā yā "kalanā" saṅkalpaḥ | saiv"āvartaḥ" yasya | tat | "māyā" viparyayajñānam ||MT_1,15.7||

     bhogadūrvāṅkurākāṅkṣī9 śvabhrapātam acintayan /
     manohariṇako brahman dūraṃ viparidhāvati //MU_1,15.8//

spaṣṭam ||MT_1,15.8||


#9 Ś4: °ṅkura°


     na kadācana me cetas tām ālūnaviśīrṇatām /
     tyajaty ākulayā10 vṛttyā11 cañcalatvam ivārṇavaḥ //MU_1,15.9//

"ālūnaviśīrṇatāṃ" hastasparśāsahatvaṃ12 | maticāñcalyam13 iti yāvat ||MT_1,15.9||


#10 N11: °l(ā)a*yā*
#11 Ś4: °ttyā (cintānicayacañcuram)
#12 N11, Ś4: hastā°
#13 Ś4: ati°



     cetaś cañcalayā vṛttyā cintānicayacañcuram /
     dhṛtim badhnāti naikatra kesarī pañjare yathā //MU_1,15.10//

"cintānicayena" cintāsamūhena | "cañcuraṃ" nirbharam ||MT_1,15.10||

     mano moharathārūḍhaṃ śarīrāc chamatāsukham /
     haraty upagatodyogaṃ haṃsaḥ kṣīram ivāmbhasaḥ //MU_1,15.11//

spaṣṭam ||MT_1,15.11||

     analpakalpanātalpe nilīnāś cittavṛttayaḥ /
     munīndra na prabudhyante tena tapto 'ham ākulaḥ //MU_1,15.12//

kalpanāgrastam14 eva sadāsanmano15 'stīti bhāvaḥ ||MT_1,15.12||


#14 Ś4: °pra°
#15 N11: °sa*nma*(da)no



     kroḍīkṛtadṛḍhagranthitṛṣṇāsūtrombhitātmanā /
     vihago jālakeneva brahman baddho 'smi cetasā //MU_1,15.13//

"granthayo" 'tra rāgādirūpā jñeyāḥ ||MT_1,15.13||

     satatāmarṣadhūmena cintājvālābilena ca /
     vahnineva tṛṇaṃ śuṣkam mune dagdho 'smi cetasā //MU_1,15.14//

"satatam amarṣaḥ" krodha eva | "dhūmaḥ" yasya | tādṛśena ||MT_1,15.14||

     krūreṇa jaḍatāṃ yātas tṛṣṇābhāryānugāminā /
     śavaḥ kauleyakeneva brahman bhukto 'smi cetasā //MU_1,15.15//

spaṣṭam ||MT_1,15.15||

     taraṅgataralāsphālavṛttinā jaḍarūpiṇā /
     taṭavṛkṣa ivaughena brahman nīto 'smi cetasā //MU_1,15.16//

"taraṅga"vat "taralāsphālā" atyantacañcalā | "vṛttiḥ" yasya | tādṛśena ||MT_1,15.16||

     avāntaranipātāya śūnyenākramaṇāya ca /
     tṛṇaṃ16 caṇḍānileneva dūre nunno 'smi cetasā //MU_1,15.17//


#16 N11: °ṇ(ā)aṃ


"avāntareṣu" bhogarūpeṣu paramaviśrāntirahiteṣu padeṣu17 | yaḥ "nipātas" | tasmai | "ākramaṇāya" ākramaṇārthaṃ | "śūnyene"ti manoviśeṣaṇam ||MT_1,15.17||


#17 Ś4: om. padeṣu


     saṃsārajaladher asmān nityam uttaraṇonmukhaḥ /
     setuneva payaḥpūro rodhito 'smi kucetasā //MU_1,15.18//

spaṣṭam ||MT_1,15.18||

     pātālād gacchatā pṛṣṭham pṛṣṭhāt pātālagāminā /
     kūpakāṣṭhaṃ kudāmneva veṣṭito 'smi kucetasā //MU_1,15.19//

spaṣṭam ||MT_1,15.19||

     mithyaiva sphārarūpeṇa18 vicāraviśarāruṇā /
     bālo vetālakeneva gṛhīto 'smi svacetasā //MU_1,15.20//


#18 N11, Ś4: sthāra°


"gṛhītaḥ" svavaśīkṛtaḥ ||MT_1,15.20||

     vahner uṣṇataraḥ19 śailād api kaṣṭatarakramaḥ /
     vajrād api dṛḍho brahman durnigrahamanograhaḥ //MU_1,15.21//

"kaṣṭataraḥ" "kramaḥ" ullaṅghanaṃ yasya | saḥ "kaṣṭatarakramaḥ" | "durnigrahaṃ"20 duḥkhena nirgrahītuṃ śakyaṃ | yat "manaḥ" | tasya "grahaḥ" grahanaṃ | "durnigrahamanograhaḥ" ||MT_1,15.21||


#19 Ś4: °tarāc
#20 Ś4: °grahaḥ



     cetaḥ patati kāryeṣu vihagaś cāmiṣeṣv iva /
     kṣaṇena viratiṃ yāti bālaḥ krīḍanakād iva //MU_1,15.22//

spaṣṭam ||MT_1,15.22||

     jaḍaprakṛtir ālolo vitatāvartavṛttimān /
     mano'bdhir īhitavyālo dūrān nayati tāta mām //MU_1,15.23//

"jaḍaprakṛtiḥ" jaḍasvabhāvaḥ śītaprakṛtiś ca | "vitatāvartā" eva "vṛttayaḥ" yasya | saḥ | "īhitāni" kāṅkṣitāni eva "vyālāḥ" sarpāḥ | yasya | saḥ | ceṣṭāyuktasarpāś21 ca yasmin | saḥ22 | "dūrān" "nayati" nānāviṣayeṣu bhramayati23 ||MT_1,15.23||


#21 N11, Ś4: °rpaś
#22 Ś4: om. saḥ
#23 Ś4: °ma*ya*ti



yadīdṛśam manas tavāsti tarhi tasya24 nigrahaṃ kurv ity | atrāha

     apy abdhipānān mahataḥ sumerūllaṅghanād25 api /
     api vahnyaśanāt sādho viṣamaś cittanigrahaḥ //MU_1,15.24//

spaṣṭam ||MT_1,15.24||


#24 Ś4: tasya tarhi
#25 Ś4: samerūlaṅ°



nanu cittanigraho duḥsādhya26 eva bhavatu | kiṃ tena setsyatīty | atrāha27

     cittaṃ kāraṇam arthānāṃ tasmin sati jagattrayam /
     tasmin kṣīṇe jagat kṣīṇaṃ tac cikitsyam prayatnataḥ //MU_1,15.25//

spaṣṭam ||MT_1,15.25||


#26 N11: cittraṃ ... °sādha
#27 Ś4: ātrā°



     cittād imāni sukhaduḥkhaśatāni nūnam
     abhyāgatāny agavarād iva kānanāni /
     tasmin vivekavaśatas tanutām prayāte
     manye mune nipuṇam eva galanti tāni //MU_1,15.26//

"imāni" anubhūyamānāni | "agavarāt" parvataśreṣṭhāt | "nipuṇaṃ" samyak ||MT_1,15.26||

sargāntaślokena cittanindāṃ samāpayati

     sakalaguṇajayāśā yatra baddhā mahadbhis
     tam arim iha vijetuṃ cittam abhyutthito 'ham /
     vigataratitayāntar nābhinandāmi lakṣmīṃ28
     jaḍamalinaviśālām meghamālām ivenduḥ //MU_1,15.27//

"yatra" yasmin manasi | "abhyutthitaḥ" udyogayukto jātaḥ | iti śivam ||MT_1,15.27||


#28 Ś4: °kṣmī


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe pañcadaśaḥ sargaḥ || 1,15 ||



evam manonindāṃ kṛtvā tṛṣṇānindām prastauti

     hārdāndhakāraśarvaryā tṛṣṇayeha durantayā /
     caranti cetanākāśe doṣakauśikapaṅktayaḥ //MU_1,16.1//

"cetanākāśe" cittākāśe | "doṣāḥ" rāgādayaḥ | yuktaṃ ca śarvaryāṃ kauśikaca-raṇam ||MT_1,16.1||

     antardāhapradāyinyā samūḍharasamārdavaḥ /
     paṅka ādityadīptyeva śoṣaṃ nīto 'smi cintayā //MU_1,16.2//

"samūḍhaṃ" dhṛtaṃ | "rasamārdavam" āsvādakṛtaṃ jalakṛtaṃ1 ca mārdavaṃ ye-na | saḥ | "cintā" cātra tṛṣṇā eva jñeyā2 | tṛṣṇāyāḥ3 cintārūpatvānapāyāt | evam uttaratrāpi jñeyam ||MT_1,16.2||


#1 Ś4: om. jalakṛtaṃ
#2 Ś4: °yaḥ
#3 Ś4: °yā



     mama cittamahāraṇye vyāmohatimirākule /
     śūnye tāṇḍavinī mattā bhṛśam āśā piśācikā //MU_1,16.3//

"āśā" tṛṣṇā ||MT_1,16.3||

     rajoracitanīhārā kāñcanāvacayojjvalā /
     nūnaṃ vikāsam āyāti cintā me 'śokamañjarī //MU_1,16.4//

"nūnaṃ" niścaye | "cintā" "aśokamañjarī" "me" "vikāsam" "āyāti" | kathambhūtā | "rajasā" svayam utpāditena lobhena | "racitaḥ" "nīhāraḥ" jāḍyaṃ yayā | sā | "rajasā" parā-geṇa | "racitaḥ" utpāditaḥ | "nīhāraḥ" yayā seti ca | "kāñcanāvacayena" kāñcanasaṅgraheṇa | "ujjvalā" jvalantī | kāñcanāvacayavat ujjvalā ca ||MT_1,16.4||

     alam antar bhramāyaiṣā tṛṣṇā kavalitāśayā /
     āyātā vimalollāsam ūrmir ambunidhāv iva //MU_1,16.5//

"antar" manasi | "bhramāya" mithyājñānāya ||MT_1,16.5||

     uddāmakallolaravā dehādrau vahatīva me /
     taraṅgitatarākārā taratṛṣṇātaraṅgiṇī //MU_1,16.6//

tarantī cāsau tṛṣṇātaraṅgiṇī "taratṛṣṇātaraṅgiṇī" ||MT_1,16.6||

     vegaṃ saṃroddhum udito vātyayeva4 jarattṛṇam /
     nītaḥ kaluṣayā kvāpi dhiyāyaṃ cittacātakaḥ //MU_1,16.7//

"vegaṃ" svakīyaṃ vegaṃ | "dhiyā" tṛṣṇāviṣṭayā buddhyā ||MT_1,16.7||


#4 N11: °evā


     yāṃ yām aham adhītāsthām āśrayāmi guṇaśriyam /
     tāṃ tāṃ kṛntati me tṛṣṇā tantrīm iva kumūṣikā //MU_1,16.8//

"adhītāsthām" śikṣitadārḍhyaṃ5 | dṛḍhām iti yāvat ||MT_1,16.8||


#5 N11; Ś4: °ḍhyāṃ


     payasīva jaratparṇaṃ6 vāyāv iva jarattṛṇam /
     nabhasīva śaranmeghaś cintācakre bhramāmy aham //MU_1,16.9//

"cintācakre" tṛṣṇācakre ||MT_1,16.9||


#6 Ś4: tyar°


     gantum āspadam ātmīyam asamarthadhiyo7 vayam /
     cintājāle vimuhyāmo jāle śakunayo yathā //MU_1,16.10//

"ātmīyam āspadam" paramātmatattvākhyaṃ nijaṃ sthānam ||MT_1,16.10||


#7 Ś4: asartha°


     tṛṣṇābhidhānayā tāta dagdho 'smi jvālayā tathā /
     yathā dāhopaśamanam āśaṅke nāmṛtair api //MU_1,16.11//

spaṣṭam ||MT_1,16.11||

     dūraṃ dūram ito gatvā sametya ca punaḥ punaḥ /
     bhramaty āśu diganteṣu tṛṣṇonmattā turaṅgamī //MU_1,16.12//

spaṣṭam ||MT_1,16.12||

     jaḍasaṃsaṅgiṇī8 tṛṣṇā kṛtordhvādhogamāgamā /
     kṣubdhā granthimatī nityam araghaṭṭograrajjuvat //MU_1,16.13//

"granthimatī" rāgādigranthiyuktā ||MT_1,16.13||


#8 Ś4: °sargiṇī


     antar grathitayā dehe sambhramocchidyamānayā /
     rajjvevāśu balīvardas tṛṣṇayā vāhyate janaḥ //MU_1,16.14//

"dehe" śarīre | "sambhrameṇa" na tu yuktyā | "ucchidyamānayā" nāśayitum ārabdhayā | "vāhyate" yatra tatra nīyate ||MT_1,16.14||

     putradārakalatrāditṛṣṇayā9 nityakṛṣṇayā /
     khageṣv iva kirātyeha10 jālaṃ lokeṣu racyate //MU_1,16.15//

"putrādibhir" eva hi lokaḥ saṃsāre bandham āpnoti ||MT_1,16.15||


#9 Ś4: °trāṇi
#10 Ś4: °ratye°



     bhāyayaty api dhīreham andhayaty api sekṣaṇam /
     khedayaty api sānandaṃ tṛṣṇā kṛṣṇeva śarvarī //MU_1,16.16//

spaṣṭam ||MT_1,16.16||

     kuṭilā komalasparśā viṣavaiṣamyaśaṃsinī /
     dahaty api manāk spṛṣṭā11 tṛṣṇā kṛṣṇeva bhoginī //MU_1,16.17//

spaṣṭam ||MT_1,16.17||


#11 Ś4: sṛṣ°


     bhinatti hṛdayam puṃsām māyāmayavidhāyinī /
     daurbhāgyadāyinī dīnā tṛṣṇā kṛṣṇeva rākṣasī //MU_1,16.18//

"māyā" ev"āmayaḥ" rogas | taṃ karotīti tādṛśī | "daurbhāgyadāyinī" vaivarṇyakāriṇī ||MT_1,16.18||

     tandrātantrīgaṇaṃ kośe dadhānā pariveṣṭitam /
     nānande rājate brahmaṃs tṛṣṇājarjaravallakī //MU_1,16.19//

"tandrāḥ" viṣayeṣv avasādāḥ | tā eva "tantryas" | tāsāṃ "gaṇas" | taṃ "pariveṣṭitaṃ" samyak baddhaṃ | "ānande" viśrāntyavasthārūpe ānande nāṭye ca ||MT_1,16.19||

     nityam evātimalinā kaṭukonmādaśālinī /
     dīrghā tanvī ghanasnehā tṛṣṇāgahvaravallarī //MU_1,16.20//

"tṛṣṇā" eva "gahvaravallarī" śvabhralatā ||MT_1,16.20||

     anānandakarī śūnyā niṣphalātyartham unnatā /
     amaṅgalakarī krūrā tṛṣṇā kṣīṇeva mañjarī //MU_1,16.21//

"kṣīṇā mañjarī" nissārā mañjarī ||MT_1,16.21||

     anāvarjitacittāpi sarvam evānudhāvati /
     na cāpnoti phalaṃ kiñcit tṛṣṇā jīrṇeva kāminī //MU_1,16.22//

"anāvarjitacittā" aramyatvād avaśīkṛtajanahṛdayā ||MT_1,16.22||

     saṃsāranṛtte mahati nānārasasamākule /
     bhuvanābhogaraṅgeṣu tṛṣṇā jaraḍhanartakī //MU_1,16.23//

"nānārasāḥ" sukhādirūpāḥ śṛṅgārādirūpāś ca ||MT_1,16.23||

     jarā kusumitā rūḍhā pātotpātaphalāvaliḥ /
     saṃsārajaṅgale dīrghe tṛṣṇāviṣalatā tatā //MU_1,16.24//

"rūḍhā" prarohaṃ gatā ||MT_1,16.24||

     yan na śaknoti tatrāpi dhatte tāṇḍavitāṃ gatim /
     nṛtyaty ānandarahitaṃ tṛṣṇā jīrṇeva nartakī //MU_1,16.25//

spaṣṭam ||MT_1,16.25||

     bhṛśaṃ sphurati nīhāre śāmyaty āloka āgate /
     duḥkhaugheṣu padaṃ dhatte12 tṛṣṇācapalavarhiṇī //MU_1,16.26//

"nīhāre" mohe | "āloke" jñāne ||MT_1,16.26||


#12 N11, Ś4: datte


     jaḍakallolabahalā ciraṃ śūnyatarāntarā /
     kṣaṇam ullāsam āyāti tṛṣṇāprāvṛṭtaraṅgiṇī //MU_1,16.27//

"jaḍakallolaiḥ" jāḍyarūpaiḥ kallolaiḥ jalakallolaiś ca ||MT_1,16.27||

     naṣṭam utsṛjya tiṣṭhantaṃ vṛkṣād vṛkṣam ivā param /
     puruṣāt puruṣaṃ yāti tṛṣṇā loleva pakṣiṇī //MU_1,16.28//

"tṛṣṇā" "naṣṭam" "puruṣam" "utsṛjya" "puruṣāt" tasmān naṣṭāt puruṣāt | "param" anyarūpaṃ | "tiṣṭhantaṃ" sthitiyuktam | "puruṣam ā yāti" | kā "iva" | "pakṣiṇīva" | yathā "pakṣiṇī" "naṣṭaṃ vṛkṣam" parityajya "vṛkṣāt" tasmāt13 naṣṭāt | "aparam" anyarūpaṃ | "tiṣṭhantaṃ vṛkṣaṃ yāti" | tathety arthaḥ ||MT_1,16.28||


#13 Ś4: °smān


     padaṃ karoty alaṅghye 'pi tṛptāpi phalam īhate /
     ciraṃ tiṣṭhati naikatra tṛṣṇācapalamarkaṭī //MU_1,16.29//

spaṣṭam ||MT_1,16.29||

     idaṃ kṛtvedam āyāti sarvam evāsamañjasam /
     anārataṃ ca yatate tṛṣṇā ceṣṭeva daivikī //MU_1,16.30//

"daivikī" daivasambandhinī14 ||MT_1,16.30||


#14 N11: °badhi°


     kṣaṇam āyāti pātālaṃ kṣaṇaṃ yāti nabhastalam /
     kṣaṇam bhramati dikkuñje tṛṣṇāhṛtpadmaṣaṭpadī //MU_1,16.31//

spaṣṭam ||MT_1,16.31||

     sarvasaṃsāradoṣāṇāṃ15 tṛṣṇaikā dīrghaduḥkhadā /
     antaḥpurastham api yā yojayaty atisaṅkaṭe //MU_1,16.32//

"doṣāṇām" iti nirdhāraṇe ṣaṣṭhī | dīrghaduḥkhatvam evottarārdhena kathayati "antaḥpurastham" iti ||MT_1,16.32||


#15 Ś4: sarvaṃ


     prayacchati paraṃ jāḍyam paramālokarodhinī /
     mohanīhāragahanā tṛṣṇājaladamālikā //MU_1,16.33//

spaṣṭam ||MT_1,16.33||

     sarveṣāṃ jantujālānāṃ16 saṃsāravyavahāriṇām /
     pariprotamanomālās tṛṣṇā bandhanarajjavaḥ //MU_1,16.34//

spaṣṭam ||MT_1,16.34||


#16 N11: °nā


     vicitravarṇā viguṇā17 dīrghā malinasaṃsthitiḥ /
     śūnyāśūnyāspadā tṛṣṇā śakrakārmukadharmiṇī //MU_1,16.35//

malināspadatvaṃ śakrakārmukapakṣe meghāśrayatvena jñeyam ||MT_1,16.35||


#17 N11: °ṇ(ā)a; Ś4: °ṇa


     aśanir guṇasasyānām phalitā śarad āpade /
     himaṃ sampatsarojinyās tamasāṃ dīrghayāminī //MU_1,16.36//

tṛṣṇā kā | "āpade" āpadartham | "phalitā" "śarat" phalayuktā śarad | āpatpradety arthaḥ ||MT_1,16.36||

     saṃsāranāṭakanaṭī kāyālayavihaṅgamī /
     mānasāraṇyahariṇī smarasaṅgītavallakī //MU_1,16.37//

spaṣṭam ||MT_1,16.37||

     vyavahārābdhilaharī mohamātaṅgaśṛṅkhalā /
     mārganyagrodhasubhagā duḥkhakairavacandrikā //MU_1,16.38//

"mārge" "nyagrodha"cchāyāvat pariṇāmaduḥkhāvahety arthaḥ ||MT_1,16.38||

     jarāmaraṇaduḥkhānām ekā ratnasamudgikā /
     ādhivyādhivilāsānāṃ nityamattā vilāsinī //MU_1,16.39//

"samudgikā" peṭikā ||MT_1,16.39||

     kṣaṇam ālokavimalā sāndhakāralavā kṣaṇam /
     vyomavīthīsamā tṛṣṇā nīhāragahanā kṣaṇam //MU_1,16.40//

spaṣṭam ||MT_1,16.40||

     gacchatūpaśamaṃ tṛṣṇā kāryavyāyāmaśāntaye /
     tamī ghanatamaḥkṛṣṇā yathā rakṣonivṛttaye //MU_1,16.41//

"kārya"kṛtaḥ yaḥ "vyāyāmaḥ" | tasya "śāntaye" | "tamī" rātriḥ ||MT_1,16.41||

     tāvan muhyaty ayaṃ loko mūko vilulitāśayaḥ /
     yāvad evānusandhatte tṛṣṇāviṣaviṣūcikām //MU_1,16.42//

"viṣaviṣūcikā" viṣabhakṣaṇakṛto rogaviśeṣaḥ ||MT_1,16.42||

     loko 'yam akhilaṃ duḥkhaṃ cintayojjhita ujjhati /
     cintāviṣūcikāmantraś cintātyāgo hi kathyate //MU_1,16.43//

"duḥkhaṃ" cintāsvarūpaṃ duḥkhaṃ ||MT_1,16.43||

     tṛṇapāṣāṇakāṣṭhādi sarvam āmiṣaśaṅkayā18 /
     ādadhānā sphuraty19 antas tṛṣṇā matsyī hrade20 yathā //MU_1,16.44//

spaṣṭam ||MT_1,16.44||


#18 N11: āsi°
#19 N11, Ś4: °ranty
#20 N11: hṛde



     rogārtir aṅgagā tṛṣṇā gambhīram api mānavam /
     uttānatāṃ nayaty āśu sūryāṃśava ivāmbujam //MU_1,16.45//

"uttānatām" uttānapāṇitvaṃ | yācakabhāvam iti yāvat ||MT_1,16.45||

     aho bata mahac citraṃ tṛṣṇām api mahādhiyaḥ /
     duśchedām21 api kṛntanti vivekenāmalāsinā //MU_1,16.46//

spaṣṭam ||MT_1,16.46||


#21 N11: ducche°


     nāsidhārā na vajrāgnir na taptāyaḥkaṇārciṣaḥ /
     tathā tīkṣṇā yathā brahmaṃs tṛṣṇeyaṃ hṛdi saṃsthitā //MU_1,16.47//

spaṣṭam ||MT_1,16.47||

     kajjalāsitatīkṣṇāgrāḥ snehadīrghadaśāparāḥ /
     prakāśā22 dāhadasparśās tṛṣṇā dīpaśikhā iva //MU_1,16.48//

"kajjalāsitāś" ca tāḥ "tīkṣṇāgrāś" ca | "snehaḥ" rāgaḥ tailaṃ ca | "daśā" avasthā vartiś ca ||MT_1,16.48||


#22 N11, Ś4: °śāḥ


     api merūpamam prājñam api śūram api sthiram /
     tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam //MU_1,16.49//

"tṛṇīkaroti" laghūkarotīty arthaḥ ||MT_1,16.49||

     vistīrṇagahanā bhīmā ghanajālarajomayī /
     sāndhakārogranīhārā tṛṣṇā vindhyamahāṭavī //MU_1,16.50//

"vistīrṇā" cāsau "gahanā" ca | vindhyamahāṭavīpakṣe "vistīrṇāni gahanāni" yasyāḥ | seti | "ghanā" cāsau bandhakatvāt "jāla"rūpā ca | tādṛśī cāsau "rajomayī" ca rajoguṇamayī ca | meghajālena rajasā ca vyāptety23 aṭavīpakṣe | "sāndhakārā" ajñānāndhyayuktā | "ugranīhārā" kaṭhinamohayuktā ||MT_1,16.50||


#23 Ś4: rajasā vyāptyety


sargāntaślokena tṛṣṇānindāṃ samāpayati

     ekaiva sarvabhuvanāntaralabdhalakṣyā
     durlakṣatām24 upagataiva puraḥsthiteva /
     tṛṣṇā sthitā jagati cañcalavīcimāle
     kṣīrārṇavāmbupaṭale madhureva śaktiḥ //MU_1,16.51//

"durlakṣatām" "upagataivā"tyantāsattvād iti bhāvaḥ | "madhurā śaktiḥ" mādhuryākhyo guṇaḥ | iti śivam ||MT_1,16.51||


#24 Ś4: °lakṣya°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ṣoḍaśaḥ sargaḥ || 1,16 ||



1evaṃ tṛṣṇānindāṃ kṛtvā śarīranindām prastauti

     ārdrāntratantrīgahano vikārī paritāpavān /
     dehaḥ sphurati saṃsāre so 'pi duḥkhāya kevalam //MU_1,17.1//

"ārdrā" raktārdrāḥ | yāḥ "antratantryaḥ"2 | tābhiḥ "gahanaḥ" durgamaḥ | "vikārī" rogavān ||MT_1,17.1||


#1 N11: oṃ
#2 N11: °try(ā)aḥ



deham eva vistareṇa viśinaṣṭi3

     ajño 'pi tajjñasadṛśo valitātmacamatkṛtiḥ /
     yuktyā bhavyo 'py abhavyo me na jaḍo nāpi cetanaḥ //MU_1,17.2//

"ajño 'pi" pāṣāṇatulyatvenācetano 'pi | "tajjñasadṛśaḥ" pramātṛtvena bhāsamānatvāt | "valite"ti dehāhambhāvanayaiva param"ātmacamatkāro" vyavadhānaṃ yāti | "yuktyā" yogādirūpayā yuktyā | "bhavyo 'pi" śreṣṭho 'pi mokṣasādhanatvāt | "me abhavyaḥ" maddṛṣṭyābhavyaḥ ||MT_1,17.2||


#3 N11, Ś4: viśana°


     jaḍājaḍadṛśor madhye dolāyitadurāśayaḥ /
     na vivekī na mūḍhātmā moham eva prayacchati //MU_1,17.3//

"jaḍatve" pāṣāṇavat4 ceṣṭāśrayo na syāt | "ajaḍatve" grāhyatāṃ na yāyād iti bhāvaḥ ||MT_1,17.3||


#4 Ś4: °vac


     stokenānandām āyāti stokenāyāti khinnatām /
     nāsti dehasamaḥ śocyo nīco guṇabahiṣkṛtaḥ //MU_1,17.4//

"nīco" hi "stokenānandam āyāti khinnatāṃ" c"āyāti" ||MT_1,17.4||

     āgamāpāyinā nityaṃ dantakesaraśālinā /
     vikāsismitapuṣpeṇa pratikṣaṇam alaṅkṛtaḥ //MU_1,17.5//

spaṣṭam ||MT_1,17.5||

     bhujaśākhaughanamito5 dvijānustambhasusthitaḥ6 /
     locanālivanākrāntaḥ śiraḥpīṭhabṛhatphalaḥ //MU_1,17.6//

spaṣṭam ||MT_1,17.6||


#5 Ś4: °mi(mā)*to*
#6 N11: °ānnu°



     sravadasrurasasrotā7 hastapādasupallavaḥ /
     gulphavān kāryasaṅghātavihaṅgamatatāspadam //MU_1,17.7//

"kāryasaṅghātavihaṅgamānām tataṃ" vistīrṇam | "āspadam" ||MT_1,17.7||


#7 Ś1, Ś3: °asra°; N10: °asru°


     sacchāyo dehavṛkṣo 'yaṃ jīvapānthagaṇāspadam /
     kasyātmīyaḥ kasya para āsthānāsthe kilātra ke //MU_1,17.8//

"āsthānāsthe" iti upekṣā evātra yukteti bhāvaḥ ||MT_1,17.8||

     bhārasantāraṇārthena gṛhītāyām punaḥ punaḥ /
     nāvi dehalatāyāṃ ca kasya syād ātmabhāvanā //MU_1,17.9//

dehapakṣe "bhārasantāraṇārthena" saṃsārabhārasamāptaye | dehaṃ vinā hi saṃsāro naśyati ||MT_1,17.9||

     dehanāmni vane śūnye bahugartasamākule /
     tanūruhāsaṅkhyatarau viśvāsaṃ ko 'dhigacchati //MU_1,17.10//

"gartāḥ" atra viṣayāḥ ||MT_1,17.10||

     carmasnāyvasthivalite8 śarīrapaṭahe dṛḍhe /
     mārjāravad ahaṃ nāntas tiṣṭhāmy aviratadhvanau //MU_1,17.11//

"snāyavaḥ" sūkṣmanāḍyaḥ "paṭahā"ntare | "mārjāro" hi tatra "na" tiṣṭhati ||MT_1,17.11||


#8 Ś4: °āsthi°


     saṃsārāraṇyasaṃrūḍho vilasaccittamarkaṭaḥ9 /
     cintāmañjarikākāro dīrghaduḥkhaghuṇakṣataḥ //MU_1,17.12//

     tṛṣṇābhujaṅgamīdehaḥ kopakākakṛtālayaḥ /
     smitapuṣpo drumaḥ śrīmāñ śubhāśubhamahāphalaḥ //MU_1,17.13//

     suskandho dorlatājālo hastastabakasundaraḥ /
     pavanaspanditāśeṣasvāṅgāvayavapallavaḥ //MU_1,17.14//

     sarvendriyakhagādhāraḥ sujānuḥ sutvag unnataḥ /
     sarasacchāyayā yuktaḥ kāmapānthaniṣevitaḥ //MU_1,17.15//

     mūrdhni sañjanitādīrghaśiroruhatṛṇāvaliḥ /
     ahaṅkārajaradgṛddhakulāyasuṣirodaraḥ //MU_1,17.16//

     ucchinnavāsanājālamūlatvād durbalākṛtiḥ /
     vyāyāmaviramaḥ kāyavṛkṣo 'yaṃ na sukhāya me //MU_1,17.17//

"ahaṅkāra" eva "gṛddhaḥ" | tasya "kulāya"bhūtaṃ yat "suṣiraṃ" vivaraṃ | tat "udare" yasya | tat tādṛśaṃ | "durbalākṛtiḥ" śithilākṛtiḥ | "vāsanayā" ahambhāvena gṛhīta eva hi dehaḥ dṛḍhākṛtiḥ bhavati | "vyāyāmena" āghātena | "viramaḥ" nāśo yasya | tādṛśaḥ | kulakam10 ||MT_1,17.12-17||


#9 N11, Ś4: villa°
#10 N11: *kulakam*



     kalevaram ahaṅkāragṛhasthasya mahāgṛham /
     luṭhatv abhyetu11 vā sthairyaṃ kim anena mune hi me //MU_1,17.18//

na hi paragṛhasya luṭhane sthairye vā sukhaduḥkhe yukte iti12 bhāvaḥ ||MT_1,17.18||


#11 N11: °e*tu*
#12 N11: °kte *i*ti iti; Ś4: iti iti



     paṅktibaddhendriyapaśuṃ valgattṛṣṇāgṛhāṅganam /
     rajorañjitasarvāṅgaṃ neṣṭaṃ dehagṛham mama //MU_1,17.19//

anena dehasya grāmīṇagṛhasadṛśatvam uktam ||MT_1,17.19||

     kāṣṭhāsthikāṣṭhasaṅghaṭṭaparisaṅkaṭakoṭaram /
     antradāmabhir ābaddhaṃ neṣṭaṃ dehagṛham mama //MU_1,17.20//

"kāṣṭha" iti kāṣṭharūpam "asthikāṣṭhaṃ" | tasya yaḥ "saṅghaṭṭaḥ" niḥsandhibandham avasthānaṃ | tena "parisaṅkaṭaṃ" paritaḥ sambādhaṃ | "koṭaraṃ"13 yasya | tādṛśam | "antradāmabhir"14 antrarajjubhiḥ ||MT_1,17.20||


#13 N11: *koṭaraṃ*
#14 N11, Ś4: °dhāma°



     prasṛtasnāyutantrīkaṃ raktāmbukṛtakardamam15 /
     jarāmakkoladhavalaṃ neṣṭaṃ dehagṛham mama //MU_1,17.21//

spaṣṭam ||MT_1,17.21||


#15 Ś4: °ānu°


     citrakṛtyabhṛtānantaceṣṭāvaṣṭabdhasaṃsthiti16 /
     mithyāmohamahāsthūṇaṃ17 neṣṭaṃ dehagṛham mama //MU_1,17.22//

"citrakṛtyeṣu" nānāvidhakāryeṣu18 | "bhṛtāḥ" dhāritāḥ | yāḥ "anantaceṣṭāḥ" | tābhir "avaṣṭabdhā" bharitā | "saṃsthitiḥ" yasya | tat | gṛhapakṣe "citrakṛtyāni" ālekhyāni | "mithyāmohaḥ" mithyājñānam eva "mahāsthūṇā" yasya | tat tādṛśaṃ | mithyājñānenaiva hi deho dhāryate ||MT_1,17.22||


#16 N11: °sthiti(ḥ); Ś4: °sthitiḥ
#17 N11: °sthū(n)*l*aṃ; Ś4: °sthūnaṃ
#18 Ś4: °vikār°



     duḥkhārbhakakṛtākrandaṃ sukhaśayyāmanoharam /
     durīhādagdhadāsīkaṃ neṣṭaṃ dehagṛham mama //MU_1,17.23//

"sukhāny" eva "śayyāḥ" | tābhiḥ "manoharam" | "durīhāḥ" kutsitāḥ kāṅkṣā19 eva "dagdhadāsyaḥ" hatadāsyaḥ yasya ||MT_1,17.23||


#19 Ś4: kākṣā


     malāḍhyaviṣayivyūhabhāṇḍopaskarasaṅkaṭam20 /
     ajñānakṣāravalitaṃ neṣṭaṃ dehagṛham mama //MU_1,17.24//

"viṣayīṇi" indriyāṇi | "kṣāram" bhasma ||MT_1,17.24||


#20 N11, Ś4: mālā°


     gulphagulguluviśrāntajānūccastambhamastakam21 /
     dīrghadordārusudṛḍhaṃ neṣṭaṃ dehagṛham mama //MU_1,17.25//

"gulguluḥ"22 stambhādhārabhūtā śilā ||MT_1,17.25||


#21 Ś4: °guggu°
#22 Ś4: guggu°



     prakaṭākṣagavākṣāntaḥ krīḍatprajñāgṛhāṅganam /
     cintāduhitṛkam brahman neṣṭaṃ dehagṛham mama //MU_1,17.26//

spaṣṭam ||MT_1,17.26||

     mūrdhajacchādanacchannakarṇaśrīcandraśālikam /
     ādīrghāṅguliniryūhaṃ neṣṭaṃ dehagṛham mama //MU_1,17.27//

"channā" āvṛtā | "candraśālikā" śirogṛham | "niryūhaḥ" bahirgatadāru ||MT_1,17.27||

     sarvāṅgakuḍyasañjātaghanaromayavāṅkuram /
     saṃśūnyapīṭhapiṭhiraṃ neṣṭaṃ dehagṛham mama //MU_1,17.28//

"pīṭhapiṭhiram"23 madhyadeśaḥ ||MT_1,17.28||


#23 N11, Ś4: °ra°


     nakhorṇanābhanilayaiḥ śāram āraṇitāntaram24 /
     bhāṅkārakāripavanaṃ neṣṭaṃ dehagṛham mama //MU_1,17.29//

"nilayāḥ"25 ālayāḥ | "śāraṃ" śavalam ||MT_1,17.29||


#24 Ś4: °rani°
#25 N11, Ś4: °yaḥ



     praveśanirgamavyagravātavegam anāratam /
     vitatākṣagavākṣaṃ ca neṣṭaṃ dehagṛham mama //MU_1,17.30//

"vātaḥ" prāṇavātaḥ ||MT_1,17.30||

     jihvāmarkaṭikākrāntavadanadvārabhīṣaṇam /
     dṛṣṭadantāsthiśakalaṃ neṣṭaṃ dehagṛham mama //MU_1,17.31//

spaṣṭam ||MT_1,17.31||

     tvaksudhālepamasṛṇaṃ yantrasañcāracañcalam /
     manomandākhunotkhātaṃ neṣṭaṃ dehagṛham mama //MU_1,17.32//

"yantra"vad yaḥ "sañcāraḥ" | tena "cañcalam" ||MT_1,17.32||

     smitadīpaprabhābhāsi kṣaṇam ānandasundaram /
     kṣaṇaṃ vyāptam prabhāpūrair26 neṣṭaṃ dehagṛham mama //MU_1,17.33//

spaṣṭam ||MT_1,17.33||


#26 So auch Ś1, Ś3, N10


     samastarogāyatanaṃ valīpalitapattanam /
     sarvādhisāraṅgavanaṃ neṣṭam mama kalevaram //MU_1,17.34//

"sarvādhaya" eva "sārangāḥ" | teṣāṃ "vanam" ||MT_1,17.34||

     akṣarkṣakṣobhaviṣamā śūnyā niḥsārakoṭarā /
     tamogahanahṛtkuñjā neṣṭā dehāṭavī mama //MU_1,17.35//

"akṣāṇi" eva "ṛkṣās" | teṣāṃ yaḥ "kṣobhaḥ" | tena "viṣamā" | "tamaḥ" ajñānam andhakāraṃ ca ||MT_1,17.35||

     dehālayaṃ dhārayituṃ na śakto 'smi munīśvara /
     paṅkamagnaṃ samuddhartuṃ gajam alpabalo yathā //MU_1,17.36//

"dehālayaṃ" dehākhyaṃ gṛham ||MT_1,17.36||

     kiṃ śriyā kiṃ ca kāyena kim mānena kim īhayā /
     dinaiḥ katipayair eva kālaḥ sarvaṃ nikṛntati27 //MU_1,17.37//

spaṣṭam ||MT_1,17.37||


#27 Ś4: °kṛtanti


     raktamāṃsamayasyāsya sabāhyābhyantaram mune /
     nāśaikadharmiṇo brūhi keva kāyasya ramyatā //MU_1,17.38//

nāśasya ekaḥ dharmī "nāśaikadharmī" | tasya28 ||MT_1,17.38||


#28 Ś4: yasya


     maraṇāvasare kāyā jīvaṃ nānusaranti ye /
     teṣu tāta kṛtaghneṣu kevāsthā29 vata dhīmataḥ //MU_1,17.39//

spaṣṭam ||MT_1,17.39||


#29 Ś4: kaivā°


     mattebhakarṇāgracalaḥ kāyo lambāmbubhaṅguraḥ30 /
     na santyajati māṃ yāvat tāvad enaṃ tyajāmy aham //MU_1,17.40//

ahantāviṣayatvenāgrahaṇād iti bhāvaḥ ||MT_1,17.40||


#30 N11: °ābu°


     pavanaspandataralaḥ pelavaḥ kāyapallavaḥ /
     jarjaras tanuvṛttaś ca neṣṭo 'yaṃ31 kaṭunīrasaḥ //MU_1,17.41//

tanuś cāsau vṛttaś ca "tanuvṛttaḥ" ||MT_1,17.41||


#31 N11: naiṣṭo *yaṃ*; Ś4: naiṣṭo


     bhuktvā pītvā ciraṃ kālam bālapallavapelavam /
     tanutām ety ayatnena vināśam anudhāvati //MU_1,17.42//

ādau "tanutām" "eti" | tato '"yatnena" "vināśam" "anudhāvati" ||MT_1,17.42||

     tāny eva sukhaduḥkhāni bhāvābhāvamayāny asau /
     bhūyo 'py anubhavan kāyaḥ prākṛto hi na lajjate //MU_1,17.43//

spaṣṭam ||MT_1,17.43||

     suciram prabhutāṃ kṛtvā saṃsevya vibhavaśriyam /
     nocchrāyam eti na sthairyaṃ kāyaḥ kim iti pālyate //MU_1,17.44//

"kim iti" kimarthaṃ | "pālyate" rakṣyate ||MT_1,17.44||

     jarākāle jarām eti mṛtyukāle tathā mṛtim /
     samam eva viśeṣajña kāyo bhogidaridrayoḥ //MU_1,17.45//

he "viśeṣajña" | "bhogidaridrayoḥ" "kāyaḥ" "samam eva" nirviśeṣam eva | "jarākāle" "jarām"32 "eti" | "tathā" "mṛtikāle" "mṛtim" eti | ataḥ śarīrabhogasādhanārthaṃ33 yatno vyartha eveti bhāvaḥ ||MT_1,17.45||


#32 Ś4: je°
#33 Ś4: °sādhāraṇā°



     saṃsārāmbhodhijaṭhare tṛṣṇākuharakāntare /
     suptas34 tiṣṭhati mukteho mūko 'yaṃ kāyakacchapaḥ //MU_1,17.46//

"kacchapaḥ" kūrmaḥ | "kuharakaṃ" randhram35 ||MT_1,17.46||


#34 Ś4: °pnas
#35 N11: *kaccha° randhram*



     dahanaikārthayogyāni36 kāyakāṣṭhāni bhūriśaḥ /
     saṃsārābdhāv ivohyante kañcit37 teṣu naraṃ viduḥ //MU_1,17.47//

"dahanā"khyo yaḥ "ekaḥ arthaḥ" prayojanaṃ | tatra "yogyāni" | kañcit jñātajñeyajīvāśrayam ity arthaḥ | "teṣu" iti nirdhāraṇe saptamī | anye paśava iva iti38 bhāvaḥ ||MT_1,17.47||


#36 N11: raha°
#37 Ś4: kaś°
#38 N11: iveti



     dīrghadaurātmyacalayā nipātaphalayānayā /
     na dehalatayā kāryaṃ kiñcid asti vivekinaḥ //MU_1,17.48//

"nipātaphalayā" nāśaphalayā | "vivekinaḥ" ātmavicārayuktasya ||MT_1,17.48||

     majjan kardamakośeṣu jhagity evaṃ jarāṃ gataḥ /
     na jñāyate yāty acirāt kva kathaṃ dehadarduraḥ //MU_1,17.49//

"deha" eva "darduraḥ"39 bhekaḥ ||MT_1,17.49||


#39 N11, Ś4: °durāḥ


     niḥsārasakalārambhāḥ kāyāś capalavāyavaḥ /
     rajomārgeṇa gacchanto dṛśyante neha kenacit //MU_1,17.50//

"rajomārgeṇa" lobhamārgeṇa dhūlimargeṇa ca ||MT_1,17.50||

     vāyor dīpasya manaso gacchato jñāyate gatiḥ /
     āgacchataś ca bhagavan na śarīraśarasya naḥ //MU_1,17.51//

"naḥ" asmatsambandhina ity arthaḥ ||MT_1,17.51||

     baddhāśā ye śarīreṣu baddhāśā ye jagatsthitau /
     tān mohamadironmattān40 dhig dhig astu punaḥ punaḥ //MU_1,17.52//

spaṣṭam ||MT_1,17.52||


#40 N11: °ma(c)iro°, Ś4: °maciro°


     nāhaṃ dehasya no deho mama nāyam ahaṃ tathā /
     iti viśrāntacittā ye te mune puruṣottamāḥ //MU_1,17.53//

"ahaṃ tathā" tadvat | "ayaṃ" deho | nāsmi ||MT_1,17.53||

     mānāvamānabahulā bahulābhamanoramāḥ /
     śarīramātrabaddhāsthaṃ ghnanti doṣadṛśo naram //MU_1,17.54//

"doṣadṛśaḥ" rāgādirūpāḥ | "bahulābhamanorama"tvam āmukhe jñeyam ||MT_1,17.54||

     śarīrasaṅgaśāyinyā piśācyā peśalāṅgayā /
     ahaṅkāracamatkṛtyā chalena cchalitā vayam //MU_1,17.55//

śarīrotsaṅgeti vā pāṭhaḥ ||MT_1,17.55||

     prajñā varākī sarvaiva kāyabaddhāsthayānayā /
     mithyājñānakurākṣasyā chalitā kaṣṭam ekikā //MU_1,17.56//

rākṣasī hi ekakam eva cchalayati ||MT_1,17.56||

     na kiñcid api yasyāsti41 satyaṃ tena hatātmanā /
     citraṃ dagdhaśarīreṇa janatā vipralabhyate //MU_1,17.57//

"kiñcid api" vipralambhakaraṇaṃ kim api vastu | "vipralabhyate" vañcyate ||MT_1,17.57||


#41 N11: api [unleserlich] āsti; Ś4: api---sti; Ś1, Ś3: yasyāsti; N10: yasyāsya


     dinaiḥ katipayair eva nirjharāmbukaṇo yathā /
     pataty ayam ayatnena jarjaraḥ kāyapallavaḥ //MU_1,17.58//

spaṣṭam ||MT_1,17.58||

     kāyo 'yam acirāpāyo budbudo 'mbunidhāv iva /
     vyarthaṃ kāryaparāvarte parisphurati niṣphalaḥ //MU_1,17.59//

"kāryaparāvarte" saṃsāre ||MT_1,17.59||

     mithyājñānavikāre 'smin svapnasambhramapattane /
     kāye sphuṭatarāpāye kṣaṇam āsthā na me dvija //MU_1,17.60//

"svapnasambhramapattane" svapnasambhramadṛṣṭapattanatulye42 ity arthaḥ ||MT_1,17.60||


#42 Ś4: °lya


     taḍitsu śaradabhreṣu gandharvanagareṣu ca /
     sthairyaṃ yena vinirṇītaṃ sa viśvasiti vigrahe //MU_1,17.61//

"viśvasiti" viśvāsaṃ karoti ||MT_1,17.61||

sargāntaślokena śarīranindāṃ samāpayati

     satatabhaṅgurakāryaparamparā-
     vijayi jātajayaṃ śaṭhavṛttiṣu /
     sakaladoṣam idaṃ kukalevaraṃ
     tṛṇam ivāham upojjhya sukhaṃ sthitaḥ //MU_1,17.62//

"satatabhaṅgurāḥ" yāḥ "kāryaparamparāḥ" | tāsu "vijayaḥ" asyāstīti tādṛśaṃ | bhaṅgurakāryaparamparāsādhanam iti yāvat | ata eva "śaṭhavṛttiṣu" kutsitavyāpāreṣu | "jātajayam" | iti śivam ||MT_1,17.62||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe saptadaśaḥ sargaḥ43 || 1,17 ||


#43 N11, Ś4: °śo 'dhyāyaḥ



1evaṃ śarīranindāṃ kṛtvā tatprathamāvasthārūpasya bālyasya nindām prastauti

     labdhvāpi taralākāre kāryabhārataraṅgiṇi /
     saṃsārasāgare janma bālyaṃ duḥkāya kevalam //MU_1,18.1//

spaṣṭam ||MT_1,18.1||


#1 N11: oṃ; Ś4: namo rāmāya ||


tatkṛtaṃ duḥkham eva vistareṇa kathayati

     aśaktir āpadas tṛṣṇā mūkatā mūḍhabuddhitā /
     gṛdhnutā lolatā dainyaṃ sarvam bālye pravartate //MU_1,18.2//

spaṣṭam ||MT_1,18.2||

     roṣarodanaraudrīṣu dainyajarjaritāsu ca |
     daśāsu bandhanam bālyam ālānaṃ kariṇīṣv iva ||MT_1,18.3||

"daśāsv" iti vaiṣayike ādhāre saptamī | badhyate asminn iti "bandhanam" ||MT_1,18.3||

     na mṛtau na jarāroge na cāpadi na yauvane /
     tāś cintā na nikṛntanti2 hṛdayaṃ śaiśaveṣu3 yāḥ //MU_1,18.4//

jarā eva rogaḥ "jarārogas" | tasmin ||MT_1,18.4||


#2 Ś4: °kṛta°
#3 N11: śai(ṣa)śa°



     tiryagjātisamārambhaḥ sarvair evāvadhīritaḥ /
     lolo bālajanācāro maraṇād api duḥkhadaḥ //MU_1,18.5//

"tiryagjāti"vat "samārambhaḥ" yasya | saḥ | paśujātitulyasamārambha ity arthaḥ ||MT_1,18.5||

     pratibimbaṃ4 ghanājñānāṃ nānāsaṅkalpapelavam /
     bālyam ālūnasaṃśīrṇamanaḥ kasya sukhāvaham //MU_1,18.6//

"bālyaṃ" kathambhūtam | "ālūnasaṃśīrṇam" atyantacañcalaṃ | "manaḥ" yasmin | tat tādṛśam | "ghanājñānām" atyantajaḍānāṃ | "pratibimbaṃ" dṛṣṭāntaḥ ||MT_1,18.6||


#4 Ś4: °mbe


     jaḍaśyāmalayājasraṃ jātabhītyā pade pade /
     yad bhayaṃ śaiśave buddhyā kasyām āpadi tad bhavet //MU_1,18.7//

"buddhyā" "bhayaṃ" buddhikṛtam bhayaṃ | na kasyām apīti bhavaḥ ||MT_1,18.7||

     līlāsu durvilāseṣu durīhāsu durāśaye /
     paramam moham ādatte bālo balavadāpadam //MU_1,18.8//

"durāśaye" kutsite citte | "mohaṃ" kathambhūtam5 "balavatī" "āpad" yasmāt | tat tādṛśam ||MT_1,18.8||


#5 N11, Ś4: °bhūte


     vikalpakalilārambhaṃ durvilāsaṃ durāspadam /
     śaiśavaṃ śāsanāyaiva puruṣasya na śāntaye //MU_1,18.9//

"śāsanāya" māraṇāya6 | "śāntaye" sukhāya ||MT_1,18.9||


#6 N11: ma*ra*ṇā°


     ye doṣā ye durācārā duṣkramā ye durādhayaḥ /
     te sarve saṃsthitā bālye durgarta iva kauśikāḥ7 //MU_1,18.10//

"kauśikāḥ" ghūkāḥ8 ||MT_1,18.10||


#7 N11, Ś4: °kaḥ
#8 Ś4: kauśiko'lūkaḥ



     bālyaṃ ramyam iti vyarthabuddhayaḥ kathayanti ye /
     tān mūrkhapuruṣān brahman dhig astu hatacetasaḥ //MU_1,18.11//

spaṣṭam ||MT_1,18.11||

     yatra lolākṛti manaḥ parisphurati vṛttiṣu /
     trailokyarājyam api tat kathaṃ vahati tuṣṭaye //MU_1,18.12//

"trailokyarājyam" "api" trailokyarājyarūpam api | "vahati" prabhavati ||MT_1,18.12||

     sarveṣām eva sattvānāṃ sarvāvasthāsu caiva hi /
     manaś cañcalatām eti bālye daśaguṇaṃ mune //MU_1,18.13//

"tu"śabdo 'dhyāhāryaḥ | he "mune" | "bālye" tu "manaḥ" "daśaguṇaṃ" "cañcalatām" "eti" ||MT_1,18.13||

     manaḥ prakṛtyaiva calam bālyaṃ ca calatāvaram /
     tayoḥ saṃśliṣṭayoḥ tāta kenaivāntaḥ kucāpale //MU_1,18.14//

"calatāyāṃ varam" pradhānam | bahucalam ity arthaḥ | he "tāta" | "tayoḥ" manobālatayoḥ | "saṃśliṣṭayoḥ" satyoḥ | "kucāpale" "kenaiva" prakāreṇ"āntaḥ" avasānaṃ syāt | na kenāpīty arthaḥ ||MT_1,18.14||

     strīlocanais taḍitpuñjair jvālāmālais taraṅgakaiḥ /
     cāpalaṃ śikṣitam brahmañ śaiśavān manaso 'tha vā //MU_1,18.15//

"strīlocanā"dibhyo 'pi "śaiśavaṃ" calam iti bhāvaḥ ||MT_1,18.15||

     śaiśavaṃ ca manaś caiva sarvāsv eva hi vṛttiṣu /
     bhrātarāv iva lakṣyete satatam bhaṅgurasthitī //MU_1,18.16//

"bhaṅgurasthitī" calasthitī ||MT_1,18.16||

     sarvāṇi duṣṭabhūtāni sarve doṣā durāśayāḥ /
     bālyam evopajīvanti śrīmantam iva mānavāḥ //MU_1,18.17//

"durāśayāḥ" kaṭhināḥ | "upajīvanti" apekṣante ||MT_1,18.17||

     navaṃ navam prītikaraṃ na śiśuḥ pratyahaṃ yadi /
     prāpnoti tad asau yāti viṣavegasya mūrchanām //MU_1,18.18//

"navaṃ navaṃ" navīnaṃ navīnaṃ vastu ||MT_1,18.18||

     stokena vaśam āyāti stokenaiti vikāritām /
     amedhya eva ramate bālaḥ kauleyako yathā //MU_1,18.19//

spaṣṭam ||MT_1,18.19||

     ajasram bāṣpavadanaḥ kardamāntar jaḍāśayaḥ /
     varṣokṣitasya taptasya sthalasya sadṛśaḥ śiśuḥ //MU_1,18.20//

"kardamāntaḥ" kardamamadhye | "jaḍaḥ āśayaḥ" yasya | saḥ tādṛśaḥ | "varṣokṣitaṃ" "taptasthalam" apīdṛśam eva bhavati ||MT_1,18.20||

     bhayāhāraparaṃ dīnaṃ yathādṛṣṭābhilāṣi ca /
     lolabuddhiḥ vapur dhatte bālo duḥkhāya kevalam //MU_1,18.21//

spaṣṭam ||MT_1,18.21||

     svasaṅkalpābhilaṣitān bhāvān aprāpya taptadhīḥ /
     duḥkham ety abalo9 bālo vinikṛtta ivāśaye //MU_1,18.22//

spaṣṭam ||MT_1,18.22||


#9 Ś4: ana°


     durīhālabdhalakṣyāṇi10 bahupakṣolvaṇāni11 ca /
     bālasya yāni duḥkhāni mune tāni na kasyacit //MU_1,18.23//

"durīhābhis" tatkartṛkābhiḥ12 duśceṣṭābhiḥ | "labdhaṃ lakṣyam" āspadaṃ yaiḥ | tāni | "bahuḥ" yaḥ "pakṣaḥ" svavargaḥ | tena "ulvaṇāni"13 kaṭhināni | śarāṇām atropamānatvaṃ vyaṅgyam ||MT_1,18.23||


#10 Ś4: lakṣā°
#11 N11, Ś4: °ollva°
#12 N11 tilgt °āradā-Zeichen "ta" aus "tat"° durch Nāgarī-Zeichen.
#13 N11, Ś4: ullva°



     bālo balavatāśvena manorathavilāsinā /
     manasā tapyate nityaṃ grīṣmeṇeva vanasthalam //MU_1,18.24//

"aśvene"ty | atrāśv eveti pāṭhaḥ ||MT_1,18.24||

     vidyāgṛhagato bālaḥ parām eti kadarthanām /
     ālāna iva nāgendro viṣavaiṣamyabhīṣaṇam //MU_1,18.25//

spaṣṭam ||MT_1,18.25||

     nānāmanorathamayī mithyākalpitakalpanā /
     duḥkhāyātyantadīrghāya bālatā pelavāśayā //MU_1,18.26//

"pelavaḥ" jaḍaḥ | "āśayaḥ"14 yasyāṃ | sā15 tādṛśī ||MT_1,18.26||


#14 N11: aśa°
#15 Ś4: saḥ



     sambhṛṣṭaṃ tuhinam16 bhoktum indum ādātum ambarāt /
     vāñchyate yena maurkhyeṇa17 tat sukhāya katham bhavet //MU_1,18.27//

"sambhṛṣṭam" bharjitam ||MT_1,18.27||


#16 N11: tu(di)*hi*°
#17 Ś4: °rkhye na



     antaściter18 aśaktasya śītātapanivāraṇe /
     ko viśeṣo mahābuddhe bālasyorvīruhasya ca //MU_1,18.28//

"antaściteḥ"19 na tu vikasitaciteḥ20 | "citiḥ" śītātapajñānam ||MT_1,18.28||


#18 Ś4: °citter
#19 Ś4: °citter
#20 Ś4: °citter



     uḍḍīnam abhivāñchanti pakṣābhyāṃ kṣutparāyaṇāḥ /
     bhayāhāraparā nityam bālā vihagadharmiṇaḥ //MU_1,18.29//

bhayāhārayoḥ parāḥ "bhayāhāraparāḥ" ||MT_1,18.29||

     śaiśave guruto bhītir mātṛtaḥ pitṛtas tathā /
     janato jyeṣṭhabālāc21 ca śaiśavam bhayamandiram //MU_1,18.30//

jyeṣṭhabālo hi kaniṣṭhabālam parābhavatīti "jyeṣṭhabālāc"22 "ce"ty uktam ||MT_1,18.30||


#21 N11: °lāś
#22 N11: °lāś; Ś4: °laś



sargāntaślokena bālyanindāṃ samāpayati

     sakaladoṣadaśāvihatāśayaṃ
     śaraṇam apy avivekavilāsinaḥ /
     iha na kasyacid eva mahāmune
     bhavati bālyam alam parituṣṭidam //MU_1,18.31//

"aviveka" eva "vilāsī" | tasya "śaraṇaṃ" gṛham | avivekāspadam ity arthaḥ | "api"śabdaḥ pādapūraṇārthaḥ | iti śivam ||MT_1,18.31||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe 'ṣṭādaśaḥ sargaḥ || 1,18 ||



1evam bālyanindāṃ kṛtvā kramaprāptāṃ yauvananindām prastauti

     bālyānartham atha tyaktvā pumān abhihatāśayaḥ /
     ārohati nipātāya yauvanaṃ śvabhrasambhramam2 //MU_1,19.1//

"śvabhra"vat "sambhramo" yasmiṃs tādṛśam | "pātaś" cātra jarāgamanarūpaḥ jñeyaḥ3 ||MT_1,19.1||


#1 Ś4: śrīrāmāya namaḥ ||; N11: oṃ
#2 Ś4: °bhramasaṃ°
#3 N11: pā° jñeyaḥ i. m. teilw. unleserlich



tatratyaṃ4 nipātaṃ vistareṇa kathayati

     tatrānantavilāsasya lolasya svasya cetasaḥ /
     vṛttīr anusaran yāti duḥkhād duḥkhāntaraṃ jaḍaḥ //MU_1,19.2//

"jaḍaḥ" na tu jñānī ||MT_1,19.2||


#4 Ś4: tatra


     svacittabilasaṃsthena nānāsambhramakāriṇā /
     balāt kāmapiśācena vivaśaḥ paribhūyate //MU_1,19.3//

pūrvaślokasthaṃ "tatre"ti padam atrāpy5 anuvartanīyam ||MT_1,19.3||


#5 Ś4: ātrā°


     cintānāṃ lolavṛttīnāṃ lalanānām ivābhitaḥ /
     arpayaty avaśaś ceto jvālānām ātmajo yathā //MU_1,19.4//

"cintānāṃ" kuṭumbabharaṇādiviṣayāṇāṃ | yauvane puruṣaḥ yathā "lalanānāṃ" "cetaḥ" "arpayati" tathā "cintānām" apīti piṇḍārthaḥ | ko yath"ātmajo" bālaḥ "yathā" | "yathā" saḥ "jvālānāṃ" "cetaḥ arpayati" | tathety arthaḥ ||MT_1,19.4||

     te te doṣā durārambhās tatra taṃ tādṛśāśayam /
     taruṇam pravilumpanti dṛśyās te naiva ye mune //MU_1,19.5//

"taruṇaṃ" yauvanāviṣṭam puruṣam | "pravilumpanti" viśrānteḥ cyāvayanti | "te te" ke | he "mune" | "te" tava | "ye" "doṣāḥ" "dṛśyāḥ" "naiva" bhavanti | tebhyo niṣkrāntatvād iti bhāvaḥ | atha vā "ye doṣāḥ te naiva" nānyena "dṛśyāḥ" bhavantīti yojyam ||MT_1,19.5||

     mahānarakabījena santatabhramadāyinā /
     yauvanena na ye naṣṭā naṣṭā nānyena te janāḥ //MU_1,19.6//

spaṣṭam ||MT_1,19.6||

     nānārasamayī cintāvṛttāntanicayombhitā /
     bhīmā yauvanabhūr yena tīrṇā dhīraḥ sa ucyate //MU_1,19.7//

spaṣṭam ||MT_1,19.7||

     nimeṣabhāsurākāram ālolaghanagarjitam /
     vidyutprakāśam aniśaṃ yauvanam me na rocate //MU_1,19.8//

spaṣṭam ||MT_1,19.8||

     vividhāvartabahulam paṅkalagnaṃ jaḍāśayam /
     taraṅgabhaṅguram bhīmaṃ yauvanam me na rocate //MU_1,19.9//

"āvartāḥ" kāmavegāḥ | "paṅkalagnam" pāpagrastam | "jaḍaḥ āśayaḥ" yasmiṃs | tādṛśam ||MT_1,19.9||

     sarvasyāgresaram puṃsaḥ kṣaṇamātramanoharam /
     gandharvanagaraprakhyaṃ yauvanam me na rocate //MU_1,19.10//

"sarvasya" "puṃsa" iti jātau6 ekavacanam | "agresaram"7 avyabhicārīty arthaḥ ||MT_1,19.10||


#6 Ś4: °tāv
#7 N11: saras



     iṣuprapātamātraṃ hi sukhadaṃ duḥkhabhāsuram /
     dāhadoṣapradaṃ nityaṃ yauvanam me na rocate //MU_1,19.11//

"iṣuprapātamātraṃ" kṣanamātram ity arthaḥ ||MT_1,19.11||

     madhuraṃ svādu tiktaṃ ca dūṣaṇaṃ doṣabhūṣaṇam /
     surākallolasadṛśaṃ yauvanam me na rocate //MU_1,19.12//

"madhuram" āpāte | "tiktam" pariṇāme ||MT_1,19.12||

     asatyaṃ satyasaṅkāśam acirād vipralambhadam /
     svapnāṅganāsaṅgasamaṃ yauvanam me na rocate //MU_1,19.13//

spaṣṭam ||MT_1,19.13||

     kṣaṇaprakāśataralam mithyāracitacakrikam /
     alātacakrapratimaṃ yauvanam me na rocate //MU_1,19.14//

spaṣṭam ||MT_1,19.14||

     mṛdusphāratarodāram antaḥśūnyaṃ kṣaṇāt kṣatam /
     śaradambudasaṅkāśaṃ yauvanam me na rocate //MU_1,19.15//

spaṣṭam ||MT_1,19.15||

     āpātamātraramaṇaṃ sadbhāvarahitāntaram /
     veśyāstrīsaṅgamaprakhyaṃ yauvanam me na rocate //MU_1,19.16//

"sadbhāvaḥ" sattvaṃ snehaś ca ||MT_1,19.16||

     ye kecana durārambhās te sarve sarvaduḥkhadāḥ8 /
     tāruṇye sannidhiṃ yānti mahotpātā9 iva10 kṣaye //MU_1,19.17//

spaṣṭam ||MT_1,19.17||


#8 N11: °khaṃ°
#9 Ś4: °ta
#10 Ś4: ivā°



     hārdāndhakārakāriṇyā bhairavākāravān api /
     yauvanākārayāminyā bibheti bhagavān api //MU_1,19.18//

"hārdaṃ" hṛtsambandhi | "andhakāraṃ" karotīti tādṛśyā | "bhagavān" śrīmahādevaḥ | anyeṣāṃ tu kā kathety "api"śabdābhiprāyaḥ ||MT_1,19.18||

     suvismṛtaśubhācāram buddhivaidhuryadāyinam /
     dadāty atitarām eṣa bhramaṃ yauvanavibhramaḥ //MU_1,19.19//

"suvismṛtaḥ" "śubhācāraḥ" yasmiṃs | tam ||MT_1,19.19||

     kāntāviyogajātena hṛdi durdharṣavahninā /
     yauvane dahyate jantus tarur dāvāgninā yathā //MU_1,19.20//

"durdharṣavahninā" durnivāryeṇa kāmāgninā ||MT_1,19.20||

     vistīrṇāpi prasannāpi pāvany api hi yauvane /
     matiḥ kaluṣatām eti prāvṛṣīva taraṅgiṇī //MU_1,19.21//

spaṣṭam ||MT_1,19.21||

     śakyate ghanakallolabhīmā rodhayituṃ nadī /
     na tu tāruṇyataralā tṛṣṇātaralitāntarā //MU_1,19.22//

"tāruṇyatarale"ty anena yauvananindaiveyaṃ jñātavyā ||MT_1,19.22||

     sā kāntā tau stanau pīnau te vilāsās tad ānanam /
     tāruṇya iti cintābhir yāti jarjaratāṃ janaḥ //MU_1,19.23//

"tāruṇye" yauvane ||MT_1,19.23||

     tarattaralatṛṣṇārtaṃ yuvānam iha sādhavaḥ /
     pūjayanti na tucchehaṃ jarattṛṇalavaṃ yathā //MU_1,19.24//

"tarantī" cañcalatāṃ gacchantī | yā "taralā tṛṣṇā" | tayā "ārtaṃ" dīnaṃ ||MT_1,19.24||

     nāśāyaiva madāndhasya doṣamauktikadhāriṇaḥ /
     abhimānamahebhasya nityālānaṃ hi yauvanam //MU_1,19.25//

"doṣāḥ" rāgādayaḥ | "abhimāna" evāhaṅkāra11 eva "mahebhas" | tasya ||MT_1,19.25||


#11 Ś4: ivāhaṅ°


     manovipulamūlānāṃ doṣāśīviṣadhāriṇām /
     roṣarodanavṛkṣāṇāṃ yauvanaṃ navakānanam //MU_1,19.26//

"roṣeṇa" yāni "rodanāni" | tāny eva "vṛkṣās" | teṣām ||MT_1,19.26||

     rasakesarasambādhaṃ kuvikalpadalākulam /
     duścintācañcarīkāṇām puṣkaraṃ viddhi yauvanam //MU_1,19.27//

tvaṃ "yauvanaṃ" | "duścintāḥ" eva bhogaviṣayāḥ kucintā eva | "cañcarīkāḥ" bhramarāḥ | teṣām "puṣkaram" ādhārabhūtam padmaṃ | "viddhi" jānīhi | kathambhūtam | "rasāḥ" viṣayāsvādā eva | "kesarāḥ" kiñjalkās | taiḥ "sambādhaṃ" saṅkaṭaṃ | tathā12 "kuvikalpāḥ" kutsitāḥ vikalpā eva "dalāni" | taiḥ "ākulaṃ" nirbharitam ||MT_1,19.27||


#12 Ś4: tayā


     kṛtākṛtakupakṣāṇāṃ hṛtsarastīracāriṇām /
     ādhivyādhivihaṅgānām ālayo navayauvanam //MU_1,19.28//

"kṛtākṛtau" vihitāvihitau eva | "kupakṣau" yeṣāṃ | tādṛśānām | vihitasyāpi dharmākhyaśuddhāśuddhivyutthāpakatvena "kṛtākṛte"ty uktam ||MT_1,19.28||

     jaḍānāṃ gatasaṅkhyānāṃ kallolānāṃ vilāsinām /
     anapekṣitamaryādo vāridhiḥ pūrṇayauvanam //MU_1,19.29//

"anapekṣitamaryādaḥ" maryādarahita ity arthaḥ ||MT_1,19.29||

     sarveṣāṃ guṇaparṇānām apanetuṃ rajastataḥ /
     apanetuṃ sthito dakṣo viṣamo yauvanānilaḥ //MU_1,19.30//

"apanetuṃ" "sthitaḥ" sarvāpanayanaśīlaḥ | "rajasā" rajoguṇena dhūlyā ca | "tataḥ" vyāptaḥ | "viṣamaḥ" "yauvanānilaḥ" "sarveṣāṃ" "guṇaparṇānām" "apanetuṃ" dūrīkartuṃ | "dakṣaḥ" bhavati ||MT_1,19.30||

     nayanti pāṇḍutāṃ vaktram13 ākulāvakarotkaṭāḥ /
     ārohanti parāṃ koṭiṃ rūkṣā yauvanapāṃsavaḥ //MU_1,19.31//

"ākulaḥ" cañcalaḥ | yaḥ "avakaraḥ" saṅkaraḥ | marjanīsaṅkṣiptaṃ14 raja iti yāvat | tadvat "utkaṭāḥ" udbhaṭāḥ ||MT_1,19.31||


#13 Ś4: vakram
#14 N11: marjaṃttī°



     udbodhayati doṣālīṃ nikṛntati15 guṇāvalim /
     narāṇāṃ yauvanollāso vilāso duṣkṛtaśriyāḥ //MU_1,19.32//

spaṣṭam ||MT_1,19.32||


#15 Ś4: °kṛntanti


     śarīrapaṅkajarajaś16 cañcalām17 matiṣaṭpadīm /
     nibadhya mohayaty eṣa naraṃ yauvanacandramāḥ //MU_1,19.33//

"yauvana"vaśenaiva puruṣaḥ "śarīrā"sakto bhavatīti bhāvaḥ ||MT_1,19.33||


#16 N11, Ś4: śarīraṃ
#17 Ś4: capalāṃ



     śarīraṣaṇḍakodbhūtā ramyā yauvanavallarī /
     lagnam eva manobhṛṅgam madayaty unnatiṃ gatā18 //MU_1,19.34//

spaṣṭam ||MT_1,19.34||


#18 N11: °tāḥ


     śarīramarutāpotthāṃ yuvatām mṛgatṛṣṇikām /
     manomṛgāḥ pradhāvantaḥ patanti viṣamāṭavīm19 //MU_1,19.35//

"śarīram" eva "maruḥ" | tatra tāpotthāṃ "śarīramarutāpotthāṃ" | "viṣamāṭavīṃ" strītyādiviṣayarūpaṃ viṣamāraṇyam ||MT_1,19.35||


#19 Ś4: viṣayā°


     śarīraśarvarījyotsnā cittakesariṇaḥ20 saṭā /
     laharī jīvitāmbhodher yuvatā me na rocate //MU_1,19.36//

spaṣṭam ||MT_1,19.36||


#20 Ś4: cittra°


     dināni katicid yeyam phalitā dehajaṅgale /
     yuvatāśarad asyāṃ hi na samāśvāsam arhatha //MU_1,19.37//

"phalitā" kāntābhogādiphalayuktā ||MT_1,19.37||

     jhagity eṣa prayāty eva śarīrād yuvatākhagaḥ /
     kṣaṇenaivālpabhāgyasya hastāc cintāmaṇir yathā //MU_1,19.38//

spaṣṭam ||MT_1,19.38||

     yadā yadā parāṃ koṭim abhyārohati yauvanam /
     valganti sarasāḥ kāmās tadā nāśāya kevalam //MU_1,19.39//

"sarasāḥ" viṣayarasapūrṇāḥ | "kāmāḥ" abhilāṣāḥ ||MT_1,19.39||

     tāvad eva vivalganti rāgadveṣapiśācikāḥ /
     nāstam eti samastaiṣā yāvad yauvanayāminī //MU_1,19.40//

spaṣṭam ||MT_1,19.40||

     nānādhikārabahale varāke kṣaṇanāśini /
     kārunyaṃ kuru tāruṇye mriyamāṇe sute yathā //MU_1,19.41//

spaṣṭam ||MT_1,19.41||

     harṣam āyāti yo mohāt puruṣaḥ kṣaṇabhaṅginā /
     yauvanena mahāmugdhaḥ sa vai naramṛgaḥ smṛtaḥ //MU_1,19.42//

spaṣṭam ||MT_1,19.42||

     mānamohamadonmattaṃ yauvanaṃ yo 'bhilaṣyati /
     acireṇa sudurbuddhiḥ paścāttāpena yujyate //MU_1,19.43//

"paścāttāpena" tannāśakṛtena ity21 arthaḥ ||MT_1,19.43||


#21 N11: °nāśaṃ kṛ°; Ś4: °nāśaṃ kṛtenety


     te dharmyās te mahātmānas ta eva puruṣā bhuvi /
     ye sukhena samuttīrṇāḥ sādho yauvanasaṅkaṭāt //MU_1,19.44//

spaṣṭam ||MT_1,19.44||

     sukhena tīryate 'mbhodhir utkṛṣṭamakarākaraḥ /
     na kallolavanollāsi sadoṣaṃ hatayauvanam //MU_1,19.45//

spaṣṭam ||MT_1,19.45||

sargāntaślokena yauvananindāṃ samāpayati

     vinayabhūṣitam āryajanāspadaṃ
     karuṇayojjvalam āvalitaṃ guṇaiḥ /
     iha hi durlabham aṅga suyauvanaṃ
     jagati kānanam ambaragaṃ yathā //MU_1,19.46//

etādṛśaṃ yauvanam praśastam eveti bhāvaḥ | iti śivam ||MT_1,19.46||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ekonaviṃśaḥ sargaḥ || 1,19 ||



1evaṃ yauvananindāṃ sampādya tatprasaṅgena strīnindām prastauti

     māṃsaputtalikāyāś ca yantralolāṅgapañjare /
     snāyvasthigranthiśālinyāḥ striyāḥ2 kim iva śobhanam //MU_1,20.1//

"puttalikāyāḥ" putrikāyāḥ | "yantra"vat "lolaṃ" yat "aṅgapañjaraṃ" | tasmin | putrikāpi yantrasthā bhavati | na hi kiñcid api striyāḥ śobhanam iti bhāvaḥ ||MT_1,20.1||


#1 Ś4: śrīrāmāya namaḥ ||
#2 Ś4: °yaḥ



     tvaṅmāṃsaraktabāṣpāsru pṛthak kṛtvā vilocanam /
     samālokaya ramyaṃ cet kim mudhā parimuhyasi //MU_1,20.2//

sarvāṅgānām upalakṣaṇam etat ||MT_1,20.2||

     itaḥ keśā ito raktam itīyam pramadātanuḥ /
     kim etayā ninditayā karotu vipulāśayaḥ //MU_1,20.3//

"vipulāśayasyā"tra ratir na yukteti bhāvaḥ ||MT_1,20.3||

     vāsovilepanair yāni lālitāni3 punaḥ punaḥ /
     tāny aṅgāny avalumpanti4 kravyādāḥ sarvadehinām //MU_1,20.4//

ataḥ strīṇām api "kravyādā avalumpantī"ti5 bhāvaḥ ||MT_1,20.4||


#3 N11: l*ā*li°
#4 N11: av(i)a°
#5 N11, Ś4: eva lum°



     meroḥ śṛṅgataṭollāsigaṅgājalarayopamā /
     dṛṣṭā yasmin stane muktā hārasyollāsaśālinaḥ //MU_1,20.5//

     śmaśāneṣu diganteṣu sa eva lalanāstanaḥ /
     śvabhir āsvādyate kāle laghupiṇḍa ivāndhasaḥ //MU_1,20.6//

spaṣṭam | yugmam ||MT_1,20.5-6||

     raktamāṃsādidigdhāni karabhasya yathā vane /
     tathaivāṅgāni kāminyās tat praty api hi ko grahaḥ //MU_1,20.7//

spaṣṭam ||MT_1,20.7||

     āpātaramaṇīyatvaṃ kalpyate kevalaṃ striyāḥ /
     manye tad api nāsty atra mune mohaikakāraṇe //MU_1,20.8//

"atra" strīśarīre ||MT_1,20.8||

     vipulollāsadāyinyā madonmathanapūrvakam /
     ko viśeṣo vikāriṇyā madirāyā iha striyāḥ6 //MU_1,20.9//

"madirāyā" iti pañcamī ||MT_1,20.9||


#6 Ś4: °yaḥ


     lalanālānasaṃlīnā mune mānavadantinaḥ /
     prabodhaṃ nādhigacchanti dīrghair api śamāṅkuśaiḥ //MU_1,20.10//

spaṣṭam ||MT_1,20.10||

     keśakajjaladhāriṇyas tīkṣṇāḥ prakṛtitaḥ sadā /
     duṣkṛtāgniśikhā nāryo dahanti tṛṇavan naram //MU_1,20.11//

spaṣṭam ||MT_1,20.11||

     te vandyās te mahātmānas ta eva puruṣā bhuvi /
     ye sukhena samuttīrṇāḥ sādho yauvatasaṅkaṭāt //MU_1,20.12//

"yauvatasaṅkaṭāt" strīsamūhākhyāt ||MT_1,20.12||

     jvalatām atidūre 'pi sarasā api nīrasam /
     striyo hi narakāgnīnāṃ dāru cāru ca dāruṇam //MU_1,20.13//

"sarasā api" "striyaḥ" "nīrasaṃ" "dāru" bhavantīti virodhābhāsaḥ ||MT_1,20.13||

     kīrṇāndhakārakavarī tarattārakalocanā /
     pūrṇendubimbavadanā kumudotkarahāsinī //MU_1,20.14//

     līlāvilolapuruṣā7 kāryasaṃhārakāriṇī /
     paraṃ vimohanam buddheḥ kāminī dīrghayāminī //MU_1,20.15//

spaṣṭam ||MT_1,20.14-15||


#7 N11, Ś4: °paru°


     puṣpābhirāmamadhurā karapallavalāsinī /
     bhramarabhrūvilāsāḍhyā stabakastanadhāriṇī //MU_1,20.16//

     puṣpakesaragaurāṅgī naramāraṇatatparā /
     dadāty uttamavaivaśyaṃ kāntā viṣamahālatā //MU_1,20.17//

spaṣṭam ||MT_1,20.16-17||

     sītkārocchvāsamātreṇa bhujaṅgadalanotkayā /
     kāntayoddhriyate jantuḥ kariṇyevorago bilāt //MU_1,20.18//

"bhujaṅgāḥ" viṭāḥ sarpāś ca | "uddhriyate" ākṛṣyate ||MT_1,20.18||

     kāmanāmnā kirātena vikīrṇā8 mugdhacetasām /
     nāryo naravihaṅgānām aṅgabandhanavāgurāḥ //MU_1,20.19//

spaṣṭam ||MT_1,20.19||


#8 Ś4: °kīrṇāṃ


     lalanāvipulālāne manomattamataṅgajaḥ /
     ratiśṛṅkhalayā brahman baddhas tiṣṭhati mūkavat //MU_1,20.20//

spaṣṭam ||MT_1,20.20||

     janmapalvalamatsyānāṃ karmakoṭaravāriṇām /
     puṃsāṃ durvāsanārajjur nārī baḍiśapiṇḍikā //MU_1,20.21//

"baḍiśe"9 hi matsyagrahaṇārtham annādi"piṇḍikā" sthāpyate ||MT_1,20.21||


#9 Ś4: °śo


     mandureva turaṅgānām ālānam iva dantinām /
     puṃsām abjam ivālīnām bandhanaṃ vāmalocanāḥ //MU_1,20.22//

spaṣṭam ||MT_1,20.22||

     nānārasamayī citrā bhogabhūmir iyam mune /
     striyam āśritya saṃyātā parām iha hi saṃsthitim //MU_1,20.23//

spaṣṭam ||MT_1,20.23||

     sarveṣāṃ doṣaratnānāṃ susamudgikayānayā /
     duḥkhaśṛṅkhalayā nityam alam astu mama striyā //MU_1,20.24//

"alam astu" dūre bhavatu ||MT_1,20.24||

     kiṃ stanena kim akṣṇā10 vā kiṃ nitambena kim bhruvā /
     māṃsamātraikasāreṇa karomy aham avastunā //MU_1,20.25//

spaṣṭam ||MT_1,20.25||


#10 N11, Ś4: akṣā


     ito māṃsam ito raktam ito 'sthīni ca vāsaraiḥ /
     brahman katipayair eva yāti strī viśarārutām //MU_1,20.26//

"iti"śabda adhyāhāryaḥ ||MT_1,20.26||

     yās tā niṣparuṣais tūlair lālitāḥ patibhiḥ striyaḥ /
     tā mune pravibhaktāṅgyaḥ11 svapanti pitṛbhūmiṣu //MU_1,20.27//

"niṣparuṣaiḥ" komalaiḥ | "tūlaiḥ" tūlavikāraiḥ śayanīyaiḥ | "pitṛbhūmiṣu" śmaśāneṣu ||MT_1,20.27||


#11 Ś4: °ktyāṅgyāḥ


     yasmin ghananavasneham mukhe pattrāṅkuraśriyaḥ12 /
     kāntena racitā brahmañ śīryate tat tu13 jaṅgale //MU_1,20.28//

"ghanaḥ"14 "navaḥ" "snehaḥ" yatra | tat | kriyāviśeṣaṇam etat ||MT_1,20.28||


#12 Ś4: pannā°; N11: pa-(?)ā°
#13 Ś4: tantu°
#14 N11: °na(ṃ)*ḥ*



     keśāḥ śmaśānavṛkṣeṣu yānti cāmaraleśatām /
     asthīny uḍuvad ābhānti dinair avanimaṇḍale //MU_1,20.29//

"dinaiḥ" svalpakālenety arthaḥ ||MT_1,20.29||

     pibanti pāṃsavo raktaṃ kravyādāś cāpy anekaśaḥ /
     carmānalaśikhā bhuṅkte khaṃ yānti prāṇavāyavaḥ //MU_1,20.30//

     ity eṣā lalanāṅgānām acireṇaiva bhāvinī /
     sthitir mayā vaḥ kathitā kim bhrāntim anudhāvatha //MU_1,20.31//

spaṣṭam ||MT_1,20.30-31||

     bhūtapañcakasaṅghaṭṭasaṃsthānaṃ lalanābhidham /
     rasād abhivahatv etat kathaṃ nāma dhiyānvitaḥ //MU_1,20.32//

"bhūtapañcakasya" yaḥ "saṅghaṭṭaḥ" | tasya "saṃsthānaṃ" racanāviśeṣaḥ | "rasād" abhilāṣāt | "abhivahatu" anuyātu ||MT_1,20.32||

     śākhāvitānagahanā kaṭvamlaphalaśālinī /
     pratānottālatām eti cintā kāntānusāriṇī //MU_1,20.33//

"vitānaṃ" samūhaḥ | "pratānair" upaśākhābhir | yā "uttālatā" udbhaṭatā | tām | "kāntānusāriṇī" kāntāviṣayā | "kāntānusāriṇī" "cintā" atyantaṃ15 ghanībhavatīti bhāvaḥ ||MT_1,20.33||


#15 Ś4: °anta°


     śocyatām paramām eti taruṇas taruṇīrataḥ /
     nibaddhaḥ kariṇīlobhād vindhyakhāte yathā dvipaḥ //MU_1,20.34//

spaṣṭam ||MT_1,20.34||

     yasya strī tasya bhogecchā niḥstrīkasya na bhogabhūḥ /
     striyaṃ tyaktvā jagat tyaktaṃ jagat tyaktvā sukhī bhavet //MU_1,20.35//

"bhogeṣu" stryādirūpeṣu | "bhogabhūḥ" bhogecchā ||MT_1,20.35||

sargāntaślokena strīnindāṃ samāpayati

     āpātamātramadhureṣu duruttareṣu
     bhogeṣu nāham alipakṣatipelaveṣu16 /
     brahman rame17 maraṇarogajarādibhītyā
     śāmyāmy aham param upaimi vanam prayatnāt //MU_1,20.36//

spaṣṭam | iti śivam ||MT_1,20.36||


#16 N11: °pakya°
#17 Ś4: name



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe viṃśaḥ sargaḥ || 1,20 ||



1evaṃ prasaṅgāyātāṃ strīnindāṃ2 kṛtvā prakaraṇaprāptaṃ jarānindām prastauti

     aparyāptaṃ hi bālatvam bālyam pibati yauvanam /
     yauvanaṃ ca jarā paścāt paśya karkaśatām mithaḥ //MU_1,21.1//

"pibati" grasate ||MT_1,21.1||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 Ś4: strīṃ



     himāśanir ivāmbhojaṃ vātyeva śaradambudam /
     dehaṃ jarā jarayati sarit tīrataruṃ yathā //MU_1,21.2//

"jarayati" jīrṇatāṃ nayati ||MT_1,21.2||

     śithilādīrghasarvāṅgaṃ3 jarājīrṇakalevaram /
     samam paśyanti kāminyaḥ puruṣaṃ karabhaṃ tathā //MU_1,21.3//

"tathā"śabdaḥ samuccaye ||MT_1,21.3||


#3 N11: śililā°


     śvāsāyāsakadarthinyā4 gṛhīte jarasā jane /
     palāyya gacchati prajñā sapatnyeva hatāṅganā //MU_1,21.4//

"śvāsāyāsaiḥ" "kadarthayatī"ti tādṛśyā ||MT_1,21.4||


#4 N11, Ś4: śvāsayā°


     dāsāḥ putrāḥ striyaś caiva bāndhavāḥ suhṛdas tathā /
     hasanty unmattakam iva naraṃ vārdhakakampitam //MU_1,21.5//

spaṣṭam ||MT_1,21.5||

     duṣprajñaṃ jaraḍhaṃ dīnaṃ hīnaṃ guṇaparākramaiḥ /
     gṛdhro5 vṛkṣam ivādīrghaṃ gardho hy abhyeti vṛddhatām //MU_1,21.6//

     dainyadoṣamayī dīrghā hṛdi dāhapradāyinī /
     sarvāpadām ekasakhī vardhate vārdhake spṛhā //MU_1,21.7//

"ādīrghaṃ" samantād dīrgham | "gardhaḥ" lobhaḥ | "abhyeti" āśrayati | "vṛddhatām" vārdhakam6 | yugmam ||MT_1,21.6-7||


#5 N11, Ś4: °ddhro
#6 Ś4 setzt "ādīrghaṃ" "vārdhakam" vor Strophe 7.



     kartavyaṃ kim mayā kaṣṭam paratrety atidāruṇam /
     apratīkārayogyaṃ hi vārdhake vardhate bhayam //MU_1,21.8//

spaṣṭam ||MT_1,21.8||

     ko 'haṃ varākaḥ kim iva karomi katham eva vā /
     tiṣṭhāmi maunam eveti dīnatodeti vārdhake //MU_1,21.9//

spaṣṭam ||MT_1,21.9||

     gardho 'bhyudeti sollāsam upabhoktuṃ na śakyate /
     hṛdayaṃ dahyate nūnaṃ śaktidausthyena vārdhake //MU_1,21.10//

"gardhaḥ" upabhogalobhaḥ | "sollāsam" iti kriyāviśeṣaṇam ||MT_1,21.10||

     jarājīrṇabakī7 yāvat kāsakreṅkārakāriṇī /
     rauti rogoragākīrṇā kāyadrumaśiraḥsthitā //MU_1,21.11//

     tāvad āgata evāśu kuto 'pi paridṛśyate /
     ghanāndhatimirākāṅkṣī mune maraṇakauśikaḥ //MU_1,21.12//

"kāsaḥ"8 rogaviśeṣaḥ ||MT_1,21.11-12||


#8 N11, Ś4: kāmaḥ


     sāyaṃsandhyāprajātaiva tamaḥ samanudhāvati /
     jarā vapuṣi dṛṣṭaiva mṛtiṃ samanudhāvati9 //MU_1,21.13//

spaṣṭam ||MT_1,21.13||


#9 Ś4: samunu°


     jarākusumitaṃ dehadrumaṃ dṛṣṭvaiva dūrataḥ /
     mṛtibhṛṅgī drutam brahman narasyāyāti sūtsukā //MU_1,21.14//

suṣṭhu10 utsukā "sūtsukā" ||MT_1,21.14||


#10 Ś4: sra°


     śūnyaṃ nagaram ābhāti11 bhāti cchinnalato drumaḥ /
     bhāty anāvṛṣṭimān deśo na jarājarjaraṃ vapuḥ //MU_1,21.15//

"śūnyanagarā"dibhyo 'pi aśubham eva vṛddhatvam iti bhāvaḥ ||MT_1,21.15||

kṣaṇān nigiraṇāyaiva kāsakvaṇitakāriṇī /
     gṛdhrīvāmiṣam12 ādatte13 tarasaiva naraṃ jarā //MU_1,21.16//

spaṣṭam ||MT_1,21.16||


#11 Ś4: āyā°
#12 N11, Ś4: °ddhrī°
#13 N11, Ś4: ādha°



     dṛṣṭvaiva sūtsukevāśu pragṛhya śirasi kṣaṇāt /
     pralunāti jarā dehaṃ kumārī kairavaṃ yathā //MU_1,21.17//

spaṣṭam ||MT_1,21.17||

     sītkārakāriṇī pāṃsuparuṣā parijarjaram /
     śarīraṃ śātayaty eṣā vātyeva tarupallavam //MU_1,21.18//

"eṣā" jarā | jarāgṛhītaḥ "vāta"gṛhītaś ca puruṣaḥ "sītkāraṃ karoti" ||MT_1,21.18||

     jarasopahato deho dhatte jarjaratāṃ gataḥ /
     tuṣāranikarākīrṇaparimlānāmbujaśriyam14 //MU_1,21.19//

spaṣṭam ||MT_1,21.19||


#14 Ś4: °kīrṇaṃ


     jarājyotsnoditaiveyaṃ śiraḥśikharipṛṣṭhataḥ /
     vikāsayati saṃrabdhavātāṃ kāsakumudvatīm //MU_1,21.20//

"saṃrabdhaḥ" ārabdhaḥ | "vātaḥ" vātarogaḥ yayā | sā | tām ||MT_1,21.20||

     paripakvaṃ samālokya jarākṣāravidhūsaram /
     śiraḥkuṣmāṇḍakam15 bhuṅkte puṃsaḥ kālaḥ kileśvaraḥ //MU_1,21.21//

"śira" eva "kuṣmāṇḍakam" phalaviśeṣaḥ ||MT_1,21.21||


#15 Ś4: °ke


     jarājahnusutodyuktā mūlāny asya nikṛntati /
     śarīratīravṛkṣasya calasyāyūṃṣi satvaram //MU_1,21.22//

"udyuktā" pravṛttā | "āyūṃṣi" "mūlāni" āyurākhyāni mūlāni ||MT_1,21.22||

     jarāmārjārikā bhuktayauvanākhutayendhitā16 /
     param ullāsam āyāti śarīrāmiṣagardhinī //MU_1,21.23//

spaṣṭam ||MT_1,21.23||


#16 N11, Ś4: °edhi°


     kācid asti jagaty asmin nāmaṅgalakarī tathā /
     yathā jarākrośakarī dehajaṅgalajambukī //MU_1,21.24//

spaṣṭam ||MT_1,21.24||

     kāsaśvāsasasītkārā duḥkhadhūmatamomayī /
     jarājvālā jvalaty eṣā yayāsau dagdha eva hi //MU_1,21.25//

"asau" vṛddhaḥ ||MT_1,21.25||

     jarasā17 vakratām eti śuklāvayavapallavā /
     tāta tanvī tanur nṝṇāṃ latā puṣpānatā yathā //MU_1,21.26//

spaṣṭam ||MT_1,21.26||


#17 Ś4: jārā°


     jarākarpūradhavalaṃ dehakarpūrapādapam /
     mune maraṇamātaṅgo nūnam uddharati kṣaṇāt //MU_1,21.27//

spaṣṭam ||MT_1,21.27||

     maraṇasya mune rājño jarādhavalacāmarā /
     āgacchato 'gre niryāti svādhivyādhipatākinī //MU_1,21.28//

spaṣṭam ||MT_1,21.28||

     na jitāḥ śatrubhiḥ saṅkhye ye niṣpiṣṭādrikoṭayaḥ /
     te jarājīrṇarākṣasyā paśyāśu vijitā mune //MU_1,21.29//

spaṣṭam ||MT_1,21.29||

     jarātuṣāradhavale śarīrasadanāntare /
     śaknuvanty akṣaśiśavaḥ spandituṃ na manāg api //MU_1,21.30//

"akṣaśiśavaḥ" indriyabālakāḥ ||MT_1,21.30||

     saṃsārasaṃsṛter asyā gandhakuṭyāḥ śirogatā /
     dehayaṣṭyā jarānāmnī cāmaraśrīr virājate //MU_1,21.31//

"gandhakuṭyāḥ" "śirasi" "cāmaraṃ" sthāpyate | ghaṭakuṭyā iti vā pāṭhaḥ ||MT_1,21.31||

     jarācandrodayasite śarīranagare sthite /
     kṣaṇād vikāsam āyāti mune maraṇakairavam //MU_1,21.32//

spaṣṭam ||MT_1,21.32||

     jarāsudhālepasite śarīrāntaḥpurāntare /
     aśaktir ādhir ārtiś ca tiṣṭhanti sukham aṅganāḥ //MU_1,21.33//

spaṣṭam ||MT_1,21.33||

     abhāvāgre sarā yatra jarā jayati jantuṣu /
     kas tatreha samāśvāso mama mandamater mune //MU_1,21.34//

"abhāvasya" maraṇasy"āgre sarā" ||MT_1,21.34||

sargāntaślokena jarānindāṃ samāpayati

     kiṃ tena durjīvitadurgraheṇa18
     jarāṃ gatenāpi hi jīvyate yat /
     jarā jagatyām ajitā narāṇāṃ
     sarvaiṣaṇās tāta tiraskaroti //MU_1,21.35//

"tena" prasiddhena | "durjīvitadurgraheṇa" kutsitajīvitākhyena duṣṭagraheṇa | "jarāgatenāpi" satā19 "kiṃ" "jīvyate" kimarthaṃ jīvyate | vyarthaṃ jīvyate iti yāvat | "hi" niścaye | he "tāta" | "yad" yasmāt kāraṇāt | "jagatyāṃ" jagati | "ajitā" "jarā narāṇāṃ" "sarvaiṣaṇāḥ" samastāḥ20 ceṣṭāḥ | "tiraskaroti" nayati | iti śivam ||MT_1,21.35||


#18 Ś4: °heheṇa
#19 Ś4: su°
#20 N11, Ś4: °astā



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ekaviṃśaḥ sargaḥ || 1,21 ||



1evaṃ jarānindāṃ kṛtvā kālanindām2 prastauti

     vikalpakalpanānalpakalpitair alpabuddhibhiḥ /
     bhedair uddharatāṃ nītaḥ saṃsārakuhakabhramaḥ //MU_1,22.1//

"bhedaiḥ" kathambhūtaiḥ | vikalpakalpanābhiḥ "analpam" atyantaṃ | "kalpitaiḥ" | asatyabhūtair ity arthaḥ | "saṃsāra" eva "kuhakabhramaḥ" mithyābhramaḥ ||MT_1,22.1||


#1 N11: śrīrāmāya namaḥ
#2 Ś4: *kṛtvā kālanindāṃ*



     satāṃ katham ivāstheha jāyate jālapañjare /
     bālā evāttum icchanti phalam makurabimbitam //MU_1,22.2//

"iha" "jālapañjare" indrajālapañjararūpe saṃsāre ity arthaḥ | bhāmetivat prayogaḥ3 | "attum" bhakṣitum ||MT_1,22.2||


#3 Vgl. Mbh I 6,25; 111,24


     ihāpi vidyate yaiṣā pelavā sukhabhāvanā /
     ākhus tantum ivāśeṣaṃ kālas tām api kṛntati //MU_1,22.3//

"aśeṣam" iti kriyāviśeṣaṇam | "tāṃ" sukhabhāvanām ||MT_1,22.3||

     na tad astīha yad ayaṃ kālas sakalaghasmaraḥ /
     grasate na jagajjātam mahābdhim iva vāḍavaḥ //MU_1,22.4//

spaṣṭam ||MT_1,22.4||

     samastasāmānyatayā bhīmaḥ kālo maheśvaraḥ /
     dṛśyasattām imāṃ sarvāṃ kavalīkartum udyataḥ //MU_1,22.5//

spaṣṭam ||MT_1,22.5||

     mahatām api no devaḥ pratipālayati kṣaṇāt /
     kālaḥ kavalitānantaviśvo viśvātmatāṃ gataḥ //MU_1,22.6//

"no" "pratipālayati" na pratīkṣate | "viśvātmatāṃ" vyāpakatāṃ ||MT_1,22.6||

     yugavatsarakalpākhyaiḥ kiñcit prakaṭatāṃ gataḥ /
     rūpair alakṣyarūpātmā sarvam ākramya tiṣṭhati //MU_1,22.7//

sūryavārādivaśena jñātair iti śeṣaḥ ||MT_1,22.7||

     ye ramyā ye śubhārambhāḥ sumeruguravo 'pi ye /
     kālena vinigīrṇās4 te karabheṇeva5 pallavāḥ //MU_1,22.8//

spaṣṭam ||MT_1,22.8||


#4 Ś4: nirvi°
#5 Ś4: °ṇaiva



     nirdayaḥ kaṭhinaḥ krūraḥ karkaśaḥ kṛpaṇo 'dhamaḥ /
     na tad asti yad adyāpi na kālo nigiraty ayam //MU_1,22.9//

paunaruktyaprayogaḥ6 krodhāveśabāhulyaṃ sūcayati ||MT_1,22.9||


#6 Ś4: °uktyā


     kālaḥ kavalanaikāntamatir atti girīn api /
     anantair api bhogaughair nāyaṃ tṛpto mahāśanaḥ //MU_1,22.10//

"mahāśanaḥ" bahvāśī7 ||MT_1,22.10||


#7 N11: °āśīḥ


     haraty ayaṃ nāśayati karoty atti nihanti ca /
     kālaḥ saṃsāranṛtye8 hi nānārūpair yathā naṭaḥ //MU_1,22.11//

spaṣṭam ||MT_1,22.11||


#8 N11, Ś4: °yaṃ


     bhinatti pravibhāgastho bhūtabījāny anāratam /
     jagaty asattayā cañcvā dāḍimāni yathā śukaḥ //MU_1,22.12//

"pravibhāge" ti"ṣṭha"tīti tādṛśaḥ | pravibhāgakārīty arthaḥ ||MT_1,22.12||

     śubhāśubhaviṣāṇāgravilūnajanapallavaḥ /
     sphūrjati sphītajanatājīvarājīvinīgajaḥ //MU_1,22.13//

"sphītā"9 sphāratvaṃ gatā | "jīvarājīvinī" jīvayuktā padminī ||MT_1,22.13||


#9 N11, Ś4: °tāḥ


     viriñcamajjabrahmāṇḍabṛhadvilvaphaladrumam /
     brahmakānanam ābhogi param āvṛtya tiṣṭhati //MU_1,22.14//

"brahmāṇḍe" hi "viriñca" eva sārabhūto bhavatīti "viriñcamajje"ty uktaṃ | "āvṛtya" ācchādya | etena brahmaṇy api kālasparśa uktaḥ ||MT_1,22.14||

     yāminībhramarīpūrṇā racayan dinamañjarīḥ /
     varṣakalpakalāvallīr na kadācana khidyate //MU_1,22.15//

kāla iti śeṣaḥ | kālaḥ kiṃ kurvan | "varṣakalpakalāvallī" "racayann" iti yojyam ||MT_1,22.15||

     bhidyate nāvabhagno 'pi dagdho 'pi hi na dahyate /
     dṛśyate nātidṛśyo 'pi dhūrtacūḍāmaṇir10 mune //MU_1,22.16//

"atidṛśya"tvaṃ kālasya ṛtuguṇādidarśanena jñeyam | "na dṛśyate" ākārābhāvāt | "dhūrto 'pi" evaṃvidho bhavatīti "dhūrtacūḍāmaṇir" ity uktam ||MT_1,22.16||


#10 N11: dhūrtaḥ


     ekenaiva nimeṣeṇa kiñcid utthāpayaty alam /
     kiñcid vināśayaty uccair manorājyavad ātataḥ //MU_1,22.17//

spaṣṭam ||MT_1,22.17||

     durvilāsavilāsinyā ceṣṭayā11 paripuṣṭayā /
     darvyeva sūpakṛt sūpaṃ janam āvartayan12 sthitaḥ //MU_1,22.18//

"āvartayan"13 bhramayan ||MT_1,22.18||


#11 N11: °yayā
#12 Ś4: °vatta°
#13 Ś4: °vatta°



     tṛṇam14 pāṃsum mahendraṃ ca sumerum parṇam arṇavam /
     ātmasphāratayā sarvam ātmasātkartum udyataḥ //MU_1,22.19//

"ātmanaḥ" yā "sphāratā" vyāpakatā | tayā | "ātmasātkartum" svādhīnaṃ kartum ||MT_1,22.19||


#14 Ś4: tṛṇa°


     krauryam atraiva paryāptaṃ lubdhatātraiva saṃsthitā /
     sarvaṃ daurbhāgyam atraiva sarvam atraiva cāpalam //MU_1,22.20//

"atraiva" asmin kāle eva | "paryāptam" pūrṇam ||MT_1,22.20||

     prerayaṃl līlayārkendū krīḍatīha nabhastale /
     nikṣiptavīṭāyugalo nije bāla ivāṅgane //MU_1,22.21//

"vīṭā" kandukaṃ ||MT_1,22.21||

     sarvabhūtāsthimālābhir āpādavalitākṛtiḥ /
     vilasaty eṣa kalpānte kālaḥ kalpitakalpanaḥ //MU_1,22.22//

"kalpitāḥ" "kalpanāḥ" jagadrūpāḥ kalpanāḥ | yena | saḥ ||MT_1,22.22||

     asyoḍḍāmaranṛttasya kalpānte 'ṅgavinirgataiḥ /
     prasphuraty ambare merur bhūrjatvag iva vāyubhiḥ //MU_1,22.23//

"sphurati" ākāśe bhramati ||MT_1,22.23||

     rudro bhūtvā bhavaty eṣa mahendro 'tha pitāmahaḥ /
     śukro vaiśravaṇaś cāpi punar eva na kiñcana //MU_1,22.24//

spaṣṭam ||MT_1,22.24||

     dhatte 'jasrotthitadhvastān sargān amitabhāsurān /
     anyān anyān apy ananyān vīcīn abdhir ivātmani //MU_1,22.25//

"ajasram" "utthitāṃś" ca tān "dhvastāṃś" ca "sargān" sṛṣṭīn | "anyān anyān" iti vīpsā | "api"śabdaḥ15 "ananyān" ity anena sambadhyate ||MT_1,22.25||


#15 N11: śabdaḥ


     mahākalpābhidhānebhyo vṛkṣebhyaḥ pariśātayan /
     devāsuragaṇān pakvān phalabhārān avasthitaḥ //MU_1,22.26//

"pariśātayan" chedayan ||MT_1,22.26||

     ālolabhūtamaṣakaghuṅghumānām prapātinām /
     brahmāṇḍoḍumbaraughānām bṛhatpādapatāṃ gataḥ //MU_1,22.27//

"ghuṅghume"ti śabdānukaraṇam | "uḍumbaraḥ" phalaviśeṣaḥ | tatra hi maṣakāḥ bāhulyena tiṣṭhanti ||MT_1,22.27||

     sattāmātrakumudvatyā cijjyotsnāpariphullayā /
     vapur vinodayaty eṣaḥ16 kriyāpriyatamānvitaḥ //MU_1,22.28//

"kriyāpriyatamānvitaḥ" "saḥ" kālaḥ | "cid" eva prakāśarūpatvāt "jyotsnā" | tayā "pariphullayā" prakaṭībhūtayā | "sattāmātrakumudvatyā" | "vapuḥ" ātmānaṃ | "vinodayati" sadāsattayā kriyayā yuto bhavatīti ||MT_1,22.28||


#16 N11, Ś4: ekaḥ


     anantāpāyaparyantam baddhapīṭhaṃ nijaṃ vapuḥ /
     mahāśailavad uttuṅgam avalambya vyavasthitaḥ //MU_1,22.29//

"anantāpāyaparyantam" antāpāyaparyantarahitaṃ | nāśarahitam ity arthaḥ ||MT_1,22.29||

kvacic chyāmatamaḥśyāmaṃ kvacit kāntiyutaṃ tatam /
     dvayenāpi kramād riktaṃ svabhāvam bhāvayan sthitaḥ //MU_1,22.30//

"śyāmaṃ" yat "tamaḥ" | tena "śyāmaṃ" | ["svabhāvam" "bhāvayan"]17 svarūpaṃ sampādayann iti yāvat | etena rātridivase sandhyā ceti trayam uktam ||MT_1,22.30||


#17 N11, Ś4: om.


     saṃlīnāsaṅkhyasaṃsārasārayā svātmasattayā /
     gurvīva bhāraghanayā18 nibaddhapadatāṃ gataḥ //MU_1,22.31//

"saṃlīnaḥ" "asaṅkhyasaṃsārāṇāṃ" "sāro" yasyāṃ | sā | tayā | gurvī hi "nibaddhapadatāṃ" gacchati iti "gurvī"ty uktam ||MT_1,22.31||


#18 N11, Ś4: gurvyeva tāra°


     na khidyate na mriyate na tiṣṭhati na gacchati /
     nāstam eti na codeti mahākalpaśatair api //MU_1,22.32//

spaṣṭam ||MT_1,22.32||

     kevalaṃ jagadārambhalīlayā ghanahelayā /
     yāpayaty ātmanātmānam anahaṅkāram ānatam19 //MU_1,22.33//

"ghanā"20 "helā" yasyāṃ | tādṛśyā21 | "yāpayati" samāpayati | ahaṅkārābhave hi kālo naśyati | svanāśakrīḍām api svayam eva karotīti bhāvaḥ ||MT_1,22.33||


#19 N11, Ś4: āru°
#20 Ś4: °na°
#21 N11, Ś4: °śīṃ



     yāminīpaṅkakalilāṃ dinakokanadāvalīm /
     kriyābhramarikām mandaṃ saraḥsu āropayan sthitaḥ //MU_1,22.34//

"saraḥsu" arthāt bhuvanarūpeṣu | "āropayan" kalpayan | sūryarūpeṇeti śeṣaḥ ||MT_1,22.34||

     gṛhītvā bhīṣaṇaḥ kṛṣṇāṃ rajanīṃ jīrṇamārjanīm /
     ālokakanakakṣodam āharaty abhito 'vanim //MU_1,22.35//

"āharati" sammārjayati22 | rātriṃ vidhāya prakāśam upasaṃharatīti bhāvaḥ ||MT_1,22.35||


#22 Ś4: samār°


     sañcārayan kriyāṅgulyā koṇakeṣv arkadīpikām /
     jagatsadmani kāruṇyāt23 kva kim astīti vīkṣate //MU_1,22.36//

"koṇakeṣu" dikkoṇeṣu | anyo 'pi hi dīpikām prajvālya sadmani kva kim astīti paśyati ||MT_1,22.36||


#23 Ś4: °ṇyat


     prekṣyāhāni nimeṣeṇa sūryākṣṇā pākavanty alam /
     lokapālaphalāny atti jagajjīrṇavanād ayam //MU_1,22.37//

"sūryākṣṇā" sūryākhyena cakṣuṣā | "ahāni" "prekṣya" kañcit kālam pratīkṣyety arthaḥ ||MT_1,22.37||

     jagajjīrṇakuṭīkīrṇān arpayaty ugrakoṭare24 /
     krameṇa guṇavallokamaṇīn mṛtyusamudgake //MU_1,22.38//

"jagajjīrṇakuṭyāṃ kīrṇān" vikṣiptān | anyo 'pi hi kuṭyāṃ vikṣiptān maṇīn samudgake 'rpayati ||MT_1,22.38||


#24 Ś4: agra°


     guṇair āpūryate yaiva lokaratnāvalī25 bhṛśam /
     bhūṣārtham iva tām aṅge kṛtvā bhūyo nikṛntati //MU_1,22.39//

anyo 'pi rājādiḥ26 ratnāvalīm aṅge kṛtvā līlayā kṛntati ||MT_1,22.39||


#25 Ś4: °valīṃ
#26 Ś4: °ādi



     dinahaṃsānusṛtayā niśendīvaramālayā27 /
     tārākesarayājasraṃ capalo valayaty alam //MU_1,22.40//

"valayati" āvṛttaṃ sampādayati | bhuvanam iti śeṣaḥ ||MT_1,22.40||


#27 Ś4: niśondī°


     śailorṇadyudharāśṛṅgajagadūrṇāyusaunikaḥ /
     pratyaham pibati prekṣya tārāraktakaṇān api //MU_1,22.41//

"śailā" eva "ūrṇā"28 yasya | tat | tādṛśaṃ | "dyudhare" dyāvāpṛthivyau eva "śṛṅge" yasya | tat | tādṛśaṃ ca | īdṛśaṃ ca yat "jagat" tad eva "ūrṇāyuḥ"29 meṣaḥ | tasya "saunikaḥ" hiṃsakaḥ ||MT_1,22.41||


#28 N11: (tū)*ū*rṇā
#29 N11: (tū)*ū*rṇā°



     tāruṇyanalinīsoma āyurmātaṅgakesarī /
     na tad asti na yasyāyaṃ tucchātucchasya taskaraḥ //MU_1,22.42//

spaṣṭam ||MT_1,22.42||

     kalpakelivilāsena piṣṭapātitajantunā /
     nyagbhāvodbhavahāsena30 ramate svātmanātmani //MU_1,22.43//

"piṣṭāḥ"31 cūrṇīkṛtāḥ | ata eva "pātitāḥ" "jantavo"32 yena | saḥ | tādṛśena | kāla iti śeṣaḥ | tṛtīyāntatrayaṃ33 "svātmane"ty asya viśeṣaṇatvena yojyam ||MT_1,22.43||


#30 Ś4: nyaṅ°
#31 Ś4: °ṣṭā
#32 Ś4: jantu°
#33 Ś4: °āṃnta°



     kartā bhoktātha saṃhartā smartā34 sarvam padaṃ gataḥ /
     sarvam eva karotīdaṃ na karoti ca kiñcana //MU_1,22.44//

nakiñcidrūpatvāt na kiñcit karaṇaṃ jñeyam ||MT_1,22.44||


#34 N11, Ś4: °hantāḥ sattā


sargāntaślokena kālanindāṃ samāpayati

     sakalam apy akalākalitāntaraṃ
     subhagadurbhagarūpadharaṃ vapuḥ35 /
     prakaṭayan sahasaiva ca gopayan
     vilasatīha hi kālabalaṃ nṛṣu //MU_1,22.45//

"sakalatvākala"tvādikaṃ viṣayavibhāgena jñeyaṃ | "prakaṭayan" "gopayan" ity atra sarvanāmasthānābhāve 'pi numāgama ārṣaḥ | iti śivam ||MT_1,22.45||


#35 N11: °pu(t)*ḥ*


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe dvāviṃśaḥ sargaḥ || 1,22 ||



1evaṃ kālanindāṃ kṛtvā kālavilāsaṃ kathayati

     asyoḍḍāmaralīlasya2 dūrāstasakalāpadaḥ /
     saṃsāre rājaputrasya kālasyākalitaujasaḥ3 //MU_1,23.1//

     asminn ācarato dīnair mugdhair bhūtamṛgavrajaiḥ /
     ākheṭakaṃ jarjarite jagajjaṅgalajālake4 //MU_1,23.2//

     ekadeśollasaccāruvaḍavānalapaṅkajā /
     krīḍāpuṣkariṇī ramyā kalpakālamahārṇavaḥ //MU_1,23.3//

spaṣṭam ||MT_1,23.1-3||


#1 Ś4: śrīrāmāya namaḥ
#2 Ś4: °marasya lī°
#3 Ś4: kālasya ka°
#4 Ś4: °ṅgajā°



     kaṭutiktāmlabhūtāḍhyaiḥ sadadhikṣīrasāgaraiḥ /
     tair eva taiḥ paryuṣitair jagadbhiḥ kālyavartanam //MU_1,23.4//

"kaṭutiktāmlāḥ" atyantatāmasikatāmasikarājasikāḥ | kaṭvādirasaviśeṣayuktāś ca ye "bhūtāḥ" carācarāḥ bhūtāḥ siddhadravyāṇi ca | taiḥ "āḍhyaiḥ" yuktaiḥ | paredyuḥ uṣitaiḥ "paryuṣitaiḥ" | na tu navair ity arthaḥ | "kālyavartanam" prābhātikabhojanaṃ | "asye"ti sargādyaślokasthaṃ sarvatra yojyam ||MT_1,23.4||

     caṇḍī caturasañcārā sarvamātṛgaṇānvitā /
     saṃsāravanavinyastanaraiṇākarṣaṇī vṛkī //MU_1,23.5//

asya kālasya "caṇḍī"ti nāmadheyā śaktiḥ | "vṛkī" bhavatīti sambandhaḥ | "mātṛgaṇaḥ" prasiddhaḥ | rājaputro 'pi ākheṭakārthaṃ vṛkīm pālayati ||MT_1,23.5||

     pṛthvī karatale pṛthvī pānapātrī rasānvitā /
     kamalotpalakalhāralolajālakamālitā //MU_1,23.6//

"pṛthvī" vistīrṇā ||MT_1,23.6||

     virāvī vikaṭāsphālo nṛsiṃho bhujapañjare /
     saṭāvikaṭapīnāṃsaḥ kāntaḥ krīḍāśakuntakaḥ //MU_1,23.7//

"nṛsiṃhaḥ" narasiṃhaḥ | rājaputrasyāpi vilāsārtham pañjare siṃho bhavati ||MT_1,23.7||

     alābuvīṇāmadhuraḥ śaradvyomāmalacchaviḥ /
     devaḥ kila mahākālo līlākokilabālakaḥ //MU_1,23.8//

"mahākālaḥ" saṃhārādhikārī "deva"viśeṣaḥ ||MT_1,23.8||

     ajasrasphūrjitākāro vāntaduḥkhaśarāśaniḥ /
     abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ //MU_1,23.9//

"vāntāḥ"5 udgīrṇāḥ6 | "duḥkhāny" eva "śarāśanayaḥ" | yena | saḥ | abhāvanāmā cāsau kodaṇḍaḥ "abhāvanāmakodaṇḍaḥ" ||MT_1,23.9||


#5 Ś4: °ntā
#6 Ś4: °rṇā



sargāntaślokena kālavilāsavarṇanaṃ samāpayati

     anuttamasphuritavilāsavardhito
     bhraman haran parivilasan vidārayan /
     jarajjagaj jaraḍhavilolamarkaṭaḥ
     parisphuradvapur iha kāla īhate //MU_1,23.10//

"īhate" nānāvidhāḥ ceṣṭāḥ karoti | iti śivam ||MT_1,23.10||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe trayoviṃśaḥ sargaḥ || 1,23 ||



1evaṃ kālavilāsam uktvā daivavilāsam prastauti

     atraiva durvilāsānāṃ cūḍāmaṇir ivāparaḥ /
     karoty astīti lokena daivaṃ kālaś ca kathyate //MU_1,24.1//

"karoti" iti2 kriyākathanam | "astīti" sattākathanaṃ | "kālo" 'tra kṛtānto 'bhipretaḥ | tasyaiva "daiva"paryāyatvāt ||MT_1,24.1||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 Ś4: °tīti



     kriyāmātrād ṛte yasya svaparispandarūpiṇaḥ /
     nānyad ālakṣyate rūpaṃ karmaṇo na samīhitam //MU_1,24.2//

     teneyam akhilā bhūtasantatir nityapelavā /
     tāpena himamāleva nītā vidhuratām3 bhṛśam //MU_1,24.3//

"yasya" daivasya | "kriyāmātraṃ" vinā | "na rūpam ālakṣyate" | "nā"pi "karmaṇaḥ" "samīhitaṃ" karmālambanaṃ kāṅkṣitam | "ālakṣyate" | kimartham | ayaṃ kiñcit karotīti "teneyam" "bhūtasantatir vidhuratāṃ nītā" ||MT_1,24.2-3||


#3 N11: °ritām


     yad idaṃ dṛśyate kiñcij jagadābhogimaṇḍalam /
     tat tasya nartanāgāram ihāsāv abhinṛtyati //MU_1,24.4//

"tasya" daivasya ||MT_1,24.4||

asya nāmāntarakathanābhiprāyeṇāha

     tṛtīyaṃ ca kṛtānteti nāma bibhrat sudāruṇam /
     kāpālikavapur mattaṃ daivaṃ jagati nṛtyati //MU_1,24.5//

"kāpālikavapuḥ" kāpālikatulyaḥ ||MT_1,24.5||

asyaiva sarvādhāratvaṃ kathayati

     nṛtyato hi kṛtāntasya nitāntam avirāgiṇaḥ /
     nityaṃ niyatikāntāyā mune paramakāminaḥ //MU_1,24.6//

     śeṣaḥ śaśikalāśubhro gaṅgāvāhaś ca tau tridhā /
     upavīte avītābhe ubhe saṃsāravakṣasi //MU_1,24.7//

"tau" kau4 | "śeṣaḥ gaṅgāvāhaś" ca | "avītābhe" śobhāyukte | "saṃsāra" eva "vakṣas" | tatra ||MT_1,24.6-7||


#4 N11: ko


     candrārkamaṇḍale hemakaṭake karamūlayoḥ /
     līlāsarasijaṃ haste brāhmam brahmāṇḍakarṇikam5 //MU_1,24.8//

"brāhmam" brahmaṇaḥ āsanabhūtam padmam | "brahmāṇḍasya karṇikam"6 karnikābhūtaṃ | tanmadhyavartitvāt ||MT_1,24.8||


#5 Ś4: °rṇikām; N11: °rṇik(ā)am
#6 Ś4: °rṇikām; N11: °rṇik(ā)am



     tārābinducitaṃ lolapuṣkarāvartapallavam /
     ekārṇavapayodhautam7 ekam ambaram ambaram //MU_1,24.9//

"ambaram" ākāśam | "ambaraṃ" vastram ||MT_1,24.9||


#7 N11: °payaudhau°


     evaṃrūpasya tasyāgre niyatir nityakāminī /
     anastamitasaṃrambham ārambhaiḥ parinṛtyati //MU_1,24.10//

"ārambhaiḥ"8 yamaniyamarūpaiḥ | nartakasya samīpe hi nartakī api nṛtyati ||MT_1,24.10||


#8 Ś4: °mbhair


     tasyā nartanalolāyā jaganmaṇḍapakoṭare /
     aruddhaspandarūpāyā āgamāpāyacañcure //MU_1,24.11//

     cārubhūṣaṇam aṅgeṣu devalokāntarāvalī /
     āpātālaṃ nabho lambaṃ kavarīmaṇḍalam bṛhat //MU_1,24.12//

"devānām" yāni "lokāntarāṇi" | teṣām "āvalī" "aṅgeṣu" "cārubhūṣaṇam" bhavati | "nabhaḥ" kathambhūtam | "āpātālam" pātālaṃ tāvat | "lambaṃ" vyāpakaṃ | nṛtyantyāś ca "kavarī" lambā bhavati ||MT_1,24.11-12||

     narakālī ca mañjīramālā kalakalākulā /
     protā duṣkṛtasūtreṇa pātālacaraṇe calā //MU_1,24.13//

"mañjīramālā" kiṅkiṇīmālā ||MT_1,24.13||

     kastūrikātilakakaṃ kriyāsakhyopakalpitam /
     citritaṃ citraguptena yāme vadanapaṭṭake //MU_1,24.14//

"yāme" yamasambandhini | "vadanapaṭṭake" mukhapaṭṭake | 'rthāt yamaśāsanapaṭṭarūpake mukhe | "citraguptena citritaṃ" citraguptakartṛkaṃ9 citritaṃ | citraguptalikhitā lipir iti yāvat | "kastūrikātilakam" bhavati | kathambhūtaṃ | "kriyāsakhyā" kriyāśaktirūpayā sakhyā | "upakalpitam" citraguptam āviśya racitam | "sakhī" hi sakhyās tilakaṃ karoti ||MT_1,24.14||


#9 N11: °ka*rtṛkaṃ*


     kālīrūpam upasthāya kalpānteṣu kriyākulam /
     nṛtyaty eṣā punar devī sphuṭacchailaghanāravam //MU_1,24.15//

"kālī" kālaśaktiḥ | tasyā "rūpam upasthāya" āśritya | pūrvavṛttāpekṣayā "punar" iti prayogaḥ ||MT_1,24.15||

     paścātpralambavibhrāntakaumārarathabarhibhiḥ /
     netratrayabṛhadrandhrabhūribhāṅkārabhīṣaṇaiḥ //MU_1,24.16//

     lambalolaśaraccandravitīrṇaharamūrdhajaiḥ /
     uccaraccārumandāragaurīkavaricāmaraiḥ //MU_1,24.17//

     uttāṇḍavācalākārabhairavādaratumbakaiḥ /
     raṇatsahasrarandhrendradehabhikṣākapālakaiḥ //MU_1,24.18//

     śuṣkā śarīrakhaṭvāṅgabhaṅgair āpūritāmbaram /
     bhāyayaty ātmanātmānam api kṛṣṇair ghanāsitam //MU_1,24.19//

kulakam | "śuṣkā" śoṣaṇadharmayuktā | prakṛtatvāt iyaṃ niyatiḥ | "ātmanā" "ghanāsitam" atyantakṛṣṇam | "ātmānam api bhāyayati" bhayāviṣṭaṃ karoti | anyeṣāṃ tu kā katheti bhāvaḥ | "ātmānam" kathambhūtam | "śarīrasya" ye "khaṭvāṅgabhaṅgāḥ" arthāt khaṭvāṅgabhaṅgarūpāḥ avayavāḥ | taiḥ "āpūritāmbaram" | "śarīrakhaṭvāṅgaiḥ" kathambhūtaiḥ | "paścād" ityādi | "paścātpralambaḥ" ata eva "vibhrāntaḥ" bhraman | "kaumāraḥ" kumārasambandhī | "rathabarhī" yeṣāṃ | taiḥ | "bhāṅkārāḥ" vātakṛtāḥ jñeyāḥ | "lambaś" cāsau "lolaś" ca yaḥ "śaraccandras" | tena "vitīrṇāḥ" dattāḥ | kṛtā iti yāvat | "hara"vat10 "mūrdhajāḥ" yeṣāṃ | taiḥ | yathā harasya keśāḥ11 candrakalayā12 bhāsitāḥ bhavanti | tathāsyāḥ pūrṇena śaraccandreṇeti bhāvaḥ | "uccaraccārumandārā" vilasaccārumandārā | yā "gaurīkavarī" | sā eva "cāmaraṃ" yeṣāṃ13 | taiḥ | "uttāṇḍavaḥ"14 cāsau "acalākāraḥ" | "bhairavaḥ" mahābhairavaḥ15 | sa ev"ādaratumbakaḥ"16 ādaraviṣayaḥ vādyabhāṇḍaviśeṣaḥ yeṣāṃ | taiḥ | "raṇanti sahasrarandhrāṇi" netrarūpāṇi17 randhrasahasrāṇi yasya | tādṛśaḥ yaḥ "indradehaḥ" | sa eva "bhikṣākapālakaṃ" yeṣāṃ | taiḥ | tathā "kṛṣṇaiḥ" | idaṃ ca sthūladṛṣṭyartham bāhyadhyānam uktam | sūkṣmadṛṣṭīn prati tu bhaṅgyā kumārādiṣv api niyatisparśaḥ uktaḥ ||MT_1,24.16-19||


#10 Ś4: °van
#11 Ś4: °śāś
#12 N11: °k(ā)ala°
#13 Ś4: °ṣā
#14 Ś4: °vaś
#15 Ś4: om. mahā°
#16 N11: (sva)tu*mba*kaḥ
#17 N11: *netrarūpā*; Ś4: °rūpā



     viśvarūpaśiraścakracārupuṣkaramālayā18 /
     tāṇḍaveṣu vivalgantī mahākalpeṣu rājate //MU_1,24.20//

"viśvarūpasya" virājo | yat "śiraścakraṃ"19 | tad eva "cārupuṣkaramālā" | tayā ||MT_1,24.20||


#18 Ś4: °śaraśca°
#19 Ś4: °cakre



     pramattapuṣkarāvartaḍamarūḍḍāmarāravaiḥ /
     tasyāḥ kila palāyante kalpānte tumburādayaḥ //MU_1,24.21//

"ḍamaravaḥ" vādyabhāṇḍaviśeṣāḥ | "uḍḍāmarāḥ" udbhaṭāḥ | "tumbure"ti gandharvanāma ||MT_1,24.21||

     nṛtyato 'nte kṛtāntasya candramaṇḍalahāsinaḥ /
     tārakācandrakācāruvyomapiñchāvacūlinaḥ20 //MU_1,24.22//

     ekasmiñ śravaṇe dīrghā himavān asti mudrikā /
     apare 'pi mahāmeruḥ kāntā kāñcanakarṇikā //MU_1,24.23//

"ante" kalpānte | "candramaṇḍalam" eva "hāsaḥ" | tadyuktasya | "candrakāṇi" [...]21 | tābhiḥ "cāru" yat | "vyomai"va "piñchaṃ"22 | tad "avacūlaṃ" śirobhūṣaṇaṃ yasya | tādṛśasya | "mudrikā" śvetaḥ karṇābharaṇaviśeṣaḥ ||MT_1,24.22-23||


#20 Ś4: °picchāvacūlitaḥ
#21 N11, Ś4: weitere Analyse des Kompositums fehlt.
#22 Ś4: picchaṃ



     atraiva kuṇḍale lole candrārkau gaṇḍamaṇḍale /
     lokālokācalaśreṇī sarvataḥ kaṭimekhalā //MU_1,24.24//

"gaṇḍamaṇḍale" gaṇḍabhittau | kaṭisthā mekhalā23 "kaṭimekhalā" ||MT_1,24.24||


#23 Ś4: °sthāname°


     itaś cetaś ca gacchantī vidyudvalayavarṇikā /
     anilāndolitā bhāti24 nīradāṃśukapaṭṭikā //MU_1,24.25//

"vidyudvalaya" eva "varṇikā" bhūṣaṇaviśeṣaḥ yasyās | tādṛśī "vidyudvalayavarṇikā" ||MT_1,24.25||


#24 N11: °tā(n)bhāti; Ś4: °tātmāti°


     musulaiḥ paṭṭisaiḥ śūlaiḥ prāsais tomaramudgaraiḥ /
     tīkṣṇaiḥ kṣīṇajagadvrātakṛtāntair iva sambhṛtaiḥ //MU_1,24.26//

     saṃsārabandhanādīrghe pāśe kālakaracyute /
     śeṣabhogamahāsūtre protair mālāsya śobhate //MU_1,24.27//

"saṃsārabandhanā"rtham | "ā" samantād | "dīrghe" | "asya" samanantaroktasya25 | daivāparaparyāyasya kṛtāntasya ||MT_1,24.26-27||


#25 Ś4: °anantaḥ ārokta°; N11: °anaṃ*taḥ*(ā)rokta°


     jīvollasanmakarikāratnatejobhir ujjvalā /
     saptābdhikaṅkaṇaśreṇī bhujayor asya bhūṣaṇam //MU_1,24.28//

"jīvena ullasantaḥ" | sajīvā iti yāvat | "makarāḥ" yāsāṃ | tāḥ | "kaṅkaṇeṣv" api makarikāḥ bhavanti | kiṃ tu nirjīvāḥ ||MT_1,24.28||

     vyavahāramahāvartā sukhaduḥkhaparamparā /
     rajaḥpūrṇā tamaḥśyāmā romālī tasya rājate //MU_1,24.29//

"vyavahārāṇām mahāvartāḥ"26 punaḥ punar āgamanāni yasyāṃ | sā | tādṛśī "sukhaduḥkhaparamparā" "tasya" "romālī"27 "rājate" | kathambhūtā | "rajaḥpūrṇā" rajoguṇabharitā | tathā "tamaḥśyāmā" tamoguṇamalinā | "romālī"28 api āvartayuktā rajaḥpūrṇā tamaḥśyāmā ca bhavati ||MT_1,24.29||


#26 N11, Ś4: °āvartā
#27 Ś4: °māvalī
#28 Ś4: °māvalī



     evamprāyāṃ sa kalpānte kṛtāntas tāṇḍavodbhaṭām /
     upasaṃhṛtya nṛtyehāṃ sṛṣṭyā saha maheśvaraḥ //MU_1,24.30//

     punar hāsyamayīṃ29 nṛttalīlāṃ sarvasvarūpiṇīm /
     tanotīmāṃ jarāduḥkhaśokābhinayabhūṣitām //MU_1,24.31//

"sṛṣṭyā saha" niyatyā saha | "punaḥ" sargārambhe | "imāṃ" jagadrūpām ||MT_1,24.30-31||


#29 Ś4: °mayī


sargāntaślokenaitat samāpayati

     bhūyaḥ karoti bhuvanāni vanāntarāṇi
     lokāntarāṇi janajālakakalpanāṃ ca /
     ācāracārukalanāṃ ca calācalāṃ ca
     paṅkād yathārbhakajano racanām akhinnaḥ //MU_1,24.32//

"calācalām" atyantacalām | iti śivam ||MT_1,24.32||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe caturviṃśaḥ sargaḥ || 1,24 ||



1evaṃ daivavilāsam uktvā phalitam āha

     vṛtte 'sminn eva caiteṣāṃ kālādīnām mahāmune /
     saṃsāranāmni kaivāsthā mādṛśānām bhavatv iha //MU_1,25.1//

ata iti śeṣaḥ | "vṛtte" carite | "ādi"śabdena daivādīnāṃ grahaṇam ||MT_1,25.1||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ


     vikrītā iva tiṣṭhāma etair daivādibhir vayam /
     dhūrtaiḥ prapañcacaturair mugdhā vanamṛgā iva2 //MU_1,25.2//

spaṣṭam ||MT_1,25.2||


#2 N11: °gā*i*va(yam)


     eṣo 'nāryasamācāraḥ kālaḥ kavalanonmukhaḥ3 /
     jagaty avirataṃ4 lokam pātayaty āpadarṇave //MU_1,25.3//

spaṣṭam ||MT_1,25.3||


#3 N11: k(e)ava°
#4 N11: °ra(haṃ)*taṃ*



     dahaty ante durāśābhir daivo dāruṇaceṣṭayā /
     lokam puṣpanikāśābhir jvālābhir dahano yathā //MU_1,25.4//

spaṣṭam ||MT_1,25.4||

     dhṛtiṃ vidhurayaty ekāmayadārūpavallabhā /
     strītvāt svabhāvacapalā niyatir niyamonmukhī //MU_1,25.5//

"āmayadā" rogadāyinī | na rūpeṇa vallabhā "arūpavallabhā" ||MT_1,25.5||

     grasate 'viratam bhūtajālaṃ sarpa ivānilam /
     kṛtāntaḥ karkaśācāro jarāṃ nītvā jagadvapuḥ //MU_1,25.6//

"jagad" eva "vapuḥ" yasya | tādṛśaḥ ||MT_1,25.6||

     yamanirghṛṇarājendro nārtaṃ nāmānukampate /
     sarvabhūtadayācāro jano durlabhatāṃ gataḥ //MU_1,25.7//

"ārtaṃ" dīnam ||MT_1,25.7||

     sarvā eva mune phalguvibhavā bhūtajātayaḥ /
     duḥkhāyaiva durantāya dāruṇā lobhabhūmayaḥ //MU_1,25.8//

"phalguvibhavāḥ" nissāravibhavayuktāḥ ||MT_1,25.8||

     āyur atyantataralam mṛtyur ekas tu niṣṭhuraḥ /
     tāruṇyaṃ cātitaralam bālyaṃ jaḍatayā hṛtam //MU_1,25.9//

spaṣṭam ||MT_1,25.9||

     kalākalaṅkito loko bandhavo bhavabandhanam /
     bhogā bhavamahārogās tṛṣṇā ca mṛgatṛṣṇikā //MU_1,25.10//

"kalābhiḥ" paravañcanākhyābhiḥ kalābhiḥ | "kalaṅkitaḥ"5 ||MT_1,25.10||


#5 N11: (aṅkitaḥ) kalaṅ°


     śatravaś cendriyāṇy eva satyaṃ yātam asatyatām /
     praharaty ātmanaivātmā mana eva manoripuḥ //MU_1,25.11//

"ātmā" | "ātmanā" svayam | "praharaty" ātmānaṃ | durvikalpair iti śeṣaḥ | "mana" "eva" aśuddhamanaḥ6 eva | na tv anyaḥ | "manoripuḥ" śuddhasya manaso ripuḥ bhavati ||MT_1,25.11||


#6 Ś4: °mana


     ahaṅkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ /
     kriyā duṣphaladāyinyo līlāḥ strīniṣṭhatāṃ gatāḥ //MU_1,25.12//

"paripelavā" atīkṣṇāḥ ||MT_1,25.12||

     vāñchāviṣayaśālinyaḥ sacamatkṛtayaḥ kṛtāḥ /
     nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ //MU_1,25.13//

"vāñchāviṣayāś" ca tāḥ "śālinyaś" ca āpātaramaṇīyāś ca | tādṛśyaḥ "nāryaḥ" | "sacamatkṛtayaḥ" camatkārayuktāḥ | "kṛtāḥ" kalpitāḥ | bhāvitā iti yāvat | kīdṛśyaḥ "nāryaḥ" | "doṣapatākinyaḥ" | rāgādidoṣamayatvāt rāgādi"doṣapatākinyaḥ" | "rasāḥ" śāstrādiviṣayāḥ abhilāṣāḥ | "nīrasatāṃ" śuṣkatāṃ "gatāḥ" ||MT_1,25.13||

     vastv avastutayā cāttaṃ dattaṃ cittam ahaṅkṛtau /
     abhāvarodhitā7 bhāvā bhavānto nādhigamyate //MU_1,25.14//

asmābhiḥ | "vastu" satyaṃ vastu | "avastutayā" deho 'ham ity evaṃrūpeṇa avastubhāven"āttaṃ" gṛhītaṃ | tathā "cittam" "ahaṅkṛtau" "dattam" ahaṅkāragrastaṃ kṛtam ity arthaḥ | "bhāvāḥ"8 "abhāvarodhitāḥ" nāśagṛhītāḥ | na jñātā iti śeṣaḥ | ataḥ "bhavāntaḥ" "nādhigamyate" na prāpyate ||MT_1,25.14||


#7 Ś4: °rodi°
#8 Ś4: °vā



     tapyate kevalaṃ sādho matir ākulitāntarā /
     rāgorago9 vilasati virāgaṃ nopagacchati //MU_1,25.15//

"virāgaṃ" rāgābhāvaḥ10 | "nopagacchati" nāgacchati ||MT_1,25.15||


#9 N11, Ś4: garora°
#10 Anakoluth des Autors?



     rajoguṇahatā dṛṣṭis tamaḥ samparivardhate /
     na cādhigamyate sattvaṃ tattvam atyantadūrataḥ //MU_1,25.16//

"tattvam" paramārthaḥ ||MT_1,25.16||

     sthitir asthiratāṃ yātā mṛtir āgamanonmukhī /
     dhṛtir vaidhuryam āyāti ratir nityam avastuni //MU_1,25.17//

"avastuni" avastubhūte dehādau ||MT_1,25.17||

     matir māndyena malinā pātaikaparamaṃ vapuḥ /
     jvalatīva jarā dehe pravisphūrjati duṣkṛtam //MU_1,25.18//

"māndyena" jāḍyena ||MT_1,25.18||

     yatnenāyāti yuvatā dūre sajjanasaṅgatiḥ /
     gatir na vidyate kācit kvacin nodeti satyatā //MU_1,25.19//

"yuvatā" lakṣaṇayā stryāsaktiḥ ||MT_1,25.19||

     mano vimuhyatīvāntar muditā dūrato gatā /
     nojjvalā karuṇodeti dūrād āyāti nīcatā //MU_1,25.20//

spaṣṭam ||MT_1,25.20||

     dhīratādhīratām eti pātotpātaparo janaḥ /
     sulabho durjanāśleṣo durlabhaḥ sādhusaṅgamaḥ //MU_1,25.21//

"dhīratā"11 "adhīratām" "eti" naśyatīty arthaḥ ||MT_1,25.21||


#11 N11, Ś4: °rata


     āgamāpāyino bhāvā bhāvanā bhavabandhanī /
     nīyate kevalaṃ kvāpi nityam bhūtaparamparā //MU_1,25.22//

"nīyate" | kāleneti śeṣaḥ ||MT_1,25.22||

     diśo12 'pi hi na dṛśyante deśo 'py avyapadeśabhāk /
     śailā api hi śīryante13 kaivāsthā mādṛśe14 jane //MU_1,25.23//

"deśaḥ" "avyapadeśabhāk" deśeti vyapadeśaṃ na bhajatīti15 tādṛk syāt | deśasyāpi deśeti nāma kālena na syād ity arthaḥ | yatredṛśānām īdṛśā daśā bhaviṣyanti tatra "mādṛśe jane kā eva āsthā" ko viśvāsaḥ syād iti bhāvaḥ ||MT_1,25.23||


#12 Ś4: dṛśyo
#13 N11, Ś4: śīrṣa°
#14 N11: °dṛśo
#15 Ś4: bhava°



     dravanty api samudrāś ca śīryante tārakā api /
     siddhā api na sidhyanti kaivāsthā mādṛśe jane //MU_1,25.24//

spaṣṭam ||MT_1,25.24||

     adyate 'sattayāpi dyaur bhuvanaṃ cāpi bhajyate /
     dharāpi yāti vaidhuryaṃ kaivāsthā mādṛśe jane //MU_1,25.25//

"asattayā" nāśena | "dyaur" "api" "adyate" grasyate ||MT_1,25.25||

     dānavā api dīryanti dhruvo 'py adhruvajīvitaḥ /
     amarā api māryante kaivāsthā mādṛśe jane //MU_1,25.26//

"māryante" | kāleneti śeṣaḥ ||MT_1,25.26||

     śakro 'py ākramyate śakrair yamo 'pi hi niyamyate /
     vāyor apy asty avāyuṣṭvaṃ kaivāsthā mādṛśe jane //MU_1,25.27//

"śakraiḥ" navīnaiḥ śakraiḥ ||MT_1,25.27||

     somo 'pi vyomatām eti mārtāṇḍo 'py eti khaṇḍanam /
     rugṇatām agnir16 apy eti kaivāsthā mādṛśe jane //MU_1,25.28//

"vyomatām" | nāśam ity arthaḥ ||MT_1,25.28||


#16 Ś4: agnim


     parameṣṭhy apy17 aniṣṭhāvān harate harim apy ajaḥ /
     bhavo 'py abhavatāṃ yāti kaivāsthā mādṛśe jane //MU_1,25.29//

"bhavo 'py" śrīmahādevo 'pi | "abhavatām" amahādevabhāvam ||MT_1,25.29||


#17 Ś4: °ṣṭhyāpi


     kālaḥ śakalatām eti niyatiś cāpi nīyate /
     kham apy ālīyate 'nante kaivāsthā mādṛśe jane //MU_1,25.30//

"anante" antarahite kasmiṃścid vastuni ||MT_1,25.30||

     aśravyāvācyadurdarśatantreṇājñātamūrtinā /
     bhuvanāni viḍambyante kenāpi18 bhramadāyinā //MU_1,25.31//

"aśravyaṃ" tathā "avācyaṃ" tathā "durdarśaṃ" "tantraṃ" vañcanopāyaḥ | yasya | tādṛśena | "kenā"pīti anirvācyenety arthaḥ ||MT_1,25.31||


#18 N11, Ś4: kenacid


     ahaṅkārakalām etya sarvatrāntaravāsinā /
     na so 'sti triṣu lokeṣu yas teneha na badhyate //MU_1,25.32//

dehādau ātmabhāvaḥ "ahaṅkāraḥ" | "tena" kenāpīty arthaḥ ||MT_1,25.32||

     śilāśailakaṭapreṣu sāśvasūto divākaraḥ /
     vanapāṣāṇavan nityam avaśaḥ paridolyate //MU_1,25.33//

śilāyuktāḥ19 śailāḥ "śilāśailāḥ" | teṣāṃ "kaṭaprāḥ" samūhāḥ | teṣu "paridolyate" dolanaṃ kāryate ||MT_1,25.33||


#19 N11, Ś4: °ktā


     dharāgolakam antaḥsthasurāsuragaṇāspadam20 /
     veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭam iva tvacā //MU_1,25.34//

"dharāgolakam" bhūgolaṃ | "veṣṭyate" veṣṭanayuktaṃ kriyate | "dhiṣṇyacakreṇe"ti karaṇe tṛtīyā ||MT_1,25.34||


#20 Ś4: antastha°


     divi devā bhuvi narāḥ pātāle 'surabhoginaḥ /
     kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām //MU_1,25.35//

"asurabhoginaḥ" daityasarpāḥ | "kalpamātreṇa" kalpamātraparimāṇena ||MT_1,25.35||

     kāmaś ca jagatīśānaraṇalabdhaparākramaḥ /
     akrameṇaiva vikrānto lokam ākramya valgati //MU_1,25.36//

"īśānena" yaḥ "raṇaḥ" | tena "labdhaḥ" "parākramaḥ" | yena | tādṛśaḥ ||MT_1,25.36||

     vasanto mattamātaṅgo madaiḥ kusumavarṣanaḥ21 /
     āmoditakakupcakraś ceto nayati vakratām //MU_1,25.37//

"madaiḥ" madavāribhiḥ | "vakratāṃ" kāmakalāvidagdhatvam | kāmaprasaṅgeneha vasantābhidhānam ||MT_1,25.37||


#21 Ś4: °ṣaṇai


     anuraktāṅganālokalocanālokitākṛti /
     spaṣṭīkartum manaḥ śakto na viveko mahān api //MU_1,25.38//

"mahān api vivekaḥ manaḥ spaṣṭīkartuṃ" śuddhīkartuṃ | "śakto na" bhavati | "manaḥ" kathambhūtaṃ | "anurakto" yaḥ "aṅganālokaḥ"22 | tasya yat "locanālokitam"23 dṛṣṭipātas | tadvad "ākṛtiḥ"24 yasya | tādṛśam | atyantacalam ity arthaḥ ||MT_1,25.38||


#22 N11: a(thā)ganā°
#23 N11, Ś4: °tām
#24 Ś4: °tir



     paropakārakāriṇyā parārtyā paritaptayā /
     buddha eva sukhī manye svārthaśītalayā25 dhiyā //MU_1,25.39//

"buddhaḥ" jñānī | "svārthe" svaprayojane | "śītalayā" | na svārthanimittam paritaptayeti yāvat ||MT_1,25.39||


#25 N11, Ś4: śīlata°


     utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ /
     saṅkhyātuṃ kena śakyante kallolā jīvitāmbudheḥ //MU_1,25.40//

"jīvitāmbudheḥ" "kallolāḥ" jīvā26 ity arthaḥ ||MT_1,25.40||


#26 N11: °l*ā*ḥ jīv*ā*ḥ


     sarva eva narā mohād durāśāpāśapātinaḥ /
     doṣagulmakasāraṅgā nigīrṇā janmajaṅgale //MU_1,25.41//

"doṣagulmakasāraṅgāḥ" doṣapriyā ity arthaḥ | mṛgo gulmapriyo bhavati | "nigīrṇāḥ" grastāḥ | moheneti śeṣaḥ | sāraṅgā api27 pāśapātinaḥ "jaṅgale" kirātena grastā bhavanti ||MT_1,25.41||


#27 N11, Ś4: ati°


     saṅkṣīyate jagati janmaparamparāsu
     lokasya tair iha kukarmabhir28 āyur etat /
     ākāśapādapalatākṛtapāśakalpaṃ
     yeṣām phalaṃ na hi vicāravido 'pi vidmaḥ //MU_1,25.42//

"ākāśapādapalatākṛtapāśakalpam" asad ity arthaḥ | "iha" karma kurvantīti bhāvaḥ ||MT_1,25.42||


#28 N11: ku*ka*rma°


sargāntaślokenaitat samāpayati

     adyotsavo 'yam ṛtur eṣa tatheha yātrā
     te bāndhavāḥ sukham idaṃ sa viśeṣabhogaḥ /
     itthaṃ mudhaiva kalayan svavikalpajālam
     ālolapelavamatir galatīha lokaḥ //MU_1,25.43//

"ālolapelavamatir" aticañcalasvalpabuddhir29 ity arthaḥ | "svavikalpajālam" ity anena "utsavā"dīnām atyantāsattvam uktam | iti śivam ||MT_1,25.43||


#29 N11, Ś4: °pelavam aticañca°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe pañcaviṃśaḥ sargaḥ || 1,25 ||



1punar api saṃsāradurvilasitam eva kathayati

     anyac2 ca tātātitarām aramye
     manorame veha jagatsvarūpe /
     na kiñcid apy eti tad arthajātaṃ
     yenātiviśrāntim upaiti cetaḥ //MU_1,26.1//

aham bravīmīti śeṣaḥ | he "tātā"ham "anyac ca" bravīmi | kim bravīṣīty apekṣāyām āh"ātitarām" iti | "manorame vā" manorame iva | "arthajātam" padārthasamūhaḥ | atyantaviśrāntau hi satyām anyārthaviṣayākāṅkṣā na punar udbhaved iti bhāvaḥ ||MT_1,26.1||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 N11: anyaś



     bālye gate kalpitakelilole
     vayomṛge dāradarīṣu kīrṇe /
     śarīrake jarjaratām prayāte
     vidūyate kevalam eva lokaḥ //MU_1,26.2//

"vayomṛge" yauvanākhye mṛge | "jarjaratāṃ" vṛddhatvaṃ | "vidūyate" santapyate ||MT_1,26.2||

     jarātuṣārābhihatāṃ śarīra-
     sarojinīṃ dūratare vihāya /
     kṣaṇād gate jīvitacañcarīke
     janasya saṃsārasaro viśuṣkam //MU_1,26.3//

"vihāya" tyaktvā | "jīvitacañcarīke" jīvitākhye bhramare ||MT_1,26.3||

     yadā yadā pākam upaiti nūnaṃ
     tadā tadeyaṃ navam ātanoti /
     jarābharānalpanavaprasūnaṃ
     vijarjarā kāyalatā narāṇām //MU_1,26.4//

"nūnaṃ" niścaye | "navam" iti kriyāviśeṣaṇam | tena na paunaruktyam | āścaryaṃ ca pākaṃ gatāyāḥ latāyāḥ navaprasūnasya navam ātananam ||MT_1,26.4||

     tṛṣṇānadī sāratarapravāha-
     grastākhilānantapadārthajātā /
     taṭasthasantoṣasuvṛkṣamūla-
     nikāṣadakṣā vahatīha loke //MU_1,26.5//

spaṣṭam ||MT_1,26.5||

     śarīranauś carmanibaddhabandhā
     bhavāmbudhāv3 ālulitā bhramantī /
     pravroḍyate pañcabhir indriyākhyair
     adho vahantī makarair adhīnā //MU_1,26.6//

"pañcabhir" "indriyākhyaiḥ" "makaraiḥ" "śarīranauḥ"4 "pravroḍyate" magnā sampādyate iti sambandhaḥ | "ālulitaṃ" samantāc cañcalam ||MT_1,26.6||


#3 Ś4: °dhau vā°
#4 Ś4: °nau



     tṛṣṇālatākānanacāriṇo 'mī
     śākhāśataṃ kāmamahīruheṣu /
     paribhramantaḥ kṣapayanti kāmam
     manomṛgā no phalam āpnuvanti //MU_1,26.7//

"kāmaṃ" niścaye | "tṛṣṇālatānāṃ" yat "kānanam" | tatra "carantī"ti tādṛśās | tathā "paribhramantaḥ" paribhramaṇaśīlāḥ5 | "amī" "manomṛgāḥ" | "kāmamahīruheṣu"6 kānanagateṣu paramakāmākhyavṛkṣeṣu | gatam "śākhāśataṃ"7 | arthāt avāntarakāmarūpaṃ "śākhāśataṃ" | "kṣapayanti" cālayanti | svaviṣayaṃ kurvantīti yāvat | tathāpi "phalaṃ" "no" "āpnuvanti" ||MT_1,26.7||


#5 Ś4: °bhramana°
#6 N11, Ś4: kāmā°
#7 N11, Ś4: °gataṃ



     kṛcchreṣu dūrāstaviṣādamohāḥ
     svāmyeṣv anutsiktamanoḥbhirāmāḥ /
     sudurlabhāḥ samprati sundarībhir
     anāhatāntaḥkaraṇā mahāntaḥ //MU_1,26.8//

"kṛcchreṣu" āpatsu | "svāmyeṣu" sampatsu | "anutsiktaṃ" darparahitaṃ sat | "manaḥ" | ten"ābhirāmāḥ"8 ||MT_1,26.8||


#8 N11, Ś4: °rāmaḥ


     taranti mātaṅgaghaṭātaraṅgaṃ
     raṇāmbudhiṃ ye mayi te na śūrāḥ /
     śūrās ta eveha manastaraṅgaṃ
     ye svendriyāmbhodhim imaṃ9 taranti //MU_1,26.9//

spaṣṭam ||MT_1,26.9||


#9 Ś4: ime


     akliṣṭaparyantaphalābhirāmā
     na dṛśyate kasyacid eva kācit /
     kriyā durāśāhatacittavṛtter
     yām etya viśrāntim upaiti lokaḥ //MU_1,26.10//

spaṣṭam ||MT_1,26.10||

     kīrtyā jagad dikkuharam pratāpaiḥ
     śriyā gṛhaṃ sattvabalena lakṣmīm /
     ye pūrayanty akṣatadhairyabandhā
     na te jagatyāṃ sulabhā mahāntaḥ //MU_1,26.11//

spaṣṭam ||MT_1,26.11||

     apy antarasthaṃ giriśailabhitter
     vajrālayābhyantarasaṃsthitaṃ vā /
     sarvaṃ samāyānti samiddhavegāḥ
     sarvāḥ śriyaḥ santatam āpadaś ca //MU_1,26.12//

śilānām iyaṃ śailā | sā cāsau bhittiḥ "śailabhittiḥ"10 | gireḥ śailabhittiḥ "giriśailabhittis" | tasyāḥ ||MT_1,26.12||


#10 N11: *śailabhittiḥ*


     putrāś ca dārāś ca dhanaṃ ca buddhyā
     prakalpyate tāta rasāyanaṃ ca /
     sarvaṃ tu tan nāma karoty athānte
     yatrātiramyā viṣamūrchanaiva //MU_1,26.13//

"prakalpyate" kalpanayā bhāvyate | "rasāyanam" | amṛtam iva | "ca"śabda ivārthaḥ | "ante" pariṇāme ||MT_1,26.13||

     viṣādayukto viṣamām avasthām
     upāgataḥ kāyavayo'vasāne /
     bhāvān smaran svān11 abhidharmariktāñ
     jano jarāvān abhidahyate 'ntaḥ //MU_1,26.14//

"kāyavayo'vasāne" vṛddhatve | "bhāvān" abhilāṣān | abhitaḥ dharmeṇa riktān12 "abhidharmariktān" | "antaḥ" manasi ||MT_1,26.14||


#11 Ś4: sarasvān
#12 N11, Ś4: °ktāṃ



     kāmārthadharmāptikṛśāntarābhiḥ
     kriyābhir ādau divasāni nītvā /
     cetaś caladbarhiṇapiñchalolaṃ13
     viśrāntim āgacchatu kena puṃsām14 //MU_1,26.15//

"kāmārthadharmāṇāṃ" yā "āptiḥ" | tayā "kṛśāntarābhiḥ" niḥsārābhiḥ | mokṣārthaṃ na kaścit kriyāṃ karotīti bhāvaḥ ||MT_1,26.15||


#13 Ś4: °piccha°
#14 Ś4: pusām



     purogatair apy anavāptarūpais
     taraṅgiṇītuṅgataraṅgakalpaiḥ /
     kriyāphalaiḥ daivavaśād upetair
     viḍambyate bhinnarucir hi lokaḥ //MU_1,26.16//

"hi" niścaye | "viḍambyate" vañcyate | "kriyāphalānāṃ" ca "anavāptarūpa"tvaṃ kṣaṇanaśvaratvena jñeyam ||MT_1,26.16||

     imāny amūnīti vibhāvitāni15
     kāryāṇy aparyantamanoramāṇi /
     janasya jāyājanarañjanena
     jaṭājarāntaṃ jarayanti cetaḥ //MU_1,26.17//

"jāyājanarañjanene"ti hetau tṛtīyā | "jaṭānāṃ" yā "jarā" | tad"antam" ||MT_1,26.17||


#15 N11: vibhāvibhāvitāni


     parṇāni śīrṇāni yathā tarūṇāṃ
     sametya janmāśu layam prayānti /
     tathaiva lokāḥ svavivekahīnāḥ
     sametya gacchanti kuto 'py ahobhiḥ //MU_1,26.18//

"svavivekahīnāḥ" ātmavicārarahitāḥ ||MT_1,26.18||

     itas tato dūrataraṃ vihṛtya
     praviśya gehaṃ divasāvasāne /
     vivekilokāśrayisādhukarma-
     rikte 'hni yāte ka upaiti nidrām //MU_1,26.19//

spaṣṭam ||MT_1,26.19||

     vidrāvite śatrujane samaste
     samāgatāyām abhitaś ca lakṣmyām /
     sevyanta etāni sukhāni yāvat
     tāvat samāyāti kuto 'pi mṛtyuḥ16 //MU_1,26.20//

spaṣṭam ||MT_1,26.20||


#16 Ś4: mṛttuḥ


     kuto 'pi saṃvardhitatuccharūpair
     bhāvair amībhiḥ kṣaṇadṛṣṭanaṣṭaiḥ /
     vilobhyamānā janatā jagatyāṃ
     na vetty upāyātam aho na yātam //MU_1,26.21//

"kuto 'pi" anirvācyāt kasmāccid vastunaḥ | "bhāvaiḥ" padārthaiḥ | "upāyātam" bhāvaviṣayajanma | "yātam" bhāvaviṣayasaraṇam ||MT_1,26.21||

     yiyāsubhiḥ kālamukhaṃ kriyante
     janaiḍakais17 te hatakarmabandhāḥ /
     ye pīnatām18 eva balād upetya
     śarīrabandhe nanu te bhavanti //MU_1,26.22//

"janaiḍakaiḥ"19 janākhyaiḥ meṣaiḥ | "te" "hatakarmabandhāḥ" kutsitakarmaprapañcāḥ | "kriyante" | "te" ke | "ye" pratisvaṃ20 sthitāḥ" "ye" balād"21 haṭhena | "pīnatām" "eva" na tu kṣīnatām | "etya" āgatya | "te" tava | "śarīrabandhe" śarīrabandhārthaṃ | "nanu" "bhavanti" niścayena bhavantīty arthaḥ | karmavaśād eva hi puruṣaḥ dehabandham prāpnoti ||MT_1,26.22||


#17 N11: janai(ru)*ḍa*°
#18 Ś4: pīnana°
#19 N11: janai(ru)*ḍa*°
#20 Ś4: °sva
#21 N11, Ś4: om.



     ajasram āgacchati satvareyam
     anārataṃ gacchati satvaraiva /
     kuto 'pi lolā janatā jagatyāṃ
     taraṅgamālā kṣaṇabhaṅgureva //MU_1,26.23//

"janatā" janasamūhaḥ ||MT_1,26.23||

     prāṇāpahāraikaparā narāṇām
     mano manohāritayā haranti /
     raktacchadāḥ ṣaṭpadacañcalākṣyo
     viṣadrumālolalatāḥ striyaś ca //MU_1,26.24//

"haranti" svavaśīkurvanti mohayanti ca | "raktacchadāḥ" raktapattrāḥ raktādharāś ca | "lolalatāḥ" lolaśākhāḥ | lakṣaṇayā lolabhujāś ca ||MT_1,26.24||

     ito 'nyataś copagatā mudhaiva
     samānasaṅketanibandhabhāvā /
     yātrāsamāsaṅgasamā22 narāṇāṃ
     kalatramitravyavahāramāyā //MU_1,26.25//

"saṅketaḥ" gantavyo deśaḥ | yathā "yātrāyām" mārge janā anyo'nyaṃ rātrau militvā prabhāte "samānaṃ" gantavyaṃ deśaṃ gacchanti | tathā saṃsāre 'pi putrādibhiḥ militvā mṛtvā paralokākhyaṃ deśaṃ gacchanti | atas teṣu bhāvabandhanaṃ na yuktam iti bhāvaḥ ||MT_1,26.25||


#22 N11: y*ā*trā°


     pradīpaśāntiṣv iva bhuktabhūri-
     daśāsv atisnehanibandhanīṣu /
     saṃsāramāyāsu calācalāsu
     na jñāyate tattvam atāttvikīṣu //MU_1,26.26//

"atisnehaḥ" rāgādhikyaṃ tailādhikyaṃ ca | sa "nibandhanaṃ" kāraṇaṃ yāsāṃ | tāḥ | tādṛśīṣu "calācalāsu" aticañcalāsu | "atāttvikīṣu" asatyāsu ||MT_1,26.26||

     saṃsārasaṃrambhakucakrikeyam
     prāvṛṭpayobudbudabhaṅgurāpi /
     asāvadhānasya janasya buddhau
     cirasthirapratyayam ātanoti //MU_1,26.27//

atyantam bhramyamāṇā "cakrikāpi" "asāvadhānasya" "janasya" "buddhau" "sthiratāpratyayam" ādadhāti | atyantavairāgyāviṣṭatvāt "ku"śabdaprayogaḥ ||MT_1,26.27||

     śobhojjvalā dainyavaśād vinaṣṭā
     guṇāḥ sthitāḥ samprati jarjaratve /
     āśvāsanā dūrataram prayātā23
     janasya hemanta ivāmbujasya //MU_1,26.28//

"jarjaratve" nāśaunmukhye | "janasyāśvāsanā" janakartṛkam "āśvāsanam" ||MT_1,26.28||


#23 N11, Ś4: °yātāṃ


     punaḥ punar daivavaśād upetya
     svadehabhāreṇa kṛtāpakāraḥ /
     vilūyate yatra taruḥ kuṭhārair
     āśvāsane tatra hi kaḥ prasaṅgaḥ //MU_1,26.29//

"yatra" "daivavaśāt" "punaḥ punaḥ upetya" upāgatya | "svadehabhāreṇa" śākhopaśākhabhāreṇa | "kṛtaḥ apakāro"24 yasya | saḥ25 "taruḥ kuṭhāraiḥ" janena "lūyate" | "hi" niścaye | "tatra" tasmin saṃsāre | "āśvāsane kaḥ prasaṅgaḥ" kā yuktatā bhavati | "upetye"ty asya "kṛte"ty anena26 sahaikakartṛtvam27 bṛhadbhayāya28 eva bhavatīti bhāvaḥ ||MT_1,26.29||


#24 Ś4: kṛtāpa°
#25 N11: *sa*; Ś4: sa
#26 N11: kṛte*ty a*°; Ś4: kṛtye°
#27 Ś4: kartṛka°
#28 N11: °bhay*ā*(nāśā)ya



     manoramasyāpy atidoṣavṛtter
     antar vighātāya samutthitasya /
     viṣadrumasyeva janasya saṅgād
     āsādyate samprati mūrcchanaiva //MU_1,26.30//

"ati"śayena "doṣe vṛttir" yasya | saḥ29 | tasya ||MT_1,26.30||


#29 Ś4: sas


     kās tā dṛśo30 yāsu na santi doṣāḥ
     kās tā diśo yāsu na duḥkhadāhaḥ /
     kās tāḥ prajā yāsu na bhaṅguratvaṃ
     kās tāḥ kriyā yāsu na nāma māyā //MU_1,26.31//

"māyā" kapaṭaḥ31 ||MT_1,26.31||


#30 Ś4: dṛśyo
#31 Ś4: °ṭāḥ



     kalpābhidhānakṣaṇajīvino 'pi
     kalpaughasaṅkhyākalane viriñcāḥ /
     ataḥ kalāśālini kālajāle
     laghutvadīrghatvadhiyo 'py asatyāḥ //MU_1,26.32//

"kalpaughānāṃ" "kalane" gaṇane | kriyamāṇe iti śeṣaḥ | kriyamāṇe sati "viriñcā" "api" brahmāṇaḥ api | "kalpābhidhānakṣaṇajīvinaḥ" bhavanti | phalitam āh"āta" iti | "kalāḥ"32 kalpādirūpāḥ | tābhih "śālini" ||MT_1,26.32||


#32 N11, Ś4: °lpāḥ


     sarvatra pāṣāṇamayā mahīdhrā
     mṛdā mahī dārubhir eva vṛkṣāḥ /
     māṃsair janāḥ pauruṣabaddhabhāvā
     nāpūrvam astīha vikārahīnam //MU_1,26.33//

"pauruṣe" puruṣakāre | "baddhāḥ"33 "bhāvāḥ" yeṣāṃ | te ||MT_1,26.33||


#33 N11: °ddhaḥ


     ālokyate cetanayānuviddhaḥ
     payonibaddho 'ṇucayo nabhaḥsthaḥ /
     pṛthagvibhāgena padārthalakṣmyā
     etaj34 jagan netarad asti kiñcit //MU_1,26.34//

"cetanayā" "anuviddhaḥ"35 vyāptaḥ | "nabhaḥsthaḥ36 payonibaddhaḥ" jalāvaṣṭabdhaḥ37 | "aṇucayaḥ" paramāṇusamūhaḥ | "padārthalakṣmyāḥ pṛthagvibhāgena" padārthalakṣmīsambandhinā pṛthak vibhāgena | "ālokyate" | uktaviśeṣaṇāḥ paramāṇava eva nānārthabhāvena dṛśyante iti yāvat | "etaj jagad" asti | "itarat" anyat | "kiñcij jagan" "nāsti" | padārthanānābhāvasyaiva jagattvāt | ataś cātra kiṃ ramyatvaṃ kiṃ vāramyatvam iti bhāvaḥ ||MT_1,26.34||


#34 N11: (jā)*e*taj
#35 N11: a*nu*vi°
#36 Ś4: nabha°
#37 N11: (vā)*ja*lā°



     camatkṛtiś ceha manasviloke
     cetaścamatkārakarī narāṇām /
     svapne 'pi sādho viṣayaṃ kadācit
     keṣāñcid apy eti na citrarūpā //MU_1,26.35//

"iha"38 saṃsāre | "manasviloke" iti nirdhāraṇe | teṣām api manasvinām madhye39 saṃsāre cittānandakarī40 "keṣām api" "camatkṛtir" nāstīti piṇḍārthaḥ ||MT_1,26.35||


#38 N11: (viṣaye) iha
#39 N11: *madhye*
#40 N11: °k(ā)arī



     adyāpayāte tv api kalpanāyā
     ākāśavallīphalavanmahattve /
     udeti nālobhalavāhatānām
     udāravṛttāntamayī kathaiva //MU_1,26.36//

"adyā"smin vairāgyasamaye | "kalpanāyāḥ" saṃsārakalpanāyāḥ | "udāravṛttāntamayī" "kathā" adhyātmaśāstrakathā | "alobhalavāhatānāṃ"41 lobharahitānām asmākam ity arthaḥ | etadanubhave tu kā kathety "eva"śabdābhiprāyaḥ ||MT_1,26.36||


#41 N11: (ā)alobha°


     ādātum icchan padam uttamānāṃ
     svacetasaivopahato 'dya lokaḥ /
     pataty aśaṅkam paśur adrikūṭād
     ānīlavallīdalavāñchayeva //MU_1,26.37//

spaṣṭam ||MT_1,26.37||

     avāntaranyastanirarthakāṃsa-
     cchāyālatāpattraphalaprasūnāḥ42 /
     śarīra eva kṣatasampadaś ca
     śvabhradrumā adyatanā narāś ca //MU_1,26.38//

"śvabhradrumāḥ" kathambhūtāḥ | "avāntare" na tu viśrāntisthāne | "nyastāni" sthāpitāni | "nirarthakāni" anyeṣām upayogitvābhāvena arthaśūnyāni | "aṃsacchāyālatāpattraphalaprasūnāni"43 yaiḥ | te | "adyatanāḥ" "narāḥ" kathambhūtāḥ | "śarīre eva "svaśarīrārtham eva | na tu paropakārārthaṃ | "kṣatasampadaḥ"44 | "aṃsa"śabdo45 'tra lakṣaṇayā drumaskandavācakaḥ | anyat svayam abhyūham ||MT_1,26.38||


#42 Ś4: °rthakāsac°
#43 Ś4: asac°
#44 N11: °dāḥ
#45 Ś4: asaccha°



     kvacij janā mārdavasundareṣu
     kvacit karāleṣu ca46 sañcaranti /
     daśāntarāleṣu nirantareṣu
     vanāntaṣaṇḍeṣv47 iva kṛṣṇaśārāḥ //MU_1,26.39//

"daśāntarāleṣu" daśāmadhyeṣu ||MT_1,26.39||


#46 Ś4: om.
#47 Ś4: vantānta°



     dhātur navāni divasam prati bhīṣaṇāni
     ramyāṇi cāvalulitākhilamānavāni /
     kāryāṇi kaṣṭaphalapākahatodayāni
     vismāpayanti na śaṭhasya manāṃsi keṣām //MU_1,26.40//

"dhātuḥ" daivasya | "divasam" "prati"48 pratidivasaṃ | "avalulitāḥ" cāñcalyaṃ nītāḥ | "akhilāḥ" "mānavāḥ" yaiḥ | tāni | "śaṭhasye"ti dhātāram prati kopātiśayaṃ sūcayati ||MT_1,26.40||


#48 N11: pratiḥ


sargāntaślokenaitat samāpayati

     janaḥ kāmāsakto vividhakukalāvedanaparaḥ
     samaḥ svapne 'py asmiñ jagati sulabho nādya sujanaḥ /
     kriyā duḥkhāsaṅgād vidhuravidhurā nūnam akhilā
     na jāne netavyā49 katham iva daśā jīvitamayī //MU_1,26.41//

"kāmāsaktaḥ" svapnayojanamātraparaḥ | "āvedanam" prakaṭīkaraṇam | iti śivam ||MT_1,26.41||


#49 N11: n(ī)*e*ta°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ṣaḍviṃśaḥ sargaḥ || 1,26 ||



1evaṃ jagato nityatām uktvātha2 tadviparyāsaṃ kathayati

     yac cedaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam /
     tat sarvam asthiram brahman svapnasaṅgamasannibham //MU_1,27.1//

spaṣṭam ||MT_1,27.1||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 N11, Ś4: °ārtha°



asthiratvam eva vistarataḥ kathayati

     śuṣkasāgarasaṅkāśo nikhāto yo 'dya dṛśyate /
     sa prātar abhrasaṃvīto nagaḥ sampadyate mune //MU_1,27.2//

"nikhātaḥ" gartaḥ ||MT_1,27.2||

     yo vanavyūhavistīrṇo vilīḍhagagano 'calaḥ /
     dinair eva sa yāty urvīsamatāṃ kūpatāṃ ca vā //MU_1,27.3//

"vilīḍhagaganaḥ"3 vyāptākāśaḥ ||MT_1,27.3||


#3 Ś4: °nā


     yad aṅgam adya saṃvītaṃ kauśeyasragvilepanaiḥ /
     digambaraṃ tad eva śvo dūre viśaritāvaṭe //MU_1,27.4//

"śvo" dine | "viśaritā" viśīrṇo bhavitā ||MT_1,27.4||

     yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam /
     tatraivodeti divasaiḥ saṃśūnyāraṇyadhanvatā //MU_1,27.5//

"dhanvā" maruḥ ||MT_1,27.5||

     yaḥ pumān adya tejasvī maṇḍalāny adhitiṣṭhati /
     sa bhasmakūṭatāṃ rājan divasair adhigacchati //MU_1,27.6//

"maṇḍalāni" deśān | "bhasmakūṭatām" bhasmacayabhāvam ||MT_1,27.6||

     araṇyānī mahābhīmā yā nabhomaṇḍalopamā /
     patākācchāditākāśā saiva sampadyate purī //MU_1,27.7//

spaṣṭam||MT_1,27.7||

     yā latāvalitā bhīmā bhāty adya vipināvalī /
     divasair eva sā yāti mune marumahīpadam //MU_1,27.8//

"marumahīpadam" marumahībhāvam ||MT_1,27.8||

     salilaṃ sthalatāṃ yāti sthalī bhavati vāribhūḥ /
     viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat //MU_1,27.9//

"viparyasyati" viparyāsaṃ yāti ||MT_1,27.9||

     anityaṃ yauvanam bālyaṃ śarīraṃ dravyasañcayāḥ /
     bhāvād bhāvāntaraṃ yānti taraṅgavad anāratam //MU_1,27.10//

"bhāvāt"4 ekasmāt svarūpāt | "bhāvāntaram" anyat svarūpam ||MT_1,27.10||


#4 Ś4: °vād


     vātāttadīpakaśikhālolaṃ jagati jīvitam /
     taḍitsphuraṇasaṅkāśā padārthaśrīr jagattraye //MU_1,27.11//

"vātāttā" vātagṛhītā ||MT_1,27.11||

     viparyāsam iyaṃ yāti bhūribhūtaparamparā /
     bījarāśir ivājasram prathamānaḥ punaḥ punaḥ //MU_1,27.12//

"prathamānaḥ" upyamānaḥ ||MT_1,27.12||

     manaḥpavanaparyastabhūribhūtarajaḥpaṭā5 /
     pātotpātaparāvartavarābhinayabhūṣitā //MU_1,27.13//

     ālakṣyate sthitir iyaṃ jāgatī janitabhramā /
     nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī //MU_1,27.14//

"manaḥpavanena paryastāḥ" īritāḥ | ye "bhūribhūtās" | te eva "rajaḥpaṭaḥ" rajovṛtaḥ paṭaḥ | yasyāḥ | sā | "parāvartaḥ"6 punarāvṛttirūpo bhramaḥ | "jāgatī sthitiḥ" jagadrūpā sthitiḥ | "nṛtte" ya "āveśaḥ" | tatra "vivṛttā" pravṛttā | "saṃsāre" saṃsārākhye raṅge | yā "ārabhaṭī" | tasyāḥ "naṭī" | "ārabhaṭī" raudrarasavṛttiviśeṣaḥ ||MT_1,27.13-14||


#5 N11: °ṭāḥ; Ś4: °ṭaḥ
#6 Ś4: °rtāḥ



     gandharvanagarākāraviparyāsavidhāyinī /
     apāṅgabhaṅgurodāravyavahāramanoramā //MU_1,27.15//

     taḍittaralam ālokam ātanvānā punaḥ punaḥ /
     saṃsārarañjanā brahman nṛttamatteva rājate //MU_1,27.16//

"saṃsārasya" "rañjanā" rāgaḥ | "nṛttamatteva rājate" | kathambhūtā | "gandharvanagarākāraḥ" yaḥ "viparyāsaḥ" | taṃ "vidadhātī"ti tādṛśī | tath"āpāṅga"vat "bhaṅguraḥ" | "apāṅgeṣu" ca "bhaṅguraḥ" | yaḥ "udāravyavahāraḥ" | tena "manoramā" | tathā "taḍittaralam" aticañcalam | "ālokaṃ" svaviṣayaṃ jñānaṃ svaśarīraprakāśanaṃ ca | "punaḥ" "punaḥ ātanvānā" ||MT_1,27.15-16||

     divasās te mahāntas te saṃpadas tāḥ kriyāś ca tāḥ /
     sarvaṃ smṛtipadaṃ yātaṃ yāmo vayam api kṣaṇāt //MU_1,27.17//

"te divasā" iti sambandhaḥ | "tac"chabdena pūrvānubhūtānāṃ divasānāṃ smaraṇam ||MT_1,27.17||

     pratyahaṃ kṣayam āyāti pratyahaṃ jāyate punaḥ /
     adyāpi hatarūpāyā nānto 'syā dagdhasaṃsṛteḥ //MU_1,27.18//

spaṣṭam ||MT_1,27.18||

     tiryaktvam puruṣā yānti tiryañco7 naratām api /
     devāś cādevatāṃ8 caite kim eveha vibho sthiram //MU_1,27.19//

"tiryag"ādīnām "puruṣatvā"digamanaṃ svabhāvadvāreṇa jñeyam atha vā janmadvāreṇa ||MT_1,27.19||


#7 Ś4: tirañ°
#8 Ś4: ca de°



     racayan raśmijālena rātryahāni punaḥ punaḥ /
     ativāhya raviḥ kāyaṃ9 vināśāvadhim īkṣate //MU_1,27.20//

"ativāhya" pravartayitvā ||MT_1,27.20||


#9 Ś4: kāya°


     brahmā viṣṇuś ca rudraś ca sarvā vā bhūtajātayaḥ /
     nāśam evānudhāvanti salilānīva vāḍavam //MU_1,27.21//

spaṣṭam ||MT_1,27.21||

     dyauḥ kṣamā vāyur ākāśam parvatāḥ sarito diśaḥ /
     vināśavāḍavasyaitat10 sarvaṃ saṃśuṣkam indhanam //MU_1,27.22//

sudāhyatvasūcakaṃ "saṃśuṣkam" iti ||MT_1,27.22||


#10 Ś4: °syetat


     dhanāni bandhavo bhṛtyā mitrāṇi vibhavāś ca ye /
     vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam //MU_1,27.23//

mameti śeṣaḥ ||MT_1,27.23||

     svadante tāvad evaite bhāvā jagati dhīmataḥ /
     yāvat smṛtipathaṃ yāti na vināśakurākṣasaḥ //MU_1,27.24//

spaṣṭam ||MT_1,27.24||

     kṣaṇam aiśvaryam āyāti kṣaṇam eti daridratā /
     kṣaṇaṃ vigatarogatvaṃ kṣaṇam āgatarogatā //MU_1,27.25//

spaṣṭam ||MT_1,27.25||

     pratikṣaṇaṃ viparyāsadāyinā mahatāmunā /
     jagadbhrameṇa ke nāma dhīmanto 'pi na mohitāḥ //MU_1,27.26//

spaṣṭam ||MT_1,27.26||

     tamaḥpaṅkasamālabdhaṃ kṣaṇam ākāśamaṇḍalam /
     kṣaṇaṃ kanakaniḥṣyandakomalālokasundaram11 //MU_1,27.27//

     kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram /
     kṣaṇam uḍḍāmararavaṃ kṣaṇam mūkam avasthitam //MU_1,27.28//

     kṣaṇaṃ tārāvilasitaṃ kṣaṇam arkeṇa bhūṣitam /
     kṣaṇam indukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam //MU_1,27.29//

     āgamāpāyaparayā sthityā saṃsthitanāśayā /
     na bibhetīha saṃsāre dhīro 'pi ka ivānayā //MU_1,27.30//

"sthityā" jagatsthityā | adhīrasya tu kā katheti bhāvaḥ ||MT_1,27.27-30||


#11 Ś4: °niṣyanda°


     āpadaḥ kṣaṇam āyānti kṣaṇam āyānti sampadaḥ /
     kṣaṇaṃ janmātha maraṇam mune kim iva na kṣaṇam //MU_1,27.31//

sarvaṃ kṣaṇe eveti bhāvaḥ ||MT_1,27.31||

     prāg āsīd anya eveha tātas tv anyetaro dinaiḥ /
     apy ekarūpam bhagavan kiñcid asti na susthitam12 //MU_1,27.32//

"tātaḥ" daśarathaḥ | anyasmāt13 itaraḥ "anyetaraḥ" ||MT_1,27.32||


#12 Ś4: °sthi(ra)*ta*m
#13 N11: anyāt i°; Ś4: anyān i°



     ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ /
     na tad asti na yad dṛṣṭaṃ viparyasyati saṃsṛtau14 //MU_1,27.33//

"dṛṣṭe"ti kālāntare mṛttvādidvāreṇa "viparyasyati" viparyāsaṃ gacchati ||MT_1,27.33||


#14 N11, Ś4: °tiḥ


     aśūreṇa hataḥ śūra ekenāpi śataṃ hatam /
     prākṛtāḥ prabhutāṃ yātāḥ sarvam āvartate jagat //MU_1,27.34//

"āvartate" parivṛttim bhajate ||MT_1,27.34||

     janateyaṃ viparyāsam ajasram anugacchati /
     jaḍaspandaparāmarśāt taraṅgānām ivāvalī //MU_1,27.35//

"janatā" janasamūhaḥ | "jaḍaḥ" yaḥ "spandaḥ" | tena "parāmarśāt" sparśāt | jāḍyād iti yāvat | "jalaspande" yaḥ "parāmarśaḥ" | tasmād iti ca ||MT_1,27.35||

     bālyam adya dinair eva yauvanaśrīs tato jarā /
     dehe 'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu //MU_1,27.36//

spaṣṭam ||MT_1,27.36||

     kṣaṇam ānanditām eti kṣaṇam eti viṣāditām /
     kṣaṇam saumyatvam āyāti sarvasmin naṭavan manaḥ //MU_1,27.37//

"sarvasmin" sarveṣu prāṇiṣu ||MT_1,27.37||

     itaś cānyad itaś cānyad itaś cānyad ayaṃ vidhiḥ /
     racayan vastu nāyāti khedaṃ līlāsv ivārbhakaḥ //MU_1,27.38//

spaṣṭam ||MT_1,27.38||

     cinoty unmādayaty atti nihanty āhanti cātmasāt /
     jagajjātam idaṃ dhātā pātotpātaśatair iha //MU_1,27.39//

"cinoti" vardhayati | "unmādayati" unmādayuktaṃ karoti | "atti" bhakṣayati | "nihanti" nāśayati | "ātmasāt" svādhīnaṃ karoti | "āhanti" samantān nāśayati ||MT_1,27.39||

     kṣaṇenānyad dinenānyat prātar anyad itas tataḥ /
     racayan vañcanādakṣo vidhir dṛṣṭo na kenacit //MU_1,27.40//

"na dṛṣṭaḥ" indriyāviṣayatvāt ||MT_1,27.40||

     yad adya tat tu na prātar yat prātas tat tu nādya ca /
     yad anyadā tu tan nādya sarvam āvartatetarām //MU_1,27.41//

spaṣṭam ||MT_1,27.41||

     santatānīha duḥkhāni sukhāni viralāni ca /
     satataṃ rātryahānīva vivartante naram prati //MU_1,27.42//

"santatāni" avicchinnāni | "naram" "prati" pratipuruṣam ||MT_1,27.42||

     āvirbhāvatirobhāvabhāgino15 bhavabhāvinaḥ /
     janasya sthiratāṃ yānti nāpado na ca sampadaḥ //MU_1,27.43//

"āvirbhāvatirobhāvau" bhajatīti tādṛśasya | "bhave" saṃsāre | "bhāvaḥ" prādurbhāvaḥ asyāstīti tādṛśasya ||MT_1,27.43||


#15 Ś4: °bhāvino


     padāt padam ayam pāpaḥ sarvam āpadi pātayan /
     helāvivalitāśeṣaḥ khalaḥ16 kālalavaḥ sthitaḥ //MU_1,27.44//

gacchann iti śeṣaḥ | "helayā" na tu yatnena | "vivalitaṃ" rūpāntaraṃ nītam | "aśeṣam" | yena | saḥ ||MT_1,27.44||


#16 Ś4: khala°


sargāntaślokenaitat samāpayati

     samaviṣamadaśāvipākabhinnās
     tribhuvanabhūtaparamparāphalaughāḥ /
     samayapavanapātitāḥ patanti
     pratidinam ātatasaṃsṛtidrumebhyaḥ //MU_1,27.45//

"samaviṣamadaśānāṃ" yaḥ "vipākaḥ" pariṇāmaḥ | tena "bhinnāḥ" | tadyuktā iti yāvad | iti śivam ||MT_1,27.45||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe saptaviṃśaḥ sargaḥ || 1,27 ||



1evaṃ jagadviparyāsam2 uktvā tatkṛtāṃ viraktatām pratipādayati

     iti medhopadāvāgnidagdhe3 mahati cetasi /
     prasphuranti na bhogāśā mṛgatṛṣṇāḥ4 sarassv iva //MU_1,28.1//

"iti medhā" eva "upadāvāgni" davāgnisamīpaṃ5 | tena "dagdhe" ||MT_1,28.1||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 Ś4: °ryām
#3 N11, Ś4: °āgnir
#4 Ś4: °ṣṇā
#5 Vgl. Pāṇ 2.1.6



     pratyahaṃ cātikaṭutām eti saṃsārasaṃsthitiḥ /
     kālapākavaśollāsirasā nimbalatā yathā //MU_1,28.2//

"kālena" yaḥ "pākaḥ"6 | tasya "vaśena" "ullāsī rasaḥ" | yasyāḥ | sā ||MT_1,28.2||


#6 Ś4: °kas


     vṛddhim āyāti daurjanyaṃ saujanyaṃ yāti tānavam /
     karañjakarkaśe rājan pratyahaṃ janacetasi //MU_1,28.3//

"rājann" iti daśaratham prati kathanaṃ | "karañja"vat kaṇṭakavat7 | "karkaśe" | ato janasaṅgān mama viratiḥ jāteti bhāvaḥ | evam uttaratrāpi bhāvayojanā kāryā ||MT_1,28.3||


#7 Ś4: kaṇṭavat


     bhajyate bhuvi maryādā jhagity eva diśam prati /
     śuṣkeva māṣaśimikā ṭāṅkārakaṭhināravam //MU_1,28.4//

spaṣṭam ||MT_1,28.4||

     rājyebhyo bhogapūgebhyaś cintāvanto mahīśvarāḥ8 /
     nirastacintākalikā varam ekāntaśīlatā //MU_1,28.5//

"rājyebhyaḥ" rājyārthaṃ | phalitam āha "niraste"ti | ata ity adhyāhāryam ||MT_1,28.5||


#8 Ś4: maheś°


     nānandāya mamodyānaṃ na sukhāya mama śriyaḥ /
     na harṣāya mamārthāśā śāmyāmi manasā saha //MU_1,28.6//

"śāmyāmi" nakiñcidbhāvanārūpāṃ9 śāntiṃ gacchāmi ||MT_1,28.6||


#9 N11, Ś4: °bhāvana°


     anityaś cāsukho lokas tṛṣṇā tāta durutsahā /
     cāpalopahataṃ cetaḥ kathaṃ yāsyāmi nirvṛtim //MU_1,28.7//

spaṣṭam ||MT_1,28.7||

     nābhinandāmi maraṇaṃ nābhinandāmi jīvitam /
     yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigatajvaram //MU_1,28.8//

anena ca jīvanmuktapadaprāptiḥ sūcitā | yathāsthitatvaṃ hi jīvanmuktiṃ vinā na sambhavati ||MT_1,28.8||

     kim me rājyena kim bhogaiḥ kim arthena kim īhitaiḥ /
     ahaṅkāravaśād etat sa eva galito mama //MU_1,28.9//

ahaṅkārābhāve hi nakiñcidrūpaḥ puruṣaḥ kiṃ rājyādibhiḥ karoti ||MT_1,28.9||

     janmāvalivaratrāyām indriyagranthayo dṛḍhāḥ /
     ye lagnās tadvimokṣārthaṃ ye yatante ta uttamāḥ //MU_1,28.10//

"tadvimokṣārtham" indriyagranthīnāṃ vimokṣārtham ||MT_1,28.10||

     dalitam māninīlokair mano makaraketunā10 /
     komalaṃ khuraniṣpeṣaiḥ kamalaṃ kariṇā yathā //MU_1,28.11//

"māninīlokair" iti karaṇe tṛtīyā | "makaraketune"ti11 kartari ||MT_1,28.11||


#10 N11: °nāḥ
#11 N11: °taneti



     adya cet svasthayā buddhyā munīndra na cikitsyate /
     bhūyaś cittacikitsāyāṃ kaḥ kilāvasaraḥ12 kutaḥ //MU_1,28.12//

"adya" sakalasāmagryānvite samaye |" svasthayā" sāmagrīcintāhīnayā ||MT_1,28.12||


#12 N11: °r(ā)aḥ


nanu viṣayasevanaṃ tyaktvā kimarthaṃ cikitsāparo bhavatīty | atrāha

     viṣaṃ viṣayavaiṣamyaṃ na viṣaṃ viṣam ucyate /
     janmāntaraghnā viṣayā ekadehaharaṃ viṣam //MU_1,28.13//

"viṣaya"kṛtaṃ "vaiṣamyam" "viṣayavaiṣamyam" | janmāntare ghnanti "janmāntaraghnāḥ" vāsanārūpeṇa sthitatvāt ||MT_1,28.13||

te eva tvāṃ kathaṃ tyajantīty | atrāha

     na sukhāni na duḥkhāni na mitrāṇi na bandhavaḥ /
     na jīvitaṃ na maraṇam bandhāya jñasya cetasaḥ //MU_1,28.14//

"bandhāya" rāgadveṣarūpabandhārtham13 | "jñasya" vivekayuktasya ||MT_1,28.14||


#13 N11: °ndhā*rtham*


nanu tava jñatvam kuto 'stīty apekṣāyāṃ jñatvakaraṇam eva prārthayate

     tad bhavāmi yathā brahman pūrvāparavidāṃ vara /
     vītaśokabhayāyāso14 jñas tathopadiśāśu me //MU_1,28.15//

spaṣṭam ||MT_1,28.15||


#14 Ś4: °sau


     vāsanājālavalitā duḥkhakaṇṭakasaṅkaṭā15 /
     nipātotpātabahalā bhīmarūpājñatāṭavī //MU_1,28.16//

spaṣṭam ||MT_1,28.16||


#15 N11: °kaṇṭasaṃ°


     krakacograviniṣpeṣaṃ soḍhuṃ śakto 'smy aham mune /
     saṃsāravyavahārotthaṃ nāśāviṣamavaiśasam //MU_1,28.17//

"āśayā" kṛtaṃ "viṣamaṃ" kaṭhinaṃ |" vaiśasaṃ" hiṃsanam | "āśāviṣamavaiśasam" ||MT_1,28.17||

     idaṃ nāstīdam astīti vyavahārijanabhramaḥ /
     dhunotīdaṃ calaṃ ceto rajorāśim ivānilaḥ //MU_1,28.18//

"dhunoti" kampayati ||MT_1,28.18||

     tṛṣṇātantulavaprotajīvasañcayamauktikam /
     cidacchāṅgatayā nityam prakaṭaṃ cittanāyakam16 //MU_1,28.19//

     saṃsārahāram aratiḥ kālavyālavibhūṣaṇam /
     troṭayāmy aham akrūrāṃ vāgurām iva kesarī //MU_1,28.20//

"cid" eva "accham" "aṅgaṃ" svarūpaṃ | yasya | saḥ | tasya bhāvaḥ tat"tā" | tayā | cinmayatvenety arthaḥ | "prakaṭaṃ" vedyatāṃ gataṃ | anyathā hy acinmayatvād vedyaṃ kathaṃ syāt | cidaviruddhasya cidviṣayībhūtasyaiva vedyatvayogāt | hāro 'pi "prakaṭo" viśado bhavati | "cittam" eva "nāyakaḥ" utpādakaḥ madhyamaṇiś ca yasya | taṃ | "akrūrāṃ" komalām ||MT_1,28.19-20||


#16 Ś4: cita°


     nīhāraṃ hṛdayāṭavyām manastimiram āśu me /
     kenacij jñānadīpena bhinddhi tattvavidāṃ vara //MU_1,28.21//

"hṛdayaṃ" hṛtkamalam eva "aṭavī" araṇyaṃ | tatra "nīhāraṃ" | "kenacit" mayā vaktum aśakyenety arthaḥ ||MT_1,28.21||

     vidyanta eveha na te mahātman
     durādhayo na kṣayam āpnuvanti /
     ye saṅgamenottamamānasānāṃ
     niśātamāṃsīva niśākareṇa //MU_1,28.22//

he "mahātman" | "iha" loke | "te" "durādhayo na" "vidyante" "ye uttamānāṃ saṅgamena kṣayaṃ nāpnuvanti" uttamamānasasaṅgamena durādhayo naśyantīti bhavaḥ ||MT_1,28.22||

sargāntaślokenaitat samāpayati

     āyur vāyuvighaṭṭitābjapaṭalīlambāmbuvad bhaṅguram
     bhogā meghavitānamadhyavilasatsaudāminīcañcalāḥ17 /
     lolo yauvanalālanājalarayaś cety ākalayya drutam
     mudraivādridṛḍhārpitā18 nanu mayā citte ciraṃ śāntaye //MU_1,28.23//

"vitānaṃ" samūhaḥ | "lālanā" vilāsaḥ | "mudrā" maunaṃ | viṣayāvedanam iti yāvat | kathambhūtā | "adri"vat parvatavat | "dṛḍhā" | iti śivam ||MT_1,28.23||


#17 N11, Ś4: °vilasā°
#18 N11: °rpitāṃ



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe aṣṭāviṃśaḥ sargaḥ || 1,28 ||



1evaṃ viraktatām pratipādya vairāgyakṛtāvasthākathanam prastauti

     evam abhyutthitānarthasārthasaṅkaṭakoṭaram /
     jagad ālokya nirmagnam manomananakardame //MU_1,29.1//

     mano me bhramatīvedaṃ sambhramaś copajāyate /
     gātrāṇi parikampante pattrāṇīva jarattaroḥ //MU_1,29.2//

"abhyutthitaḥ" abhyudayaṃ gataḥ | yaḥ "anarthasārtha"2 anarthasamūhaḥ | tena "saṅkaṭaṃ" sambādhaṃ | "koṭaram" madhyaṃ yasya | tat | "manasaḥ" yat "mananam" saṅkalpāparaparyāyo mananākhyo dharmaḥ | sa eva "kardamaḥ" | tasmin | "sambhramaḥ" āvegaḥ | "gātrāṇi" aṅgāni ||MT_1,29.1-2||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 Sic!



     anāptottamasantoṣacaryotsaṅgākulā matiḥ /
     śūnyāspadā3 bibhetīha bālevālpabaleśvarā //MU_1,29.3//

"anāptaḥ" | "uttamasantoṣasya" "caryāyāḥ" kriyāyāḥ | "utsaṅgaḥ" aṅkaḥ | yayā | sā | tādṛśī cāsau | ata ev"ākulā" ca | bālāpi anāptapriyasakhyutsaṅgā ākulā bhavati | "alpabalaḥ īśvaraḥ" patir | yasyāḥ | sā | tādṛśī | "alpabaleśvarā" "śūnyāspadā" ca "bālā" hi sphuṭam eva "bibheti" ||MT_1,29.3||


#3 N11: °spandā


     vikalpebhyo luṭhanty etāś cāntaḥkaraṇavṛttayaḥ /
     śvabhrebhya iva sāraṅgyas4 tucchālambaviḍambitāḥ5 //MU_1,29.4//

"vikalpebhyaḥ luṭhanti" anyasmād vikalpād anyaṃ vikalpaṃ yāntīty arthaḥ | atha vā mohaṃ6 gacchantīti | "antaḥkaraṇavṛttayaḥ" kathambhūtāḥ | "tucchāḥ" āpātamātramadhuratvena niḥsārāḥ | ye "ālaṃbāḥ" viṣayās | tair "viḍambitāḥ" vañcitāḥ7 | svonmukhāḥ kṛtā iti yāvat ||MT_1,29.4||


#4 Ś4: °ragyas
#5 N11; Ś4: °ālambha°
#6 Ś4: °he
#7 Ś4: om.



     avivekāspadabhraṣṭāḥ kaṣṭe rūḍhā na satpade /
     andhakūpam ivāpannā varākāś cakṣurādayaḥ //MU_1,29.5//

"kaṣṭe" viṣayākhye kaṭhine pade ity8 arthaḥ ||MT_1,29.5||


#8 Ś4: padety


     nāvasthitim upāyāti na ca yāti yathepsitam /
     cintā jīveśvarāyattā kāntevāpriyasadmani //MU_1,29.6//

"avasthitiṃ" sthairyam | "yathepsitaṃ" svepsitam artham | "jīva" eva "īśvaraḥ" patiḥ9 | tasy"āyattā" vaśyā | na tu svādhīnā ||MT_1,29.6||


#9 Ś4: °tis


     jarjarīkṛtya vastūni tyajantī bibhratī tathā /
     mārgaśīrṣāntavallīva dhṛtir vidhuratāṃ gatā //MU_1,29.7//

"jarjarīkṛtya" nirvidya10 | "bibhratī" | navānīti śeṣaḥ | "dhṛtiḥ" lakṣaṇayā dhairyayuktā buddhiḥ ||MT_1,29.7||


#10 N11, Ś4: nirviśya


     apahastitasarvārtham anavasthitir āsthitā /
     gṛhītvotsṛjya cātmānam avasthitir avasthitā //MU_1,29.8//

"apahastitāḥ" hastād atītāḥ | "sarve arthāḥ" yatra | tat | niṣprayojanam ity arthaḥ | "anavasthitiḥ" aratiḥ11 | "āsthitā" dṛḍhībhūtā | "avasthitiḥ" ratiḥ | "ātmānaṃ gṛhītvā" "utsṛjya" "cāvasthitā" śithilāsthitety12 arthaḥ ||MT_1,29.8||


#11 Ś4: °tir atir
#12 N11: śi(vi)*thi*lā°



     calitācalitenāntar avaṣṭambhena me matiḥ /
     daridrācchinavṛkṣasya mūleneva viḍambyate //MU_1,29.9//

"daridrair" "ācchinno" mūladeśaṃ tāvac chinnaś cāsau "vṛkṣas" | tasya | "mūlena" kartrā | "calitācalitena" kṣaṇam acalitena | avaṣṭambhena dhairyeṇa13 | upalakṣitā "me matiḥ" karmabhūtā | "viḍambyate" 'nukriyate | mama matiḥ chinnavṛkṣamūlavad aṅkurajananāsamarthāstīti bhāvaḥ ||MT_1,29.9||


#13 N11: °rye na


     cetaś cañcalam ābhogi bhuvanāntarvihāri ca /
     sambhramaṃ na jahātīdaṃ svavimānam ivāmaraḥ //MU_1,29.10//

"ābhogi" vikalpākhyābhogayuktam ||MT_1,29.10||

     ato 'tuccham anāyāsam anupādhi gatabhramam /
     kiṃ tat sthitipadaṃ sādhu yatra śaṅkā na vidyate //MU_1,29.11//

sthiteḥ yogyam padaṃ "sthitipadaṃ" | "śaṅkā" nāśaśaṅkā ||MT_1,29.11||

     sarvārambhasamārambhāḥ sujanā janakādayaḥ /
     vyavahāraparā eva katham uttamatāṃ gatāḥ //MU_1,29.12//

"sarvārambheṣu" "samārambhaḥ"14 yeṣāṃ | te | sarvakāriṇa iti yāvat | "sujanāḥ" sajjanāḥ ||MT_1,29.12||


#14 Ś4: °mbhāḥ


     lagnenāpi kilāṅgeṣu bahunā15 bahumānada /
     kathaṃ saṃsārapaṅkena pumān iha na lipyate //MU_1,29.13//

"na lipyate" svāveśenotpāditaiḥ sukhaduḥkhaiḥ16 pāpapuṇyaiḥ vā na gṛhyate ||MT_1,29.13||


#15 N11: °tā
#16 N11: (kṛtvā)su°



     kāṃ dṛṣṭiṃ samupāśritya bhavanto vītakalmaṣāḥ /
     mahānto vicarantīha jīvanmuktā mahāśayāḥ //MU_1,29.14//

tāṃ mamāpi kathayeti17 bhāvaḥ ||MT_1,29.14||


#17 N11: °thayat(ī)eti


     lobhayanto bhayāyaiva viṣayābhogabhoginaḥ /
     bhaṅgurākāravibhavāḥ katham āyānti bhavyatām //MU_1,29.15//

"bhayāyaiva" na tu sukhāya | "viṣayāḥ" "bhogāḥ" | bhogayuktāḥ bhoginaḥ "bhogabhoginaḥ" | puṣṭaśarīrayuktasarpasvarūpā ity arthaḥ | "bhaṅgurākāraḥ" naśvarasvabhāvaḥ | "vibhavaḥ" utpattisthānaṃ yeṣāṃ | tādṛśāḥ | "bhavyatām" rāgānutpādakatvena ramaṇīyatām18 ||MT_1,29.15||


#18 N11: °ya*tā*m


     mohamātaṅgamṛditā kalaṅkakalitāntarā /
     param prasādam āyāti śemuṣīsarasī katham //MU_1,29.16//

"kalaṅko" 'tra bhogānusandhānarūpo jñeyaḥ | "śemuṣī" buddhiḥ | sā eva "sarasī" ||MT_1,29.16||

     saṃsāra eva nivasañ jano vyavaharann api /
     na bandhaṃ katham āyāti padmapattre payo yathā //MU_1,29.17//

spaṣṭam ||MT_1,29.17||

     ātmavat tṛṇavad vedaṃ sakalaṃ janayañ jagat /
     katham uttamatām19 eti manomanmatham aspṛśan //MU_1,29.18//

"janayan" utpādayan | lakṣaṇayā jānan ity arthaḥ | mano hi jñānadvāreṇaiva sarvaṃ janayati | ubhayathāpi mokṣa eveti bhāvaḥ ||MT_1,29.18||


#19 N11: utuma°


     kam mahāpuruṣam pāram upayātam bhavodadheḥ /
     ācāreṇānusṛtyāyaṃ20 jano yāti na duṣkṛtam //MU_1,29.19//

spaṣṭam ||MT_1,29.19||


#20 N11: °ānṛsṛ°; Ś4: °ānṛsatyā°


     kiṃ tad yad ucitaṃ śreyaḥ kiṃ tat syād ucitam phalam /
     vartitavyaṃ ca saṃsāre kathaṃ nāmāsamañjase //MU_1,29.20//

"asamañjase" viṣame ||MT_1,29.20||

     tat tvaṃ kathaya me kiñcid yenāsya jagataḥ prabho /
     vedmi pūrvāparāṃ dhātuś ceṣṭitasyāsamasthitim //MU_1,29.21//

"yena" kathitena | "pūrvāparām" antadvayayuktāṃ | samagrām iti yāvat | "asamasthitiṃ" viṣamāṃ sthitiṃ | "jagataḥ" kathambhūtasya21 | "dhātuś ceṣṭitasya" brahmaceṣṭitarūpasya ||MT_1,29.21||


#21 Ś4: kathe°


     hṛdayākāśaśaśinaś cetaso malamārjanam /
     yathā me jāyatām brahmaṃs tathā nirvighnam ācara //MU_1,29.22//

"malamārjanam" saṃśayākhyamalamārjanam ||MT_1,29.22||

     kim iha syād upādeyaṃ kiṃ vā heyam athetarat /
     kathaṃ viśrāntim āyātu cetaś capalam adrivat //MU_1,29.23//

"atha itarad" upekṣyaṃ kim asti ||MT_1,29.23||

     kena pāvanamantreṇa duḥsaṃsṛtiviṣūcikā /
     śāmyatīyam anāyāsam āyāsaśatakāriṇī //MU_1,29.24//

spaṣṭam ||MT_1,29.24||

     kathaṃ śītalatām antar ānandatarumañjarīm /
     pūrṇacandra ivākṣīṇāṃ rākām āsādayāmy aham //MU_1,29.25//

"rākām" pūrṇimām ||MT_1,29.25||

     prāpyāntaḥpūrṇatām antar na śocāmi yathā punaḥ /
     santo bhavantas tattvajñās tathaivopadiśantu mām //MU_1,29.26//

spaṣṭam ||MT_1,29.26||

sargāntaślokenaitat samāpayati

     anuttamānandapadapradhāna-
     viśrāntiriktaṃ hi mano mahātman /
     kadarthayantīha bhṛśaṃ vikalpāḥ
     śvāno vane deham ivālpajīvam //MU_1,29.27//

"kadarthayanti" mathnanti | iti śivam ||MT_1,29.27||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ekonatriṃśaḥ sargaḥ || 1,29 ||



1evaṃ vairāgyakṛtām avasthām uktvopāyam praṣṭum prastāvaṃ karoti

     proccavṛkṣacalatpattralambāmbulavabhaṅgure2 /
     āyuṣīśānaśītāṃśukalāmṛduni dehake //MU_1,30.1//

     kedāraviraṭadbhekakaṇṭhatvakkoṇabhaṅgure /
     vāgurāvalaye jantoḥ suhṛtsvajanasaṅgame //MU_1,30.2//

     vāsanāvātavalitakadāśātaḍiti sphuṭe /
     mohaughamihikāmeghe ghanaṃ sphūrjati garjati //MU_1,30.3//

     nṛtyaty uttāṇḍavaṃ caṇḍe lole lobhakalāpini /
     suvikāsini sasphoṭam anarthakuṭajadrume //MU_1,30.4//

     krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi /
     aśrutaspandasañcāre kuto 'py uparipātini //MU_1,30.5//

     ka upāyo gatiḥ kā vā kā cintā kaḥ samāśrayaḥ /
     keneyam aśubhodarkā3 na bhavej jīvitāṭavī //MU_1,30.6//

"īśānaśītāṃśukalā" śrīmahādevaśiraḥsthā4 candrakalā | "raṭataḥ" "bhekasya" "kaṇṭhatvak"5 atyanta"bhaṅgurā" bhavati | iti tasyā upamānatvena grahaṇam | "mihikāmeghe" nīhārayukte meghe | kathambhūte | "vāsanāvātena" "valitā" yā "kadāśā" | sā eva "taḍit" yasya | tādṛśe | "sphuṭe" prakaṭe | "uttāṇḍavam" udbhaṭaṃ | "sasphoṭaṃ" sphoṭanayuktaṃ | saśabdam ity arthaḥ | "kṛtāntamārjāre" kathambhūte | "aśrutaspandaḥ sañcāro" yasya | tādṛśe | "aśubhodarkā" aśubhottaraphalā | "jīvitam" ev"āṭavī" vanam ||MT_1,30.1-6||


#1 Ś4: śrīrāmāya namaḥ; N11: oṃ
#2 N11: °lambābu°
#3 Ś4: °rko
#4 N11, Ś4: °rasthā
#5 Ś4: °tvag



     na tad asti pṛthivyāṃ vā divi deveṣu vā kvacit /
     sudhiyas tuccham apy etad yan na yāti naramyatām //MU_1,30.7//

"naramyatām" iti nasamāso 'yam | aramyatām ity arthaḥ | sarvatra sarvaṃ "sudhiyaḥ" aramyatām eva yātīti6 bhāvaḥ | "api"śabdaḥ pādapūraṇārthaḥ ||MT_1,30.7||


#6 N11: °ramya*tā*m; Ś4: °tām eveti


     ayaṃ hi dagdhasaṃsāro7 nīrandhrakalanākulaḥ /
     kathaṃ susvādutām eti nīraso mūrkhatāṃ vinā //MU_1,30.8//

mūrkhatābhāve tu susvādutāṃ naitīti bhāvaḥ ||MT_1,30.8||


#7 N11: °(ra)*ro*


     āśāprativiṣā kena kṣīrasnānena ramyatām /
     upaiti puṣpaśubhreṇa madhuneva suvallarī //MU_1,30.9//

"āśā" eva "prativiṣā" tiktadravyaviśeṣaḥ | "kena" kiṃrūpeṇa ||MT_1,30.9||

     apamṛṣṭamalodeti kṣālanenāmṛtadyutiḥ /
     manaścandramasaḥ kena tena kāmakalaṅkinaḥ //MU_1,30.10//

"apamṛṣṭaṃ" naṣṭaṃ | "malaṃ" yasyāḥ | sā | "tena kene"ti praśnaḥ | "manaścandramasaḥ" kathambhūtasya | "kāma" eva "kalaṅkaḥ" asyāstīti tādṛśasya ||MT_1,30.10||

     dṛṣṭasaṃsāragatinā dṛṣṭādṛṣṭavināśinā /
     kena vā vyavahartavyaṃ saṃsāravanavīthiṣu //MU_1,30.11//

"dṛṣṭā saṃsāragatiḥ"8 yena | saḥ | tādṛśena | tathā "dṛṣṭādṛṣṭayoḥ" "vināśaḥ" asyāstīti tādṛśena | padārthadharmādharmādyatītena jīvanmukteneti yāvat | "kena" kena prakāreṇa | "saṃsāravanavīthiṣu" "vyavahartavyaṃ" vyavahāraḥ kartavyaḥ ||MT_1,30.11||


#8 Ś4: °tir


     rāgadveṣamahārogā bhogapūrvātipūtayaḥ /
     kathaṃ jantor na bādhante9 saṃsārāraṇyacāriṇaḥ //MU_1,30.12//

"rāgadveṣā" eva "mahārogāḥ"10 | te "saṃsārāraṇyacāriṇo" "jantoḥ" "kathaṃ na bādhante" | kathambhūtāḥ11 | "bhogāḥ" "pūrvaṃ" kāraṇaṃ yeṣāṃ | te | tādṛśāś ca te '"tipūtayaś" cātiśayena pūtigandhāś12 ca | rāgādigataḥ pūtiḥ | arthād dharṣāmarṣau jñeyau | rogapakṣe tu prasiddhārtha eva ||MT_1,30.12||


#10 Ś4: °gās
#11 Ś4: °tā
#12 Ś4: pūtir



     kathaṃ ca vīravairāgnau patatāpi13 na dahyate /
     pāvake pārateneva rasena rasaśālinā //MU_1,30.13//

kṣatriyajātitvād iyam uktiḥ | "pāratena" "rasena" pāratākhyena rasena ||MT_1,30.13||


#13 Ś4: pati°


tarhi vyavahāram eva mā kurv ity | atrāha

     yasmāt kila jagaty asmin vyavahārakriyāṃ vinā /
     na sthitiḥ sambhavaty abdhau patitasyājalā yathā //MU_1,30.14//

"sthitiḥ"14 avasthānam ||MT_1,30.14||


#14 Ś4: °tir


     rāgadveṣavinirmuktā sukhaduḥkhavivarjitā /
     kṛśānor15 dāhahīneva śikhā nāstīha satkriyā //MU_1,30.15//

spaṣṭam ||MT_1,30.15||


#15 Ś4: °no


     manomananamāninyāḥ satāpābhuvanatraye /
     kṣayayuktiṃ vinā nāsti brūta tām alam uttamāḥ //MU_1,30.16//

"satāpam" "ā" samantād | "bhuvanatrayaṃ" | tasmin | "manomananamāninyāḥ kṣayayuktiṃ vinā nāsti" | tāpanivārakam iti śeṣaḥ | ataḥ16 he "uttamāḥ" | yūyaṃ "tāṃ" kṣayayuktiṃ | "brūta" kathayatety arthaḥ | "ābhuvanatrayam" ity atra āṅśabdo 'bhivyāpakatve samasyate | ānagaram itivat ||MT_1,30.16||


#16 N11, Ś4: ata


     vyavahāravato yuktyā duḥkhaṃ nāyāti me yayā /
     atha vāvyavahārasya brūta tāṃ gatim uttamāḥ //MU_1,30.17//

"avyavahārasya" vyavahārarahitasya | "gatiṃ" yuktim ||MT_1,30.17||

     tat kathaṃ kena vā kiṃ vā kṛtam uttamacetasā /
     pūrvaṃ yenaiti viśrāmam paramam pāvanam manaḥ //MU_1,30.18//

"kenottamacetasā" "pūrvaṃ" "tat kiṃ" "kṛtaṃ kathaṃ vā kṛtaṃ" | "tat kim" mameti śeṣaḥ | "yena" mama "manaḥ" "pāvanaṃ" sat "paramaṃ" "viśrāmam" "eti" ||MT_1,30.18||

     yathā jānāsi bhagavaṃs tathā mohanivṛttaye /
     brūhi me sādhavo yena yūyaṃ nirduḥkhatāṃ gatāḥ //MU_1,30.19//

nanu katham ahaṃ vaktuṃ śaknomīty17 atrāha "sādhava" iti ||MT_1,30.19||


#17 Ś4: °tum aśaktomī°


     atha vā tādṛśī brahman yuktir yadi na vidyate /
     na yuktim mama vā kaścid vidyamānām api sphuṭam //MU_1,30.20//

     svayaṃ caiva na cāpnomi tāṃ viśrāntim anuttamām /
     tad ahaṃ tyaktasarveho nirahaṅkāratāṃ gataḥ //MU_1,30.21//

     na bhokṣye na18 pibāmy ambu nāham paridadhe 'mbaram /
     karomi nāhaṃ vyāpāraṃ snānadānāśanādikam //MU_1,30.22//

he "brahmann" | "atha vā yadi tādṛśī yuktir na vidyate" | "vidyamānām api" "yuktiṃ kaścin mama" "na" | brūyād iti śeṣaḥ | "svayaṃ ca" "tāṃ viśrāntiṃ" yathātathālabdhayā yuktyā kṛtaṃ viśrāmam | atijāḍyān "nāpnomi" | "tadāhaṃ" "nirahaṅkāratāṃ gato" 'ta eva "tyaktasarvehaḥ" san | "na bhokṣye" | tilakam ||MT_1,30.20-22||


#18 Ś4: °kṣyeva


" " na ca tiṣṭhāmi kāryeṣu sampatsv āpaddaśāsu ca /
     na kiñcid api vāñchāmi dehatyāgād ṛte mune //MU_1,30.23//

spaṣṭam ||MT_1,30.23||

     kevalaṃ vigatāśaṅko nirmamo gatamatsaraḥ /
     maunam eveha tiṣṭhāmi lipikarmasv ivārpitaḥ //MU_1,30.24//

spaṣṭam ||MT_1,30.24||

     atha krameṇa santyajya saśvāsocchvāsasaṃvidam19 /
     sanniveśaṃ tyajāmīmam anarthaṃ dehanāmakam //MU_1,30.25//

śvāsaś cocchvāsaś ca | tau "śvāsocchvāsau" | tābhyāṃ saha vartate iti "saśvāsocchvāsā" | tādṛśī "saṃvit" | tāṃ | "sanniveśaṃ" saṃsthānam ||MT_1,30.25||


#19 Ś4: °socchvāsaṃ°


nanu samatāviṣayatvena svasambandhitayā sthitasya dehasya tyāgaḥ kathaṃ sidhyatīty | atrāha

     nāham asya na me dehaḥ śāmyāmy asnehadīpavat20 /
     sarvam eva parityajya tyajāmīdaṃ kalevaram //MU_1,30.26//

spaṣṭam ||MT_1,30.26||


#20 Ś4: °yāmi sne°


sargāntaślokena śrīrāmavākyam upasaṃharati

     ity uktavān amalaśītakarābhirāmo
     rāmo mahattaravivekavikāsicetāḥ /
     tūṣṇīm babhūva purato mahatāṃ ghanānāṃ
     kekāravaśramavaśād iva nīlakaṇṭhaḥ //MU_1,30.27//

"nīlakaṇṭhaḥ" mayūraḥ21 | iti śivam ||MT_1,30.27||


#21 N11, Ś4: °ra


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe triṃśaḥ sargaḥ || 1,30 ||



1śrīvālmīkiḥ śrībharadvājam prati kathayati

     vadaty evam manomohavinivṛttikaraṃ vacaḥ /
     rāme rājīvapattrākṣe tasmin rājakumārake //MU_1,31.1//

     sarve babhūvus tatrasthā vismayotphullalocanāḥ /
     dhṛtāmbarā deharuhair giraḥ śrotum ivodgataiḥ //MU_1,31.2//

     virāmavāsanāpāstasamastabhavavāsanāḥ /
     muhūrtam amṛtāmbhodhivīcīvilulitā2 iva //MU_1,31.3//

"deharuhaiḥ" romabhiḥ | "dhṛtāmbarāḥ" dhṛtavastrāḥ | romakañcukānvitāḥ3 ity arthaḥ | "deharuhaiḥ" kathambhūtair "iva" | "giraḥ" śrīrāma"giraḥ" "śrotum udgataiḥ" utthitair "iva" | "virāmavāsanayā" nivṛttivāsanayā4 | "apāstāḥ"5 tyaktāḥ | "samastāḥ" "bhavavāsanāḥ" yaiḥ | te "vilulitāḥ" cañcalīkṛtāḥ ||MT_1,31.1-3||


#1 N11: oṃ
#2 N11, Ś4: °vīcīr vi°
#3 Ś4: °itā
#4 N11: nivṛti°
#5 N11, Ś4: °stā



     tā giro rāmabhadrasya tasya citrārpitair iva /
     saṃśrutāḥ śṛṇukair6 antar ānandaparipīvaraiḥ //MU_1,31.4//

"śṛṇukaiḥ"7 śrotṛbhiḥ ||MT_1,31.4||


#6 N11, Ś4: śṛṇva°
#7 N11, Ś4: śṛṇva°



śṛṇukān8 eva viśeṣeṇa kathayati

     vasiṣṭhaviśvāmitrādyair munibhiḥ saṃsadi sthitaiḥ /
     jayantaghṛṣṭipramukhair mantribhir mantrakovidaiḥ //MU_1,31.5//

spaṣṭam ||MT_1,31.5||


#8 N11, Ś4: śṛṇva°


     nṛpair daśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ /
     sāmantai rājaputraiś ca brāhmaṇair brahmavādibhiḥ //MU_1,31.6//

spaṣṭam ||MT_1,31.6||

     tathā bhṛtyair amātyaiś ca pañjarasthaiś ca pakṣibhiḥ /
     krīḍāmṛgair gataspandais turaṅgair gatacarvaṇaiḥ //MU_1,31.7//

"gatacarvaṇaiḥ" tyaktabhojanaiḥ ||MT_1,31.7||

     kausalyāpramukhaiś caiva nijavātāyanasthitaiḥ /
     saṃśāntabhūṣaṇārāvair aspandair vanitāgaṇaiḥ //MU_1,31.8//

spaṣṭam ||MT_1,31.8||

     udyānavallīnilayair viṭaṅkanilayair api /
     akṣubdhapakṣatatibhir vihagair viratāravaiḥ //MU_1,31.9//

     siddhair nabhaścaraiś caiva tathā gandharvakinnaraiḥ /
     nāradavyāsapulahapramukhair munipuṅgavaiḥ //MU_1,31.10//

spaṣṭam ||MT_1,31.9-10||

     anyaiś ca devadeveśavidyādharamahoragaiḥ /
     rāmasya tā vicitrārthā mahodārā giraḥ śrutāḥ //MU_1,31.11//

spaṣṭam ||MT_1,31.11||

     atha tūṣṇīṃ sthitavati rāme rājīvalocane /
     tasmin raghukulākāśaśaśāṅkasamasundare9 //MU_1,31.12//

     sādhuvādagirā sārdhaṃ siddhasārthasamīritā /
     vitānakasamā vyomnaḥ puṣpavṛṣṭiḥ papāta ha //MU_1,31.13//

spaṣṭaṃ ||MT_1,31.12-13||


#9 Ś4: °sminn ambu°


puṣpavṛṣṭiṃ viśinaṣṭi

     mandārakośaviśrāntabhramaradvandvanādinī /
     madirāmodasaundaryamuditonmadamānavā //MU_1,31.14//

spaṣṭam ||MT_1,31.14||

     vyomavātavinunneva tārakāṇām paramparā /
     patiteva dharāpīṭhaṃ svargastrīhasitacchaṭā //MU_1,31.15//

spaṣṭam ||MT_1,31.15||

     vṛṣṭiṣv ekaśaranmeghalavāvalir iva cyutā /
     haiyaṅgavīnapiṇḍānām10 īriteva paramparā //MU_1,31.16//

"vṛṣṭiṣu" "vṛṣṭy"antaḥ11 ||MT_1,31.16||


#10 N11, Ś4: haiyya°
#11 Ś4: vṛṣṭipuṣpavṛṣṭy°



     himavṛṣṭir ivodārā muktāhāracayopamā /
     aindavīraśmimāleva kṣīrormīṇām ivātatiḥ //MU_1,31.17//

spaṣṭam||MT_1,31.17||

     kiñjalkāmodavalitā bhramadbhṛṅgakadambakā /
     sītkāragāyadāmodamadhurāniladolitā //MU_1,31.18//

"sītkāreti" śabdānukaraṇam ||MT_1,31.18||

     prabhramatketakavyūhā prasaratkairavotkarā /
     prapatatkundavalayā valatkuvalayālayā //MU_1,31.19//

spaṣṭam ||MT_1,31.19||

     āpūritāṅganārāmagṛhacchādanacatvarā /
     udgrīvapuravāstavyavaranārīvilokitā //MU_1,31.20//

"aṅganāni" c"ārāmāś" ca "gṛhacchādanāni" ca "catvarāṇi" ca | tāni12 "āpūritāni" "aṅganā"dīni yayā | sā | darśanotsuko hi "udgrīvo" bhavati ||MT_1,31.20||


#12 N11: *tāni*


     nirabhrotpalasaṅkāśavyomavṛṣṭir anākulā /
     adṛṣṭapūrvā sarvasya janasya janitasmayā //MU_1,31.21//

spaṣṭam13 ||MT_1,31.21||


#13 Ś4: om.


     adṛṣṭapūrvasiddhaughakarotkarasamīritā /
     sā muhūrtacaturbhāge puṣpavṛṣṭiḥ papāta ha //MU_1,31.22//

14"ha" iti nipātaḥ pādapūraṇārthaḥ ||MT_1,31.22||


#14 N11: (darśanotsuko hi udgrīvo bhavati hai) ha


     āpūritasabhāloke śānte kusumavarṣaṇe /
     imān siddhagaṇālāpāñ śuśruvus15 te sabhāgatāḥ //MU_1,31.23//

spaṣṭam ||MT_1,31.23||


#15 N11: śu(śru)śru°


siddhagira eva kathayati

     ākalpaṃ siddhasenāsu bhramadbhir abhito divam /
     apūrvam adya tv asmābhiḥ śrutaṃ śrutirasāyanam //MU_1,31.24//

"śrutau" karṇe | "rasāyanam" amṛtam ||MT_1,31.24||

     yad anena kilodāram uktaṃ raghukulendunā /
     vītarāgatayā tad dhi vākpater16 apy agocaram //MU_1,31.25//

spaṣṭam ||MT_1,31.25||


#16 N11, Ś4: vākya°


     aho vata mahat puṇyam adyāsmābhir idaṃ śrutam /
     vaco rāmamukhodbhūtam amṛtāhlādakaṃ dhiyaḥ //MU_1,31.26//

spaṣṭam ||MT_1,31.26||

sargāntaślokaṃ kathayati

     upaśamāmṛtasundaram ādarād
     adhigatottamatāpadam eṣa yat /
     kathitavān ucitaṃ raghunandanaḥ
     sapadi tena vayam pratibodhitāḥ //MU_1,31.27//

"pratibodhitāḥ"17 jñānayuktāḥ sampāditāḥ18 | iti śivam ||MT_1,31.27||


#17 Ś4: °tā
#18 Ś4: °tā



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe ekatriṃśaḥ sargaḥ || 1,31 ||



siddhā eva parasparaṃ1 kathayanti2

     pāvanasyāsya vacasaḥ proktasya raghuketunā /
     nirṇayaṃ śrotum ucitaṃ vakṣyamāṇam maharṣibhiḥ //MU_1,32.1//

     nāradavyāsapulahapramukhā munipuṅgavāḥ /
     āgacchatāśv avighnena sarva eva maharṣayaḥ //MU_1,32.2//

     patāmaḥ paritaḥ puṇyām etāṃ dāśarathīṃ sabhām /
     nīrandhrakanakāmbhojām padminīm iva ṣaṭpadāḥ //MU_1,32.3//

spaṣṭam ||MT_1,32.1-3||


#1 Ś4: param°
#2 Ś4: °nti || rāma ||



śrīvālmīkiḥ śrībharadvājam prati kathayati

     ity uktvā sā samastaiva vyomāvāsanivāsinī /
     tām papāta sabhāṃ tatra divyā muniparamparā //MU_1,32.4//

"vyomni" yaḥ "āvāsaḥ" | tatra "nivasa"tīti tādṛśī ||MT_1,32.4||

muniparamparāṃ viśinaṣṭi

     agrasthitamarutpṛṣṭharaṇadvīṇamunīśvarā /
     payaḥpīnaghanaśyāmavyāsamecakitāmbarā //MU_1,32.5//

"agre sthitāḥ" "marutaḥ" yasyāṃ | sā | tādṛśī cāsau "pṛṣṭhe" ca3 "raṇadvīṇāḥ" "munīśvarāḥ" yasyāṃ | sā | tādṛśī ||MT_1,32.5||


#3 N11, Ś4: om.


     bhṛgvaṅgiraḥpulastyādimunināyakamaṇḍitā4 /
     cyavanoddālakośīraśaralomādipālitā //MU_1,32.6//

spaṣṭam ||MT_1,32.6||


#4 Ś4: bhṛṅgv°


     parasparaparāmarśād5 duḥsaṃsthānamṛgājinā /
     lolākṣamālāvalayā sukamaṇḍaludhāriṇī //MU_1,32.7//

"parāmarśāt" saṅghaṭṭāt ||MT_1,32.7||


#5 N11, Ś4: °rṣād


     tārāvalir ivānyonyakṛtaśobhātiśāyinī /
     kausumī vṛṣṭir anyeva dvitīyevārkamaṇḍalī //MU_1,32.8//

spaṣṭam ||MT_1,32.8||

     tārājāla ivāmbhodo vyāso hy atra vyarājata6 /
     tāraugha iva śītāṃśur nārado 'tra vyarājata //MU_1,32.9//

spaṣṭam ||MT_1,32.9||


#6 N11, Ś4: virā°


     deveṣv iva svarādhīśaḥ pulastyo 'tra vyarājata /
     āditya iva devānām aṅgirāś ca vyarājata //MU_1,32.10//

spaṣṭam ||MT_1,32.10||

     athāsyāṃ siddhasenāyām patantyāṃ nabhaso rasāt /
     uttasthau munisampūrṇā tadā dāśarathī sabhā //MU_1,32.11//

spaṣṭam ||MT_1,32.11||

     miśrībhūtā virejus7 te nabhaścaramahīcarāḥ /
     parasparavṛtāṅgābhā bhāsayanto diśo daśa //MU_1,32.12//

"parasparaṃ vṛtā"8 "aṅgānām" "ābhā" yaiḥ | te ||MT_1,32.12||


#7 N11: (vya)*vi*°
#8 N11, Ś4: vṛttā



nabhaścaramahīcarān viśinaṣṭi

     veṇughaṇṭāvṛtakarā9 līlākamaladhāriṇaḥ /
     dūrvāṅkurākrāntaśikhāḥ sacuḍāmaṇimūrdhajāḥ //MU_1,32.13//

spaṣṭam ||MT_1,32.13||


#9 Ś4: °ākṛta°


     jaṭākaṭaprakapilā maulimālitamastakāḥ /
     prakoṣṭhagākṣavalayā māṇikyavalayānvitāḥ10 //MU_1,32.14//

"jaṭākaṭapreṇa" jaṭāsamūhena | "kapilāḥ" ||MT_1,32.14||


#10 Ś4: °valānv°


     cīravalkalasaṃvītāḥ srakkauśeyāvaluṇṭhitāḥ /
     vilolamekhalāpāśāś calanmuktākalāpinaḥ //MU_1,32.15//

spaṣṭam ||MT_1,32.15||

     vasiṣṭhaviśvāmitrau tān pūjayām āsatuḥ kṣaṇāt /
     arghyaiḥ pādyair vacobhiś ca nabhaścaramahāgaṇān //MU_1,32.16//

spaṣṭam ||MT_1,32.16||

     sarvācāreṇa siddhaugham pūjayām āsa bhūpatiḥ /
     siddhaugho11 bhūpatiṃ caiva kuśalapraśnavārtayā //MU_1,32.17//

spaṣṭam ||MT_1,32.17||


#11 N11: siddho°


     tais taiḥ praṇayasaṃrambhair anyo'nyam prāptasatkriyāḥ /
     upāviśan viṣṭareṣu nabhaścaramahīcarāḥ //MU_1,32.18//

"praṇayasaṃrambhaiḥ"12 snehasaṃrambhaiḥ13 ||MT_1,32.18||


#12 N11: °rabhaiḥ
#13 N11: °rabhaiḥ



     vacobhiḥ puṣpavarṣeṇa sādhuvādena cābhitaḥ /
     rāmaṃ tam pūjayām āsuḥ puraḥ praṇatam āsthitam //MU_1,32.19//

spaṣṭam ||MT_1,32.19||

     āsāṃ cakre ca tatrāsau rājalakṣmyā14 virājitaḥ /
     viśvāmitro vasiṣṭhaś ca vāmadevaś ca mantriṇaḥ //MU_1,32.20//

"asau" śrīrāmaḥ ||MT_1,32.20||


#14 N11: rājya°


     nārado devaputraś ca vyāsaś ca munipuṅgavaḥ /
     marīcir atha durvāsā munir āṅgirasas tathā //MU_1,32.21//

spaṣṭam ||MT_1,32.21||

     kratuḥ pulastyaḥ pulahaḥ śaralomā munīśvaraḥ /
     vātsyāyano bharadvājo vālmīkir munipuṅgavaḥ //MU_1,32.22//

spaṣṭam ||MT_1,32.22||

     uddālaka ṛcīkaś ca śaryātiś cyavanas tathā /
     ūṣmapāś ca ghṛtārciś ca śāluḍir vāluḍis tathā //MU_1,32.23//

spaṣṭam15 ||MT_1,32.23||


#15 Ś4: om.


     ete cānye ca bahavo vedavedāṅgapāragāḥ /
     jñātajñeyā mahātmānaḥ saṃsthitās tatra nāyakāḥ //MU_1,32.24//

"nāyakāḥ" śreṣṭhāḥ ||MT_1,32.24||

     vasiṣṭhaviśvāmitrābhyāṃ saha te nāradādayaḥ /
     idam ūcur anūcānā rāmam ānamitānanam //MU_1,32.25//

"anūcānāḥ" sāṅgavedajñāḥ ||MT_1,32.25||

     aho vata kumāreṇa kalyāṇaguṇaśālinī /
     vāg uktā paramodāravirāgarasagarbhiṇī //MU_1,32.26//

spaṣṭam ||MT_1,32.26||

     pariniṣṭhitavākyārthasubodham ucitaṃ sphuṭam /
     udāram priyacaryārham avihvalam aviplutam //MU_1,32.27//

     abhivyaktapadaṃ caiva niṣṭhaṃ spaṣṭaṃ ca tuṣṭimat /
     karoti rāghavaproktaṃ vacaḥ kasya na vismayam //MU_1,32.28//

"pariniṣṭhitaḥ" ākāṅkṣārahitaḥ | "vākyārthaḥ" yasmin16 | tat "pariniṣṭhitavākyārthaṃ" | tādṛśam ca tat "subodhaṃ" ca tat | "sphuṭam" prakaṭārtham | "priyacaryām" priyavyavahāram "arhatī"ti tādṛśam | "avihvalaṃ" vyākulatārahitam | "aviplutaṃ" kenāpi bādhitum aśakyam | "tuṣṭimat" śrotuḥ tuṣṭikāritvena tuṣṭimat ||MT_1,32.27-28||


#16 Ś4: °smiṃs


     śatād ekatamasyaiva17 sarvodāracamatkṛteḥ /
     īpsitārthārpaṇaikāntadakṣā bhavati bhāratī //MU_1,32.29//

"sarvebhyaḥ udārā"18 udbhaṭā | "camatkṛtiḥ" camatkāro | yasya | tādṛśasya | na tu sarve etādṛśāḥ bhavantīti bhāvaḥ ||MT_1,32.29||


#17 Ś4: °syeva
#18 N11: °rāḥ



śrīrāmam prati kathayati

     kumāra tvāṃ vinā kasya vivekaphalaśālinī19 /
     evaṃ vikāsam āyāti prajñā vanalatā yathā //MU_1,32.30//

spaṣṭam ||MT_1,32.30||


#19 Ś4: vikeka°


     prajñādīpaśikhā yasya rāmasyeva hṛdi sthitā /
     prajvalaty alam ālokakāriṇī sa pumān smṛtaḥ //MU_1,32.31//

spaṣṭam ||MT_1,32.31||

     raktamāṃsāsthiyantrāṇi bahūny atitatāni ca /
     padārthān apakarṣanti nāsti teṣu sacetanam //MU_1,32.32//

"atitatāni bahūni raktamāṃsāsthiyantrāṇi"20 dehaniṣṭhāḥ puruṣā iti yāvat | santi kathambhūtāni | "padārthān" "apakarṣanti" jāḍyena jetṝṇi | kiṃ tu "teṣu" kiñcid api "raktamāṃsāsthiyantram" "sacetanaṃ" vicārayuktaṃ | "nāsti" | kaścid api puruṣaḥ sacetano nāstīty arthaḥ ||MT_1,32.32||


#20 N11: °māṃsā(ṃ)°


     janmamṛtyujarāduḥkham anuyānti punaḥ punaḥ /
     vimṛśanti na saṃsārapaśavaḥ parimohitāḥ //MU_1,32.33//

"vimṛśantī"ty atrāpi "janmamṛtyujarāduḥkham" ity etad eva karma | "saṃsārapaśavaḥ" ajñāninaḥ ||MT_1,32.33||

     kathañcit kvacid evaiko dṛśyate vimalāśayaḥ /
     pūrvāparavicārārho yathāyam arisūdanaḥ //MU_1,32.34//

"pūrvāparavicārārhaḥ" samyagvicārayogyaḥ ||MT_1,32.34||

     anuttamacamatkāraphalāḥ subhagamūrtayaḥ /
     bhavyā hi viralā loke sahakāradrumā iva //MU_1,32.35//

"bhavyāḥ" vivekayuktāḥ ||MT_1,32.35||

     samyagdṛṣṭir jagajjātau svavivekacamatkṛtiḥ /
     asmin bhavyamatāv antar iyam anyeva21 dṛśyate //MU_1,32.36//

asmābhiḥ | "bhavyamatau" "asmin" garbharūpe śrīrāme | "samyagdṛṣṭiḥ" samyagdṛṣṭisvarūpā | "iyaṃ" "svavivekacamatkṛtiḥ" ātmavivekacamatkāraḥ | "jagajjātau" jagatsthitau | "anyā iva" navīnā iva | "dṛśyate"22 ||MT_1,32.36||


#21 N11, Ś4: anyaiva
#22 Ś4: °yante



     sulabhāḥ subhagā lokāḥ phalapallavaśālinaḥ /
     jāyante taravo deśe na tu candanapādapāḥ //MU_1,32.37//

"subhagāḥ" ākāramātreṇa manoharāḥ ||MT_1,32.37||

     vṛkṣāḥ prativane santi satyaṃ suphalapallavāḥ /
     na tv apūrvacamatkāro lavaṅgaḥ sulabhaḥ sadā //MU_1,32.38//

spaṣṭam ||MT_1,32.38||

     jyotsneva śītā śaśinaḥ sutaror iva mañjarī /
     puṣpād āmodalekheva23 dṛṣṭā rāmāc24 camatkṛtiḥ //MU_1,32.39//

"camatkṛtiḥ" vairāgyarūpety arthaḥ ||MT_1,32.39||


#23 N11: āmeda°
#24 N11: °māś



     asmād uddāmadaurātmyadaivanirmāṇanirmiteḥ /
     dvijendrā dagdhasaṃsārāt sāro hy atyantadurlabhaḥ //MU_1,32.40//

he "dvijendrāḥ" | "dagdhasaṃsārāt" kathambhūtāt | atyantavaiṣamyakāritvena "uddāmadaurātmyaṃ" yad "daivaṃ" vidhiḥ | tasya yat "nirmāṇaṃ" racanaṃ | tataḥ "nirmitiḥ" sampattir | yasya | saḥ | tādṛśāt | nirmāṇanirmityoḥ sāmānyaviśeṣabhāvena bhedo draṣṭavyaḥ | atra vairāgyotkarṣāt daivam prati asūyā na yukteti25 nānyathā śaṅkitavyam ||MT_1,32.40||


#25 N11: °ty asūyānāyu°; Ś4: °ti asūryānā°


     yatante sārasamprāptau ye yaśonidhayo dhiyā /
     dhanyā dhuri satāṃ gaṇyās tā eva26 puruṣottamāḥ //MU_1,32.41//

spaṣṭam ||MT_1,32.41||


#26 N11: °ṇyā--va


     na rāmeṇa samo 'stīha triṣu lokeṣu kaścana /
     vivekavān udārātmā mahātmā27 ceti no matiḥ //MU_1,32.42//

spaṣṭam ||MT_1,32.42||


#27 N11: Hier Textabbruch aufgrund Verlust des letzten Blattes.


sargāntaślokena vairāgyaprakaraṇaṃ samāpayati

     sakalalokacamatkṛtikāriṇo
     'py abhimataṃ yadi rāghavacetasaḥ /
     phalati no tad ime vayam eva hi
     sphuṭataram munayo hatabuddhayaḥ //MU_1,32.43//

"abhimataṃ" samanantaroktasya praśnasyottaram | iti śivam ||MT_1,32.43||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyaprakaraṇe dvātriṃśaḥ sargaḥ || 1,32 ||



     śrotṝṇām bhāvanāveśasatkṛtasvāntaśālinām *
     vairāgyākhyaprakaraṇavyākhyā satphaladāstv iyam ** 15 **
     yacchaktyāveśavaśataḥ sāmarthyaṃ kāryagocaram *
     bhāvānām astu yatno 'yaṃ tatkāryatvena niścitaḥ ** 16 **
     vāsanābījarāgākhyadrumonmūlanapaṇḍitaḥ *
     vairāgyākhyaḥ payaḥpūraḥ sphuratān mama mānase ** 17 **

iti śivam ||


iti śrīkāśmīramaṇḍalāntarvartyārādhyapādamahāmāheśvaravaiḍūryakaṇṭhātmajaśrīmadavatārakaṇṭhaputraśrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ vairāgyākhyam prakaraṇaṃ samāptam ||1


#1 Schreiberspruch: śubham astu sarvajagatām ||



2. Prakaraṇa: Mumukṣuvyavahāra (2,5.5-2,20.13)


     *****

     [dvau huḍāv iva yudhyete puruṣārthau samāsamau /
     ātmīyaś cānyadīyaś ca jaya]ty atibalas tayoḥ //MU_2,5.5//

"samāsamau" arthānarthotpādakatvāt samaviṣamau | "ātmīyaḥ" ucchāstraḥ | "anyadīyaḥ" śāstroktaḥ iti | "dvau puruṣārthau huḍāv iva yudhyete" yuddhaṃ kurutaḥ | tatrāpi "samaḥ" śāstroktaḥ | "asamaḥ" ucchāstra iti vibhāgaḥ | tatra "tayoḥ" dvayoḥ puruṣārthayoḥ madhye | "atibalo"1 "jayati" | "huḍaḥ" śṛṅgasahito mṛgaviśeṣaḥ ||MT_2,5.5||


#1 °l⟨aṃ⟩[o]


tad evāha2

     anarthaḥ prāpyate yatra śāstritād api pauruṣāt /
     anarthakaṃ tu balavat tatra jñeyaṃ svapauruṣam //MU_2,5.6//

"yatra" puruṣeṇa "śāstritād api pauruṣāt anarthaḥ prāpyate tatra anarthakam" anarthotpādakaṃ3 "svapauruṣam" aśāstrīyaṃ pauruṣaṃ | "balavaj jñeyam" | tanmadhye praviṣṭād balavataḥ svapauruṣād evāsau anartha utpanna iti "jñeyam" iti bhāvaḥ | arthāt tu yatra anarthaḥ na prāpyate tatra śāstrīyam eva balavaj jñeyam | dvayoḥ pauruṣayoś ca sarvatra sandhir asti asahāyasyaikakasyotthānāsaṃbhavāt ||MT_2,5.6||


#2 °āh"ānarthaḥ ..."
#3 °pāda[kaṃ]



puruṣasya kartavyaṃ darśayati

     paraṃ pauruṣam āśritya dantair dantān vicūrṇayan /
     śubhenāśubham udyuktaḥ prāktanaṃ pauruṣaṃ jayet //MU_2,5.7//

"paraṃ pauruṣam" śāstroktaṃ pauruṣam | "udyuktaḥ" udyogayuktaḥ | "prāktanaṃ pauruṣam" vāsanākhyam prāktanam | api "śubhaṃ" śubhakāry eva | yataḥ śubhā vāsanaiva mokṣadāyinī proktety "aśubham" ity uktam ||MT_2,5.7||

     prāktanaḥ puruṣārtho 'sau māṃ niyojayatīti dhīḥ /
     balād adhaspadīkāryā pratyakṣād adhikā na sā //MU_2,5.8//

pratyakṣeṇa tu pauruṣasyaiva niyojane sāmarthyaṃ dṛṣṭam ity etad abhipretya "pratyakṣād adhikā na se"ty uktam ||MT_2,5.8||

     tāvat tāvat prayatnena yatitavyaṃ svapauruṣaṃ /
     prāktanaṃ pauruṣaṃ yāvad aśubhaṃ śāmyati svayam //MU_2,5.9//

"svapauruṣaṃ yatitavyam" śāstrānusāreṇa svaviṣayaṃ prati yatnayuktaṃ kāryaṃ | "yatitavyam" iti ṇicyuktaḥ prayogaḥ ||MT_2,5.9||

     doṣaḥ śāmyaty asandehaṃ prāktano 'dyatanair guṇaiḥ /
     dṛṣṭānto 'tra hyastanasya doṣasyādyaguṇaiḥ kṣayaḥ4 //MU_2,5.10//

spaṣṭam ||MT_2,5.10||

     asaddaivam adhaḥ kṛtvā nityam udyuktayā dhiyā /
     saṃsārottaraṇaṃ bhūtyai yatetādhātum ātmani //MU_2,5.11//

"bhūtyai" muktirūpāyaiśvaryāya ||MT_2,5.11||


#4 kṣa⟨ṇ⟩[y]aḥ


     na gantavyam anudyogaiḥ sāmyaṃ puruṣagardabhaiḥ /
     udyogas tu yathāśāstraṃ lokadvitayasiddhaye //MU_2,5.12//

spaṣṭam ||MT_2,5.12||

     saṃsārakuharād asmān nirgantavyaṃ5 svayaṃ balāt /
     pauruṣaṃ yatnam āśritya hariṇevāripañjarāt //MU_2,5.13//

"saṃsārakuharāt" saṃsāraśvabhrāt | "hariṇā" siṃhena | "aripañjarāt" aribhūtāt pañjarāt ||MT_2,5.13||


#5 °ga[n]ta°


     pratyahaṃ pratyavekṣeta naraś caritam ātmanaḥ /
     saṃtyajet paśubhis tulyaṃ śrayet satpuruṣocitam //MU_2,5.14//

"pratyavekṣeta" kīdṛśam iti vimarśaviṣayaṃ kuryāt ||MT_2,5.14||

     kiṃcitkāntānnapānādikalilaṃ komalaṃ gṛhe /
     vraṇe kīṭa ivāsvādya vayaḥ kāryaṃ na bhasmasāt //MU_2,5.15//

"kalilaṃ" pāpajanakam | "komalaṃ" āmukhe komalatayā pratibhāsamānam | "vraṇe" randhre ||MT_2,5.15||

     śubhena pauruṣeṇāśu śubham āsādyate phalam /
     aśubhenāśubhaṃ nityaṃ daivaṃ nāma na kiṃcana //MU_2,5.16//

spaṣṭam ||MT_2,5.16||

     pratyakṣadṛṣṭam utsṛjya yo 'numānamanās tv asau /
     svabhujābhyām imau sarpāv iti prekṣya palāyatām //MU_2,5.17//

"svabhujābhyām" iti pañcamī ||MT_2,5.17||

     daivaṃ saṃprerayati mām iti mugdhadhiyāṃ mukham /
     adṛṣṭaśreṣṭhadṛṣṭīnāṃ dṛṣṭvā lakṣmīr nivartate //MU_2,5.18//

"adṛṣṭā" | "śreṣṭhā" uttamā | "dṛṣṭiḥ" pauruṣākhyā dṛṣṭiḥ | yaiḥ teṣām ||MT_2,5.18||

     tasmāt puruṣayatnena vivekaṃ pūrṇam āśrayet /
     ātmajñānamahārthāni śāstrāṇi pravicārayet //MU_2,5.19//

"ātmajñānam" eva "mahān arthaḥ" yeṣāṃ tāni ||MT_2,5.19||

     citte cintayatām arthaṃ yathāśāstraṃ nijehitaiḥ /
     asaṃsādhayatām eva mūḍhānāṃ dhig durīpsitam //MU_2,5.20//

"nijehitaiḥ" svapauruṣaiḥ | "durīpsitam" duṣṭakāṅkṣitam ||MT_2,5.20||

     pauruṣaṃ ca na cānantaṃ na yatnam abhivāñchate /
     na yatnenāpi mahatā tailam āsādyate 'śmanaḥ //MU_2,5.21//

"pauruṣam anantaṃ" antarahitaṃ | "na ca" bhavati | kiṃ tu niyatam eva bhavati | "pauruṣaṃ" kartṛ | "yatnam na abhivāñchate" na svotpādakatvena kāṅkṣate | yatnena svasya6 niyamaṃ na laṅghayati iti yāvat | puruṣo "mahatāpi yatnena" svasmin niyataṃ pauruṣaṃ na laṅghayituṃ śaknotīti bhāvaḥ | etad dṛṣṭāntena sugamaṃ karoti | "na yatnene"ti ||MT_2,5.21||


#6 °sva⟨---⟩[sya]


pūrvoktam evārthaṃ sphuṭayati

     yathā ghaṭaḥ parimito yathā parimitaḥ paṭaḥ /
     niyataḥ parimāṇasthaḥ puruṣārthas tathaiva vaḥ //MU_2,5.22//

ataḥ svapauruṣāviṣaye ākāśagamanādau na yatitavyam iti bhāvaḥ ||MT_2,5.22||

     sa ca śāstrārthasatsaṅgasamācārair nijaṃ phalam /
     dadātīti svabhāvo 'yam anyathānarthasiddhaye //MU_2,5.23//

"anyathā" śāstrārthasatsaṅgasamācārāṇām abhāve ||MT_2,5.23||

     svarūpaṃ pauruṣasyaitad daivaṃ vyavaharan naraḥ /
     yāti niṣphalayatnatvaṃ na kadācana kaścana //MU_2,5.24//

"pauruṣasya svarūpam daivam vyavaharan" daivam iti nāmnā vyavaharan | na tu paramārthato daivam iti jānann iti yāvat ||MT_2,5.24||

     dainyadāridryaduḥkhārtā apy anye puruṣottamāḥ /
     pauruṣeṇaiva yatnena yātā devendratulyatām //MU_2,5.25//

spaṣṭam ||MT_2,5.22||

     ā bālyāc caivam abhyastaiḥ śāstrasatsaṅgamādibhiḥ /
     guṇaiḥ puruṣayatnena svo 'rthaḥ saṃprāpyate hi taiḥ //MU_2,5.26//

"svo 'rthaḥ" mokṣākhyaḥ kāṅkṣito 'rthaḥ | "puruṣeṇe"ti śeṣaḥ | "hi"śabdaḥ niścaye | "taiḥ" prasiddhaiḥ "guṇair" iti karaṇe tṛtīyā | "yatnene"ti tu hetau ||MT_2,5.26||

upasaṃhāraṃ karoti

     iti pwratyakṣato dṛṣṭam anubhūtaṃ kṛtaṃ śrutam /
     daivottham iti manyante ye hatās te kubuddhayaḥ //MU_2,5.27//

"kṛtam śrutam"7 anuṣṭhitam | sarvam "daivāt uttham" asti | "iti ye manyante" | "te kubuddhayaḥ hatāḥ" naṣṭāḥ ||MT_2,5.27||


#7 śr[utam]


     ālasyaṃ yadi na bhavej jagaty anarthaḥ
     ko na syād bahudhaniko bahuśruto vā /
     ālasyād iyam avaniḥ sasāgarāntā
     saṃpūrṇā narapaśubhiś ca nirdhanaiś ca //MU_2,5.28//

"narapaśubhiḥ" ajñānibhiḥ | "nirdhanaiḥ" daridraiḥ | tasmād dhanakāṅkṣibhiḥ mokṣakāṅkṣibhir vā pauruṣam eva kāryam iti bhāvaḥ ||MT_2,5.28||

pauruṣānuṣṭhānaprakāraṃ kathayati

     bālye gate 'viratakalpitakelilole
     paugaṇḍamaṇḍanavayaḥprabhṛti prayatnāt /
     satsaṅgamaiḥ padapadārthavibuddhabuddhiḥ
     kuryān naraḥ svaguṇadoṣavicāraṇāni8 //MU_2,5.29//

"avirataṃ kalpitā" yā "keliḥ" | tayā "lole9 bālye" | bālabhāve "gate" sati | puruṣaḥ "paugaṇḍasyā"vasthāviśeṣasya "maṇḍana"bhūtaṃ yat "vayaḥ" | tataḥ "prabhṛti" yauvanāt prabhṛti iti yāvat | "prayatnāt" yatnena | "svaguṇadoṣavicāraṇāni kuryāt" | kaiḥ kṛtvā | "satsaṅgamaiḥ" sādhusaṅgamaiḥ | satsaṅgamābhāve hi svaguṇadoṣavicāraṇam aśakyakriyam eva | puruṣaḥ kathaṃbhūtaḥ | "padapadārthavibuddhabuddhiḥ" | padapadārthayoḥ vibuddhā buddhiḥ yasya | tādṛśaḥ | padapadārthajña ity arthaḥ ||MT_2,5.29||


#9 lol⟨y⟩e


śrīvālmīkiḥ sargāntaślokena bharadvājaṃ prati tatratyaṃ dināvasānaṃ kathayati

     ity uktavaty atha munau divaso jagāma
     sāyantanāya vidhaye 'stam ino jagāma /
     snātuṃ sabhā kṛtanamaskaraṇā jagāma
     śyāmākṣaye ravikaraiś ca sahājagāma //MU_2,5.30//

"munau" vasiṣṭhe | "iti" evam | "uktavati" sati | "divasaḥ jagāma" avasānaṃ gataḥ | yataḥ "inaḥ" sūryaḥ | "astaṃ jagāma" | "sabhā" dāśarathī sabhā | "kṛtanamaskaraṇā" kṛtamuninamaskārā satī | "sāyantanāya" "vidhaye" sāyaṃ sandhyārthaṃ | "snātuṃ jagāma" | sā "sabhā śyāmākṣaye" rātrikṣaye | "ravikaraiḥ" sūryakaraiḥ | "saha ājagāma ca" | iti śivam ||MT_2,5.30||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe pañcamaḥ sargaḥ || 2,5 ||



prabhāte1 śrīvasiṣṭhaḥ śrīrāmaṃ prati pūrvasargoktavastuphalitaṃ kathayati

     tasmāt prākpauruṣaṃ daivaṃ nānyat2 tat projjhya dūrataḥ /
     sādhusaṅgamasacchāstrair jīvam uttārayed balāt //MU_2,6.1//

"tasmāt" pūrvasargoktāt hetoḥ | "prākpauruṣaṃ" prāktanaṃ pauruṣaṃ | "daivam" bhavati | "anyat" pauruṣād bhinnaṃ kiṃcid daivam | "na" bhavati | ataḥ puruṣaḥ "tat" daivaṃ | "dūrataḥ projjhya" arthāt adyatanaṃ śubhaṃ pauruṣam āśritya | "sādhusaṅgamasacchāstraiḥ" hetubhūtaiḥ | "jīvam balāt" haṭhena | "uttārayet" | "saṃsārād" iti śeṣaḥ ||MT_2,6.1||


#1 *prabhāte*
#2 nānya(sta)t



     yathā yathā prayatnaḥ syād bhaved āśu phalaṃ tathā /
     iti pauruṣam evāsti daivam astu tad eva vaḥ //MU_2,6.2//

"prayatnaḥ" pauruṣam | "tat" yuṣmābhiḥ aṅgīkṛtaṃ "daivam" | "vaḥ eva" yuṣmākam ev"āstu" ||MT_2,6.2||

     duḥkhād yathā duḥkhakāle hā kaṣṭam iti kathyate /
     hākaṣṭaśabdaparyāyas tathā hā daivam ity api //MU_2,6.3//

"tathā hā kaṣṭam iti"vat "hā daivam iti" dīnānām evoktir astīti bhāvaḥ ||MT_2,6.3||

     prāksvakarmetarākāraṃ daivaṃ nāma na vidyate /
     bālaḥ prabalapuṃseva taj jetum iva śakyate //MU_2,6.4//

"prāksvakarmaṇaḥ" prāktanasvakarmaṇaḥ | "itarākāram daivaṃ nāma na vidyate" | prāktanāt svakarmaṇaḥ pṛthaksattāṃ na bhajate ity arthaḥ | ataḥ puṃsā "tat" daivaṃ | "jetuṃ śakyate" ken"eva" | "prabalapuṃsā iva" | yathā tena "bālo jetuṃ śakyate" tathety arthaḥ ||MT_2,6.4||

     hyastano duṣṭa ācāra ācāreṇādya cāruṇā /
     yathāśu śubhatāṃ yāti prāktanaṃ kukṛtaṃ tathā //MU_2,6.5//

"adyācāreṇa" adya kṛtenācāreṇa | "tathā" tadvat | "prāktanaṃ kukṛtam" adyatanena sukṛtena "śubhatāṃ yāti" ||MT_2,6.5||

     tajjayāya yatante ye na lābhalavalampaṭāḥ /
     te mūḍhāḥ prākṛtā dīnāḥ sthitā daivaparāyaṇāḥ //MU_2,6.6//

"tajjayāya" kuvāsanārūpaprāktanāśubhapauruṣajayāya | "lābhalave" sāṃsārikapadārthāptirūpe lābhaleśe | "laṃpaṭāh" lobhayuktāḥ | "prākṛtāḥ" nīcāḥ ||MT_2,6.6||

     pauruṣeṇa kṛtaṃ karma daivād yad abhinaśyati /
     tatra nāśayitur jñeyaṃ pauruṣaṃ balavattaram //MU_2,6.7//

"nāśayituḥ" nāśakasya kālādeḥ ||MT_2,6.7||

     yad ekavṛntaphalayor apy ekaṃ śūnyakoṭaram /
     tatra prayatnaḥ sphuritas tathā tadrasasaṃvidaḥ3 //MU_2,6.8//

ekasmin vṛnte sthitau phalau "ekavṛntaphalau" | tayoḥ "api" madhyāt "eka"phalaṃ "śūnyakoṭaram" sārarahitamadhyaṃ "yat" bhavati | arthāt dvitīyaṃ sārabharitamadhyaṃ jñeyam | "tatra" tasmin sthāne | "tadrasasaṃvidaḥ" tayoḥ phalayoḥ yā rasarūpā saṃvit | tasyāḥ tadrasasyeti yāvat | "tathā" tena prakāreṇa | "yatnaḥ" pauruṣaṃ "sphuritaḥ" | raseneva tādṛśaṃ pauruṣaṃ kṛtaṃ yenaikaṃ phalaṃ sārarahitaṃ saṃpannaṃ | na tv anyaśaṅkitasya4 daivasyātra kāpi śaktir astīti bhāvaḥ ||MT_2,6.8||


#3 °ra⟨m⟩[s]a°
#4 °sy(ā)a°



     yat prayānti jagadbhāvāḥ saṃsiddhā api saṃkṣayam /
     kṣayakārakayatnasya tatra jñeyaṃ mahad balam //MU_2,6.9//

"kṣayakārakasya" nāśakartuḥ kālasya | yaḥ "yatnaḥ" pauruṣam | tasya ||MT_2,6.9||

     bhikṣuko maṅgalebhena nṛpo yat kriyate balāt /
     tad amātyebhapaurāṇāṃ prayatnasya mahat phalam //MU_2,6.10//

"maṅgalebhena" maṅgalahastinā | "bhikṣukaḥ nṛpaḥ" rājā | "balāt yat kriyate amātyebhapaurāṇāṃ" rājyapradātṝṇāṃ mantrimaṅgalahastināgarāṇāṃ5 | "prayatnasya" tadrājyadānarūpasya pauruṣasya saha"phalaṃ" bhavati | na daivasya ||MT_2,6.10||


#5 °n⟨a⟩[ā]garā°


     pauruṣenānnam ākramya yathā dantair vicūrṇyate /
     alpaṃ pauruṣam ākramya tathā śūreṇa cūrṇyate //MU_2,6.11//

"yathā dantaiḥ pauruṣeṇa annam ākramya" svavaśīkṛtya | "cūrṇyate" | "tathā śūreṇā"dyatanapauruṣayuktena puruṣeṇa | "alpaṃ" prāktanatvena jīrṇaprāyaṃ | "pauruṣaṃ ākramya cūrṇyate" ||MT_2,6.11||

     anubhūtaṃ hi mahatāṃ lāghavaṃ yatnaśālināṃ /
     yatheṣṭaṃ viniyujyante te taiḥ karmasu loṣṭavat //MU_2,6.12//

"hi" yasmāt | asmābhiḥ "yatnaśālināṃ" pauruṣaśālināṃ | "mahatāṃ lāghavaṃ" cāturyam | "anubhūtaṃ" pratyakṣaṃ dṛṣṭam | kathaṃ anubhūtam ity | atrāha | "yatheṣṭam" iti | yataḥ "taiḥ" yatnaśālibhiḥ | "te" arthāt pauruṣarahitāḥ puruṣāḥ | "yatheṣṭaṃ" svecchānusāreṇa | "loṣṭavat karmasu viniyujyante" ||MT_2,6.12||

     śaktasya pauruṣaṃ dṛśyam adṛśyaṃ vāpi yad bhavet /
     tad daivam ity aśaktena buddham ātmany abuddhinā //MU_2,6.13//

"śaktasya" mahatā pauruṣeṇa yuktasya | dṛśyasya puruṣāder adṛśyasya kālādeś ca | "dṛśyam adṛśyaṃ vā yat pauruṣaṃ bhavet" | "abuddhinā" samyagjñānarahitena | "aśaktena" tadapekṣayā śaktirahitena puruṣeṇa | "tat" śaktasya pauruṣam | "ātmani" svasmin viṣaye | "daivaṃ buddham" jñātam6 | anyathā daivena me kṛtam iti7 na brūyāt ||MT_2,6.13||


#6 jñā⟨n⟩[t]am
#7 i[ti]



     bhūtānāṃ balavadbhūtayatno daivam iti sthitam /
     tasthuṣām apy adhiṣṭhātṛvatām etat sphuṭaṃ mithaḥ //MU_2,6.14//

"balavadbhūtayatnaḥ" | "bhūtānām" kṣudrabhūtānāṃ upari | "daivam iti sthitam" bhavati | puruṣo hi yatra na paryāpto bhavati tatraiva daivena me kṛtam iti kathayati | na kevalam etan mayaiva jñātaṃ kiṃtv anyair apīty āha | "tasthuṣām" iti | "api"śabdaḥ samuccaye8 | "mithaḥ" anyo'nyam | "adhiṣṭhātṛvatāṃ tasthuṣām" prerakayuktānāṃ sthitānām puruṣāṇām "api" | "etat" mayā uktaḥ arthaḥ | "sphuṭaṃ" prakaṭo bhavati | te hi parasparaṃ kṣudrataratamādibhedenādhiṣṭheyāḥ bhavanti | utkṛṣṭataratamādibhedena tv adhiṣṭhātāraḥ | adhiṣṭhātā eva cādhiṣṭheyaṃ prati daivam | ataḥ eteṣu madukto 'rthaḥ sphuṭa eva bhavati iti bhāvaḥ ||MT_2,6.14||


#8 °u⟨ś⟩[c]ca°


nanu bhikṣukarājyaviṣaye 'yaṃ nyāyo nāstīty | atrāha

     śāstramātyebhapaurāṇām9 avikalpyā svabhāvadhīḥ /
     sā yā bhikṣukarājyasya kartrī dhartrī prajāsthiteḥ //MU_2,6.15//

"śāstā"10 purohitaḥ | sa ca "amātyaś" ca | "ibhaś" ca maṅgalahastī ca | "paurāś" ca | teṣām | "sā svabhāvadhīḥ" svabhāvāt utthitā bhikṣurājyadānarūpā buddhiḥ | "avikalpyā" nāśayitum aśakyāśaktā iti yāvat bhavati | "sā" kā | "yā bhikṣukarājyasya kartrī" bhavati | taddvāreṇa "prajāsthiteḥ dhartrī" ca bhavati | ato 'trāpy ayam eva nyāya iti bhāvaḥ | iyaṃ hi rītiḥ | yatra deśe rājā mriyate | tasya putraś ca na syāt | tatra maṅgalahastī yaṃ namati | tam eva rājānaṃ kurvantīti ||MT_2,6.15||


#9 śāstr⟨ā⟩[a]°
#10 ś⟨a⟩[ā]stā



     aihikaḥ prāktanaṃ hanti prāktano 'dyatanaṃ balāt /
     sarvadā puruṣaspandas tatrānudvegavāñ jayī //MU_2,6.16//

"puruṣaspandaḥ" pauruṣam | "tatra" dvayoḥ pauruṣayoḥ madhye | "anudvegavān" udvegarahitaḥ | lakṣaṇayā atibala ity arthaḥ ||MT_2,6.16||

nanu tatra kaḥ prāyaḥ balavān astīty | atrāha

     dvayor adyatanasyaiva pratyakṣād balitā bhavet /
     daivaṃ jetum ato yatnair bālo yūneva śakyate //MU_2,6.17//

"pratyakṣāt" pratyakṣapramāṇena | dṛśyate hi adyatanaḥ śubhācāraḥ hyastanam aśubhaṃ nāśayan | phalitam āha | "daivam" iti | "ataḥ yatnaiḥ" adyatanaiḥ pauruṣaiḥ | "daivaṃ" prāktanaṃ pauruṣaṃ | "jetum śakyate" | keneva | "yūneva" | yathā "yūnā bālaḥ jetuṃ śakyate" tathety arthaḥ ||MT_2,6.17||

     meghena nīyate yad vā vatsaropārjitā kṛṣiḥ /
     meghasya puruṣārtho 'sau jayaty adhikayatnavān //MU_2,6.18//

atrāpi na daivasya kācic chaktir astīti bhāvaḥ ||MT_2,6.18||

     krameṇopārjite 'py arthe naṣṭe kāryā na kheditā /
     na balaṃ yatra me śaktaṃ tatra kā paridevanā //MU_2,6.19//

"balam" pauruṣam | na hi janaḥ aśakyaḥ rājyādivastuprāptyarthaṃ pratyahaṃ "paridevanā"yukto11 bhavatīti bhāvaḥ ||MT_2,6.19||


#11 pari⟨v⟩[d]e⟨d⟩[v]anā°


     yan na śaknomi tasyārthe yadi duḥkhaṃ karomy aham /
     tad amānitamṛtyor me yuktaṃ pratyaharodanam //MU_2,6.20//

"amānitamṛtyoḥ" tāvad12 mṛtyupātam13 api anaṅgīkurvataḥ ||MT_2,6.20||


#12 ⟨tadvat⟩ [tāvad]
#13 °tyu⟨ḥ⟩[-]pā°



     deśakālakriyādravyavaśato visphuranty amī /
     sarva eva jagadbhāvā jayaty adhikayatnavān //MU_2,6.21//

"bhāvāḥ" mṛtyvādirūpāḥ padārthāḥ ||MT_2,6.21||

phalitaṃ kathayati

     tasmāt pauruṣam āśritya sacchāstraiḥ satsamāgamaiḥ /
     prajñām amalatāṃ nītvā saṃsārāmbunidhiṃ tara //MU_2,6.22//

"amalatām" rāgādimalarāhityam ||MT_2,6.22||

     prāktanaś caihikaś cāsau puruṣārthau phaladrumau /
     aihikaḥ puruṣārthaś ca jagaty abhyadhikas tayoḥ //MU_2,6.23//

phalotpādakau drumau "phaladrumau" ||MT_2,6.23||

     karma yaḥ prāktanaṃ tucchaṃ na nihanti śubhehitaiḥ /
     ajño jantur anīśo 'sau vāṅmanaḥsukhaduḥkhayoḥ //MU_2,6.24//

"karma" pauruṣam | "anīśaḥ" asamarthaḥ | "vāṅmanaḥsukhaduḥkhau" apy "asau" nāśayituṃ na śaknoti | śarīraduḥkhanāśe tu kā katheti bhāvaḥ ||MT_2,6.24||

     yas tūdāracamatkāraḥ sadācāravihāravān /
     sa niryāti jaganmohān mṛgendraḥ pañjarād iva //MU_2,6.25//

"sadācāreṇa" sādhvācāreṇa | "vihāraḥ" vidyate yasya | tādṛśaḥ | "sa" iti | "sa" eva śubhapauruṣabhājanam iti bhāvaḥ ||MT_2,6.25||

     kaścin māṃ prerayaty evam ity anarthakukalpane /
     yaḥ sthito dṛṣṭam utsṛjya tyājyo 'sau dūrato 'dhamaḥ //MU_2,6.26//

"dṛṣṭam" pratyakṣadṛṣṭaphalaṃ pauruṣam ||MT_2,6.26||

     vyavahārasahasrāṇi yāny upāyānti yānti ca /
     yathāśāstraṃ vihartavyaṃ teṣu tyaktvā sukhāsukhe //MU_2,6.27//

"yathāśāstram" svaśāstrānatikrameṇa | "vihartavyaṃ" vihāraḥ kāryaḥ ||MT_2,6.27||

     yathāśāstram14 anucchinnāṃ maryādāṃ svām anujjhataḥ /
     upatiṣṭhanti sarvāṇi ratnāny ambunidher iva //MU_2,6.28//

"svām" svajātyanusāriṇīm | "upatiṣṭhanti" samīpam āgacchanti | "sarvāṇi" sakalāni śreyāṃsi ||MT_2,6.28||


#14 °śāstr⟨ā⟩[a]m


     svārthaprāpakakāryaikaprayatnaparatā budhaiḥ /
     proktā pauruṣaśabdena sā siddhyai śāstrayantritā //MU_2,6.29//

"svārthaprāpake" svaprayojanasādhake "kārye" | "ekam" atyantaṃ | "prayatnaparatā" "śāstrayantritā" śāstrabuddhā ||MT_2,6.29||

     kriyāyāḥ spandadharmiṇyāḥ15 svārthasādhakatā svayam /
     sādhusaṅgamaśāstrārthatīkṣṇayābhyūhyate dhiyā //MU_2,6.30//

"spandadharmiṇyāḥ" spandasvarūpāyāḥ "kriyāyāḥ" | "svārthasādhakatā svayam" anyanirapekṣaṃ bhavati | "sādhusaṅgamaśāstrārthatīkṣṇayā dhiyā" sambandhinī "svārthasādhakatā" "abhyūhyate" vivecyate | kā "svārthasādhakatā" | śubhā | kā śubheti vyavasthāpyate ity arthaḥ ||MT_2,6.30||


#15 °ṇyā[ḥ]


     anantaṃ samatānandaṃ paramārthaṃ vidur budhāḥ /
     sa yebhyaḥ prāpyate 'nantaṃ te sevyāḥ śāstrasādhavaḥ //MU_2,6.31//

sarvatra samadarśitvaṃ "samatā" | tadrūpaḥ "ānandaḥ" "samatānandaḥ" | "paramārtham" paramopādeyaṃ | "saḥ" samatānandaḥ | pauruṣam āśrityopāsyaḥ ||MT_2,6.31||

     prāktanaṃ pauruṣaṃ tac ced daivaśabdena kathyate /
     tad yuktam etad etasmin nāsti nāpavadāmahe //MU_2,6.32//

"tat" prasiddhaṃ | "prāktanaṃ pauruṣaṃ daivaśabdena cet" yadi | "kathyate" | "yuṣmābhir" iti śeṣaḥ | "tat" kathanaṃ | "yuktaṃ" bhavati | yata "etat" samatānandaprāptyupāyatvam16 | "etasmin nāsti" | ataḥ vayaṃ "nāpavadāmahe" tadapavādaṃ na kurmaḥ | upekṣāviṣayatvād iti bhāvaḥ ||MT_2,6.32||


#16 samatā⟨samatā⟩nanda°


     mūḍhaiḥ prakalpitaṃ daivam anyad yais te kṣayaṃ gatāḥ /
     nityaṃ svapauruṣād eva lokadvayahitaṃ bhavet //MU_2,6.33//

"anyat" prāktanapauruṣāt | "kṣayam" anudyogakṛtaṃ nāśam ||MT_2,6.33||

     hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā /
     adyaivaṃ prāktanī tasmād yatnāt satkāryavān bhava //MU_2,6.34//

"adyatanaye"ti śeṣaḥ | "yathā" adyatanayā "satkriyayā hyastanī duṣkriyā śobhāṃ abhyeti" | "evam" tathā | "prāktanī" prāgjanmabhavā17 vāsanārūpā "duṣkriyā"18 | "adya" adyatanayā sacchāstrasevanādirūpayā "satkriyayā" | "śobhām" śuddhatvam "abhyeti" | ataḥ tvam "satkāryavān bhava" ||MT_2,6.34||


#17 °jan⟨bh⟩[ma]°
#18 °kriy⟨ay⟩ā



     karāmalakavad dṛṣṭaṃ pauruṣād eva yat phalam /
     mūḍhaḥ pratyakṣam utsṛjya19 daivamohe nimajjati //MU_2,6.35//

"mūḍhaḥ" daivāt phalavādī ajñānī | "pratyakṣam" pratyakṣapramāṇasiddhaṃ pauruṣam "utsṛjya" | "daivamohe" daivarūpe bhrame "majjati" | kutaḥ tat | tat kutaḥ "yat" yataḥ | asmābhiḥ "phalam karāmalakavat pauruṣād eva dṛṣṭam" pratyakṣam anubhūtam ||MT_2,6.35||


#19 utsṛ⟨ṣṭā⟩[jya]


     sakalakāraṇakāryavivarjitaṃ
     nijavikalpabalād upakalpitam /
     tad anapekṣya hi daivam asanmayaṃ
     śraya śubhāśaya pauruṣam ātmanaḥ //MU_2,6.36//

"sakalāni" yāni "kāryakāraṇāni" | taiḥ "varjitam" | atyantāsatsvarūpam ity arthaḥ | ata eva "nijavikalpabalāt upakalpitam" saṃpāditaṃ | "tat asanmayaṃ daivam anapekṣya" | he "śubhāśaya" | tvam "ātmanaḥ pauruṣaṃ āśraya" | daivavaśo mā bhaveti bhāvaḥ ||MT_2,6.36||

     śāstraiḥ sadācaritajṛṃbhitadeśadharmair
     yat kalpitaṃ phalam atīva ciraprarūḍham /
     tasmin hṛdi sphurati no 'param eti cittam
     aṅgāvalī tad anu pauruṣam etad āhuḥ //MU_2,6.37//

"śāstraiḥ" sacchāstraiḥ | "satāṃ" sādhūnāṃ | yat "ācaritaṃ" ācāraḥ | tena pravṛttaḥ | avicchinnapravāheṇāgatāḥ ye "deśadharmāḥ" | taiḥ c"ātīva ciraprarūḍhaṃ"20 atyantabahukālāt prabhṛti prasiddhaṃ | "yat phalaṃ kalpitam" sādhyatvena niścitaṃ bhavati | "tasmin" phale | "hṛdi sphurati" saṃpādanīyatayā vilasati sati | "cittam" "aparam" proktaphaletaraṃ21 vastu yat | "no eti" na gacchati | "tad anu" cittānantaraṃ | "aṅgāvalī" hastādyavayavapaṅktir | api "aparaṃ" yat | "no eti" | api tu tatsādhanaikaparaṃ bhavati | paṇḍitāḥ "etat pauruṣam āhuḥ" kathayanti | na tu yathā tathā hastādicālanam iti bhāvaḥ ||MT_2,6.37||


#20 °ḍha[ṃ]
#21 p[r]okta°



     buddhvaiva pauruṣaphalaṃ puruṣatvam etad
     ātmaprayatnaparataiva sadaiva kāryā /
     neyā tataḥ saphalatāṃ paramām athāsau
     sacchāstrasādhujanapaṇḍitasevanena //MU_2,6.38//

puruṣeṇa "etat" svenānubhūyamānaṃ | "puruṣatvam" puruṣabhāvam | "pauruṣaphalaṃ" | "pauruṣaṃ" pūrvaślokoktasvarūpapauruṣaṃ | "phalaṃ" yasya | tādṛk | "buddhvā" eva | "ātmaprayatnaparatā" pauruṣanirvṛttatvam22 | "sadā eva kāryā" | "tataḥ" karaṇānantaraṃ | puruṣeṇ"āsau" ātmaprayatnaparatā | "sacchāstrasādhujanapaṇḍitasevanena" "paramām" utkṛṣṭām | "saphalatām" mokṣākhyaphalayuktatām "neyā" | "atha"śabdaḥ pādapūraṇārthaḥ ||MT_2,6.38||


#22 °ni[r]vṛ[tta]°


     daivapauruṣavicāracārubhiś cetasā caritam ātmapauruṣam /
     nityam eva jayatīti bhāvitaiḥ kārya āryajanasevanodyamaḥ //MU_2,6.39//

puruṣaiḥ "āryajanasevanodyamaḥ kāryaḥ" | kathaṃbhūtaiḥ | "daivapauruṣayoḥ" yaḥ "vicāraḥ" svarūpavivecanaṃ | tena "cārubhiḥ"  | punaḥ kathaṃbhūtaiḥ | manasā "iti" evam | "bhāvitaiḥ" niścitaiḥ iti | kim "iti" | "caritam" anuṣṭhitam | "ātmapauruṣam nityam" sadā "jayati" | sarvaphalajanakatvāt sarvotkarṣeṇa vartata iti ||MT_2,6.39||

sargāntaślokenāpy etad eva kathayati

     janmaprabandhamayam āmayam eṣa jīvo
     buddhvaihikaṃ sahajapauruṣam eva siddhyai /
     śāntiṃ nayatv avitathena varauṣadhena
     pṛṣṭena tuṣṭiparapaṇḍitasevanena //MU_2,6.40//

"jīvaḥ" puruṣaḥ | "aihikaṃ" iha loke śakyatvena sthitaṃ "pauruṣaṃ" | "siddhyai" siddhyarthaṃ "buddhvā" | tataḥ tadāśrayaṇenānuṣṭhitena "tuṣṭiparapaṇḍitasevanena" hetunā | "pṛṣṭena" tasmād eva paṇḍitāt "pṛṣṭena" | "avitathena" saphalena | "varauṣadhena" samyagjñānākhyavarauṣadhena | "janmaprabandhamayam" janmasantānarūpaṃ | "āmayam" rogaṃ | "śāntiṃ nayatu" | iti śivam ||MT_2,6.40||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuvyavahāraprakaraṇe ṣaṣṭhaḥ sargaḥ || 2,6 ||



oṃ atyantopādeyatvena punar api pauruṣacarcām eva prastauti

     prāpya vyādhivinirmuktaṃ deham alpādhivedhitam /
     tathātmānaṃ samādadhyād yathā bhūyo na jāyate //MU_2,7.1//

"alpo" yaḥ "ādhiḥ" jīvanopāyādinimittā cittapīḍā | tena "vedhitam" tāḍanāyuktam1 kṛtam | "samādadhyāt" cinmātratattve samādhānayuktaṃ kuryāt ||MT_2,7.1||


#1 °n*ā*°


     daivaṃ puruṣakāreṇa yo 'tivartitum icchati /
     iha cāmutra ca jayet sa saṃpūrṇābhivāñchitaḥ //MU_2,7.2//

"daivam" anudyogarūpam daivam | "saṃpūrṇe abhivāñchite" bhogamokṣarūpe kāṅkṣite2 yasya "saḥ" ||MT_2,7.2||


#2 °pūrṇ⟨au⟩[e] °vāñchit⟨au⟩[e] °rūp⟨au⟩[e] kāṅkṣit⟨au⟩[e]


     ye samudyogam utsṛjya sthitā daivaparāyaṇāḥ /
     te3 dharmam arthakāmau ca nāśayanty ātmavidviṣaḥ //MU_2,7.3//

"ātmavidviṭtvaṃ" ca teṣāṃ bhogamokṣarūpātmakakāryanāśakatvāj jñeyam ||MT_2,7.3||


#3 te⟨r⟩


     saṃvitspando manaḥspanda indriyaspanda eva ca /
     etāni puruṣārthasya rūpāṇy ebhyaḥ phalodayaḥ //MU_2,7.4//

"ebhyaḥ" saṃvidādispandebhyaḥ ||MT_2,7.4||

saṃvittattvād4 eva pauruṣotthānaṃ kathayati

     yathā saṃvedanaṃ cetas tathāntaḥspandam ṛcchati /
     tathaiva kāyaś calati tathaiva phalabhoktṛtā //MU_2,7.5//

"yathā" yena prakāreṇa | "saṃvedanam" saṃvidaḥ sphuraṇam syāt | "tathā" tena prakāreṇa | "cetaḥ antaḥspandam"5 saṃkalpākhyām ceṣṭām | "ṛcchati" gacchati | "tathaiva" cittaspandānusāreṇa eva | "kāyaḥ calati" hitāhitaprāptiparihārarūpāṃ kriyāṃ prati ceṣṭate | tataḥ "tathaiva" kāyacalanānusāreṇaiva | "phalabhoktṛtā" bhavati | "jīvasye"ti śeṣaḥ ||MT_2,7.5||


#4 °tat[t]vād
#5 °spa[n]dam



     ābālam etat saṃsiddhaṃ yatra yatra yathā tathā /
     daivaṃ tu na6 kvacid dṛṣṭam ato jayati pauruṣam //MU_2,7.6//

"ābālaṃ" bālaparyantam | "etat" maduktam | phalitam āh"āta" iti ||MT_2,7.6||


#6 n⟨u⟩[a]


     puruṣārthena deveśagurur eṣa bṛhaspatiḥ /
     śukro daityendragurutāṃ puruṣārthena cāsthitaḥ //MU_2,7.7//

deveśasya guruḥ "deveśaguruḥ" ||MT_2,7.7||

     dainyadāridryaduḥkhārtā api sādho narottamāḥ /
     pauruṣeṇaiva yatnena yātā devendratulyatām //MU_2,7.8//

"devendratulyatām" indrasāmyam ||MT_2,7.8||

     mahānto vibhavāḍhyā ye nānāścaryasamāśrayāḥ /
     pauruṣeṇaiva doṣeṇa narakātithitāṃ gatāḥ //MU_2,7.9//

"doṣeṇa" doṣahetunā7 | ucchāstriteneti yāvat ||MT_2,7.9||


#7 °h⟨o⟩[e]tu°


     bhāvābhāvasahasreṣu daśāsu vividhāsu ca /
     svapauruṣavaśād eva vivṛttā bhūtajātayaḥ //MU_2,7.10//

"vivṛttāḥ" rūpāntaraṃ gatāḥ | "bhāvābhāvā"dyāviṣṭāḥ saṃpannā iti yāvat ||MT_2,7.10||

     śāstrato gurutaś caiva svataś ceti trisiddhitā /
     sarvatra puruṣārthasya na daivasya kadācana //MU_2,7.11//

tribhiḥ prakāraiḥ siddhitā "trisiddhitā" | "phalam" iti śeṣaḥ | "svataḥ" śāstrādi8 vinā svapratibhāmātrād eva | kecid dhi "śāstrāt" siddhā bhavanti | kecit "gurutaḥ" | kecit "svataḥ" ||MT_2,7.11||


#8 °ādi⟨ṃ⟩


     aśubheṣu samāviṣṭaṃ śubheṣv evāvatārayet /
     yatnena cittam ity āśu sarvaśāstrārthasaṃgrahaḥ //MU_2,7.12//

"aśubheṣu" bhogārjanarūpeṣv aśubhakāryeṣu ||MT_2,7.12||

     yac chreyo yad atucchaṃ ca yad apāyavivarjitam /
     tat tad ācara yatnena putreti guravaḥ sthitāḥ //MU_2,7.13//

"putra" he śiṣya | "sthitāḥ" | "upadeṣṭṛtvene"ti śeṣaḥ ||MT_2,7.13||

     yathā yathā prayatno me phalam āśu tathā tathā /
     ity ahaṃ pauruṣād eva phalabhāṅ na tu daivataḥ //MU_2,7.14//

"ity" evaṃ | niścayavān bhaved iti bhāvaḥ ||MT_2,7.14||

     pauruṣād dṛśyate siddhiḥ pauruṣaṃ dhīmatāṃ kramaḥ /
     daivam āśvāsanāmātraṃ duḥkhapelavabuddhiṣu //MU_2,7.15//

"duḥkhena pelavā" udyogāsahā | "buddhiḥ" yeṣāṃ teṣu ||MT_2,7.15||

     pratyakṣapramukhān nityaṃ pramāṇaṃ pauruṣaḥ kramaḥ /
     phalato dṛśyate loke deśāntaragamādikāt //MU_2,7.16//

asmābhiḥ "pauruṣaḥ" puruṣasambandhī "kramaḥ" | pādacālanādirūpaṃ pauruṣam iti yāvat | "deśāntaragamādikāt phalataḥ" phalāt | "nityaṃ pramāṇaṃ" arthakriyākāri9 "dṛśyate" | "phalataḥ" kathaṃbhūtāt | "pratyakṣaṃ" pratyakṣapramāṇaṃ | "pramukhaṃ" grāhakatvena pradhānaṃ yasya | tādṛśāt pratyakṣadṛṣṭād ity arthaḥ | ataḥ pauruṣam eva saphalaṃ | na daivam iti bhāvaḥ ||MT_2,7.16||


#9 *kri*


     bhoktā tṛpyati nābhoktā gantā gacchati nāgatiḥ /
     vaktā vakti na cāvaktā pauruṣaṃ saphalaṃ nṛṇām //MU_2,7.17//

spaṣṭam ||MT_2,7.17||

     pauruṣeṇa durantebhyaḥ saṃkaṭebhyaḥ subuddhayaḥ /
     samuttaranty ayatnena na tu mūkatayānayā //MU_2,7.18//

"mūkatayā" daivaparatvarūpeṇa10 udyogarāhityena ||MT_2,7.18||


#10 dai*va*


     yo yo yathā prayatate11 sa sa tadvat phalaikabhāk /
     na tu tūṣṇīṃ sthiteneha kenacit prāpyate phalam //MU_2,7.19//

"tadvat" tathā | "tūṣṇīṃ sthitena" udyogarahitena tiṣṭhatā ||MT_2,7.19||


#11 °yatat(o)e


     śubhena puruṣārthena śubham āsādyate phalam /
     aśubhenāśubhaṃ rāma yathecchasi tathā kuru //MU_2,7.20//12

spaṣṭam ||MT_2,7.20||


#12 Bhagavadgītā 18.63d (Raghavan 1939b).


     puruṣārthaphalaprāptir deśakālavaśād iha /
     prāptā cireṇa śīghraṃ vā yāsau daivam iti smṛtā //MU_2,7.21//

"prāptiḥ" "prāpte"ti kāryaṃ karoti itivat prayogaḥ | "asau" "puruṣārthaphalaprāptiḥ" ||MT_2,7.21||

     na daivaṃ dṛśyate dṛṣṭyā na ca lokāntare sthitam /
     uktaṃ daivābhidhānena svaṃ loke karmaṇaḥ phalam //MU_2,7.22//

spaṣṭam ||MT_2,7.22||

     puruṣo jāyate loke vardhate kṣīyate punaḥ /
     na tatra dṛśyate daivaṃ jarāyauvanabālyavān //MU_2,7.23//

"tatra" puruṣe ||MT_2,7.23||

     deśād deśāntaraprāptir hastasthadravyadhāraṇam /
     vyāpāraś ca tathāṅgānāṃ pauruṣeṇa na daivataḥ //MU_2,7.24//

spaṣṭam ||MT_2,7.24||

     arthaprāpakakāryaikaprayatnaparatā budhaiḥ /
     proktā pauruṣaśabdena sarvam āsādyate 'nayā //MU_2,7.25//

"arthaprāpakaṃ" yat "kāryaṃ" | tatra "ekam" kevalaṃ | "prayatnaparatā" ||MT_2,7.25||

     anarthaprāptikāryaikaprayatnaparatā tu yā /
     soktā pronmattaceṣṭeti na kiṃcit prāpyate 'nayā //MU_2,7.26//

"anarthaprāptau" anarthaprāptyarthaṃ yat "kāryam" | tatra "ekam prayatnaparatā" ||MT_2,7.26||

     kriyāyāḥ spandadharmiṇyāḥ svārthasādhakatā svayam /
     sādhusaṅgamasacchāstratīkṣṇayonnīyate dhiyā //MU_2,7.27//

"unnīyate" niścīyate ||MT_2,7.27||

     anantaṃ samatānandaṃ paramārthaṃ svakaṃ viduḥ /
     tad yebhyaḥ prāpyate yatnāt sevyās te śāstrasādhavaḥ //MU_2,7.28//

"svakam paramārtham" nijaṃ paramaprayojanam ||MT_2,7.28||

     sacchāstrādiguṇo matyā sacchāstrādiguṇān matiḥ /
     vardhete te mitho 'bhyāsāt sarobdāv iva kālataḥ //MU_2,7.29//

"sacchāstrādi"rūpaḥ "guṇaḥ matyā"13 bhavati | buddhirahitasya "sacchāstrādau" pravṛttyabhāvāt | "matiḥ sacchāstrādiguṇāt" bhavati | "te" sacchāstrādiguṇamatī | "mithaḥ" anyonyaṃ | "abhyāsāt vardhete" vṛddhiṃ gacchataḥ | kāv "iva" | "sarobdāv iva" | yathā "sarobdau" saromeghau | "kālataḥ mithaḥ vardhete" tathety arthaḥ | kadācid dhi saraḥ meghavṛṣṭena jalena vardhate | kadācit tu meghaḥ sarasaḥ gṛhītena jaleneti ||MT_2,7.29||


#13 ⟨s⟩[m]atyā


     ābālyād alam abhyastaiḥ śāstrasatsaṃgamādibhiḥ /
     guṇaiḥ puruṣayatnena svo 'rthaḥ saṃprāpyate hitaḥ //MU_2,7.30//

"puruṣayatnena" pauruṣeṇ"ābhyastaiḥ" anuśīlitaiḥ | "svaḥ arthaḥ" mokṣākhyaṃ nijaṃ prayojanam ||MT_2,7.30||

     pauruṣeṇa jitā daityāḥ sthāpitā bhuvanakriyāḥ /
     racitāni jagantīha viṣṇunā na tu daivataḥ //MU_2,7.31//

spaṣṭam ||MT_2,7.31||

sargāntaślokena śrīrāmasya pauruṣaṃ kartavyatvenopadiśati

     jagati puruṣakārakāraṇe 'smin
     kuru raghunātha ciraṃ tathā prayatnam /
     vrajasi tarusarīsṛpābhidhānāṃ
     subhaga yathā na daśām aśaṅkam eva //MU_2,7.32//

"jagati" kathaṃbhūte | "puruṣakāraḥ" pauruṣaṃ "kāraṇaṃ" yasya | tādṛśe | cinmātrapauruṣād eva hi jagad utpannam | "prayatnam" pauruṣam | "tarusarīsṛpābhidhānāṃ daśāṃ" tarvādirūpatām ity arthaḥ | tarvādayo hi pauruṣarāhityenaiva duḥkham anubhavantīti teṣāṃ grahaṇaṃ kṛtam | iti śivam ||MT_2,7.32||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuvyavahāraprakaraṇe saptamaḥ sargaḥ || 2,7 ||



oṃ punaḥ daivanirākaraṇaṃ karoti | oṃ

     nākṛtir na ca karmāṇi nāspadaṃ na parākramaḥ /
     tan mithyājñānavat prauḍhaṃ daivaṃ nāma kim ucyate //MU_2,8.1//

pūrvārdhe "yasye"ti śeṣaḥ ||MT_2,8.1||

     svakarmaphalasaṃprāptāv idam ittham itīha yāḥ /
     giras tā daivanāmnaitāḥ prasiddhiṃ samupāgatāḥ //MU_2,8.2//

"idam ittham iti gira"14 idaṃ itthaṃ saṃpannam iti vācaḥ ||MT_2,8.2||


#14 gira(ḥ)


     tathaiva mūḍhamatibhir daivam astīti niścayaḥ /
     ātto15 duravabodhena rajjāv16 iva bhujaṅgamaḥ //MU_2,8.3//

"ātto"17 gṛhītaḥ | "duravabodhena" ajñānena | "iva"śabdaḥ yathāśābdārthe ||MT_2,8.3||


#15 ā(r)tto
#16 rajj⟨v⟩āv
#17 ā(r)tto



     hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā /
     adyaivaṃ prāktanī tasmād yatnāt satkāryavān bhava //MU_2,8.4//

gatārtho 'yam ||MT_2,8.4||

     mūḍhānumānasaṃsiddhaṃ daivaṃ yasyāsti durmateḥ /
     daivād dāho 'stu mā veti vaktavyaṃ tena pāvake //MU_2,8.5//

"mūḍhānumānasaṃsiddhaṃ daivaṃ yasya durmateḥ" ajñāninaḥ | "asti" paramārthasad18 asti | "tena" durmatinā | "pāvake" agnau sthitvā | "daivād dāhaḥ astu mā"stu "veti vaktavyam" | tatra tv asau naitad vaktuṃ śaknoti dāhaikalabdher iti bhāvaḥ ||MT_2,8.5||


#18 °sa⟨n⟩[d]


     daivam eveha cet karma puṃsaḥ kim iva ceṣṭayā /
     snānadānāśanādārān19 daivam eva kariṣyati //MU_2,8.6//

"karma" karmasaṃpādakam ity arthaḥ | na caitat saṃbhavati akiṃcitkurvataḥ "snānā"dyanupapatter iti bhāvaḥ ||MT_2,8.6||


#19 °dārā[n]


     kiṃ vā śāstropadeśena mūko 'yaṃ puruṣaḥ kila /
     saṃcāryate tu daivena kiṃ kasyehopadiśyate //MU_2,8.7//

"saṃcāryate" saṃcaraṇaśīlaḥ saṃpādyate | "kim" iti | "kena" iti śeṣaḥ | daivāṅgīkāre na ko 'pi "kasyā"py upadeśaṃ kuryād iti bhāvaḥ ||MT_2,8.7||

     na ca niḥspandatā loke dṛṣṭeha śavatāṃ vinā /
     spandaś ca phalasaṃprāptis tasmād daivaṃ nirarthakam //MU_2,8.8//

spaṣṭam ||MT_2,8.8||

nanu daivena sahaiva puruṣaḥ kāryaṃ karotīty | atrāha
     na cāmūrtena daivena mūrtasya sahakartṛtā |
     hastādīn īhataś caiva na daivena kvacit kṛtam ||MT_2,8.9||

"amūrtena" mūrtirahitena20 "daivena" | "hastādīn īhataḥ" ceṣṭataḥ | "mūrtasya" puruṣasya | "sahakartṛtā ca na" bhavati | ataḥ "daivena kṛtam" daivakartṛkaṃ kāryaṃ | "kvacit na" bhavati ||MT_2,8.9||


#20 mūr⟨h⟩[t]i°


nanu manobuddhyādivad amūrtasyāpi daivasya mūrtena saha kartṛtvam asty evety | atrāha

     manobuddhivad apy etad daivaṃ nehānubhūyate /
     āgopālaṃ kila prājñais tena daivam asat sadā //MU_2,8.10//

mṛtaśarīre kartṛtvādarśanān "manobuddhī" kalpyete | na ca daivasyātra kaścid upayoga iti | na tatkalpanāvasara iti bhāvaḥ ||MT_2,8.10||

nanu kadācit tasmād eva dṛśyāt21 śarīrādeḥ kāryaṃ dṛṣṭaṃ kadācin na dṛṣṭam iti adṛṣṭasya daivasya kalpanā yuktaivety | atrāha

     pṛthak ced buddhir anyo 'rthaḥ saiva cet kānyatā tayoḥ /
     kalpanā vā pramāṇaṃ cet pauruṣaṃ kiṃ na kalpyate //MU_2,8.11//

"buddhiḥ" jñānaṃ | "pṛthak cet" yady asti | tad"ārthaḥ anya" ekasmāt dvitīyaḥ pṛthag iti yāvat | asti buddhiḥ "sā eva" | na tu bhinnā "ced" bhavati | tadā "tayoḥ" arthayoḥ "kā anyatā" bhavati | ato 'tra kevalasaddṛśyāc22 charīrāder eva kāryaṃ bhavatv iti bhāvaḥ | nanv atra buddhipṛthaktvopayogo nāsti | kalpanāyā eva pramāṇatvād ity | atrāha | "kalpane"ti | "kalpanā" prathamaṃ "pramāṇaṃ" nāsti "ced" | "vā"sti | tadā "pauruṣaṃ kiṃ na kalpyate" | kalpanayā saṃbhāvyate samānanyāyatvāt ||MT_2,8.11||


#21 dṛśyā(ḥ)*t*
#22 °val[a]°



punar api prakṛtaṃ mūrtāmūrtayoḥ sahakartṛtvāsaṃbhavam eva kathayati

     nāmūrtena ca saṅgo 'sti nabhaseva vapuṣmataḥ23 /
     mūrtaṃ ca dṛśyate lagnaṃ tasmād daivaṃ na vidyate //MU_2,8.12//

"vapuṣmataḥ" mūrtasya śarīriṇaḥ | "amūrtena" mūrtirahitena24 daivena | "saṅgaḥ" sahakartṛtvaṃ "nāsti" | ken"eva" | "nabhasā iva" | nanu tathāpi amūrtam eva kartṛ bhavatv ity | atrāha | "mūrtaṃ ce"ti | asmābhiḥ "mūrtam" eva "lagnaṃ" kāryalagnaṃ "dṛśyate" | ataḥ tasyaiva kartṛtvaṃ yuktam iti bhāvaḥ | phalitaṃ kathayati | "tasmād" iti | "tasmāt" tato hetoḥ | "daivaṃ na vidyate" | tatkalpanāyāḥ nirastatvāt ||MT_2,8.12||


#23 °mat⟨ā⟩[aḥ]
#24 °te[na]



     viniyoktātha bhūtānām asty anyat tajjagattraye /
     śeratāṃ25 bhūtavṛndāni daivaṃ sarvaṃ kariṣyati //MU_2,8.13//

"viniyoktā" prerakaḥ | "anyad" daivākhyaṃ anyat vastu | "śeratām" kāryeṣv anudyogaṃ bhajantām ||MT_2,8.13||


#25 śerat(e)āṃ


     daivenetthaṃ26 niyukto 'smi kiṃ karomīdṛśaṃ sthitam /
     samāśvāsanavāg eṣā na daivaṃ paramārthataḥ //MU_2,8.14//

"īdṛśam sthitam" īdṛśam saṃpannam ||MT_2,8.14||


#26 °n(o)[e]tthaṃ


     mūḍhaiḥ prakalpitaṃ daivaṃ tatparās te kṣayaṃ gatāḥ /
     prājñās27 tu puruṣārthena padam uttamam āgatāḥ //MU_2,8.15//

"tatparāḥ" svayaṃkalpitadaivaparāḥ | "te" mūḍhāḥ | "puruṣārthena" pauruṣeṇa | "uttamaṃ padam" mokṣākhyam utkṛṣṭaṃ sthānam ||MT_2,8.15||


#27 °jñ⟨a⟩[ā]s


     ye śūrā ye ca vikrāntā ye prājñā ye ca paṇḍitāḥ /
     tais taiḥ kair iva loke 'smin vada daivaṃ pracakṣyate //MU_2,8.16//

"pracakṣyate" kathyate | na kenāpi pracakṣyate iti bhāvaḥ ||MT_2,8.16||

     kālavidbhir vinirṇītā yasyāsti cirajīvitā /
     sa cej jīvati saṃchinnaśirās tad daivam uttamam //MU_2,8.17//

"kālavidbhiḥ" daivajñaiḥ ||MT_2,8.17||

     kālavidbhir vinirṇītaṃ pāṇḍityaṃ yasya rāghava /
     anadhyāpita evāsau tajjñaś ced daivam uttamam //MU_2,8.18//

"tajjñaḥ" paṇḍitaḥ ||MT_2,8.18||

     viśvāmitreṇa muninā daivam utsṛjya dūrataḥ /
     pauruṣeṇaiva saṃprāptaṃ brāhmaṇyaṃ28 rāma nānyathā //MU_2,8.19//

spaṣṭam ||MT_2,8.19||


#28 °ṇy(e)aṃ


     amībhir na parai rāma puruṣair munitāṃ gataiḥ /
     pauruṣeṇaiva saṃprāptā ciraṃ gaganagamitā //MU_2,8.20//

"amībhiḥ" pauruṣayuktair ebhir eva | "paraiḥ" pauruṣarahitaiḥ sāmānyajantubhiḥ | "gaganagamitā" paramākāśacāritvam ||MT_2,8.20||

     utsādya devasaṃghātāṃś cakrus tribhuvanodare /
     pauruṣeṇaiva yatnena sāmrājyaṃ dānaveśvarāḥ //MU_2,8.21//

"utsādya" bādhitvā | "devasaṃghātān" devasamūhān | "dānaveśvarāḥ" hiraṇyākṣyādayaḥ ||MT_2,8.21||

     ālūnaśīrṇam ābhogi jagad ājahrur ojasā /
     pauruṣeṇaiva yatnena dānavebhyaḥ29 sureśvarāḥ //MU_2,8.22//

"ālūnaśīrṇam" aticañcalam ||MT_2,8.22||


#29 °bhy⟨o 'su°⟩[aḥ su°]


     rāma pauruṣayuktyaiva salilaṃ dhāryate na vā /
     ciraṃ karaṇḍake yuktyā na daivaṃ tatra kāraṇam //MU_2,8.23//

"karaṇḍake" randhrayukte kāṇḍasādhite dravyaviśeṣe | kenacit prayogena hi karaṇḍe 'pi jalaṃ tiṣṭhati ||MT_2,8.23||

     haraṇādānasaṃrambhavibhramabhramabhūmiṣu /
     śaktatā dṛśyate rāma na daivasyauṣadher30 iva //MU_2,8.24//

"haraṇe"tyādy upalakṣaṇaṃ sarvakriyāṇām ||MT_2,8.24||


#30 d⟨e⟩[ai]va°


sargāntaślokenaitat samāpayati

     sakalakāraṇakāryavivarjitaṃ
     nijavikalpavaśād upakalpitam /
     tvam anavekṣya hi daivam asanmayaṃ
     śraya śubhāśaya pauruṣam uttamam //MU_2,8.25//

gatārtho 'yam | iti śivam ||MT_2,8.25||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe 'ṣṭamaḥ sargaḥ || 2,8 ||



oṃ atra śrīrāmaḥ pṛcchati

     bhagavan sarvadharmajña pratiṣṭhām alam āgatam /
     yal loke tad vada brahman daivam evaṃ kim ucyate //MU_2,9.1//

he "bhagavan" | "brahman" vasiṣṭha | kathaṃbhūta | "sarvadharmajña" | tvam "vada" | "yat daivam loke evam pratiṣṭhām" prasiddhim | "āgataṃ" | "tat" paṇḍitaiḥ "kiṃ"rūpaṃ kathyate | na hi asiddhaṃ vastu prasiddhim āyāti iti bhāvaḥ ||MT_2,9.1||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     pauruṣaṃ sarvakāryāṇāṃ kartṛ rāghava netarat /
     phalabhoktṛ ca sarvatra na daivaṃ tatra kāraṇam //MU_2,9.2//

he "rāghava" | "pauruṣaṃ sarvakāryāṇāṃ kartṛ" bhavati | "itarat" anyat daivādi | kartṛ "na" bhavati | na kevalaṃ kartr eva | kiṃ tu "phalabhoktṛ ca" bhavati | svāviṣṭapuruṣadvāreṇeti bhāvaḥ | "daivaṃ tatra kāraṇaṃ na" bhavati | ato daivaṃ nāstīti bhāvaḥ ||MT_2,9.2||

     daivaṃ na kiṃcit kurute na ca bhuṅkte na vidyate /
     na dṛśyate nādriyate kevalaṃ1 kalpanedṛśī //MU_2,9.3//

"īdṛśī" daivam eva sarvaṃ karotīty evaṃrūpā | na ca kalpanāyāḥ satyatvam iti bhāvaḥ ||MT_2,9.3||


#1 °l⟨e⟩[aṃ]


     siddhasya pauruṣeṇeha phalasya phalaśālinām /
     śubhāśubhā vā saṃpattir daivaśabdena kathyate //MU_2,9.4//

paṇḍitaiḥ "phalaśālināṃ" phalabhājāṃ | "pauruṣeṇa" śubhāśubhena pauruṣeṇa | "siddhasya phalasya śubhā aśubhā vā saṃpattiḥ daivaśabdena kathyate" | "ajñavyavahārārtham" iti śeṣaḥ ||MT_2,9.4||

     pauruṣoparatā nityam iṣṭāniṣṭasya vastunaḥ /
     prāptir iṣṭāpy aniṣṭā vā daivaśabdena kathyate //MU_2,9.5//

paṇḍitaiḥ "pauruṣe uparatā" niṣṭhāṃ gatā | "iṣṭāniṣṭasya vastunaḥ iṣṭā aniṣṭā vā prāptiḥ daivaśabdena kathyate"2 | "api"śabdaḥ pādapūraṇārthaḥ ||MT_2,9.5||


#2 *iṣṭāniṣṭasya ... kathyate*


     bhāvī tv avaśyam evārthaḥ puruṣārthaikasādhanaḥ /
     yaḥ so 'smiṃl lokasaṃghāte daivaśabdena kathyate //MU_2,9.6//

"bhāvī" bhavanaśīlaḥ | "puruṣārthaḥ" pauruṣam "ekaṃ sādhanaṃ" yasya | tādṛśaḥ | "lokasaṃghāte" lokasamūhe ||MT_2,9.6||

     na tu rāghava lokasya kasyacit kiṃcid eva hi /
     daivam ākāśakalpaṃ hi karoti na karoti vā //MU_2,9.7//

"hi" yasmādarthe | "ākāśakalpam" ākāśavad atyantatuccham | na hi vandhyāsutaḥ "kasyacit kiṃcit"3 "karoti na karoti ve"ti bhāvaḥ | dvitīyo "hi"śabdaḥ niścaye ||MT_2,9.7||


#3 °ci[t]


     puruṣārthasya siddhasya śubhāśubhaphalodaye
     idam itthaṃ sthitam iti yoktis tad daivam ucyate ||MT_2,9.8||

"ukteḥ" svarūpaṃ kathayati | "idam itthaṃ sthitam"4 " itī"ti | "siddham"5 saṃpannam ||MT_2,9.8||


#4 sthi(r)*t*am
#5 si⟨---⟩[ddham]



     itthaṃ mamābhavad buddhir itthaṃ me niścayo hy abhūt /
     iti karmaphalāvāptau yoktis tad daivam ucyate //MU_2,9.9//

"itthaṃ" karmaphalasādhanarūpā | "karmaphalasyāvāptau" prāptau | "ukti"mātram eva "daivam" iti bhāvaḥ ||MT_2,9.9||

     iṣṭāniṣṭaphalaprāptāv evam ityarthavācakam /
     āśvāsanāmātravaco daivam ity eva kathyate //MU_2,9.10//

"āśvāsanāmātravacaḥ" kathaṃbhūtaṃ | "evam" | "iti" yaḥ "arthaḥ" | tasya "vācakam" niyamavācakam ity arthaḥ ||MT_2,9.10||

śrīrāmaḥ pṛcchati
     bhagavan sarvadharmajña prāg yat karmopasaṃcitam | / tad etad daivam ity uktam apamṛṣṭaṃ kathaṃ tvayā //MU_2,9.11//

"prāk" pitrantargatabījatāvasthāyām | "apamṛṣṭam" nāśitam ||MT_2,9.11||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     sādhu rāghava jānāsi śṛṇu vakṣyāmi te 'khilam /
     daivaṃ nāstīti te yena sthirā buddhir bhaviṣyati //MU_2,9.12//

spaṣṭam ||MT_2,9.12||

tad eva kathayati

     yā magnā vāsanā pūrvaṃ babhūva kila bhūriśaḥ /
     saiveyaṃ karmabhāvena nṝṇāṃ pariṇatiṃ gatā //MU_2,9.13//

"pūrvam" pitrantargatabījatāvasthāyām | "bhūriśaḥ" bhūriprakāreṇa | vartamānā "yā vāsanā" śubhāśubhā vā bhāvanā | "magnā" | "bīje" iti śeṣaḥ bhavati | "sā eveyaṃ nṝṇāṃ karmabhāvena" karmarūpeṇa | "pariṇatiṃ" rūpāntaraṃ | "gatā" | tadanurūpam eva sarve karma kurvantīti bhāvaḥ ||MT_2,9.13||

     jantur yadvāsano nāma tatkarmā bhavati kṣaṇāt /
     anyakarmānyabhāvaś cety etan naivopapadyate //MU_2,9.14//

"anyabhāvaḥ" anyavāsanā ||MT_2,9.14||

     grāmago grāmam āpnoti pattanārthī ca pattanam /
     yo yo yadvāsanas tat tat sa sa prayatate tathā //MU_2,9.15//

"grāmagasya ca " grāmagamanavāsanā sphuṭā evānyathā na yāyāt ||MT_2,9.15||

     yad eva tīvrasaṃvegād iha karma kṛtaṃ purā /
     tad eva daivaśabdena paryāyeṇa hi kathyate //MU_2,9.16//

"iha" ihalokaparalokatayā dvirūpe saṃsāre | "purā" pitrantargatabījatāvasthāyām | "karma"karaṇaṃ cātra pitṛdvāreṇaiva jñeyam ||MT_2,9.16||

upasaṃhāraṃ karoti

     evaṃ daivaṃ svakarmāṇi karma prauḍhā svavāsanā /
     vāsanā manaso nānyā mano hi puruṣaḥ smṛtaḥ //MU_2,9.17//

"evam" anena prakāreṇa | "svakarmāṇi" prāk kṛtāni nijakarmāṇi | "daivaṃ" bhavati | "prauḍhā vāsanā karma" bhavati | tadanusāreṇaiva tasya prakṛtatvāt6 | "vāsanā manasaḥ anyā na" bhavati | "hi" niścaye | "manaḥ puruṣaḥ" bhavati | ataḥ daivasya puruṣād vyatiriktā sattā nāstīti bhāvaḥ ||MT_2,9.17||


#6 pra(vṛ)kṛ°


punar apy etad eva kathayati

     yad daivaṃ tāni karmāṇi karma sādho mano hi tat /
     mano hi puruṣas tasmād daivaṃ nāstīti niścayaḥ //MU_2,9.18//

"karme"ty atra yacchabdādhyāhāraḥ | "yat" "karma" | "tat mano" bhavati ||MT_2,9.18||

     ekam eva mano jantor yathā prayatate hi yat /
     nūnaṃ tat tad avāpnoti svata eva na daivataḥ //MU_2,9.19//

spaṣṭam ||MT_2,9.19||

     manaś cittaṃ vāsanā ca karma daivaṃ svaniścayaḥ /
     rāma puṃniścayasyaitāḥ saṃjñāḥ7 sadbhir udāhṛtāḥ //MU_2,9.20//

"puṃniścayasya" puṃrūpasya niścayasya | puruṣasyeti yāvat ||MT_2,9.20||


#7 °jñā[ḥ]


     evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā /
     nityaṃ prayatate rāma phalam āpnoty alaṃ tathā //MU_2,9.21//

"evaṃnāmā" mana ityādināmayuktaḥ ||MT_2,9.21||

upasaṃhāraṃ karoti

     evaṃ puruṣakāreṇa sarvam eva raghūdvaha /
     prāpyate netareṇeha tasmāt sa śubhado 'stu te //MU_2,9.22//

"saḥ" puruṣakāraḥ | "śubhado" jīvanmuktākhyaśubhaphalapradaḥ8 | "te" ity upalakṣaṇam | tena sarveṣāṃ śubhaphalapradaḥ bhavatu ity arthaḥ ||MT_2,9.22||


#8 °bha⟨te⟩pha°


śrīrāmaḥ pṛcchati

     prāktanaṃ vāsanājālaṃ niyojayati māṃ yathā /
     mune tathaiva tiṣṭhāmi kṛpaṇaḥ kiṃ karomy aham //MU_2,9.23//

ataḥ pauruṣaṃ kiṃcid api nāstīti bhāvaḥ ||MT_2,9.23||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     ata eva hi he rāma śreyaḥ prāpnoṣi śāśvatam /
     svaprayatnopanītena pauruṣeṇaiva nānyathā //MU_2,9.24//

"hi" niścaye | "ata eva" pūrvoktāt kāraṇād eva | "pauruṣeṇa" kathaṃbhūtena | "svaprayatnopanītena" | rāhoḥ śira itivad ayaṃ prayogaḥ ||MT_2,9.24||

     dvividho vāsanāvyūhaḥ śubhaś caivāśubhaś ca te /
     prāktano vidyate rāma dvayor ekataro 'tha vā //MU_2,9.25//

"vāsanāvyūhaḥ" vāsanāsamūhaḥ | "atha vā" pakṣāntare | "dvayoḥ" madhye | "ekataraḥ" śubhaḥ aśubho vā asti ||MT_2,9.25||

     vāsanaughena śuddhena tatra ced adya nīyase /
     tat krameṇa śubhenaiva padaṃ prāpnoṣi śāśvatam //MU_2,9.26//

"nīyase" svānusāreṇa9 karma kāryase | "padam" mokṣākhyaṃ sthānaṃ ||MT_2,9.26||


#9 °s⟨v⟩ā°


     atha ced aśubho bhāvas tvāṃ yojayati saṅkaṭe /
     prāktanas tad asau yatnāj jetavyo bhavatā balāt //MU_2,9.27//

"aśubho bhāvaḥ" aśubhā vāsanā | "balāt" haṭhāt ||MT_2,9.27||

nanv anyaḥ cetanārūpaḥ kaścin māṃ prerayati | tat katham ahaṃ svayaṃ kiṃcit kartuṃ śaknomīty | atrāha

     prājña10 cetanāmātras11 tvaṃ na dehas tvaṃ jaḍātmakaḥ /
     tad eva cetasy anyena cet tat tvaṃ kveva vidyase //MU_2,9.28//

he "prājña" | asmiñ śloke vakṣyamāṇe upadeśe yogyatvam | "cetanāmātraḥ" asi "tvam" | "jaḍaḥ dehaḥ nā"si | "tad eva" cetanāmātram eva san | "tvam anyena"12 hetukartṛbhūtena kṛtvā | "cet" yadi | "cetasi" citikriyāṃ prati kartṛtvaṃ bhajasi | "tat" tadā | "tvam" na "vidyase" nāsi | tasyaiva sattvāt | na hi dvayoḥ sattā yuktā vyarthatvāt ||MT_2,9.28||


#11 °n⟨a⟩[ā]mā°
#12 °na⟨ṃ⟩



punar api pūrvaślokottarārdhaniścitam artham eva kathayati

     anyas tvāṃ cetayati cet tat tvayy asati ko 'paraḥ /
     kam imaṃ cetayet tasmād anavasthā na vāstavī //MU_2,9.29//

"anyaḥ tvām cet cetayati" citikriyākartṛtvam13 prerayati | "tat" tadā | "tvayi asati" pūrvoktayuktyā sattām abhajati sati | sa iti14 "kam imam" kiṃrūpam15 | idantāspandaṃ16 tvāṃ | "cetayet" citikriyākartṛtvaṃ prati prerayet | na hy asataḥ preraṇaṃ yuktam iti bhāvaḥ | ataḥ anyaḥ kaścit preryaḥ kalpanīyaḥ | so 'pi tvatsamānayogakṣema eveti kutrāpi preryatayā viśrāntir na syād | ataḥ tvam eva preryaprerakabhāvena sthito 'sīty abhiprāyeṇopasaṃhāraṃ karoti | "tasmād" iti | "tasmāt" tato hetoḥ | "anavasthā" preryānavasthitiḥ | "vāstavī" paramārthabhūtā | "na" bhavati | tavaiva preryaprerakatvābhyāṃ sthitatvāt | ato na kaścit tavānyaḥ prerakaḥ astīti bhāvaḥ ||MT_2,9.29||


#13 °tvam⟨aḥ asiḥ⟩
#14 ⟨s(a)ot(i)ā⟩ [sa iti]
#15 °pa⟨s⟩[m]
#16 °spa[n]da°



prakṛtam anusarati

     śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit /
     pauruṣeṇa prayatnena yojanīyā śubhe pathi //MU_2,9.30//

"yojanīyā" pravartanīyā | bhogatyāgaparāmarśākhyaṃ śubhānusandhānam eva satataṃ kāryam iti bhāvaḥ ||MT_2,9.30||

     aśubheṣu samāviṣṭaṃ śubheṣv evāvatārayet /
     svamanaḥ puruṣārthena balena balināṃ vara //MU_2,9.31//

"samāviṣṭam" saṃlīnam | "avatārayet" nayet ||MT_2,9.31||

     aśubhāc calitaṃ yāti śubhaṃ tasmād apītarat /
     jantoś cittaṃ tu paśuvat tasmāt tat pālayed balāt //MU_2,9.32//

"aśubhāt" bhogārjanaparāmarśarūpāt aśubhānusandhānāt | "tasmād api" śubhād api | "pālayed"17 aśubhāt rakṣet ||MT_2,9.32||


#17 °ye[d]


     samatāsāntvanenāśu na drāg iti śanaiḥ śanaiḥ /
     pauruṣeṇa18 prayatnena pālayec cittabālakam //MU_2,9.33//

"samatā" sarvam idaṃ brahmety evaṃrūpā buddhiḥ | tayā yat "sāntvanam" samāśvāsanaṃ tena | "na drāg iti" na jhaṭiti | etasyārthaṃ svakaṇṭhena kathayati | "śanaiḥ śanair" iti samyagvicāreṇa | na tu prāṇarodhanādirūpeṇa haṭhenety arthaḥ ||MT_2,9.33||


#18 p⟨o⟩[au]ru°


     vāsanaughas tvayā pūrvam abhyāsena ghanīkṛtaḥ /
     śubho vāpy aśubho rāma śubham adya ghanīkuru //MU_2,9.34//

"adya" | "madupadeśene"ti śeṣaḥ ||MT_2,9.34||

     prāgabhyāsavaśād yātā yadā te vāsanodayam /
     tadābhyāsasya sāphalyaṃ viddhi tvam arimardana //MU_2,9.35//

"abhyāsasya" samastasyābhyāsasya ||MT_2,9.35||

     idānīm api te yāti ghanatāṃ vāsanānagha /
     abhyāsavaśatas tasmāc chubhābhyāsam upāhara //MU_2,9.36//

"idānīm" asmin janmani | "upāhara" ānaya ||MT_2,9.36||

     pūrvaṃ ced ghanatāṃ yātā nābhyāsāt tava vāsanā /
     vardhiṣyate tu nedānīm api tāta sukhī bhava //MU_2,9.37//

vāsanārāhityamātrasyaiva parame pade yatatvāt19 iti bhāvaḥ ||MT_2,9.37||


#19 °t[a]tvāt


     saṃdigdhāyām api bhṛśaṃ śubham eva samāhara /
     asyāṃ tu vāsanāvṛddhau śubhād doṣo na kaścana //MU_2,9.38//

"asyāṃ vāsanāvṛddhau saṃdigdhāyām" kim abhyāsād vardhate na veti sandehaviṣayāyām20 "api" satyāṃ | tvaṃ "bhṛśaṃ śubham eva samāhara" abhyāsaviṣayīkuru | yataḥ "śubhāt kaścana doṣo na" bhavati ||MT_2,9.38||


#20 °[yā]yām


sandehasyāyuktatāṃ kathayati

     yad yad abhyasyate loke21 tanmayenaiva bhūyate /
     ity ākumāraṃ prajñeṣu dṛṣṭaṃ sandehavarjitam //MU_2,9.39//

"loke" saṃsāre | "puruṣeṇe"ti śeṣaḥ ||MT_2,9.39||


#21 °k⟨o⟩[e]


     śubhavāsanayā yuktas tad atra bhava bhūtaye /
     paraṃ pauruṣam āśritya vijityendriyapañcakam //MU_2,9.40//

"bhūtaye" jīvanmuktākhyasaṃpatprāptaye22 ||MT_2,9.40||


#22 °v⟨i⟩[a]nmu°


     avyutpannamanā yāvad bhavān ajñātatatpadaḥ /
     guruśāstrapramāṇais tu nirṇītaṃ tāvad ācara //MU_2,9.41//

"avyutpannamanāḥ" jñānarahitaḥ | ata ev"ājñātatatpadaḥ" ajñātabrahmākhyotkṛṣṭasthānaḥ | "nirṇītam" tatpadanirṇayam | bhāve ktaprayoge "nirṇītam" iti siddham ||MT_2,9.41||

     tataḥ kaṣāyapākena nūnaṃ vijñātavastunā /
     śubho 'py asau tvayā tyājyo bhāvanaugho nirādhinā //MU_2,9.42//

"kaṣāyapākena" lakṣaṇayā parakoṭiprāptyā | "bhāvanaughaḥ" nirṇayarūpaḥ vāsanāsamūhaḥ | "nirādhinā" śubhavāsanākhyacittapīḍārahitena ||MT_2,9.42||

sargāntaślokena śrīrāmasyāvasthānam anuṣṭheyatvenopadiśati

     yad atisubhagam āryasevitaṃ tac
     chubham anusṛtya manojñabhāvabuddhyā /
     adhigamaya padaṃ sadāviśokaṃ
     tad anu tad apy avamucya sādhu tiṣṭha //MU_2,9.43//

tvaṃ | "yat atisubhagam" ata ev"āryasevitam" bhavati | "tac chubhaṃ"23 pauruṣam | "manojñabhāvā" śubhavāsanā yā matiḥ | tayā karaṇabhūtayā | "anusṛtya" satatānuṣṭhānaviṣayatāṃ nītvā | "aviśokaṃ" duḥkharahitaṃ | "padaṃ" jīvanmuktirūpaṃ sthānaṃ | "adhigamaya" prāpnuhi | ārṣaḥ svārthe ṇic | "tad anu" kālāntare | "tad api" jīvanmuktipadam api "avamucya" | "sādhu" samyak | "tiṣṭha" videhamuktau sthirībhavety arthaḥ | iti śivam ||MT_2,9.43||


#23 *bhavati tac chubhaṃ*


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe navamaḥ sargaḥ || 2,9 ||



oṃ paramam upasaṃhāraṃ karoti

     ataḥ pauruṣam āśritya śreyase nityabāndhavam /
     ekāgraṃ kuru cittaṃ tvaṃ śṛṇu coktam idaṃ mama //MU_2,10.1//

"uktam" upadeśam ||MT_2,10.1||

     avāntarābhipātīni svārūḍhāni manoratham /
     pauruṣeṇendriyāṇy āśu saṃyamya samatāṃ naya //MU_2,10.2//

"avāntareṣu" bhogarūpeṣu madhyameṣu viśrāntisthāneṣu | na tu paramātmarūpe parame viśrāntisthāne | "abhipātīni" patanaśīlāni | "manorathaṃ" cittānusandhānam | "svārūḍhāni" suṣṭhu ārūḍhāni | "indriyāṇi saṃyamya" pratyāhṛtya | "samatāṃ" rāgadveṣarahitatvam "naya" | anyathā na śroṣyasīti bhāvaḥ ||MT_2,10.2||

     ihāmutra ca siddhyarthaṃ puruṣārthaphalapradām /
     mokṣopāyamayīṃ vakṣye saṃhitāṃ sārasammitām //MU_2,10.3//

"mokṣopāyamayīṃ" mokṣasya yaḥ upāyaḥ tanmayīm tadvācakām ity arthaḥ | "saṃhitām" śāstram | "sārasammitām" sāratulyām ||MT_2,10.3||

     apunargrahaṇāyāntas tyaktvā saṃsāravāsanām /
     saṃpūrṇau śamasantoṣāv ādāyodārayā dhiyā //MU_2,10.4//

     sapūrvāparavākyārthavicāraviṣayādṛtam /
     manaḥ samarasaṃ kṛtvā sānusandhānam ātmani //MU_2,10.5//

     sukhaduḥkhakṣayakaraṃ mahānandaikasādhanam /
     mokṣopāyam imaṃ rāma vakṣyamāṇaṃ mayā śṛṇu //MU_2,10.6//

he "rāma" | tvaṃ "mayā vakṣyamāṇaṃ mokṣopāyaṃ śṛṇu" | kiṃ kṛtvā | "apunargrahaṇāye"tyādi | suṣuptau tyaktām api vāsanāṃ puruṣaḥ punaḥ gṛhṇātīti "apunargrahaṇāye"ty uktam | "antaḥ" manasi | anyathā na śrotuṃ śaknoṣīti bhāvaḥ | "ādāya" gṛhītvā | "manaḥ" kathaṃbhūtaṃ | "ātmani samarasam" ekarasam | na tu viṣayeṣu vikṣiptaṃ | tathā "sapūrvāparaḥ" saṃpūrṇaḥ yaḥ "vākyārthavicāraḥ" | sa eva "viṣayaḥ" saṃcārasthānam | tatr"ādṛtam" ||MT_2,10.4-6||

     imāṃ mokṣakathāṃ śrutvā saha sarvair vivekibhiḥ /
     padaṃ yāsyasi nirduḥkhaṃ nāśo yatra na vidyate //MU_2,10.7//

"padam" viśrāntisthānam ||MT_2,10.7||

evaṃ śrīrāmasya pauruṣam āśrayaṇīyatvenopadiśya viśvāmitrapreraṇayā1 smṛtaṃ brahmoktam upadeśaṃ kathayituṃ prastāvaṃ karoti

     idam uktaṃ purākalpe brahmaṇā parameṣṭhinā /
     sarvaduḥkhakṣayakaraṃ paramāśvāsanaṃ dhiyaḥ //MU_2,10.8//

"idaṃ" vakṣyamāṇaṃ | "dhiyaḥ" buddheḥ | "paramāśvāsanam" utkṛṣṭaṃ āśvāsanakāri ||MT_2,10.8||


#1 pr⟨a⟩[e]raṇ⟨ī⟩[a]yā


śrīrāmaḥ pṛcchati

     kenoktaṃ kāraṇenedaṃ brahman pūrvaṃ svayaṃbhuvā /
     kathaṃ ca bhavatā prāptam etat kathaya me prabho //MU_2,10.9//

"idaṃ" vakṣyamāṇaṃ jñānam ||MT_2,10.9||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     asty anantavilāsātmā sarvagaḥ sarvasaṃśrayaḥ /
     cidākāśo 'vināśātmā pradīpaḥ sarvavastuṣu //MU_2,10.10//

"cidākāśaḥ" cid iti nāmadheyaḥ ākāśaḥ "cidākāśaḥ" | saḥ "asti" paramārthasan bhavati | kathaṃbhūtaḥ | "anantāḥ" aparicchinnāḥ | ye "vilāsāḥ" sargāvabhāsanasaṃkocanarūpāḥ vilāsāḥ te | "ātmā" svarūpaṃ yasya saḥ | tathā "sarvagaḥ" sarvavyāpakatvāt upacāreṇa sarvagantā | na hi mukhyaṃ sarvagatvam asya saṃbhavati niṣkriyatvena gamikriyānāśrayatvāt2 | punaḥ kathaṃbhūtaḥ | "sarveṣām" samastānāṃ bhāvābhāvasvarūpāṇāṃ padārthānāṃ | "saṃśrayaḥ" sphūrtipradatvena sattāpradatvena cāśrayaḥ | punaḥ kathaṃbhūtaḥ | "avināśātmā" vināśasyāpi sākṣitayā sattāpradatvena ca tena rahitaḥ ātmā yasya saḥ | na hi svasphūrtipradasya svasattāpādakasya ca kaścit āvaraṇaṃ kartuṃ śaktaḥ tadāvṛtau svasyāpy asiddhatvāt | punaḥ kathaṃbhūtaḥ | "sarvavastuṣu pradīpaḥ" prakāśakatvāt | nanu kutrāsāv astīti cen | na | sarvatra vartamānasya kutreti vaktum aśakyatvāt | nanu tathāpi kathaṃ nāsau sarvatra dṛśyate iti ced | asad etat | draṣṭrekasvarūpe tasmin kathaṃ na dṛśyata ity asyāpi vaktum aśakyatvāt | tathāpi ko 'sāv iti cet | yaḥ pṛcchati sa eveti brūmaḥ | nanu kaḥ pṛcchati iti cet | ahantayā atiprākaṭyena bhāsamānaḥ saḥ svayam eva svāntaḥ vicāryatām ity alaṃ rahasyodghāṭanena ||MT_2,10.10||


#2 °yā*nā*śra°


tataḥ kim ity | atrāha

     spandāspandasamākārāt3 tato viṣṇur ajāyata /
     spandamānarasāpūrāt taraṅgaḥ sāgarād iva //MU_2,10.11//

"spandāspandayoḥ" sṛṣṭyāveśaudāsīnyayoḥ4 "samākārāt" cittvākhyasamānākārayuktāt | "tataḥ" tasmāc cidākāśāt | "viṣṇuḥ" bhāvisṛṣṭisthitikārī5 nārāyaṇākhyo devatāviśeṣaḥ | samaṣṭirūpaṃ śuddhabuddhitattvaṃ c"ājāyata"6 | saṃhārakāraṇasya śuddhāhaṅkārarūpasya rudrasya kathanaṃ sṛṣṭimātrakathanākāṅkṣayā7 na kṛtam | viṣṇuḥ ka "iva" | "taraṅga iva" | yathā "spandamānarasāpūrāt sāgarāt taraṅgaḥ" jāyate tathety arthaḥ ||MT_2,10.11||


#3 °nda(ḥ)sa°
#4 °au⟨y⟩[d]āsī°
#5 °vi⟨ṃ⟩sṛ°
#6 °t(e)a
#7 °nā(ṃ)*kāṃ*kṣa°



     sumerukarṇikāt tasya digdalād dhṛdayāmbujāt /
     tārakākesaravataḥ parameṣṭhī vyajāyata //MU_2,10.12//

"tasya" nārāyaṇasya śuddhabuddhitattvasya ca | "sumerukarṇikāt" tathā "tārakākesarāt hṛdayāmbujāt" hṛtkamalāt tadantargatāt brahmāṇḍāt iti yāvat | bhāvisarvajagadādhāratvayogyāt svarūpaleśāc8 ca | "parameṣṭhī" bhāvisṛṣṭyutpattikārī brahmākhyo devatāviśeṣaḥ | samaṣṭirūpaṃ śuddhamanastattvaṃ ca "vyajāyata" ||MT_2,10.12||


#8 °śā⟨ś⟩[c]


     vedavedārthadeveśamunimaṇḍalamālitam /
     so 'sṛjat sakalaṃ sargaṃ vikalpaughaṃ yathā manaḥ //MU_2,10.13//

"sakalaṃ" jagat bāhyatvena bhāsamānaṃ samastaṃ jagat | samaṣṭibhūtaśuddhamanastattvarūpāt | parameṣṭhina eva hi sarvaṃ jagad utpannam | atropamānatvaṃ vyaṣṭirūpasya "manasaḥ" jñeyam | samaṣṭirūpasya manasaḥ9 upameyatvāt ||MT_2,10.13||


#9 ma⟨l⟩[n]a°


     jambudvīpasya koṇe 'smin varṣe bhāratanāmani /
     sa sasarja janaṃ putrair ādhivyādhipariplutam //MU_2,10.14//

"janam" mānavajanam | "putraiḥ" prajāpatibhiḥ kṛtvā sāmānyajanaiś ca ||MT_2,10.14||

janaṃ viśinaṣṭi

     bhāvābhāvaviṣaṇṇāṅgam utpātadhvaṃsatatparam /
     sarge 'smin bhūtajātīnām āpyāyanakaraṃ param //MU_2,10.15//

"bhūtajātīnāṃ" devādīnām | "āpyāyanakaram" havyakavyādidvāreṇa tṛptikaram ||MT_2,10.15||

     janasya tasya duḥkhaṃ sad dṛṣṭvā sakalalokakṛt /
     jagāma karuṇām īśaḥ putraduḥkhād yathā pitā //MU_2,10.16//

"tasya janasya" mānavajanasya | "īśaḥ" brahmā śuddhamanastattvaṃ ca | "karuṇāṃ" dayām | atra ca śuddhamanasaḥ karuṇā sṛjyamānasmṛtikāracittāveśadvāreṇa jñeyety alaṃ rahasyodghāṭanena ||MT_2,10.16||

nanu tataḥ kim akarod ity | atrāha

     ka eteṣāṃ hatāśānāṃ duḥkhasyānto hatāyuṣām /
     syād iti kṣaṇam ekāgraś cintayām āsa bhūtapaḥ //MU_2,10.17//

"hatāśānāṃ" naṣṭānāṃ | "hatāyuṣāṃ" naśvarāṇāṃ | "antaḥ" avasānaṃ ||MT_2,10.17||

brahmaṇaḥ cintām upasaṃharati

     iti saṃcintya bhagavān sasarja punar īśvaraḥ /
     tapo dharmaṃ ca dānaṃ ca satyaṃ tīrthāni caiva ha //MU_2,10.18//

"sasarja" svayaṃ | kṛteṣu smṛtiśāstreṣu janān prati kartavyatvena dṛṣṭavān ity arthaḥ ||MT_2,10.18||

     etat sṛṣṭvā punar devaś cintayām āsa bhūtakṛt /
     puṃsāṃ nānena sarvasya duḥkhasyānta iti svayam //MU_2,10.19//

spaṣṭam ||MT_2,10.19||

punaḥ kena puṃsāṃ sarvasya duḥkhasyāntaḥ bhaviṣyatīty āśaṅkya cintayati

     nirvāṇaṃ nāma paramaṃ sukhaṃ yena punar janaḥ /
     na jāyate na mriyate taj jñānād eva labhyate //MU_2,10.20//

tan nirvāṇaṃ kena syād ity āśaṅkya cintayati | "taj jñānād" iti | "tat" nirvāṇam | "jñānāt eva" paramātmatattvajñānāt eva | na tu tapaḥprabhṛtibhyaḥ "labhyate" ||MT_2,10.20||

"eva"kāraprayogayogyatāṃ svayam10 eva sādhayati

     saṃsārottaraṇe jantor upāyo jñānam eva hi /
     tapo dānaṃ tathā tīrtham aṇūpāyaḥ prakīrtitaḥ //MU_2,10.21//

"aṇūpāyaḥ" avāntaropāyaḥ ||MT_2,10.21||


#10 sva⟨v⟩[y]am


tarhi janānāṃ jñānaṃ kathaṃ setsyatīty āśaṅkya cintayati

     tat tāvad duḥkhamokṣārthaṃ janasyāsya mahātmanaḥ /
     pratyagraṃ taruṇopāyam āśu prakaṭayāmy aham //MU_2,10.22//

iyaṃ cintā tu utpādayiṣyamāṇajñānopadeśakāracintāveśadvāreṇa jñeyā ||MT_2,10.22||

parameṣṭhicintām upasaṃharati

     iti saṃcintya bhagavān brahmā kamalasaṃbhavaḥ /
     manasā parisaṃkalpya mām utpāditavān imam //MU_2,10.23//

"mām" proktasvacintodbhavasthānabhūtānām upadeśakārāṇāṃ madhye mukhyabhūtaṃ tvādṛśajanajñānotpādanasamarthaṃ mokṣopāyākhyaśāstropadeśakaṃ vasiṣṭhākhyaṃ "mām" | "manase"ti rāhoḥ11 śira itivat prayogaḥ ||MT_2,10.23||


#11 °ho[ḥ]


nanu kenopādānakāraṇena tvam utpanna ity | atrāha

     kuto 'py utpanna evāśu tato 'haṃ samupasthitaḥ /
     pitus tasya puraḥ śīghram ūrmir ūrmer ivānagha12 //MU_2,10.24//

"kuto 'pi" anirvācyāt kasmāccid upādānakāraṇāt | "utpannaḥ aham" | "tataḥ tasya pituḥ puraḥ śīghram upasthitaḥ" prāptaḥ | ka "ivo"tpannaḥ | "ūrmir ūrmer iva" paramārthavicāre sarveṣām utpattir adṛśyeveti sāmānyotpattir evātroktety alaṃ rahasyodghāṭanena ||MT_2,10.24||

kīdṛśaḥ tvam upasthitaḥ kiṃ ca kṛtavān ity | atrāha

     kamaṇḍaludharo nāthaḥ sakamaṇḍalunā mayā /
     sākṣamālaḥ sākṣamālaṃ sa praṇamyābhivāditaḥ //MU_2,10.25//

"sākṣamālam"13 iti pūrvakālakriyāviśeṣaṇam | etena svasya dhyānam uktam ||MT_2,10.25||


#12 iv(i)ā°
#13 °la[m]



tataḥ tava tena kim uktaṃ kṛtaṃ cety | atrāha

     ehi putreti mām uktvā sa svābjasyottare dale /
     śukle 'bhra iva śītāṃśuṃ yojayām āsa pāṇinā //MU_2,10.26//

atra śuddhamanaḥsparśaḥ mayi jātaḥ iti bhaṅgyā uktam ||MT_2,10.26||

     mṛgakṛttiparīdhāno mṛgakṛttinijāmbaram /
     mām uvāca pitā brahmā sa haṃsaḥ14 sārasaṃ yathā //MU_2,10.27//

"mām" vasiṣṭhākhyaṃ mām | vacanaṃ cātrāntaraḥ parāmarśaḥ jñeyaḥ ||MT_2,10.27||


#14 °sa(ṃ)⟨s⟩[ḥ]


kim uvācety | atrāha

     muhūrtamātraṃ te putra ceto vānaracañcalam /
     ajñānam abhyāviśatu śaśaḥ śaśadharaṃ yathā //MU_2,10.28//

āntarabhāvena sthitaśuddhacittavaśenaiva hi sarveṣām ajñānitvaṃ jñānitvaṃ ca bhavati | etena prathamaṃ svasya jñānitvaṃ dyotitam ||MT_2,10.28||

brahmavacanam upasaṃharati

     iti tenāśu śaptaḥ san vicārasamanantaram /
     ahaṃ vismṛtavān sarvaṃ svarūpam amalaṃ dvijaḥ //MU_2,10.29//

"ahaṃ dvijaḥ" vasiṣṭhākhyaḥ brāhmaṇaḥ | svaṃ "svarūpaṃ" | "vismṛtavān" vyasmārṣam iti sambandhaḥ ||MT_2,10.29||

     athāhaṃ dīnatāṃ yātaḥ sthito 'saṃbuddhayā dhiyā /
     duḥkhaśokābhisaṃtapto jāto jana ivādhamaḥ //MU_2,10.30//

"asaṃbuddhayā" niścayarahitayā ||MT_2,10.30||

     kaṣṭaṃ saṃsāranāmāyaṃ doṣaḥ katham ivāgataḥ /
     iti cintitavān15 antas tūṣṇīm eva vyavasthitaḥ //MU_2,10.31//

aham "iti cintitavān" iti saṃbandhaḥ | etena ajñānitvānantaram svasya vairāgyaprādurbhāvaḥ sūcitaḥ ||MT_2,10.31||


#15 ⟨saṃ⟩cin[ti]tavān


     athābhyadhāt sa māṃ tātaḥ putra kiṃ duḥkhavān asi /
     duḥkhopaghātaṃ māṃ pṛccha sukhī nityaṃ bhaviṣyasi //MU_2,10.32//

"athābhyadhāt" uktavān | etena vairāgyānantaram mama jñānaṃ prati aunmukhyaṃ jātam iti sūcitam ||MT_2,10.32||

nanu tatas tvayā kiṃ kṛtam ity | atrāha

     tataḥ pṛṣṭaḥ sa bhagavān mayā sakalalokakṛt /
     hemapadmadalasthena saṃsāravyādhibheṣajam //MU_2,10.33//

etena "mayā" svayam eva vimarṣaḥ kṛta iti sūcitam ||MT_2,10.33||

nanu tvayāsau kiṃ pṛṣṭas16 tena ca kim uktaṃ ity | atrāha

     kathaṃ nātha mahad duḥkham ayaṃ saṃsāra āgataḥ /
     kathaṃ ca kṣīyate jantor iti pṛṣṭena tena me //MU_2,10.34//

     taj jñānaṃ subahu proktaṃ yaj jñātvā pāvanaṃ param /
     ahaṃ pitur api prāyaḥ kilādhika iva sthitaḥ //MU_2,10.35//

"pituḥ" ādhikyam śuddhamanastattvātilaṅghanena17 prāptā cinmātratā jñeyā | etena svasya svataḥsiddhatvam18 uktam | trividhā hi siddhāḥ uttarottaram utkarṣavantaḥ santi | gurutaḥ śāstrataḥ svata iti ||MT_2,10.34-35||


#16 *kiṃ pṛṣṭa*[s]
#17 (a)śu°
#18 °ta*ḥ*si°



     tato viditavedyaṃ19 māṃ nijaprakṛtim āsthitam /
     sa uvāca jagatkartā vaktā sakalakāraṇam //MU_2,10.36//

mayi idaṃ sphuritam ity āntaro 'bhiprāyaḥ ||MT_2,10.36||


#19 °t⟨i⟩[a]ve°


kim uvācety | atrāha

     śāpenājñapadaṃ nītvā pṛcchakas tvaṃ mayā kṛtaḥ /
     putrāsya20 jñānasārasya samastajanasiddhaye //MU_2,10.37//

mama madhye evedam ajñatvaṃ prādurbhūtam āsīt iti mama sphuritam iti bhāvaḥ ||MT_2,10.37||


#20 °tr*ā*sya


punaḥ kim uvācety | atrāha

     idānīṃ śāntaśāpas tvaṃ paraṃ bodham upāgataḥ /
     saṃsthito 'ham ivaikātmā kanakaṃ kanakād iva //MU_2,10.38//

"idānīm ahaṃ" jñānī jāta ity api mama sphuritam iti bhāvaḥ ||MT_2,10.38||

tato 'pi punaḥ kim uvācety | atrāha

     gacchedānīṃ mahāpīṭhe jambudvīpāntarasthitam21 /
     sādho bhāratavarṣaṃ tvaṃ lokānugrahahetunā //MU_2,10.39//

spaṣṭaṃ22 ||MT_2,10.39||


#21 °pā[n]ta°
#22 *spaṣṭaṃ*



     tatra kriyākāṇḍaparās tvayā putra mahādhiyaḥ /
     upadeśyāḥ kriyākāṇḍakrameṇa kramaśālinaḥ //MU_2,10.40//

spaṣṭam ||MT_2,10.40||

     viraktacittāś ca tathā mahāprājñā virāgiṇaḥ /
     upadeśyās tvayā sādho jñānenānandadāyinā //MU_2,10.41//

tataḥ ahaṃ vairāgyarahitānāṃ karmakāṇḍadvāreṇopadeśaṃ karomi | viraktānāṃ tu jñānakāṇḍadvāreṇety api sphuritam | anyathā tvadupadeśe 'py ahaṃ na pravarteyam iti bhāvaḥ ||MT_2,10.41||

brahmavākyam upasaṃharati

     iti tena niyukto 'haṃ pitrā kamalayoninā /
     iha rāghava tiṣṭhāmi yāvad bhūtaparaṃparā //MU_2,10.42//

"yāvad bhūtaparaṃpare"ty upadeṣṭṛbhūtajñānisāmānyenoktam svasya cirajīvitvena vā | bāhya arthas tu23 sphuṭatayā na pratipadam uktaḥ ||MT_2,10.42||


#23 °rtha(ḥ a)stu


sargāntaślokenaitat samāpayati

     kartavyam asti mama neha hi kiṃcid eva
     sthātavyam ity abhimanā bhuvi saṃsthito 'smi /
     saṃśāntayā satatasuptadhiyeva vṛttyā
     kāryaṃ karomi na ca kiṃcid ahaṃ karomi //MU_2,10.43//

"hi" niścaye | "mama" samastajñānisantānasya vasiṣṭhākhyasya ca | "iha" loke | "kiṃcit"24 "eva kartavyaṃ nāsti" paramātmatattvaprāptyā kṛtakṛtyatvāt | tathāpi "aham bhuvi" bhūmau | "saṃsthitaḥ asmi" | kathaṃbhūtaḥ | sthātavyam mayā ihāvaśyaṃ | niyatyanurodhena25 "sthātavyam iti" evam "abhimanāḥ" abhiniviṣṭamanāḥ niścitamanā iti yāvat | "ahaṃ saṃśāntayā" lābhālābhānusandhānarūpakṣobharahitayā "vṛttyā" vā | pāreṇa "kāryam" śarīrayātrānimittaṃ karma | akaraṇe pratyavāyanimittaṃ nityaṃ karma ca "karomi" | "vṛttyā" kayā "iva" | "satatasuptā" yā "dhīḥ" | tayā "ivā"tyantaśāntayety arthaḥ | tathāpi "ahaṃ kiṃcid" api "na ca karomi" nāhaṃ karteti niścayānubhāvād ity arthaḥ | iti śivam ||MT_2,10.43||


#24 °cit⟨d⟩
#25 °anu(na)ro°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe daśamaḥ sargaḥ || 2,10 ||



pūrvasargoktasyopasaṃhārakāṅkṣayā1 parāmarśaṃ karoti

     etat te kathitaṃ sarvaṃ jñānāvataraṇaṃ bhuvi /
     mayā svam īhitaṃ caiva kamalodbhavakalpitam //MU_2,11.1//

"svam īhitam" nijaceṣṭitam | "kamalodbhavena" brahmaṇā śuddhamanastattvena ca | "kalpitam" āvirbhāvitaṃ iti | anena prakāreṇaiveha jñānam ihāvatīrṇam iti bhāvaḥ ||MT_2,11.1||


#1 °rv⟨o⟩[a]°


     tad idaṃ paramaṃ jñānaṃ śrotum adya tavānagha /
     bhṛśam utkaṇṭhitaṃ ceto mahataḥ sukṛtodayāt //MU_2,11.2//

"tat" brahmaṇā uktam ||MT_2,11.2||

śrīrāmaḥ pṛcchati

     kathaṃ brahman bhagavato2 loke jñānāvatāraṇe /
     sargād anantaraṃ buddhiḥ pravṛttā parameṣṭhinaḥ //MU_2,11.3//

"kathaṃ" kimarthaṃ3 ity arthaḥ ||MT_2,11.3||


#2 °t*o*
#3 kim(i)a°



śrīvasiṣṭhaḥ uttaraṃ kathayati

     parame brahmaṇi brahmā svabhāvavaśataḥ svayam /
     jātaḥ spandamayo nityam ūrmir ambunidhāv iva //MU_2,11.4//

"parame" utkṛṣṭacinmātrasvarūpe4 | "spandamayaḥ" parimitāhaṃparāmarśamayaḥ ||MT_2,11.4||


#4 °kṛṣ⟨ṇ⟩[ṭ]a°


     sṛṣṭvaivam ātataṃ sargaṃ sargasya sakalā gatīḥ /
     bhūtabhavyabhaviṣyatsthā dadarśa parameśvaraḥ //MU_2,11.5//

"dadarśa" | "jñānanetreṇe"ti śeṣaḥ ||MT_2,11.5||

     satkriyākramakālasya kṛtādeḥ kṣaya āgate /
     moham ālokya lokānāṃ kāruṇyam agamat prabhuḥ //MU_2,11.6//

"moham" bhaviṣyantam ity arthaḥ ||MT_2,11.6||

     tato mām īśvaraḥ sṛṣṭvā jñānenāyojya cāsakṛt /
     visasarja mahīpīṭhe lokasyājñānaśāntaye //MU_2,11.7//

"mām" vasiṣṭhākhyaṃ "mām" | "jñānena" paramātmajñānena | "āyojya" saṃyojya ||MT_2,11.7||

     yathāhaṃ prahitas tena tathānye 'pi maharṣayaḥ /
     sanatkumārapramukhā nāradādyāś ca bhūriśaḥ //MU_2,11.8//

etena ye bhūtā bhaviṣyantaś copadeṣṭāraḥ santi tatrāpīyam eva rītir astīti sūcitam ||MT_2,11.8||

     kriyākrameṇa puṇyena tathā jñānakrameṇa ca /
     manomahāmayottabdham uddhartuṃ lokam īritāḥ //MU_2,11.9//

"īritāḥ" visarjitāḥ | kiṃ kartum | "lokam" adhikāribhedāt "kriyākrameṇa jñānakrameṇa ca uddhartum" | "lokaṃ" kathaṃbhūtam | "mana" eva "mahāmayaḥ" mahārogaḥ | ten"ottabdham" baddham ||MT_2,11.9||

     maharṣibhis tatas tais tu kṣīṇe kṛtayuge purā /
     kramāt kriyākrame śuddhe pṛthivyāṃ tanutāṃ gate //MU_2,11.10//

     kriyākramavidhānārthaṃ maryādāniyamāya ca | / pṛthagdeśavibhāgena bhūpālāḥ parikalpitāḥ //MU_2,11.11//

spaṣṭam ||MT_2,11.10-11||

     bahūni smṛtiśāstrāṇi yajñaśāstrāṇi cāvanau /
     dharmakāmārthe siddhyarthaṃ kalpitāny uditāny atha //MU_2,11.12//

pari"kalpitāni" kṛtāni | "maharṣibhir" iti śeṣaḥ | yal5 lokaiḥ teṣām upadeśaḥ na śruta iti bhāvaḥ | "atha"śabdaḥ uttaraślokena saṃbandhanīyaḥ6 ||MT_2,11.12||


#5 ya⟨dā⟩[l]
#6 °ya(ā)ḥ



     kālacakre vahaty asmiṃs tato vigalite krame /
     pratyahaṃ bhojanapare jane śālyarjanonmukhe //MU_2,11.13//

     dvandvāni saṃpravṛttāni viṣayārthaṃ mahībhujām /
     daṇḍyatāṃ saṃprayātāni bhūtāni bhuvi bhūriśaḥ //MU_2,11.14//

"dvandvāni" dvandvayuddhāni | "viṣayārtham" deśārtham | "daṇḍyatāṃ" daṇḍayogyatām | paradāragamanādipāpakaraṇāt iti bhāvaḥ ||MT_2,11.13-14||

     tato yuddhaṃ vinā bhūpā7 mahīṃ pālayituṃ kramāt /
     asamarthās tad āyātāḥ prajābhiḥ saha dīnatām //MU_2,11.15//

spaṣṭam ||MT_2,11.15||


#7 °pā⟨ḥ⟩


     teṣāṃ dainyāpanodārthaṃ samyaksṛṣṭikramāya ca /
     tato 'smadādibhiḥ proktā mahatyo jñānadṛṣṭayaḥ //MU_2,11.16//

"teṣām" rājñām ||MT_2,11.16||

     adhyātmavidyā teneyaṃ pūrvaṃ rājasu varṇitā /
     tad anu prasṛtā loke rājavidyety udāhṛtā //MU_2,11.17//

"rājavidyā rājaguhyam" ityādinā gītādau "rājavidyā"śabdena vyavahārāt iti bhāvaḥ ||MT_2,11.17||

     rājavidyā8 rājaguhyam adhyātmagrantham uttamam /
     jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ //MU_2,11.18//9

"rājaguhyam" iti adhyātmavidyāyāḥ aparaṃ nāma ||MT_2,11.18||


#8 °dyā⟨ṃ⟩
#9 Bhagavadgītā 9.2a (Raghavan 1939b).



     atha rājasv atīteṣu bahuṣv amalakīrtiṣu /
     asmād daśarathād rāma jāto 'dya tvam ihāvanau //MU_2,11.19//

spaṣṭam ||MT_2,11.19||

     tava cātiprasanne 'smiñ jātaṃ manasi pāvanam /
     nirnimittam idaṃ cāru vairāgyam arimardana //MU_2,11.20//

"nirnimittam" bībhatsādirūpaṃ10 nimittaṃ vinā ||MT_2,11.20||


#10 *⟨v⟩[b]ī⟨v⟩[bh]atsādirūpaṃ*


nanu nirnimittavairāgyena ko 'tiśayaḥ mamāstīty | atrāha

     sarvasyaiva hi bhavyasya sādhor api vivekinaḥ /
     nimittapūrvaṃ vairāgyaṃ jāyate rāma rājasam //MU_2,11.21//

spaṣṭam ||MT_2,11.21||

     idaṃ tv apūrvam utpannaṃ camatkārakaraṃ satām |
     tavānimittaṃ vairāgyaṃ sāttvikaṃ svavivekajam ||MT_2,11.22||

spaṣṭam ||MT_2,11.22||

     bībhatsaṃ viṣamaṃ dṛṣṭvā ko nāma na virajyate /
     satāṃ tūttamavairāgyaṃ vivekād eva jāyate //MU_2,11.23//

"bībhatsam" bībhatsarasālambanam dravyam ||MT_2,11.23||

     te mahānto mahāprajñā nimittena vinaiva hi /
     vairāgyaṃ jāyate yeṣāṃ ta evāmalamānasāḥ //MU_2,11.24//

amalamānasatvaṃ vinā hi nirnimittaṃ vairāgyaṃ notpadyate iti bhāvaḥ ||MT_2,11.24||

     svavivekacamatkāraparāmarśaviraktayā /
     rājate hi dhiyā jantur yuveva vanamālayā //MU_2,11.25//

"svavivekasya" yaḥ "camatkāraḥ" | tasya yaḥ "parāmarśaḥ" | tena "viraktayā" bāhyapadārtharāgarahitayā | na tu bībhatsena viraktayā ||MT_2,11.25||

     parāmṛśya vivekena saṃsāraracanām imām /
     virāgaṃ ye 'dhigacchanti ta eva puruṣottamāḥ //MU_2,11.26//

spaṣṭam ||MT_2,11.26||

     svavivekavaśād eva vicāryedaṃ punaḥ punaḥ /
     indrajālaṃ parityājyaṃ sabāhyābhyantaraṃ balāt //MU_2,11.27//

"indrajālam"  saṃsārākhyam indrajālam | "parityājyam" samantāt tyāgaviṣayatāṃ neyam ||MT_2,11.27||

     śmaśānam āpadaṃ dainyaṃ dṛṣṭvā ko na virajyate /
     tad vairāgyaṃ paraṃ śreyaḥ svato yad abhijāyate //MU_2,11.28//

spaṣṭam ||MT_2,11.28||

     akṛtrimavirāgas tvaṃ mahattām alam āgataḥ /
     yogyo 'si jñānasārasya bījasyeva mṛdusthalam11 //MU_2,11.29//

spaṣṭam ||MT_2,11.29||


#11 bījasy⟨ai⟩[e]va mṛ⟨ḍ⟩[d]u°


     prasādāt parameśasya nāthasya paramātmanaḥ /
     tvādṛśasya śubhā buddhir vivekam anudhāvati //MU_2,11.30//

na tv atrātmaprayatnaḥ kaścit prabhavatīti bhāvaḥ ||MT_2,11.30||

     kriyākrameṇa mahatā tapasā niyamena ca /
     dānena tīrthayātrābhiś cirakālavivekataḥ12 //MU_2,11.31//

     duṣkṛte kṣayam āpanne paramārthavicāraṇe /
     kākatālīyayogena buddhir jantoḥ13 pravartate //MU_2,11.32//

"kākatālīyayogene"ty anena "kriyākramā"deḥ śaithilyaṃ sūcitam | "kākatālīyena" "paramā"tma"vicāraṇa"nimitta"buddhiyogaḥ"14 | tāvat tu kriyākramādir avaśyam anuṣṭheyaḥ | tasyāpi leśataḥ taṃ praty upāyatvāt | na ca15 tatraiva maṅktavyam | sadgurūpāsāder anyasya mukhyasyopāyasyāpi sattvāt ity alam ||MT_2,11.32||


#12 °t(ā)aḥ
#13 °to*ḥ*
#14 °ga⟨ṃ⟩[ḥ]
#15 c(ā)a



     kriyāparās tāvad alaṃ cakrāvṛttibhir ādṛtāḥ /
     bhramantīha janā yāvan na paśyanti16 paraṃ padam //MU_2,11.33//

"kriyāparāḥ" kriyām evopāyatvena17 manyamānāḥ | "param padam" cinmātrākhyam utkṛṣṭaṃ sthānam | "cakrāvṛttibhiḥ kriyāparāḥ" paunaḥpunyena18 sakriyāratā ity arthaḥ ||MT_2,11.33||


#16 °ya[n]ti
#17 °p(o)āya°
#18 °ye[na]



     yathābhūtam imaṃ dṛṣṭvā saṃsāraṃ tanmayīṃ dhiyam /
     parityajya paraṃ yānti nirālānā gajā iva //MU_2,11.34//

"yathābhūtam dṛṣṭvā" yathāsti tathā dṛṣṭvā | "tanmayīṃ" saṃsāramayīm | "param" uttīrṇam śuddhacinmātratattvam | "yānti" tadrūpaṃ svātmānam anubhavanti ||MT_2,11.34||

     viṣameyam anantehā rāma saṃsārasaṃsṛtiḥ /
     dehamuktā mahātantur vinā jñānaṃ na naśyati //MU_2,11.35//

"anantāḥ īhāḥ" bhāvābhāvarūpāḥ ceṣṭāḥ yasyāḥ | tādṛśī "saṃsārasaṃsṛtiḥ" saṃsārasaraṇiḥ | dehamuktā nāma19 mahātantuḥ "dehamuktā mahātantuḥ" | "jñānam" cinmātratattvajñānam ||MT_2,11.35||


#19 nā[ma]


     jñānayuktiplavenaiva saṃsārābdhiṃ sudustaram20 /
     mahādhiyaḥ samuttīrṇā netareṇa raghūdvaha //MU_2,11.36//

"jñāna"rūpā yā "yuktiḥ" upāyaḥ | sa eva "plavaḥ" | tena ||MT_2,11.36||


#20 °r(ā)am


     tām imāṃ jñānayuktiṃ tvaṃ saṃsārāṃbhodhitāriṇīm21 /
     śṛṇuṣvāvahito buddhyā nityāvahitayānayā //MU_2,11.37//

"avahitayā buddhyā" vinā śrotuṃ na śaknoṣīti bhāvaḥ ||MT_2,11.37||


#21 °āṃ⟨b⟩[bh]odhi°


     yasmād anantasaṃrambhā jagato duḥkharītayaḥ /
     cirāyāntar dahanty etā vinā yuktim anindita //MU_2,11.38//

"yuktim" jñānākhyāṃ yuktim ||MT_2,11.38||

     śītavātātapādīni22 dvandvaduḥkhāni rāghava /
     jñānayuktiṃ vinā kena sahyatāṃ yānti sādhuṣu //MU_2,11.39//

"kena" kenānyenopāyena | na kenāpīty arthaḥ | atra tu bālavṛddhayoḥ23 maricabhakṣaṇaṃ dṛṣṭāntatvena yojyam ||MT_2,11.39||


#22 °vā(t)[t]āta°
#23 °yo*ḥ*



     āpatanti pratipadaṃ yathākālaṃ dahanti ca /
     duḥkhacintā naraṃ mūḍhaṃ tṛṇam agniśikhā iva //MU_2,11.40//

duḥkhadāyinyaḥ cintāḥ "duḥkhacintāḥ" | tāś ca bhogaviṣayāḥ jñeyāḥ ||MT_2,11.40||

     prājñaṃ vijñātavijñānaṃ samyagdarśinam ādhayaḥ /
     na dahanti vanaṃ varṣadabdam24 agniśikhā iva //MU_2,11.41//

"prājñaṃ" kathaṃbhūtam | "vijñātam" anubhūtam | "vijñānaṃ" vijñānarūpam ātmatattvaṃ yena tam | "ādhayaḥ" cintāḥ | "vanaṃ" kathambhūtam | "varṣantaḥ abdāḥ"25 meghāḥ yasya tat ||MT_2,11.41||


#24 °ṣada⟨gdh⟩[bd]am
#25 ab⟨dh⟩[d]āḥ



     ādhivyādhiparāvarte saṃsāramarumārute26 /
     kṣubhite 'pi na tattvajño bhajyate kalpavṛkṣavat //MU_2,11.42//

"ādhivyādhyoḥ parāvartaḥ"27 paunaḥpunyenāvṛttiḥ yasmin | tādṛśe "kṣubhite" bhāvābhāvākhyaḥ kṣobhayukte | "na" "bhajyate" harṣaśokavaśaṃ na yāti | "saṃsāramarumārute kṣubhite" satīti28 yojyam | "kalpavṛkṣo 'pi mārute kṣubhite" sati "na bhajyate" ||MT_2,11.42||


#26 °rā⟨r⟩va[r]te s⟨ā⟩[aṃ]sā°
#27 °v(ā)ar°
#28 satī*t⟨ī⟩[i]*



     tattvaṃ jñātum ato yatnād dhīmān eva hi dhīmatā /
     prāmāṇikaḥ prabuddhātmā praṣṭavyaḥ praṇayānvitaṃ //MU_2,11.43//

"prāmāṇikaḥ" pramāṇavaktā | "prabuddhaḥ" jñātaḥ | "ātmā" cinmātrarūpaḥ paramātmā yena | saḥ "prabuddhātmā" | "praṇayānvitam" yācñāsahitam29 | etadvyatiriktas tu pṛṣṭaḥ viruddham eva kiṃcid brūyād iti bhāvaḥ ||MT_2,11.43||


#29 yā⟨ñc⟩[cñ]ā°


     prāmāṇikasya pṛṣṭasya vaktur uttamacetasā /
     yatnena vacanaṃ grāhyam aṃśukeneva kuṅkumam //MU_2,11.44//

"yatnenā"vadhānena ||MT_2,11.44||

     atattvajñam anādeyavacanaṃ vāgvidāṃ vara /
     yaḥ pṛcchati naraṃ tasmān nāsti mūḍhataro 'paraḥ //MU_2,11.45//

na tattvaṃ jānātīti tādṛśam | dehādāv ātmābhimāninam ity arthaḥ ||MT_2,11.45||

     prāmāṇikasya tajjñasya vaktuḥ pṛṣṭasya yatnataḥ /
     nānutiṣṭhati yo vākyaṃ nānyas tasmān narādhamaḥ //MU_2,11.46//

"vākyaṃ nānutiṣṭhati" taduktavākyavācyam30 arthaṃ na saṃpādayati ||MT_2,11.46||


#30 ta⟨b⟩[d]ukta°


     tajjñatātajjñate pūrvaṃ vaktur nirṇīya kāryataḥ /
     yaḥ karoti naraḥ praśnaṃ pṛcchakaḥ sa mahāmatiḥ //MU_2,11.47//

"kāryataḥ" na tu vacanamātrāt | vacanamātreṇa hi bahavaḥ brahmajñāninam ātmānam darśayanti ||MT_2,11.47||

     anirṇīya pravaktāraṃ bālaḥ praśnaṃ karoti yaḥ /
     adhamaḥ pṛcchakaḥ sa syān na mahārthasya bhājanam //MU_2,11.48//

"bālaḥ" bālavat mūḍhaḥ | "mahārthasya" mokṣākhyasya paramaprayojanasya ||MT_2,11.48||

     pūrvāparasamādhānakṣamabuddhāv anindite /
     pṛṣṭaṃ prājñena vaktavyaṃ nādhame paśudharmiṇi //MU_2,11.49//

"prājñena" buddhimatā guruṇā | "pṛṣṭaṃ" praśnaviṣayīkṛtaṃ vastu | "anindite" | tathā "pūrvāparayoḥ" pūrvāparavākyabhāgārthayoḥ | yat "samādhānam" anyo'nyaviruddhatāpanayanam | tatra "kṣamā buddhiḥ" yasya | tādṛśe praṣṭari31 vaktavyam | "adhame" ata eva "paśudharmiṇi" mūḍhatayā paśusadṛśe praṣṭari | "na" vaktavyam vyarthatvāt ||MT_2,11.49||


#31 p⟨ṛ⟩[ra]°


     prāmāṇikārthayogyatvaṃ pṛcchakasyāvicārya vā /
     yo vakti tam iha prājñāḥ prāhur mūḍhatamaṃ naram //MU_2,11.50//

"pṛcchakasya" mūḍhataratvāt asya "mūḍhatamatvam" | bahūnāṃ jātiparipraśne hi mūḍhatamaḥ32 | pṛcchakād api mūḍhaḥ asau kiṃ brūyād iti bhāvaḥ ||MT_2,11.50||


#32 [mū]⟨ḍ⟩[ḍh]atama⟨c⟩[ḥ]


     tvam atīva guṇādhāraḥ pṛcchako raghunandana /
     ahaṃ ca vaktuṃ jānāmi sa ca yogo 'yam āvayoḥ //MU_2,11.51//

"saḥ" tava "guṇādhāra"pṛcchakatvam mama tādṛk vaktṛtvam iti "yogaḥ" sadṛśasaṃbandhaḥ ||MT_2,11.51||

     yad ahaṃ vacmi tad yatnāt33 tvayā śabdārthakovida /
     etad vastv iti nirṇīya hṛdi kāryam akhaṇḍitaṃ //MU_2,11.52//

nirṇayasvarūpaṃ kathayati | "etad" iti | "etat" śrīvasiṣṭhoktaṃ "vastu" | paramārthasatyam bhavati | pūrvaṃ bhaktimātreṇaiva madvacanaṃ satyatayā grāhyaṃ | tataḥ tatsatyatā svayam eva prakaṭībhaviṣyati | anyathāraṃbhamātre eva svavikalpakṛtābhiḥ sūkṣmekṣikābhiḥ tava kiṃcid api na setsyatīti bhāvaḥ ||MT_2,11.52||


#33 °nā[t]


nanu yadi tvaduktaṃmayi na lagati tadā kiṃ kāryam ity | atrāha

     mahān asi virakto 'si tajjño 'si janatāsthitau /
     tvayi vastu lagaty antaḥ kuṅkumāmbu yathāṃśuke //MU_2,11.53//

yataḥ tvam "mahān" na tu34 nīcaḥ "asi" | nīco hi nīcatayā svalpenāpi kṣubhyati | tathā "viraktaḥ" saṃsārikapadārtheṣu viraktaḥ "asi" | anyathā hi padārthāviṣṭabuddheḥ te yogyatā na syāt | tathā "janatāyāḥ sthitau" racanāyāṃ | "tajjñaḥ" nipuṇaḥ "asi" | anyathā hi taddṛṣṭāntānusāreṇa proktaḥ upadeśaḥ tvayi na laget | ataḥ "vastu" maduktaparamārthatattvaṃ | "tvayi lagati" | kiṃ "yathā" | "kuṅkumāmbu" "yathā" | yathā tat "aṃśuke" lagati tathety arthaḥ ||MT_2,11.53||


#34 ⟨r⟩t⟨a⟩[u]


     uktāvadhānaparamā35 paramārthavivecinī /
     viśaty arthaṃ tava prajñā jalamadhyam ivārkabhā //MU_2,11.54//

"ukte" madukte | yat "avadhānam" | tad eva "paramam" grāhyatvenotkṛṣṭaṃ yasyāḥ | tādṛśī | tathā "paramārthasya" maduktavākyāntarārthasya | "vivecinī tava prajñā artham" madvākyārthaṃ | "viśati" vartamānasamīpe vartamānā | atra dṛṣṭāntam āha | "jale"ti ||MT_2,11.55||


#35 ukt⟨v⟩ā°


     yad yad vacmi tavādeyaṃ hṛdi kāryaṃ prayatnataḥ /
     na cet praṣṭavya evāhaṃ na tvayeha nirarthakam //MU_2,11.55//

"ādeyaṃ" ādānārham tat tad ity adhyāhāryam ||MT_2,11.55||

nanu tvadvākyahṛtkaraṇe kaḥ prayāsaḥ asti yenaivaṃ bravīṣīty | atrāha

     mano hi capalaṃ rāma saṃsāravanamarkaṭam /
     saṃrodhya hṛdi yatnena śrotavyā paramārthagīḥ //MU_2,11.56//

"hi" yasmāt | "mano"nirodhe 'vaśyaṃ prayāsaḥ | taṃ vinā ca madvākyahṛtkaraṇaṃ na saṃbhavati | ato 'sty eva madvākyahṛtkaraṇe prayāsa iti bhāvaḥ ||MT_2,11.56||

nanu svakīyaṃ bāndhavajanaṃ tyaktvā kathaṃ tvadvākyamātraparo bhaveyam ity | atrāha

     avivekinam ajñānam asajjanaratiṃ janam /
     ciraṃ dūrataraṃ kṛtvā pūjanīyā hi sādhavaḥ //MU_2,11.57//

avidyamānam jñānaṃ yasya tam "ajñānam" | "asajjanebhyaḥ" viratiḥ36 sajjaneṣu "ratiś" ca prathamaṃ mokṣasādhanam iti bhāvaḥ ||MT_2,11.57||


#36 °ti*ḥ*


nanu sādhupūjanena mama kiṃ setsyatīty | atrāha

     nityaṃ sajjanasaṃparkād viveka upajāyate /
     vivekapādapasyaite bhogamokṣau phale smṛte //MU_2,11.58//

spaṣṭam ||MT_2,11.58||

kathaṃ vivekasyedṛśaḥ prabhāvo 'stīty | atrāha

     mokṣadvāre dvārapālāś catvāraḥ parikīrtitāḥ /
     śamo vicāraḥ saṃtoṣaś caturthaḥ sādhusaṃgamaḥ //MU_2,11.59//

etaiḥ vyastaiḥ samastair vā vinā37 na kaścin mokṣaṃ prāpnotīti vivekasya mokṣasādhakatvam astīti bhāvaḥ ||MT_2,11.59||


#37 vi⟨r⟩nā


     ete sevyāḥ38 prayatnena catvāro dvau trayo 'thavā /
     dvāram udghāṭayanty ete mokṣarājagṛhe balāt //MU_2,11.60//

spaṣṭam ||MT_2,11.60||


#38 s(o)ev°


     ekaṃ vā sarvayatnena prāṇāṃs tyaktvā samāśrayet /
     etasmin vaśage yānti catvāro 'pi vaśaṃ yataḥ //MU_2,11.61//

"etasmin" ekasmin | "ekaś" cātrottaraślokānurodhena vivekī jñeyaḥ ||MT_2,11.61||

nanu katham ekenaiva kāryaṃ setsyatīty | atrāha

     saviveko hi śāstrasya jñānasya tapaso dyuteḥ /
     bhājanaṃ bhūṣaṇākāro bhāskaras tejasām iva //MU_2,11.62//

"bhūṣaṇa"bhūtaḥ "ākāraḥ" yasya | tādṛśaḥ ||MT_2,11.62||

vivekaparipanthinaḥ prajñāmāndyasyānarthotpādakatvaṃ kathayati

     ghanatām upayātaṃ hi prajñāmāndyam acetasāṃ /
     yāti sthāvaratām ambu jāḍyāt pāṣāṇatām iva //MU_2,11.63//

"prajñāmāndyam ghanatām upayātaṃ" sat | "sthāvaratām yāti" iti saṃbaddhaḥ ||MT_2,11.63||

nanu yady ahaṃ prajñāmāndyena vivekayogyo39 na syāṃ tarhi kiṃ kāryam ity | atrāha

     tvaṃ tu rāghava saujanyaguṇaśāstrārthadṛṣṭibhiḥ /
     vikāsitāntaḥkaraṇaḥ sthitaḥ padma ivodaye //MU_2,11.64//

     imāṃ jñānadṛśaṃ śrotum avaboddhuṃ ca sanmate40 /
     arhasy uddhṛtakarṇasthajantur vīṇādhvaniṃ yathā //MU_2,11.65//

sujanasya bhāvaḥ "saujanyam" | tadyuktāḥ guṇāḥ41 "saujanyaguṇāḥ" | te ca "śāstrārthadṛṣṭayaś" ca | tābhiḥ "vikāsitaṃ" prajñāmāndyarahitam "antaḥkaraṇaṃ" yasya saḥ | tathā "uddhṛtaṃ" niṣkāsitaṃ | "karṇasthaṃ jantu"malaṃ yasya saḥ | tādṛśaḥ | ato vivekayogya evāsīti bhāvaḥ ||MT_2,11.64-65||


#39 °yog[y]o
#40 sa⟨t⟩[n]°
#41 guṇāḥ (guṇāḥ)



nanu katham etad ity | atrāha

     vairāgyābhyāsayogena samasaujanyasaṃpadā /
     tat padaṃ prāpyate rāma yatra nāśo na vidyate //MU_2,11.66//

"abhyāsaḥ" sacchāstrābhyāsaḥ | "tat padam" vivekākhyaṃ sthānam ||MT_2,11.66||

atyantamukhyabhūtasya vivekasya vardhanopāyam āha

     śāstraiḥ sajjanasaṃparkapūrvakais sutapodamaiḥ42 /
     ādau saṃsāramuktyarthaṃ prajñām evābhivardhayet //MU_2,11.67//

"tapaḥ" bāhyendriyāṇāṃ nigrahaḥ | "damaḥ" āntarāṇāṃ ||MT_2,11.67||


#42 su⟨ṃ⟩tapoda⟨bh⟩[m]aiḥ


     saṃsāraviṣavṛkṣo 'grasekam āspadam āpadām |
     añjanaṃ mohayāminyā maurkhyaṃ yatnena nāśayet ||MT_2,11.68||

"mohaḥ" viparyāsaḥ | "añjanena" hi māntrikāḥ divāpi "yāminīṃ" prakaṭayanti ity "añjanam" ity uktam ||MT_2,11.68||

nanu mama maurkhyaṃ kathaṃ naśyatīty | atrāha

     etad eva ca maurkhyasya paramaṃ viddhi nāśanam /
     yad idaṃ prekṣyate śāstraṃ kiṃcitsaṃskṛtayā dhiyā //MU_2,11.69//

"nāśanam" nāśakaraṇam | "kiṃcitsaṃskṛtayā" kiṃcitpadapadārthajñānamātreṇa43 | na tu kṣobhotpādakena mahatā vyākaraṇajālajñānena | "saṃskṛtayā" saṃskārayuktayā ||MT_2,11.69||


#43 °pad[a]pa°


     durāśāsarpagatena44 maurkhyena hṛdi valgatā /
     cetaḥ saṃkocam āyāti carmāgnāv iva yojitam //MU_2,11.70//

"durāśāḥ" bhogāśāḥ eva "sarpāḥ" | tāsāṃ "gatena" | maurkhyād eva durāśā niryāntīti bhāvaḥ | "saṃkocam" cidvimarśākhyavikāsarāhityam ||MT_2,11.70||


#44 durāś*ā*sarpaga⟨nr⟩tena


     prājñe yathārthabhūteyaṃ vastudṛṣṭiḥ prasīdati /
     dṛg ivendau nirambhodasakalāmalamaṇḍale //MU_2,11.71//

"iyaṃ" mayā vakṣyamāṇā | "vastudṛṣṭiḥ" paramārthadṛṣṭiḥ | "prasīdati" prasannā bhavati | tasmin naiva viśrāntiṃ bhajatīti bhāvaḥ ||MT_2,11.71||

     pūrvāparavicārārthacārucāturyaśālinī /
     savikāsā matir yasya sa pumān iti kathyate //MU_2,11.72//

pūrvāparavicāraviṣayīkṛtaḥ arthaḥ "pūrvāparavicārārthaḥ" | tatra yat "cārucāturyaṃ" | tena "śālinī" ||MT_2,11.72||

tvam apīdṛśo 'sīti sargāntaślokena kathayati

          vikasitena sitena manomuṣā
          varavicāraṇaśītalarociṣā /
          guṇavatā hṛdayena virājase
          tvam amalena nabhaḥ śaśinā yathā //MU_2,11.73//

"vikasitena" vivekākhyavikāsayuktena | "sitena" malarāhitena | "manomuṣā" manohāriṇā | "varavicāraṇam" eva "śītalā" "ruk" yasya | tādṛśena "guṇavatā" maitryādiguṇayuktena45 "hṛdayena" | tvaṃ "virājase" | kiṃ "yathā" | "nabho" yathā | "yathā"46 tat "amalena" nīhārādimalādūṣitena | "śaśinā" virājate tathety arthaḥ | iti śivam ||MT_2,11.73||


#45 ⟨p⟩[m]ai°
#46 *yathā*



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuvyavahāraprakaraṇe ekādaśaḥ sargaḥ || 2,11 ||



śrīrāmasya buddhisamādhānāya punar api śrīrāme samyakpraṣṭṛtvaṃ1 svasmiṃś ca samyagvaktṛtvaṃ kathayati

     paripūrṇamanā mānyaḥ praṣṭuṃ jānāsi rāghava /
     vetsi coktaṃ ca tenāhaṃ pravṛtto vaktum ādarāt //MU_2,12.1//

he "rāghava" | "paripūrṇam" bhogāśārāhityena tṛptaṃ | "manaḥ"2 yasya | tādṛśaḥ | ata eva "mānyaḥ" tvam | "praṣṭuṃ jānāsi" | "uktaṃ" maduktaṃ | "vetsi ca" | "tenāhaṃ" tava "vaktum ādarāt pravṛttaḥ" | anyathā na brūyām iti bhāvaḥ ||MT_2,12.1||


#1 °p⟨ṛ⟩[ra]°
#2 °n⟨ā⟩[a]ḥ



     rajastamobhyāṃ rahitāṃ śuddhasattvānupātinīm3 /
     matim ātmani saṃsthāpya jñānaṃ śrotuṃ sthiro bhava //MU_2,12.2//

"ātmani" na tu bāhyavastuṣu | "saṃsthāpya" samyak sthāpayitvā ||MT_2,12.2||


#3 °ān[u]pā°


     vidyate tvayi sarvaiva pṛcchakasya guṇāvalī /
     vaktur guṇālī ca mayi ratnaśrīr jaladhau yathā //MU_2,12.3//

spaṣṭam ||MT_2,12.3||

     āttavān asi vairāgyaṃ vivekāt saṅgajaṃ muneḥ |
     candrakānta ivārdratvaṃ lagnacandrakarotkaraḥ ||MT_2,12.4||

"āttavān" gṛhītavān | "asi" tvam ||MT_2,12.4||

     ciram ā śaiśavād eva tavābhyāso 'sti sadguṇaiḥ /
     śuddhaḥ śuddhasya dīrghaiś ca padmasyevātisaṃtataiḥ //MU_2,12.5//

"guṇaiḥ" vairāgyādibhiḥ | tantubhiś4 "ca" | "atisaṃtataiḥ" atiśayenāvicchinnaiḥ5 ||MT_2,12.5||


#4 ta[n]tu°
#5 °āv*i*°



phalitam āha

     ataḥ śṛṇu kathāṃ vakṣye tvam evāsyā hi bhājanam /
     na hi candraṃ vinā śuddhā savikāsā kumudvatī //MU_2,12.6//

"kathāṃ" brahmoktāṃ svataḥsphuritāṃ6 vā mokṣakathāṃ | itaḥ paraṃ brahmoktam evopadeśaṃ śrīvasiṣṭhaḥ śrīrāmāya karotīti jñeyam ||MT_2,12.6||


#6 °ta[ḥ]sphurit*ā*ṃ


brahmoktāṃ mokṣakathāṃ prastauti7

     ye kecana samārambhā yāś ca kāścana dṛṣṭayaḥ /
     te ca tāś ca pade dṛṣṭe niḥśeṣaṃ yānti vai śamam //MU_2,12.7//

"pade" cinmātrākhye | "dṛṣṭe" svātmatayā anubhūte | "vai" niścaye | "śamam" śāntim ||MT_2,12.7||


#7 *brahmoktāṃ ... prastauti*


nanu etā dṛṣṭayaḥ adya tāvat kasyacic chāntiṃ gatā adya vā nety | atrāha

     yadi vijñānaviśrāntir na bhaved bhavyacetasaḥ /
     tad asyāṃ saṃsṛtau sādhuś cintāṃ soḍhuṃ saheta kaḥ //MU_2,12.8//

"bhavyacetasaḥ" sādhoḥ | "yadi vijñānaviśrāntiḥ vijñāne" vijñānasvarūpe ātmani | "viśrāntiḥ" saṃsāradṛṣṭināśadvāreṇa viśrāmaḥ | "na bhavet" | "tat" tadā | "asyāṃ" etādṛgduḥkharūpāyāṃ | "saṃsṛtau" saṃsāre | "kaḥ sādhuḥ cintāṃ" viśrāmānāsādanāvyabhicāriṇīṃ saṃsāracintāṃ "saheta" | na ko 'pīty arthaḥ | "asmadādivad"8 iti śeṣaḥ | viśrāmāsādanena tasya cintā eva nāsti yenāsau iha tiṣṭhatīti bhāvaḥ ||MT_2,12.8||


#8 asm⟨ā⟩[a]d°


nanu bhavyasya cintā kutra gacchatīty | āha

     paraprāptyā vilīyante sarvā mananavṛttayaḥ /
     kalpāntārkagaṇāsaṅgāt kulaśailaśilā ivā //MU_2,12.9//

"parasya" paramātmanaḥ "prāptyā" | "sarvāḥ mananavṛttayaḥ" manomananavyāpārāḥ cintā iti yāvat | bhavyasya "vilīyante" | atra dṛṣṭāntam āha | "kalpānte"ti ||MT_2,12.9||

     duḥsahā rāma saṃsāraviṣāveśaviṣūcikā /
     yogagāruḍamantreṇa pāvanena praśāmyati //MU_2,12.10//

"saṃsāra" eva "viṣāveśa"kṛtā "viṣūcikā" viṣūcikākhyo rogaviśeṣaḥ | sā "saṃsāraviṣāveśaviṣūcikā"9 | "gāruḍamantreṇa" hi "viṣāveśaḥ" naśyati ||MT_2,12.10||


#9 s⟨ā⟩[a]ṃ°


saḥ yogaḥ kathaṃ prāpyata ity apekṣāyāṃ gadyena kathayati

     sa ca yogaḥ sujanena10 saha śāstrārthavicārāt | paramārthajñānamayo labhyata eva ||MU_2,12.11||

"labhyata eve"tyantaṃ | ṭīkā | "saḥ" mananavṛttivilayahetuḥ "yogaḥ sujanena saha śāstrārthavicārāt labhyata eva" | na tu na labhyate | "saḥ" kathaṃbhūtaḥ | "paramārthasya" cinmātratattvasya | yat "jñānaṃ" tan"mayaḥ" | na tu prāṇarodhanādirūpaḥ ||MT_2,12.11||


#10 °n⟨a⟩[e]n⟨e⟩[a]


nanu yadi vicāreṇāpi na kiṃcit setsyati tarhi kiṃ kāryam ity / atrāha

     avaśyam iha hi vicāre kṛte sakaladuḥkhakṣayo bhavatīti mantavyam ||MU_2,12.12||

"mantavyam" ityantaṃ | spaṣṭam ||MT_2,12.12||

phalitaṃ kathayati

     nāto vicāradṛṣṭayo 'vahelayā11 draṣṭavyāḥ | vicāravaśataḥ puruṣeṇa sakalam idam ādhipañjaraṃ sarpeṇa tvacam iva paripakvāṃ parityajya vigatajvareṇa12 śītalāntaḥkaraṇena13 vinoda iva jagad akhilam ālokyate14 samyagdarśanavatā ||MU_2,12.13||

"samyagdarśanavate"tyantaṃ | ṭīkā | yataḥ paramārthatattvaṃ vicārād eva labhyate "ataḥ vicāradṛṣṭayaḥ" vicārākhyāḥ dṛṣṭayaḥ | "avahelayā" anādareṇa | "na draṣṭavyāḥ" | nanu kiṃ vicāreṇa setsyatīty | atrāha | "vicāre"ti | "vicāravaśataḥ"15 "samyagdarśanavatā"16 samyagdarśanayuktena satā "puruṣeṇa" |" akhilam" bāhyam ābhyantaraṃ ca sarvaṃ | "jagat vinoda iva" krīḍā iv"ālokyate" | tadbhāvābhāvaprayuktaharṣaśokarahitatvāt | "puruṣeṇa" kathaṃbhūtena | "sakalam idam" anubhūyamānam | "ādhipañjaram" vikalpākhyaṃ pañjaram | "sarpeṇa paripakvāṃ17 tvacam iva parityajya vigatajvareṇa" tāparahitenāta eva "śītalāntaḥkaraṇena" ||MT_2,12.13||


#11 °he⟨na⟩la°
#12 vi⟨kala⟩[gata]°
#13 °ānt(ā)aḥ°
#14 °ya[te]
#15 °ra⟨ḥ⟩va°
#16 °śa*na*va°
#17 °pakv⟨a⟩[ā]ṃ



nanv asamyagdarśanavattvasya ko doṣo yena vicārāt samyagdarśanavattvam āśrīyate ity | atrāha

     asamyagdarśanavato hi paraṃ duḥkham idaṃ | viṣamo hy atitarāṃ saṃsārarogo bhogīva daśati | asir iva cchinatti | śara iva vedhayati | rajjur iva veṣṭayati | pāvaka iva dahati | rātrir ivāndhayati | aśaṅkitaparipātitaparuṣapāṣāṇa iva vivaśīkaroti | harati18 prajñāṃ | nāśayati sthitim | pātayati mohāndhakūpe | tṛṣṇayā jarjarīkaroti | na tad asti kiṃcid duḥkhaṃ saṃsārī yan na prāpnoti ||MU_2,12.14||

"prāpnotī"tyantaṃ | ṭīkā | "param" agrakoṭiṃ yātam | nanu kena kṛtaṃ "duḥkham" asy"āsamyagdarśanavataḥ" syād ity | atrāha | "viṣama" iti | "vedhayati" tāḍayati | viśeṣeṇa kathanam aśakyaṃ jñātvā sāmānyena kathayati | "na tad" iti | "saṃsārī" saṃsārayuktaḥ | ataḥ saṃsārakṛtam eveh"āsamyagdarśanavato duḥkham" astīti bhāvaḥ ||MT_2,12.14||


#18 har(i)a°


nanu viṣayarūpo 'yaṃ saṃsāra evam eva bhavati | kim asmākaṃ karotīty | atrāha

     duranteyaṃ kila viṣayaviṣamaviṣaviṣūcikā | yadi na cikitsyate tad atitarāṃ narakanagaranikaraphalānubandhinī tat tat karoti | yatra śitāsiśatapāta utpalatāḍanam | agnidāho himāvaseko | 'ṅgavikartanaṃ candanacakrakaracanā | ghūrṇadvātāntaḥ paripeṣo 'ṅgaparimālanam | anavaratānalajvālāvicalitacāmaranārācanikaranipāto nidāghavinodanadhārāgṛhaśīkaravarṣaṇam | śiraśchedaḥ19 sukhanidrā | mūkīkaraṇaṃ pāṭavamudrā mahān upacayaḥ ||MU_2,12.15||


#19 °ra⟨c⟩[ś]che°


"mahān upacaya" ityantaṃ | ṭīkā | "durantā" nāśayitum aśakyā | "viṣayāḥ" saṃsārikāḥ bhogāḥ | te eva "viṣamaviṣaviṣūcikā" | sā "yadi na cikitsyate" | "tat" tadā | "atitarām narakanagarāṇāṃ" yaḥ "nikaraḥ" samūhaḥ | sa eva "phalaṃ" | tasya "anubandhaḥ" pravāhena pravartanaṃ | saḥ asyām astīti tādṛśī satī sā | "tat tat" tādṛśaṃ tādṛśaṃ duḥkhaṃ "karoti" | tat kim ity apekṣāyām āha | "yatre"ti | "yatra" yasmin duḥkhe sati | yadduḥkham apekṣyeti yāvat20 |" ghūrṇan" sphuran yaḥ "vātaḥ"21 | tasy"āntaḥ" madhye | "paripeṣaḥ" cūrṇībhāvaḥ | "aṅgaparimālanam" aṅgakomalatāpādakaṃ mardanaṃ bhavati | vātamadhye cūrṇībhāvād api tatkaṣṭataram iti bhāvaḥ | "anavaratāḥ" yāḥ "analajvālāḥ" | tā eva "vicalitacāmarāṇi" yasmin | tādṛśaḥ yaḥ "nārācanikaraḥ" | tasya "nipātaḥ" | "nidāghasya" arthāt "nidāgha"kṛtatāpasya | "vinodanā"rthaṃ22 dūrīkaraṇārthaṃ yāni "dhārāgṛhāṇi" | teṣāṃ ye "śīkarāḥ" | teṣāṃ "varṣaṇaṃ" bhavati | "pāṭavamudrāḥ pāṭavasya" cāturyasya | "mudrā" saṃkocaḥ | kṛśateti yāvat | "mahān upacayaḥ" vṛddhiḥ bhavati ||MT_2,12.15||


#20 °ti ⟨ta⟩ yā°
#21 °t(ā)aḥ
#22 °da*n*ā°



phalitaṃ kathayati

     tad evaṃvidhe kaṣṭaceṣṭāsahasradāruṇe saṃsāracapalayantre 'smin rāghava nāvahelā kartavyā | avaśyam idaṃ hi vicāraṇīyam ||MU_2,12.16||


"vicāraṇīyam" ityantaṃ | ṭīkā | "tat" tato hetoḥ | he "rāghava" | "evaṃvidhe" pūrvoktamahākaṭhinaduḥkhadāyini | ata eva "kaṣṭaceṣṭāsahasradāruṇe asmin" anubhūyamāne | "saṃsāra" eva "capalayantram" tasmin | "avahelā" kiṃ mamāyaṃ karotīti anādaraḥ | "na kartavyā" | punaḥ kiṃ kāryam ity | atrāh"āvaśyam" iti | paṇḍitaiḥ "avaśyam idam "ayaṃ saṃsāraḥ | "vicāraṇīyam" | kim ayam | idam iti vicāraviṣayatāṃ nayet ||MT_2,12.16||

anyat kiṃ karaṇīyam ity | atrāha

     evaṃ cāvaboddhavyam yathā kilāsti vicārāc chreyo'vāptir iti ||MU_2,12.17||


"itī"tyantaṃ | ṭīkā | puruṣeṇ"aivaṃ ca boddhavyam" niśceyam | evaṃ kathaṃ | "yathā kila" niścaye | "vicārāt śreyo'vāptiḥ" mokṣaprāptir "astī"ti ||MT_2,12.17||

nanv ayaṃ vivekaḥ kasyacid asty athavā nety | atrāha

     anyac ca raghukulendo | yadi naite mahānto munayo maharṣayaś ca viprāś ca rājānaś ca jñānakavacenāvaguṇṭhitaśarīrās tat katham aduḥkhakṣamā api duḥkhamayīṃ tamovṛttipūrvakasaṃsārakadarthanām anubhavantaḥ satatam eva muditamanasas tiṣṭhanti ||MU_2,12.18||


"tiṣṭhantī"tyantaṃ | ṭīkā | he "raghukulendo" | aham "anyac ca" | "bravīmī"ti śeṣaḥ | "yadi ete" puraḥsthāḥ23 | "mahāntaḥ munayaḥ maharṣayaś ca viprāś ca rājānaś ca jñānakavacena" vivekākhyakavacen"āvaguṇṭhitāni" valitāni | "śarīrāṇi" yeṣāṃ te | tādṛśāḥ jñānayuktā iti yāvat | "na" bhavanti | "tat" tadā | ete munyādayaḥ "aduḥkhakṣamāḥ api katham duḥkhamayīṃ" | tathā "tamovṛttipūrvikā" tamovṛttikāraṇā | yā "saṃsārakadarthanā" saṃsārakleśaḥ | tām "anubhavantaḥ" | "satatam eva" na tu abhimataprāptyā kadācid eva | "muditamanasaḥ tiṣṭhanti" | ataḥ asty evaiṣāṃ24 viveka iti bhāvaḥ ||MT_2,12.18||


#23 °ra[ḥ]°
#24 ev⟨e⟩[ai]ṣāṃ



gadyāṃśayuktena padyenātra hetuṃ kathayati

     iha hi
     vikautukā vigatavikalpaviplavā
     yathā sthitā hariharapadmajādayaḥ /
     narottamāḥ samadhigatātmadīpakās
     tathā sthitā jagati vibuddhabuddhayaḥ //MU_2,12.19//

padyāntaṃ | ṭīkā | "hi" yasmāt |" iha jagati" | "narottamāḥ" narebhyaḥ samastamanuṣyebhyaḥ teṣāṃ madhye vā "uttamāḥ" śreṣṭhāḥ | tathā "samadhigataḥ" vivekavibhavena samyag anubhūtaḥ | "ātmā" eva paramātmā eva | "dīpaḥ" yaiḥ te | tādṛśāḥ "vibuddhabuddhayaḥ" vivekayuktabuddhayaḥ pūrvoktāḥ munyādayaḥ | "tathā" tiṣṭhanti | tathā katham ity apekṣāyām āha | "vikautukā" iti | "vikautukāḥ" viṣayākāṅkṣārahitāḥ | "ādi"śabdenendrādīnāṃ grahaṇam ||MT_2,12.19||

phalitaṃ kathayati

     tathā ca
     parikṣīṇe mohe galati ca ghane 'jñānajalade
     parijñāte tattve samadhigata ātmany abhimate /
     vicāryāryaiḥ sārdhaṃ galitavapuṣor vai sadasator
     dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam //MU_2,12.20//

padyāntaṃ25 | ṭīkā | "tathā ca" sati | "vai" niścaye | "āryaiḥ" sadbhiḥ "sārdham" | "vicārya" saṃsāram ātmatattvaṃ ca vicārya | "mohe" ajñānakārye sāvadhānatve "pari"galite sati | tataḥ "ghane" nibiḍe | "ajñānajalade" ajñānam eva ca | "galati" sati | tataḥ "sadasatoḥ" sadasadbuddhiviṣayībhūtayoḥ arthayoḥ | sadasadbuddhiparigalanena "galitavapuṣoḥ" satoḥ | tataḥ "abhimate" paramopādeye | "ātmani tattve" jīvākhye tattve | "parijñāte" dehādivyatiriktatayā samyak niścite sati | na kevalaṃ parijñāte kiṃ tu "samadhigate" dehādityāgena svātmatayā samyag anubhūte sati | tataḥ "tattve" jīvādisākṣitayā sthite śuddhacinmātratattve | "dhiyā" galanonmukhayā buddhyā | "dṛṣṭe" jīvasattāpradatvena dṛṣṭe sati | "idam" kriyamāṇam | "jāgataṃ" jagatsaṃbandhi | "aṭanam" śarīrayātrānimittaṃ vyavaharaṇam | "ramaṇam" krīḍā bhavati | padārthaniṣṭabhāvābhāvakṛtaharṣaśokasparśakāritvābhāvād iti bhāvaḥ ||MT_2,12.20||


#25 °dy⟨a⟩[ā]°


anyac ca kathayāmīty āha

     anyac ca rāghava
     prasanne cittattve hṛdi savibhave valgati pare
     samābhogībhūtāsv akhilakalanādṛṣṭiṣu puraḥ /
     śamaṃ yāntīṣv antaḥkaraṇaghaṭanāsv āhitarasaṃ
     dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam //MU_2,12.21//

padyāntaṃ | ṭīkā | he "rāghavā"ham "anyac ca" bravīmi | kiṃ bravīṣīty | atrāha | "prasanne" iti | "pare" uttīrṇe | "cittattve" śuddhacinmātrākhye tattve | "prasanne" svaprakāśanaparatayā prasādonmukhe sati | ata eva tasmin pare cittattve "savibhave" śaktisahite | "hṛdi" sattvabhāvena sthite | "hṛdi valgati"26 sphurati sati | vimarśaviṣayatām āyāte satīti yāvat | tataḥ "akhilakalanādṛṣṭiṣu"27 samastajīvādikalanārūpāsu dṛṣṭiṣu | "samābhogībhūtāsu" satīṣu | vyāpakacinmātrasvarūpatāsādanena vistārarahitāsv api vistārayuktāsu saṃpannāsu satīṣu | tataḥ "antaḥkaraṇaghaṭanāsu" antaḥkaraṇaracanāsu | "āhitarasaṃ" svecchayā | "śamaṃ" cinmātrasvarūpe layaṃ | "puraḥ" agre "yāntīṣu" | tataś ca "dhiyā" galanonmukhayā buddhyā | "tattve" śuddhacinmātrākhye tattve | "dṛṣṭe" ātmatayānubhūte sati | "idaṃ jāgatam aṭanaṃ ramaṇaṃ" bhavati ||MT_2,12.21||


#26 val⟨ā⟩[ga]t*i*
#27 °ṣṭi(ra)ṣu



punar api pūrvābhiprāyeṇaivāha

     anyac ca
     rathaḥ sphāro dehas turagaracanā cendriyagatiḥ
     parispando vātād aham akalitānantaviṣamaḥ /
     paro vārvā dehī jagati viharāmīty anaghayā
     dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idaṃ //MU_2,12.22//

sargāntaślokaṃ tāvat | ṭīkā | "dehaḥ" sthūladehaḥ | "sphāraḥ" sarvatra sphuraṇaśīlaḥ | "rathaḥ" bhavati | "indriyagatiḥ" indriyaracanā "turagaracanā" bhavati | heyopādeyarūpādiprāptiparihārārthaṃ darśanādidvāreṇa deharathacālakatvāt | "parispandaḥ"28 "turagaracanā"bhūtānāṃ indriyagatīnāṃ ceṣṭā dehaṃ prati preraṇasāmarthyaṃ "vātāt" bhavati | vātena hi indriyāṇi darśanādikriyābhāñji santi dehaṃ cālayanti | "vā" pakṣāntare | "dehī" dehābhimānī jīvaḥ | "arvā" turagaḥ bhavati | paryantataḥ29 tasyaiva dehacālakatvāt30 | puraḥ dehādibhyaḥ uttīrṇaśuddhacinmātrarūpaḥ "aham jagati viharāmi" vihāraṃ karomi | "ahaṃ" kathaṃbhūtaḥ | "akalitāni" svātmatvaniścayena duḥkhadatvenāniścitāni | "anantāni viṣamāni" sukhaduḥkharūpāḥ saṃkaṭāḥ yena | tādṛśaḥ | rājā hi rathādibhyaḥ paraḥ san akalitānantanimnonnataś ca bhavati | "iti" anena niścayena | "anaghayā" svasmin baddhatvajñānādidoṣarahitayā | "dhiyā" galanonmukhayā buddhyā | "tattve" proktasvarūpe tattve | "dṛṣṭe" sati | "idam jāgatam aṭanaṃ ramaṇaṃ" bhavati | iti śivam ||MT_2,12.22||


#28 °s⟨ph⟩[p]a°
#29 °ta(bhū)taḥ
#30 deh(ā)a°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe dvādaśaḥ sargaḥ || 2,12 ||



oṃ pūrvoktāṃ dṛṣṭim anūdya tadavaṣṭaṃbhena subuddhīnāṃ vicaraṇaṃ kathayati

     etāṃ dṛṣṭim avaṣṭabhya puṣṭātmānaḥ subuddhayaḥ /
     vicaranty asamunnaddhā1 mahānto 'bhyuditā iva //MU_2,13.1//

"etāṃ" pūrvasargoktām2 | "avaṣṭabhya" satataṃ vimarṣaviṣayaṃ kṛtvā | "puṣṭātmānaḥ" | "puṣṭaḥ" atyantābhivyaktiyogyatāṃ gataḥ | "ātmā" śuddhacinmātrākhya ātmā yeṣāṃ te | tādṛśāḥ "asamunnaddhāḥ" darparahitāḥ | "abhyuditāḥ iva" prāptarājyā3 iva ||MT_2,13.1||


#1 (ā)asam°
#2 *etāṃ* pū[r]va°
#3 *prāpta*°



     na śocanti na yācante na vāñchanti śubhāśubham /
     sarvam eva ca kurvanti kurvanti na ca kiṃcana //MU_2,13.2//

"sarvam eva" pravāhāgataṃ sarvam eva | "kurvanti" kartavyam iti niścayena "kurvanti" | "kiṃcana na kurvanti" svasmin kartṛtvābhimānābhāvāt ||MT_2,13.2||

     svastham evāvatiṣṭhanti svasthaṃ kurvanti yānti ca /
     heyopādeyatāpakṣarahitāḥ svātmani sthitāḥ //MU_2,13.3//

"svastham" ity ubhayatra kriyāviśeṣaṇaṃ niścitam ity arthaḥ | "heyopādeyatāpakṣarahitāḥ" upekṣāpakṣe sthitā ity arthaḥ ||MT_2,13.3||

     āyānti ca na cāyānti vanaṃ yānti na yānti ca /
     na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4//

atra sarvatrāpi kriyākaraṇaṃ jīvanmuktatayāśritadehādidvāreṇa jñeyam | akaraṇaṃ tv aśuddhacinmātratvadvāreṇety alam ||MT_2,13.4||

     ye kecana samārambhā yāś ca kāścana dṛṣṭayaḥ /
     heyādeyadṛśo yās tāḥ kṣīyante 'dhigate pade //MU_2,13.5//

"kṣīyante" līyante | parapadarūpatayaiva4 sphuranti iti yāvat ||MT_2,13.5||


#4 °rū⟨ṣ⟩[p]a°


     parityaktasamastehaṃ mano madhuravṛttimat /
     sarvataḥ sukham abhyeti candrabimba iva sthitam //MU_2,13.6//

"madhuravṛttimat" maitrīyuktam ||MT_2,13.6||

     api nirmananārambham apy astākhilakautukam /
     ātmany eva na māty antar indāv iva rasāyanam //MU_2,13.7//

"ātmany eva na māti" na prabhavati | atyantānandamayatvād iti bhāvaḥ | "mananārambha"rahitasya "kautukarahitasya" ca ānandena sv"ātmani" amānaṃ na yuktam iti lokaprasiddhir "api"śabdābhiprāyaḥ | rasāyanam amṛtam ||MT_2,13.7||

     na karotīndrajālāni nānudhāvati vāsanām /
     bālacāpalam utsṛjya pūrṇam eva virājate //MU_2,13.8//

"indrajālāni" mantrādiprabhāvena siddhāni ākāśagamanādīni | "vāsanām nānudhāvati" api tu tato nivṛttim eva karoti | bālavat cāpalam "bālacāpalam utsṛjya" | "pūrṇam" tṛptisahitaṃ yathā bhavati | tathā "virājate" ||MT_2,13.8||

ātmatattvāvalokanasyaiva pūrvoktāsu vṛttiṣu kāraṇatvaṃ gadyena kathayati

     evaṃvidhā hi vṛttaya ātmatattvāvalokanāl labhyante | nānyatas | tasmād vicāreṇātmaivānveṣṭavya upāsanīyo jñātavyo yāvajjīvaṃ puruṣena netarad iti //MU_2,13.9//

"itī"tyantaṃ | ṭīkā | "hi" yasmāt | "evaṃvidhāḥ" pūrvoktāḥ | vṛttayaḥ vyāpārāḥ | "ātmatattvasya" paramātmasvarūpasya | yad "avalokanaṃ" | tasmād eva | "puruṣeṇa labhyante" | "nānyataḥ" | "tasmād puruṣeṇa yāvajjīvaṃ vicāreṇātmaivānveṣṭavyaḥ" | kiṃrūpo 'sāv iti vimarśanīyaḥ | tataḥ "upāsanīyaḥ" | upāsanaṃ cātra avicchinnapravāheṇānusandhānaviṣayīkaraṇam eva jñeyam | tataḥ "jñātavyaḥ" | sthūladehādivyatirekena sthūladehavat niḥsaṃśayam ātmatattvena jñātavyaḥ | "itarat" sthūladehādi | "na" jñātavyam | "iti"śabdaḥ gadyasamāptau ||MT_2,13.9||

nanv ātmāvalokanaṃ kartavyatvena tvayā pratipāditaṃ | tadavalokanaṃ kathaṃ setsyatīty | atra padyenāha

     svānubhūteḥ suśāstrasya guroś caivaikavākyatā /
     yatrābhyāsena tenātmā santatenāvalokyate //MU_2,13.10//

"svā" nijā | yā "anubhūtiḥ" | tasyāḥ | "suśāstrasya" śobhanaśāstrasya | "guroḥ" sadguroś | "ca" iti trayasya | "yatra" yasmin abhyāse | "ekavākyatā" arthāt melanaṃ syāt | "santatenā"vicchinnena | "tenābhyāsena" karaṇena | puruṣeṇa kartrā | "ātmāvalokyate" ||MT_2,13.10||

     avahelitaśāstrārthair avajñātamahājanaiḥ5 /
     kaṣṭām6 apy āpadaṃ prāpto na mūḍhaiḥ samatām iyāt //MU_2,13.11//

svasthas tu katham "iyād" ity "api"śabdābhiprāyaḥ ||MT_2,13.11||


#5 °ma⟨n⟩*h*ā°
#6 kaṣṭ⟨a⟩[ā]m



etatprasaṅgena maurkhyaṃ nindati

     na vyādhir na viṣaṃ nāpat tathā nāmāsti bhūtale /
     khedāya svaśarīrasthaṃ maurkhyam eva yathā nṛṇām //MU_2,13.12//

spaṣṭam ||MT_2,13.12||

     kiṃcitsaṃskṛtabuddhīnāṃ śravyaṃ śāstram idaṃ yathā /
     maurkhyāpahaṃ tathā śāstram anyad asti na kiṃcana //MU_2,13.13//

"kiṃcitsaṃskṛtabuddhīnām" padapadārthajñānām ity arthaḥ | "śravyam" śravaṇārham | "idaṃ" mokṣopāyākhyam | "maurkhyāpahaṃ" maurkhyam upahantīti "maurkhyāpaham" ||MT_2,13.13||

     idaṃ śravyaṃ sukhakaraṃ kathādṛṣṭāntasundaram /
     aviruddham aśeṣeṇa śāstravākyārthabandhunā //MU_2,13.14//

kathābhiḥ vakṣyamāṇāḥ dṛṣṭāntāḥ "kathādṛṣṭāntāḥ" | taiḥ "sundaram" | "śāstravākyānāṃ" yaḥ "arthaḥ" | sa eva "bandhuḥ" | tena "aviruddham" | śāstrārthānusārīty arthaḥ ||MT_2,13.14||

     āpado yā duruttārā yāś ca tucchāḥ kuyonayaḥ /
     tās tā maurkhyāt prasūyante khadirāt kaṇṭhakā iva //MU_2,13.15//

spaṣṭam ||MT_2,13.15||

     varaṃ śarāvahastasya caṇḍālāgāravīthiṣu /
     bhikṣārtham aṭanaṃ rāma na maurkhyahatajīvitam //MU_2,13.16//

"aṭanaṃ" bhramaṇam ||MT_2,13.16||

     imam ālokam āsādya mokṣopāyamayaṃ janaḥ /
     andhatām eti na punaḥ kaścin mohatamasy api //MU_2,13.17//

"ālokam" paratattvaprakāśakatvāt ālokasvarūpam ||MT_2,13.17||

     tāvan nayati saṃkocaṃ tṛṣṇā śyāmā narāmbujam /
     yāvad vivekasūryasya noditā vimalā prabhā //MU_2,13.18//

spaṣṭam ||MT_2,13.18||

     saṃsāraduḥkhamokṣārthaṃ mādṛśaiḥ saha bandhubhiḥ /
     svarūpam ātmano jñātvā guruśāstrapramāṇataḥ //MU_2,13.19//

"mādṛśaiḥ" sādhubhir ity arthaḥ | guruśāstrākhyaṃ yat "pramāṇaṃ" pramākaraṇaṃ | tasmāt "guruśāstrapramāṇataḥ" | "jñātve"ty asyānantaraṃ stheyam iti śeṣaḥ7 ||MT_2,13.19||


#7 *jñātvety ... śeṣaḥ*


     jīvanmuktāś carantīha yathā hariharādayaḥ /
     yathā brahmarṣayaś cānye tathā vihara rāghava //MU_2,13.20//

"vihara" harṣāmarṣarahitatvena krīḍāṃ kuru ||MT_2,13.20||

     anantānīha duḥkhāni sukhaṃ kṣaṇalavopamam /
     nātaḥ sukheṣu badhnīyād dṛṣṭiṃ duḥkhānubandhiṣu //MU_2,13.21//

"duḥkhānubandhiṣu" duḥkhānuviddheṣu ||MT_2,13.21||

punaḥ kiṃ kāryam ity | atrāha

     yad anantam anāyāsaṃ tat padaṃ sārasiddhaye /
     sādhanīyaṃ prayatnena puruṣeṇa vijānatā //MU_2,13.22//

"anantam" trividhaparicchedarahitam | "anāyāsaṃ" āyāsasādhyatvābhāvāt | "sārasiddhaye" paramapuruṣārthasiddhaye | "sādhanīyaṃ" svopalabdhiviṣayatāṃ neyam | "vijānatā" kiṃcinmātrajñānayuktena mūrkhasyātrānadhikaratvāt ||MT_2,13.22||

     ta eva puruṣārthasya bhājanaṃ puruṣottamāḥ /
     anuttamapadālambi mano yeṣāṃ gatajvaram //MU_2,13.23//

avidyamāna uttamaḥ yasmāt tat "anuttamam" niratiśayam iti yāvat | tādṛśaṃ yat "padam" | tat "ālambate" iti tādṛśam ||MT_2,13.23||

     saṃbhogāśanamātreṣu rājyādiṣu sukheṣu ye /
     saṃtuṣṭā duṣṭamanaso viddhi tān andhadundubhān //MU_2,13.24//

"andhadundubhān"8 andharājilān | asamyag darśitvād ity arthaḥ ||MT_2,13.24||


#8 (ṭheṣu duranteṣu) andha(taṃ)du°


     ye śaṭheṣu duranteṣu duṣkṛtārambhaśāliṣu /
     dviṣatsu mitrarūpeṣu bhaktā vai bhogabhogiṣu //MU_2,13.25//

     te yānti durgamād durgaṃ duḥkhād duḥkhaṃ bhayād bhayam /
     narakān narakaṃ mūḍhā mohamantharabuddhayaḥ //MU_2,13.26//

"mitrarūpeṣu dviṣatsu" ā mukhe sukhakāritvāt "mohamantharā" mohanirbharā | "buddhiḥ" yeṣāṃ te | tādṛśāḥ ||MT_2,13.25-26||

     parasparavināśotke śreyasyau na kadācana /
     sukhaduḥkhadaśe rāma taḍitprasarabhaṅgure //MU_2,13.27//

spaṣṭam ||MT_2,13.27||

     ye viraktā mahātmānaḥ suviviktā bhavādṛśaḥ /
     puruṣān viddhi tān vandyān bhogamokṣaikabhāginaḥ //MU_2,13.28//

"bhogabhāktvaṃ" caiṣāṃ pravāhagatam eva jñeyaṃ | na yatnasādhitam ||MT_2,13.28||

     vivekaṃ param āśritya vairāgyābhyāsayogataḥ9 /
     saṃsārasaritaṃ ghorām imām āpadam uttaret //MU_2,13.29//

"abhyāsaḥ" sacchāstrābhyāsaḥ | "āpadam" āpadrūpām ||MT_2,13.29||


#9 °ābhy*ā*sa°


     na suptavyaṃ tu saṃsāramāyāsv iha hi jānatā /
     viṣamūrcchanasaṃmohadāyinīṣu vivekinā //MU_2,13.30//

"na suptavyam" avahelā na kartavyā ||MT_2,13.30||

     saṃsāram imam āsādya yas tiṣṭhaty avahelayā /
     jvalitasya gṛhasyoccaiḥ śete tārṇasya so 'ntare //MU_2,13.31//

"tārṇasya" tṛṇanirmitasya ||MT_2,13.31||

     yat prāpya na nivartante yad āsādya na śocyate /
     tat padaṃ śemuṣīlabhyam asty evātra na saṃśayaḥ //MU_2,13.32//

"śemuṣīlabhyam eva" buddhilabhyam eva | na tu bāhyayatnalabhyam ||MT_2,13.32||

nanu yadi tat padaṃ nāsti tat kiṃ śemuṣyā labhyate ity | atrāha

     nāsti cet tad vicāreṇa doṣaḥ ko bhavatāṃ bhavet /
     asti cet tat samuttīrṇā bhaviṣyatha bhavārṇavāt //MU_2,13.33//

spaṣṭam ||MT_2,13.33||

     pravṛttiḥ puruṣasyeha mokṣopāyavicāraṇe /
     yadā bhavaty āśu tadā mokṣabhāgī sa ucyate //MU_2,13.34//

spaṣṭam ||MT_2,13.34||

     anapāyi nirāśaṅkaṃ svāsthyaṃ vigatavibhramam /
     na vinā kevalībhāvaṃ vidyate bhuvanatraye //MU_2,13.35//

"svāsthyam" svasthatā | "kevalībhāvaṃ vinā" advitīyatāṃ vinā ||MT_2,13.35||

     tatprāptāv uttamaprāptau na kleśa upayujyate /
     na mitrāṇy upakurvanti na dhanāni na bāndhavāḥ //MU_2,13.36//

"tatprāptau" kevalībhāvaprāptau | "kleśaḥ" śārīrikaḥ kleśaḥ ||MT_2,13.36||

     na hastapādacalanaṃ na deśāntarasaṃgamaḥ /
     kleśātiśayasādhyo vā na tīrthāyatanāśrayaḥ //MU_2,13.37//

asminn arthe "hastapādā"di"calanaṃ na" bhavati | "deśāntarasaṃgamaḥ" ca "na" bhavati | ayam arthaḥ "kleśātiśayasādhyaḥ na" bhavati | "tīrthāyatanāśrayaḥ"10 ca "na" bhavati ||MT_2,13.37||


#10 °y(e)a*ḥ*


     puruṣārthaikasādhyena vāsanaikārthakarmaṇā /
     kevalaṃ tan manomātrajayenāsādyate padam //MU_2,13.38//

puruṣeṇa "tat" kevalībhāvākhyaṃ "padam" | "evalam manomātrajayena āsādyate" prāpyate | "manomātrajayena" kathaṃbhūtena | "puruṣārthena" pauruṣeṇa | "ekam" kevalaṃ "sādhyena" | punaḥ kathaṃbhūtena "vāsanaikārthakarmaṇā" | "vāsanā" bhāvanā | sā eva "ekārthaḥ" | tasya "karmaṇā" | bhāvanāmātrasādhyenety arthaḥ ||MT_2,13.38||

     vivekamātrasādhyaṃ tadvicāraikāntaniścayam /
     tyajatā duḥkhajālāni nareṇa tad avāpyate //MU_2,13.39//

"tadvicāreṇa" tadviṣayeṇa vivekena | "ekaṃ" kevalaṃ | "niścayaḥ" yasya | tam | vicāraniśceyam ity arthaḥ | "tat" kevalībhāvākhyaṃ padam ||MT_2,13.39||

     sukhasevyāsanasthena tadvicāravatā svayam /
     na śocyate padaṃ prāpya na ca bhūyo 'bhijāyate //MU_2,13.40//

"tadvicāravatā" kevalībhāvavicārayuktena | tat "padaṃ" kevalībhāvākhyaṃ padam ||MT_2,13.40||

     tat samastasukhāsārasīmāntaṃ sādhavo viduḥ /
     tad anuttamaniṣṣyandaṃ param āhū rasāyanam //MU_2,13.41//

spaṣṭam ||MT_2,13.41||

     kṣayitvāt sarvabhāvānāṃ svargamānuṣyayor dvayoḥ /
     sukhaṃ nāsty eva salilaṃ mṛgatṛṣṇāsv ivaitayoḥ //MU_2,13.42//

"svargamānuṣyayoḥ" svarlokamanuṣyalokayoḥ ||MT_2,13.42||

     ato manojayaś cintyaḥ śamasaṃtoṣasādhanaḥ /
     anantaśamasaṃbhogas tasmād ānanda āpyate //MU_2,13.43//

"ataḥ" kāraṇāt | puruṣeṇa "manojayaḥ cintyaḥ" | kathaṃbhūtaḥ | "śamasaṃtoṣau sādhanaṃ" yasya | tādṛśaḥ puruṣaḥ | "tasmāt" manojayāt | "anantaśamasya saṃbhogaḥ" camatkāraḥ | śamāsvādarūpaḥ iti yāvat | "ānandaḥ āpyate" prāpyate ||MT_2,13.43||

     jīvatā gacchatā caiva bhramatā patatā tathā /
     rakṣasā dānavenāpi devena puruṣeṇa vā //MU_2,13.44//

     manaḥpraśamanodbhūtaṃ tat prāpya paramaṃ sukhaṃ /
     vikāsiśamapuṣpasya vivekoccataroḥ11 phalam //MU_2,13.45//

     vyavahārapareṇāpi kāryavṛndam acinvatā /
     bhānunevāmbarasthena nojjhyate na ca vāñchyate //MU_2,13.46//

"jīvatā gacchatā bhramatā" | atha12 "patatā" | upalakṣaṇaṃ caitat | sarvāḥ kriyāḥ13 kurvateti yāvat | "rakṣasā dānavenāpi devena puruṣeṇa vā manaḥpraśamanodbhūtaṃ" tathā "vikāsiśamapuṣpasya"14 "vivekoccataroḥ"15 phalam | tat paramaṃ sukham nirvāṇākhyaṃ sukhaṃ | "prāpyāmbarasthena bhānunā iva nojjhyate na ca vāñchyate" sūryavat upekṣām eva sarvatra kriyate ity arthaḥ | rakṣaḥprabhṛtinā kathaṃbhūtena | "vyavahārapareṇāpi kāryavṛndam" kāryasamūham | "acinvatā" nāhaṃkarteti niścayāt svakṛtatvenānanubhavatā ||MT_2,13.44-46||


#11 °o⟨ś⟩[c]ca°
#12 atha⟨ṃ⟩
#13 °yā*ḥ*
#14 °kās*i*śa°
#15 °o⟨ś⟩[c]ca°



     manaḥ praśāntam atyacchaṃ viśrāntaṃ gatavibhramam /
     anīhaṃ vigatābhīṣṭaṃ nābhivāñchati nojjhati //MU_2,13.47//

"anīham" vikalpākhyaceṣṭārahitam | "vigatābhīṣṭam" abhīṣṭam idam iti niścayarahitam | pravāhāgatam upekṣayā eva karotīti bhāvaḥ ||MT_2,13.47||

pūrvataraṃ prakṛtānāṃ16 śamādidvārapālānāṃ nirṇayaṃ prastauti

     mokṣadvāre dvārapālān imāñ śṛṇu yathākramam /
     yeṣām ekatamāsaktyā mokṣadvāre praviśyate //MU_2,13.48//

"ekatamāsaktyā"17 ekatamāsevanena ||MT_2,13.48||


#16 °tā*nāṃ*
#17 e(ai)ka°



tatrāpi prathamoddiṣṭaṃ śamaṃ nirūpayati

     duḥkhadoṣadaśā dīrghā saṃsāramarumaṇḍalī /
     jantoḥ śītalatām eti śītalena śamāmbunā //MU_2,13.49//

duḥkhadoṣarūpā daśā yasyāṃ sā "duḥkhadoṣadaśā" ||MT_2,13.49||

     śamenāsādyate śreyaḥ śamo hi paramaṃ padam /
     śamaḥ śivaṃ śamaḥ śāntiḥ śamo bhrāntinivāraṇam //MU_2,13.50//

"paramaṃ padam" cinmātrākhyam utkṛṣṭaṃ sthānam ||MT_2,13.50||

     puṃsaḥ praśamatṛptasya śītalācchatarātmanaḥ /
     śamatoṣitacittasya śatrur apy eti mitratām //MU_2,13.51//

dveṣeṇaiva hi śatruḥ śatruḥ bhavati | sa ca tasya nāstīti tasya "śatruḥ mitratām etī"ti bhāvaḥ ||MT_2,13.51||

     śamacandramasā yeṣām18 āśayaḥ samalaṃkṛtaḥ /
     kṣīrābdhīnām ivodeti teṣāṃ paramaśuddhatā //MU_2,13.52//

"paramaśuddhatā" vāsanākhyamalarāhityam ||MT_2,13.52||


#18 °ṣā⟨ṃ⟩m


     hṛtkuśeśayakośeṣu yeṣāṃ śamakuśeśayam19 /
     satāṃ vikasitaṃ20 te hi dvihṛtpadmāḥ samā hareḥ //MU_2,13.53//

"harer dvihṛtpadmatvaṃ" nābhisthasya padmasya sthitatvāj jñeyam ||MT_2,13.53||


#19 °ku⟨l⟩[ś]eśa°
#20 °k(ā)asi°



     śamaśrīḥ śobhate yeṣāṃ mukhendāv akalaṅkite /
     te 'mī kulendavo vandyāḥ saundaryavijitendavaḥ //MU_2,13.54//

"akalaṅkitatvam" evātra indujaye hetuḥ ||MT_2,13.54||

     trailokyodaravartinyo nānandāya tathā śriyaḥ /
     sāmrājyasaṃpatpratimā yathā śamavibhūtayaḥ //MU_2,13.55//

spaṣṭam ||MT_2,13.55||

     yāni duḥkhāni yās tṛṣṇā duḥsahā ye durādhayaḥ /
     tat sarvaṃ śāntacetassu tamo 'rkeṣv iva naśyati //MU_2,13.56//

spaṣṭam ||MT_2,13.56||

     mano hi sarvabhūtānāṃ prasādam anugacchati /
     na tathendau yathā śānte jane janitakautukam //MU_2,13.57//

"prasādam" prasannatām ||MT_2,13.57||

     śamaśālini sauhārdavati sarveṣu jantuṣu /
     sujane paramaṃ tattvaṃ svayam eva prasīdati //MU_2,13.58//

"paramaṃ tattvam" paramātmatattvaṃ21 | "svayam evā"yatnam eva | "prasīdati" svarūpadarśanākhyaṃ prasādaṃ karotīty arthaḥ ||MT_2,13.58||


#21 °tva[ṃ]


     mātarīva paraṃ yānti viṣamāṇi mṛdūni ca /
     viśvāsam iha bhūtāni sarvāṇi śamaśālini //MU_2,13.59//

"viṣamāṇi" hiṃsāni22 | "mṛdūni" komalāni ||MT_2,13.59||


#22 °sā⟨ṇ⟩[n]i


     na rasāyanapānena na lakṣmyāliṅganena ca /
     tathā sukham avāpnoti śamenāntar yathā janaḥ //MU_2,13.60//

"antaḥ" manasi ||MT_2,13.60||

     sarvādhivyādhivalitaṃ23 krāntaṃ tṛṣṇāvaratrayā /
     manaḥ śamāmṛtāsekaiḥ24 samāśvāsaya rāghava //MU_2,13.61//

"samāśvāsaya" śītalaya ||MT_2,13.61||


#23 °vyā⟨l⟩[dh]i°
#24 °kai[ḥ]



     yat karoṣi yad aśnāsi śamaśītalayā dhiyā /
     tat te 'tisvadate svādu netarat tāntamānasam //MU_2,13.62//25

"svadate" rocate | camatkāraṃ karotīti yāvat | "tāntam" mlāniyuktaṃ kṛtaṃ | "mānasaṃ" yena tat ||MT_2,13.62||


#25 Bhagavadgītā 9.27a (Raghavan 1939b).


     śamāmṛtarasāsnātaṃ26 mano yām eti nirvṛtim /
     chinnāny api tayāṅgāni manye rohanti rāghava //MU_2,13.63//

"śamāmṛtarasāsnātaṃ manaḥ yāṃ nirvṛtiṃ eti" | he "rāghavā"haṃ "manye" | "tayā" nirvṛtyā | "chinnāny api aṅgāni rohanti" ||MT_2,13.63||


#26 °ras⟨a⟩[ā]snā°


     na piśācā na rakṣāṃsi na daityā na ca śatravaḥ /
     na ca vyāghrabhujaṅgādyā dviṣanti śamaśālinam //MU_2,13.64//

spaṣṭam ||MT_2,13.64||

     susaṃnaddhasamastāṅgaṃ praśamāmṛtavarmaṇā /
     vedhayanti na duḥkhāni śarā vajraśilāṃ iva //MU_2,13.65//

"vedhayanti" tāḍayanti ||MT_2,13.65||

     na tathā rājate rājā mānyāntaḥpurasaṃsthitaḥ /
     samayā svasthayā vṛttyā yathopaśamaśobhitaḥ //MU_2,13.66//

"vṛttyā" vyāpāreṇa27 ||MT_2,13.66||


#27 vy*ā*pā°


     prāṇāt priyataraṃ dṛṣṭvā tuṣṭim eti na tāṃ janaḥ /
     yām āyāti janaṃ śāntam28 avalokya samāśayam //MU_2,13.67//

"samāśayam" samacetasam ||MT_2,13.67||


#28 °ta⟨ṃ⟩m


     samayā śamaśālinyā vṛttyā yaḥ sādhu vartate /
     abhinanditayā loke jīvatīha sa netaraḥ //MU_2,13.68//

"vartate" tiṣṭhati | "itaraḥ" aśāntaḥ ||MT_2,13.68||

     anuddhatamanāḥ śāntaḥ sādhu karma karoti yat /
     tat sarvam abhinandanti tasyemā bhūtajātayaḥ //MU_2,13.69//

"abhinandanti" stuvanti ||MT_2,13.69||

śāntasvarūpanirṇayadvāreṇa śamasvarūpaṃ niścinoti

     śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham /
     na hṛṣyati glāyati yaḥ sa śānta iti kathyate //MU_2,13.70//

upekṣā eva śāntir iti bhāvaḥ ||MT_2,13.70||

     yaḥ samaḥ sarvabhāveṣu nābhivāñchati nojjhati /
     jitvendriyāṇi yatnena sa śānta iti kathyate //MU_2,13.71//

spaṣṭam ||MT_2,13.71||

     tuṣārakarabimbācchaṃ mano yasya nirākulam /
     maraṇotsavayuddheṣu sa śānta iti kathyate //MU_2,13.72//

spaṣṭam ||MT_2,13.72||

     sthito 'pi na sthita iva na hṛṣyati na kupyati /
     yaḥ suṣuptamanāḥ svasthaḥ sa śānta iti kathyate //MU_2,13.73//

"suṣuptamanāḥ" harṣāmarṣānusandhānarahitaḥ29 ||MT_2,13.73||


#29 °marṣ⟨a⟩[ā]nu°


     amṛtasyandasubhagā yasya sarvajanaṃ prati /
     dṛṣṭiḥ prasarati prītā sa śānta iti kathyate //MU_2,13.74//

spaṣṭam ||MT_2,13.74||

     spaṣṭāvadātayā buddhyā yathaivāntas tathā bahiḥ /
     dṛśyante yasya kāryāṇi sa śānta iti kathyate //MU_2,13.75//

kapaṭarāhityād iti bhāvaḥ ||MT_2,13.75||

     apy āpatsu durantāsu kalpānteṣu dahatsv api /
     tucchehaṃ na mano yasya sa śānta iti kathyate //MU_2,13.76//

"tuccheham" tucchopāyaparam ||MT_2,13.76||

     yo 'ntaḥ śītalatāṃ yāto30 yo bhāveṣu na majjati /
     vyavahārī na saṃmūḍhaḥ sa śānta iti kathyate //MU_2,13.77//

"na majjati" rāgodrekeṇāsakto na bhavati | "vyavahārī" vyavahārakārī | "na saṃmūḍhaḥ" na vyavahārarahitaḥ | vyavahārarahitasya hi amajjanaṃ vyavahārābhāvakṛtam eva na śāntikṛtam ||MT_2,13.77||


#30 yā(ṃ)to


     ākāśasadṛśī yasya nityaṃ svavyavahāriṇaḥ /
     kalaṅkam eti na matiḥ sa śānta iti kathyate //MU_2,13.78//

"svaḥ" nijaḥ | "vyavahāraḥ" asyāstīti tādṛśasya ||MT_2,13.78||

     tapasviṣu bahujñeṣu yājakeṣu nṛpeṣu ca /
     balavatsu guṇāḍhyeṣu śamavān eva rājate //MU_2,13.79//

spaṣṭam ||MT_2,13.79||

     śamasaṃsaktamanasāṃ mahatāṃ guṇaśālinām /
     udeti nirvṛtiś cittāj jyotsneva himarociṣaḥ //MU_2,13.80//

spaṣṭam ||MT_2,13.80||

     sīmānto guṇapūgānāṃ pauruṣaikāntabhūṣaṇam /
     saṃkaṭeṣv abhayasthānaṃ śamaḥ śrīmān virājate //MU_2,13.81//

spaṣṭam ||MT_2,13.81||

sargāntaślokena śamanirūpaṇaṃ samāpayati

          śamam amṛtam ahāryam āryajuṣṭaṃ
          param avalambya padaṃ paraṃ prayātāḥ /
          raghutanaya yathā mahānubhāvāḥ
          kramam anupālaya siddhaye tam eva //MU_2,13.82//

he "raghutanaya" | "mahānubhāvāḥ" puruṣāḥ | "amṛtam" amṛtarūpam | "ahāryam" anāśyam "āryajuṣṭam" |" śamaṃ" pūrvoktasvarūpaṃ śamaṃ "avalambya" | "paraṃ" padaṃ paracitsvarūpam utkṛṣṭaṃ sthānaṃ | yathā "prayātāḥ" | tvam "tam" tathāvidham | "kramam siddhaye anupālaya" | iti śivam ||MT_2,13.82||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe trayodaśaḥ sargaḥ || 2,13 ||



oṃ vivekanirṇayaṃ prastauti

     śāstrāvabodhāmalayā dhiyā paramapūtayā | /
     kartavyaḥ kāraṇajñena vicāro 'niśam ātmanaḥ //MU_2,14.1//

"
kāraṇajñena" kiṃ | kena saṃpadyate iti jānatā puruṣeṇa | "dhiyā ātmanaḥ vicāraḥ aniśam kartavyaḥ" ||MT_2,14.1||

nanu vicāreṇa kiṃ setsyati ity | atrāha

     vicārāt tīkṣṇatām etya dhīḥ paśyati paraṃ padam /
     dīrghasaṃsārarogasya vicāro hi mahauṣadham //MU_2,14.2//

"param padam" śuddhacinmātrākhyaṃ mahāsthānam ||MT_2,14.2||

     āpadvanam anantehāparipallavitākṛti1 /
     vicārakrakacacchinnaṃ naiva bhūyaḥ prarohati //MU_2,14.3//

"anantāḥ" yāḥ "īhāḥ" ceṣṭāḥ | tābhiḥ2 "paripallavitā" puṣṭībhūtā | "ākṛtiḥ" yasya tat ||MT_2,14.3||


#1 °ti(ḥ)
#2 ⟨n⟩[t]ā°



     moheṣu bandhunāśeṣu saṃkaṭeṣu bhrameṣu ca /
     sarveṣv eva mahāprājña vicāro hi satāṃ gatiḥ //MU_2,14.4//

"gatiḥ" śaraṇam ||MT_2,14.4||

     na vicāraṃ vinā kaścid upāyo 'sti vipacchame /
     vicārād aśubhaṃ tyaktvā śubham āyāti dhīḥ satām //MU_2,14.5//

spaṣṭam ||MT_2,14.5||

     balaṃ buddhiś ca tejaś ca pratipattiḥ kriyāphalam /
     phalanty etāni sarvāṇi vicāreṇaiva dhīmataḥ //MU_2,14.6//

"pratipattiḥ" jñānam | avivekena tu kṛtāni "etāni" anartham3 evotpādayantīti bhāvaḥ ||MT_2,14.6||


#3 ⟨ā⟩[a]n°


     yuktāyuktamahādīpam abhivāñchitasādhakam /
     sphāraṃ vicāram āśritya saṃsārajaladhiṃ taret //MU_2,14.7//

"yuktāyuktamahādīpaṃ" idaṃ yuktaṃ idaṃ tv ayuktam iti prakāśakam ity arthaḥ | "sphāraṃ" vistīrṇam ||MT_2,14.7||

     ālūnahṛdayāmbhojaṃ mahāmohamataṅgajam /
     vidārayati śuddhātmā vicārodārakesarī //MU_2,14.8//

"vidārayati" vināśayati ||MT_2,14.8||

     mūḍhāḥ kālavaśeneha yad gatāḥ paramaṃ padam /
     tad vicārapradīpasya vijṛmbhitam anuttamam //MU_2,14.9//

"kālena" hi "mūḍhā" api śuddhacinmātrākhyaṃ "paramaṃ padaṃ" prāpnuvanti | "vijṛmbhitam" vilasitam | "anuttamam" niratiśayam ||MT_2,14.9||

     rājyāni saṃpadaḥ sphāro bhogo mokṣaś ca śāśvataḥ /
     vicārakalpavṛkṣasya phalāny etāni rāghava4 //MU_2,14.10//

spaṣṭam ||MT_2,14.10||


#4 °va(ḥ)


     yā vivekavilāsinyo matayo mahatām iha /
     na tā vipadi majjanti tumbakānīva vāriṇi //MU_2,14.11//

vivekavilāsaḥ āsām astīti "vivekavilāsinyaḥ" ||MT_2,14.11||

     vicārodayahāriṇyā dhiyā vyavaharanti ye /
     phalānām atyudārāṇāṃ bhājanaṃ hi bhavanti te //MU_2,14.12//

"vicārodayena hāriṇyā" manoharayā ||MT_2,14.12||

     mūrkhahṛtkānanasthānām āśāprasararodhinām /
     avicārakarañjānāṃ mañjaryo5 duḥkharītayaḥ //MU_2,14.13//

"āśā" mokṣāśā | tasyāḥ yaḥ "prasaraḥ" | taṃ rundhantīti tādṛśānām dik"prasararodhināṃ" ca | "karañjānāṃ" kaṇṭakavṛkṣāṇām | "duḥkharītayaḥ" duḥkharacanāḥ ||MT_2,14.13||


#5 ma[ñ]ja°


     kajjalakṣodamalinā madirāmodadhāriṇī /
     avicāramayī nidrā yātu te rāghava kṣayam //MU_2,14.14//

"kajjalakṣodena" mantrasaṃskṛtena | "kajjalakṣodena malinā" ghanā | kajjalakṣodavat "malinā" cātyantakāluṣyāt | "madirā modaṃ dhārayatī"ti tādṛśī | madirāmodenāpi "nidrā" ghanībhavati | "avicāramayī" avicārasvarūpā tām eva "kṣayaṃ" nayeti bhāvaḥ ||MT_2,14.14||

     mahāpady api dīrgheṣu sadvicāraparo naraḥ /
     na nimajjati moheṣu tejorāśis6 tamassv iva //MU_2,14.15//

"moheṣu" kiṃ karomīty evaṃrūpeṣu ||MT_2,14.15||


#6 °śi⟨*ḥ*⟩[s]


     mānase sarasi svacche vicārakamalotkaraḥ /
     nūnaṃ vikasito yasya himavān iva bhāti saḥ //MU_2,14.16//

"mānase sarasi" hṛdayākhye sarasi mānasākhye sarasīti ca ||MT_2,14.16||

     vicāravikalā yasya matir māndyam upeyuṣaḥ /
     tasyodety aśaniś candrān mudhā7 yakṣaḥ śiśor iva //MU_2,14.17//

"vicāravikalā" vicārarahitā | "māndyaṃ" jāḍyaṃ | "candrāt" citsūryapratibimbarūpatvena candratulyāt saṃsārāt | "aśaniḥ"8 bhāvābhāvakṛtaharṣāmarṣarūpaṃ vajram āścaryaṃ ca candrād aśaner utpādaḥ ||MT_2,14.17||


#7 ⟨s⟩[m]u°
#8 °ni*ḥ*



     duḥkhaṣaṇḍakavalmīkaṃ vipannavalatāmadhuḥ /
     rāma dūre parityājyo nirviveko narādhamaḥ //MU_2,14.18//

"narādhamaḥ" kiṃ | "duḥkhaḥ ṣaṇḍakānāṃ valmīkam" | valmīke hi kaṇṭakaṣaṇḍakāni bhavanti | punaḥ kaḥ | "vipad" eva "navalatā" | tasyāḥ "madhuḥ" vasantaḥ ||MT_2,14.18||

     ye kecana durārambhā durācārā durādhayaḥ /
     avicāreṇa te bhānti vetālās tamasā yathā //MU_2,14.19//

"durārambhāḥ" kutsitāḥ kāryārambhāḥ ||MT_2,14.19||

     avicāriṇam ekāntajaraddrumasadharmakam /
     akṣamaṃ sādhukāryeṣu dūre kuru raghūdvaha //MU_2,14.20//

"ekānte" janarahite9 deśe | sthitaḥ "jaraddrumaḥ" | tasya "sadharmakam" sadṛśam | "sādhukāryeṣu" cittanirodhādiṣu | phaladānena paropakārarūpeṣu ca śubhakāryeṣu ||MT_2,14.20||


#9 ja⟨ṃ⟩na°


     viviktaṃ hi mano jantor āśāvaivaśyavarjitam /
     parāṃ nirvṛtim abhyeti pūrṇaś candra ivātmani //MU_2,14.21//

"viviktam" vivekayuktam | "āśāvaivaśyavarjitam" iti viśeṣaṇadvāreṇa hetuḥ | āśāvaivaśyasyaiva nirvṛtirodhakatvāt ||MT_2,14.21||

     vivekitoditā dehaṃ sarvaṃ śītalayaty alam /
     alaṃkaroti cātyantaṃ jyotsneva bhuvanam navā //MU_2,14.22//

"navā" śaratkālīnā ||MT_2,14.22||

     paramārthapatākāyā dhiyo dhavalacāmaram /
     vicāro rājate janto rajanyām iva candramāḥ //MU_2,14.23//

"paramārthasya" śuddhacinmātratattvākhyaparamārthasya | "patākāyāḥ" pradarśakatvasāmānyena cihṇabhūtapatākārūpāyāḥ "dhiyaḥ"10 | "dhavalacāmaram" śobhādāyakatvena dhavalacāmararūpam ||MT_2,14.23||


#10 °y(ā)aḥ


     vicāracāravo bhāvā bhāsayanto diśo daśa /
     bhānti bhāskaravad bhagnabhūyobhavabhayāmayāḥ //MU_2,14.24//

"bhāvāḥ" manuṣyādirūpāḥ padārthāḥ | "bhāvāḥ" kathaṃbhūtāḥ | "bhagnāḥ bhūyāṃsi bhavabhayāni" ev"āmayāḥ" yaiḥ te | "bhāskaro" 'pi "daśa diśaḥ" bhāsayati ||MT_2,14.24||

     bālasya svamanomohakalpitaḥ prāṇahārakaḥ /
     rātrau tamasi vetālo vicāreṇa vilīyate //MU_2,14.25//

spaṣṭam ||MT_2,14.25||

     sarva eva jagadbhāvā avicāreṇa11 cāravaḥ /
     avidyamānasadbhāvā12 vicāraviśarāravaḥ //MU_2,14.26//

"sarva eva jagadbhāvāḥ" jagatpadārthāḥ | "avicāreṇa" vicārarāhityena | "cāravaḥ" bhavanti | kathaṃbhūtāḥ | "avidyamānasadbhāvāḥ" | ata eva ca "vicāraviśarāravaś" ca vicārāsahatvāt ||MT_2,14.26||


#11 °r⟨a⟩[e]ṇa
#12 °v⟨a⟩[ā]



     puṃso nijamanomohakalpito 'nalpaduḥkhadaḥ /
     saṃsāraciravetālo vicāreṇa vilīyate //MU_2,14.27//

spaṣṭam ||MT_2,14.27||

     samasvacchaṃ nirābādham anantamananāśrayam /
     viddhīmaṃ kevalībhāvaṃ vicāro 'grataroḥ phalam //MU_2,14.28//

samaṃ ca tat svacchaṃ "samasvacchaṃ" | "nirābādham" kenāpi pramāṇena bādhayitum aśakyam | "anantasyā"paricchinnasya svātmatattvasya | yat "mananam" parāmarśaḥ | tasy"āśrayam" lakṣaṇayā sādhakam ||MT_2,14.28||

     acalasthitinodāraprakaṭābhogatejasā /
     tena niṣkāmatodeti śītatevoditendunā //MU_2,14.29//

"udāraprakaṭābhogaṃ" udbhaṭaprakaṭavistāraṃ | "tejaḥ" yasya | tādṛśena | "niṣkāmatā" kāmanārāhityam | "uditaś" cāsāv "induḥ" | tena ||MT_2,14.29||

nanu niṣkāmatayā kiṃ setsyatīty | atrāha

     cintājvaramahauṣadhyā sādhuś cittaniṣaṇṇayā /
     tayottamatvapradayā nābhivāñchati nojjhati //MU_2,14.30//

"tayā" niṣkāmatayā | "nābhivāñchati nojjhati" sarvatropekṣām eva bhajate ity arthaḥ ||MT_2,14.30||

punaḥ kiṃ karotīty | atrāha

     tatsadālambanaṃ cetaḥ sphāram ābhāsam āgatam /
     nāstam eti na codeti kham ivātitatāntaram //MU_2,14.31//

sā niṣkāmatā "sadā ālambanam" āśrayo yasya | tat "tatsadālambanam" | tathā "sphāraṃ" sphuraṇaśīlaṃ | "ābhāsam āgatam" vivekayuktaṃ jātam ity arthaḥ ||MT_2,14.31||

     na jahāti na cādatte nottāmyati na śāmyati /
     kevalaṃ sākṣivat paśyañ13 jagad ātmani tiṣṭhati //MU_2,14.32//

"nottāmyati" na kṣubhyati ||MT_2,14.32||


#13 °śya⟨ṃ⟩[ñ]


     na ca śāmyati nāpy antar nāpi bāhye 'vatiṣṭhati /
     na ca naiṣkarmyam ādatte na ca karmāṇi majjati //MU_2,14.33//

sarvatropekṣayaiva vartate iti bhāvaḥ ||MT_2,14.33||

     upekṣate gataṃ vastu saṃprāptam anuvartate /
     na kṣubdho nāti cākṣubdho bhāti pūrṇa ivārṇavaḥ //MU_2,14.34//

"anuvartate" niranusandhānam pravartate | "ati" atiśayena ||MT_2,14.34||

     evaṃrūpeṇa manasā mahātmāno mahāśayāḥ /
     jīvanmuktā jagaty asmin viharanti hi yoginaḥ //MU_2,14.35//

spaṣṭam ||MT_2,14.35||

     uṣitvā suciraṃ kālaṃ dhīrās te yāvadīpsitam /
     tanum ante parityajya yānti kevalatāṃ tatām //MU_2,14.36//

"kevalatām" videhamuktatām | "yāvadīpsitam" ity anena sarvam eva bhagavatkṛtam teṣām īpsitam evāstīti sūcitam ||MT_2,14.36||

     ko 'haṃ kasya ca saṃsāra ity āpady api dhīmatā /
     cintanīyaṃ prayatnena sapratīkāram ātmanā //MU_2,14.37//

kim uta vaktavyaṃ saṃpadīty "api"śabdābhiprāyaḥ | "sapratīkāram" pratīkārasahitam | na tu cintanamātreṇaiva | pratīkāraś cātra bhogatyāga eva jñeyaḥ ||MT_2,14.37||

     kāryasaṃkaṭasandehaṃ rājā jānāti rāghava /
     niṣphalaṃ saphalaṃ vāpi vicāreṇaiva nānyathā //MU_2,14.38//

bahir api vicārasyaiva sāmrājyam iti bhāvaḥ ||MT_2,14.38||

     vedavedāntasiddhāntasthitayaḥ sthitikāraṇam /
     nirṇīyante vicāreṇa dīpeneva bhuvo niśi //MU_2,14.39//

vedavedāntarūpāḥ sthitayaḥ maryādāḥ "vedavedāntasthitayaḥ"14 | "sthitikāraṇam" saṃsāramaryādākāraṇabhūtāḥ ||MT_2,14.39||


#14 °sthitayaḥ (sthitayaḥ)


     anaṣṭam andhakāreṣu bahutejassv ajihmitam /
     paśyaty api vyavahitaṃ vicāraś cārulocanam //MU_2,14.40//

"ajihmitam" tejo'bhimukhe hi cakṣuṣi pratīghātena jihmitatvaṃ parivartitatvaṃ bhavati | tac cātra nāstīty arthaḥ ||MT_2,14.40||

     vivekāndho hi jātyandhaḥ śocyaḥ sarvasya durmatiḥ /
     divyacakṣur vivekātmā jayaty akhilavastuṣu //MU_2,14.41//

"sarvasya śocyaḥ" sarvaiḥ śocanīya ity arthaḥ | "vivekaḥ ātmā" pradhānaṃ yasya saḥ "vivekātmā" vivekānvita ity arthaḥ | "jayati" sarvotkarṣeṇa vartate ity arthaḥ ||MT_2,14.41||

     paramātmamayī pālyā mahānandaikasādhanī /
     kṣaṇam ekaṃ parityājyā na vicāracamatkṛtiḥ //MU_2,14.42//

"pālyā" rakṣaṇīyā ||MT_2,14.42||

     vicāracāruḥ puruṣo mahatām api rocate /
     paripakvaṃ camatkāri sahakāraphalaṃ yathā //MU_2,14.43//

spaṣṭam ||MT_2,14.43||

     vicārakāntamatayo nānekeṣu punaḥ punaḥ /
     luṭhanti duḥkhaśvabhreṣu jñātordhvagatayo narāḥ //MU_2,14.44//

"jñātāḥ" adhigatā | "ūrdhve" uttīrṇe cinmātre | "gatiḥ" yaite ||MT_2,14.44||

     na virauti tathā rogī nānarthaśatajarjaraḥ /
     avicāravinaṣṭātmā yathājñaḥ pariroditi //MU_2,14.45//

"nānarthaśatajarjara" ity atra "ca"śabdo 'dhyāhāryaḥ | "avicāreṇā"vivekena "vinaṣṭaḥ" vismṛtaḥ | "ātmā" pāramārthikaṃ svarūpaṃ yasya | tādṛśaḥ ||MT_2,14.45||

     varaṃ kardamakīṭatvaṃ śvabhrakaṇṭakatā varam /
     varam andhaguhāhitvaṃ na narasyāvicāritā //MU_2,14.46//

spaṣṭam ||MT_2,14.46||

     sarvānarthanijāvāsaṃ sarvasādhutiraskṛtam /
     sarvadauḥsthityasīmāntam avicāraṃ parityajet //MU_2,14.47//

"sarve" ye "anarthāḥ" | teṣāṃ "nijaḥ" svakīyaḥ | "āvāsaḥ" sarvānarthaśrayam ity arthaḥ ||MT_2,14.47||

     nityaṃ vicārayuktena bhavitavyaṃ mahātmanā /
     bhavāndhakūpe patatāṃ vicāro hy avalambanam //MU_2,14.48//

"hi" yasmādarthe | "avalambanam" ādhāraḥ ||MT_2,14.48||

     svayam evātmanātmānam avaṣṭabhya vicārataḥ /
     saṃsāramohajaladhes tārayet svamanomṛgam //MU_2,14.49//

"ātmanā" manasā | "ātmānaṃ" paramātmānam | "avaṣṭabhya" bhāvanayā gṛhītvā ||MT_2,14.49||

vicārasya svarūpaṃ kathayati

     ko 'haṃ katham ayaṃ doṣaḥ saṃsārākhya upāgataḥ /
     nyāyeneti parāmarśo vicāra iti kathyate //MU_2,14.50//

"nyāyena" yuktyā | "parāmarśaḥ" santatabhāvanam ||MT_2,14.50||

     andhāndhamohamukharaṃ ciraṃ duḥkhāya kevalam /
     kṛtaṃ śilāyā hṛdayaṃ durmateś cāvicāriṇaḥ //MU_2,14.51//

atiṣayenāndham "andhāndham"15 | tādṛśaṃ ca tat "mohamukharaṃ" ca | jāḍyena viparyāsayuktam ity arthaḥ | "duḥkhāya" svasya parasya ceti jñeyam ||MT_2,14.51||


#15 °ā[n]dham


     bhāvābhāvagrahotsargadṛśām iha hi rāghava /
     na vicārād ṛte tattvaṃ jñāyate16 sādhu kiṃcana //MU_2,14.52//

"grahaḥ" grahaṇaṃ | "utsargaḥ" tyāgaḥ ||MT_2,14.52||


#16 jñ*ā*(ttvād viśraṃ)yate


     vicārāj jñāyate tattvaṃ tattvād viśrāntir ātmani /
     tato manasi śāntatvaṃ sarvaduḥkhaparikṣayaḥ //MU_2,14.53//

"tattvam" cinmātrākhyaṃ paramaṃ tattvam | "ātmani" śuddhacinmātrarūpe ātmani | "śāntatvasya" svarūpaṃ kathayati | "sarve"ti | "sarvaduḥkhakṣayasyai"va śāntirūpatvāt ||MT_2,14.53||

sargāntaślokena vicāranirūpaṇaṃ samāpayati

          saphalatā phalate bhuvi karmaṇāṃ
          prakaṭatāṃ kila gacchata17 uttamāt /
          sphuṭavicāradṛśaiva vicāritā
          śamavate bhavate 'pi virocatām //MU_2,14.54//

"kila" niścaye | "bhuvi karmaṇāṃ saphalatā phalate" | "sphuṭavicāradṛśaiva" "sphuṭā" yā "vicāradṛk" | tayaiva | "uttamāt" viśeṣataḥ | "prakaṭatāṃ" "gacchataḥ" vivekasyaiva sarvaprakaṭane śaktatvāt | ataḥ iyaṃ "vicāritā"18 "śamavate bhavate 'pi virocatām" | iti śivam ||MT_2,14.54||


#17 °t⟨i⟩[a]
#18 °t⟨aḥ⟩[ā]



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe caturdaśaḥ sargaḥ || 2,14 ||



oṃ evaṃ vicārasvarūpaṃ nirṇīya tṛtīyasya saṃtoṣasya svarūpaṃ kathayati

     saṃtoṣo 'pi paraṃ śreyaḥ saṃtoṣaḥ sukham ucyate /
     saṃtuṣṭaḥ param abhyeti viśrāmam arisūdana //MU_2,15.1//

"saṃtuṣṭaḥ" saṃtoṣayuktaḥ puruṣaḥ ||MT_2,15.1||

     saṃtoṣaiśvaryasukhināṃ ciraviśrāntacetasām /
     sāmrājyam api sādhūnāṃ jarattṛṇalavāyate //MU_2,15.2//

spaṣṭam ||MT_2,15.2||

     saṃtoṣaśālinī buddhī rāma saṃsāravṛttiṣu /
     viṣamāsv apy anudvignā na kadācana dūyate //MU_2,15.3//

"na dūyate" saṃtapyate saṃtuṣṭavān ||MT_2,15.3||

     saṃtoṣāmṛtapānena ye parāṃ tṛptim āgatāḥ /
     bhogaśrīr atulā teṣām eṣā prativiṣāyate //MU_2,15.4//

prativiṣā ivācarate "prativiṣāyate" | prativiṣā tiktadravyaviśeṣaḥ ||MT_2,15.4||

     na tathā tarpayanty etāḥ pīyūṣarasavīcayaḥ /
     yathā hi madhurāsvādaḥ saṃtoṣo doṣanāśanaḥ //MU_2,15.5//

spaṣṭam ||MT_2,15.5||

saṃtuṣṭasvarūpakathanadvāreṇa saṃtoṣasvarūpaṃ kathayati

     aprāptavāñchām utsṛjya saṃprāpte samatāṃ gataḥ /
     adṛṣṭakhedākhedo 'ntaḥ sa saṃtuṣṭa ihocyate //MU_2,15.6//

"saṃprāpte" pravāhāgate ||MT_2,15.6||

     ātmanātmani saṃtoṣaṃ yāvad yāti na mānasam /
     udbhavanty āpadas tāval latā iva manovanāt //MU_2,15.7//

"ātmanā" svena | na tu bhogādinā ||MT_2,15.7||

     saṃtoṣaśītalaṃ cetaḥ śuddhavijñānadṛṣṭibhiḥ /
     bhṛśaṃ vikāsam āyāti sūryāṃśubhir ivāmbujam //MU_2,15.8//

saṃtuṣṭasyaiva jñāne adhikāra iti bhāvaḥ ||MT_2,15.8||

     āśāvaivaśyavivaśe1 citte saṃtoṣavarjite /
     mlāne vaktram ivādarśe na jñānaṃ pratibimbati //MU_2,15.9//

"pratibimbati" lagati ||MT_2,15.9||


#1 āśāv⟨e⟩[ai]v⟨e⟩[a]śya°


     ajñānaghanayāminyā saṃkocaṃ na narāmbujam /
     yāty asāv udito yasya nityaṃ saṃtoṣabhāskaraḥ //MU_2,15.10//

tat "narāmbujam ajñānaghanayāminyā saṃkocaṃ na yāti" | tat kim | "yasyāsau saṃtoṣabhāskaraḥ nityam udito" bhavati ||MT_2,15.10||

     akiṃcano 'py asau jantuḥ sāmrājyasukham aśnute /
     ādhivyādhivinirmuktaṃ saṃtuṣṭaṃ yasya mānasam //MU_2,15.11//

spaṣṭam ||MT_2,15.11||

     nābhivāñchaty asaṃprāptaṃ prāptaṃ bhuṅkte yathākramam /
     yaḥ sasomyaḥ sadācāraḥ saṃtuṣṭa iti kathyate //MU_2,15.12//

spaṣṭam ||MT_2,15.12||

     saṃtoṣaparitṛptasya mahataḥ pūrṇacetasaḥ /
     kṣīrābdher iva śuddhasya mukhe lakṣmīr virājate //MU_2,15.13//

spaṣṭam ||MT_2,15.13||

     pūrṇatām alam āśritya svātmany evātmanā svayam /
     pauruṣeṇa prayatnena tṛṣṇāṃ sarvatra varjayet //MU_2,15.14//

"pūrṇatāṃ" tṛptatām | "ātmanā eva" | na tu bhogair ity arthaḥ ||MT_2,15.14||

     saṃtoṣāmṛtapūrṇasya svāntaḥ śītalatā svayam /
     sthairyam āyāty ariktasya śītāṃśor iva śāśvatam //MU_2,15.15//

"svāntaḥ" svamanasi | "ariktasya" pūrṇasya ||MT_2,15.15||

     saṃtoṣapuṣṭamanasaṃ bhṛtyā iva maharddhayaḥ /
     rājānam upatiṣṭhante kiṃkaratvam upāgatāḥ //MU_2,15.16//

yathā "kiṃkaratvam upāgatāḥ bhṛtyāḥ rājānam upatiṣṭhante" tathā "saṃtoṣapuṣṭamanasaṃ"2 "maharddhayaḥ upatiṣṭhante" ||MT_2,15.16||


#2 °s⟨ā⟩[a]ṃ


     ātmanaivātmani svacche saṃtuṣṭe puruṣe sthite /
     praśāmyanty ādhayaḥ sarve prāvṛṣīvāśu pāṃsavaḥ //MU_2,15.17//

"svacche" rāgādimalarahite ||MT_2,15.17||

     nityaṃ śītalayā nāma kalaṅkaparihīnayā /
     puruṣaḥ śuddhayā vṛttyā bhāti pūrṇatayenduvat //MU_2,15.18//

"nāma" niścaye | "kalaṅkahīnayā" asantoṣākhyamalarahitayā ||MT_2,15.18||

saṃtoṣavivecanaṃ sargāntaślokena samāpayati

          samatayā matayā guṇaśālināṃ
          puruṣarāḍ iha yaḥ samalaṃkṛtaḥ /
          tam amalaṃ praṇamanti nabhaścarā
          api mahāmunayo raghunandana //MU_2,15.19//

spaṣṭam | iti śivam ||MT_2,15.19||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe pañcadaśaḥ sargaḥ || 2,15 ||



oṃ evaṃ saṃtoṣasvarūpaṃ nirṇīya caturthaṃ satsaṃgaṃ nirūpayati

     viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām /
     sarvatropakarotīha sādhuḥ sādhusamāgamaḥ //MU_2,16.1//

spaṣṭam ||MT_2,16.1||

     sādhusaṃgataror jātaṃ vivekakusumaṃ śubham /
     rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ //MU_2,16.2//

"phalaśriyaḥ" mokṣākhyaphalalakṣmyāḥ ||MT_2,16.2||

     śūnyam ākīrṇatām eti mṛtir apy utsavāyate /
     āpat saṃpad ivābhāti vidvajjanasamāgame //MU_2,16.3//1

"śūnyaṃ" śūnyadeśaḥ | "ākīrṇatām" lokabharitadeśatām ||MT_2,16.3||


#1 Bhāravi, Kirātārjunīya 11.27a (Raghavan 1939a).


     himam āpatsarojinyā mohanīhāramārutaḥ /
     jayaty eko jagaty asmin sādhu sādhusamāgamaḥ //MU_2,16.4//

"sādhu"2 samyak ||MT_2,16.4||


#2 sādhu(ḥ)


     paraṃ vivardhanaṃ buddher ajñānatarunāśanam /
     samutsāraṇam ādhīnāṃ viddhi sādhusamāgamam //MU_2,16.5//

"samutsāraṇam" nāśanam ||MT_2,16.5||

     vivekaḥ paramo dīpo jāyate sādhusaṃgamāt /
     manoharojjvalo nūnam aśokād iva gucchakam //MU_2,16.6//

spaṣṭam ||MT_2,16.6||

     nirāmayāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīṃ3 /
     anuttamāṃ prayacchanti sādhusaṃgavibhūtayaḥ //MU_2,16.7//

spaṣṭam ||MT_2,16.7||


#3 ni⟨n⟩[t]ya°


     api kaṣṭatarāṃ prāptair daśāṃ vivaśatāṃ gataiḥ /
     manāg api na saṃtyājyā mānavaiḥ sādhusaṃgatiḥ //MU_2,16.8//

spaṣṭam ||MT_2,16.8||

     sādhusaṃgatayo loke sanmārgaśubhadīpakāḥ /
     hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ //MU_2,16.9//

spaṣṭam ||MT_2,16.9||

     yaḥ snātaḥ śītasitayā sādhusaṃgatigaṅgayā /
     kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ4 kim adhvaraiḥ //MU_2,16.10//

spaṣṭam ||MT_2,16.10||


#4 °bhi*ḥ*


     nīrāgāś chinnasaṃdehā galitagranthayo5 'nagha /
     sādhavo yadi vidyante kiṃ tapastīrthasaṃgrahaiḥ //MU_2,16.11//

"galitagranthayaḥ" naṣṭakāmākhyagranthayaḥ ||MT_2,16.11||


#5 galita⟨galita⟩°


     viśrāntamanaso vandyāḥ prayatnena pareṇa hi /
     daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ //MU_2,16.12//

spaṣṭam ||MT_2,16.12||

     satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ /
     kamalevāpsarovṛnde sarvadaiva virājate //MU_2,16.13//

"kamalā" lakṣmīḥ ||MT_2,16.13||

     tenāmalavilāsasya padasyāgrāvacūlatā /
     grathitā yena bhavyena na tyaktā sādhusaṃgatiḥ //MU_2,16.14//

"tena" puruṣeṇa | "amalavilāsasya" śuddhasphuraṇayuktasya | "padasya" cinmātrākhyasya sthānasya | "agrāvacūlatā" śirobhūṣaṇatā | "grathitā yena bhavyena" daivaprakṛtikena | "sādhusaṃgatiḥ na tyaktā" sādhusaṃgatiḥ kāryaiva6 cinmātrākhye pade rājate iti bhāvaḥ ||MT_2,16.14||


#6 °ti[ḥ] kāry⟨e⟩[ai]va


     vicchinnagranthayas tajjñāḥ sādhavaḥ sarvasammatāḥ /
     sarvopāyena7 saṃsevyās te hy upāyā bhavāmbudhau //MU_2,16.15//

spaṣṭam ||MT_2,16.15||


#7 sarv⟨e⟩[o]pā°


     ta ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ /
     yair dṛṣṭā helayā santo narakānalavāridāḥ //MU_2,16.16//

spaṣṭam ||MT_2,16.16||

     dāridryaṃ maraṇaṃ duḥkham ityādiviṣamo bhramaḥ /
     saṃpraśāmyaty aśeṣeṇa sādhusaṃgamabheṣajaiḥ //MU_2,16.17//

spaṣṭam ||MT_2,16.17||

sarvān upāyān saṃkalpayati

     saṃtoṣaḥ sādhusaṃgaś ca vicāro 'tha śamas tathā /
     eta eva bhavāmbhodhāv upāyās taraṇe nṛṇām //MU_2,16.18//

spaṣṭam ||MT_2,16.18||

     saṃtoṣaḥ paramo lābhaḥ satsaṃgaḥ paramā gatiḥ /
     vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukhaṃ //MU_2,16.19//

ataḥ paraṃ lābhādi nāstīti "para"padābhiprāyaḥ ||MT_2,16.19||

     catvāra ete vimalā upāyā bhavabhedane /
     yair abhyastās ta uttīrṇā mohavārer bhavārṇavāt //MU_2,16.20//

"mohavāreḥ" mohākhyajalayuktāt ||MT_2,16.20||

     ekasminn eva caiteṣām abhyaste vimalodaye /
     catvāro 'pi kilābhyastā bhavanti sudhiyāṃ vara //MU_2,16.21//

spaṣṭam ||MT_2,16.21||

     eko 'py eko 'pi sarveṣāṃ eṣāṃ prasavabhūr iva /
     sarvasaṃsiddhaye tasmād yatnenaikaṃ samāśrayet //MU_2,16.22//

"prasavabhūḥ" utpattisthānam ||MT_2,16.22||

     satsamāgamasaṃtoṣavicārās tv avicāritam /
     pravartante śamasvacche vahanānīva sāgare //MU_2,16.23//

"vahanāni" jalaspandāḥ | "avicāritam" asandeham ||MT_2,16.23||

     vicārasaṃtoṣaśamāḥ satsamāgamaśālini /
     pravartante śriyo jantau kalpavṛkṣāśrite yathā //MU_2,16.24//

spaṣṭam ||MT_2,16.24||

     vicāraśamasatsaṃgāḥ saṃtoṣavati mānave /
     pravartante prapūrṇendau saundaryādyā8 guṇā iva //MU_2,16.25//

spaṣṭam ||MT_2,16.25||


#8 saunda[r]yā°


     satsaṃgasaṃtoṣaśamā vicāravati sanmatau /
     pravartante mantrivare rājanīva jayaśriyaḥ //MU_2,16.26//

"mantriṇāṃ" mantrajñānāṃ | "vare" śreṣṭhe ||MT_2,16.26||

phalitam āha

     tasmād ekatamaṃ nityam eteṣāṃ raghunandana /
     pauruṣeṇa mano jitvā yatnenābhyāhared guṇam //MU_2,16.27//

"tasmāt eteṣāṃ" caturṇāṃ madhye | "ekatamaṃ guṇaṃ" saṃtoṣādirūpaṃ guṇaṃ | "abhyāharet" arjayet9 ||MT_2,16.27||


#9 arja*ye*t


     paraṃ pauruṣam āśritya jitvā cittamataṅgajam /
     yāvad eko guṇo nāptas tāvan nāsty uttamā gatiḥ //MU_2,16.28//

spaṣṭam ||MT_2,16.28||

     pauruṣeṇa prayatnena dantair dantān vicūrṇayan /
     yāvan nābhiniviṣṭaṃ te mano rāma guṇārjane //MU_2,16.29//

     devo bhavātha yakṣo vā puruṣaḥ pādapo 'tha vā /
     tāvat tava mahābāho nopāyo 'stīha kaścana //MU_2,16.30//

"guṇārjane" saṃtoṣādyarjane ||MT_2,16.29-30||

     ekasminn eva phalite guṇe balam upāgate /
     kṣīyante sarva evāśu doṣā10 viṣadacetasaḥ //MU_2,16.31//

"doṣāḥ" rāgādayaḥ ||MT_2,16.31||


#10 d⟨e⟩[o]ṣā


     guṇe vivṛddhe vardhante guṇā doṣakṣayāvahāḥ /
     doṣe vivṛddhe vardhante doṣā guṇavināśinaḥ //MU_2,16.32//

spaṣṭam ||MT_2,16.32||

     manomahāvane hy asmin veginī vāsanāsarit /
     śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu //MU_2,16.33//

spaṣṭam ||MT_2,16.33||

     sā hi svena prayatnena yasminn eva nipātyate /
     kūle tenaiva vahati yathecchasi tathā kuru //MU_2,16.34//

"hi" niścaye | "sā" vāsanāsarit ||MT_2,16.34||

sargāntaślokenaitat samāpayati

          puruṣayatnajavena manovane
          śubhataṭānugatāṃ kramaśaḥ kuru /
          varamate nijabhāvamahānadīm
          iha hi tena manāg api nohyase //MU_2,16.35//

"puruṣayatnajavena" pauruṣavegena | "nijabhāvanadīṃ" svavāsanā"mahānadīṃ" | nanu kimarthaṃ tāṃ taṭagatāṃ karomīty apekṣāyām āha | "iha hī"ti | "hi" yasmāt | "tena" tasyāḥ "śubhataṭānugamanena" | tayā nijabhāvamahānadyā tvam "na uhyase" vivaśatayā yatra tatra na nīyase | taṭagatayā ca nadyā na11 kiṃcit uhyate | iti śivam ||MT_2,16.35||


#11 [na]


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe ṣoḍaśaḥ sargaḥ || 2,16 ||



phalitaṃ kathayati

     evam āttaviveko yaḥ sa bhavān1 iva rāghava /
     yogyo jñānagiraḥ2 śrotuṃ rājeva nayabhāratīḥ //MU_2,17.1//

he "rāghava" | "evaṃ" sati | "yaḥ" puruṣaḥ | "āttaviveko" bhavati | "saḥ" | "bhavān iva" | "jñānagiraḥ śrotuṃ yogyo" bhavati| ka iva | "rājā iva" yathā "rājā nayabhāratīḥ" nītivākyāni "śrotuṃ yogyaḥ" bhavati | tathety arthaḥ ||MT_2,17.1||


#1 ⟨mahān⟩ [bhavān]
#2 jñāna(ṃ)



     avadāto 'vadātasya vijñānasya mahāśayaḥ /
     jaḍasaṅgojjhito yogyaḥ śaradīndor yathā nabhaḥ //MU_2,17.2//

"avadātaḥ" śamādisevanena rāgādimalarahitaḥ nirmalaś ca | "avadātasya" śuddhacinmātraviṣayatvena śuddhasya sitasya ca | "jaḍasaṅgena" mūḍhasaṅgen"ojjhitaḥ" tyaktaḥ | tam akurvāṇa ity arthaḥ | jaḍānāṃ lakṣaṇayā meghānāṃ "saṅgena ujjhitaḥ" iti ca ||MT_2,17.2||

     tvam etayākhaṇḍitayā guṇalakṣmyā samāśritaḥ /
     manomohaharaṃ vākyaṃ vakṣyamāṇam idaṃ śṛṇu //MU_2,17.3//

spaṣṭam ||MT_2,17.3||

     puṇyakalpadrumo yasya phalabhārānataḥ sthitaḥ /
     muktaye jāyate jantos tasyedaṃ śrotum udyamaḥ //MU_2,17.4//

"idam" etat śāstram ||MT_2,17.4||

     pāvanānām udārāṇāṃ parabodhaikadāyinām /
     vacasāṃ bhājanaṃ bhūtyai bhavyo3 bhavati nādhamaḥ //MU_2,17.5//

"bhavyaḥ" divyaprakṛtiḥ ||MT_2,17.5||


#3 bhavy*o*


     mokṣopāyābhidhāneyaṃ saṃhitā sārasammitā /
     triṃśad dve ca sahasrāṇi jñātā nirvāṇadāyinī //MU_2,17.6//

"saṃhitā" śāstram | "sārasammitā" sāratulyā | "jñātā" samyak vicāritā ||MT_2,17.6||

nanu kim anayā setsyatīty | atrāha

     dīpe yathā vinidrasya4 jvalite saṃpravartate /
     āloko 'nicchato 'py evaṃ nirvāṇam anayā bhavet //MU_2,17.7//

"yathā dīpe" pra"jvalite" | "anicchataḥ api" ālokānākāṅkṣiṇo 'pi | ardha"nidrasyā"rdhaprabuddhasya | "ālokaḥ saṃpravartate" | "evam anayā" saṃhitayā | "nirvāṇam" brahmaṇy ātyantiko layo | "bhavet" ||MT_2,17.7||


#4 v*i*ni°


     svayaṃ jñātā śrutā vāpi bhrāntiśāntyaiva saukhyadā /
     āptoktivarṇitā sadyo yathāmṛtataraṅgiṇī //MU_2,17.8//

"āptoktivarṇite"ti "śrute"ty asya viśeṣaṇadvāreṇa hetuḥ ||MT_2,17.8||

     yathā rajjvām ahibhrāntir vinaśyaty avalokanāt /
     tathaitatprekṣaṇāc chāntim eti saṃsāraduḥkhitā //MU_2,17.9//

"etasyāḥ" saṃhitāyāḥ "prekṣaṇam" vicāraṇam "etatprekṣaṇam" | tasmāt ||MT_2,17.9||

     yuktiyuktārthavākyāni kalpitāni pṛthak pṛthak /
     dṛṣṭāntasārasūktāni cāsyāṃ prakaraṇāni ṣaṭ //MU_2,17.10//

mayā "ṣaṭ prakaraṇāni asyāṃ kalpitāni" vihitāni| kathaṃbhūtāni | arthasahitāni vākyāni "arthavākyāni" | "yuktiyuktāni"5 arthavākyāni yeṣu | tāni| punaḥ kathaṃbhūtāni | "dṛṣṭāntaiḥ sāram" śreṣṭham "sūktaṃ" yeṣu | tāni ||MT_2,17.10||

prakaraṇaṣaṭkam viśeṣato nirdiśati

     vairāgyākhyaṃ prakaraṇaṃ prathamaṃ parikīrtitam /
     vairāgyaṃ vardhate yena sekeneva marau taruḥ //MU_2,17.11//

nanu kiṃ tena saṃpadyata ity | atrāha | "vairāgyam" iti ||MT_2,17.11||

kiyatpramāṇaṃ tat kṛtam ity apekṣāyām āha

     sārdhaṃ sahasraṃ granthasya yasmin hṛdi vicārite6 /
     prakāśā śuddhatodeti maṇāv iva vimārjite //MU_2,17.12//

"granthasye"ti jātāv ekavacanam| tat vairāgyaprakaraṇaṃ "granthasya" ślokānāṃ "sārdhaṃ sahasraṃ" bhavati| tat kiṃ | "yasmin hṛdi vicārite" sati | "prakāśā" prakaṭā | "śuddhatā" rāgādimalarāhityaṃ "udeti" | kasminn iva | "mārjite" śodhite "maṇau iva" | yathā "vimārjite maṇau śuddhatodeti" | tathety arthaḥ ||MT_2,17.12||

     mumukṣuvyavahārākhyaṃ tataḥ prakaraṇaṃ kṛtam /
     sahasramātraṃ granthasya sūktigranthena sundaram //MU_2,17.13//

"sūkti"rūpaḥ yaḥ "granthaḥ" vākyam | tena "sundaram" | tadyuktam ity arthaḥ ||MT_2,17.13||

nanu kiṃ tatra kathyate ity | atrāha

     svabhāvo hi mumukṣūṇāṃ narāṇāṃ yatra varṇyate /
     evaṃsvabhāvo mokṣasya yogya ity avagamyate //MU_2,17.14//

nanu varṇanena kiṃ setsyatīty | atrāha | "evaṃsvabhāva"7 iti ||MT_2,17.14||

     athotpattiprakaraṇaṃ dṛṣṭāntākhyāyikāmayam /
     pañcagranthasahasrāṇi vijñānapratipādanam //MU_2,17.15//

"vijñānapratipādanam" vijñānapratipādakam ity arthaḥ ||MT_2,17.15||

     jāgatī draṣṭṛdṛśyaśrīr ahaṃ tvam itirūpiṇī /
     anutthitaivotthiteva yatreti parivarṇyate //MU_2,17.16//

spaṣṭam ||MT_2,17.16||

     yasmiñ śrute jagad idaṃ śrotrāntar budhyate 'khilam /
     sāsmadyuṣmat savistāraṃ salokākāśaparvatam //MU_2,17.17//

     piṇḍagrahavinirmuktaṃ nirbhittikam aparvatam /
     pṛthvyādibhūtarahitaṃ saṃkalpa iva pattanam //MU_2,17.18//

"yasmin" yasmin utpattiprakaraṇe | "sāsmadyuṣmat" ahaṃtvaṃyuktam | "budhyate" ity | atra "śrotre"ti kartṛtvenādhyāhāryam| kīdṛśaṃ budhyate ity apekṣāyām āha | "piṇḍagrahe"tyādi | "saṃkalpe" hi "pattanam" īdṛg eva bhātīti dṛṣṭāntatvenopāttam ||MT_2,17.17-18||

punaḥ kīdṛg budhyate ity | atrāha

     svapnopalabdhabhāvābhaṃ manorājyavad ātatam /
     gandharvanagaraprakhyam arthaśūnyopalambanam //MU_2,17.19//

"svapnopalabdhabhāvābhaṃ" svapnadṛṣṭapadārthasadṛśam ity arthaḥ | gandharvāḥ svāvāsārthaṃ kalpanayākāśe nagaraṃ kalpayanti | tad eva "gandharvanagaram" | "arthaśūnyaṃ" satyabhūtaghaṭādyartharahitaṃ | "upalambanaṃ" jñānaṃ yasmin ||MT_2,17.19||

     dvicandravibhramābhāsaṃ mṛgatṛṣṇāmbuvat tatam /
     nauyānalolaśailābhaṃ satyalābhavivarjitam //MU_2,17.20//

spaṣṭam ||MT_2,17.20||

     cittabhramapiśācābhaṃ nirbījam api bhāsuram /
     kathārthapratibhānābhaṃ vyomamuktāvalīnibham //MU_2,17.21//

"nirbījaṃ" kāraṇarahitaṃ | "kathāyāḥ" yaḥ "arthaḥ" varṇanīyaḥ padārthaḥ | tasya yat "pratibhānaṃ" pura iva sphuraṇaṃ | ten"ābhā" yasya | tat | kathāyāṃ hi varṇanīyaḥ padārthaḥ puraḥstha8 iva pratibhāti | "vyome"ti | bhrameṇa hi vyomni "muktāvalī" dṛśyate ||MT_2,17.21||

     kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi /
     yathā nabhasi nīlatvam asad evotthitaṃ tathā //MU_2,17.22//

"kaṭakā"di "yathā hemni asad evotthitaṃ" bhavati "tathāsad evotthitaṃ"9 jagad budhyate iti pūrveṇaiva sambandhaḥ ||MT_2,17.22||

     abhitti raṅgarahitam upalabdhimanoharam /
     svapne vā vyomni vā citram10 akarma cirabhāsuram //MU_2,17.23//

"vā"śabdadvayaṃ pakṣāntaradyotakaṃ | "svapne" dṛṣṭaṃ "citram"11 "vā" budhyate | "vyomni" bhrameṇa dṛṣṭaṃ "citram" "vā" budhyate | citraṃ kathaṃbhūtaṃ | "abhitti" bhittirahitaṃ | tathā "raṅgarahitam" raṅgadravyarahitam | punaḥ kathaṃbhūtaṃ | "akarma" anirmiti | tathā ciraṃ bhāsvaram "cirabhāsuram" | etaiḥ viśeṣaṇaiś ca citrasya lokottaratvam uktam ||MT_2,17.23||

     avahnir eva vahnitvaṃ dhatte citrānalo yathā /
     tathā dadhaj jagacchabdarūpārtham asadātmakam //MU_2,17.24//

"tathā" tadvat | "asadātmakam" asatsvarūpam | "jagacchabdarūpārtham" bhāvapradhāno nirdeśaḥ | jagad iti yacchabdarūpaṃ tasyārthatvaṃ "dadhat" budhyate "tathā" | kathaṃ | "yathā citrānalaḥ avahniḥ" adāhakatā12 anagniḥ san | "asadātmakaṃ vahnitvaṃ dhatte" dhārayati ||MT_2,17.24||

     taraṅgotpalamālāḍhyadṛṣatpattram13 ivotthitam /
     cakraśūtkāracūrṇasya malarāśim ivoditam //MU_2,17.25//

"taraṅgotpalamālābhiḥ āḍhyaṃ" yat "dṛṣatpattram" śilāpattram | tad "ivotthitaṃ" budhyate | śilāpattre hi taraṅgākāraḥ utpalākārāś ca rekhāḥ bhavanti | tā evātra "taraṅgotpalamālāḥ" jñeyāḥ | padārthāś cātra "taraṅgotpalamālāsthānīyāh" | punaḥ kīdṛg budhyate ity | atrāha | "cakre"ti | "cakrasya" bhrāmyamāṇasya cakrasya | yat "śūtkāracūrṇam" | tasya "malarāśim iva uditaṃ" budhyate | bhrāmyamāṇena cakreṇa hi saśūtkāraṃ bhūmeḥ rajaḥ uttiṣṭhati ||MT_2,17.25||

     śīrṇaparṇaṃ bhraṣṭanaṣṭaṃ grīṣme vanam ivārasam /
     maraṇavyagranṛttābhaṃ śilāstrīhāsyahāsadam //MU_2,17.26//

"śilāstrīhāsya"vat "hāsadam" ||MT_2,17.26||

     andhakāragṛhaikaikanṛttam unmattaceṣṭitam /
     praśāntājñānanīhāraṃ vijñānaśaradambaram //MU_2,17.27//

"andhakāragṛhe" yat "ekaikasya nṛttam" tadrūpaṃ budhyate | sarvathā cāsatyataram eva budhyate iti iha tāvad abhiprāyaḥ | itaḥ paraṃ cinmātramayaṃ cinmātrasthaṃ ca budhyata ity abhiprāyeṇāha | "praśānte"ti | śrotrā asminn utpattiprakaraṇe śrute sati idaṃ "praśāntājñānanīhāraṃ jñānaśaradambaraṃ" budhyate ||MT_2,17.27||

     samutkīrṇam iva stambhe citraṃ bhittāv ivāhitam /
     paṅkād ivābhiracitaṃ sacetanam acetanam //MU_2,17.28//

"stambhe" cinmātrākhye stambhe | "samutkīrṇam iva" budhyate | tathā "bhittau" cinmātrākhyāyāṃ bhittau | "citram ivāhitaṃ" kṛtaṃ budhyate | "paṅko" 'tra cinmātrasvarūpaṃ jñeyaṃ | "sacetanaṃ" cinmātrasāratvāt | "acetanaṃ" grāhyatvāt ||MT_2,17.28||

     tataḥ sthitiprakaraṇaṃ caturthaṃ parikalpitam /
     trīṇi granthasahasrāṇi svākhyānākhyāyikāmayam //MU_2,17.29//

śobhanākhyāḥ "ākhyānākhyāyikāḥ" | tan"mayam" ||MT_2,17.29||

nanu sthitiprakaraṇe kim uktam ity | atrāha

     itthaṃ jagad ahaṃbhāvarūpaṃ sthitim upāgatam /
     draṣṭṛdṛśyakramaprauḍham14 ity atra parivarṇitam15 //MU_2,17.30//

"ahaṃbhāvarūpasya" "jagataḥ" "sthitir" evātra prāyaśo nirṇīyate iti bhāvaḥ ||MT_2,17.30||

     daśadiṅmaṇḍalābhogabhāsuro 'yaṃ jagadbhramaḥ /
     ittham abhyāgato vṛddhim iti tatrocyate ciram //MU_2,17.31//

"ciram" bahukālam | bāhulyeneti yāvat ||MT_2,17.31||

     upaśāntiprakaraṇaṃ16 tataḥ pañcasahasrikam /
     pañcamaṃ pāvanaṃ proktaṃ munisantatisundaram //MU_2,17.32//

"munisantatibhiḥ" dṛṣṭāntatayā vakṣyamāṇābhiḥ munisantatibhiḥ | "sundaram" ramaṇīyam ||MT_2,17.32||

nanv atra kiṃ varṇyata ity apekṣāyām āha

     idaṃ jagad ahaṃ tvaṃ ca sa iti bhrāntir utthitā /
     ity asau śāmyatīty asmin kathyate ślokasaṅgrahe //MU_2,17.33//

"idaṃ jagat ahaṃ tvaṃ ca saḥ" | "iti" evaṃrūpā | "bhrāntiḥ utthitā" | iti satī eva | "śāmyati" | "iti" evam | "asmin" upaśāntiprakaraṇe "kathyate" | "asmin" kathaṃbhūte | "ślokānāṃ saṅgrahaḥ" yasmin saḥ | tādṛśe | "sa" iti paramakāraṇaparāmarśaḥ ||MT_2,17.33||

nanv etacchravaṇena kiṃ setsyatīty | atrāha

     upaśāntiprakaraṇe śrute śāmyati saṃsṛtiḥ /
     praspaṣṭā vibhrameṇaiva kiṃcillabhyopalambhanā //MU_2,17.34//

"saṃsṛtiḥ" kathaṃbhūtā | "vibhrameṇaiva" viparyayajñānenaiva "praspaṣṭā" | punaḥ kathaṃbhūtā | "kiṃcit" leśena | "labhyam upalambhanaṃ" sparśaḥ yasyāḥ sā | anyathā nirvāṇaprakaraṇaṃ vyarthaṃ syāt iti bhāvaḥ ||MT_2,17.34||

nanu tataḥ saṃsṛtiḥ kīdṛśī tiṣṭhatīty apekṣāyām āha

     śatāṃśaśiṣṭā bhavati saṃśāntabhrāntirūpiṇī /
     anyasaṃkalpacittasthā nagaraśrīr ivāsatī //MU_2,17.35//

spaṣṭam ||MT_2,17.35||

     alabhyaiva svapārśvasthasvapnayuddhavirāvavat /
     śāntasaṃkalpamattābhrabhīṣaṇāśaniśabdavat //MU_2,17.36//

saṃkalpe dṛṣṭaṃ mattābhram "saṃkalpamattābhram" | "śāntaṃ" yat "saṃkalpamattābhram" | tasya yaḥ "bhīṣaṇaḥ aśaniśabdaḥ" | tad"vat" ||MT_2,17.36||

     vismṛtasvapnasaṃkalpanirmāṇanagaropamā /
     bhaviṣyannagarodyānasotsavaśyāmalāṅgikā //MU_2,17.37//

"vismṛtau" yau "svapnasaṃkalpau" | tayoḥ "nirmāṇaṃ" yasya | tādṛśaṃ yat "nagaraṃ" | ten"opamā" yasyāḥ sā | tathā "bhaviṣyannagarodyāne sotsavā" samadanā17 | yā "śyāmalā" śyāmākhyā strī | tadvat "aṅgaṃ" svarūpaṃ yasyāṃ sā | tādṛśī ||MT_2,17.37||

     naśyajjihvocyamānograkathārthānubhavopamam /
     anullikhitacittasthacitravyāpteva bhittibhūḥ //MU_2,17.38//

punaḥ kathaṃbhūtā | "naśyajjihvena" | na tu naṣṭajihvena | "ucyamānā" yā "ugrakathā" | tasyāḥ yaḥ "arthaḥ" | tasya yaḥ "anubhavaḥ" | ten"opamā" yatra tat | tādrśam | kā iva | "anullikhitāni"18 "cittasthāni" ca tāni citrakṛc"cittasthāni" ca yāni "citrāṇi" | taiḥ "vyāptā bhittibhūr iva" ||MT_2,17.38||

     parivismāryamāṇācchakalpanānagarīnibhā /
     sarvartumadanutpannavaramardāsphuṭākṛtiḥ //MU_2,17.39//

"parivismāryamāṇā" | na tu vismāritā | yā "acchā" bhittirahitā | "kalpanānagarī" | tasyāḥ "nibhā" sadṛśī | "sarvāsām ṛtumatīnām anutpannasya"19 "varasya mardaḥ" mardanam | tadvat "asphuṭā ākṛtiḥ" yasyāḥ sā | nikaṭavartitvena buddhāv ārūḍhatvajñāpanārtham ṛtumatīnām ity uktam ||MT_2,17.39||

     bhāvipuṣpavarākāravasantarasarañjanā /
     antarlīnataraṅgaughasaumyavārisaritsamā //MU_2,17.40//

"bhāvī puṣpā"khyo "varākāraḥ" yasya saḥ | tādṛśo yaḥ "vasantarasaḥ" | tadvat "rañjanā" yasyāḥ sā | tatsadṛśīty arthaḥ | "antarlīnaḥ taraṅgaughaḥ"20 yasyāḥ sā "antarlīnataraṅgaughā" | tādṛśī cāsau "saumyavārisarit" saumyavāriyuktā21 nadī | tayā "samā" sadṛśī | etair viśeṣaṇaiś copaśāntiprakaraṇaśravaṇānantaraṃ buddhyārohamātrasvarūpā sṛṣṭis tiṣṭhatīti sūcitam ||MT_2,17.40||

     nirvāṇākhyaṃ prakaraṇaṃ tataḥ ṣaṣṭham udāhṛtam /
     śiṣṭo granthaḥ parīmāṇaṃ tasya jñeyaṃ mahārthadam //MU_2,17.41//

"tataḥ" upaśāntiprakaraṇānantaraṃ | "śiṣṭaḥ granthaḥ" sārdhaṣoḍaśasahasrāṇi "parīmāṇam" ||MT_2,17.41||
nanu kiṃ tacchravaṇena setsyatīty | atrāha

     buddhe tasmin bhavec chrotā nirvāṇaḥ śāntakalpanaḥ /
     acetyacitprakāśātmā vijñānātmā nirāmayaḥ //MU_2,17.42//

"nirvāṇaḥ" brahmaṇi līnaḥ | "vijñānātmā" śuddhajñānasvarūpaḥ | "nirāmayaḥ" dṛśyākhyāmayarahitaḥ ||MT_2,17.42||

     paramākāśakośācchaḥ śāntasarvabhavabhramaḥ /
     nirvāhitajagadyātraḥ kṛtakartavyasusthitaḥ22 //MU_2,17.43//

"nirvāhitā" avasānaṃ nītā "jagadyātrā" yena saḥ | tādṛśaḥ | "kṛtaṃ" samāptaṃ | kartavyaṃ yena "kṛtakartavyaḥ" | tādṛśaś cāsāv | ata eva "susthitaś" ca ||MT_2,17.43||

     samastavitatārambhavajrastambho nabhonibhaḥ /
     vinigīrṇayathāsaṃsthajagajjālātitṛptimān //MU_2,17.44//

"samastāḥ" ye "vitatārambhāḥ" | teṣu "vajrastambhaḥ" avicala ity arthaḥ | "nabhonibhaḥ" śarīrayātrārthaṃ kṛtair api karmabhir aliptatvāt ākāśasadṛśaḥ | "vinigīrṇaṃ" citsvarūpe svātmani līnīkṛtaṃ | yat "jagajjālaṃ" | ten"ātitṛptimān" nirapekṣa ity arthaḥ ||MT_2,17.44||

     ākāśībhūtaniḥśeṣarūpālokamanaskṛtiḥ /
     kāryakāraṇakartṛtvaheyādeyadaśojjhitaḥ //MU_2,17.45//

"rūpam" viṣayaḥ | "ālokaḥ" tadgrahaṇopāyaḥ | "manaskṛtiḥ" manaskāraḥ | ālokena gṛhītasya rūpasya manasi anusandhānam iti yāvat ||MT_2,17.45||

     sadeha eva nirdehaḥ sasaṃsāro 'py asaṃsṛtiḥ /
     cinmayo //hanapāṣāṇajaṭharajaṭharopamaḥ23 //MU_2,17.46//

"sadehaḥ" sattvaśeṣaṃ tāvat śarīrasya sthitatvāt | "nirdehaḥ" śarīre 'bhimānābhāvāt | "cinmayaḥ" citsvarūpa aham iti niścayāt | "ghanapāṣāṇasya" yat "jaṭharam" | tasya yat "jaṭharam" | ten"opamā" yasya saḥ | tādṛśaḥ acetyacinmayatvāt ||MT_2,17.46||


#5 yukt⟨a⟩[i]yu°
#6 vi⟨d⟩[c]ārite
#7 *evaṃ*
#8 pura[ḥ]stha
#9 *tathā ... °taṃ*
#10 cit⟨t⟩[r]am
#11 cit⟨t⟩ram passim
#12 °katā(t)
#13 °dṛ⟨ś⟩[ṣ]at°
#14 ⟨dṛṣṭyā⟩[draṣṭṛ]°
#15 °varṇit[am]
#16 °śānti⟨ḥ⟩
#17 sa*ma*danā
#18 °ulli[khi]tā°
#19 °panna[sya]
#20 tar(i)aṅgau°
#21 s*au*myavāri(sadṛśī)°
#22 kṛta(ḥ)°
#23 °jaṭhara(ṃ)jaṭha°



     cidādityas tapaṃl loke 'py andhakārodaropamaḥ /
     paraprakāśarūpo 'pi param āndhyam ivāgataḥ //MU_2,17.47//

"cidādityaḥ" cidādityasvarūpaḥ | ata eva "loke tapann api" | na hi citsparśarahitaḥ kaścit bhāvaḥ saṃbhavati | sattve 'pi tasya asaṃkalpatvaprasaṅgāt | "andhakārodaropamaḥ" andhakārasya yat udaraṃ | tenopamā yasya | tādṛśaḥ padārthavibhāgarahitatvāt | na hi andhakārodare padārthavibhāgaḥ bhavati | "paraprakāśarūpo 'pi" uttīrṇacitprakāśarūpo 'pi | "param āndhyam" "āgataḥ iva" na kiṃciddraṣṭṛtvāt24 ||MT_2,17.47||


#24 °d⟨ṛ⟩[ra]ṣṭṛ°


     ruddhasaṃsṛtidurlīlaḥ prakṣīṇāśāviṣūcikāḥ /
     naṣṭāhaṃkāravetālo dehavān akalevaraḥ //MU_2,17.48//

spaṣṭam ||MT_2,17.48||

     kasmiṃścid romakoṭyagre tasyeyam avatiṣṭhate /
     jagallakṣmīr mahāmeroḥ puṣpe kvacid ivālinī //MU_2,17.49//

"kaśmiṃscit" atisūkṣmatayā vaktum aśakye "svapnavad" iti śeṣaḥ | svapne hi puruṣasya kasmiṃścid aṃśe svapnajagad "avatiṣṭhate" ||MT_2,17.49||

     paramāṇau paramāṇau cidākāśasya koṭare /
     jagallakṣmīsahasrāṇi dhatte kṛtvā ca paśyati //MU_2,17.50//

"cidākāśasya" svarūpabhūtasya cinmātrākāśasya | "koṭare" madhye sthite | "paramāṇau paramāṇau jagallakṣmīsahasrāṇi kṛtvā dhatte" dhārayati | na kevalaṃ dhatte | kiṃ tu sākṣitayā sthitatvāt "paśyati ca" ||MT_2,17.50||

nanu katham asau jagallakṣmīsahasrāṇy antarvartayatīty25 | atra sargāntaślokenāha

          pravitatā hṛdayasya mahāmate
          hariharābjajalakṣaśatair api /
          tulanam eti na muktimato bata
          pravitatāsti na nūnam avastunaḥ //MU_2,17.51//

"bata" niścaye | he "mahāmate" | "muktimataḥ" nirvāṇaprakaraṇaśravaṇadvāreṇa muktiyuktasya puruṣasya | "hṛdayasya pravitataḥ" bhāvapradhāno nirdeśaḥ | tena "hṛdayasya pravitate"ti arthaḥ | sā "hariharābjajalakṣaśatair api tulanaṃ" māpanaviṣayatāṃ "na eti" | yataḥ "avastunaḥ" avastubhūtasya hariharābjādirūpasya bhāvavṛndasya "pravitatā" | "nūnaṃ" niścaye | "nāsti" | na cāvastunā vastumāpanaṃ yuktaṃ | tathā ca noktadeśaprasaṅga iti bhāvaḥ | iti śivam ||MT_2,17.51||


#25 °vart[ayatī]⟨e⟩ty°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe saptadaśaḥ sargaḥ || 2,17 ||



oṃ śrotṛpravṛttyarthaṃ svena kriyamāṇasya granthasyānyavilakṣaṇatvena samyagjñānaṃ prati paropāyatvaṃ kathayati

     asyāṃ vācitamātrāyāṃ paro bodhaḥ pravartate /
     bījād iva yato vyuptād avaśyaṃbhāvi satphalam //MU_2,18.1//

"asyāṃ" mokṣopāyābhidhāyāṃ saṃhitāyāṃ | "bodhaḥ" kaḥ | "yataḥ" yasmāt bodhāt | "satphalaṃ" mokṣākhyaṃ śubhaṃ phalam | "avaśyaṃbhāvi" bhavati | kasmād iva | "vyuptād bījād iva" ||MT_2,18.1||

nanu mahāmunipraṇītāni śāstrāntarāṇi tyaktvā kim iti idam eva śāstraṃ gṛhṇāmīty | atrāha

     api pauruṣam ādeyaṃ śāstraṃ ced1 yuktibodhakam /
     anyat tv ārṣam api tyājyaṃ bhāvyaṃ nyāyaikasevinā //MU_2,18.2//

"pauruṣam" puruṣanirmitam | "ādeyaṃ" grahītavyaṃ | "yuktibodhakam" sattarkabodhakam | "anyat" yuktyabodhakam | "ārṣam" ṛṣinirmitam | atra ca pratibhānvitaiḥ kaścid abhiprāyo boddhavyaḥ yo 'smābhiḥ ārambha eva2 pratibhāvatāṃ svayaṃ jñeyatvena tadrahitānām akathanīyatvena coktaḥ ||MT_2,18.2||


#1 ce⟨t⟩[d]
#2 = MṬ (Ms Vairāgya°) 3r,3-5.



     yuktiyuktam upādeyaṃ vacanaṃ bālakād api /
     anyat tṛṇam iva tyājyam apy uktaṃ padmajanmanā //MU_2,18.3//

atrāpi pratibhāvadbhiḥ ārambhe svayaṃ jñeyatvenokto 'rthaḥ svayaṃ boddhavyaḥ | na ca tadbodhenāsmiñ śāstre anādaraḥ kāryaḥ pratibhāvattvahāneḥ | evam uttaratrāpi yatra tatra svayam abhyūhyam ||MT_2,18.3||

punar apy etad eva bhaṅgyantareṇa kathayati

     yo 'mbhas tātasya kūpo 'yam iti kaupaṃ pibet kaṭu /
     tyaktvā gāṅgaṃ puraḥsthaṃ taṃ ko 'nuśāsati rāgiṇam //MU_2,18.4//

"yaḥ" puruṣaḥ | "puraḥsthaṃ gāṅgaṃ" toyaṃ "tyaktvā" | "ayaṃ kūpaḥ tātasya" nijasya pituḥ bhavati | "iti" etadarthaṃ | "kaupaṃ" kūpasambandhi | "kaṭu ambhaḥ pibet" | "tam" anu"rāgiṇaṃ"3 pitṛviṣayarāgākhyadoṣayuktaṃ | "kaḥ anuśāsati" upadiśati | nāsāv upadeśārhaḥ iti bhāvaḥ | ayam atrābhiprāyaḥ | "yaḥ" puruṣaḥ | sadyuktiyuktam "api pauruṣaṃ" vacanaṃ | "pauruṣeyam idam" iti tyajati | tadrahitam api "ārṣaṃ" vacanaṃ | "ārṣam" ity etāvanmātreṇa gṛhṇāti | tasyopadeśo4 na kāryaḥ iti ||MT_2,18.4||


#3 °rāgi⟨n⟩[ṇ]aṃ
#4 ⟨ta⟩tasyo°



prakṛtam evānusarati

     yathoṣasi pravṛttāyām āloko 'vaśyam eṣyati /
     asyāṃ vācitamātrāyāṃ svavivekas tathaiṣyati //MU_2,18.5//

"uṣasī"ty ārṣaṃ strītvam | "svavivekaḥ" ātmavivekaḥ ||MT_2,18.5||

     śrutāyāṃ prājñavadanād buddhāyāṃ svayam eva vā /
     śanaiḥ śanair vicāreṇa buddhau saṃskāra āgate //MU_2,18.6//

     pūrvaṃ tāvad udety antar bhṛśaṃ saṃskṛtavākyatā /
     śuddhā muktā latevoccair yā sabhāsthānabhūṣaṇam //MU_2,18.7//

spaṣṭam ||MT_2,18.6-7||

nanu viraktasya mama kiṃ saṃskṛtavākyatayā prayojanam ity | atrāha

     parā virāgatodeti mahattvaguṇaśālinī /
     sā yayā sneham āyānti rājāno 'jagarā api //MU_2,18.8//

virakteṣu hi "ajagara"tulyāḥ "rājāno 'pi sneham āyānti" ||MT_2,18.8||

     pūrvāparajñaḥ sarvatra naro bhavati buddhimān /
     padārthānāṃ yathā dīpahasto niśi sulocanaḥ //MU_2,18.9//

"sarvatra" sarveṣu vyavahāreṣu ||MT_2,18.9||

     lobhamohādayo doṣās tānavaṃ yānty alaṃ śanaiḥ /
     dhiyo diśaḥ samāsannaśarado mihikā yathā //MU_2,18.10//

"lobhamohādayaḥ" kāḥ | "yathā mihikāḥ"5 "samāsannaśaradaḥ" pratyāsannaśaratkālāyāḥ "diśaḥ tānavaṃ yānti" | tathety arthaḥ ||MT_2,18.10||


#5 yathā mihikāḥ ⟨yathā yathā mihikāḥ⟩


     kevalaṃ samapekṣante vivekābhyasanaṃ dhiyaḥ /
     na kācana phalaṃ dhatte svabhyāsena vinā kriyā //MU_2,18.11//

nanu kimarthaṃ "vivekābhyāsam apekṣante" ity | atrāha | "na kācane"ti ||MT_2,18.11||

     manaḥ prasādam āyāti śaradīva mahat saraḥ /
     paraṃ sāmyam upādhatte nirmandara ivārṇavaḥ //MU_2,18.12//

"prasādaṃ" rāgādimalarahitatvāt nairmalyam | "param" niratiśayam | "sāmyaṃ" samatākhyaṃ guṇam | "upādhatte" dhārayati | atrāpi manasa eva kartṛtvam ||MT_2,18.12||

     nirastakālimā vajraśikhevāstatamaḥpaṭā /
     parijvalaty alaṃ prajñā padārthapravibhāginī //MU_2,18.13//

"nirastaḥ" dūre gataḥ | "kālimā" kāluṣaṃ | yasyāḥ sā ||MT_2,18.13||

     dainyadāridryadoṣādyā dṛṣṭayo darśitāntarāḥ /
     na nikṛntanti marmāṇi sasaṃnāham iveṣavaḥ //MU_2,18.14//

"darśitaṃ" vivecitaṃ | antaram sārākhyaḥ "āntaraḥ" bhāgaḥ yāsāṃ tāḥ | niḥsāratvena jñātā ity arthaḥ ||MT_2,18.14||

     hṛdayaṃ nāvalumpanti bhīmāḥ saṃsṛtibhītayaḥ /
     puraḥsthitam api prājñaṃ mahopalam ivākhavaḥ //MU_2,18.15//

"hṛdayaṃ" kathaṃbhūtam "api" | "puraḥsthitam api" agre sthitam api | punaḥ kathaṃbhūtam | "prājñam" ||MT_2,18.15||

     kathaṃ syād āditā janmakarmaṇor daivapuṃstvayoḥ /
     ityādisaṃśayagaṇaḥ śāmyaty ahni yathā tamaḥ //MU_2,18.16//

"daivapuṃstvayoḥ" daivapauruṣayoḥ | "āditā" kāraṇatvam ||MT_2,18.16||

     sarvathā sarvabhāveṣu saṃgatir upaśāmyati /
     yāminyām iva yātāyāṃ prajñāloka upāgate //MU_2,18.17//

"sarvabhāveṣu" tyāgādānārheṣu samasteṣu padārtheṣu | "sarvathā saṃgatiḥ" tyāgādānārūpā sambandhaḥ "upaśāmyati" | kasmin sati | "pra"ti"jñāloka upāgate" sati | kadeva | "yāminyāṃ" rātrau "yātāyām iva" satyām | upekṣā eva sarvatrāyātīti bhāvaḥ ||MT_2,18.17||

     samudrasyeva gāmbhīryaṃ sthairyaṃ meror iva sthitam /
     antaḥśītalatā cendor ivodeti vicāriṇaḥ //MU_2,18.18//

spaṣṭam ||MT_2,18.18||

     sā jīvanmuktatā tasya śanaiḥ pariṇatiṃ gatā /
     śāntāśeṣavikalpasya bhavaty āviśya yoginaḥ6 //MU_2,18.19//

"sā" prasiddhā | "āviśya" āveśaṃ kṛtvā ||MT_2,18.19||


#6 °⟨t⟩[n]aḥ


     sarvārthaśītalā śuddhā paramālokadā sudhīḥ /
     paraṃ prakāśam āyāti jyotsneva sakalaindavī //MU_2,18.20//

"sarvārtheṣu" bhāvābhāvayukteṣu samasteṣu pad"ārtheṣu" | "śītalā" harṣāmarṣākhyatāparahitā | "śuddhā" rāgādirahitā | "paramālokaṃ" cinmātrālokaṃ "dadhātī"ti tādṛśī | śobhanā cāsau dhīḥ "sudhīḥ" | "aindavī" indusambandhinī ||MT_2,18.20||

     hṛdyākāśe vivekārke śamālokini nirmale |
     anarthasārthakartāro nodyanti kaliketavaḥ ||MT_2,18.21||

"śama" eva "ālokaḥ" asyāstīti tādṛśe | "kaleḥ" kalahasya kṣobhasya | "ketavaḥ" cihnabhūtāḥ rāgādayo doṣāḥ | sūryodaye ca "ketavaḥ" dhūmaketavaḥ "nodyanti" ||MT_2,18.21||

     śāmyanti śuddhim āyānti saumyās tiṣṭhanti sūnnate /
     acañcalajaḍās tṛṣṇāḥ śaradīvābhramālikāḥ //MU_2,18.22//

na cañcalajaḍāḥ "acañcalajaḍāḥ" ||MT_2,18.22||

     yatkiṃcanakarī krūrā grāmyatā vinivartate /
     dīnānanā piśācānāṃ līleva divasāgame //MU_2,18.23//

"yatkiṃcanakarī" ayuktakāriṇī | "grāmyatayā"7 hi puruṣaḥ yatkiṃcid eva karoti ||MT_2,18.23||


#7 °⟨h⟩[t]ayā


     dharmabhittau bhṛśaṃ lagnāṃ dhiyaṃ dhairyadhuraṃ gatām /
     ādhayo na vilumpanti vātāś citralatām iva //MU_2,18.24//

"dharma" eva "bhittiḥ" | tasyāṃ "lagnāṃ" | ata eva "dhairyadhuraṃ gatām" dhairyayuktām8 iti yāvat | dharmayukto hi dhīro bhavati | citrarūpā latā "citralatā" | tām ||MT_2,18.24||


#8 °kt*ā*m


     na pataty avaṭe jantur viṣayāsaṅgarūpiṇi /
     kaḥ kila jñātasaraṇiḥ śvabhre samanudhāvati //MU_2,18.25//

"viṣayāsaṅgarūpiṇi"9 bhogāsaktirūpe | etad eva uttarārdhena samarthayati | "kaḥ kile"ti ||MT_2,18.25||


#9 °ṣ(ā)*yā*saṃga°


     sacchāstrasādhuvṛttānām avirodhini karmaṇi /
     ramate dhīr yathāprāpte sādhvīvāntaḥpurājire //MU_2,18.26//

"sacchāstreṇa" mokṣopāyākhyasacchāstrāvagāhanena "sādhuvṛttaṃ" caritaṃ yeṣāṃ te | tādṛśānāṃ | "yathāprāpte" pravāhāgate | na tu yatnād ṛte ||MT_2,18.26||

     jagatāṃ koṭilakṣyeṣu yāvantaḥ paramāṇavaḥ /
     teṣām ekaikaśo 'ntaḥsthān sargān paśyaty asargadhīḥ //MU_2,18.27//

"asargā dhīḥ" yasya saḥ | āścaryaṃ cāsargadhiyaḥ paramāṇau paramāṇau sargadarśanam | sargabījabhūtacinmātravyāptijñānena paramāṇau paramāṇau sargadarśanaṃ jñeyam ||MT_2,18.27||

     mokṣopāyāvabodhena śuddhāntaḥkaraṇaṃ janam /
     na khedayati bhogaugho na cānandayati kvacit //MU_2,18.28//

bhogeṣūpekṣām evāsau bhajate iti bhāvaḥ ||MT_2,18.28||

     paramāṇau paramāṇau sargavargā nirargalam /
     ye patanty utpatanty ambuvīcivat tān sa paśyati //MU_2,18.29//

"patanti" līnā bhavanti | "utpatanti" prādurbhavanti ||MT_2,18.29||

     na dveṣṭi saṃpravṛttāni na nivṛttāni kāṅkṣati /
     kāryāṇy eṣa prabuddho 'pi niṣprabuddha iva drumaḥ //MU_2,18.30//

abuddhatvam asya svātmani "niṣprabuddhatvaṃ" saṃsāre jñeyam ||MT_2,18.30||

nanu kīdṛg atiśayo10 'sya syād ity | atrāha

     dṛśyate lokasāmānyo yathāprāptānuvṛttimān /
     iṣṭāniṣṭaphalaprāptau hṛdaye na parājitaḥ //MU_2,18.31//

"lokasāmānyaḥ" na tv atiśayavān | "yathāprāpte" pravāhāgate | "anuvṛttiḥ" anuvartanaṃ | vidyate yasya | saḥ "yathāprāptānuvṛttimān" | "hṛdaye" manasi | "na parājitaḥ" harṣāmarṣāvaśībhūtaḥ ||MT_2,18.31||


#10 °y*o*


     buddhvedam akhilaṃ śāstraṃ vācayitvā vivecya vā /
     anubhūyata evaitan na tūktaṃ varaśāpavat //MU_2,18.32//

yuṣmābhiḥ "etat" pūrvoktaṃ phalaṃ "anubhūyata eva" | nanu pratyavāyaśaṅkayā katham etadanubhave śaktā bhavāma ity apekṣāyām āha | "na tūktam" iti | "mantrādivad" iti śeṣaḥ ||MT_2,18.32||

nanu durbodhe 'smin kathaṃ pravṛttiṃ kurma ity | atrāha

     śāstraṃ subodham evedaṃ nānālaṃkārabhūṣitam /
     kāvyaṃ rasaghanaṃ cāru dṛṣṭāntaiḥ pratipādakam //MU_2,18.33//

"dṛṣṭāntaiḥ pratipādakam" iti subodhatve viśeṣaṇadvāreṇa hetuḥ ||MT_2,18.33||

     budhyate svayam evedaṃ kiṃcitpadapadārthavit11 /
     svayaṃ yas tu na vettīdaṃ śrotavyaṃ tena paṇḍitāt //MU_2,18.34//

"budhyate" jānāti | nanu yasya padapadārthavittvaṃ nāsti tasya kiṃ kāryam ity | atrāha "svayam" iti ||MT_2,18.34||


#11 °v*i*t


nanv etacchravaṇena kiṃ setsyatīty | atrāha

     asmiñ śrute mate jñāte tapodhyānajapādikam /
     mokṣaprāptau tu tasyeha na kiṃcid upayujyate //MU_2,18.35//

"śrute" śravaṇaviṣayatāṃ nīte | "mate" mananaviṣayatāṃ nīte | "jñāte" nidadhyāsite | "tasya" śravaṇādau pravṛttasya ||MT_2,18.35||

     etacchāstraghanābhyāsāt paunaḥpunyena vīkṣitāt /
     jantoḥ pāṇḍityapūrvaṃ hi cittasaṃskārapūrvakam //MU_2,18.36//

     ahaṃ jagad iti prauḍho draṣṭṛdṛśyapiśācakaḥ12 /
     piśāco 'rkodayeneva svayaṃ śāmyaty avighnataḥ //MU_2,18.37//

etena bāhyam api prayojanam āntaram api ca setsyatīti13 kathitam ||MT_2,18.36-37||


#12 ⟨dṛṣṭa⟩[draṣṭṛ]°
#13 °tī*ti*



     bhramo jagad ahaṃ ceti sthita evopaśāmyati /
     svapnamohaḥ parijñāta iva no ramayaty alam //MU_2,18.38//

"sthita eva" | na tu mantrādiprayogavaśenāntarbhūtiṃ gataḥ | nanu sthitasyopaśamanaṃ katham ity | atrāha | "svapnamoha" iti | arasakasya sthitasyāpi śāntir eva jñeyā kṣobhakāritvābhāvāt iti bhāvaḥ ||MT_2,18.38||

     yathā saṃkalpanagare puṃso harṣaviṣāditā /
     na bādhate tathaivāntaḥ parijñāte jagadbhrame //MU_2,18.39//

"antaḥ" manasi | "parijñāte" samyak niścite | "harṣaviṣāditā na bādhate" iti "tathā"śabdenānukṛṣyate ||MT_2,18.39||

     citrasarpaḥ parijñāto na sarpabhayado yathā /
     dṛśyasarpaḥ parijñātas tathā na sukhaduḥkhadaḥ //MU_2,18.40//

"parijñātaḥ citrasarpo" 'yam iti samyaṅ niścitaḥ | dṛśyākhyaḥ sarpaḥ "dṛśyasarpaḥ" ||MT_2,18.40||

     parijñānena sarpatvaṃ citrasarpasya naśyati /
     yathā tathaiva saṃsāraḥ sthita evopaśāmyati //MU_2,18.41//

spaṣṭam ||MT_2,18.41||

nanu paramārthaprāptir asmākam atiduṣkaraiva | tathā ca tatprāptyartham etacchāstrāvagāhanam ayuktam evety | atrāha

     sumanaḥpallavāmarśe14 kiṃcidvyatikaro bhavet /
     paramārthapadaprāptau na tu vyatikaro 'sti naḥ //MU_2,18.42//

"sumanaḥpallavāmarśe"15 puṣpapallavāmarde16 | "vyatikaraḥ" yatnaḥ | "naḥ" yuktijñānām asmākam | na tv ayuktijñānāṃ bhavatām ity arthaḥ ||MT_2,18.42||


#14 °ā⟨s⟩[m]ar⟨ṣ⟩[ś]e
#15 °mar⟨ṣ⟩[ś]e
#16 °ma⟨n⟩[r]de



vyatikarābhāvam eva kathayati

     gacchaty avayavaspandaḥ sumanaḥpatramardane /
     iha dhīmātrabodhas tu nāṅgāvayavabodhanam //MU_2,18.43//

"gacchati" upayukto bhavati | anekārthatvād dhātūnāṃ "gacchatir" atrāsminn arthe vartate | "aṅgāvayavānāṃ" śarīrāvayavānām | "bodhanam" cālanam ||MT_2,18.43||

     sukhāsanopaviṣṭena yathāsambhavam aśnatā /
     bhogajālaṃ sadācāraviruddheṣu na tiṣṭhatā //MU_2,18.44//

     yathākṣaṇaṃ yathādeśaṃ pravicārayatā sukham /
     yathāsambhavasatsaṅgam idaṃ śāstram athetarat //MU_2,18.45//

     āsādyate mahājñānabodhaḥ saṃsāraśāntidaḥ /
     sa bhūyo yena nāyāti yoniyantraprapīḍanam //MU_2,18.46//

"yathāsambhavam" na tu prayatnasādhitam | "sadācāraviruddheṣu" tiṣṭhato hi hānopādānakāritvarūpo doṣaḥ āyātīti "na tiṣṭhate"ty uktam | "yathākṣaṇam" pratikṣaṇam | "sukham" sukhadāyi17 | "yathāsambhavaḥ satsaṅgo" yatra tat | "idaṃ śāstraṃ" mayā vakṣyamāṇamokṣopāyākhyam śāstraṃ | "itarat" etatsadṛśam anyacchāstraṃ vā | mahājñānarūpaḥ bodhaḥ "mahājñānabodhaḥ" | "sa" ity asya pūrvārdhena sambandhaḥ ||MT_2,18.44-46||


#17 °kh(ā)dā°


     etāvaty eva ye bhūtā bhogān prāpya rase sthitāḥ /
     svamātṛviṣṭhākrimayaḥ kīrtanīyā na te 'dhamāḥ //MU_2,18.47//

"etāvati rase" parimite rase | "bhūtāḥ" sāmānyajantavaḥ ||MT_2,18.47||

evaṃ śāstramāhātmyam uktvā śrīrāmaṃ saṃmukhīkaroti

     śṛṇu tāvad idānīṃ tvaṃ kathyamānam idaṃ mayā /
     rāghava jñānavistāraṃ buddhisāratarāntaram //MU_2,18.48//

"buddheḥ sārataram antaram" yasya tat | buddhyatiśāyīty18 arthaḥ ||MT_2,18.48||


#18 °ddhya*ti*śā°


madhye śrīrāmakṛtāṃś codyān āśaṅkyāha

     yayedaṃ śrūyate śāstraṃ tāṃ tu vistarataḥ śṛṇu /
     vicāryate tathārtho 'yaṃ yayā ca paribhāṣayā //MU_2,18.49//

"yayā paribhāṣayā" yuktyā | "idaṃ śāstraṃ śrūyate" | tvaṃ "tāṃ vistarataḥ śṛṇu" | "tathā" "yayā ca vicāryate" | tāṃ ca śṛṇv iti pūrveṇa sambandhaḥ ||MT_2,18.49||

paribhāṣām eva kathayati

     yenehānanubhūte 'rthe dṛṣṭenārthāvabodhanam19 /
     bodhopakāraphaladaṃ taṃ dṛṣṭāntaṃ vidur budhāḥ //MU_2,18.50//

"yena dṛṣṭenā"rthena | "ananubhūte arthe arthāvabodhanam" jñānam bhavati | "budhāḥ tam dṛṣṭāntam āhuḥ" | kathaṃbhūtaṃ | "bodhā"khyaḥ ya "upakāraḥ" | tad eva "phalaṃ" | tad "dadhātī"ti tādṛśam ||MT_2,18.50||


#19 °⟨r⟩[b]odha°


dṛṣṭāntadāne kiṃ phalam ity | atrāha

     dṛṣṭāntena vinā rāma nāpūrvo 'rtho 'vabudhyate /
     yathā dīpaṃ vinā rātrau bhāṇḍopakaraṇaṃ gṛhe //MU_2,18.51//

"bhāṇḍopakaraṇaṃ" bhāṇḍasāmagrī ||MT_2,18.51||

     yair yaiḥ kākutstha dṛṣṭāntais tvaṃ mayehāvabudhyase /
     sarve sakāraṇās te hi prāpyaṃ tu sad akāraṇam //MU_2,18.52//

"prāpyam" prāpaṇīyaṃ | "sat" sanmātrākhyaṃ20 vastu ||MT_2,18.52||


#20 °mā[trā]°


nanu sarvāṇi21 dārṣṭāntikāni etādṛśāni eva santy utānyāny22 athety apekṣāyām āha

     upamānopameyānāṃ kāryakāraṇatoditā /
     varjayitvā paraṃ brahma sarveṣām eva vidyate //MU_2,18.53//

23dṛṣṭāntadārṣṭāntikānām "paraṃ brahma varjayitvā" | "uditā" udayanaśīlā | "kāryakāraṇatā vidyate" | brahma na kāryam asti nāpi kāraṇam ity arthaḥ | ato24 na brahmasadṛśāni sarvāṇi dārṣṭāntikāni iti bhāvaḥ ||MT_2,18.53||


#21 °rvā*ṇi*
#22 utā[nyā]ny
#23 (hmopadeśadṛṣṭānto yasya veha hi kathyate)
#24 at*o*



phalitaṃ kathayati

     brahmopadeśadṛṣṭānto yasya veha hi kathyate /
     ekadeśasadharmatvaṃ tatrātaḥ parigṛhyate //MU_2,18.54//

"hi" niścaye | "ataḥ" kāraṇāt | "iha" loke | "yasya vā brahmopadeśadṛṣṭāntaḥ kathyate tatra" brahmadṛṣṭānte | "ekadeśasadharmatvaṃ" ekadeśasadṛśatvaṃ | "parigṛhyate" | na tu sarvathā sadṛśatvam dārṣṭāntikasya25 brahmaṇaḥ kāryakāraṇatvāyogyāt | dṛṣṭāntasya tu kāryatayā kāraṇatayā ca sthitatvād iti bhāvaḥ ||MT_2,18.54||


#25 dā[r]ṣṭā°


     yo yo nāmeha dṛṣṭānto brahmatattvāvabodhane /
     dīyate sa sa26 boddhavyaḥ svapnadṛṣṭajagadgataḥ //MU_2,18.55//

"svapnadṛṣṭajagadgataḥ" bhramarūpaḥ ity arthaḥ ||MT_2,18.55||


#26 ⟨m⟩[s]a


phalitam āha

     evaṃ sati nirākāre brahmaṇy ākāravān katham /
     dṛṣṭānta iti nodyanti mūrkhavaikalpikoktayaḥ //MU_2,18.56//

"nodyanti" nottiṣṭhanti | asmābhir ata27 eva pratyuktatvād iti bhāvaḥ ||MT_2,18.56||


#27 a[ta]


     anyā siddhaviruddhādidṛk dṛṣṭāntapradūṣaṇe /
     svapnopamatvāj jagataḥ samudeti na kācana //MU_2,18.57//

"anyā" pūrvoktāyāḥ dṛṣṭeḥ sakāśāt itarā kā | "na kā"pi | "siddhaviruddhādidṛk"28 idaṃ siddhaṃ idaṃ viruddham ityādirūpā uktiḥ | "jagataḥ svapnopamatvāt dṛṣṭāntapradūṣaṇe" dṛṣṭāntapradūṣaṇārtham "na samudeti" | "ādi"śabdenedaṃ leśena siddhaṃ viruddhaṃ veti29 dṛṣṭer grahaṇam | svapnopame jagati idaṃ siddhaṃ idam viruddham iti30 | kathanaṃ na yuktaṃ sarvasyāyuktatvād iti bhāvaḥ ||MT_2,18.57||


#28 siddh⟨e⟩[a]°
#29 vet⟨t⟩i
#30 iti ⟨bhāvaḥ⟩



     avastu pūrvāparayor vartamānavicāritaṃ /
     yathā jāgrat tathā svapnaḥ siddham31 ābālam akṣatam //MU_2,18.58//

"pūrvāparayoḥ" bhūtabhaviṣyator arthayoḥ | "avastu" bhāvapradhāno nirdeśaḥ | "avastutvam" asattvam "vartamānavicāritaṃ" bhavati | vartamāne hi bhūtasya gatatvāt bhaviṣyataḥ anāgatatvāt asattvaṃ vicārapadavīm āyāti | tadabhinnasya vartamānasyāpi avastutvam32 aparihāryam eveti svayam eva jñeyam | ataḥ "ābālam" bālaparyantaṃ | "yathā svapnaḥ tathā jāgrad" iti | "akṣataṃ" samyak | "siddham" bhavati ||MT_2,18.58||


#31 °ddha[m]
#32 °st⟨a⟩[u]tvam



     svapnasaṃkalpanadhyānavaraśāpauṣadhādibhiḥ /
     ye 'rthās ta iha dṛṣṭāntās tadrūpatvāj jagatsthiteḥ //MU_2,18.59//

"ye 'rthā"33 ity | atra "dṛṣṭā" iti śeṣaḥ | "tadrūpatvāt" svapnādyartharūpatvāt | ata "ihā"satyaiḥ padārthaiḥ satyasya brahmaṇaḥ upamānopameyabhāvaḥ ekadeśasādharmyeṇeti34 bhāvaḥ ||MT_2,18.59||


#33 ['r]thā
#34 °s⟨a⟩[ā]dharmye⟨v⟩[ṇ]eti



nanu tvayā kṛteṣv anyeṣu grantheṣu kā vārtety | atrāha

     mokṣopāyakṛtā granthakāreṇānye 'pi ye kṛtāḥ /
     granthās teṣv iyam evaikā vyavasthā bodhyabodhane35 //MU_2,18.60//

"mokṣopāyakṛtā granthakāreṇa" mayety arthaḥ | "bodhyasya" bodhanīyasya brahmatattvasya | "bodhane" kathane | "vyavasthā" rītiḥ ||MT_2,18.60||


#35 °⟨d⟩[dh]yabo°


nanu kathaṃ svapnasadṛśatvaṃ jagato 'stīty | atrāha

     svapnābhatvaṃ ca jagataḥ śrute śāstre 'vabhotsyate36 /
     śīghraṃ na pāryate vaktuṃ vāk kila kramavartinī //MU_2,18.61//

"avabhotsyate"37 jñātuṃ śakyate | tarhi yugapad eva sarvaṃ śāstraṃ kathayety | atrāha | "śīghram" iti | "vācaḥ kramavartitvaṃ" sphuṭam eva | "na" hi ekaṃ vākyam anirvāhya dvitīyādikaṃ vākyaṃ "vaktuṃ" śakyate ||MT_2,18.61||


#36 'va⟨b⟩[bh]o°
#37 ava⟨b⟩[bh]o°



     svapnasaṃkalpasudhyānanagarādyupamaṃ jagat /
     yatas ta eva dṛṣṭāntās38 tasmād bhāntīha netare //MU_2,18.62//

"yataḥ jagat" | "svapnasaṃkalpasudhyāneṣu" dṛṣṭāḥ ye "nagarādayaḥ" | teṣāṃ "upamā" yasya | tādṛśaṃ bhavati | "tasmāt ta eva sudhyānanagarādaya"39 eva "dṛṣṭāntāḥ bhānti" asmākaṃ buddhau sphuranti | "itare" satyabhūtāḥ nagarādayaḥ | "na" bhānti ayuktatvāt ||MT_2,18.62||


#38 °ntā⟨t⟩[s]
#39 su[dhyā]na°



     akāraṇaṃ kāraṇinā yad bodhāyopamīyate /
     na tatra sarvasādharmyaṃ sambhavaty upamābhramaiḥ //MU_2,18.63//

"akāraṇaṃ" kāraṇarahitaṃ brahma | "kāraṇinā" kāraṇayuktenākāśādinā | "upamābhramaiḥ" anyopamādṛṣṭasarvathāsādharmyarūpaiḥ viparyayaiḥ ||MT_2,18.63||

     upameyasyopamānād ekāṃśena sadharmatā /
     aṅgīkāryāvabodhāya dhīmatā nirvivādinā //MU_2,18.64//

"dhīmatā" na tv adhīmatā | sa hi ārambha eva vivādapara eva tiṣṭhatīti bhāvaḥ ||MT_2,18.64||

nanv ekena dharmeṇa sadṛśena upamānaṃ katham upameyasya pratītiṃ kartuṃ śaknotīty | atra dṛṣṭāntaṃ sādhayati

     arthāvalokane dīpād ābhāmātrād ṛte kila /
     na sthālatailavartyādi40 kiṃcid apy upajāyate //MU_2,18.65//

"ābhāmātrāt" prakāśamātrarūpāt | "sthālam" pātram ||MT_2,18.65||


#40 °va⟨n⟩[r]tyā°


etad eva dārṣṭāntikayuktaṃ kathayati

     ekadeśasadharmatvād upameyāvabodhanam /
     upamānaṃ karoty aṅga dīpo 'rthaṃ prabhayā yathā //MU_2,18.66//

"prabhayā" prabhākhyenaikadeśena ||MT_2,18.66||

     dṛṣṭāntasyāṃśamātreṇa bodhyabodhodaye sati /
     upādeyatayā grāhyo mahāvākyārthaniścayaḥ //MU_2,18.67//

na tu dṛṣṭāntamātra eva sthātavyam iti bhāvaḥ ||MT_2,18.67||

     na kutārkikatām etya nāśanīyā prabuddhatā /
     anubhūtyapalāpāttair41 apavitrair vikalpitaiḥ //MU_2,18.68//

"prabuddhatā" jñānitā | "kutārkikāḥ" hi ārambha eva codyān dattvā prabuddhatāṃ nāśayanti | "vikalpitaiḥ" kathaṃbhūtaiḥ | "anubhūte" yaḥ "apalāpaḥ" nihnavaḥ | tena "āttaiḥ" gṛhītaiḥ ||MT_2,18.68||


#41 °bhūty⟨ā⟩[a]pa°


nanu purāṇāni śāstrāṇi ca tyaktvā kimarthaṃ tvaduktaṃ śāstraṃ gṛhṇīmaḥ ity | atrāha

          vicāraṇād anubhavakāri vāṅmaya-
          prasaṅgatām upagatam asmadādiṣu /
          striyoktam apy aparam athāpi vaidikaṃ
          vaco vacaḥpralapanam eva nāgamaḥ //MU_2,18.69//

"asmadādiṣu" prāmāṇikeṣu | "striyā uktam api" strīkartṛkaṃ pralapitam api | "vāṅmayaprasaṅgatām" śāstraprasaṅgatām | śāstratvam iti yāvat | "upagatam" | kathaṃbhūtaṃ tat | "vicāraṇāt anubhavakāri" | "atha" pakṣāntare | "vaidikaṃ vacaḥ api vacaḥpralapanam eva" pralāpa eva bhavati | "nāgamaḥ" bhavati anubhavakāritvābhāvād ity arthaḥ ||MT_2,18.69||

sargāntaślokenāpy etad eva kathayati

          asmākam asti matir aṅga tayeti sarva-
          śāstraikavākyakaraṇaṃ phalitaṃ yato 'taḥ /
          prātītikārthamayaśāstranijāṅgapuṣṭāt
          saṃvedanād itarad asti na naḥ pramāṇam //MU_2,18.70//

he "aṅga" | "asmākaṃ matir asti iti" | "ataḥ" hetoḥ | "asmākaṃ tayā" buddhyā | "sarvaśāstraikavākyakaraṇaṃ yataḥ phalitam" | "ataḥ" hetoḥ | "naḥ" asmākaṃ | "saṃvedanāt" jñānāt | anyat "pramāṇaṃ nāsti" | sarvasmiñ śāstre saṃvedanam evāsmābhiḥ pramāṇaṃ dṛṣṭam | ato 'smākam api tad eva pramāṇam iti bhāvaḥ | "saṃvedanāt" kathaṃbhūtāt | "prātītikaḥ" pratīter āgataḥ | na tu kalpitaḥ | yaḥ "arthaḥ"42 | tan"mayam" yat "śāstraṃ" | tad eva "nijāṅgam" upakārakatvāt svāṅgaṃ | tena "puṣṭāt" vṛddhiṃ gatāt ||MT_2,18.70||


#42 arth(ā)*aḥ*


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe aṣṭādaśaḥ sargaḥ || 2,18 ||



oṃ pūrvoktam evārthaṃ punar api spaṣṭayati

     viśiṣṭāṃśasadharmatvam upamāneṣu gṛhyate /
     ko bhedaḥ sarvasādṛśye tūpamānopameyayoḥ //MU_2,19.1//

"viśiṣṭāṃśena" kāryasādhakenāṃśena | "sādharmyaṃ" sādṛśyam | ekāṃśenāpi kāryasya siddhatvān na ko 'pīty arthaḥ ||MT_2,19.1||

     dṛṣṭāntabuddhād ekātmajñānaśāstrārthavedanāt /
     mahāvākyārthasaṃvittyā śāntir nirvāṇam ucyate //MU_2,19.2//

"ekam" kevalam | "ātmajñānaṃ" pratipādyatvena yasmin | tādṛśaṃ yat "śāstraṃ" | tasya yo "'rthaḥ" | tasya "vedanāt" vicārāt | utpannayā "mahāvākyārthasaṃvittyā" | garbhīkṛtāvāntaravākyamahāvākyārthaparicchedena1 | siddhā "śāntiḥ" manaḥkṣobharāhityaṃ | paṇḍitaiḥ "nirvāṇam ucyate" | "vedanāt" kathaṃbhūtāt | "dṛṣṭāntaiḥ buddhāt" jñātāt siddhād iti yāvat ||MT_2,19.2||


#1 °kṛtā(ṃ)vā°


upasaṃhāraṃ karoti

     tasmād dṛṣṭāntadārṣṭāntavikalpollasitair alam /
     yayā kayācid yuktyāśu mahāvākyārtham āśrayet //MU_2,19.3//

"alam" kṛtam | naitaiḥ prayojanam ity arthaḥ ||MT_2,19.3||

     śāntiḥ śreyaḥ paraṃ viddhi tatprāptau yatnavān bhavet /
     bhoktavya odanaḥ prāptaḥ kiṃ tatsiddhivikalpitaiḥ //MU_2,19.4//

"śāntiḥ" manovikalparūpakṣobharāhityam | "siddhivikalpitaiḥ" katham etat sampannam iti vikalpaiḥ ||MT_2,19.4||

     akāraṇaṃ kāraṇibhir bodhārtham upamīyate /
     upamānais tūpameyasadṛśair ekadeśataḥ //MU_2,19.5//

"akāraṇaṃ" kāraṇarahitabrahma | "ekadeśataḥ" ekena dharmeṇa ||MT_2,19.5||

     sthātavyaṃ neha bhogeṣu vivekavikalātmanā /
     upalodarasaṃjātaparipīnāndhabhekavat //MU_2,19.6//

spaṣṭam ||MT_2,19.6||

     dṛṣṭāntair yuktibhir yatnād vāñchitaṃ tyajatetarat /
     vicāraṇavatā bhāvyaṃ śāntiśāstrārthaśālinā //MU_2,19.7//

"vāñchitaṃ" abhilaṣitam | "itarat" vicāravyatiriktam | "śāntiś" ca "śāstrārthaś" ca tābhyāṃ śālate iti tādṛśena ||MT_2,19.7||

     śāstropaśamasaujanyaprajñātajjñasamāgamaiḥ2 /
     antarāntarasampannadharmyārthopārjanakriyaḥ //MU_2,19.8//

     tāvad vicārayet prājño yāvad viśrāntim ātmani /
     samprayāty apunarnāśāṃ śāntiṃ turyapadābhidhām //MU_2,19.9//

"śāstraṃ" ca "upaśamaś" ca "saujanyaṃ" ca "prajñā" ca "tajjñasamāgamaś" ca | taiḥ upalakṣitaḥ | "antarāntare" madhye madhye "sampannāḥ" | "dharmyānāṃ" dharmād3 anapetānāṃ "arthānām upārjanam" | tasya4 "kriyāḥ" yasya saḥ | tādṛśaḥ "prājñaḥ tāvat vicārayet" | "yāvat apunarnāśāṃ"5 pradhvaṃsābhāvarahitāṃ | "turyapadābhidhāṃ" turyapadeti nāmadheyām | "ātmani viśrāntiṃ" ātmaviśrāntilakṣaṇāṃ śāntim | "samprayāti" ||MT_2,19.8-9||


#2 °ta[j]jña°
#3 °rm⟨y⟩ād
#4 °na(ṃ)[m] | [ta]sya
#5 °punnanā°



nanv ātmani viśrāntyā kiṃ setsyatīty | atrāha

     turyaviśrāntiyuktasya pratīrṇasya bhavārṇavāt /
     jīvato 'jīvataś caiva gṛhasthasyātha vā yateḥ //MU_2,19.10//

     na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ /
     nirmandara ivāṃbhodhiḥ sa tiṣṭhati yathāsthitam //MU_2,19.11//

"jīvataḥ" jīvanmuktasy"ājīvataḥ" videhamuktasya | "arthaḥ" prayojanam | nanu katham asau tiṣṭhatīty | atrāha | "nirmandara" iti | "saḥ" viśrāntiyuktaḥ ||MT_2,19.10-11||

     ekāṃśenopamānānām upameyasadharmatā /
     boddhavyā bodhyabodhāya na stheyaṃ codyacañcunā //MU_2,19.12//

"codyena cañcuḥ" vittaḥ6 | prasiddha iti yāvat | iti "codyacañcuḥ" codyaśīlenety arthaḥ ||MT_2,19.12||


#6 vit⟨u⟩[ta]ḥ


     yayā kayācid yuktyāśu boddhavyaṃ bodhyam eva te /
     muktaye tan na paśyanti vyākulāś codyacañcavaḥ //MU_2,19.13//

"te" iti kartari ṣaṣṭhī | "tvām" iti śeṣaḥ | "vyākulāḥ codyacañcavaḥ"7 | "tat" tadā | tvām "na paśyanti" | kim utādhigacchantīti bhāvaḥ ||MT_2,19.13||


#7 °va[ḥ]


codyacañcoḥ lakṣaṇaṃ kathayati

     hṛdaye saṃvidākāśe viśrānte 'nubhavātmani /
     vastuny anarthaṃ yaḥ praṣṭā codyacañcuḥ sa ucyate //MU_2,19.14//

"hṛdaye" manasi | "viśrānte" 'pi "anubhavātmani saṃvidākāśe" cidākāśe | "vastuni yaḥ anartham" saṃśayarūpam anartham | "praṣṭā" pṛcchakaḥ8 bhavati | paṇḍitaiḥ "saḥ codyacañcuḥ ucyate" | svānubhavāviṣṭe 'pi vastuni yaḥ punaḥ punaḥ codyān utpādayati saḥ codyacañcur iti bhāvaḥ ||MT_2,19.14||


#8 p⟨ra⟩[ṛ]°


     abhimānavikalpāṃśair ajño jñaptiṃ vikalpayan /
     bodhaṃ malinayaty antar mukhaṃ sarpa ivāmalam //MU_2,19.15//

"abhimānenā"haṃ samyak codanaśīla ity abhimānena kṛtaiḥ "vikalpāṃśaiḥ" | codyarūpaiḥ vikalpāṃśaiḥ | "antaḥ" svasmin | "ajñaḥ" svām "jñaptiṃ" buddhiṃ | "vikalpayan" vikalpayuktāṃ kurvan | "bodhaṃ malinayati" bhedamālinyadūṣitaṃ karoti | ataḥ tvayā vyarhāḥ vikalpāḥ | na kāryā iti bhāvaḥ ||MT_2,19.15||

upadeśe upayogyānāṃ pramāṇāṃ nirṇayaṃ prastauti

     sarvapramāṇasattānāṃ padam abdhir apām iva /
     pramāṇam ekam eveha pratyakṣaṃ rāma tac chṛṇu //MU_2,19.16//

"sarvāsām" anumānādibhedabhinnānām samastānāṃ "pramāṇasattānāṃ" | "abdhir ivāpāṃ" sthānaṃ9 āśrayaṃ | "ekam pratyakṣam eva iha" loke "pramāṇam" asti | na hi anumānādayaḥ pratyakṣaṃ vinā sthātuṃ śaknuvanti | he "rāma" | tvam "tat" pratyakṣaṃ nāma pramāṇaṃ | "śṛṇu" ||MT_2,19.16||


#9 °n⟨ā⟩[a]ṃ


pratyakṣam eva kathayati

     sarvārthasāram adhyakṣaṃ vedanaṃ vidur uttamāḥ /
     nūnaṃ tat prati yat siddhaṃ tat pratyakṣam udāhṛtam //MU_2,19.17//

"uttamāḥ" śreṣṭhāḥ | "sarvārthānāṃ sāra"prakāśanadvāreṇa siddhipradatvāt sārabhūtaṃ "vedanaṃ" jñānam eva | "adhyakṣaṃ viduḥ" sārabhūtavastuvācakatvād "adhyakṣa"śabdasya | he rāma | "nūnaṃ" niścaye | "tat prati" vedanarūpaṃ adhyakṣaṃ prati | "yat siddhaṃ" bhavati | paṇḍitaiḥ "tad" vastu "pratyakṣam udāhṛtam" | akṣaṃ prati siddhaṃ pratyakṣam iti vyutpatteḥ | akṣaśabdasya ca bhāmetivad adhyakṣavācakatvam ||MT_2,19.17||

tataḥ kim ity | atrāha

     anubhūter vedanasya pratipatter yathāsthitam /
     pratyakṣam iti nāmeha kṛtaṃ jīvaḥ sa eva ca //MU_2,19.18//

ataḥ paṇḍitaiḥ | "anubhūteḥ" anubhūtirūpasya | "pratipatteḥ" pratipattirūpasya | "vedanasya" | "iha" loke | "yathāsthitam" na tv anyathā saṃbhāvitaṃ | "pratyakṣam iti nāma kṛtam" | vedanasyaiva vedanaṃ prati siddhatvād anyasya sarvasya tasmiṃl layāsādanāt "sa eva jīvaḥ" bhavati | vedanād anyasya śarīrādeḥ pāṣāṇatulyatvena jīvatvāyogāt anubhūtipratipattyoḥ sphuṭatvāsphuṭatvakṛto bhedo jñeyaḥ ||MT_2,19.18||

padārthānām etadrūpatvam eva kathayati

     sa eva saṃvit sa punar ahaṃtāpratyayātmakaḥ /
     sa yayodeti saṃvittyā sā padārtha iti smṛtā //MU_2,19.19//

"sa eva" jīva eva | ārohāvasthāyāṃ10 "saṃvit" bhavati | "sa" evāvarohāvasthāyāṃ11 "ahaṃtāpratyayātmakaḥ" bhavati | "saḥ" ahaṃtāpratyayātmakaḥ jīvaḥ | "yayā saṃvittyā" yena ghaṭādisaṃvedanena rūpeṇa | "udeti" sphurati | "sā" saṃvittiḥ | paṇḍitaiḥ "padārtha iti smṛtā" | na hi padārthasya saṃvittivyatirekeṇa pṛthaksvarūpam asti | sattve 'py asan12 kalpatvāt | na hi saṃvittiṃ vinā sat sat bhavati ||MT_2,19.19||


#10 ā⟨hāro⟩[rohā]°
#11 °āv⟨u⟩[a]ro°
#12 asa⟨ṃ⟩*n*



padārthānāṃ jagattvaṃ kathayati

     sa saṃkalpavikalpādyaiḥ kṛtanānākramo bhramaiḥ /
     jagattayā sphuraty ambu taraṅgāditayā yathā //MU_2,19.20//

"saḥ" padārthaḥ | "saṃkalpavikalpādyaiḥ" saṃkalpavikalpaprabhṛtibhiḥ pramātṛniṣṭaiḥ viparyayajñānaiḥ | "kṛtanānākramaḥ" san | "jagattayā sphurati" | kiṃ "yathā" | "ambu yathā" | "yathā" tat "taraṅgāditayā" sphurati tathety arthaḥ ||MT_2,19.20||

nanu śuddhasya vedanasya katham evaṃrūpatā sampannety | atrāha

     prāg akāraṇam evāśu sargādau sargalīlayā /
     sphuritvā kāraṇībhūtaṃ pratyakṣaṃ svayam ātmani //MU_2,19.21//

"pratyakṣaṃ" vedanarūpaṃ pratyakṣaṃ | "prāk" sargāt prāk | "akāraṇam eva" sat | "sargādau" sargonmukhatāsamaye13 | "sargalīlayā sphuritvā" | "ātmani" sargarūpe svātmani | "svayaṃ" svātantryeṇa | "kāraṇībhūtam" | na ca svātantryakṛte katham iti paryanuyogaḥ yuktaḥ iti bhāvaḥ ||MT_2,19.21||


#13 [sargo]nmu°


nanu vedanarūpasya jīvasya kāraṇatvaṃ kiṃrūpam astīty | atrāha

     kāraṇatvaṃ vicāro 'sya jīvasyāsad api sthitaṃ /
     sad ivāsyāṃ jagadrūpasampattau vyaktim āgatam //MU_2,19.22//

"jagadrūpasampattau vicāraḥ" vimarśaḥ | "asya" śuddhavedanarūpasya "jīvasya" | vā "kāraṇatvaṃ" bhavati | kathambhūtaṃ "kāranatvaṃ" | "asad api" paramārthataḥ asatsvarūpam api | "sad iva sthitam" | punaḥ kathambhūtaṃ | abhi"vyaktiṃ" prākaṭyaṃ "gatam" ||MT_2,19.22||

nanu punar api kiṃ tasya jīvasya kāraṇatvaṃ naśyaty atha vā nety | atrāha

     svayam eva vicāras tu sanañarthaṃ svakaṃ vapuḥ /
     nāśayitvā karoty āśu pratyakṣaṃ paramaṃ padam //MU_2,19.23//

"svayam eva vicāraḥ sanañarthaṃ" svābhāvayuktaṃ | "svakaṃ vapuḥ" nijavicārākhyaṃ svarūpaṃ "nāśayitvā" | "paramaṃ padaṃ" kāraṇatvānavacchinnaṃ svasvarūpaṃ | "pratyakṣaṃ" "karoti" | vicāravaśād eva | punar api jīvasya kāraṇatvaṃ naśyatīti bhāvaḥ ||MT_2,19.23||

nanu vicāraḥ kathaṃ paramaṃ padaṃ pratyakṣīkarotīty apekṣāyām āha

     vicārayan vicāro 'pi nātmānam adhigacchati /
     yadā tadā nirullekhaṃ param evāvaśiṣyate14 //MU_2,19.24//

"vicāraḥ" vimarśaḥ | "ātmānaṃ vicārayan"15 kiṃrūpo 'ham iti vimarśaviṣayīkurvan | "yadā ātmānaṃ nādhigacchati" na kiṃcidrūpatvāt na labhate | "tadā nirullekhaṃ" vimarśarahitaṃ | "paraṃ" padaṃ śuddhacinmātrākhyaśreṣṭhaṃ svarūpam | "evāva"tiṣṭhate vicāraṇīyābhāvād ity arthaḥ ||MT_2,19.24||


#14 °v⟨i⟩[a]śi°
#15 vic(i)*ā*r(ā)yan(i)



nanu puruṣa16 etasyām avasthāyāṃ buddhīndriyakarmāṇi karoti na vety | atrāha

     manasy anīhite śānte tair buddhīndriyakarmabhiḥ /
     neha kaiścit kṛtair artho nākṛtair apy abhāvanāt //MU_2,19.25//

"manasi" vicārasvarūpe manasi | "anīhite" svakriyām akurvati | ata eva "śānte" sati | puruṣasya "taiḥ" prasiddhaiḥ | "kaiścid"17 "buddhīndriyakarmabhiḥ"18 "kṛtaiḥ" | "arthaḥ na" bhavati | "akṛtaiś" c"ārthaḥ na" bhavati | kutaḥ | "abhāvanāt" bhāvanārāhityāt | nairapekṣyād iti yāvat ||MT_2,19.25||

nanu tadā19 karmendriyāṇāṃ kā vārtety | atrāha

     manasy anīhite śānte na pravartanta eva te /
     karmendriyāṇi karmādāv asaṃcāritayantravat //MU_2,19.26//

"karmendriyāṇāṃ" tasyām avasthāyāṃ "pravartanam eva nā"sti | kā vārtā tatkarmaṇāṃ syād iti bhāvaḥ | etādṛśī cāvasthā jīvanmuktānāṃ durlabhaiva | na hi sarvadā te atraiva tiṣṭhanti | videhamuktās tu sarvadā etanmayā evety20 alaṃ bahunā ||MT_2,19.26||


#16 nan⟨v⟩[u] ⟨a⟩°
#17 kai[ś]°
#18 °y(ā)k⟨i⟩[a]rma°
#19 *ta*dā
#20 ev⟨a⟩[e]ty



vedanarūpavicāraśāntyaiva manaḥśāntir bhaviṣyatīty abhiprāyeṇāha

     manoyantrasya calane kāraṇaṃ vedanaṃ viduḥ /
     prāṇālī dārumeṣasya21 rajjur antargatā yathā //MU_2,19.27//

paṇḍitāḥ "manomantrasya calane vedanam" eva "kāraṇaṃ viduḥ" | vedanānantaram eva hi manaḥ calati | "prāṇālī" asya manasaḥ "antargatā rajjuḥ" bhavati | kasya | yasya "dārumeṣasya yathā" | ayaṃ bhāvaḥ | "manaḥ" dārumeṣatulyam | "prāṇālī" rajjutulyā | "vedanam" rajjugrāhakatulyam | iti vedanasyaiva manaḥpravṛttau kāraṇatvāt | yuktā tacchāntau tacchāntir iti ||MT_2,19.27||


#21 dā*ru*⟨na⟩me°


nanu bhavatu vedanaśāntyā manaḥśāntiḥ | vedanakṣobhena manasaḥ kṣobhe sati jagat kuto niryātīty | atrāha

     rūpālokamanaskārapadārthādyākulaṃ jagat /
     vidyate vedanasyāntar vāte 'ntaḥ spandanaṃ yathā //MU_2,19.28//

"padārthāḥ" rūpādhārabhūtāni dravyāṇi | ato vedanād eva "rūpādi"rūpam "jagan" niryātīti bhāvaḥ ||MT_2,19.28||

nanu svabhāvataḥ śuddhasya vedanasyāntaḥ katham etad astīty | atrāha

     sarvātmavedanaṃ śuddhaṃ yathodeti tadātmakam /
     bhāti prasṛtadikkālabāhyāntārūpadehakam //MU_2,19.29//

"śuddham" kenāpi rūpeṇāpariniṣṭhitam | ata eva "sarvātmavedanam yathodeti tadātmakaṃ bhāti" sphurati | na tu tanmadhye malam iva jagad astīti bhāvaḥ | kathambhūtaṃ "vedanaṃ" | "dik kālaś" ca "bāhyaṃ" c"āntaś" ca | tat digādi22 | "prasṛtaḥ" vistāraṃ gataḥ | digādirūpaḥ "dehaḥ" svarūpaṃ yasya | tat "prasṛtadikkālabāhyāntārūpadehakam" ||MT_2,19.29||


#22 di(haḥ svarūpaṃ yasya)gādi


punaḥ punaḥ ślokāntareṇa23 tad eva pratipādayati

     draṣṭaiva dṛśyatābhāsaṃ svaṃ rūpaṃ dhārayan sthitaḥ /
     svaṃ yathā24 tatra yad rūpaṃ pratibhāti tathaiva tat //MU_2,19.30//

"draṣṭā eva" vedanasvarūpaḥ "draṣṭā eva" | "dṛśyatayā bhāsate" | iti tādṛśaṃ "svarūpaṃ dhārayan sthitaḥ" bhavati | "tatra" sati "tasye"ti śeṣaḥ | tasya draṣṭuḥ "svaṃ rūpaṃ yathā bhāti" sphurati | "tat" svaṃ rūpaṃ | "tathaiva" bhavati | nānyathā svapnavad iti śeṣaḥ ||MT_2,19.30||


#23 [ślokān]ta° (?)
#24 ya(tha)thā



     sarvam ātmā yathā yatra saṃkalpatvam ivāgataḥ /
     tiṣṭhaty āśu tathā tatra tadrūpa iva rājate //MU_2,19.31//

"sarvam ātmā" bhavati | ataḥ sa ātmā "yatra yathā tiṣṭhati tatra tathā tadrūpa iva rājate" | paramārthatas25 tu na rājate | svarūpe tathaiva sthitatvād it"īva"śabdopādānam | "ātmā" kathambhūta26 iva | "saṃkalpatvaṃ" saṃkalpabhāvaṃ | "gata ivā"nyathā nānārūpatvam asya na yujyeteti bhāvaḥ ||MT_2,19.31||


#25 °mā⟨tā⟩[rtha]tas
#26 °t⟨ā⟩[a]



     sarvātmakatayā draṣṭur dṛśyatvam iva yujyate /
     draṣṭṛtvaṃ27 draṣṭṛsadbhāve dṛśyasya tv asti28 nāsataḥ //MU_2,19.32//

"draṣṭuḥ sarvātmakatayā" śuddhatayā sthitena "sarva"bhāvena | "dṛśyatvaṃ yujyata iva" | paramārthatas tu na yujyate draṣṭṛtvād apracyuter it"īva"śabdopādānaṃ | "asataḥ" svarūpeṇāsataḥ | "dṛśyasya draṣṭṛtvaṃ"29 "nāsti" | "draṣṭṛtayā"30 "sambhāvite" svasmin svāpekṣatvenātmāśrayāpatteḥ ||MT_2,19.32||


#27 d⟨ṛ⟩[ra]°
#28 [tv a]sti
#29 d⟨ṛ⟩[ra]°
#30 d⟨ṛ⟩[ra]°



phalitaṃ kathayati

     akāraṇakam evāto brahmakalpam idaṃ sthitam /
     pratyakṣam eva nirmātṛ tasyāṃśās tv anupādhayaḥ //MU_2,19.33//

"ataḥ akāraṇakam" paramārthataḥ śuddhasya brahmaṇaḥ akartṛkatvāt kāraṇarahitam | "idaṃ" jagat | "brahmakalpam" brahmasadṛśaṃ | "sthitaṃ" bhavati | kathambhūtam jagat | "pratyakṣam eva" sphuṭam eva | "nirmātṛ"31 pramātṛrahitam32 śuddhasya brahmaṇo mātṛtāyogād | anyathā aśuddhatāpatteḥ | nanu mā bhavatu brahmaṇaḥ kāraṇatvaṃ mātṛtvaṃ33 vā | tadaṃśānāṃ tu tad bhavatv ity | atrāha | "tasyāṃśā" iti | "tu" pakṣāntare | "tasya" brahmaṇaḥ | "aṃśāḥ anupādhayaḥ" kāraṇatvādirūpopādhirahitā bhavanti | anyathā taddvāreṇa tasyāpi sopādhitvaprasaṅgāt ||MT_2,19.33||


#31 °mā[tṛ]
#32 °hi[ta]m
#33 °tv⟨e⟩[aṃ]



evaṃ prāsaṅgitvaṃ parityajya prakṛtam evānusarati

          svayatnamātretararūpako yas
          tad daivaśabdārtham apāsya dūre /
          śūreṇa sādho padam uttamaṃ tat
          svapauruṣeṇaiva hi labhyate 'ntaḥ //MU_2,19.34//

"yaḥ svayatnamātrakāt itararūpakaḥ" itararūpatvena kalpitaḥ | "tad daivaśabdārthaṃ dūre apāsya" | he "sādho" | "śūreṇa tat uttamaṃ padaṃ antaḥ svapauruṣeṇa" mānasikena pauruṣeṇa | "labhyate" ||MT_2,19.34||

sargāntaślokena vicārāvadhiṃ kathayati

          vicārayācāryaparamparāṇāṃ
          matena satyena sitena tāvat /
          yāvad viśuddhāṃ svayam eva buddhām
          anantarūpāṃ paratām upaiṣi //MU_2,19.35//

tvam "satyena sitena" doṣarahitena | "ācāryaparamparāṇāṃ matena" matānusāreṇa | "tāvat" tāvatkālaṃ "vicāraya" | "yāvat paratām" uttīrṇacidrūpatām "upaiṣi" | "paratām" kathambhūtām | "viśuddhām" cetyākhyamalarahitām | punaḥ kathambhūtām | "svayam evā"va"buddhām" anubuddhām | punaḥ kathambhūtām | "anantarūpām" aparicchinnasvarūpām | iti śivam ||MT_2,19.35||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe ekonaviṃśaḥ sargaḥ || 2,19 ||



mumukṣor vyavahāraṃ saṃgṛhya kathayati

     āryasaṃgamayuktyādau prajñāṃ vṛddhiṃ nayed balāt /
     tato mahāpuruṣatā mahāpuruṣalakṣaṇaiḥ //MU_2,20.1//

puruṣaḥ "ādau āryasaṃgamayuktyā" sādhusaṃgākhyenopāyena | buddhiṃ "vṛddhiṃ" vivekakṣamatvaṃ "nayet" | "tataḥ" buddhyāsādhitaiḥ "mahāpuruṣalakṣaṇaiḥ mahāpuruṣatā" bhavet ||MT_2,20.1||

nanu mahāpuruṣaguṇair vinā mahāpuruṣatā kathaṃ sidhyatīty1 apekṣāyāṃ tadguṇāharaṇam eva kartavyatvena kathayati

     yo yo yena guṇeneha puruṣaḥ pravirājate /
     śikṣeta taṃ tam evāśu tasmād buddhivivṛddhaye //MU_2,20.2//

"buddhyā vivṛddhaye"ti vā pāṭhaḥ | āryasaṃgamayuktyā vivṛddhayā buddhyā ity arthaḥ | anyathā buddhivṛddhyabhāve kathaṃ paraguṇagrahaṇasāmarthyaṃ syāt ||MT_2,20.2||


#1 si⟨d⟩dh[y]a°


nanu tarhi guṇagrahaṇaṃ suṣamam eveti2 mahāpuruṣatāpi susādhyaiva syād | ity atrāha

     mahāpuruṣatā tv eṣā śamādiguṇaśālinī /
     samyagjñānaṃ vinā rāma siddhim eti na kasyacit //MU_2,20.3//

ataḥ "samyagjñānam" evāryasaṃgamayuktyā prathamaṃ sādhyam iti bhāvaḥ ||MT_2,20.3||


#2 su⟨ś⟩[ṣ]am[am] eveti


nanu samyagjñānena kiṃ setsyatīty | atrāha

     jñānāc chamādayo yānti vṛddhiṃ satpuruṣakramāt /
     ślāghanīyāḥ phalenāntar vṛṣṭer iva navāṅkurāḥ //MU_2,20.4//

"jñānāt" kathambhūtāt | "satpuruṣakramāt" | na tv asatpuruṣakramāt | "kramaḥ" paripāṭī | "ādi"śabdena damādīnāṃ grahaṇam | "vṛṣṭer" iti pañcamī ||MT_2,20.4||

nanu śamādibhir api kiṃ syād ity apekṣāyām āha

     śamādibhyo guṇebhyaś ca vardhate jñānam uttamam /
     annātmakebhyo yajñebhyaḥ śālivṛṣṭir ivottamā //MU_2,20.5//

"uttamam" paramātmaviṣayatvena sarvebhyo jñānebhyaḥ śreṣṭham ||MT_2,20.5||

phalitam āha

     guṇāḥ śamādayo jñānāc chamādibhyas tathā jñatā /
     parasparaṃ vivardhete3 ete 'bdasarasī yathā //MU_2,20.6//

ataḥ "jñānāc chamādayaḥ" | "śamādibhyo" "jñānaṃ" | "yathā abdebhyo" meghebhyaḥ saraḥ | sarasaḥ meghā iti piṇḍārthaḥ ||MT_2,20.6||


#3 °vardh⟨an⟩[e]te


punar apy etad eva kathayati

     jñānaṃ satpuruṣācārāj jñānāt satpuruṣakramaḥ /
     parasparaṃ gatau vṛddhiṃ jñānasatpuruṣakramau //MU_2,20.7//

"satpuruṣācārāt" śamāder ity arthaḥ ||MT_2,20.7||

nanu jñānaśamayoḥ saṃpattau puruṣasya kena yatnenottamapadaprāptir bhavatīty | atra sadṛṣṭāntam uttaraṃ kathayati

     yathā kamalarakṣiṇyā gītyā vitatatārayā4 /
     khagotsādena sahito5 gītānandaḥ prasādhyate //MU_2,20.8//

     jñānasatpuruṣehābhyām akartrā kartṛrūpiṇā /
     tathā puṃsā niricchena samam āsādyate padam //MU_2,20.9//

"yathā kamalarakṣiṇyā" gopikayā kartryā | "vitatā" cāsau "tārā" ceti tādṛśyā "gītyā" karaṇabhūtayā | "khagānāṃ" yaḥ "utsādaḥ" dhānyād apāsanaṃ | tena "sahitaḥ" "gītānandaḥ prasādhyate" | na hi tasyāḥ tatra yatno 'sti | gītimātreṇaiva gītānandakhagotsādayoḥ6 siddhatvāt | mṛgāṇāṃ7 hi ayaṃ svabhāva eṣa yat gītiṃ śrutvā bhakṣyam api tyajantīti | tathā kartrā nāhaṃ karteti niścayāt kartṛtvaleparahitena "kartṛrūpiṇā" kartṛvad bhāsamāneneti yāvat | "puruṣeṇa" kartrā | "jñānasatpuruṣehābhyāṃ" jñānaśamādibhyāṃ karaṇābhyāṃ | "ayatnena" yatnarahitam eva | "padam" śuddhacinmātrākhyam uttamaṃ padaṃ | "samāsādyate" prāpyate | jñānaṃ śamādikaṃ cety etanmātrakam evātropāyaḥ | nānyat kiṃcid iti bhāvaḥ | "puruṣeṇa" kathambhūtena | "niricchena" jñānaśamādipūrṇatayā padaprāptāv apīcchārahitena | anyathecchārūpasya kṣobhasya sthitatvāt pūrṇatā na syād iti bhāvaḥ ||MT_2,20.8-9||


#4 °⟨yā⟩*tā*ra°
#5 °hit⟨aṃ⟩[o]
#6 °da⟨sya⟩*kha*go°
#7 °gā⟨n⟩[ṇ]āṃ



mumukṣuvyavahāraprakaraṇābhidheyaṃ vastūpasaṃharati

     sadācārakramaḥ prokto mayaiṣa raghunandana /
     tathopadiśyate samyag ayaṃ jñānakramo 'dhunā //MU_2,20.10//

"proktaḥ" etadyuktasyaiva vakṣyamāṇe jñānakrame 'dhikāritvād iti bhāvaḥ | nanv adhunā kiṃ karoṣīty apekṣāyām āha | "tathopadiśyata" iti | "tathā" sadācārakramavat | "jñānakramaḥ" brahmopadiṣṭā svātmajñānaparipāṭī ||MT_2,20.10||

prakaraṇamāhātmyaṃ kathayati

     idaṃ yaśasyam āyuṣyaṃ puruṣārthaphalapradam /
     tajjñād āptātmaśāstrārthāc chrotavyaṃ kila dhīmatā //MU_2,20.11//

bāhyadṛṣṭīn saṃmukhīkartum iti "āyuṣyam" iti ca "idaṃ" mumukṣuvyavahārākhyaṃ prakaraṇam | "puruṣārthaphalapradam" mokṣadam | "tajjñāt" kathambhūtāt | "āptaḥ" samyaṅ niścitaḥ | "ātmaśāstrāṇām" adhyātmaśāstrāṇām | "arthaḥ" yena | tasmāt ||MT_2,20.11||

nanv etacchravaṇena kiṃ syād ity | atrāha

     śrutvā tu buddhinairmalyād balād yāsyasi satpadam /
     yathā katakasaṃśleṣāt prasādam avaśam payaḥ //MU_2,20.12//

tvam etac "chrutvā" | siddhāt "buddhinairmalyāt" | "balāt" ayatnam eva | "satpadaṃ yāsyasi" | atrottarārdhena dṛṣṭāntam āha | "yathe"ti | "katakam" jalaśuddhikārī dravyaviśeṣaḥ ||MT_2,20.12||

nanu katham etacchravaṇena puruṣaḥ8 satpadaṃ yātīty | atra sargāntaślokenottaraṃ kathayati

     viditavedyam idaṃ hi mano mune9
     vivaśam eva hi yāti10 paraṃ padam /
     yad avabuddham akhaṇḍitam uttamaṃ
     tad avabodhadaśāṃ na jahāti hi //MU_2,20.13//

he "mune" munikarmānvitatvāt munirūpaśrīrāma | "hi" yasmāt | "viditavedyaṃ manaḥ vivaśam eva paraṃ padaṃ yāti" | ato viditavedyatvakāriṇaḥ etacchāstraśravaṇāt satpadaprāptir11 yuktaiveti bhāvaḥ | nanu viditavedyam api manaḥ yadi kadācid viditavedyatāṃ12 jahāti tadā kiṃ kāryam | ity atrāha | "yad" iti | manasā "yat uttamaṃ" na tv adharaṃ bhogarūpaṃ vastu | "avabuddhaṃ" samyaṅ niścitam | "tat" manaḥ | tad"avabodhadaśāṃ" tasyottamasya vastunaḥ | yo "'vabodhaḥ" tasya "daśāṃ" | "hi" niścayena | "na jahāti" | viditavedyo hi kadācid api viditavedyatāṃ "na jahātī"ti tātparyam | iti śivaṃ śivaṃ śivam iti ||MT_2,20.13||


#8 °ṣa⟨ṃ⟩[ḥ]
#9 °ne⟨r⟩
#10 yā⟨n⟩ti
#11 sa⟨ṃ⟩[t]pa°
#12 °ya⟨ya⟩tāṃ



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuprakaraṇe viṃśaḥ sargaḥ || 2,20 ||


     śrotṝṇāṃ bhāvanāveśasatkṛtasvāntaśālinām |
     mumukṣuvyavahāroktivyākhyā satphaladāstv iyam || 1 ||


     yacchaktyāveśavaśataḥ sāmarthyaṃ kāryagocaram |
     bhāvānām astu yatno 'yaṃ tatkāryatvena niścitaḥ || 2 ||
     svātmalābhamahodāraphalayogyatvabhāvanaḥ |
     mumukṣuvyavahāro 'yaṃ sphuratān mama mānase || 3 ||

iti śivam ||



iti śrīkāśmīramaṇḍalāntarvartyārādhyapādamahāmāheśvaravaiḍūryakaṇṭhātmajaśrīmadavatārakaṇṭhaputraśrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ mumukṣuvyavahāraprakaraṇaṃ samāptam | iti śivam ||



3. Prakaraṇa: Utpatti (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41)


śrīrāmāya1 namaḥ | oṃ
     kṛtvā cittaṃ svabodhasmaraṇavinihataṃ2 prauḍhamohāndhakāraṃ
     smṛtvā jñānapradāṃ tāṃ sumahitavibhavāṃ śrīguroḥ pādukāṃ ca /
     dhyātvā vighnāntakaṃ taṃ śivasutam anaghaṃ śrīgaṇeśaṃ sureśam
     utpattyākhyāvagāhiprakaraṇavivṛtis tanyate bhāskareṇa //
evaṃ mumukṣuvyavahārākhye prakaraṇe vakṣyamāṇopadeśādhikāritvasampādananimittaṃ3 vyavahāraṃ pratipādya tacchravaṇamātreṇa ca śrīrāmaṃ prāptatadanuṣṭhānaphalaṃ vibhāvya4 prapañcasyānutpattisatattvotpattijñānam upādeyabhūtamokṣaprāptau mūlakāraṇatayā niścitya tadupapādakam utpattiprakaraṇam5 ārabhamāṇaḥ vakṣyamāṇabrahmaikatvāśrayaṇena guruśiṣyabhāvānupapattiṃ puraskṛtya svavyatiriktaśiṣyopadeśabhāvena6 paraprayuktaṃ codyam abhiśaṅkamānaḥ taduddhāranimittabhūtaṃ brahmaikatve 'pi svapnadṛṣṭāntena padārthabhedagrāhakaṃ brahmavidanubhavaṃ prathamaṃ7 kathayati ||


#1 śrī r⟨a⟩[āmāya]
#2 °hata[ṃ]
#3 va⟨--⟩[kṣyam]āṇopa°
#4 °bh⟨-⟩[ā]vya
#5 utp⟨--⟩[atti]pr⟨---⟩[akara]ṇam
#6 °deś⟨----⟩[abhāvena(?)]
#7 °anu⟨---⟩[bhavaṃ pra]tha°



     vāgbhābhir brahmavid brahma bhāti svapna ivātmani /
     yad-idaṃ-tat-sva-śabdārthair yo yad vetti sa vettu tat //MU_3,1.1//

uttaravākyasthaṃ8 "vettī"ti padaṃ pūrvavākye 'pi yojanīyaṃ | tenāyam arthaḥ | "brahmavit" brahmajñānī | "vetti" anubhavati | kim iti karmāpekṣāyāṃ paśya mṛgo dhāvatītivat vākyaṃ karmatvena kathayati "vāgbhābhir" iti | "brahma" nānāpadārthabhāvena bṛṃhitaṃ9 kim api sūkṣmaṃ vastu | "bhāti" vilasati | sphuratīti yāvat | kaiḥ bhāti | "yad-idaṃ-tat-sva-śabdārthaiḥ" | "yad"ādisarvanāmaśabdavācyabhūtaiḥ padārthaiḥ | tadrūpeṇeti yāvat | itthambhāve tṛtīyā | padārthānāṃ ca "yad"ādisarvanāmavācyatvaṃ vastūpalakṣaṇaṃ | yatra sarvanāma10 prayujyate dravyam ity ucyate | so 'rthaḥ bhedyatvena vivakṣita ity abhiyuktasmaraṇāt jñeyam | kutrādhāre bhāti | "ātmani" svabhittau | tadvyatiriktasya dvitīyasyābhāvāt | idaṃ bhānaṃ ca arthāt jāgratkālīnaṃ11 jñeyam | svapnasya dṛṣṭāntatayopādānāt suṣupteḥ śūnyamātrabhānāspadatvāc ca | "yad-idaṃ-tat-sva-śabdārthaiḥ" kābhiḥ12 | "vāgbhābhiḥ" | vāg atra samānaviṣayatvena vikalpaḥ abhipretaḥ | tena vikalpabhānarūpair ity arthaḥ | bhāsamānā ete padārthāḥ hi svapnapadārthavat vikalparūpā eva | tatsāratayā sthitasya śuddhacinmātrasyaiva vastutaḥ13 arthatvāt | kasminn "iva" bhāti | "svapne" "iva" | yathā "svapne" | "brahma" svapnapadārthatayā bṛṃhitam | ātmākhye vastuni | "ātmani" svabhittau | "vāgbhābhiḥ" vikalpabhānabhūtaiḥ | "yad-idaṃ-tat-sva-śabdārthaiḥ bhāti" | tathā ity arthaḥ | svapne hi ātmabhāvena14 sthitasya brahmaṇaḥ padārthabhāvena bhānaṃ sarvasākṣikam eva | nanv anye bauddhādayaḥ sarvathā padārthāpahnavaṃ kurvanti | tat kathaṃ tvayaivam uktam ity āha "yo yad" iti | yaḥ yaḥ kaścit brahmavidaḥ bauddhādiḥ yat yat padārthānāṃ sarvathā asattvādi "vetti" anubhavati | "saḥ tat vettu" anubhavatu | kim asmākaṃ tadvedanena | brahmavidvedane eva tātparyāt iti bhāvaḥ | atra ca "yac"chabdaḥ "idam"āditrayeṇa saha samānādhikaraṇyadarśanāt sāmānyaniṣṭhaḥ | śiṣṭāḥ "idam"ādayaḥ trayaḥ viśeṣaniṣṭhāḥ | tatrāpi "idaṃ"śabdaḥ pratyakṣavedyaniṣṭhaḥ iti sarvanāmacatuṣkenaiva sarvapadārthākṣepasiddhāv anupayuktatvād anyeṣām akathanam iti jñeyam | atha vā "brahmavid" ity āmantraṇapadaṃ brahmajñānādhikṛte śrīrāme viśiṣṭādhikāritvasūcanāya prayuktaṃ | tathā ca
sphuṭa evārthaḥ | nāpi duryojakatvākhyadoṣāpattiḥ ||MT_3,1.1||


#8 u⟨--⟩[ttara]vākyasthaṃ
#9 bṛ⟨--⟩[ṃhitaṃ]
#10 ya⟨--⟩[tra sa]rva⟨-⟩[n]āma
#11 jā⟨-⟩[grat]kā°
#12 ka(thambhūtaiḥ)[ā]*bhiḥ*.
#13 *va*stutaḥ
#14 ātm(ā)abhā°



proktabrahmavidanubhavāśrayaṇena śaṅkāviṣayīkṛtaṃ paraprayuktaṃ codyaṃ pariharati

     nyāyenānena sarvasmin sarge brahmāmbare sati /
     kim idaṃ kasya vakṣīti codyacañcur nirākṛtaḥ //MU_3,1.2//

"anena nyāyena" anayā padārthānāṃ brahmamayatve 'pi bhedasādhikayā brahmavidanubhavarūpayā yuktyā | na tu padārthānāṃ sarvathāpahnavakāriṇyā bauddhādiyuktyā | "sarge" sṛjikriyākarmaṇi bhāvajāte | "brahmāmbare" brahmākāśarūpe | "sati" | tvam kiṃrūpaḥ | tvam "kim idaṃ" kiṃrūpam "idaṃ" śāstraṃ | "kasya" kiṃrūpasya śiṣyasya | "vakṣi" kathayasi | sarvasya brahmaikarūpatvāt | "iti" evaṃrūpaṃ | yat "codyam" ākṣepaḥ | tena "cañcuḥ" prasiddhaḥ | evaṃrūpacodyakārīti yāvat | "nirākṛtaḥ" pratikṣiptaḥ bhavati | tena vitta iti cañcuppratyayaḥ15 | vittaḥ prasiddha ity arthaḥ | nanu katham etena codyanirāsaḥ | ucyate | brahmavidā paramārthena brahmaikatve 'pi vyavahāradaśāyāṃ svapnatulyasya śiṣyasya yādṛśo yakṣaḥ tādṛśo balir iti nyāyāśrayaṇena tadrūpopadeśakaraṇaṃ yuktam eva svapnatulyasya jagataḥ aṅgīkaraṇāt | sarvathā padārthāpahnavakāriṇāṃ bauddhādīnām evedaṃ codyaṃ yuktam iti ||MT_3,1.2||


#15 Vgl. Pāṇ 5.2.26.


evaṃ śaṅkitacodyanirāsaṃ kṛtvā svopadeśaṃ prati śrotṝn saṃmukhīkaroti

     ahaṃ tāvad yathājñānaṃ yathāvastu yathākramam /
     yathāsvabhāvaṃ vacmīdaṃ tat sarvaṃ śrūyatāṃ budhāḥ //MU_3,1.3//

"tāvac"chabdaḥ sākalye | "ahaṃ" vasiṣṭhākhyaḥ guruḥ | "idaṃ" mokṣopāyābhidhaṃ śāstraṃ | "tāvat" sākalyena | "vacmi" kathayāmi | kathaṃ vacmi | "yathājñānam" jñānānusāreṇa | tathā "yathāvastu" vastvanusāreṇa16 | tadvat "yathākramam" kramānusāreṇa | punaḥ katham | "yathāsvabhāvaṃ" svabhāvānusāreṇa | jñānādayaḥ catvāra eva hi śāstrapravṛttinimittabhūtāḥ | "tat" tato hetoḥ17 | he "budhāḥ" | yuṣmābhiḥ "sarvam śrūyatām" śravaṇagocarīkriyatām | "budhā" ity āmantraṇapadaṃ budhānām evaitacchāstraśravaṇe adhikāritvaṃ sūcayati | "sarvam" ity anena sakalam idaṃ śrutvā paramaprayojanāvāptiḥ bhaviṣyatīty ardhād utthāya na gantavyam iti sūcitam ||MT_3,1.3||


#16 °s⟨v⟩āreṇa
#17 het⟨a⟩[o]ḥ



evaṃ śravaṇayogyaṃ budhavargaṃ saṃmukhīkṛtyotpattiprakaraṇatātparyārthaṃ ślokena saṅgṛhya kathayati

     svapnavat paśyati jagac cinnabho dehavinmayam /
     svapnasaṃsāradṛṣṭāntā ihaivāntaḥ samanvitāḥ //MU_3,1.4//

cetayati pāṣāṇaprakhyaṃ karaṇavargaṃ svāveśena cetanakriyākartṛtve prerayatīti "cit" sarvāntargataṃ kim api śuddhaṃ tattvaṃ | atha vā cetatīti "cit" citikriyākartṛbhūtaṃ kim api tattvam | sā eva "nabhaḥ" sarvavyāpakatvāt ākāśaṃ | tat "cinnabhaḥ" cidākāśaḥ | "jagat" gamanaśīlam dṛśyaprapañcaṃ | "svapnavat paśyati" svapnavat svayaṃ kalpayitvā anubhavati | kīdṛśaṃ "jagat" | "dehavinmayaṃ" | "dehavit" deho 'ham iti jñānam | ahaṅkāra iti yāvat | tasya vikāraḥ "dehavinmayaṃ" ahaṅkārasvarūpaṃ | na tu śuddham ity arthaḥ | nanu svapnaḥ kim iha dṛṣṭāntatvena datta ity | atrāha "svapne"ti | svapne dṛṣṭāḥ saṃsārāḥ "svapnasaṃsārāḥ" | te eva "dṛṣṭāntāḥ" nirṇayasthānāni | te "svapnasaṃsāradṛṣṭāntāḥ ihaivā"smin jāgratprapañce ev"āntaḥ" | "sam"yak | na tu āmukha eva | "anvitāḥ" sambaddhāḥ bhavanti | kalpanāmātrasiddhatvāt | ataḥ svapnasya dṛṣṭāntatvam uktam iti bhāvaḥ ||MT_3,1.4||

saṅgraheṇoktam arthaṃ mūḍhabuddhiṣu praveśanāya svataḥ sarvajñaṃ śrīrāmaṃ madhyekṛtya vistārayituṃ prastauti

     mumukṣuvyavahāroktimayāt prakaraṇāt param /
     athotpattiprakaraṇaṃ mayedaṃ parikathyate //MU_3,1.5//18

"mumukṣuvyavahārasyoktiḥ" prācuryeṇa prastutā yasmin | tat "mumukṣuvyavahāroktimayaṃ" | tādṛśāt "prakaraṇāt" | mumukṣuvyavahārākhyāt prakaraṇād iti yāvat | "param" anyat | "parikathyate" samyak kathyate ||MT_3,1.5||


#18 3.9.45ab


pratijñātaprakaraṇārambhaṃ karoti

     bandho 'yaṃ dṛśyasadbhāvo dṛśyābhāve na bandhanam /
     na sambhavati dṛśyaṃ tu yathedaṃ tac chṛṇu kramāt //MU_3,1.6//

"ayam" anubhūyamānaḥ | "bandhaḥ" dṛśyāsaktatvaṃ | "dṛśyasadbhāvaḥ" dṛśyena dṛśikriyāviṣayeṇa bhāvajātena | "sadbhāvaḥ" svarūpalābhaḥ | draṣṭāraṃ prati sphuraṇam iti yāvat | yasya | saḥ tādṛśaḥ bhavati | "dṛśyābhāve" sati "bandhanaṃ" bandhaḥ | "na" bhavati | na hi rajjvabhāve bandhanaṃ dṛṣṭam | nanu sato dṛśyasya katham abhāvaḥ setsyatīty | atrāha "na sambhavatī"ti | "tu"śabdaḥ sambhavinaḥ śuddhadraṣṭuḥ sakāśāt dṛśyasya vyatirekadyotakaḥ | "dṛśyaṃ na sambhavati" sambhavanakriyākartṛtvaṃ na bhajati | svapnanyāyena pratītimātrasiddhatvāt | nanu katham etad ity | atrāha "yathedam" iti | "idaṃ" dṛśyāsambhavanaṃ | "yathā" bhavati | "tat kramāt śṛṇu" ||MT_3,1.6||

nanu kimartham utpattiprakaraṇam eva prathamaṃ kathayasīty apekṣāyām āha

     utpadyate yo jagati sa eva kila vardhate /
     sa eva mokṣam āpnoti svargaṃ vā narakaṃ ca vā //MU_3,1.7//

dharmādharmollaṅghanena "mokṣam" | dharmeṇa "svargam" | adharmeṇa "narakam" iti vibhāgaḥ ||MT_3,1.7||

nanu tataḥ kim ity | atrāha

     atas teṣv avabodhārthaṃ tat tāvat kathayāmy aham /
     utpattiṃ saṃsṛtāv eti pūrvam eva hi yo yathā //MU_3,1.8//

yataḥ utpattyādīnām ekādhikaraṇatvaṃ asti | "ataḥ teṣu" kramabhāviṣu utpattyādiṣu madhye19 | "avabodhārthaṃ" tvajjñānārthaṃ | ihāsmin prakaraṇe | "aham tāvat" prathamaṃ | "tat kathayāmi" | "tat" kiṃ | "yaḥ" puruṣaḥ | "yathā" yena prakāreṇa | "saṃsṛtau" saṃsaraṇasvabhāve saṃsāre | "pūrvam eva" sargādau eva | "utpattim eti" brahmaṇaḥ vyatiriktatvena sattāṃ bhajati | tato 'nantaraṃ sthitiprakaraṇādau vardhanādikam api kathayāmīti bhāvaḥ | "hi"śabdaḥ niścaye | ata evāsya prakaraṇasyotpattiprakaraṇam iti nāmāpi bhavatīti jñeyam ||MT_3,1.8||


#19 ⟨s⟩[m]adhye (tava) ava°: Tilgung eines ursprünglichen Explicans "tava" eines "te" der Mūla-


tatra tāvat saṅkṣepakathanaṃ20 pratijānīte

     idaṃ prakaraṇārthaṃ tvaṃ saṅkṣepāc chṛṇu rāghava /
     tataḥ prakathayiṣyāmi vistaraṃ te yathepsitam //MU_3,1.9//

he "rāghava" | "tvam idam" jagadutpattirūpaṃ | "prakaraṇārthaṃ" utpattiprakaraṇābhidheyaṃ | "saṅkṣepāt" saṅkṣepeṇa "śṛṇu" | "tataḥ" saṅkṣepānantaram | "yathepsitaṃ" īpsitānusāri "vistaraṃ" "kathayiṣyāmi" | saṅkṣepakathanena vinā tvatsandehānutthānāt vistareṇa kathanaṃ na sambhavati | sandehaviṣayatvāt vistarasyeti bhāvaḥ ||MT_3,1.9||


#20 katha⟨ṃ⟩naṃ


pratijñātāṃ saṅkṣepataḥ jagadutpattiṃ kathayiṣyan prapañcākrāntabuddheḥ śiṣyasya vidhimukhena mūlakāraṇasvarūpakathanam ayuktaṃ jñātvā sthūṇānikhanananyāyam āśritya jagannāśamukhena mūlakāraṇasvarūpaṃ kathayituṃ21 prastauti

     yad idaṃ dṛśyate sarvaṃ jagat sthāvarajaṅgamam | /
     tat suṣupta iva svapnaḥ kalpānte pravinaśyati //MU_3,1.10//

asmābhiḥ "yat" | "idam" purovarti | "sthāvarajaṅgamaṃ" sthāvarajaṅgamasvarūpa | "jagat" naśvaraṃ bhāvajātaṃ | "dṛśyate" anubhūyate | "tat kalpānte" āntarārthavivakṣāyāṃ sarvadṛśyakṣayarūpāyāṃ turyāvasthāyāṃ viśeṣataḥ tadatītāvasthāyāṃ ca | bāhyārthavivakṣāyāṃ tu kālāntarabhāvini22 pralayakāle | "pravinaśyati" prakarṣeṇa saṃskārākhyāt mūlād ādhārād23 naśyati | mūlakāraṇabhāvenāvasthānāt adarśanaṃ yāti24 | ka "iva" | "svapna iva" | yathā "suṣupte svapnaḥ" naśyati | tathety arthaḥ | nanu suṣuptau jagato bījabhāvenāvasthānāt anyathā punarbhavāyogāt katham ayam upamānopameyabhāvaḥ siddhyatīti cen | na | staimityākhyasya sāmānyadharmasyobhayatrāpy avasthānāt sāmānyadharmamātrāśrayaṇenaiva25 hi upamānopameyabhāvaḥ uttiṣṭhati | iti na ko 'pi virodhaḥ ||MT_3,1.10||


#21 katha(nama)yituṃ
#22 °ra(m)*bh*ā°
#23 mūlā*d ā*dhār⟨-⟩[ād]
#24 °ti⟨ṃ⟩
#25 (a)s*ā*⟨pt⟩[m]ānya°



yatsvarūpaprakaṭanārtham ayaṃ yatnaḥ kṛtaḥ tan mūlakāraṇaṃ śeṣatvena kathayati

     tataḥ stimitagambhīraṃ na tejo na tamas tatam /
     anākhyam anabhivyaktaṃ yat kiñcid avaśiṣyate //MU_3,1.11//26

"tataḥ" prapañcanāśānantaram | "yat kiñcit" kenāpi nāmnā vaktum aśākyaṃ kim api sūkṣmaṃ vastu | "śiṣyate" śeṣatayā tiṣṭhati | tasyāpi nāśe nāśopalabdhur abhāvena sampanno 'pi prapañcanāśaḥ | asatkalpa eva syād iti bhāvaḥ | nanu nāmataḥ tad vastu kathaṃ noktam ity | atra viśeṣaṇadvāreṇa27 hetum āh"ānākhyam" iti | "anākhyam" ākhyākartṛtvena sthitatvāt ākhyākarmatāṃ netum aśakyam | nanu kathaṃ tad anākhyam28 astīty | atrāpi viśeṣaṇadvāreṇa hetum āh"ānabhivyaktam" iti | "anabhivyaktam" atisūkṣmatvāt | bāhyāntaratvena sthitair29 indriyair apratyakṣīkṛtam ity arthaḥ | bāhyāntarendriyāpratyakṣasya cānākhyatvaṃ sphuṭam eva | vāgindriyasyāpi agamyatvāt | nanv anabhivyaktatvam api kathaṃ tasyāstīty | atrāpi viśeṣaṇadvāreṇa hetum āha "na tejo na tama" iti | cetyakalitaṃ cinmātraṃ "tejaḥ" | taccetyaṃ "tamaḥ" | atha vā sūryādikaṃ "tejaḥ" | andhakāraḥ "tamaḥ" tadvyatiriktasvarūpam ity arthaḥ | tathā ca tasyānabhivyaktatvam eva | tejastamasor eva abhivyaktiviṣayatvāt | tathāpi śūnyatāpattim āśaṅkya viśeṣaṇam āha "tatam" iti | sarvatra protasvarūpam ity arthaḥ | śūnyatve kathaṃ tatatvaṃ syād iti bhāvaḥ | kena svarūpeṇa tasya protatvam astīty | atrāha "stimitagambhīram" iti | stimitaṃ ca tat gambhīraṃ ceti "stimitagambhīram" | cinmātrarūpatvena cetyabhāvarūpasya prasaraṇasyābhāvāt niḥspandam30 | nirālambanatvena svabhinnasyāvagāḍhuḥ abhāvāt duravagāhaṃ cety arthaḥ | ataś ca nirālambaśuddhacinmātrarūpatayā protam astīti bhāvaḥ | yady api nāsargaṃ tiṣṭhati | "param" iti vakṣyamāṇanītyā31 tasya tattvasya prapañcodbhāvanaṃ prati sarvadaiva spando vartata eveti | śuddhatayā sthitasya tasyopalabdhiḥ kadāpi na sambhavaty eva | tathāpi "deśād deśāntaraṃ dūram" ityādivakṣyamāṇanītyā32 madhyavṛttiṣu sadā tadupalabdhiḥ sambhavaty eveti na vimukhena bhavitavyam | videhamuktānāṃ tu sarvadā tanmayatvam api sambhavati | yataḥ asya cinmātratattvasyedṛśa eva mahimā bhavati | yat sarvadā viśvamayaṃ tad uttīrṇaṃ ca bhavatīti na kiñcid viruddham ||MT_3,1.11||


#26 3.9.49
#27 °dvāre*ṇa*
#28 ta*d a*nā°
#29 sthi(ā)tair
#30 ni[ḥ]spa°
#31 3.1.12a
#32 3.7.17a



nanu yadi tat tattvam anākhyam asti tat kathaṃ budhaiḥ tasya tattvasya "ṛtaṃ ātme"tyādikāḥ sañjñāḥ kṛtāḥ ity | atrāha

     ṛtam ātmā paraṃ brahma satyam ityādikā budhaiḥ /
     kalpitā vyavahārārthaṃ yasya sañjñā mahātmanaḥ //MU_3,1.12//

"budhaiḥ" tatsākṣātkāravadbhiḥ | "kalpitāḥ" kalpanayā bhāvitāḥ | "vyavahārārthaṃ" śiṣyopadeśākhyavyavahārasampādanārtham | na tu kiñcit pravṛttinimittam upādāya "ṛtā"dikāḥ "sañjñāḥ" tatra pravartante iti bhāvaḥ ||MT_3,1.12||

nanu tat īdṛśaṃ bhavatu33 | kiṃ tata ity | atrāha

     sa tathābhūta evātmā svayam anya ivollasan /
     jīvatām upayātīva bhāvināmakadarthanām //MU_3,1.13//

"tathābhūta eva" paramārthataḥ proktāt svarūpād apracyuta eva | "saḥ ātmā" proktaviśeṣaṇayuktam sarvadā bhātatvena sātatyagamanakriyākartṛbhūtaṃ cinmātrākhyaṃ tattvam | "jīvatām" sātatyagamanaviruddhasvabhāvaprāṇadhāraṇakriyākartṛbhūtaṃ jīvabhāvam | "upayātīva" gacchatīva | "saḥ" ātmā kim kurvan | "anya ivollasan" | "svayaṃ" svaviṣayatāsādanena svavyatiriktaṃ | cetyarūpa iva "ullasan" | svaparāmarśanamātreṇaiva hi cinmātrasya cetyarūpo jīvādibhāvaḥ bhavati | "tathābhūta" iti padam "iva"śabdadvayasya yogyatāṃ kathayati | na hi tathābhūtasya paramārthataḥ atathābhāvo yuktaḥ | na hi sadā jalabhāvāt apracyutasya jalasya taraṅgatāsādane 'pi paramārthataḥ ajalabhāvo yuktaḥ | "jīvatāṃ" kathambhūtāṃ | "bhāvināmakadarthanām" | "bhāvinīṃ" agre | bhavanaśīlā "nāmakadarthanā" jīveti nāmarūpā | "kadarthanā" mālinyaṃ yasyāḥ | tām | jīveti nāmayogyām ity arthaḥ | bhāvitvaṃ ca nāmnaḥ vaikharīprādurbhāve jñeyam ||MT_3,1.13||


#33 °t⟨v⟩u


adhunā tasyaiva jīvatvānantarabhāvinīṃ manastāṃ kathayati

     tataḥ sa jīvaśabdārthakalanākulatāṃ gataḥ /
     mano bhavati maunātma mananān mantharībhavan34 //MU_3,1.14//

"tataḥ" jīvabhāvānantaram35 | "saḥ" ātmā | "manaḥ bhavati" | kīdṛśaṃ "manaḥ" | "maunātma" | sahajasvarūpavimarśāsāmarthyaṃ "maunaṃ" | tadrūpam kutaḥ bhavatīty | atra hetugarbhaṃ viśeṣaṇam āha | "mantharībhavann" iti | yataḥ "mantharībhavan"36 alasībhavan bhavati ity arthaḥ | kutaḥ "mantharībhavan" ity apekṣāyām āha | "mananād" iti | "mananāj" jīvatvamananākhyāt dharmāt | mananaparatvenaiva hi ātmā svaparāmarśaṃ prati "mantharībhavati" | tataḥ manorūpaṃ bhavati | kathambhūtaḥ "saḥ" | "jīvaśabdārthakalanākulatām" | jīvasya vācakaḥ śabdaḥ "jīvaśabdaḥ" | tasya yaḥ "arthaḥ" aṇurūpaḥ jīvaḥ | tasya yaḥ "kalanā" svarūpatayā parāmarśaḥ | tayā yā "ākulatā" | "tām gataḥ" | ayaṃ bhāvaḥ | sarvathā cetyavyatiriktasvarūpaṃ cinmātraṃ prathamaṃ cittvenāham iti svaparā-marśaṃ karoti | tatra grāhakatayā sthitasya bhāgasya cid iti nāma | grāhyatayā sthitasya tu jīvatvaṃ | tataḥ tasya jīvasya svasmin aṇutvaparāmarśo bhavati | tad eva ca tasya manastvam iti ||MT_3,1.14||


#34 °va⟨t⟩[n]
#35 °ram⟨ḥ⟩
#36 °va⟨t⟩[n]



phalitaṃ kathayati

     manaḥ sampadyate tena mahataḥ paramātmanaḥ /
     susthirād asthirākāras taraṅga iva vāridheḥ //MU_3,1.15//

"tena" tataḥ hetoḥ | "manaḥ" aṇurūpaṃ cittaṃ | "mahataḥ" vyāpakāt | "paramātmanaḥ sampadyate" prādurbhavati | ka "iva" | "taraṅga iva" | yathā "susthirāt"37 "vāridheḥ" samudrāt | "asthirākāraḥ taraṅgaḥ sampadyate" | tathety arthaḥ | atra ca susthiratvaṃ taraṅgāpekṣayā jñeyam ||MT_3,1.15||


#37 s⟨va⟩[u]sthi°


manasaḥ38 utpattim uktvā tatkāryabhūtasya jagataḥ utpattiṃ kathayati

     tat svayaṃ svairam evāśu saṅkalpayati nityaśaḥ /
     teneyam indrajālaśrīr vitateva vitanyate //MU_3,1.16//

"tat" paramātmoktaṃ manaḥ | "svayam" | na tu anyat kiñcit madhyekṛtya | "svairam" svecchayā | na tu parapreraṇayā | "saṅkalpayati" saṅkalpaṃ karoti | ataḥ "tena" manasā | "iyam" anubhūyamānā | "indrajālaśrīḥ" mithyābhātattvena indrajālavat bhāsamānatvāt indriyajālasampadrūpā sṛṣṭiḥ | "vitanyate" vistāryate | kathambhūt"eva" | "vitateva" vistīrṇā iva | paramārthataḥ aṇusvarūpe manasi sthitatvāt vaitatyarahitet"īva"śabdopādānam ||MT_3,1.16||


#38 mana(ḥ)saḥ


paramātmotthān manasaḥ sṛṣṭyutthānakathanaphalam āha

     yathā kaṭakaśabdārthaḥ pṛthaktvārho 'sti kānake /
     na nāma kaṭake tadvaj jagacchabdārthatā pare //MU_3,1.17//

"yathā kaṭakaśabdārthaḥ" kaṭakaśabdābhidheyabhūtaḥ sanniveśaviśeṣaḥ | "pṛthaktvārhaḥ" | arthāt kānakāt39 pṛthaktvayogyaḥ "na" bhavati | kva sthitasya kaṭakaśabdasyārthaḥ | "kānake" "kaṭake" kanakanirmite kaṭake ity arthaḥ | "tadvat pare jagacchabdārthatā" bhavati | "tadvad" ity anena dṛṣṭāntagataṃ sarvam ākṣipyate | tenāyam arthaḥ | "tadvat" tathā | "pare" | arthāt proktanītyā jagattayā sthite uttīrṇe cinmātre | sthitasya jagacchabdasyārthaḥ parāt "pṛthaktvārhaḥ na" bhavati ||MT_3,1.17||


#39 °kā⟨n⟩[t]


mūḍhabuddhiṣu saṅkramaṇārthaṃ punar apy etad eva kathayati

     brahmaṇy evāsty ananyātma yathāsthitam idaṃ jagat /
     na jagacchabdakārtho 'sti hemnīva kaṭakāditā //MU_3,1.18//

"yathāsthitam" anena prakāreṇaiva sthitaṃ | na tv anyaṃ prakāram āsādyeti yāvat | "idaṃ jagat brahmaṇi" bṛṃhite cinmātre | "ananyātma" ananyasvarūpaṃ "asti" | tatra "jagacchabdakārthaḥ"40 | "jagacchabdakasya" jagad iti śabdasya | "arthaḥ" brahmavyatiriktapadārtharacanārūpaṃ abhidheyam | "na" bhavati | tattayābhimatasya jagataḥ brahmatvasādhanāt | "jagacchabdakārthaḥ" kā "iva" | "kaṭakāditā iva" | yathā "kaṭakāditā" kaṭakādibhāvaḥ | "hemni nāsti" | tathety arthaḥ ||MT_3,1.18||


#40 °cha[bda]kā°


asattvasādhikām ata evoktārthadārḍhyakāriṇīṃ manasaḥ sakāśāt jagadutpattim anuvadati

     asataivāsatī tāpanadyeva laharī calā /
     manasaivendrajālaśrīr jāgatī pravitanyate //MU_3,1.19//

"manasā eva" | na tv anyena kenacit | "jāgatī" jagatsambandhinī | jagatsvarūpeti yāvat | "indrajālaśrīḥ" indrajālasampat | "pravitanyate" | kathambhūten"aiva" | "asatā" "eva" asatsvarūpeṇaiva | na hi brahmavyatirekeṇa manasaḥ pṛthak sattā asti | kathambhūt"endrajālaśrīḥ"41 | "asatī" svakāraṇabhūtamanovat asatsvarūpā | manasā kay"eva" | tāpe bhāsamānā nadī "tāpanadī" | tayā "iva" | yathā asatyā tāpanadyā "asatī calā laharī pravitanyate" | tathety arthaḥ | nanu kathaṃ pūrvaśloke kanakakaṭakasya dṛṣṭāntatvaṃ iha tāpanadīlaharyāḥ iti cet | satyam | pūrvaśloke jagataḥ paramārthataḥ brahmarūpatvakathanārthaṃ kanakakaṭakasya dṛṣṭāntatvaṃ | asmin śloke tu tasyaivānupapattinivāraṇāya brahmavyatirekeṇāsattvakathanārthaṃ tāpanadīlaharyāḥ dṛṣṭāntatvam ity ekaphalasādhakatvān na dṛṣṭāntadvayasya vaiṣamyam | jagataḥ manonirmāṇatvābhāve hi paramārthasattvaṃ prāpnoti | tathā ca bhinnasattābhājaḥ tasya brahmatvakathanam ayuktaṃ syāt | na hi ghaṭe paṭo 'yam iti vaktuṃ yuktam | ity anupapattinivāraṇāyāsya ślokasyopanyāsaḥ | iti tadantargatasya dṛṣṭāntasyāpi tadartham eva saḥ yuktaḥ ||MT_3,1.19||


#41 kath⟨e⟩[am]°


jāgatīm indrajālaśriyaṃ viśinaṣṭi

     avidyā saṃsṛtir bandho māyā moho mahat tamaḥ /
     kalpitānīti nāmāni yasyāḥ sakalavedibhiḥ //MU_3,1.20//

"sakalavedibhiḥ" sarvajñaiḥ ||MT_3,1.20||

adhunā proktāyāḥ indrajālaśriyāḥ sakāśāt mokṣakāṅkṣiṇaṃ śiṣyaṃ jñātvā mokṣasvarūpanirūpaṇaṃ vinā śiṣyasya mokṣāvāptim ajānan mokṣasvarūpanirūpaṇam api tadviruddhabandhasvarūpajñānaṃ vināśakyaṃ manyamānaḥ tatsvarūpanirūpaṇaṃ pratijānīte | "bandhasye"ti /
     bandhasya tāvad rūpaṃ tvaṃ kathyamānam idaṃ śṛṇu |
     tataḥ svarūpaṃ mokṣasya jñāsyasīndusamānana //MU_3,1.21//42

"bandhasya" indrajālaśrīsvarūpadṛśyāsaktatvasya | anupādeyabandhasvarūpanirūpaṇapratijñayā vyākulībhūtaṃ śiṣyaṃ samāśvāsayati "tata" iti | "tataḥ" bandhasvarūpakathanānantaram | "mokṣasya" dṛśyanairapekṣasya | heyanirūpaṇānantaram upādeyanirūpaṇasya yuktatvād iti bhāvaḥ ||MT_3,1.21||


#42 [bandhasya] *tāvad ... °samāna⟨taḥ⟩[na] ||21||*


bandhasvarūpaṃ kathayati

     draṣṭur dṛśyatvasattāṅga bandha ity abhidhīyate /
     draṣṭā dṛśyavaśād baddho dṛśyābhāvād vimucyate //MU_3,1.22//

he "aṅga" | paṇḍitaiḥ "dṛśyasattā" dṛśyasadbhāvaḥ | "draṣṭuḥ" dṛśikriyākartuḥ | "bandhaḥ abhidhīyate" | bhāvapratyayaḥ pādapūraṇārthaḥ | etad evānvayavyatirekābhyāṃ āśvāsayogyaṃ karoti "draṣṭe"ti | "dṛśyavaśāt" dṛśyavaśena | dṛśyasattāvaśeneti yāvat | "dṛśyābhāvāt" dṛśyāsattayā | viṣayasya bhāve viṣayiṇo 'pi bhāvāt | tadabhāve tasyāpy abhāvāt iti hetudvayaṃ vākyadvaye svayaṃ yojyam ||MT_3,1.22||

tatra dṛśyasvarūpaṃ kathayati

     jagat tvam aham ityādi sargātmā43 dṛśyam ucyate /
     yāvad etat sambhavati tāvan mokṣo na vidyate //MU_3,1.23//

"jagat" bandhahetuḥ dṛśyaprapañcaḥ | "tvam" tato mokṣākāṅkṣī śiṣyaḥ | "aham" ity upadeṣṭā | "ādi"śabdena mokṣasya grahaṇam | tasyāpi dṛśyatvānapāyāt | paṇḍitaiḥ "jagat tvam aham ityādi dṛśyam" dṛśikriyākarm"ocyate" | kuta ity ākāṅkṣāyām viśeṣaṇadvāreṇa hetuṃ kathayati | "sargātme"ti | sṛjyamānasvarūpa ity arthaḥ | sṛjyamānasya ca dṛśyatvaṃ sphuṭam eva darśanapūrvakatvāt | sarjanasya ca darśanapūrvakatvaṃ "tad aikṣate"tyādiśrutisāmarthyāt44 jñeyam | asya bandhahetutvam anuvadati | "yāvad" iti | "yāvat etat" idaṃ jagadādidṛśyam45 | "sambhavati" sattāyuktaṃ bhavati | "tāvat mokṣaḥ na vidyate" | bandhanimittasya sthitatvāt | sattāmātreṇaiva ca dṛśyasya bandhanimittatvasvabhāvatvāt ||MT_3,1.23||


#43 °ā(tiḥ)*di*sa°
#44 ChU 6.2.3.
#45 °ā*di*dṛ°



nedam iti vacanakathanamātreṇaiva śāntadṛśyatvābhimānayuktaṃ śiṣyaṃ prati āha

     nedaṃ nedam iti vyarthaiḥ pralāpair nopaśāmyati /
     saṅkalpajanakair dṛśyavyādhiḥ pratyuta vardhate //MU_3,1.24//

"idam" anubhūyamānaṃ | "idaṃ" dṛśyam | "na" bhavati | "idaṃ" dṛśyaṃ "na" bhavati "iti" evaṃrūpeṇa sthitaiḥ "vyarthaiḥ" dṛśyaśāntyākhyaphalarahitaiḥ | tathā "saṅkalpajanakaiḥ" niṣedhākhyasaṅkalpotpādakaiḥ | "pralāpaiḥ" unmattapralāpaiḥ | "dṛśyavyādhiḥ" dṛśyākhyo rogaḥ | "nopaśāmyati" niṣedharūpatayā sthitatvāt | "pratyuta vardhate" vṛddhiṃ yāti | niṣedhākhyasaṅkalpavardhakatvāt | nanu kathaṃ niṣedhasya dṛśyatvaṃ | satyam | draṣṭṛviṣayatvāt46 niṣedho 'pi hi draṣṭuḥ svataḥ bhinnatayā bhāti ||MT_3,1.24||


#46 d⟨ṛ⟩[ra]ṣṭṛ°


nanu "nedam" iti vacanamātreṇa47 dṛśyaśāntiḥ mā bhavatu | tarkādibhiḥ tacchāntiṃ sādhayāmaḥ ity | atrāha

     na ca tarkabharakṣodair na tīrthaniyamādibhiḥ /
     sato dṛśyasya jagato yasmād ete vicārakāḥ //MU_3,1.25//

"tarkabharāṇāṃ" bhedapradhānatvena dṛśyasatyatvāpādakānāṃ tarkasamūhānāṃ | ye "kṣodāḥ" vicāraṇāni | taiḥ "dṛśyavyādhiḥ nopaśāmyati" | tathā "tīrthaniyamādibhiḥ dṛśyavyādhiḥ nopaśāmyati" | yataḥ "ete" "tarkabharā"dayaḥ "dṛśyasya" "jagataḥ"48 "sataḥ vicārakāḥ" satyatvavicārakā bhavanti | tatra tarkāṇāṃ sākṣād eva padārthasādhakatvaṃ49 | tīrthādīnāṃ tu svargādiphalaniṣṭhatvāt | na hy asatyaniṣṭhatvaṃ yuktam ||MT_3,1.25||


#47 °na(ṃ)mā°
#48 °sya (dṛ) ja°
#49 °tv(ā)aṃ



nanu tarkāḥ sad api jagat paryante bhāgataḥ anityatvena kathayantīti teṣām api bhāgataḥ dṛśyaśāntyupapādakatvam asty evety | atrāha

     jagad dṛśyaṃ tu yady asti na śāmyaty eva tat kvacit /
     nāsato vidyate bhāvo nābhāvo vidyate sataḥ50 //MU_3,1.26//

"dṛśyam" dṛśikriyāviṣayībhūtaṃ51 | "jagat" naśvarasvabhāvaṃ bhāvajātaṃ | "yady asti" yadi paramārthasat bhavati | "tat" tadā | "kvacit" kutrāpi deśe kāle vā | "na śāmyati" śāntiṃ na vrajati | yataḥ "asataḥ" astikriyākartṛtvam abhajataḥ | "bhāvaḥ" sattā | "na" bhavati | tathā "sataḥ" astikriyākartṛtvaṃ bhajataḥ | "abhāvaḥ" asattā | "nā"sti | svarūpahāniprasaṅgād iti bhāvaḥ ||MT_3,1.26||


#50 BhG 2.16ab.
#51 dṛś⟨ya⟩[i]kri°



dṛśyaparamārthasattve doṣam āha

     acetyacitsvarūpātmā52 yatra yatraiṣa tiṣṭhati /
     draṣṭā tatrāsya dṛśyaśrīḥ samudety apy aṇūdare //MU_3,1.27//

citā svayam āvirbhāvyasvaviṣayīkṛtaṃ bhāvajātaṃ "cetyaṃ" | avidyamānaṃ cetyaṃ yasyāṃ | sā "acetyā" | proktasvarūpacetyavyatirikteti yāvat | tādṛśī yā "cit" | tat"svarūpaḥ" tanmayaḥ | "ātmā" svarūpaṃ yasya | saḥ "acetyacitsvarūpātmā"53 | "yatra yatra" yasmin yasmin deśe | yasyāṃ yasyām avasthāyām iti yāvat | "tiṣṭhati" | "aṇūdare 'pi" paramasūkṣmodare 'pi | "tatra" tasmin deśe | "asya" draṣṭuḥ | "dṛśyaśrīḥ samudeti" prādurbhavati | nanu tādṛśe sūkṣmatare deśe 'rme katham etādṛśasya prapañcasyāvasthānaṃ sambhavati | satyam | sthūladṛśyasaṃskārotpāditayā smṛtyā tatra tasya prādurbhāvaḥ sidhyaty eva [---]tvāt ||MT_3,1.27||


#52 āh⟨ā⟩[a a]cety(e)a°;
#53 *citsvarūpātmā*



atha tapodhyānādibhiḥ54 satyadṛśyaśāntyabhimānagrastān prati kathayati

     draṣṭur asti jagad dṛśyaṃ tat pramṛṣṭam55 idaṃ mayā /
     tyaktaṃ tapodhyānajapair iti kāñcikatṛptivat //MU_3,1.28//

"draṣṭuḥ" dṛśikriyākartuḥ | "jagat dṛśyam" svabhinnatayā dṛśikriyāviṣayo56 bhavati | "tat" jagadrūpaṃ dṛśyaṃ | "mayā tapodhyānajapaiḥ tyaktam" śāntiṃ nītam | "iti" etat | "kāñcikatṛptivat" kāñcikadravyeṇa mama tṛptir jāteti vacanavat bhavati | yathā tṛptyarthaṃ bhakṣitena kāñcikadravyeṇa pratyuta kṣut eva jāyate | tathā svabhinnadevatārādhanārtham anuṣṭhitaiḥ tapaḥprabhṛtibhiḥ api dṛśyavṛddhir eva jāyate iti bhāvaḥ ||MT_3,1.28||


#54 *prādurbhāvaḥ si⟨d⟩dhyaty eva ---tvāt ||2⟨6⟩[7]|| atha tapodh⟨---⟩[yānādi(?)]bhiḥ*
#55 pra⟨sya⟩*mṛ*ṣṭam
#56 dṛś⟨ya⟩[i]kriyāviṣayo⟨viṣayo⟩



nanu dṛśyaṃ satyaṃ bhavatu | mokṣāvasthāyāṃ dṛśyān nirgatasyāta57 eva viśeṣaguṇāsaṃvedanapātratāṃ gatasyātisūkṣmasya jīvasyedaṃ dṛśyaṃ kiṃ karoti | na hi suptasya bāhyajagatkṛtaṃ vyākulatvaṃ dṛśyate ity | atrāha

     yadi nāma jagad dṛśyam asti tat pratibimbati /
     paramāṇūdare 'py asmiṃś cidādarśe na saṃśayaḥ //MU_3,1.29//

"jagat" naśvaram dṛśyajātam | "yadi nāmāsti" yadi nāma paramārthasat bhavati | "tadā" "paramāṇūdare" "'pi" atisūkṣmamadhye 'pi | "asmin" ātmatvena sthite | "cidādarśe" cinmakure | "pratibimbati" pratibimbatvena saṅkrāmati ||MT_3,1.29||


#57 °tasyā(tasyā)ta


katham etad ity | atrāha

     yatra tatra sthitaṃ rāma yathādarśe prabimbati /
     adridyūrvīnadīśādi cidādarśe tathaiva hi //MU_3,1.30//

he "rāma" | "hi" yasmāt kāraṇāt | "yathā" "yatra tatra" "sthitaṃ" vastu | "ādarśe prabimbati" pratibimbati | "tathaiva" tadvat eva | "adridyūrvīnadīśādi" adrayaś ca dyauś ca ūrvī ca "nadīśāḥ" samudrāś ca | te "adridyūrvīnadīśāḥ" | te "ādiḥ" yasya jagataḥ | tat "adridyūrvīnadīśādi" | tādṛśaṃ jagat | "cidādarśe" cinmakure | pratibimbati58 | svabhāvasya tyaktum aśakyatvāt | ayaṃ bhāvaḥ | sphurattā59 eva hi sattā bhavati | sā ced dṛśye paramārthataḥ asti tadā sphurattāmātramayī60 cinmātratvāt | sā svasphurattātvataḥ kadāpi na vyatiriktā bhavet iti kadāpi cidādarśaḥ dṛśyapratibimbarahito na bhavet iti ||MT_3,1.30||


#58 °ba(sya)ti
#59 °ra[t]tā
#60 °ra[t]tāmātramay(ā)⟨*am*⟩[ī]



tathā ca mokṣābhāvaprasaṅga ity abhiprāyeṇāha

     tatas tatra punar duḥkhaṃ jarā maraṇajanmanī /
     bhāvābhāvagrahotsargāḥ sthūlasūkṣmacalācalāḥ //MU_3,1.31//

"tataḥ" yadi cidādarśaḥ dṛśyasadbhāvena punaḥ punaḥ pratibimbayukto bhavet | tadā "tatra" tasmin cinmātre | "punaḥ duḥkhaṃ" bhavet | tathā "jarā" bhavet | tadvat "maraṇajanmanī" bhavetāṃ | tathā "bhāvābhāvagrahotsargāḥ" prādurbhāvanāśādānatyāgāḥ bhaveyuḥ | saṃsārasyaitatsvarūpatvāt | duḥkhādayaḥ kathambhūtāḥ | "sthūlasūkṣmacalācalāḥ" | tatra jāgratkālīnānāṃ sthūlatvam acalatvaṃ ca | svapnakālīnānāṃ sūkṣmatvam calatvaṃ ceti vibhāgaḥ | suṣuptau duḥkhādibhānābhāvāt | tathā ca sthūlasūkṣmaduḥkhādirūpasaṃsāragrastatvena jīvasya kadāpi muktiḥ na syād iti bhāvaḥ ||MT_3,1.31||

nanu bhavatu dṛśyaṃ paramārthasat | tathāpi samādhiparāṇām anartham utpādayituṃ kāsya śaktir ity | atrāha

     idaṃ pramārjitaṃ dṛśyaṃ mayā nātrāham āsthitaḥ /
     etad evākṣayaṃ bījaṃ samādhau saṃsṛtismṛteḥ //MU_3,1.32//

"mayā idam dṛśyam pramārjitam" samādhyupāyena nāśitam | yataḥ "aham atra āsthitaḥ" āsthāyuktaḥ "nā"smi | "etad eva" pūrvārdhoktaṃ vastu eva | "samādhau" dṛśyoparamasvarūpe samādhāne | "saṃsṛtismṛteḥ" dṛśyasmṛteḥ | "akṣayaṃ bījaṃ" syāt | saṃsṛtiviṣayasya dṛśyasya saṃsṛtiśabdavācyatvaṃ lakṣaṇayā jñeyam | ayaṃ bhāvaḥ | samādhipariṇatasya dṛśyapramārjanaṃ tadanāsthā ca siddhatvena sphurati na vā | na cet tadā sampannam apy etad dvayam asad eva | sphurattāyāḥ eva paramārthataḥ sattāsvarūpatvāt | sphurati cet tadāsthitā eva saṃsṛtismṛtiḥ | tadbījasya sphuraṇasya sthitatvāt | nanu tvadabhimate dṛśyātyantābhāve61 'pi ayaṃ doṣaḥ prasajati | sphurati cet dṛśyātyantābhāvaḥ tat sthitam eva dṛśyaṃ | sphuraṇākhyasya bījasya sthitatvāt | na cet tad asann eva dṛśyātyantābhāvaḥ | iti cen | na | na hi dṛśyātyantābhāvavādinaḥ sarvoparamasvarūpaḥ samādhiḥ dṛśyātyantābhāvatayā abhipretaḥ yena proktadoṣaprasaṅgaḥ syāt | kiṃ tu dṛśyātyantābhāvaniścayamātram eva tasyopayogi | na hi rajjusarpanivāraṇārthaṃ mantrapaṭhanaṃ yuktam | api tu nāyaṃ sarpa iti sarpātyantābhāvaniścayamātrasyaiva tatropayogaḥ | atyantābhāvaniścayaś ca guruśāstrasaṅgodbhūtenādhiṣṭhānabhūtacinmātravijñānenaiva sidhyati62 | na pāṣāṇabhāvāpādakaiḥ samādhibhir ity alaṃ prapañcena ||MT_3,1.32||


#61 dṛśyā⟨ṃ⟩tya°
#62 °⟨d⟩dhya°



na kevalaṃ jagatsatyatvavācyabhyupagatadṛśyoparamasvarūpasya samādheḥ dṛśyabījadhāratvamātram evāsty | api tu kāryakaraṇe asāmarthyam apy astīty abhiprāyeṇāha

     sati tv asmiñ jagaddṛśye nirvikalpasamādhinā /
     na cākṣayasuṣuptatvaṃ turyaṃ vāpy upapadyate //MU_3,1.33//

"tu" pakṣāntare | "asmin jagaddṛśye" jagatsvarūpe dṛśye "sati" | "sati" paramārthasati sati | "nirvikalpasamādhinā" sarvoparamasvarūpeṇa samādhānena | "akṣayasuṣuptatvaṃ turyaṃ vāpi nopapadyate" na sidhyati63 | "akṣayasuṣuptatvaṃ" videhamuktagocarā64 turyātītāvasthā | "turyaṃ" jīvanmuktagocarā turyāvasthā ||MT_3,1.33||


#63 °⟨d⟩dhya°
#64 °tvaṃ (turyaṃ vā) vi°



anupapattim eva sādhayati

     vyutthāne hi samādhīnāṃ65 suṣuptānta ivākhilam /
     jagadduḥkham idam bhāti yathāsthitam akhaṇḍitam //MU_3,1.34//

"hi" yasmāt kāraṇāt | "samādhīnāṃ vyutthāne" avaśyabhāvini samādhibhyaḥ vyutthāne | samādheḥ vyutthānāvasthāyām iti yāvat | "yathāsthitam" pūrvavat sthitam | ata eva "akhaṇḍitam" kenāpy aṃśena na nyūnam | "akhilaṃ" samastaṃ | "idam jagadduḥkham bhāti" sphurati | kasminn "iva" | "suṣuptānta iva" | ayaṃ bhāvaḥ | yathā rātrau suṣuptiṃ gatasyāta eva vismṛtasamastajagatprapañcasya tataḥ prabhāte prabuddhasya puruṣasya punaḥ api pūrvavat jagatprapañcaḥ sphurati | tathā yena tenopāyena sarvoparamasvarūpasamādhiṃ66 gatasya puruṣasyāvaśyambhāvini vyutthānasamaye punar api pūrvavat jagatprapañcaḥ avaśyaṃ sphuraty eva | anyathā asmadabhimatātyantābhāvaprasaṅgāt67 | tathā ca mātulānībhakṣaṇavat kṣaṇamātraṃ jagaduparamasādhakena samādhinā sarvadā jagadabhāvasvarūpasya turyasya tadatītasya ca siddhir na yukteti ||MT_3,1.34||


#65 °nā[ṃ]
#66 °pa(ṃ)sa°
#67 °aṃ*tā*(ktā)bhā°



etenāyātāṃ samādheḥ niṣphalatāṃ kathayati

     prāptaṃ bhavati he rāma tat kiṃ nāma samādhibhiḥ /
     bhūyo 'narthanipāte 'pi kṣaṇasāmye hi kiṃ sukham //MU_3,1.35//

"kiṃ nāma prāptaṃ bhavati" | kiñcid api prāptaṃ na bhavatīty arthaḥ | katham etad ity atrāha "bhūya" iti | "hi" yasmāt | "bhūyo 'narthapāte" | "bhūyaḥ anarthanipātaḥ" bhedarūpānarthanipātaḥ | yasmin | tādṛśe "kṣaṇasāmye 'pi" kṣaṇaṃ sphuraṇaśīlāyāṃ samatāyām api | "kiṃ sukhaṃ" bhavati | yataḥ kṣaṇabhātaṃ sāmyaṃ sukhadaṃ na bhavati | tataḥ tatprāptyāpi kiñcit prāptaṃ na bhavatīti bhāvaḥ | "api"śabdaḥ sāmyasya asandigdham sukhāspadatvaṃ dyotayati ||MT_3,1.35||

nanu samādhau satataṃ līnasya vyutthānābhāvena kathaṃ bhūyaḥ jarāduḥkhaprādurbhāvaḥ syād ity | atrāha

     yadi vāpi samādhāne nirvikalpe sthitiṃ vrajet /
     tad akṣayasuṣuptābhaṃ tan manye nāmalaṃ padam68 //MU_3,1.36//

puruṣaḥ "nirvikalpe samādhāne" nirvikalpasamādhau | "sthitiṃ" satataṃ līnatāṃ | "yadi vā vrajet" yadi vā gacchet | ahaṃ "manye" | "tat" tadāpi | "tat" nirvikalpasamādhānam | "amalaṃ padam" jāḍyamalarahitaṃ śuddhacinmātrākhyaṃ mahāsthānaṃ | "na" bhavati | dṛśyadarśanāsāmarthyarūpasya jāḍyākhyasya malasya suptivat sthitatvāt | "tat" kathambhūtam | "akṣayasuṣuptābham" turyātītāvasthāvat bhāsamānaṃ | na tu tatsvarūpam | kālāntare 'vaśyambhāvinaḥ vyutthānasya sthitatvāt | na ca turyātītāvasthāyāḥ vyutthānaṃ kadāpi sambhavati | cinmātre atyantalayībhāvāt ||MT_3,1.36||


#68 [pa]dam


dṛśyasatyatvavādinaḥ nirvikalpasamādhir eva na sambhavati | sthitivrajanasya tu kā kathety abhiprāyeṇāha

     prāpyate sati dṛśye 'smin na ca tan nāma kenacit /
     yatra tatra kilāyāti cittabhrāntyā jagadbhramaḥ //MU_3,1.37//

"nāma" niścaye | "asmin" anubhūyamāne jagati "sati" | "sati" paramārthe sati | "kenacit" kenāpi puruṣeṇa | "tat" nirvikalpasamādhānaṃ | "na prāpyate" | yataḥ "yatra tatra" sthitasyāpi samādhideśe taditaradeśe vā sthitasya puruṣasya | "cittabhrāntyā" | citte sthitā "bhrāntiḥ" jagatsatyatvabhramaḥ "cittabhrāntiḥ" | tayā "jagadbhramaḥ" | "kila" niścaye | "āyāti" | ayaṃ bhāvaḥ | yathā dṛśyasatyatāyāṃ niścitaḥ puruṣaḥ rātrau supto 'pi dṛśyaṃ paśyaty eva | tathā samādhiṃ gato 'pi paśyed eva samānanyāyatvāt | tathā ca dṛśyasatyatvavādinaḥ nirvikalpasamādhir eva na sambhavati | tatra sthitivrajanasya tu kā katheti ||MT_3,1.37||

nanu dṛśyasatyatve niścitasyāpi yathā tathā prayuktena dhāraṇopāyena na kiñcid bhānarūpo nirvikalpasamādhiḥ69 sidhyaty evety | atrāha

     draṣṭātha yadi pāṣāṇarūpatāṃ bhāvayan balāt /
     kilāste tat tadante 'pi bhūyo 'syodeti dṛśyatā //MU_3,1.38//

"draṣṭā" pramātā | "yadi balāt" kenāpi haṭhaprayogena | "pāṣāṇarūpatāṃ bhāvayan āste" tiṣṭhati | "tad api" tadāpi | "asya" svasmin pāṣāṇabhāvaṃ bhāvayataḥ draṣṭuḥ | "tadante" avaśyabhāvini pāṣāṇabhāvānte | "dṛṣyatā" paṭādiviṣayaḥ dṛśyabhāvaḥ | "udeti" sphurati | na hi jīvataḥ sarvadā pāṣāṇabhāvabhāvanaṃ śakyaṃ | tathā ca dṛśyatve niścitasya sthiraḥ nirvikalpasamādhiḥ na sidhyaty eveti bhāvaḥ ||MT_3,1.38||


#69 °dhi*ḥ*


pāṣāṇarūpatāgamanasyāsambhavaṃ kathayati

     na ca pāṣāṇatātulyā70 nirvikalpasamādhayaḥ /
     keṣāñcit sthitim āyānti sarvair ity anubhūyate //MU_3,1.39//

pāṣāṇatāyāḥ tulyāḥ "pāṣāṇatātulyāḥ" | vikalparahitā ity arthaḥ | pāṣāṇatābhāvanam eva tasya draṣṭuḥ pāṣāṇabhāvaṃ nāśayati | na hi pāṣāṇaḥ svaṃ pāṣāṇatvaṃ bhāvayituṃ śaknotīti bhāvaḥ ||MT_3,1.39||


#70 °tā(ṃ)tu°


yathātathāsiddhasyāpi pāṣāṇabhāvasya na paramapadatvaṃ yuktaṃ jaḍatvānapāyād | iti kathayati

     na ca pāṣāṇatātulyā rūḍhiṃ yātāḥ samādhayaḥ /
     bhavanty agryaṃ padaṃ śāntaṃ cidrūpam ajam avyayam //MU_3,1.40//

"rūḍhiṃ" pariṇāmam | ayaṃ bhāvaḥ | dṛśyadarśanāsāmarthyena jaḍatvānapāyāt pāṣāṇabhāvasya cinmātratvam ayuktam | cinmātraṃ hi sarvadā cetyacetanasamartham eva bhavati | svātantryeṇa tu yadi kadācit tac cetanaṃ na karoti tena nāsya jāḍyāpātaḥ | na hi śaktaḥ puruṣaḥ svātantryeṇa kāryam akurvan aśakta iti vaktuṃ yujyate iti ||MT_3,1.40||

pūrvoktam upasaṃharati

     tasmād yadīdaṃ sad dṛśyaṃ tan na śāmyet kadācana /
     śāmyet tapojapadhyānair dṛḍham ity ajñakalpanā //MU_3,1.41//

"tasmāt" uktahetoḥ | "yadi dṛśyaṃ sat" bhavati


     *****


yatvena parabodhatvāyogāt | tad eva "nirvāṇamātram" eva | "cittamātraṃ" padmajabhāvena sthitaṃ śuddhaṃ cittaṃ | "āste" | "tat" cittamātram | "vasudhāditām" paramārthasantaṃ1 pṛthvyādibhāvaṃ | "na yāti" | nirvāṇasvarūpaśuddhabodhamayatvāt | ata eva padmajasya ādhibhautikadehābhāva iti bhāvaḥ ||MT_3,3.13||


#1 °sant⟨u⟩[a]ṃ


nanu pratijīvaṃ manobhedasya sthitatvān nānāvidhāni manāṃsi santi | tat kathaṃ padmajarūpāt manasaḥ eva jagadutpattiḥ uktety | atrāha

     sarveṣāṃ bhūtamanasāṃ saṃsāravyavahāriṇām /
     prathamo 'sau praticchandaś cittadehaḥ svatodayaḥ //MU_3,3.14//

saṃsāre vyavaharantīti tādṛśānāṃ "sarveṣāṃ bhūtamanasāṃ" madhye | "asau" padmajaḥ | "prathamaḥ praticchandaḥ" bhāvimanaḥsṛṣṭikāraṇaṃ prathamaṃ pratibhānam bhavati | cinmātrasyeti śeṣaḥ | "asau" kathambhūtaḥ | "cittadehaḥ" śuddhamanorūpaḥ | punaḥ kathambhūtaḥ | "svatodayaḥ" | "svatayā" svabhāvena | na tu anyatayā | "udayaḥ" navīnaḥ prādurbhāvaḥ yasya | saḥ | udayānantaram api pūrvabhāvenaiva sthita ity arthaḥ | ata eva asmād evotpattikathanam iti bhāvaḥ ||MT_3,3.14||

prathamapraticchandatvam asya sādhayati

     asmāt pūrvāt praticchandād ananyaitatsvarūpiṇī /
     iyaṃ pravisṛtā sṛṣṭiḥ spandadṛṣṭir ivānilāt //MU_3,3.15//

"asmāt" padmajākhyāt | "pūrvāt" prathamāt | "praticchandāt" | "iyam" anubhūyamānā | "sṛṣṭiḥ" | "pravisṛtā" prasāraṃ gatā | kathambhūtā | "ananyā" etasmād avyatiriktā | ata eva "etatsvarūpiṇī" etanmayī | kā "iva" | "spandadṛṣṭir iva" | yathā spandarūpā dṛṣṭiḥ | spanda iti yāvat | "anilāt" pravisṛtā bhavati | tathety arthaḥ | ato 'syaiva prathamapraticchandatvaṃ yuktam iti bhāvaḥ ||MT_3,3.15||

upasaṃhāraṃ karoti

     pratibhānākṛter asmāt pratibhāmātrarūpadhṛt /
     vibhāty evam ayaṃ sargaḥ satyānubhavavat sthitaḥ //MU_3,3.16//

"evaṃ" sati | "pratibhānākṛteḥ" pratibhānasvarūpāt | "asmāt" padmajāt | "ayaṃ sargaḥ" idaṃ sṛjikriyāviṣayo dṛśyamaṇḍalaṃ | "pratibhāmātrarūpadhṛt" eva pratibhānamātrarūpadhārī eva | na tu sthūlabhūtamayarūpadhārī | "vibhāti" sphurati | na hi dravaguṇayuktāt jalāt dravaguṇarahitaḥ taraṅgaḥ utpadyate | "ayaṃ sargaḥ" kathambhūtaḥ | "sthitaḥ" | kathaṃ | "satyānubhavavat" satyaḥ anubhavaḥ yasya | saḥ "satyānubhavaḥ" | sa iva tad"vat" | paramārthatas tu svapnavat pratibhānamātram eveti "vat"igrahaṇam ||MT_3,3.16||

atra dṛṣṭāntadvayaṃ kathayati

     dṛṣṭānto 'tra svapnapuraṃ svapnastrīsurataṃ tathā /
     asad apy arthasampattyā satyānubhavabhāsvaram2 //MU_3,3.17//

"atrā"smin sthāne | sargasya pratibhānamātrarūpatāyām iti yāvat | "svapnapuraṃ" svapnadṛṣṭaṃ puraṃ | "tathā" tadvat | "svapnastrīsurataṃ" svapnadṛṣṭastrīsurataṃ | "dṛṣṭāntaḥ" bhavati | kathambhūtam | "asad api" pratītimātrasāratvenāsatsvarūpam api | "arthasampattyā" arthakriyāsampādanena3 | "satyānubhavabhāsvaram"4 satyānubhavayuktavastuvat bhāsanaśīlam ||MT_3,3.17||


#2 °bhā⟨su⟩[sva]ram
#3 °da(naṃ)nena
#4 ⟨na⟩ satyā°



padmajasya dehābhāve 'pi dehabhānaṃ kathayati

     apṛthvyādimayo bhāti vyomākṛtir adehakaḥ /
     sadeha iva bhūteśaḥ svātmabhūḥ puruṣākṛtiḥ //MU_3,3.18//

"apṛthvyādimayaḥ" pṛthvyādivyatiriktasvarūpaḥ | ata eva "vyomākṛtiḥ" ākāśākṛtiḥ | ata eva ca "adehaḥ" ādhibhautikadeharahitaḥ | "svātmabhūḥ" padmajaḥ | "sadeha iva bhāti" sphurati | sadehakāryanānāvidhaprapañcakartṛtvāt | "svātmabhūḥ" kathambhūtaḥ | "bhūteśaḥ" sarvabhūtotpādakatvena sarvabhūtasvāmī | punaḥ kathambhūtaḥ | "puruṣākṛtiḥ" puruṣavat ākṛtiḥ yasya | saḥ tādṛśaḥ | anyathā śāstreṣu caturmukhatvakalpanāṃ na kuryād ity arthaḥ ||MT_3,3.18||

asyodayaśāntī tadabhāvaṃ ca kathayati

     sa cit saṅkalparūpatvād udety apy atha śāmyati /
     svāyattatvāt svabhāvasya nodeti na ca śāmyati //MU_3,3.19//

"cit" paramārthataḥ citsvarūpaḥ | "saḥ" padmajaḥ | "saṅkalparūpatvāt" cinmātrāśrayasvaparāmarśasvarūpasaṅkalparūpatven"odeti" prādurbhavati | "atha" udayānantaram | upa"śāmyaty" "api" śāntiṃ vrajati ca | saṅkalpasyodayaśāntiniyatādhāratvāt | tathā "saḥ" padmajaḥ | "svabhāvasya" cinmātrākhyasya svarūpasya | "svāyattatvāt"5 tad evāham iti parāmarśaviṣayatvāt | "na udeti na ca śāmyati" | na hi svabhāvāparaparyāyasya sadābhātasya cinmātrasyodayaśāntī yukte iti | tatra svātmatve niścitasya tatsvarūpasya6 ca padmajasyāpi te na yukte iti bhāvaḥ ||MT_3,3.19||


#5 °ya(tu)*tta*tvāt
#6 °*rū*pa°



athāsyaiva jagatkāraṇatvaṃ kathayati

     brahmā saṅkalparahitaḥ pṛthvyādirahitākṛtiḥ /
     kevalaś cittamātrātmā kāraṇaṃ trijagatsthiteḥ //MU_3,3.20//

"saṅkalparahitaḥ" ātivāhikadeharahitaḥ | tathā "pṛthvyādirahitākṛtiḥ" sthūladeharahitaḥ | ata eva "kevalaḥ" advitīyaḥ | cinmātrarūpa iti7 yāvat | tathātve 'pi "cittamātrātmā" śuddhasaṅkalparūpaśuddhacittasvarūpaḥ | "brahmā" padmajaḥ | "trijagatsthiteḥ" trijagatsattāyāḥ | "kāraṇam" bhavati ||MT_3,3.20||


#7 °rū⟨--⟩[paḥ](tvepi) iti


nanu advitīyāc cinmātrāt kasya preraṇayā śuddhamanorūpaḥ padmajaḥ uttiṣṭhatīty | atrāha

     saṅkalpa eṣa kacati yathā nāma svasambhavaḥ /
     vyomātmaiṣa tathā bhāti bhavatsaṅkalpaśailavat //MU_3,3.21//

"nāma" niścaye | "yathā eṣaḥ" sarvaiḥ anubhūyamānaḥ "saṅkalpaḥ" | "svasambhavaḥ" svotthaḥ | na tu parasambhavaḥ | "kacati" sphurati | "tathā eṣaḥ" śuddhamanorūpaḥ padmajaḥ "svasambhavaḥ" | "bhāti" sphurati | kathaṃ | "bhavatsaṅkalpaśailavat" | saṅkalpe dṛṣṭaḥ śailaḥ "saṅkalpaśailaḥ" | bhavataḥ saṅkalpaśailaḥ "bhavatsaṅkalpaśailaḥ" | sa iva "bhavatsaṅkalpaśailavat" | yathā bhavataḥ saṅkalpaśailaḥ svasambhavaḥ bhāti | tathety arthaḥ | saṅkalpasya ca svataḥ sphuraṇaṃ sarveṣu prasiddham eveti | sa eva sāmānyaviśeṣabhāvābhyāṃ dvir upamānatvenopāttaḥ ||MT_3,3.21||

asya padmajasyādhibhautikadeharāhityaṃ8 tribhiḥ ślokaiḥ sahetukaṃ kathayati

     ātivāhikataikāntavismṛtyā dṛḍharūḍhayā /
     ādhibhautikatā yena mudhā bhāti piśācavat //MU_3,3.22//

     idamprathamatodyogasamprabuddhamahāciteḥ |
     nodeti śuddhasaṃvittvād ātivāhikavismṛtiḥ ||MT_3,3.23||


#8 °k(ā)[a]*deha*rā°


     ādhibhautikatā tena nāsyodeti piśācikā /
     asatyā mṛgatṛṣṇeva mithyā jāḍyabhramapradā //MU_3,3.24//

"yena" yataḥ hetoḥ | "dṛḍharūḍhayā" prauḍhiṃ gatayā | "ātivāhikataikāntavismṛtyā" | "ātivāhikatāyāḥ" ātivāhikabhāvasya | sūkṣmatāyā iti yāvat | yā "ekāntavismṛtiḥ" atyantavismaraṇaṃ | tayā | "ādhibhautikatā" ādhibhautikabhāvaḥ | sthūlatā iti yāvat | "piśācavat mudhā" asatyaṃ | "bhāti" sphurati | aśuddhasya manasaḥ iti śeṣaḥ | "tena" tataḥ kāraṇāt | "asya" śuddhamanorūpasya padmajasya | "piśācikā" mithyābhūtapiśācarūpā | "ādhibhautikatā" ādhibhautikabhāvaḥ | sthūlabhāva iti yāvat | "na" "bhāti" na sphurati | "ādhibhautikatā" kathambhūtā | "jāḍyasya" jaḍatāyāḥ | "bhramaṃ" vaipulyaṃ | "pra"karṣeṇa da"dā"tīti tādṛśī | ādhibhautikatāsādanena hi manasaḥ jāḍyam adhikībhavati | "ādhibhautikatā" punaḥ kathambhūtā | "asatyā" asatyaṃ bhātety arthaḥ | kā9 "iva" | "mṛgatṛṣṇā iva" | yathā mṛgatṛṣṇā asatyā bhavati | tathety arthaḥ | nanu ādhibhautikatā ātivāhikatāvismṛtikāraṇikā bhavatu | kathaṃ sā tena śuddhamanorūpe padmaje na bhavatīty | atra ślokatrayamadhyagaṃ dvitīyaṃ ślokaṃ samarthakatvena kathayati "idam" iti | "idamprathamatayā" tatpūrvaṃ | yaḥ "udyogaḥ" svaparāmarśaṃ prati ābhimukhyaṃ | tena "samprabuddhā" svaparāmarśayuktā | yā "mahācitiḥ" cinmātram | tasya | tatsvarūpasyeti yāvat | "asya" śuddhamanorūpasya padmajasya | "śuddhasaṃvittvāt" bhedamalārūṣitasaṃvidyuktatvena | "ātivāhikavismṛtiḥ" bhāvapradhānanirdeśāśrayaṇena ātivāhikatāvismaraṇam | "nodeti" na sphurati | ata evāsyātivāhikatāvismṛtikāraṇikā ādhibhautikatā na bhavatīti bhāvaḥ | dṛṣṭaṃ hi svam eva10 bhedarūṣitasaṃvidaḥ aśuddhasya manasa eva sthūlapurādibhāvena bhānam iti nātrāyastam ||MT_3,3.22-24||


#9 k⟨a⟩[ā]
#10 e[va]



padmajasya manomātrarūpatvena tatkāryasya jagato 'pi manomātrarūpatvaṃ yogyatayā atidiśati

     manomātraṃ yadā brahmā na pṛthvyādimayātmakaḥ /
     manomātram ato viśvaṃ yad yatas tat tad eva hi //MU_3,3.25//

"yade"ti yata ity asyārthe | "yadā" yataḥ | "brahmā" padmajaḥ | manomātraṃ" śuddhamanomātraṃ" bhavati | "ataḥ viśvaṃ manomātraṃ" bhavati | "yataḥ" | "yat" vastu | "yataḥ" yasmāt vastunaḥ | bhavati | sattākartṛtāṃ bhajati | "tat" vastu | "tad eva" bhavati | mṛdaḥ11 sattākartṛtvaṃ bhajataḥ ghaṭasya mṛttvadarśanāt | "ato" jagataḥ manovat anutpattisatattvā evotpattir iti bhāvaḥ ||MT_3,3.25||


#11 °da*ḥ*


nanu padmajasya svakāraṇabhūtacinmātravyatiriktasahakārikāraṇābhāvena cinmātrasthūlatāmātrarūpam manomātrarūpatvam astu | tajjasya jagataḥ adṛṣṭādisahakārikāraṇasadbhāvāt kathaṃ manomātrarūpatvaṃ yujyate ity | atrāha

     ajasya sahakārīṇi12 kāraṇāni na santi yat /
     tajjasyāpi na santy eva tāni tasmāt tu kānicit //MU_3,3.26//

"ajasya" padmajasya | "yat" yataḥ kāraṇāt | "sahakārīṇi kāraṇāni na santi" | "tu" niścaye | "tasmāt" tataḥ kāraṇāt | "tajjasya" tasmād utpannasya jagataḥ | "kānicit" "tāni" kānicit sahakārīṇi | "na santy eva" | manaḥkāryāṇām adṛṣṭādīnāṃ manaḥ prati sahakāritvāyogāt | na hi yo yasmāt utpadyate sa eva tatsahakārī bhavitum arhati | svotpattisamaye svayam asattvāt | anyān praty eva sahakārikāraṇatvābhyupagame svotpattau sahakārikāraṇāntarāpekṣāyāḥ sthitatvāt | anyathā svasyāpi parān prati sahakārikāraṇatvāyogāt ||MT_3,3.26||


#12 °āh⟨ā⟩[a a]jasy(e)[a] s(i)[a]ha°


nanu tato 'pi kim ity | atrāha

     kāraṇāt kāryavaicitryaṃ tenātrāsti na kiñcana /
     yādṛśaṃ kāraṇaṃ śuddhaṃ kāryaṃ tādṛg iha sthitam //MU_3,3.27//

"tena" | yataḥ jagataḥ sahakārikāraṇāni13 na santi | tasmāt | "atra" padmajajagadviṣaye14 | "kāraṇāt" "kāryavaicitryaṃ" kāryabhedaḥ | "kiñcana" leśenāpi | "nāsti" | daṇḍādisahakārikāraṇasānnidhye eva mṛdo ghaṭākhyakāryavaicitryasya dṛṣṭatvāt | ataḥ "iha" "kāraṇaṃ yādṛśaṃ śuddhaṃ" bhavati | "kāryam tādṛk sthitaṃ" bhavati | bhinnatāpādakānāṃ sahakārikāraṇānām abhāvāt | ataḥ cinmātram eva jagad iti bhāvaḥ ||MT_3,3.27||


#13 ⟨--⟩[saha]kā°
#14 padmaja⟨dvi⟩ja[gad]*vi*ṣaye



phalitaṃ siddhāntaṃ kathayati

     kāryakāraṇatādy atra na kiñcid upapadyate /
     yādṛg eva paraṃ brahma tādṛg eva jagattrayam //MU_3,3.28//

yataḥ "atra" cinmātrapadmajayoḥ padmajajagatoś ca | "kāryakāraṇatādi" kāryakāraṇabhāvādi | "kiñcit" leśenāpi | "nopapadyate" | ataḥ "paraṃ brahma" śuddhacinmātraṃ | "yādṛśaṃ" bhavati | "jagattrayam" padmajādirūpam jagattrayam | "tādṛśaṃ" bhavati | kāryakāraṇabhāvāder eva bhedāpādakatvāt ||MT_3,3.28||

nanu cinmātrād utpannasya śuddhamanorūpasya padmajasya cinmātrarūpatvaṃ bhavatu | śuddhamanorūpāt padmajād utpannasya trailokyasya tu kathaṃ tad yuktam ity | atrāha

     manastām iva yātena brahmaṇā tanyate jagat /
     ananyad ātmanaḥ śuddhād dravatvam iva vāriṇā //MU_3,3.29//

"manastām" padmajety aparanāmadheyayuktaśuddhamanobhāvam | "yāteneva" gateneva | "brahmaṇā" padārtharūpatayā bṛṃhitena śuddhacinmātreṇa | "śuddhāt ātmanaḥ" svasmāt | "ananyat" abhinnam | idaṃ "jagat tanyate" vistāryate | svātmani prakaṭīkriyata iti yāvat | ken"eva" | "vāriṇeva" yathā "vāriṇā" | "ātmanaḥ ananyat dravatvam" ādyaspandanāsamavāyikāraṇabhūtaḥ dravatvākhyaḥ guṇaḥ | vistāryate | tathety arthaḥ | manastāyām api paramārthataḥ cinmātratvānapāyād "iva"śabdopādānam | ataḥ jagato 'pi cinmātrād utpannatvena cinmātratvam eva yuktam iti bhāvaḥ ||MT_3,3.29||

nanu tarhi katham ayaṃ bhedo bhāsate ity | atrāha

     manasā tanyate sarvam asad evedam ātatam /
     yathā saṅkalpanagaraṃ yathā gandharvapattanam //MU_3,3.30//

"manasā" padmajeti prasiddhena śuddhamanasā | "ātataṃ" samantāt sphurat | "idam" tanuḥ15 bhāsamānaṃ | "idaṃ" samastaṃ jagat | "tanyate" paraṃ brahmaṇaḥ bhinnayā sattayā prakaṭīkriyate | "idaṃ sarvaṃ" kathambhūtam | "asad eva" asatsvarūpam eva | na tu satsvarūpaṃ | kiṃ "yathā" | "saṅkalpanagaraṃ yathā" | yathā saṅkalpanagaraṃ asad eva bhavati | tathety arthaḥ | punaḥ kiṃ "yathā" | "gandharvapattanaṃ yathā" | yathā gandharvapattanaṃ | yathā gandharvapattanaṃ sad eva bhavati | tathety arthaḥ | gandharvāḥ hi svāvāsārthaṃ kalpanayā śūnye nagaraṃ racayanti | tad eva gandharvanagaram ucyate | cinmātrād utthitena "manasā" eva "idaṃ" bhinnatayā vistāryate | anyathā manasaḥ kimartham utthānaṃ syād iti bhāvaḥ ||MT_3,3.30||


#15 ⟨manum⟩[tanus(?)]


atyantaniścayatvena punar api ādhibhautikatāyāḥ asatyatvaṃ kathayati

     ādhibhautikatā nāsti rajjvām iva bhujaṅgatā /
     brahmādayaḥ prabuddhās tu kathaṃ tiṣṭhantu tatra te //MU_3,3.31//

"brahmādaya" ity | "ādi"śabdena śuddhabuddhirūpasya viṣṇoḥ śuddhāhaṅkārarūpasya rudrasya ca grahaṇam | "prabuddhāḥ" atyantaśuddhatvena prakṛṣṭena bodhena yuktāḥ ||MT_3,3.31||

daṇḍāpūpikānyāyenādhibhautikatāyāḥ asatyatāṃ punar api kathayati

     ātivāhika evāsti na prabuddhamateḥ kila /
     ādhibhautikadehasya carcaivātra kutaḥ kathaṃ //MU_3,3.32//

"kile"ti niścaye | "prabuddhamateḥ" samyak niścitamateḥ puruṣasya | "ātivāhika eva" ativahanaśīlaḥ sūkṣmaḥ deha eva | "nāsti" | svasmin cinmātrarūpatājñānāt | "atrā"smin prabuddhamatau | "ādhibhautikadehasya" "carcā eva" kathā eva | "kutaḥ" syāt | "kathaṃ" syāt ||MT_3,3.32||

ādhibhautikadeharahitāt padmajād utpannasya jagataḥ asatyatvaṃ kathayati

     manonāmno manuṣyasya vividhākāradhāriṇaḥ /
     manorājyaṃ jagad iti satyarūpam iva sthitam //MU_3,3.33//

"vividhān ākārān" "dhār"ayatīti tādṛśasya "manonāmnaḥ" mana iti nāmadheyayuktasya | "manuṣyasya" ādhibhautikadeharahitasya padmajākhyasya manuṣyasya | "manorājyam" manaḥkalpanā | "jagad" "iti sthitam" jagadrūpeṇa sthitam | bhavati | "jagat" kathambhūtam "iva" | "satyarūpam iva" | paramārthatas tu kalpanāmātrarūpatvān na satyarūpam it"īva"śabdopādānam | svapnasya cātra dṛṣṭāntatvaṃ sphuṭam eveti nātrāyastam | "manonāmnaḥ manuṣyasya manorājyam" iti rāhoḥ śira itivaj jñeyam ||MT_3,3.33||

nanu śāstreṣu caturmukhasya kasyāpi devaviśeṣasyaiva padmajatvam uktam asti | tat kathaṃ tvayā śuddhasya manasa eva tad uktam ity | atrāha

     mana eva viriñcaṃ tvaṃ viddhi saṅkalpanātmakam /
     svavapuḥ sphāratāṃ nītvā manasedaṃ vitanyate //MU_3,3.34//

"tvam" | "saṅkalpanātmakam" cinmātroktasvaparāmarśasvarūpam | "manaḥ" śuddhaṃ manaḥ | "viriñcaṃ" padmajaṃ | "viddhi" jānīhi | yataḥ "svavapuḥ" svasvarūpam | "sphāratāṃ" vistīrṇatāṃ | "nītvā" | "manasā idaṃ" jagat | "vitanyate" vistāryate | utpādyate iti yāvat | viriñcasya hi viriñcatvam etad eva | yaj jagad utpādyate tac ca manasā eva svapnanyāyena sphuṭam utpādyate | iti tasyaiva viriñcatvam yuktam | caturmukhadevaviśeṣakalpanā tu sthūladṛṣṭīn praty eveti bhāvaḥ ||MT_3,3.34||

viriñcamanasoḥ atyantam abhinnatvaṃ kathayati

     viriñco manaso rūpaṃ viriñcasya mano vapuḥ /
     pṛthvyādi vidyate nātra tena pṛthvyādi kalpitam //MU_3,3.35//

"viriñcaḥ" padmajaḥ | "manasaḥ" śuddhasya manasaḥ | "rūpaṃ" svarūpaṃ | bhavati | "manaḥ" śuddhaṃ manaḥ | "viriñcasya" padmajasya | "vapuḥ" svarūpaṃ | bhavati | utpādanākhyaikakāryakāritvāt | "atrā"nayoḥ viriñcamanasoḥ | "pṛthvyādi na vidyate" | śuddhacinmātrotthitatvena śuddhacinmātratvānapāyāt | "tena" tataḥ kāraṇāt | "pṛthvyādi" bhūmyādi | "kalpitam" kalpanāyām16 bhāvitaṃ bhavati | svapnavad iti śeṣaḥ ||MT_3,3.35||


#16 °yā[m]


nanu viriñcarūpaṃ manaḥ upādānakāraṇaṃ vinā kathaṃ jagad utpādayati | na hi kuśalasyāpi kulālasya17 mṛdākhyam upādānakāraṇaṃ vinā ghaṭodbhāvane śaktir astīty | atrāha

     padmākṣe padminīvāntar manohṛdy asti dṛśyatā /
     manodṛśyadṛśau bhinne na kadācana kiñcana //MU_3,3.36//

svārthe bhāvapratyayaḥ ārṣaḥ | tenāyam arthaḥ | "dṛśyatā" dṛśyam | "manohṛdi" manaso 'ntaḥ | "asti" tiṣṭhati18 | sarvaśaktiyuktāc cinmātrāt tathaivotthānāt | anyathā dṛśyabhāvena sphuraṇāyogāt | kā "iva" | "padminīva" | yathā "padminī" kamalinī | "padmākṣe" padmabīje | "antaḥ asti" | tathety arthaḥ | padminyāś ca padmākṣāntargatatvaṃ tataḥ nirgamenānumeyam | na hi yat yadantar na bhavati tat tataḥ niryāti | nirjalāt ghaṭād iva jalam | ataḥ "manodṛśyadṛśau" manodṛk dṛśyadṛk ca | "kadācana" jātu | "kiñcana" leśenāpi | "bhinne na" bhavataḥ | upādānopādeyabhāvena sthitatvāt | ataḥ svato bhinnasyopādānakāraṇasyātrāpekṣā nāstīti bhāvaḥ ||MT_3,3.36||


#17 °śal(āhi)[a]*syāpi* ku°
#18 a⟨ṃ⟩(ta)sti *ti*ṣṭhati



etad eva dṛṣṭāntāntareṇa dṛḍhayati19

     tathā cātra20 bhavatsvapnasaṅkalpaś cittarājyadhīḥ /
     svānubhūtyaiva dṛṣṭāntas tasmād dhṛdy asti dṛśyabhūḥ //MU_3,3.37//

spaṣṭam ||MT_3,3.37||


#19 d⟨ra⟩[ṛ]°
#20 c⟨e⟩(ti spaṣṭam) [ā]tra



     tasmāc cittavikalpasthaḥ piśāco bālakaṃ yathā /
     vinihanty evam eṣāntar draṣṭāraṃ dṛśyarūpikā //MU_3,3.38//

"draṣṭāram" manorūpaṃ draṣṭāram ||MT_3,3.38||

     yathāṅkuro 'ntar bījasya saṃsthito deśakālataḥ /
     karoti bhāsuraṃ dehaṃ tanoty evaṃ hi dṛśyadhīḥ //MU_3,3.39//

idaṃ ślokatrayaṃ ca prathamasargāntyabhāge gatam21 iti na punar āyastam ||MT_3,3.39||


#21 Vgl. YV 3.1.45-47.


sargāntaślokena siddhāntaṃ kathayati

     sac cen na śāmyati kadācana dṛśyaduḥkhaṃ
     dṛśye tv aśāmyati na boddhari22 kevalatvam /
     dṛśye tv asambhavati boddhari boddhṛbhāvaḥ
     śāmyet sthite 'pi hi tad asya vimokṣam āhuḥ //MU_3,3.40//

idam anubhūyamānam "dṛśyaduḥkham" dṛśyākāraṃ duḥkham | "sat" paramārthasat | "cet"23 bhavati | tadā "kadā"cit na śāmyati | nābhāvo vidyate sata iti nyāyād ity arthaḥ | "dṛśye aśāmyati" sati | "boddhari" draṣṭari | "kevalatvaṃ" kevalībhāvaḥ | aboddhṛrūpateti yāvat | "na" bhavati | svavyatiriktasya dṛśyasthabodhyatayā sthitatvāt | mokṣābhāvaprakāram uktvā mokṣaṃ kathayati | "dṛśya" iti | "tu" pakṣāntare | "dṛśye asambhavati" sati | uktanyāyena anutpattisatattvotpattiyukte sati | "boddhari" draṣṭari | "boddhṛbhāvaḥ śāmyet" śāntiṃ vrajet | na hi dṛśyarahitasya draṣṭuḥ draṣṭṛtvaṃ nāma kiñcid asti | "dṛśye" kathambhūte "'pi" | "sthite 'pi" | bhāsamānatvāt sthitiṃ bhajaty api | nanu tena boddhṛbhāvaśamanena kiṃ setsyatīty | atrāha | "hi tad asye"ti | "hi" niścaye | paṇḍitāḥ "tat" boddhṛbhāvaśamanam | "asya" boddhuḥ | "vimokṣaṃ" viśiṣṭāṃ muktim | "āhuḥ" kathayanti | dṛśyānaunmukhyasyaiva mokṣatvād | iti śivam ||MT_3,3.40||


#22 n(o)[a] b⟨a⟩*o*ddha°
#23 ce[t]



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe tṛtīyaḥ sargaḥ || 3,3 ||



oṃ śrīvālmīkiḥ bharadvājaṃ prati kathayati

     kathayaty evam uddāmavacanaṃ munināyake /
     śrotum ekarase jāte jane mauna iva sthite //MU_3,4.1//

     śānteṣu kiṅkiṇījālasvaneṣu spandanaṃ vinā /
     pañjarāntarahārītaśukeṣv apy astakeliṣu //MU_3,4.2//

     suvismṛtavilāsāsu sthitāsu lalanāsv api /
     citrabhittāv iva nyaste samaste rājasadmani //MU_3,4.3//

     muhūrtaśeṣam abhavad divasaṃ madhurātapam /
     vyavahāro ravikaraiḥ saha tānavam āyayau //MU_3,4.4//

"munināyake" śrīvasiṣṭhe | "evam" anena prakāreṇa | "uddāmavacanam" arthagūḍhaṃ vacanaṃ | "kathayati" sati | ata eva "maune iva sthite" maunākhyavratayukta iva sthite | "jane" sabhājane | "śrotum ekarase" kevalāsvādayukte | "jāte" sati | tathā "spandanaṃ vinā" svādhārabhūtastryādikṛtaṃ spandanaṃ vinā | svādhārabhūtastryādikṛtaspandarāhityenety1 arthaḥ | "kiṅkiṇījālasvaneṣu" satsu | tathā "pañjarāntareṣu" sthitāḥ ye "hārītaśukāḥ" | teṣu "api astakeliṣu" tyaktakrīḍeṣu satsu | tathā "lalanāsu suvismṛtavilāsāsu" atyantavismṛtavilāsāsu | "sthitāsu" satīṣu | tathā "samaste rājasadmani" sakale rājagṛhe | "citrabhittau nyaste iva" citralikhite iva sati | "madhurātapam" mandātapam | "divasam muhūrtaśeṣam" ghaṭikādvayaśeṣam | "abhavat" | tathā "vyavahāraḥ" lokavyavahāraḥ | "ravikaraiḥ saha tānavam āyayau" ||MT_3,4.1-4||


#1 °sp(ā)[a]nda°


anyat kiṃ tadābhūd ity apekṣāyām āha

     vavur utphullakamalaprakaronmadamāṃsalāḥ /
     vāyavo madhuraspandaṃ śravaṇārtham ivāgatāḥ //MU_3,4.5//

"vāyavaḥ madhuraspandam" komalaspandam | "vavuḥ" vānti sma | kathambhūtāḥ | "utphullāḥ" ye "kamalaprakarāḥ" kamalasamūhāḥ | teṣu "unmadāḥ" saṅkocakāritvāt udgatarūpāḥ2 ca te "māṃsalāś" ca | tādṛśāḥ "vāyavaḥ" | kathambhūtā "iva" | "śravaṇārtham"3 munivākśravaṇārtham | "āgatā iva" | yo 'pi śravaṇārtham āgacchati so 'pi madhuraspandam eva vāti ||MT_3,4.5||


#2 °r⟨ur⟩[ū]pāḥ
#3 °ṇā[rtha]m



     śrutaṃ cintayituṃ bhānur ivāhoracanābhramam /
     tatyājaikāntam agamac chūnyam astagires taṭam //MU_3,4.6//

"bhānuḥ" sūryaḥ | "ahoracanābhramam" dinanirmāṇārthaṃ bhramaṇam | "tatyāja" tyaktavān | tathā "śūnyaṃ" | ata eva "ekāntam" vijanam | "astagireḥ taṭam agamat" gatavān | kiṃ kartum "iva" | "śrutam" śravaṇaviṣayīkṛtam munivākkadambakam | "cintayitum iva" mananaviṣayīkartum iva | yo 'pi hi śrutaṃ kiñcid upadeśādikaṃ cintayitum icchati so 'pi kriyārūpam bhramam tyajati | ekāntaṃ ca gacchati ||MT_3,4.6||

     uttasthur mihikārambhaśyāmatā vanabhūmiṣu /
     vijñānaśravaṇād antaḥ śītalāḥ śāntatā iva //MU_3,4.7//

"vanabhūmiṣu mihikārambhaśyāmatāḥ" nīhārārambhaśyāmatāḥ | "uttasthuḥ" prādurbhūtāḥ | dināvasāne hi mihikāḥ uttiṣṭhanti | "mihikārambhaśyāmatāḥ" kā "iva" | "śāntatāḥ iva" kṣobharāhityānīva | yathā "śītalāḥ" santāpanāśakatvena śītalasvabhāvāḥ | "śāntatāḥ" | "vijñānaśravaṇāt" śrīvasiṣṭhoktavijñānaśravaṇena | "antaḥ" śrotṛjanamanassu | "uttasthuḥ" | tathety arthaḥ ||MT_3,4.7||

     babhūvur alpasañcārā janā daśasu dikṣv api /
     sāvadhānatayā śrotum iva santyaktaceṣṭitāḥ //MU_3,4.8//

dināvasāne svabhāvasiddhaṃ "janānām alpasañcāritvam" śravaṇārtham kṛtena ceṣṭitatyāgenotprekṣitam4 ||MT_3,4.8||


#4 °tyāg⟨a⟩[e]not°


     chāyā dīrghatvam ājagmur vāsiṣṭhaṃ varṇanakramam /
     iva śrotum aśeṣāṇāṃ vastūnāṃ dīrghakandharāḥ //MU_3,4.9//

sāyaṃsamaye hi "chāyāḥ dīrghībhavanti" | yo 'pi kiñcic chrotum icchati so 'pi "dīrghakandharo" bhavatīti svabhāvadvayakathanam ||MT_3,4.9||

     pratīhāraḥ puraḥ prahvo bhūtvāha vasudhādhipam /
     deva snānadvijārcāsu kālo hy atigato bhṛśam //MU_3,4.10//5

"prahvo bhūtvā" namno bhūtvā | kim "āhe"ti karmāpekṣāyām uttarārdham karmatvena kathayati "deve"ti | "hi" niścaye ||MT_3,4.10||


#5 ⟨tato vasiṣṭho bhagavān saṃhṛtya madhurāṃ giram⟩ [deva snānadvijārcāsu kālo hy atigato


śrīvasiṣṭhakṛtaṃ vāksaṃharaṇaṃ kathayati

     tato vasiṣṭho bhagavān saṃhṛtya6 madhurāṃ giram /
     adya tāvan mahārāja śrutam etāvad astu vaḥ //MU_3,4.11//

     prātar anyad vadiṣyāma7 ity uktvā maunavān abhūt /
     ity ākarṇyaivam astūktvā8 bhūpatir bhūtivṛddhaye //MU_3,4.12//

     puṣpārghyapādyasammānadakṣiṇādānapūjayā9 /
     sa devarṣimunīn10 viprān pūjayām āsa sādaram //MU_3,4.13//

śrotṝn śravaṇotsukān jñātvā āha "prātar" iti | "ākarṇyaiva"11 | na tu prativādaṃ12 kṛtvā | "saḥ" daśarathaḥ ||MT_3,4.11-13||


#6 °tya⟨ṃ⟩
#7 °ṣ⟨m⟩[y]ā°
#8 āka[r]ṇyaivam ast⟨a⟩[ū]ktvā
#9 °rghya⟨m⟩[p]ā°
#10 °rṣi⟨r⟩mu°
#11 3.4.12c bei Ś1: ākarṇyaiva sambhūktā bhūpatir
#12 pra⟨d⟩[t]i°



     athottasthau sabhā sarvā sarājamunimaṇḍalā /
     kuṇḍalākīrṇaraśmyoghapariveśāvṛtānanā //MU_3,4.14//

"sabhā" janasamūhaḥ | sabhāṃ viśinaṣṭi | "kuṇḍale"ti13 | "kuṇḍalānām ākīrṇaḥ" samantāt visārī yaḥ "raśmyoghaḥ" kiraṇasamūhaḥ | tasya yaḥ "pariveśaḥ" maṇḍalaṃ | ten"āvṛtāni" janamukhāni | sabhāsamukhāni14 yasyāṃ | sā ||MT_3,4.14||


#13 ku[ṇḍa]le°
#14 °sa⟨da⟩mu°



     parasparāṃsasaṅghaṭṭaraṇatkeyūrakaṅkaṇā /
     hārabhārāhatasvarṇapaṭṭābhorastaṭāntarā //MU_3,4.15//

"parasparaṃ aṃsasaṅghaṭṭāḥ" | tena milantaḥ | ata eva "raṇantaḥ" "keyūrāḥ kaṅkaṇāni" ca yasyāṃ | sā | "hārabhāraiḥ āhatāni suvarṇapaṭṭābhāni"15 "urastaṭāntarāṇi" urastaṭamadhyāni yasyāṃ | sā ||MT_3,4.15||


#15 °ṭṭā*bhā*⟨tā⟩ni


     śekharotsargaviśrāntaprabuddhamadhupavrajaiḥ /
     saghuṅghumaśirobhāgā patadbhir iva mūrdhajaiḥ //MU_3,4.16//

"śekhareṣu" sabhāsadapuṣpaśekhareṣu | "utsargeṇa" gandhodgiraṇena | "viśrāntāḥ" viśrāntiyuktāḥ | tathā "prabuddhāḥ" gandhaghrāṇane caturāḥ | ye "madhupāḥ" bhramarāḥ | teṣāṃ "vrajaiḥ" samūhaiḥ | "saghuṅghumaśirobhāgā" ghuṅghumaśabdayuktajanaśirodeśayuktā | "madhupavrajaiḥ" kair "iva" | "patadbhiḥ" patanaśīlaiḥ | "mūrdhajaiḥ" keśair "iva" kṛṣṇavarṇatvāt ||MT_3,4.16||

     kāñcanābharaṇoddyotakanakīkṛtadiṅmukhāḥ16 /
     buddhisthamunivāgarthasaṃśāntendriyavṛttayaḥ17 //MU_3,4.17//

     jagmur nabhaścarā vyoma bhūcarā bhūmimaṇḍalam /
     cakrur dinasamācāraṃ svaṃ sarve sveṣu sadmasu //MU_3,4.18//

"kāñcanābharaṇānāṃ" yaḥ "uddyotaḥ" prakāśaḥ | tena "kanakīkṛtāni" kanakarūpāṇi kṛtāni | "diṅmukhāni" yaiḥ | te tādṛśāḥ | tathā "buddhisthaḥ" buddhau sphuraṇaśīlaḥ | na tu vismāritaḥ | yaḥ "munivāgarthaḥ" | tena "saṃśāntāḥ" svaviṣayān prati anaunmukhyaṃ gatāḥ | "indriyavṛttayaḥ" indriyavyāpārāḥ ye | te tādṛśāḥ | "nabhaścarāḥ" ākāśacāriṇaḥ | "vyoma jagmuḥ" | "bhūcarāḥ bhūmimaṇḍalam jagmuḥ" | tataḥ "sarve" samastāḥ nabhaścarādayaḥ | "sveṣu sadmasu" nijeṣu gṛheṣu | "svaṃ dinasamācāraṃ cakruḥ" ||MT_3,4.17-18||


#16 °di⟨ṃ⟩ṅmu°
#17 (muddhiddha)*buddhistha*°



     etasminn antare śyāmā yāminī samadṛśyata /
     janasaṅghātanirmukte gṛhe bālāṅganā18 yathā //MU_3,4.19//

"etasmin antare" asmin samaye | "śyāmā" rātriḥ | "yāminī" yāmayuktā | "janasaṅghātanirmukte" janasamūhatyakte ||MT_3,4.19||


#18 °ā[ṅ]ga°


     deśāntaraṃ bhāsayituṃ yayau divasanāyakaḥ /
     sarvatrālokakartṛtvam eva sātpuruṣaṃ19 vratam //MU_3,4.20//

"ālokakartṛtvam" ālokakartṛbhāvaḥ | "sātpuruṣaṃ" satpuruṣasambandhinam ||MT_3,4.20||


#19 (sātpuruṣaṃ)*satpu*[sātpuruṣaṃ]


     udabhūd abhitaḥ sandhyā tārānikaradhāriṇī /
     utphullakiṃśukavanā vasantaśrīr ivoditā //MU_3,4.21//

"udabhūt" prādurbhūtā ||MT_3,4.21||

     cūtanīpakadambāgragrāmacaityagṛhodare /
     nililyire khagāś citte20 tadaṇḍavṛttayo yathā //MU_3,4.22//

"khagāḥ" pakṣiṇaḥ | "nililyire"21 nilīnāḥ | kutra | "cūtanīpakadambāgragrāmacaityagṛhodare" | "cūtāś" ca "nīpāś" ca "kadambāgrāṇi" ca "grāmacaityāni" ca "gṛhodarāṇi" ca | tatra | "khagāḥ" kāḥ "yathā" | "tāḥ"22 "vṛttayaḥ" "yathā" | "yathā tāḥ vṛttayaḥ" śrāvakajanamanovyāpārāḥ | "citte nililyire" | tathety arthaḥ ||MT_3,4.22||


#20 citt(r)e*tte*
#21 °ly⟨a⟩[i]re
#22 3.4.22d bei Ś1, Ś3: tadā tā vṛttayo yathā



sandhyārāgāvirbhāvaṃ kathayati

     bhānor bhāsā bhūṣitair meghaleśaiḥ
     kiñcit kiñcit kuṅkumacchāyayeva23 /
     pāścātyo 'driḥ24 pītavāsās tamo'bdhes
     tārāhāraśrīyutaḥ khaṃ sametaḥ //MU_3,4.23//

"kuṅkumacchāyayā" "iva" kuṅkumaracanāsadṛśayā | "bhānoḥ bhāsā" sūryasya bhāsā | "kiñcit kiñcit bhūṣitaiḥ" | pītatāṃ nītair iti yāvat |" meghaleśaiḥ" meghakhaṇḍaiḥ | upalakṣitaḥ "pāścātyaḥ" "adriḥ" astaśailaḥ | "tamo'bdheḥ" tamaḥākhyasya samudrasya | "pītavāsāḥ" śrīnārāyaṇaḥ āsīt | "pītavāsoyuktaś" cāsīt | bhānoḥ bhāsā bhūṣitānāṃ meghaleśānām eva pītavāsorūpatvāt | abdheś ca pītavāsasā śrīnārāyaṇena yuktatvaṃ yuktaṃ eva | "pāścātyaḥ adriḥ" kathambhūtaḥ | "tārāhāraśrīyutaḥ" | "tārā" eva "hāraḥ" yasya | saḥ "tārāhāraḥ" | "śriyā" śobhayā | yutaḥ | "śrīyutaḥ" | tārāhāraś cāsau śrīyutaś ca "tārāhāraśrīyutaḥ" | punaḥ kathambhūtaḥ | "kham" ākāśaṃ | "sametaḥ" gataḥ | ākāśavyāpīty arthaḥ | anyathā tārāhāratvam asambhavi syāt | śrīnārāyaṇasya ca tārāhārayuktatvaṃ lakṣmīyuktatvaṃ balyākramaṇena khasametatvaṃ25 ca sthitam eva ||MT_3,4.23||


#23 °y⟨ai⟩[e]va
#24 °cā⟨n⟩tyo⟨ddh⟩['dr]iḥ
#25 °tat⟨t⟩vaṃ



sandhyāśāntipūrvaṃ tamaḥsamutthānam kathayati

     pūjām ādāya sandhyāyāṃ prayātāyāṃ yathāgatam /
     andhakārāḥ samuttasthur vetālavalayā26 iva //MU_3,4.24//

spaṣṭam ||MT_3,4.24||


#26 °y⟨a⟩[ā]


     avaśyāyakaṇaspandī helāvidhutapallavaḥ /
     komalaḥ kumudāśaṃsī vavāv āśītalo 'nilaḥ //MU_3,4.25//

"kumudāśaṃsī" kumudagandheneti bhāvaḥ ||MT_3,4.25||

     paramāndhyam upājagmur diśo 'pi sphuṭatārakāḥ /
     lambadīrghatamaḥkeśyo27 vidhavā iva yoṣitaḥ //MU_3,4.26//

"lambāni dīrghatamāṃsy" eva "keśāḥ" yāsāṃ | tāḥ ||MT_3,4.26||


#27 °k⟨o⟩[e]śyo


     āyayau bhuvanaṃ28 tejaḥkṣīrapūreṇa pūrayan /
     rasāyanamayākāraḥ śaśikṣīrārṇavo nabhaḥ //MU_3,4.27//

"tejaḥ" eva "kṣīrapūraḥ" | tena | "rasāyanamayākāraḥ" amṛtamayākāraḥ ||MT_3,4.27||


#28 (tu)*bhu*va°


     jagmus timirasaṅghātāḥ palāyya kvāpy adṛśyatām /
     śrutajñānagiraś cittān mahīpānām ivājñatāḥ //MU_3,4.28//

"śrutāḥ jñānagiraḥ" vasiṣṭhoktāḥ jñānavācaḥ yena | tat | tādṛśāt | "mahīpānāṃ" daśarathaprabhṛtīnāṃ | "ajñatāḥ" maurkhyāṇi ||MT_3,4.28||

     ṛṣayo bhūmipālāś ca munayo brāhmaṇās tathā /
     cetasīva vicitrārthāḥ svāspadeṣu viśaśramuḥ //MU_3,4.29//

"vicitrārthāḥ" śrīvasiṣṭhagirāṃ sambandhino nānāvidhā arthāḥ | "svāspadeṣu" svagṛheṣu29 | "viśaśramuḥ" viśrāntiṃ cakruḥ ||MT_3,4.29||


#29 *vicitrārthāḥ ... svagṛheṣu*


     yamakāyopamā śyāmā yayau timiramāṃsalā /
     āyayau mihikākārā tatra teṣām uṣā śanaiḥ //MU_3,4.30//

"yamakāyopamā" yamaśarīrasadṛśī | "uṣā" | "teṣām" ṛṣīṇāṃ bhūmipālānāṃ ca ||MT_3,4.30||

     alakṣyatām upājagmus tārā nabhasi bhāsurāḥ /
     prabhātapavaneneva hṛtāḥ kuṅkumavṛṣṭayaḥ //MU_3,4.31//

spaṣṭam ||MT_3,4.31||

     dṛśyatām ājagāmārkaprabhonmīlitalocanā30 /
     vivekavṛttir mahatāṃ manasīva navodgatā //MU_3,4.32//

"vivekavṛttiḥ" vivekākhyo manovyāpāraḥ ||MT_3,4.32||


#30 °bho⟨r⟩[n]mī°


     sabhāṃ punar upājagmur nabhaścaramahīcarāḥ /
     hyastanena krameṇaiva kṛtaprātastanakramāḥ //MU_3,4.33//

"nabhaścaramahīcarāḥ hyastanena krameṇa eva sabhām ājagmur" iti sambandhaḥ ||MT_3,4.33||

     sā pūrvasanniveśena viveśa vipulā sabhā /
     babhūvāspanditākārā vātamukteva padminī //MU_3,4.34//

"pūrvasanniveśena" pūrvaracanayā | "aspanditākāratvaṃ" ca "sabhāyāḥ" śrīvasiṣṭhopadeśaśravaṇakutūhalena jñeyam ||MT_3,4.34||

     atha prasaṅgam āsādya rāmo madhurayā girā /
     uvāca muniśārdūlaṃ vasiṣṭhaṃ vadatāṃ varam //MU_3,4.35//

"prasaṅgam āsādya" | anyathā dhārṣṭyākhyadoṣaprasaṅgaḥ syād iti bhāvaḥ ||MT_3,4.35||

kim uvācety apekṣāyām āha

     bhagavan manaso rūpaṃ kīdṛśaṃ vada me sphuṭam /
     yasmāt teneyam akhilā tanyate doṣamañjarī //MU_3,4.36//

kiṃ tava manorūpakathanenety | atrāha "yasmād" iti | "tena" manasā | "iyam" sṛṣṭirūpā ||MT_3,4.36||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     rāmāsya manaso rūpaṃ na kiñcid api dṛśyate /
     nāmamātrād ṛte vyomno yathā śūnyajaḍākṛteḥ //MU_3,4.37//

he "rāmā"smābhiḥ "asya manasaḥ nāmamātrād ṛte" nāmamātravyatirekeṇa | "kiñcid api rūpaṃ na dṛśyate" | nāmamātram eva manasaḥ asti31 na rūpam iti bhāvaḥ | "asya manasaḥ" kathambhūtasya | "śūnyā" vicārāsahatvena na kiñcidrūpā | "jaḍā" sākṣigrahaṇāpekṣasiddhikatvena32 jāḍyaguṇayuktā | "ākṛtiḥ" svarūpaṃ yasya | tat | tādṛśasya kasya "yathā" | "vyomnaḥ yathā" | yathā vyoma śūnyajaḍākṛti bhavati | tathety arthaḥ ||MT_3,4.37||


#31 [a]sti
#32 °ka⟨-⟩[tve]na



etad eva dṛḍhīkaroti

     na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ /
     sarvatraiva sthitaṃ caitad viddhi rāma yathā nabhaḥ //MU_3,4.38//

"manaḥ bāhye sadrūpaṃ na vidyate" bāhyendriyaiḥ adṛśyamānatvāt | "hṛdaye 'pi" hṛdayadeśe 'pi | "sadrūpaṃ na vidyate" | na hi hṛdayadeśe mano nāma kiñcil33 labhyate | he "rāma" | tvam | "etat" manaḥ | "sarvatraiva" bāhye hṛdaye ca | "sthitaṃ viddhi" jānīhi | saṅkalpākhyasya tatkāryasya bāhye hṛdaye ca sphuramāṇatvāt | saṅkalpo 'pi hi bāhyaṃ ghaṭādikaṃ hṛdayasthaṃ sukhādikaṃ ca viṣayīkaroti | "manaḥ" kiṃ "yathā" | "nabho yathā" | yathā nabhaḥ "sarvatraiva sthitaṃ" bhavati | tathety arthaḥ ||MT_3,4.38||


#33 kiñci(nna)l


nanu tathāpy asya34 svarūpaṃ vaktavyaṃ | na hi sarvathā35 asataḥ sarvatra sthitatvaṃ yuktam ity | atrāha

     idam asyāsad utpannaṃ mṛgatṛṣṇāmbusannibham /
     rūpaṃ tu śṛṇu saṅkṣepād dvitīyendubhramopamam //MU_3,4.39//

tvaṃ | "asya" manasaḥ | "asat utpannam" mithyā prādurbhūtam | ata eva "mṛgatṛṣṇāmbusannibham" | tathā "dvitīyendubhramopamam" | "idam" anubhūyamānam | "rūpaṃ" svarūpaṃ | "saṅkṣepāt śṛṇu" ||MT_3,4.39||


#34 a*sya*
#35 sarva(ta)*thā*⟨ḥ⟩



manaḥsvarūpam eva kathayati

     sādho yad etad arthasya pratibhānaṃ prathāṃ gatam /
     sato vāpy asato vāpi tan mano viddhi netarat //MU_3,4.40//

he "sādho" | "sataḥ" "asataḥ vā arthasya" padārthasya | "yat etat pratibhānam" sphuraṇam | padārthatayā anusandhānam iti yāvat | "prathāṃ" dārḍhyaṃ | "gataṃ" bhavati | tvaṃ "tat manaḥ viddhi" | "itarat" tārkikādibhiḥ vikalpitaṃ paramāṇvādirūpaṃ | "manaḥ" "na" bhavati | "sataḥ asato ve"ti vādibhedam āśrityoktam ||MT_3,4.40||

punaḥ punaḥ etad eva kathayati

     yad arthapratibhānaṃ tan mana ity abhidhīyate /
     anyan na kiñcid apy asti mano nāma kadācana //MU_3,4.41//

"arthapratibhānam" artheṣv arthatāsphuraṇam ||MT_3,4.41||

     saṅkalpanaṃ mano viddhi saṅkalpāt tan na bhidyate /
     yathā dravatvāt salilaṃ tathā spando yathānilāt //MU_3,4.42//

spaṣṭam ||MT_3,4.42||

     yatra saṅkalpanaṃ tatra tan mano 'ṅga tathā sthitam /
     saṅkalpamanasī bhinne na kadācana kecana //MU_3,4.43//

"yatra" yasyām avasthāyāṃ | "saṅkalpanaṃ" bhavati | he "aṅga" | "tatra" tasyām avasthāyāṃ | "tat" prasiddhaṃ | "manaḥ" "tathā" tena saṅkalpanākhyena rūpeṇa | "sthitaṃ" bhavati | "kecana" anirvācye | "saṅkalpamanasī" | "kadācana" jātu | "bhinne na" bhavataḥ | ekasvarūpatvāt ||MT_3,4.43||

     satyam asty athavāsatyaṃ yad arthapratibhāsanam /
     tāvanmātraṃ mano viddhi tad brahmaiṣa pitāmahaḥ //MU_3,4.44//

"satyam athavā asatyaṃ yat arthapratibhāsanam" arthasphuraṇam | "asti" | tvaṃ | "tāvanmātraṃ tat" arthapratibhāsanam | "manaḥ" cittaṃ | "viddhi" jānīhi | "tat" arthapratibhāsanarūpaṃ manaḥ | "eṣaḥ" śāstreṣu kathitaḥ | "pitāmahaḥ" pitāmahety aparaparyāyaḥ "brahmā" bhavati | sarvasṛṣṭikāraṇatvāt | sṛṣṭikāraṇasyaiva śāstreṣv api brahmatvakathanāt ||MT_3,4.44||

svapnādau sarvair anubhūyamānātivāhikadeharūpatvaṃ manasaḥ kathayati

     ātivāhikadehātmā mana ity abhidhīyate /
     ādhibhautikabuddhis tu sadā dhīs tu cirasthitiḥ //MU_3,4.45//

paṇḍitaiḥ "ātivāhikasya" kṣaṇāntare varṣaprāpyadeśaprāptyā sphuṭam ativahanaśīlasya | "dehasyā"rthāt svapnasaṅkalpādau pratibhāsamānasya dehasy"ātmā" svarūpaṃ | "mana ity abhidhīyate" | na tu tārkikābhimataḥ paramāṇuḥ | na hi tasya proktasvarūpam ativahanaṃ yujyate | tadārabdhe sthūladehe tadadarśanāt | etatprasaṅgena buddhidārḍhyasyādhibhautikadehatvaṃ36 sādhayati "ādhibhautike"ti | "tu" vyatireke | paṇḍitaiḥ "ādhibhautikabuddhiḥ"37 ādhibhautikadehākārā buddhiḥ | ādhibhautikadehasvarūpam iti yāvat | "cirasthitiḥ dhīḥ" iti dārḍhyaṃ gatā ātivāhikadehaviṣayā buddhir iti | "sadābhidhīyate" | manaḥsvarūpātivāhikadehaviṣayā buddhir eva hi dārḍhyaṃ gatādhibhautikabhāvena sphurati | na tu māṃsamayaḥ ādhibhautiko nāma kaścit38 pṛthag asti yathā tathā sato 'pi tasya buddhiviṣayatvaṃ vinā asatkalpatvāt39 | buddhiviṣayatve tu buddhirūpatvānapāyāt | viṣayo hi sa evocyate yaḥ viṣayyagrastha40 iva bhāsate | anyathā pītadravyasyāpi nīlajñānaviṣayatvāpātāt | dvitīyaḥ "tu"śabdaḥ pādapūraṇārthaḥ ||MT_3,4.45||


#36 °dārḍhya⟨māna⟩syā°
#37 ā⟨t⟩[dh]i°
#38 nām⟨ā⟩[a] ka⟨ḥ⟩[ś]cit
#39 asa(ṃ)*t*ka°
#40 °y⟨i⟩[ya]gra°



dṛśyatvasādhanārthaṃ manasaḥ dṛśyaparyāyatvaṃ kathayati

     avidyā saṃsṛtiś cittaṃ mano bandho malaṃ tamaḥ /
     iti paryāyanāmāni dṛśyasya vidur uttamāḥ //MU_3,4.46//

ataḥ manaḥ dṛśyam evānyathā dṛśyaparyāyatvam asya na syād iti ||MT_3,4.46||

nanu padārthagrāhakatayā bhāsamānasya manasaḥ kathaṃ dṛśyaparyāyatvaṃ yuktam ity | atrāha

     na hi dṛśyād ṛte kiñcin manaso rūpam asti hi /
     dṛśyaṃ cotpannam evaitan neti vakṣyāmy41 ahaṃ punaḥ //MU_3,4.47//

"hi" yasmāt kāraṇāt | "dṛśyād ṛte kiñcit" dṛśyavyatiriktaṃ kiñcit | "manasaḥ rūpaṃ" | "hi" niścayena | "nāsti" | ataḥ manasaḥ dṛśyaparyāyatvaṃ yuktam iti bhāvaḥ | nanu tato 'pi kim ity | atrāha "dṛśyaṃ ce"ti | "etat dṛśyaṃ ca utpannaṃ na" bhavati | pūrvam uktatvāt | ataḥ manaḥ api anutpannam eva bhavatīti bhāvaḥ | nanu dṛśyānutpannatve mama pūrvaṃ niścayo na jāta ity atrāh"etī"ti | "aham" "iti" etat dṛśyānutpannatvam | "punaḥ vakṣyāmi" | durbodhatvād iti bhāvaḥ ||MT_3,4.47||


#41 v(ākyā)[a]*kṣyā*my


dṛśyānutpannatvam eva kathayati

     yathā kamalabīje 'ntaḥ sthitā kamalamañjarī /
     mahācitparamāṇvantas tathā dṛśyaṃ jagat sthitam //MU_3,4.48//

"yathā kamalamañjarī kamalabīje" padmākṣe | "antaḥ sthitā" bhavati | anyathā agre nirgamāsambhavaprasaṅgāt | "tathā dṛśyam jagat" dṛśikriyāviṣayībhūtaṃ jagat | "mahācitparamāṇvantaḥ" | "mahācit" aparicchinnā cit | sā evātisūkṣmatvāt "paramāṇuḥ" | tasy"āntaḥ" madhye | "sthitaṃ" bhavati | anyathā kutaḥ asyāḥ nirgamaḥ syāt iti bhāvaḥ | ato dṛśyasya mahācitaḥ pṛthaktvābhāvenānutpannatvam eveti paramo bhāvaḥ ||MT_3,4.48||

etad eva punaḥ punaḥ kathayati

     prakāśasya yathāloko yathā vātasya copanam /
     yathā dravatvaṃ payaso dṛśyatvaṃ draṣṭur īdṛśam //MU_3,4.49//

"ālokaḥ" arthaprākaṭyahetuḥ guṇaviśeṣaḥ | "copanaṃ" spandaḥ | draṣṭṛvyatiriktadṛśyasya42 sattā nāstīti bhāvaḥ ||MT_3,4.49||


#42 °rikta⟨ḥ⟩dṛś°


     aṅgadatvaṃ yathā hemni mṛganadyāṃ yathā jalam /
     bhittir yathā svapnapure tathā draṣṭari dṛśyadhīḥ //MU_3,4.50//

spaṣṭam ||MT_3,4.50||

anena nyāyena draṣṭuḥ dṛśyamayatvaṃ yat siddhaṃ tad api malatvenonmṛjyatayā pratijānīte

     evaṃ draṣṭari dṛśyatvam ananyad iva yat sthitam /
     tad apy unmārjayāmy āśu tvaccittādarśato malam //MU_3,4.51//

"evaṃ" sati | "draṣṭari" dṛśikriyākartari | "ananyat" uktanyāyenābhinnaṃ | "yat dṛśyatvam" dṛśikriyāviṣayatvaṃ | "sthitam iva" bhavati | ahaṃ | "malam" malabhāvena sthitam | "tat api" draṣṭur abhinnaṃ dṛśyatvam api | "tvaccittādarśataḥ" tvaccittadarpaṇāt | "unmārjayāmi" | yena sarvathā tvanmanasi dṛśyasparśo na syād | asattvenāpi bhāsamānaṃ dṛśyaṃ leśato duḥkhadam eva bhavatīti bhāvaḥ | nanu draṣṭur abhinnasya dṛśyatvasya kathaṃ malatvaṃ | vyatiriktasyaiva malatvād iti cet | satyam | draṣṭā43 svābhinnatvenāpi niścitaṃ dṛśyatvaṃ svabhinnatvam api āpādayati | svabhinnatvākhyaṃ pratiyoginaṃ vinā svābhinnatvasyāsiddher iti svabhinnatvāpādakasya dṛśyasya malatvaṃ sphuṭam eveti na ko 'pi virodhaḥ ||MT_3,4.51||


#43 °ṣṭ⟨r⟩ā


nanu kimarthaṃ draṣṭur ananyatvena44 sthitasya malarūpasya api dṛśyatvasyonmārjanaṃ karoṣīty | atrāha

     yad draṣṭur asyādraṣṭṛtvaṃ dṛśyābhāve bhaved balāt /
     tad viddhi kevalībhāvam ata evāsataḥ sataḥ //MU_3,4.52//

"asya" ātmatvena sthitasya | "draṣṭuḥ" dṛśikriyākartuḥ | "dṛśyābhāve" sati | "balāt" balena | svaprayatnaṃ vineti yāvat | "yat adraṣṭṛtvaṃ" "bhavet" | na hi dṛśyaṃ vinā draṣṭuḥ draṣṭṛtvaṃ nāma kiñcid asti | śaktibhāvena sthitasyāpi tasya svarūpatvānapāyāt | tvam | "tat" adraṣṭṛtvaṃ | "kevalībhāvam" muktiṃ | "viddhi" jānīhi | draṣṭuḥ dṛśyānaunmukhyamātrasyaiva muktitvāt | "draṣṭuḥ" kathambhūtasya | "ata evāsataḥ"45 "sataḥ" | draṣṭṛtvāpekṣayā "asataḥ" | kevalībhāvāpekṣayā "sataḥ" | na hy asataḥ kevalībhāvaḥ yuktaḥ | tathā cānirvācyasyety arthaḥ | ataḥ kevalībhāvasiddhaye sarvathā dṛśyonmārjanam eva kāryam iti bhāvaḥ ||MT_3,4.52||


#44 °ya⟨t⟩tve°
#45 ev⟨a⟩[ā]sa°



nanu dṛśyābhāvaprabhāvāt siddhe 'pi adraṣṭṛtve kevalībhāvo na sidhyati46 | dṛśyaviṣayasya rāgādeḥ suṣuptivat vāsanābhāvena sthitatvād ity | atrāha

     tattām upagate bhāve rāgadveṣādivāsanā /
     śāmyaty aspandite vāte spandasaṅkṣubdhatā yathā //MU_3,4.53//

"bhāve" antare tattve | "tattām" dṛśyābhāvakṛtāṃ adraṣṭṛtām | "upagate" sati | "rāgadveṣādivāsanā" pūrvaṃ bhātadṛśyaviṣayarāgadveṣādisaṃskāraḥ | "śāmyati" śāntiṃ vrajati | āśrayaviṣayayoḥ abhāvāt | suṣuptau tu āśrayaviṣayayoḥ vāsanābhāvena sthitatvāt tadanugatayoḥ rāgadveṣādikayor api vāsanābhāvenāvasthānam asti | na hi suṣuptau draṣṭṛdṛśyayoḥ47 samūlaṃ nāśaḥ asti | tataḥ utthitasya punaḥ tadāsthābhāvaprasaṅgāt | na hi samūlaṃ naṣṭe āsthā yuktā | dṛśyābhāve niścitānāṃ tu bhāsamāne 'pi dṛśye kadācid āsthā na vidyate | atra svamana eva sākṣikam ity alaṃ prapañcena | "rāgadveṣādivāsanā" kā "yathā" | "spandasaṅkṣubdhatā yathā" | yathā "vāte aspandite" sati | vātakṛtā "spandasaṅkṣubdhatā" spandarūpā saṅkṣubdhatā | naśyati | tathety arthaḥ | ataḥ dṛśyābhāvakṛtasyādraṣṭṛtvasya kevalībhāvatvaṃ yuktam eveti bhāvaḥ ||MT_3,4.53||


#46 si⟨d⟩dhya°
#47 d⟨ṛ⟩[ra]ṣṭṛ°



etad eva atidurbodhatvāt punaḥ punaḥ kathayati

     asambhavati sarvasmin digbhūmyākāśarūpiṇi /
     prakāśye yādṛśaṃ rūpaṃ prakāśasyāmalaṃ bhavet //MU_3,4.54//

     trijagat tvam ahaṃ ceti dṛśye 'sattām upāgate /
     draṣṭuḥ syāt kevalībhāvas tādṛśo vimalātmanaḥ //MU_3,4.55//

"digbhūmyākāśarūpiṇi" digbhūmyākāśasvarūpe | "prakāśye" prakāśanīye vastujāte | "asambhavati" sati | sambhavakriyākartṛtvam abhajati sati | "prakāśasya" sūryaprakāśasya | "yādṛśam amalaṃ" śuddham | indriyātītam iti yāvat | "rūpaṃ bhavet" | na hi sūryamaṇḍalāt48 niṣkrāntaḥ bhittau apatitaḥ prakāśaḥ netragamyaḥ bhavati | "trijagat tvaṃ ahaṃ ceti dṛśye asattām" abhāvam | "upāgate" sati | "draṣṭuḥ" dṛśyaprakāśakatayā sthitasya draṣṭuḥ | "tādṛśaḥ kevalībhāvaḥ" amalarūpatvaṃ | "syāt" bhavet | "draṣṭuḥ" kathambhūtasya | "amalātmanaḥ" cetyamalarūṣitacinmātrasvarūpasyānyathā kevalībhāvāparaparyāyaḥ nirmalībhāvaḥ ayuktaḥ syāt ||MT_3,4.54-55||


#48 °maṇḍalā*t*


     anantākhilaśailādipratibimbe hi yādṛśī /
     syād darpaṇe darpaṇatā kevalātmasvarūpiṇī //MU_3,4.56//

     ahaṃ tvaṃ jagad ityādau praśānte dṛśyasambhrame /
     syāt tādṛśī kevalatā sthite draṣṭary avīkṣake //MU_3,4.57//

dārṣṭāntikagataṃ "praśānte" iti49 padaṃ dṛṣṭānte 'pi yojanīyaṃ | tenāyam arthaḥ50 | "hi" niścaye | "anantāḥ" ye "akhilāḥ śailādayaḥ" | tadrūpe "pratibimbe praśānte" sati | dārṣṭāntikatayā gṛhīte "darpaṇe" pratibimbabhāvam abhajati sati iti yāvat | "darpaṇe kevalātmasvarūpiṇī" kevaladarpaṇākhyasvarūpamayī | "yādṛśī darpaṇatā syāt" | "ahaṃ tvaṃ jagad ityādau dṛśyasambhrame" dṛśyākāre sambhrame | dṛśye iti yāvat | "praśānte" sati | tataḥ "avīkṣake" dṛśikriyām akurvati | "sthite draṣṭari" | "tādṛśī kevalatā syāt" | yathā pratibimbābhāve śuddhaṃ darpaṇamātram eva tiṣṭhati tathā dṛśyābhāve śuddhaḥ draṣṭā eva tiṣṭhatīti bhāvaḥ ||MT_3,4.56-57||


#49 i⟨d⟩[t]i
#50 artha(ā)ḥ



dṛśyābhāvāsambhavaṃ manyamānaḥ śrīrāmaḥ pṛcchati

     sac cen na śāmyatīdaṃ vā nābhāvo vidyate sataḥ /
     asattāṃ ca na vidmo 'smin dṛśye doṣapradāyini //MU_3,4.58//

"vā"śabdaḥ yataḥśabdārthe | "idaṃ" dṛśyaṃ | "sat" sattābhāk "cet" | "cet" yadi bhavati | tadā "na śāmyati" | yataḥ "sataḥ" sattābhajataḥ51 | "abhāvaḥ na vidyate" | svarūpahāniprasaṅgāt | anyathā vahner api dāhakatvahāniḥ syāt | nanu tarhi asad eva bhavatv52 ity | atrāha "asattāṃ ce"ti | "doṣapradāyini" rāgādisvarūpadoṣapradāyini | asataḥ doṣapradāyitvaṃ na53 yuktaṃ vandhyāsutasyāpi tattvāpatter iti bhāvaḥ ||MT_3,4.58||


#51 satt(ā)⟨ṃ⟩[ā]°
#52 °va⟨ṃ⟩tv
#53 *na*



phalitam āha

     tasmāt katham iyaṃ śāmyed brahman dṛśyaviṣūcikā /
     nānodbhavabhramakarī duḥkhasantatidāyinī //MU_3,4.59//

"nānodbhavaḥ" citrotpattiḥ | yaḥ "bhramaḥ" mithyājñānam | taṃ "karotī"ti tādṛśī ||MT_3,4.59||

"unmārjayāmī"ti pratijñāṃ54 saphalīkartuṃ śrīvasiṣṭhaḥ uttaraṃ kathayati

     asya dṛśyapiśācasya śāntyai mantram imaṃ śṛṇu /
     rāmātyantam ayaṃ yena mṛtim eṣyati naṅkṣyati //MU_3,4.60//

he "rāma" | tvam | "asya" puraḥsphurataḥ | "dṛśyapiśācasya śāntyai" | "imam" vakṣyamāṇavākyakadambakasvarūpaṃ | "mantraṃ" "śṛṇu" | "yena" mantreṇa | "ayaṃ" dṛśyapiśācaḥ55 | "atyantam mṛtim" traikālikam abhāvam | "eti" gacchati | tataḥ vi"naṅkṣyati" adarśanaṃ yāti | yuktaṃ ca piśācasya mantreṇa maraṇam adarśanaṃ ca ||MT_3,4.60||


#54 3.4.51c
#55 °śā⟨ś⟩[c]aḥ



mantram eva kathayati

     yad asti tasya nāśo 'sti na kadācana rāghava /
     yasmāt tan naṣṭam apy antar bījabhūtaṃ bhaved dhṛdi //MU_3,4.61//

he "rāghava" | "yat" vastu | sattāṃ bhajati | "tasya nāśaḥ kadācana" jātu | "na" sambhavati | "yasmāt tat" vastu | "naṣṭam api" kenacit parābhimatena samavāyikāraṇanāśādinā56 naṣṭam api | "hṛdi antaḥ" mānasāntaḥ | "bījabhūtam" | bījabhāvena sthitam vā sattārūpeṇa57 sthitam iti58 yāvat | "bhavati" | dṛśyate hi59 naṣṭam api vastu hṛdi punaḥ punaḥ āvartamānam ||MT_3,4.61||


#56 °nā⟨n⟩[ś]ādi°
#57 sa(m)*ttā*
#58 i*ti*
#59 °ya(ti)*te hi*



nanu tataḥ ko doṣaḥ ity | atrāha

     smṛtibījā60 cidākāśe punar udbhūya dṛśyadhīḥ /
     lokaśāilāmbarākāraṃ doṣaṃ vitanute 'tanum //MU_3,4.62//

"smṛtibījā" smṛtikāraṇikā | "dṛśyadhīḥ" dṛśyākārā dhīḥ | dṛśyam iti yāvat | "cidākāśe udbhūya" prādurbhūya | "atanum" mahāntam | "lokaśailāmbarākāram doṣam" "punaḥ vitanute" sūkṣmaprapañcabhāvena viśeṣeṇa vistārayati | svapne dṛṣṭatvāt ||MT_3,4.62||


#60 °bījā⟨c⟩


nanu tato 'pi kim ity | atrāha

     itthaṃ nirmokṣadoṣaḥ syān na ca tasyāṃśasambhavaḥ /
     yasmād devarṣimunayo dṛśyante muktibhājanam //MU_3,4.63//

"itthaṃ" sati | "nirmokṣadoṣaḥ" mokṣābhāvaprasaṅgarūpaḥ doṣaḥ | "syāt" | sthūlasūkṣmabhāvena dvividhasya dṛśyābhāvasyaiva mokṣatvāt | nanu bhavatu saḥ doṣaḥ | kim asmākaṃ kariṣyatīty | atrāha "na ce"ti | "tasya" nirmokṣadoṣasya | "aṃśenā"pi "sambhavaḥ na ca" bhavati | "yasmāt devarṣimunayaḥ muktibhājanaṃ dṛśyante" ||MT_3,4.63||

punar apy etad eva kathayati

     yadi syāj jagadādīdaṃ tat syān mokṣo na kasyacit /
     bāhyastham astu hṛtsthaṃ vā dṛśyaṃ nāśāya kevalam //MU_3,4.64//

"yadi idam jagadādi syāt" sattāṃ bhajet | tadā "kasyacit" kasyāpi pramātuḥ | "mokṣaḥ" dṛśyān muktiḥ | "na syāt" | yathā tathā sambhāvite 'pi dṛśyanāśe smṛtiprabhāvāt sūkṣmatayā punaḥ dṛśyasphuraṇāt | yataḥ "dṛśyam bāhyastham" sthūlarūpam "astu" | "hṛtstham" sūkṣmarūpaṃ "vā astu" | "nāśāya" bandhākhyanāśotpādārtham bhavati | kṣobhakatvāviśeṣād iti bhāvaḥ | "ādi"śabdena suṣuptistaimityādeḥ grahaṇam | tasyāpi dṛśyatvād ||MT_3,4.64||

nanu tarhi kiṃ kāryam ity | atrāha

     tasmād imāṃ pratijñāṃ tvaṃ śṛṇu rāmātibhīṣaṇām /
     yām uttareṇa granthena nūnaṃ tvam avabudhyase //MU_3,4.65//

"atibhīṣaṇatvaṃ" ca "pratijñāyāḥ" asambhavapravṛttatvena jñeyam ||MT_3,4.65||

śrīrāmāvabodhanimittam "uttaragrantham" eva kathayati

     ayam ākāśabhūtādirūpo 'haṃ ceti lakṣitaḥ /
     jagacchabdasya rāmārtho nanu nāsty eva kaścana //MU_3,4.66//

he "rāma" | "nanu" niścaye | "ākāśabhūtādirūpaḥ" | tathā "ahaṃ ceti lakṣitaḥ" niścitaḥ | "ayam jagacchabdasyārthaḥ" abhidheyam | paramārthataḥ "nāsty eva" sattāṃ na bhajati eva | na tu sattābhāg bhūtvā naśyati | tathā ca sati na nirmokṣadoṣaprasaṅgaḥ | na hi asataḥ bandhakatvaṃ dṛṣṭam iti bhāvaḥ | "ākāśasya bhūtatve" 'pi prādhānyena pṛthaṅnirdeśaḥ | "ādi"śabdena bhūtakāryāṇāṃ grahaṇam ||MT_3,4.66||

nanu puraḥsphurataḥ ahamādikasya jagataḥ kathaṃ sarvathā sattvaṃ yuktam ity | atrāha

     yad idaṃ dṛśyate kiñcid dṛśyajālaṃ purogatam /
     evaṃ brahmaiva tat sarvam ajarāmaram avyayam //MU_3,4.67//

asmābhiḥ "yad idaṃ purogataṃ dṛśyajālaṃ" nīlasukhādirūpaḥ dṛśyasamūhaḥ | "dṛśyate" anubhūyate | "tat sarvam ajarāmaram" deharahitatvāt tanmātragatajarādirahitam | tathā "avyayam" nāśarahitam | "brahmaiva" jagattayā bṛṃhitaṃ śuddhacittattvam eva | "evam" jagadbhāvena bhavati | dṛśyate hi jalasya taraṅgabhāvena61 bhavanam | tathā ca sati bhāsamānasyāpi jagataḥ asattvaṃ yuktam eva | na hi jale bhāsamānasyāpi taraṅgasya sattvaṃ dṛṣṭam iti bhāvaḥ ||MT_3,4.67||


#61 °ga(vā)bhā°


dṛśyasya brahmamātratvam eva dṛḍhīkaroti

     pūrṇe62 pūrṇaṃ prasarati pare śāntaṃ paraṃ63 sthitam /
     vyomany evoditaṃ vyoma brahma brahmaṇi tiṣṭhati //MU_3,4.68//

"pūrṇe" nirapekṣe | "prasarati" sañcāraṃ karoti | svarūpasthe "pare" uttīrṇe | "brahmaṇi" bṛṃhite vastuni | atra saptamyantaiḥ śuddhacittattvasya kathanaṃ | prathamāntaiḥ tadrūpasya jagataḥ jñeyam | nanu kathaṃ pūrṇatvādiguṇayukte śuddhacittattve 'vasthānaṃ yuktam | nyūnasyādhike avasthānadarśanāt | sat-yam | avasthānam atrādheyabhāvena nāsti yenoktadoṣaprasaṅgaḥ syāt | kiṃ tu tanmātratābhāveneti nātra doṣaprasaṅgaḥ | ity alaṃ prapañcaiḥ ||MT_3,4.68||


#62 pūr⟨ś⟩[ṇ]e
#63 °r(e)*aṃ*



     na dṛśyam asti no dṛk ca na draṣṭā na ca darśanam /
     na śūnyaṃ na64 jaḍaṃ no cic chāntam evedam ātatam //MU_3,4.69//

"dṛśyam" dṛśikriyākarma | "nāsti" sattāṃ na bhajati | "dṛk" dṛśikriyā | "no" asti | "draṣṭā" dṛśikriyākartā | "ca nā"sti | "darśanam" dṛśikriyāsādhyaṃ phalaṃ | "ca nā"sti | sarveṣāṃ eṣāṃ pratītimātrasāratvāt | nanu tarhi etad abhāva evāstī-ty | atrāha "na śūnyam" iti | "śūnyam" dṛśyādyabhāvaḥ | ca "nā"sti | na hi sar-vathā asataḥ bhānaṃ yuktaṃ | śaśiśṛṅgāder api bhānāpatteḥ | nanu tarhi jāḍyam eva syāt | jāḍye hi sarveṣām asattā65 eva bhavatīty | atrāha "na jaḍam" iti | bhāvapradhānanirdeśaḥ "jaḍam" jaḍatvam | "nā"sti | tattve hi dṛśyādibhānam ayuktaṃ syāt | nanu tarhi śiṣṭā cid eva syād ity | atrāha "no cid" iti | "cit" cinmātram | "no" asti | cetyāpekṣatvena tasyāḥ sthitatvāt | cetyasya coktanyāyenāsambhavāt | nanu tarhi kim asti | na hi sarvathā asattā buddhyai ārohatīty | atrāha "śāntam" iti | "ātataṃ" samantāt sphuratsvarūpam | "idam" sarvam dṛśyādikam | "śāntam" | bhavati | cetyakṣobharahitaṃ cinmātraṃ bhavati ||MT_3,4.69||


#64 n⟨o⟩[a]
#65 asa(nt)[tt]ā



atra niścayam anāpnuvan śrīrāmaḥ muneḥ asambhavārthābhidhāyitvam āsañjayati

     vandhyāputreṇa piṣṭo 'driḥ śaśaśṛṅgaṃ pramāyate /
     prasārya bhujasaṅghātaṃ śilā nṛtyati tāṇḍavam //MU_3,4.70//

     sravanti sikatās tailaṃ paṭhanty upalaputrikāḥ /
     garjanti citrajaladā itīvedaṃ vacaḥ prabho //MU_3,4.71//

"tave"ti śeṣaḥ | he "prabho" | "idam" tava "vacaḥ" | "iti" bhavati | evaṃrūpaṃ bhavati iti | kim "iti" | "vandhyāputreṇe"tyādi | janaiḥ "śaśaśṛṅgaṃ pramāyate" pramātum ārabhyate ity arthaḥ | "pramāyate" iti prayogaḥ ārṣaḥ | sarvathā asambaddhārthābhidhāyy eva tava vacanam iti bhāvaḥ | asambhavārthapratipādakatvāropaprakāśitāvinayanirāsanārthaṃ "prabho" ity āmantraṇam ||MT_3,4.70-71||

     jarāmaraṇaduḥkhādiśailākāśamayaṃ jagat /
     nāstīti kim idaṃ nāma bhavatāpi mamocyate //MU_3,4.72//

na hi pratyakṣam anubhūyamānasya jarādirūpasya bhāvajātasyāpahnavaḥ66 yukta iti bhāvaḥ | "api"śabdaḥ śrīvasiṣṭhasyāsambhavavāditvāyogyatvasūcanārthaḥ | "mame"ty anena svasya sacchiṣyatvaṃ dyotayati ||MT_3,4.72||


#66 °tasy*ā*pa°


"yathe"ty etat satyam evāsti tarhi yuktaṃ "kathaye"ty | anenābhiprāyeṇāha

     yathedaṃ na sthitaṃ viśvaṃ notpannaṃ na ca vidyate /
     tathā kathaya me brahman yenaitan niścitaṃ bhavet //MU_3,4.73//

"etat" sthityādyabhāvaḥ ||MT_3,4.73||

śrīvasiṣṭha uttaraṃ kathayati

     nāsamanvitavāg asmi śṛṇu rāghava kathyate /
     yathedam asad ābhāti vandhyāputra ivāravī //MU_3,4.74//

"aham" vasiṣṭhākhyaḥ aham | "asamanvitā" asambaddhā | "vāg" yasya | saḥ | tādṛśaḥ "nāsmi" | he "rāghava" | tvaṃ "śṛṇu" | "idaṃ" jagat | "yathā" yena prakāreṇa | "asat bhāti" | tvāṃ prati sphurati | mayā tathā "kathyate" | "idaṃ" ka "iva" | "āravī vandhyāputra iva" | āravakārī vandhyāputra iva | yathā saḥ asat bhāti | tathety arthaḥ ||MT_3,4.74||

tad eva kathayati

     idam ādāv anutpannaṃ sargādau tena nāsty alam /
     idaṃ hi manasā bhāti svapnādau pattanaṃ yathā //MU_3,4.75//

"idam" dṛśyaṃ jagat | "ādau" ādibhūte | "sargādau" cinmātrasya cetyonmukhatārūpe sargārambhe | anudbhūtaṃ āsīt | paramārthataḥ cinmātrabhāvād acyuteḥ | tataḥ bhinnayā sattayāśritaṃ na āsīt | na hi bahir api mṛdaḥ67 utpadyamānasya ghaṭasya mṛdaḥ bhinnā sattā dṛśyate | "tena" tataḥ kāraṇāt | "idam" jagat | "alam" atiśayena | "nāsti" sattāṃ na bhajati | "svapnapattanavat" cinmātrasākṣitāmātreṇa labdhasattākatvāt | nanu tarhi katham idaṃ bhāsate ity | atrāha "idam" iti | "hi" niścaye | "idaṃ" dṛśyam jagat | "manasā" vikalpena | "bhāti" dṛśyatayā sphurati | kim iva | "pattanam" iva | "yathā" "svapnādau pattanaṃ manasā bhāti" | tathety arthaḥ ||MT_3,4.75||


#67 mṛ(ā)daḥ


nanu satsvarūpeṇa manasā bhātasya dṛśyasya sattvaṃ yuktam evety | atrāha

     mana eva ca sargādāv anutpannam68 asadvapuḥ /
     tathaitac chṛṇu vakṣyāmi yathaitad anubhūyate //MU_3,4.76//

"sargādau" proktasvarūpe sargārambhe | "manaḥ eva anutpannam" | ata ev"āsadvapuḥ" asatsvarūpaṃ bhavati | tvaṃ "śṛṇu" | "yathā" tvayā "etat anubhūyate" | aham "tathā etat vakṣyāmi" ||MT_3,4.76||


#68 °ādāv a(rā)nut°


nanu prakṛtaṃ dṛśyāsattvakathanaṃ vihāya mano'sattvakathanam ayuktam ity | atrāha

     mano dṛśyamayaṃ doṣaṃ tanotīmaṃ kṣayātmakam /
     asad evāsadākāraṃ svapnaḥ svapnāntaraṃ yathā //MU_3,4.77//

"manaḥ imam" puraḥ bhāsamānam | "kṣayātmakam" naśvarasvabhāvam | "dṛśyamayaṃ doṣam" dṛśyasvarūpaṃ doṣaṃ | "tanoti" vistārayati | "manaḥ" kathambhūtam | "asad eva" sphuraṇamātrarūpatvāt asatsvarūpam eva | "dṛśyamayaṃ doṣaṃ" kathambhūtam | "asadākāram" asatsvarūpam | asatā vistāryamāṇatvāt | na hy asatā vistāritaṃ sat bhavituṃ yogyam | vandhyāputravistāritasya vāgjālasyāpi sattāpatteḥ | "manaḥ" kaḥ "yathā" | "svapno" "yathā" | yathā asatsvarūpaḥ "svapnaḥ" "asadākāraṃ svapnāntaraṃ tanoti" | tathety arthaḥ | dṛśyate hi svapne svapnāntaram iti nātra vivādaḥ ||MT_3,4.77||

svāśrayabhūtaṃ dehaṃ praty api asyaiva kāraṇatvaṃ kathayati

     tat svayaṃ svairam evāśu saṅkalpayati dehakam /
     teneyam indrajālaśrīr vitatena vitanyate //MU_3,4.78//

"tat" manaḥ | idaṃ "dehakam" ātmatayā bhāsamānaṃ sthūladeham | "āśu" śīghraṃ | "svayam" anyasāhāyyānapekṣaṃ | "svairam" svecchayā | "saṅkalpayati" saṅkalpamātreṇa sampādayati | punar api prakṛtam eva kathayati "teneyam" iti | "tena" manasā | "iyam" dṛśyatvena bhāsamānā ||MT_3,4.78||

uktam arthaṃ sargāntaślokena saṅgṛhya kathayati

     sphurati gacchati valgati yācate bhavati majjati saṃharati svayam /
     aparatām upayāty api kevalaṃ calati cañcalaśaktitayā manaḥ //MU_3,4.79//

upalakṣaṇaṃ caitat | tena yā kācit kriyā iha bhavati sā manaḥkṛtā eva bhavatīti saṅkṣiptārtha iti śivam ||MT_3,4.79||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe caturthaḥ sargaḥ ||



evaṃ manonirṇayam avaśyakartavyatayā śrutvā śrīrāmaḥ pṛcchati

     bhagavan muniśārdūla kim iveha mano bhrame /
     vidyate katham utpannaṃ mano māyāmayaṃ kutaḥ //MU_3,5.1//

"bhagavan muniśārdūla" he bhagavan muniśreṣṭha | "iha bhrame" asmin jagadrūpe bhrame | "manaḥ kim iva vidyate" kiṃsvarūpam ivāsti | tathā "katham utpannam" kena prakāreṇa prādurbhūtam | "manaḥ māyāmayaṃ" māyāsvarūpaṃ "kutaḥ" bhavati ||MT_3,5.1||

tatrāpy "ādau utpattim" eva kathayety1 abhiprāyeṇāha

     utpattim ādāv iti me samāsena vada prabho /
     pravakṣyasi2 tataḥ śiṣṭaṃ vaktavyaṃ vadatāṃ vara //MU_3,5.2//

he "prabho" | tvam | "me iti utpattim" manoniṣṭhām utpattim | matpṛṣṭaṃ "śiṣṭaṃ" syāt | tat "pravakṣyasi" kathayiṣyasi | svayam eva śiṣṭatvād iti bhāvaḥ ||MT_3,5.2||


#1 °yety(i)
#2 °ṣy(ā)asi



śrīvasiṣṭha uttaraṃ kathayati

     mahāpralayasampattāv asattāṃ samupāgate3 /
     aśeṣadṛśye sargādau śāntam evāvaśiṣyate //MU_3,5.3//

"mahāpralayasya" turyākhyasyāvasthāviśeṣasya mahākalpāntasamayasya vā | "sampattau" pūrṇatāyāṃ satyāṃ | "sargādau aśeṣadṛśye" sṛṣṭisaṃhāratatsaṃskārarūpe samaste dṛśye | "asattām" adarśanam | "samupāgate" sati | "śāntam eva" śanaiḥ śanaiḥ sargādināśasākṣitākhyāt kṣobhād api niṣkrāntam kim apy anirvācyaṃ tattvam ev"āvaśiṣyate" śiṣṭam bhavati | atra sargaḥ svaviṣayaṃ padārthajātasākṣi prati4 | saṃhāraḥ svasādhyam padārthābhāvaṃ | saṃskāraḥ padārthasaṃskāraṃ padārthābhāvaṃ | tayoḥ saṃskāraḥ padārthasaṃskāraṃ padārthābhāvasaṃskāraṃ ceti vibhāgo jñātavyaḥ ||MT_3,5.3||


#3 °ā⟨m⟩[g]ate
#4 p[r]ati



śāntāvaśiṣṭam eva sphuṭaṃ kathayati

     āste 'nastamito bhāsvān ajo devo nirāmayaḥ /
     sarvadā sarvakṛt sarvaḥ paramātmā maheśvaraḥ //MU_3,5.4//

"paramātmā" sarveṣāṃ paramārthataḥ ahantāviṣayatayā bhāsamānam kim apy āntaraṃ tattvam | "āste" tiṣṭhati | prathamam mahāpralayasākṣibhāvena tadanantaram api yathā tathā kalpyamānānāṃ svābhāvānāṃ sākṣibhāvena sthitatvāt | atra "sarvadā" sthitasyātmanaḥ sthitivartamānatākathanaṃ pramātrapekṣayā prayuktatvāt na doṣāvaham | kathambhūtaḥ asau "paramātme"ty apekṣāyāṃ viśeṣaṇāni kathayati "anastamita" iti5 | "anastamitaḥ" yathā tathā kalpitasya svāstasyāpi grāhakatvena sthitatvāt phalataḥ astarahitaḥ | "bhāsvān" sākṣitayā sarvaprakāśakatvāt sūryasvarūpaḥ | āścaryaṃ ca bhāsvataḥ anastamitatvam | "ajaḥ" janmarahitaḥ | prādurbhūtiḥ hi janma | sā ca tasya na yuktā | ātmatvena sadā prādurbhūtatvāt | na hy ātmanaḥ aprādurbhūtatvaṃ kadāpi yuktam | svāprādurbhūter api grāhakatayā sthitatvāt | "devaḥ" krīḍāśīlaḥ | anyathā etādṛśaṃ jagat kathaṃ prādurbhavet | akrīḍāśīlo hi hastacālanamātrād api parāṅmukho bhavati | "nirāmayaḥ" māyākhyarogāt6 niṣkrāntaḥ | anyathā māyākhyāmayagrastatvāt māyāprerakatvam ayuktam syāt | na hi āmayagrastaḥ āmayaprerako bhavati | "sarvadā sarvakṛt" sarveṣu deśeṣu kāleṣu ca sarvakārī | anyathā anubhūyamānaḥ sarvadā sarvodbhavaḥ ayuktaḥ syāt | "sarvaḥ" sarvasvarūpaḥ | anyathā padārthānāṃ kiṃmayatvaṃ syāt | "maheśvaraḥ" paramaniyantā | anyathā sarve svasvabhāve niyatāḥ na syuḥ ||MT_3,5.4||


#5 i(mi)ti
#6 °ākhy⟨ā⟩[a]ro°



punar api tam eva viśinaṣṭi

     yato vāco nivartante7 yo muktair avagamyate8 /
     yasya cātmādikāḥ sañjñāḥ kalpitā na svabhāvajāḥ //MU_3,5.5//

"vācaḥ" samastāḥ laukikāḥ vaidikāś ca vācaḥ | "yataḥ" yasmāt paramātmanaḥ | "nivartante" | vāk hi saṅketaṃ puraskṛtya vastuni pravartate | saṅketaś ca paramātmani kartum aśakyaḥ | bāhyāntaḥkaraṇāgocaratvāt | indriyagocare eva vastuni hastagrāhikayā saṅketakaraṇaṃ dṛśyate | tarhi asau nāstīty | atrāha "yo muktair" iti | "muktaiḥ" eva dṛśyānāsaktacittaiḥ eva | na tu laukikaiḥ | "yaḥ avagamyate" ātmatayā jñāyate | muktāḥ hi śuddhaṃ kim api tattvaṃ ātmatayā jānanti | anyathā muktatvāyogāt | tathā cāsattā asya na yukteti bhāvaḥ | nanu vācāṃ tataḥ nivartanakathanam ayuktaṃ ātmādiśabdānāṃ tadvācakatvāt ity | atrāha "yasya ce"ti | tattvajñair iti śeṣaḥ | "kalpitāḥ" pravṛttinimittam anapekṣyaiva tailapāyikādisañjñāvat9 kalpanayā sthāpitāḥ ||MT_3,5.5||

nanu yadi saḥ eka evāsti tat kathaṃ sāṅkhyādibhiḥ puruṣādayaḥ kathitā ity | atrāha

     yaḥ pumān sāṅkhyadṛṣṭīnāṃ brahma vedāntavādinām /
     vijñānamātraṃ vijñānavidām ekāntanirmalam //MU_3,5.6//

"sāṅkhyadṛṣṭīnāṃ" sāṅkhyadarśanaratānām | sāṅkhyāḥ hi prakṛtivyatiriktam jīvāparaparyāyaṃ10 puruṣam eva śeṣatvena kathayanti | sa ca vicāryamāṇaḥ uktaparamātmarūpatve eva viśrāmyatīti yuktam uktaṃ "yaḥ pumān sāṅkhyadṛṣṭīnām" iti | evaṃ sarvatra yojyam | tathā ca nāmabhedasyaiva sthitatvān noktadoṣaprasaṅga iti bhāvaḥ | nanu śrīvasiṣṭhena kiṃ darśanam āśrityedaṃ śāstram uktam iti cet | satyam | sarveṣāṃ darśanānāṃ sāram āśritya etenedaṃ śāstraṃ kṛtam | anyathā sarvamatāṅgīkāraḥ ayuktaḥ syāt | bāhulyena vedāntaśāstracarcā atra dṛśyate | tadapekṣayā stokena mahārahasyabhūtasya śivaśāstrasyāpi ity alam aprakṛtacintanena | "brahma" ajñānāśrayaviṣayībhūtam śāntam cittattvam | "vijñānamātram" ghaṭapaṭādiviṣayaṃ nirākāraṃ jñānam ||MT_3,5.6||


#7 TaittUp 2.4.
#8 (e)ava°
#9 °jñ*ā*°
#10 °ra⟨ma⟩pa°



     yaḥ11 śūnyavādināṃ śūnyaṃ bhāsako12 yo 'rkatejasām /
     vaktā smartā ṛtaṃ bhoktā draṣṭā kartā sadaiva yaḥ //MU_3,5.7//

"śūnyam" suṣuptau anubhūyamānaṃ na kiñcittvaṃ | upalakṣaṇaṃ caitat | tena sarveṣāṃ darśanānāṃ13 yat vastu viśrāntisthānaṃ bhavati tad asāv eveti jñeyam | punaḥ kathambhūto 'sau bhavatīty | atrāha "bhāsaka" iti | "yaḥ arkatejasām" arkādisvarūpāṇāṃ tejasāṃ | "bhāsakaḥ" netrākhyādhiṣṭhānaviśeṣādhiśrayaṇena prakāśakaḥ bhavati | tathā "yaḥ sadā eva" nityam eva | "ṛtam" satyatayā | paramārthataḥ iti yāvat | "vaktā smartā bhoktā draṣṭā kartā" bhavati | samastavaktrādyātmatvena sthitatvāt | "ṛtam" iti kriyāviśeṣaṇam ||MT_3,5.7||


#11 ⟨yaḥ⟩ yaḥ
#12 °sa*ko*
#13 °rśa*nā*nāṃ



     sad apy asad yo14 jagati yo dehastho 'pi dūragaḥ /
     citprakāśo hy ayaṃ yasmād āloka iva bhāsvataḥ //MU_3,5.8//

"yaḥ" ātmā | "sad api" etāvataḥ jagadbhramasyādhiṣṭhānatayā sthitatvāt satsvarūpam api15 | "asat" bhavati | bāhyāntaḥkaraṇāgocaratvāt | "yaḥ" ātmā | "dehasthaḥ api" pāṣāṇarūpasya dehasyānyathā ceṣṭāśrayatvāyogāt tatrastho 'pi | "dūragaḥ" bhavati | anyathākāśasthitānāṃ sūryādīnāṃ grahaṇaṃ na syāt | "hi" niścaye | "ayaṃ citprakāśaḥ" padārthacetanarūpaḥ prakāśaḥ | "yasmāt" bhavati | ka "iva" | "āloka iva" | yathā "ālokaḥ" padārthadarśanam | "bhāsvataḥ" sūryād | bhavati | tathety arthaḥ ||MT_3,5.8||


#14 asa⟨tyo⟩[d yo]
#15 a*pi*



     yasmād viṣṇvādayo devāḥ sūryād iva marīcayaḥ /
     yasmāj jaganty anantāni budbudā jaladher iva //MU_3,5.9//

"devāś" cādhyātmikāḥ ādhidaivikāś ceti dvividhāḥ jñeyāḥ | tatra ādhidaivikāḥ prasiddhāḥ | ādhyātmikā yathā | manaḥ brahmā | buddhiḥ "viṣṇuḥ" | ahaṅkāraḥ rudraḥ | indriy"ādayaḥ"16 "devā" iti | "jaganty" api evaṃ dvividhāni jñeyāni | tāny api ādhidaivikāni prasiddhāni | ādhyātmikāni tu mānasikāḥ17 saṅkalpāḥ jñeyāḥ ||MT_3,5.9||


#16 indr[iy]ādayaḥ
#17 ⟨s⟩[m]ā°



     yaṃ yānti dṛśyavṛndāni payāṃsīva mahārṇavam /
     ya ātmānaṃ padārthaṃ ca prakāśayati dīpavat //MU_3,5.10//

"dṛśyavṛndāni yam" draṣṭṛrūpam18 yaṃ | "yānti" yasmin layībhavantīty arthaḥ | "yaḥ" śuddhacitsvarūpaḥ yaḥ |" ātmānam" cinmātrasvarūpam svātmānam | tathā "padārthaṃ"19 jātau ekavacanam | padārthāṃś ca "dīpavat prakāśayati" prakaṭīkaroti ||MT_3,5.10||


#18 d⟨ṛ⟩[ra]°
#19 °rth⟨e⟩[aṃ]



     ākāśe yaḥ śarīre ca dṛśatsv apsu latāsu ca /
     pāṃsuṣv adriṣu vāteṣu pātāleṣu ca saṃsthitaḥ //MU_3,5.11//

"yaḥ" ātmā | "ākāśe śarīre ca" | tathā "dṛśatsu" śilāsu | "apsu latāsu ca pāṃsuṣu" rajassu | "adriṣu" parvateṣu | "vāteṣu pātāleṣu ca saṃsthitaḥ" bhavati | upalakṣaṇaṃ caitat | tena sarvatra sthāvare sthita iti jñeyam | sthāvareṣu sthitatvaṃ ātmanaḥ katham astīti cet | satyam | sarve sthāvarāḥ tāvat vicāryamāṇāḥ anirvācyatāyām eva viśrāmyanti | anirvācyatā eva ca ātmanaḥ svarūpam iti na kaścid virodhaḥ | atha vā sthāvarāḥ tāvat ātmayuktāḥ nirātmakāḥ vā | nirātmakatve kiṃrūpatvaṃ teṣāṃ syāt | sātmakatve tu sphuṭam eva teṣv ātmanaḥ avasthānam iti yojyam ||MT_3,5.11||

     yaḥ plāvayati saṃrabdhaṃ puryaṣṭakam itas tataḥ /
     yena mūkīkṛtā mūḍhāḥ śilādhyānam ivāsthitāḥ //MU_3,5.12//

"yaḥ" ātmā | "puryaṣṭakam" antaḥkaraṇatrayaṃ tanmātrapañcakam itisvarūpaṃ20 puryaṣṭakaṃ | arthāc21 cetanavargam | "itaḥ tataḥ plāvayati" yatra tatra gamayati | ceṣṭāṃ kārayatīti yāvat | "mūḍhāḥ" jaḍāḥ | "yena" sāratayā sthitena ātmanā | "mūkīkṛtāḥ" vimarśāsamarthāḥ kṛtāḥ santaḥ | "śilādhyānam" śilāvat dhyānam | "āsthitāḥ iva" bhavanti | atyantajaḍā iva bhavantīti yāvat | mūḍhānām api paramārthataḥ śuddhacinmātrarūpatvāt "iva"śabdaprayogaḥ ||MT_3,5.12||


#20 °ka*m it⟨ya⟩[is]va*rū°(?)
#21 arthā⟨ś⟩[c]



     vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ /
     āpo drutāḥ kṛtā yena dīpto yasya vaśād raviḥ //MU_3,5.13//

"yena" sarvaśaktitvāt nistattvarūpatām āśritena yenātmanā | "vyoma" vyāpyatayā sthitam ākāśam | "śūnyam" nistattvasvarūpaṃ | "kṛtam" | tathā "yena" mṛcchilābhāvaṃ śritena yenātmanā | "śailāḥ"22 svavyāpyāḥ parvatāḥ | "ghanīkṛtāḥ" nibiḍāḥ sampāditāḥ | tathā "yena" dravatvabhāvaṃ gatena yenātmanā | "āpaḥ" svavyāpyāni jalāni | "drutāḥ" dravatvākhyaguṇayuktāḥ | "kṛtāḥ" | tathā "raviḥ" vyāpyabhāvena sthitaḥ sūryaḥ | "yasya vaśāt" dīpanaśīlatejobhāvaṃ gatasya yasyātmanaḥ vaśena | "dīpto" bhavati | upalakṣaṇaṃ caitat ||MT_3,5.13||


#22 °lā[ḥ]


     prasaranti yataś citrāḥ saṃsārāsāravṛṣṭayaḥ /
     akṣayāmṛtasampūrṇād ambhodād iva vṛṣṭayaḥ //MU_3,5.14//

"akṣayam" nāśarahitam | yat "amṛtam" ānandarasaḥ | tena "sampūrṇāt" nirbharāt | "yataḥ" yasmāt ātmanaḥ | "saṃsārāsāravṛṣṭayaḥ" saṃsārarūpāḥ dhārāsāravṛṣṭayaḥ | "prasaranti" sañcaraṃ yānti | kā "iva" | "vṛṣṭayaḥ iva" | yathā "akṣayāmṛtasampūrṇāt" avināśijalapūrṇāt | "ambhodāt" meghāt | "vṛṣṭayaḥ prasaranti" | tathety arthaḥ ||MT_3,5.14||

     āvirbhāvatirobhāvamayyas tribhuvanormayaḥ /
     sphuranty avirataṃ yasmin ghṛṇāv iva marīcayaḥ //MU_3,5.15//

"āvirbhāvatirobhāvamayyaḥ" āvirbhāvatirobhāvayuktāḥ | "tribhuvanormayaḥ"23 | "yasmin" arthāt samudrarūpe | "yasmin aviratam sphuranti" | kā "iva" | "marīcayaḥ iva" | yathā "ghṛṇau" sūrye | "marīcayaḥ sphuranti" | tathety arthaḥ ||MT_3,5.15||


#23 °no⟨n⟩[r]ma°


     nāśarūpo 'vināśātmā yo 'ntaḥsthaḥ sarvavastuṣu /
     gupto yo vyatirikto 'pi sarvabhāveṣu saṃsthitaḥ //MU_3,5.16//

"avināśātmā" yathā tathā sambhāvitasya svanāśasyāpi sākṣitayā sthitatvāt vināśarahitaḥ | "yaḥ" ātmā | "nāśarūpaḥ" bhavati | nāśabhāvenāpi sthitatvāt | anyathā ātmarahitasya nāśasya kena rūpeṇa bhānaṃ syāt | tathā "vyatiriktaḥ api" śuddhacinmātrarūpatvena samastapadārthottīrṇasvarūpaḥ api | "yaḥ" ātmā | "sarvabhāveṣu saṃsthitaḥ" bhavati | sāratayā sthitatvāt | viruddhaṃ ca avināśinaḥ vināśarūpatvam sarvabhāvavyatiriktasya "sarvabhāveṣu" saṃsthitatvam | "yaḥ" ātmā kathambhūtaḥ | "sarvavastuṣu antaḥsthaḥ" | "antaḥ" niyāmakatvena sthitaḥ | ata eva "guptaḥ" bahiḥ adṛśyaḥ ||MT_3,5.16||

     prakṛtivratatir vyomni jātā brahmāṇḍasatphalā /
     cittamūlendriyadalā yena nṛtyati vāyunā //MU_3,5.17//

"prakṛtiḥ" jaganmūlakāraṇabhūtaṃ kim api tattvam | sā eva "vratatiḥ" latā | "yena vāyunā" yenātmarūpeṇa vātena | "nṛtyati" kāryabhāvena pariṇāme kartṛtvaṃ bhajati | anyathā kāryavargagatajaḍatvānyathānupapattyā jaḍarūpāyāḥ tasyāḥ kāryabhāvena pariṇāmaṃ prati kartṛtvāyogāt | "prakṛtivratatiḥ"24 kathambhūtā | "vyomni" na kiñcidrūpatayā ākāśasvarūpe cinmātre | "jātā" prādurbhūtā | tathā "brahmāṇḍam" eva "satphalaṃ" yasyāḥ | sā | tādṛśī | tathā "cittam" eva "mūlaṃ" yasyāḥ | sā | tādṛśī | tathā "indriyāṇy" eva "dalāṇi" yasyāḥ | sā | tādṛśī | cittamūlatvena prakṛteḥ pratītimātrasiddhatvamātram uktam iti brahmāṇḍamūlakāraṇabhūtāyāḥ prakṛteḥ kathaṃ tadantargatapuruṣacinmātramūlatvam uktam iti na paryanuyojyam ||MT_3,5.17||


#24 °ti⟨r⟩vra°


     yaś25 cinmaṇiḥ prakacati pratidehasamudgakam /
     yasminn indau sphuranty etā jagajjālamarīcayaḥ //MU_3,5.18//

"cinmaṇiḥ" cid eva maṇiḥ | prakāśakatvāt ratnam | tatsvarūpaḥ "yaḥ" ātmā | "pratidehasamudgakam" sarveṣu dehasamudgeṣu | "prakacati" jīvabhāvena sphura-ti | anyathā dehāntargatānāṃ jīvānāṃ kiṃrūpatvaṃ syāt | yuktaṃ ca samudgake ratnaprakacanam | "etāḥ" puraḥ dṛśyamānāḥ | "jagajjālamarīcayaḥ" | "yasmin indau sphuranti" | anyathā kimādhāram āsāṃ bhānaṃ syāt | na hi nirādhārasya jagajjālasya sphuraṇaṃ buddhim ārohati | marīcitvaṃ ca jagajjālasya citprakāśaviṣayatvena citprakāśatānapāyāj jñeyam | acidrūpo hi cidviṣayatāyogyo na bhavati | viruddhatvena tatsānnidhye tasya sannidhānāsambhavāt ||MT_3,5.18||


#25 ya⟨ḥ⟩[ś]


     praśāntacidghane yasmin sphuranty amṛtavarṣiṇi /
     dhārājalāni bhūtāni dṛṣṭayas taḍitaḥ sphuṭāḥ //MU_3,5.19//

"amṛtavarṣiṇi" ānandavarṣiṇi | "praśāntacidghane yasmin" nirapekṣaśuddhacidākhyameghasvarūpe yasmin ātmani | "bhūtāni" samastāḥ padārthāḥ | "dhārājalāni" | "dṛṣṭayaḥ" tadviṣayāṇi jñānāni | "sphuṭāḥ" prakaṭāḥ | "taḍitaḥ" "sphuranti" | yuktaṃ ca jalavarṣiṇi meghe dhārājalānāṃ taḍitāṃ ca sphuraṇam | ānandavarṣitvaṃ cātmanaḥ parapremāspadatvena26 jñeyam | na hi ānandāvarṣī parapremāspado27 bhavati | ānandavarṣiṇi putrādau eva premāspadatvadarśanāt | ātmanaḥ parapremāspadatvaṃ28 ca sarveṣu svasākṣikam eveti nāyastam ||MT_3,5.19||


#27 °āspa⟨n⟩do
#28 °āspa⟨n⟩da°



     camatkurvanti vastūni yadālokanayā mithaḥ /
     asaj jātam asad yena yena sat29 sattvam āgatam //MU_3,5.20//

"vastūni" bhoktṛbhogyarūpāṇi bhāvajātāni | "mithaḥ" anyo'nyasmin | "yadālokanayā" yaddarśanena | yaddarśanabhāveneti yāvat | "camatkurvanti" ānandam anubhavanti | yaddarśanam eva teṣāṃ camatkārakāraṇam astīti yāvat | mithyā iti sāmānyākṣepeṇoktam | ayaṃ bhāvaḥ | bhoktāraḥ tāvat iṣṭāniṣṭān30 bhogyān anubhūya bhogyāntaranirapekṣā jāyante | anyathā tatkālaṃ viṣayīkṛtasya bhogyasya31 bhogaḥ samāptiṃ na vrajet | tatkālaṃ bhogyāntaranirapekṣatvaṃ ca tatra teṣāṃ camatkārānubhavanaṃ vinā na sidhyati32 | ekasmin viṣaye anubhūyamānena camatkāreṇaiva hi puruṣaḥ anyeṣu viṣayeṣu nirapekṣo bhavati | sa ca camatkāraḥ vicāryamāṇaḥ nairapekṣyakāraṇatvāt ātmasvarūpa eva bhavati | paramaviśrāntipadasvarūpasya ātmana eva nairapekṣyakāraṇatvāt iti yuktam eva bhoktuḥ bhogyeṣu yaddarśanarūpaṃ camatkārakāraṇam33 iti | anubhavamātragamye 'smin vastuni pratibhāvadbhiḥ svayam api yatanīyam ity alaṃ prapañcena | tathā "yena" sākṣitayā sthitena yenātmanā | "asat" "asat" "jātam" | tathā "yena" tādṛśena yenātmanā | "sat sattvam āgatam" | sākṣiṇaṃ vinā sadasadgatayoḥ sattvāsattvayoḥ asaṅkalpatvāt ||MT_3,5.20||


#29 s⟨ā⟩[a]t
#30 °ṣṭā⟨m⟩[n]
#31 °gya⟨ṃ⟩sya
#32 si⟨d⟩dhya°
#33 °rak⟨a⟩[ā]ra°



     calatīdam anicchasya kāyāyo yasya sannidhau /
     jaḍaṃ paramaratnasya śāntam ātmani tiṣṭhataḥ //MU_3,5.21//

"anicchasya" icchādhāramate rahitatvāt34 icchārahitasya | ata ev"ātmani" śānte | "tiṣṭhataś" calanecchākhyakṣobharahitaṃ tiṣṭhataḥ | "yasya paramaratnasya sannidhau jaḍaṃ" grāhyaikarūpatvena acetanam | "idaṃ kāyāyaḥ"35 śarīrākhyam "ayaḥ" | "calati" ceṣṭāṃ karoti | kāyaceṣṭākāraṇatvenābhimatasya prāṇasyāpi ātmaśaktiyuktatvena36 paramārthataḥ kāyacalanakāraṇatvāyogāt | bāhyaratnagatajaḍatvarāhityadyotanārthaṃ "parama"padopādānam | yuktam ca "ayasaḥ" ayaskāntākhyaratnasannidhāne37 calanam ||MT_3,5.21||


#34 °ta⟨t⟩tvāt
#35 °y(o)āyaḥ
#36 °śakt[i]°
#37 a(ṣu)*ya*s°



     niyatir deśakālau ca calanaṃ spandanaṃ kriyāḥ /
     iti yena gataṃ sattāṃ sarvasattvābhigāminā //MU_3,5.22//

"niyatiḥ"38 padārtheṣu niyamādāyakaḥ śaktiviśeṣaḥ | "deśaḥ" padārthādhārabhūtaḥ vastuviśeṣaḥ | "kālaḥ" sūryacārādyanumeyaḥ kalanāmātrasvarūpaḥ padārthaparivartikārakaḥ ko 'pi vastuviśeṣaḥ | "calanam" sāmānyacalanam | "spandanaṃ"39 kriyāviṣayā ceṣṭā | "kriyā" pākādirūpaṃ karma | upalakṣaṇaṃ caitat | "iti" etat | "sarvasattvābhigāminā" samastasattāviṣayapadārthavyāpakena | "yenā"tmanā | "sattāṃ gatam" | vyāpakenaiva hi vyāpyaṃ sattāṃ labhate ||MT_3,5.22||


#38 [niyatiḥ]
#39 s⟨a-⟩[pandanaṃ]



     śuddhasaṃvinmayatvād yaḥ khaṃ bhaved vyomavittayā /
     padārthavittayārthatvam avatiṣṭhaty aniṣṭhitaḥ //MU_3,5.23//

"śuddhasaṃvinmayatvāt" | "śuddhā" kenāpi rūpeṇa niṣṭhāṃ na gatā | yā "saṃvit" saṃvedanaṃ | tatsvarūpatvāt | "aniṣṭhitaḥ" kenāpi rūpeṇa niṣṭhāṃ na gataḥ | "yaḥ" | "vyomavittayā" vyomāham iti saṃvidyuktatvena | "khaṃ" vyoma | bhavati | padārthābhāvarūpaṃ bhavatīty arthaḥ | "padārthavittayā" padārtho 'ham iti saṃvidyuktatvena | "arthatvam" padārthabhāvam | "avatiṣṭhati" āśrayati | upasargasāmarthyāt "tiṣṭhater" āśrayaṇam arthaḥ | ghaṭatve niṣṭhitaḥ ghaṭaḥ paṭatāṃ na yātīti "aniṣṭhita" ity uktam ||MT_3,5.23||

sargāntaślokenātmamāhātmyavarṇanaṃ samāpayati

     kurvann apīva jagatāṃ mahatām ananta-
     spandaṃ na kiñcana karoti kadācanāpi /
     svātmany anastamayasaṃvidi nirvikāre
     tyaktodayasthitimatiḥ sthita eka eva //MU_3,5.24//

"ya" iti śeṣaḥ | yaḥ ātmā "mahatām jagatām anantaspandam kurvan api iva" jagatprādurbhāvānyathānupapattyā mahājagadviṣayam "anantaṃ spandaṃ" "kurvann apīva" | "kadācana kiñcana na karoti" atiśuddhena kartṛtvābhimānābhāvāt | anyathā "iva"śabdaprayogāyogāt | yaḥ kathambhūtaḥ | "anastamayasaṃvidi" | "anastamayā" yathā tathā kalpitasya svāstamayasyāpi sākṣitvenāvasthānāt paramārthataḥ astamayarahitā | yā "saṃvit" | tatsvarūpe | tathā "nirvikāre" rāgadveṣādirūpebhyaḥ vikārebhyaḥ niṣkrānte | "svātmani" svasvarūpe | "sthitaḥ" | punaḥ kathambhūtaḥ | "tyaktā udayasthityoḥ" jagadviṣayoḥ udayasthityoḥ | "matiḥ" yena | saḥ | tādṛśaḥ | jagataḥ udaye sthitau arthāt saṃhāre ca nirapekṣa ity arthaḥ | iti śivam ||MT_3,5.24||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe pañcamaḥ sargaḥ || 3,5 ||



oṃ evaṃ paramātmanaḥ svarūpaṃ māhātmyaṃ ca pratipādya śrīrāmaṃ tatprāptiṃ prati tvaramāṇaṃ jñātvā sugamaṃ tatprāptyupāyaṃ kathayati

     asya devātidevasya parasya paramātmanaḥ /
     jñānād eva parā siddhir na tv anuṣṭhānakhedadā1 //MU_3,6.1//

"asya" proktasvarūpasya | "devātidevasya" niratiśayakrīḍāśīlasya dyotanaśīlasya ca niratiśaya"paramātmanaḥ" | "jñānād eva" jñānākhyād upāyād eva | "siddhiḥ" prāptirūpā siddhiḥ | bhavati | "asya siddhiḥ anuṣṭhānakhedadā" | "anuṣṭhānena" yaḥ "khedaḥ" | taṃ da"dā"tīti tādṛśī | "na" bhavati ||MT_3,6.1||


#1 °⟨duḥkha⟩[kheda]dā


nanv anuṣṭhānaṃ vinā kathaṃ yuktatā syād ity | atrāha

     atra jñānam anuṣṭhānaṃ na tv anyad upayujyate /
     mṛgatṛṣṇājalabhrāntiśāntivedanarūpi tat //MU_3,6.2//

"atra" asyāṃ ātmaprāptirūpāyāṃ siddhau | "jñānam anuṣṭhānaṃ" siddheḥ kāryasādhakaḥ prayatnaḥ | bhavati | "anyat" jñānākhyānuṣṭhānavyatiriktaṃ kāyavyāpārākhyaṃ | "anuṣṭhānaṃ nopayujyate" | "tat" jñānam | "mṛgatṛṣṇāyāṃ" yā "jalabhrāntiḥ" | tasyāḥ "śāntiḥ" | yena | tat | tādṛśaṃ yat "vedanam" | tadvat "rūpam" | asyāstīti tādṛśaṃ bhavati | samyagjñānarūpaṃ bhavatīty arthaḥ ||MT_3,6.2||

nanv īdṛśo 'sāv ātmā kutra tiṣṭhatīty | atrāha

     na caiṣa dūre nākāśe nālabhyo viṣamo na ca /
     svānandabhāsarūpo2 'sau svadehād eva labhyate //MU_3,6.3//

"eṣaḥ" ātmā | "dūre na ca" bhavati | svaśarīrāntarvartitvāt | etena dūrasthamahātīrthāśrayatvaśaṅkā nivāritā | "eṣaḥ" ātmā | "ākāśe na" bhavati | etena uparisthabhuvanāśrayatvaśaṅkā nivāritā | "eṣaḥ" ātmā | "alabhyaḥ" labdhum aśakyaḥ | "na" bhavati | sadā labdhatvāt | anyathā ātmatvāyogyatvāt | etena durlabhatvaśaṅkā nivāritā3 | "eṣaḥ" ātmā | "viṣamaḥ" kaṭhinaḥ | "na ca" bhavati | parapremāspadatvāt | na hi kaṭhine premāspadatvaṃ yuktam | paratvaviśeṣitasya tu premnaḥ kā kathā | etena aiśvaryaleśamadagrastarājādivat krauryāśaṅkā nivāritā | puruṣeṇa "svānandabhāsarūpaḥ"4 bhogādiviṣayanirapekṣasvayambhātānandapratibhāsasvarūpaḥ | "asau" ātmā | "svadehād eva"5 "labhyate" | "svānandabhāsarūpa" ity anena viṣamatvanirāsaḥ | "svadehād" ity anena dūrasthatvākāśasthatvayoḥ nirāsaḥ | "labhyate" ity anena alabhyatvanirāsaḥ ||MT_3,6.3||


#2 °nand⟨ā⟩[a]bhāsarūp⟨e⟩[o]
#3 °t⟨a⟩[ā]
#4 °bhāsa⟨*sva*⟩rū°
#5 ⟨ai⟩[e]va



nanu tapaḥprabhṛtināpi kecid ātmaprāptiṃ kathayantīty | atrāha

     kiñcin nopakaroty atra tapodānavratādikam /
     svabhāvamātraviśrāntim ṛte nātrāsti sādhanam //MU_3,6.4//

"atra" asyāṃ ātmaprāptirūpāyāṃ siddhau | "tapodānavratādikam kiñcit nopakaroti" leśenāpi upakāraṃ6 na karoti | bāhyāṅgatvena ārādupakārakatvāt | tapaḥprabhṛtinā hi sattvaśuddhir eva bhavati | nātmaprāptiḥ | "atra" asyāṃ ātmaprāptau | "svabhāvaviśrāntim ṛte" svarūpaviśrāntiṃ vihāya | "sādhanaṃ na" bhavati ||MT_3,6.4||


#6 upa⟨h⟩[k]ā°


svabhāvaviśrāntau asamarthān prati upāyaṃ kathayati

     śāstrasatsaṅgasadyogiparataivātra kevalam /
     sādhanaṃ7 bodhanaṃ mohajālasya yad akṛtrimam //MU_3,6.5//

"atra" asyām ātmaprāptau | "śāstraṃ" ca adhyātmaśāstraṃ | tac ca "satsaṅgasadyoginaḥ" ca8 "śāstrasatsaṅgasadyoginaḥ"9 | tatra "paratā" ekaniṣṭhatvam | "eva" | na tu tapaḥprabhṛtikam | "sādhanaṃ" upāyaḥ | bhavati | "sādhanaṃ" kiṃ | "yat mohajālasya" jagati jagattvajñānākhyasya mithyājñānaprapañcasya | lakṣaṇayā jagati jagattvajñānākhyasya mohajālayuktasya puruṣasy"ākṛtrimaṃ" sahajaṃ | "bodhanaṃ" brahmaivedam10 ity | evaṃbodhakāri bhavati ||MT_3,6.5||


#7 °⟨ne(mo)⟩[naṃ]
#8 ⟨ṛte⟩ [ca]
#9 °saṅga[sad]yo°
#10 °da(ṃ)m



śāstrādiparatāphalabhūtasyātmaviśrāntim11 prati sādhanabhūtasya mukhyam upāyatvaṃ kathayati

     ayaṃ sa deva ity eva samparijñānamātrataḥ /
     jantor na jāyate duḥkhaṃ jīvanmuktatvam eti ca //MU_3,6.6//

"ayam" ahantayā idantayā ca puraḥsphuraṇaśīlaḥ ahaṅkārādikaḥ saṃsāraḥ | "saḥ" sarveṣāṃ paramārthataḥ ātmabhāvena sthitatvāt prasiddhaḥ | "devaḥ" dyotanaśīlaṃ krīḍāśīlaṃ ca cittattvaṃ bhavati | "ity eva" etāvanmātreṇaiva | "samparijñānamātrataḥ" samyagjñānamātreṇa | "jantoḥ duḥkhaṃ na jāyate" | pravāhāgatasya duḥkhasyāpi cinmātratvajñānāt | saḥ jantuḥ "jīvanmuktatvaṃ caiti" prāpnoti | śarīrasānnidhye 'pi muktatvāt ||MT_3,6.6||


#11 °nti[m]


sādhanabhāvena prasiddhasya tapaḥprabhṛtikasyāsādhanatvam asahamānaḥ ātmanaḥ sulabhatve nikaṭavartitve ca sandihānaś ca śrīrāmaḥ pṛcchati

     samparijñātamātreṇa kilānenātmanātmani /
     punar doṣā na bādhante maraṇādyāḥ kadācana //MU_3,6.7//

"ātmani" svasmin | "samparijñātamātreṇa" ahamādijagadadhiṣṭhānatayā samyaṅniścitena | "anena ātmanā maraṇādyāḥ doṣāḥ na bādhante" | na hi cinmātratāṃ gatasya dehagatāḥ "maraṇādyāḥ" bādhāṃ kartuṃ samarthāḥ bhavanti ||MT_3,6.7||

tarhi jñātajñeyatvena maunam eva kurv ity | atrāha

     devadevo mahān eṣa kuto dūrād avāpyate /
     tapasā kena tīvreṇa kleśena kiyatātha vā //MU_3,6.8//

asmābhiḥ "eṣaḥ devadevaḥ kutaḥ dūrāt" kiyataḥ dūrāt | "avāpyate" | tathā "kena tīvreṇa tapasā avāpyata atha vā kiyatā kleśena" prāṇarodhanādirūpeṇa kleśena | "avāpyate" | na hi īdṛśasya devadevasya tapaādikaṃ prāṇarodhanādikaṃ ca vinā prāptiḥ yujyate | sarveṣāṃ tatprāptiprasaṅgāt | na hi sarve tatprāptibhājaḥ dṛśyante | na cānavāptasya jñānaviṣayatvaṃ12 yuktaṃ | prāptasya ghaṭāder eva tadviṣayatādarśanād iti bhāvaḥ ||MT_3,6.8||


#12 °na⟨ṃ⟩vi°


śrīvasiṣṭhaḥ uttaraṃ kathayati

     svapauruṣaprayatnena vivekena vikāsinā /
     sa devo jñāyate rāma na tapassnānakarmabhiḥ13 //MU_3,6.9//

he "rāma" | "svapauruṣaprayatnena" nijamānasikapauruṣākhyaprayatnasvarūpeṇa | tathā "vikāsinā" vikāsayuktena vicāreṇa | ko 'ham idaṃ jagac ca kim ity evaṃrūpeṇa "vivekena" | puruṣeṇa "sa devaḥ jñāyate" | "tapaḥsnānakarmabhiḥ na jñāyate" | cittādiśodhanamātraparatvāt teṣām | "jñāyate" ity anena jñānamātram evātra sādhanīyaṃ | nāvāptiḥ | na hi puraḥsthāyāṃ śuktau rajatabhramayuktasya śuktyavāptiṃ kāṅkṣamāṇasyāpi śuktyavāptiḥ sadhanīyā | śuktir eveyam ity evaṃrūpasya jñānamātrasyaiva sādhanīyatvāt iti dyotitam | "kuto dūrād" ity asyātyantāsaṅgatattvenottarākathanam14 ||MT_3,6.9||


#13 °pass⟨u⟩[nā]na°
#14 a(ṃ)syā°



rāgādiyuktasya tapaādeḥ sphuṭam eva asādhanatvam | tadrahitasya tu sādhanatve 'pi rāgādirāhityasyaiva sādhanatvaṃ yuktam ity abhiprāyeṇāha

     rāgadveṣatamaḥkrodhamadamātsaryavarjanam /
     vinā rāma tapodānaṃ kleśa eva na vāstavam //MU_3,6.10//

tapaś ca dānaṃ ca tat "tapodānaṃ" | "vāstavam" sahajabhāvakṛtaṃ ||MT_3,6.10||

     rāgādyupahate citte vañcayitvā paraṃ dhanam /
     yad arjyate tato dānād yasyārthas tasya tat phalam //MU_3,6.11//

"tataḥ" tasya dhanasya | sārvavibhaktikaḥ tasil15 ||MT_3,6.11||


#15 Vgl. Pāṇ 5.4.44, vārtt.1 [II 436].


     rāgādyupahate citte vratādi kriyate ca yat /
     sa dambhaḥ procyate tasya phalam asti manāṅ na vā //MU_3,6.12//

"vā"śabdaḥ pakṣāntare ||MT_3,6.12||

phalitaṃ kathayati

     tasmāt puruṣayatnena mukhyam auṣadham āharet /
     sacchāstrasajjanāsaṅgaṃ saṃsṛtivyādhināśane //MU_3,6.13//

"āharet" arjayet | kuryād iti yāvat | "saṃsṛtivyādhināśane" saṃsṛtyākhyavyādhināśanārtham16 ||MT_3,6.13||


#16 sa[ṃ]sṛ°


     atraikaṃ pauruṣaṃ yatnaṃ varjayitvetarā gatiḥ /
     sarvaduḥkhakṣayaprāptau na kācid upapadyate //MU_3,6.14//

"atrā"syām ātmaprāptau | "pauruṣaṃ yatnam" sacchāstravicārādirūpaṃ | "gatiḥ" upāyaḥ | "sarvaduḥkhakṣayaprāptau" samastaduḥkhakṣayaprāptirūpāyāṃ ||MT_3,6.14||

nanu tat pauruṣaṃ kīdṛg astīty | atrāha

     śṛṇu tat pauruṣaṃ kīdṛg ātmajñānasya labdhaye /
     yena śāmyanty aśeṣeṇa rāgadveṣaviṣūcikāḥ //MU_3,6.15//

tvaṃ "śṛṇu" | "kīdṛk" kīdṛśaṃ | "tat pauruṣaṃ ātmajñānasya labdhaye" bhavati | "yena" pauruṣeṇa | "rāgadveṣaviṣūcikāḥ aśeṣeṇa śāmyanti" | anyathā ātmajñānalabdhihetutvaṃ tasya na syād iti bhāvaḥ ||MT_3,6.15||

pratijñātaṃ pauruṣasvarūpakathanam eva karoti

     yathāsambhavayā vṛttyā lokaśāstrāviruddhayā /
     santoṣasantuṣṭamanā bhogagardhaṃ parityajan //MU_3,6.16//

     yathāsambhavam udyogād anudvignatayā svayā /
     sādhusaṅgamasacchāstraparatāṃ prathamaṃ śrayet17 //MU_3,6.17//

"yathāsambhavayā" sambhavānusariṇyā | na tu prayatnasādhitayā | "vṛttyā" jīvikayā | "bhogagardhaṃ" bhogalobham ||MT_3,6.16-17||


#17 °vam(i) udy(i)o*gād ... śrayet*


     yathāprāptārthasantuṣṭo yo garhitam upekṣate /
     sādhusaṅgamasacchāstrarataḥ śīghraṃ sa mucyate //MU_3,6.18//

"garhitam" anyāyāgatam dhanādikam ||MT_3,6.18||

nanu kathaṃ "saḥ śīghraṃ mucyate" ity | atrāha

     vicāraṇāparijñātasvabhāvasya mahāmateḥ /
     anukampyā bhavanty ete brahmaviṣṇvindraśaṅkarāḥ //MU_3,6.19//

"vicāraṇayā" sādhusaṅgādiprabhāvasiddhena vicāreṇa | "parijñātaḥ" dehādivyatiriktatvena niścitaḥ | "svabhāvaḥ" svarūpaṃ | yena | saḥ | tādṛśasya "mahāmateḥ" buddhiyuktasya puruṣasya | "ete brahmaviṣṇvindraśaṅkarāḥ anukampyāḥ"18 | kīdṛśāḥ19 | eṣāṃ jagajjananādivyāpāraparatārūpā vipad astīty evaṃrūpānukampāviṣayāḥ "bhavanti" | kim u vaktavyaṃ tasya śīghraṃ mokṣaḥ kathaṃ syād iti bhāvaḥ ||MT_3,6.19||


#18 °yā[ḥ]
#19 °ś⟨ī⟩[āḥ]



nanu prathamaṃ tāvat tvayā sādhusaṅgatir evopāyatvenoktā | sa sādhur eva kaḥ syād yasya saṅgatiḥ kriyate ity | atrāha

     bhṛśaṃ yaṃ sujanaprāyaṃ lokāḥ sādhuṃ pracakṣate /
     sa viśiṣṭaḥ sa sādhuḥ syāt taṃ prayatnena saṃśrayet //MU_3,6.20//

"sujanaprāyam" bāhulyena sujanam | "prāya"padenāsādhutve 'pi | prayojanavaśād bāndhavaiḥ uktasujanatve puruṣe sādhutve 'pi paranindaikarasikakhalajanaproktāsādhujanatve puruṣe sādhutvāsādhutvayoḥ nirāsaḥ ||MT_3,6.20||

sādhunirṇayaṃ kṛtvā śāstranirṇayaṃ karoti

     adhyātmavidyā vidyānāṃ20 pradhānaṃ tatkathāśrayam /
     śāstraṃ sacchāstram ity āhur mucyate tadvicāravān //MU_3,6.21//

"vidyānām" samastajñānānāṃ madhye | "adhyātmavidyā" ātmajñānaṃ | "pradhānaṃ" bhavati | ataḥ paṇḍitāḥ "tatkathāśrayam" adhyātmavidyākathāvācakam | "śāstram sacchāstram ity āhuḥ" | "tadvicāravān" proktasacchāstravicārayuktaḥ puruṣaḥ | "mucyate" saṃsārakṛtāt bandhanāt mukto bhavati | ataḥ adhyātmaśāstram evātropayuktam astīti bhāvaḥ ||MT_3,6.21||


#20 BhG 10.32c


sacchāstrādeḥ utpannasya vivekasya mukhyopāyatvaṃ sargāntaślokena sphuṭīkṛtya kathayati

     sacchāstrasatsaṅgamajair vivekais
     tathā vinaśyanti balān malāni /
     yathā jalānāṃ katakānuṣaṅgād
     yathā jaḍānām abhayopayogāt //MU_3,6.22//

"malāni" rāgādirūpāṇi | janapakṣe rajorūpāṇi | "katakam" jalaśuddhikārī dravyaviśeṣaḥ | dvitīyaṃ dṛṣṭāntaṃ kathayati | "yathā jaḍānām" iti | "jaḍānāṃ" svavivekahīnānām | "abhayopayogāt" | "abhayena" kenacid dattenābhayena | kṛtaḥ yaḥ "upayogaḥ" samāśvāsanākhyaḥ upayogaḥ | tasmāt "malāni" rajjusarpādikṛtabhayarūpāṇi malāni | "vinaśyanti" | tathety arthaḥ | vivekināṃ abhayaṃ21 svavicāreṇa vinaśyantīti22 "jaḍānām" ity uktam | iti śivam ||MT_3,6.22||


#21 ⟨u⟩[a]bha°
#22 ⟨-⟩[vi]naś°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe ṣaṣṭhaḥ sargaḥ || 3,6 ||



dūradeśagamanaṃ upāyajālaprayogaṃ ca vinātmāvāptim amanyamānaḥ śrīrāmaḥ punar api pūrvoktam eva praśnaṃ karoti

     ya eṣa devaḥ kathito yasmiñ jñāte vimucyate /
     vada kvāsau sthito devaḥ katham enam ahaṃ labhe1 //MU_3,7.1//

tvayā "yaḥ eṣaḥ devaḥ kathitaḥ" | tathā "yasmin" deve | "jñāte" sati | puruṣeṇa "vimucyate" muktiḥ prāpyate | tvam "vada" | "asau" "devaḥ" "kva sthitaḥ" bhavati | "aham enam" amuṃ devaṃ | "katham" kaiḥ upāyaiḥ | "labhe" prāpnomi ||MT_3,7.1||


#1 kathito (naiṣa dūre 'vatiṣṭhate śarīre saṃsthito nityaṃ cinmātram iti viśrutaḥ) *yasmin ...


śrīvasiṣṭhaḥ uttaraṃ kathayati

     ya eṣa devaḥ kathito naiṣa dūre 'vatiṣṭhate /
     śarīre saṃsthito nityaṃ cinmātram iti viśrutaḥ //MU_3,7.2//

mayā "yaḥ eṣaḥ devaḥ kathitaḥ" | "eṣaḥ dūre" dūradeśe | "nāvatiṣṭhate" | yataḥ "cinmātram iti viśrutaḥ" prasiddhaḥ | eṣaḥ "nityaṃ śarīre sthitaḥ" bhavati | anyathā pāṣāṇatulyasya śarīrasyāpi mṛtaśarīravat ceṣṭāśrayatvaṃ na syāt | na ca śarīrasthasya dūrasthatvaṃ vaktuṃ yuktaṃ | svahastayor api dūrasthatvāsaṃyogāt2 iti bhāvaḥ ||MT_3,7.2||


#2 °tv⟨aa⟩[ā]saṃ°


nanu tarhi dehaparimāṇaḥ evāsau syāt | tathā ca dehavad anityatvam apy asya syād ity | atrāha

     eṣa sarvam idaṃ viśvaṃ na viśvaṃ tv eṣa sarvagaḥ /
     vidyate hy eṣa evaiko na tu viśvābhidhāsti dṛk //MU_3,7.3//

"eṣaḥ" ātmā | "sarvam idam viśvam" sarvam idaṃ jagat3 | bhavati | "sarvaṃ" sāratvena sthitatvāt | "tu" pakṣāntare | "sarvagaḥ" sa ca sāratvena sarvapadārthagaḥ | "eṣaḥ viśvaṃ na" bhavati | "hi" yasmāt | "eṣa eka eva vidyate" | "viśvābhidhā dṛk" viśvanāmā dṛṣṭiḥ | viśvam iti yāvat | "na asti" | bhāsamānasyāpi viśvasya4 taddṛṣṭyā5 etadrūpatvānapāyāt | na hi taraṅgākrānte jale taraṅgābhidhā dṛk bhavati | bhāsamāneṣv api taraṅgeṣu vivekijanadṛṣṭyā jalatvānapāyāt ||MT_3,7.3||


#3 sar⟨-⟩[va]m idaṃ ⟨ti⟩[ja]gat
#4 °śva(ja)sya
#5 *ta*[d]dṛ°



nanu śaśibhṛdādayo 'pi mahādevatāsvarūpāḥ santy | tat6 katham tvayā "vidyate hy" "eṣa evaika" ity uktam ity | atrāha

     cinmātram eṣa śaśibhṛc cinmātraṃ garuḍadhvajaḥ7 /
     cinmātram eva tapanaś cinmātraṃ kamalodbhavaḥ //MU_3,7.4//

"eṣaḥ" sṛṣṭisaṃhārakatvena prasiddhaḥ | "śaśibhṛt" śrīmahādevaḥ | "cinmātraṃ" bhavati | nanu katham etad iti cet | satyaṃ | "śaśibhṛt" sacetano 'sti cetanārahito vā | acetanatve pāṣāṇarūpasya tasya jagadgatasyāvaratulyayogakṣematvam eva | sacetanatve tu sphuṭam cinmātram eva tadbhāvena sphurati | nanu tarhi śaśibhṛtkīṭayoḥ samatvam eva syād iti cet | kenoktaṃ nāstīti | nanu kāryavilakṣaṇatādarśanād8 bhedaḥ kalpyate | ayuktam eva kalpyate | na hi agnikaṇamahāgnicayayoḥ kāryavailakṣaṇyena9 bhedaḥ kalpayituṃ yuktaḥ | nanu agnikaṇamahāgnicayayoḥ kāryavailakṣaṇyaṃ nāsti dāhākhyasyaikasya kāryasya darśanāt iti cet | śaśibhṛtkīṭayor api | kiṃrūpaṃ kāryavailakṣaṇyam asti jñānakriyāyāḥ karaṇakriyāyāś caikatvāt | yas tu bahvalpatākṛto bhedaḥ asti | saḥ dṛṣṭānte 'py astīti na ko 'pi virodhaḥ | evam anyatrāpi yojyam | "garuḍadhvajaḥ" sthityadhikārī | "tapanaḥ" brahmāṇḍagatavastupākakārī sūryaḥ | "kamalodbhavaḥ" sargādhikārī śrībrahmā | ābhyantarārthavivakṣāyāṃ "śaśibhṛt" ahaṅkāraḥ | "garuḍadhvajaḥ" buddhiḥ | "tapanaḥ" prāṇaḥ | "kamalodbhavaḥ" manaḥ | iti yojyam ||MT_3,7.4||


#6 ⟨e⟩(ṣṭyā) tat
#7 °⟨ḍeśvaraḥ⟩[ḍadhvajaḥ]
#8 kāry⟨ā⟩[a]vi°
#9 °ṇyen[a] ⟨āsti dāhākhyasyaikasya⟩



śrīrāmaḥ pṛcchati

     bālā api vadanty etad yadi cetanamātrakam /
     jagad ity eva kevātra nāma syād upadeśatā //MU_3,7.5//

"yadi jagat cetanamātrakam" bhavati | "ity eva" bhavati | etad eva satyaṃ bhavatīti yāvat | tadā "bālā api etat vadanti" | sarve eva hi cetanāparaparyāyajīvamayaṃ "jagat" kathayanti | ataḥ "atra upadeśatā nāma kā syāt" | ajñātajñāpanasyaivopadeśatvāt | atra "bālā" ity anena vijñānavādināṃ bauddhānāṃ grahaṇam | te eva hi vijñānāparaparyāyasya cetanasyātmatvaṃ kathayanti ||MT_3,7.5||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     cinmātraṃ cetanaṃ viśvam iti yaj jñātavān asi /
     na kiñcid etad vijñātaṃ bhavatā bhavatāraṇam //MU_3,7.6//

"cetanaṃ cinmātraṃ" cetanākhyaṃ cinmātram | "viśvaṃ" bhavati | "iti" evam | "asi" tvam | "yat jñātavān" | "bhavatā etat kiñcit" leśenāpi | "bhavatāraṇam" saṃsārāt tārakaṃ | "na vijñātam" | cinmātrapadārthānabhijñatvāt | cinmātrapadārthajñānamātreṇaiva hi ca saṃsāraḥ naśyati ||MT_3,7.6||

katham etad ity | atrāha

     cetanaṃ nāma saṃsāro jīva eṣa paśuḥ smṛtaḥ /
     etasmād eva niryānti jarāmaraṇavīcayaḥ //MU_3,7.7//

"nāma" niścaye | "cetanaṃ saṃsāraḥ" bhavati | cinmātrasthasya cetyaunmukhyasyaiva cetanatvāt cetyaunmukhyasyaiva ca saṃsāratvāt | "saṃsāro" hi saṃsaraṇam ucyate | saṃsaraṇaṃ ca svasthānāt utthānaṃ | cinmātrasya ca cetyaunmukhyasamaye śuddhacinmātratārūpāt svasthānāt utthānaṃ bhavaty evānyathā cetyaunmukhyatvaṃ nāma kiṃ syāt | paṇḍitaiḥ "eṣaḥ" cetanarūpaḥ saṃsāraḥ | "paśuḥ" svarūpajñānarahitatvena paśutulyaḥ | "jīvaḥ smṛtaḥ" | jīvanakriyākartā hi "jīvaḥ" ucyate | "cetanaṃ" ca jīvanam eva | ataḥ tadvati tadupacārāt cetanasyaiva jīvatvam bhavati | tadvati tadupacārāśrayaṇaṃ tv atra paramārthataḥ śuddhacinmātrarūpasya jīvasya jīvatve jīvanakriyāvyatiriktasādhanāntarabuddhinirāsārthaṃ kṛtam | nanu tato 'pi kim ity | atrāh"aitasmād eve"ti | "jarāmaraṇavīcayaḥ" śarīrādigatāḥ jarāmaraṇataraṅgāḥ | "etasmād eva" asmāc cetanāt eva | "niryānti" nirgacchanti | prādurbhavantīti yāvat | svapnadraṣṭari10 na svapnaśarīragatāḥ jarāmaraṇavīcaya iti bhāvaḥ ||MT_3,7.7||


#10 °ṣṭ⟨u⟩[a]ri


punar apy etad eva kathayati

     paśur ajño hy amūrto 'pi duḥkhasyaivaiṣa bhājanam /
     cetanatvāc cetatīdam atyanarthaḥ svayaṃ sthitaḥ //MU_3,7.8//

"amūrtaḥ" sthūlasūkṣmaśarīravyatiriktaḥ | tathā "duḥkhasyaiva" svayam utpādyamānaprapañcarūpasya duḥkhasyaiva | "bhājanaṃ" pātrabhūtaḥ | tadrūpatayā śuddhacinmātrāt utthānāt | anyathā utthānasyāpi vyarthatvāt | tathā "ajñaḥ" śuddhacinmātrākhyasvasvarūpaparāmarśahīnaḥ | ata eva "paśuḥ" "api" paśutulyo 'pi san | "eṣaḥ" jīvaḥ | "cetanatvāt" cetanamātrasvarūpatvāt | "idam" agre sphuratsvarūpam ahaṅkārādikaṃ11 jagat | "cetati" svasphūrtiviṣayaṃ karoti | cetanasya hy etad eva cetanatvaṃ yat kiñcic "cetatī"ti "cetanatvād" ity uktam | nanu taccetanena kiṃ sampannam ity | atrāh"ātī"ti | tataḥ "atyanarthaḥ" jagadrūpaḥ mahān anarthaḥ | "svayaṃ" tadicchāṃ vinā | "sthitaḥ" prādurbhūtaḥ | atra ca svapnasya dṛṣṭāntatvaṃ sphuṭam eveti nāyastam ||MT_3,7.8||


#11 aha[ṅ]kā°


nanv asya cetanasyedaṃ duḥkhaṃ kiṃ kadācic chrāmyed apīty | atrāha

     cetyanirmuktatā yā syād acetyonmukhatātha vā /
     asya sā bharitāvasthā tāṃ jñātvā nānuśocati //MU_3,7.9//

"cetyāt nirmuktatā" prathamaṃ svātantryeṇa cetyābhimukhībhūya tataḥ vicāradvāreṇa tataḥ niṣkrāntiḥ | "yā" bhavati | "atha vā acetyonmukhatā" cetyānaunmukhyam eva | "yā" bhavati | "asya" cetanasya | "sā bharitāvasthā" pūrṇāvasthā | bhavati | svarūpabhūtena cinmātratvena pūrṇatvāt | "tāṃ" bharitāvasthāṃ | "jñātvā" paramārthasvarūpatvena niścitya | "nānuśocati" saṃsārākhyaduḥkhabhāk na bhavati | bharitāvasthānena svasmin sthitāyāḥ cetanatāyāḥ asatyatvajñānena tadukte12 duḥkhe 'py asatyatvajñānāt | atra ca "cetyanirmuktatā" jīvanmuktatāvasthāyāṃ bhavati | "acetyonmukhatā" videhamuktatāvasthāyām iti vibhāgo jñeyaḥ ||MT_3,7.9||


#12 ?


nanu tadā asya cetanasya kīdṛśī avasthā bhaviṣyatīty | atrāha

     bhidyate hṛdayagranthiś chidyante13 sarvasaṃśayāḥ /
     kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāpare14 //MU_3,7.10//

"tasmin" sarvātmatvena sthitatvāt prasiddhe | "parāpare" pararūpacinmātrāpararūpacetanasvarūpe mahācinmātre | "dṛṣṭe" paramārthataḥ ātmabhāvena niścite sati | asyāṃ bharitāvasthāyāṃ jñātāyām iti yāvat | "asya" cetanasya | "hṛdayagranthiḥ" bhogādiviṣayā | "bhidyate"15 naśyate | tṛptatvāt | tathā "sarvasaṃśayāḥ" padārthasvarūpaviṣayāḥ sarve sandehāḥ | "chidyante" | cinmātrasāratāniścayāt | tathā "karmāṇi" śarīrayātrānimittaṃ kṛtāni karmāṇi | "kṣīyante" | lepānādāyakatvāt ||MT_3,7.10||


#13 °granthi[ś] ⟨c⟩chid°
#14 °rā⟨v⟩[p]a°
#15 ⟨ch⟩[bh]id°



nanu tarhi atyantopādeyabhūtaṃ acetyonmukhatvam evāhaṃ sādhayāmīty | atrāha

     tasya cetyonmukhatvaṃ tu cetyāsambhavanaṃ vinā /
     roddhuṃ na śakyaṃ dṛśyaṃ tu cetyaṃ śāmyatu vai katham //MU_3,7.11//

"tasya" cetanasya | "cetyonmukhatvam" cetanatvāpādakaṃ cetyaunmukhyam | "cetyāsambhavanaṃ vinā roddhuṃ śakyaṃ na" bhavati | na hi tūlapiṇḍe patitaḥ agniḥ śānto bhavati | nanu tarhi cetyam eva nāśayāmi ity | atrāha "cetyam" iti | "dṛśyaṃ" dṛśyasvarūpaṃ cetyam16 | "kathaṃ śāmyatu" | na śāmyaty eva sataḥ nāśāyogāt | ayaṃ bhāvaḥ | cetyaṃ yadi asti tarhi kathaṃ śāmyet | yadi nāsti tadā cetyānaunmukhyaṃ svayam eva siddhaṃ bhavatīti | na tadāharaṇe jñānamātraṃ vinā prayatno yuktaḥ | na hi vandhyāputranāśacintā kenāpi kriyate iti ||MT_3,7.11||


#16 °tya[m]


atra śrīrāmaḥ pṛcchati

     sādhusaṅgamasacchāstraiḥ saṃsārārṇavatārakaḥ17 /
     dṛśyate paramātmā yaḥ sa brahman vada kīdṛśaḥ //MU_3,7.12//

he "brahman" | puruṣeṇa "sādhusaṅgamasacchāstraiḥ" | "saṃsāra" eva durlaṅghyatvena "arṇavaḥ" | tasmāt "tārakaḥ" | "yaḥ paramātmā dṛśyate" | tvam "vada" | "saḥ kīdṛśaḥ" bhavati ||MT_3,7.12||


#17 s(ā)aṃ°


śrīvasiṣṭhaḥ18 śrīrāmapraśnam anādṛtya pūrvoktam evārthaṃ kathayati

     yad etac cetanaṃ jīvo viśīrṇo janmajaṅgale /
     etam ātmānam icchanti ye te 'jñāḥ paṇḍitā api //MU_3,7.13//

"yad etat cetanam janmajaṅgale viśīrṇaḥ" paricchinnatāṃ gataḥ | "jīvaḥ" bhavati | "etam ye ātmānam icchanti te paṇḍitāḥ api" dehātmābhimānibhyaḥ sakāśāt kiñcinmātram vicāriṇaḥ api | "ajñāḥ" bhavanti | anātmani "jīvo" ātmatvadarśanāt ||MT_3,7.13||


#18 °ṣṭha[ḥ]


katham etad ity | atrāha

     jīva eveha saṃsārāś cetanād duḥkhasantateḥ /
     asmiñ jñāte na19 vijñātaṃ kiñcid bhavati kutracit //MU_3,7.14//

"saṃsārāḥ" jāgradādibhedabhinnāḥ saṃsārāḥ | "duḥkhasantateḥ"20 "cetanāt" saṃsāragataduḥkhasantateḥ | svāśrayatayā anubhavanāt "jīve eva" bhavanti | ataḥ "asmin" saṃsārāśraye jīve | "jñāte" sati | lakṣaṇayā prāpte sati | "kiñcit vijñātaṃ" jñānaviṣayīkṛtaṃ | lakṣaṇayā prāptaṃ | "na bhavati" ||MT_3,7.14||


#19 n⟨-⟩[a]
#20 du[ḥ]kha°



tarhi kasya jñānena kiñcit prāptaṃ bhavatīty | atrāha

     jñāyate paramātmā ced rāma tad duḥkhasantatiḥ /
     kṣayam eti viṣāveśaśāntāv iva viṣūcikā //MU_3,7.15//

he "rāma" | "paramātmā" proktasya jīvasya sāratayā sthitam paramātmatattvam | "cet" yadi | "jñāyate" | lakṣaṇayā prāpyate | "tat" tadā | "duḥkhasantatiḥ" saṃsārarūpā duḥkhasantatiḥ | "kṣayam" nāśam | "eti" gacchati | tadaiva kiñcit prāptaṃ bhavatīty arthaḥ | kā "iva" | "viṣūcikā iva" | yathā sā "viṣāveśaśāntau kṣayam eti" | tathety arthaḥ ||MT_3,7.15||

śrīrāmaḥ paramātmasvarūpaśravaṇākāṅkṣānirbharatvena kathanāyogyatvāc chrīvasiṣṭhenānādṛtam api ātmasvarūpapraśnaṃ punaḥ karoti

     rūpaṃ kathaya me brahman yathāvat paramātmanaḥ /
     yasmin dṛṣṭe naro mohāt samagrāt21 santariṣyati //MU_3,7.16//

"rūpam" svarūpam | "yathāvat" samyak ||MT_3,7.16||


#21 sa⟨y⟩[m]a°


śrīvasiṣṭhaḥ ākāṅkṣānirbharatvena śrīrāmasyādhikāritvaṃ niścityottaraṃ kathayati

     deśād deśāntaraṃ dūraṃ prāptāyāḥ saṃvido vapuḥ /
     nimeṣeṇaiva yan madhye tad rūpaṃ paramātmanaḥ //MU_3,7.17//

"deśāt" ālambanīkṛtāt ekasmāt saṃvedyarūpāt deśāt | "dūraṃ" atyantavilakṣaṇam | "deśāntaram" ālambanaviṣayīkriyamāṇam anyasaṃvedyākhyam deśāntaram | "nimeṣeṇaiva" ekasmin nimeṣe eva | na tu madhye mauḍhyam anubhūya | "prāptāyāḥ" ālambanabhāvena22 gṛhṇantyāḥ | "saṃvidaḥ" dṛśyagrahaṇonmukhāyāḥ citaḥ | "madhye" pūrvāparasaṃvedyarāgārūṣitāyāṃ madhyāvasthāyāṃ |23 "yat vapuḥ" bhavati yat anirvācyaṃ svarūpaṃ bhavati | "tad" eva | na tu tatsadṛśam anyat | "paramātmanaḥ" samastajīvātmasārabhūtasya paramātmatattvasya | "rūpaṃ" bhavati | sarvamayatve 'pi sarvottīrṇatvāt | nanu pūrvasaṃvedyam ālambanīkṛtya24 tadaivottarasaṃvedyam ālambanīkurvantyāḥ saṃvidaḥ kim idaṃ madhyaṃ nāma yatrasthāyāḥ citaḥ paramātmarūpatā uktā | ucyate | pūrvasaṃvedyena rañjitāyāḥ saṃvidaḥ svaṃ nirmalaṃ rūpam aprāpyottarasaṃvedyena kariṣyamāṇasya rāgasyāyuktatvāt nirmalasvarūpatāmayaṃ madhyam avaśyam evāstīti jñātavyam | yathā nīlīrāgarañjitasya paṭasya pītarāgakaraṇecchayā25 prakṣālaṇena sphuṭīkṛtaṃ śuddhapaṭatāmayaṃ madhyaṃ bhavati | anyathā kariṣyamāṇasya pītarāgasya karaṇāsambhavāt | nanu pūrvasaṃvedyaviṣayā saṃvit pūrvam eva kṣīṇā | uttarasaṃvedyaviṣayā26 tu navīnā jātā | tathā ca madhyaṃ nāma śūnyam evāstīti | kiṃ śūnyarūpa evātmāstīti cet | na | uttarasaṃvedyagrahaṇakāle pūrvasaṃvedyasmṛtyanupapatteḥ27 | na hi pūrvasaṃvedyagrahaṇakālasthāṃ madhye śuddharūpatayā sthitāṃ uttarasaṃvedyagrahaṇakāle 'pi sthitām ekāṃ saṃvidam antareṇa pūrvasaṃvedyaviṣayā28 smṛtiḥ upapadyate | etena saṃvedyoparāgarahitaṃ jāḍyārūṣitaṃ saṃvittattvaṃ paramātmatvenoktam | atra cābhyāsaṃ kurvatām acirād ayatnenaiva paramātmalābho bhaviṣyaty | asyaiva ca madhyadhāmāveśa iti nāmāstīty alaṃ rahasyodghāṭanena | atra ca sadṛśayoḥ saṃvedyayoḥ madhyam atidurlabham iti "dūram" ity uktam ||MT_3,7.17||


#22 °lam⟨bh⟩[b]a°
#23 ⟨yat vapuḥ bhavati⟩
#24 °lam⟨bh⟩[b]a°
#25 °[c]ch⟨ā⟩[a]yā
#26 °ṣayā⟨t⟩
#27 °patt⟨o⟩[eḥ]
#28 °saṃv(i)*e*dya°



     atyantābhāva evāsti saṃsārasya jagatsthiteḥ /
     yasmin bodhamahāmbhodhau tad rūpaṃ paramātmanaḥ //MU_3,7.18//

"yasmin bodhamahāmbhodhau" bodhākhye mahāsamudre | "jagatsthiteḥ" jagatsattāsvarūpasya | "saṃsārasya" | "atyantābhāva eva" budbudavat traikālikaḥ abhāvaḥ eva | "asti" | "tat paramātmanaḥ rūpaṃ" bhavati | ayaṃ bhāvaḥ | mumukṣuḥ sacchāstrādibhiḥ prathamaṃ rajjusarpādidṛṣṭāntena tataḥ kanakakaṭakādidṛṣṭāntena dṛśyasya brahmavyatiriktasattābhāvaṃ29 niścitya śuddhacittattvaikye jātaniścayaḥ yadā abhyāsabalena sarvatra śuddhacittattvamātram evānubhavati suvarṇakāra iva kaṭakādiṣu suvarṇatām tadā tasya jñānam yatsvarūpaṃ bhavati tad eva paramātmasvarūpam30 iti | nanu jagatpratiyogikaḥ atyantābhāvaḥ na sambhavati | pūrvaṃ bhūtatvāt jagataḥ jagadatyantābhāve niścitasyāpi hi pūrvaṃ jagad bhāsamānam āsīd eveti ced | asat etat | paurvakālikaṃ mithyābhānaṃ hi vastunaḥ uttarakāle niścitaṃ traikālikābhāvapratiyogitvaṃ31 na nihanti | pūrvaṃ rajjau bhāte sarpe 'pi atyantābhāvapratiyogitvaghātitvaprasaṅgāt | pūrvaṃ sarpatvena bhātāyāṃ32 rajjau tu sarve sarpasya traikālikātyantābhāvapratiyogitvaṃ sphuṭam eva paśyantīti na ko 'pi virodhaḥ ||MT_3,7.18||


#29 °bh(i)āvaṃ
#30 par[am]ātma°
#31 ⟨nai⟩[trai]kā°
#32 bhā⟨n⟩[t]ā°



     draṣṭṛdṛśyakramo yatra sthito 'py astam alaṃ gataḥ /
     yad anākāśam ākāśas tad rūpaṃ paramātmanaḥ //MU_3,7.19//

"sthitaḥ api" pratyakṣaṃ bhāsamāno 'pi | "draṣṭṛdṛśyakramaḥ" ayaṃ draṣṭā idaṃ dṛśyam ity evaṃrūpaḥ kramaḥ | "yatra" yasmin vastuni33 | "alaṃ" atiśayena | samyag iti yāvat | "astaṃ" layaṃ | "gataḥ" bhavati | nanu sthitasya draṣṭṛdṛśyakramasya katham anyasmin layasambhavaḥ | tathā cānena dvāreṇa paramātmasvarūpakathanam ayuktam eveti cen | na | draṣṭṛdṛśyau34 tāvat kasyacit sākṣiṇaḥ bhātau bhavataḥ na vā | na cet kathaṃ tarhi tayoḥ draṣṭṛdṛśyatve sidhyataḥ35 | yathā tathā tatsiddhau api kathaṃ tayoḥ vyavasthā sidhyati36 | ayaṃ draṣṭaivedaṃ37 dṛśyam eveti bhātau38 cet tarhi tasmin layaḥ tayoḥ sukaraḥ eva | na hi svapnasākṣiṇam atikramya svapnabhāte draṣṭṛdṛśye kenāpi svarūpeṇa yukte sambhavataḥ iti na kaścid virodhaḥ | tathā "yat" vastu | "anākāśam" grāhakaikasvabhāvatvena grāhyatvābhāvāt grāhyaikasvarūpākāśavyatiriktam api sat | "ākāśaḥ"39 bhavati | vyāpakatvasvacchatvādiguṇaiḥ "ākāśa"śabdavācyo bhavatīty arthaḥ | "tat" tad eva vastu | na tu tatsadṛśam anyat kiñcit | "paramātmanaḥ rūpaṃ" bhavati ||MT_3,7.19||


#34 Sic!
#35 si⟨d⟩dhya°
#36 si⟨d⟩dhya°
#37 d⟨ṛ⟩[ra]°
#38 Sic!
#39 °śa⟨m⟩[ḥ]



     aśūnyam iva yac chūnyaṃ yasmiñ śūnye jagat sthitam /
     sargaughe sati yac chūnyaṃ tad rūpaṃ paramātmanaḥ //MU_3,7.20//

"śūnyam" bāhyāntaḥkaraṇāgrāhyatvena na kiñcid rūpaṃ | "yat" vastu | "aśūnyam iva" kiñcid iva | bhavati | anyathā jagadrūpabhramādhiṣṭhānatvāsambhavāt | na hi asad vastu kasyacid adhiṣṭhānībhavitum arhati | vandhyāputrasyāpi maitrabhramādhiṣṭhānatvaprasaṅgāt | tathā "śūnye" proktanyāyena śūnyasvarūpe | "yasmin" | "jagat sthitaṃ" sattābhāk bhavati | mṛdīva ghaṭādayaḥ | anyathā jagataḥ kiṃrūpatvaṃ syāt iti bhāvaḥ | tathā "sargaughe" sṛṣṭisamūhe | "sati" adhiṣṭheyatayā kāryatayā vā sthitiṃ bhajati sati | "yat śūnyam" svavyatiriktavasturahitam eva40 | bhavati | na hi rajjau sarpāvasthānena mṛdi vā ghaṭāvasthānena svavyatiriktavastuyuktatvaṃ kalpayituṃ śakyate | "tat paramātmanaḥ rūpaṃ" bhavati ||MT_3,7.20||


#40 eva ⟨tayā vā sthitiṃ bhajati sati yat śūnyam svavyatiriktavasturahitam eva⟩


     yan mahācinmayam api bṛhatpāṣāṇavat sthitam /
     jaḍaṃ tv ajaḍam evāntas tad rūpaṃ paramātmanaḥ //MU_3,7.21//

"yat" yat vastu | "mahācinmayam api" samastajagatsākṣitānyathānupapattyā mahācitprakāśasvarūpam api sat | "bṛhatpāṣāṇavat sthitaṃ" bhavati | mahājaḍam iva bhavati | atiśāntatvena svaparāmarśe 'pi svātantryeṇa vimukhatvāt | "yat" kathambhūtaṃ "tu" | "antaḥ" pāramārthike svarūpe | "ajaḍam eva" sat | "jaḍaṃ tu" jaḍam iva ity arthaḥ | idaṃ viśeṣaṇadvayam yathāsaṅkhyātikrameṇa41 pūrvārdhoktasyārthasya samarthakatvena jñeyam | "tat paramātmanaḥ rūpaṃ" bhavati ||MT_3,7.21||


#41 yath⟨a⟩[ā]saṃ°


     sabāhyābhyantaraṃ sarvaṃ yena samprāpya saṅgamam /
     svarūpasattām āpnoti tad rūpaṃ paramātmanaḥ //MU_3,7.22//

"sarvaṃ sabāhyābhyantaraṃ" bāhyābhyantaratvena vartamānaṃ samastaṃ jagat | "yena" sākṣitayā sthitena yena vastunā | "saṅgamaṃ" sambandhaṃ | "prāpya" | yadviṣayatvaṃ prāpyeti yāvat | "svarūpasattām" prātisvikasya rūpasya sattām | pr"āpnoti" | sākṣipratītau sphuraṇaṃ vinā hi sato 'pi nīlasukhādeḥ sattā asatkalpā eva dṛśyate | "tat paramātmanaḥ rūpaṃ" bhavati ||MT_3,7.22||

     prakāśasya yathāloko yathā śūnyatvam ambare /
     tathedaṃ saṃsthitaṃ yatra tad rūpaṃ paramātmanaḥ //MU_3,7.23//

"prakāśasya" tejasaḥ | "yathā ālokaḥ" padārthaprākaṭyahetuḥ bhāsvaratākhyo guṇaviśeṣaḥ bhavati | "yathā" vā "śūnyatvam" śūnyabhāvaḥ | "ambare" ākāśe | bhavati | "tathā" tadvat | "idam" jagat | "yatra" yasmin adṛśye vastuni | "sthitaṃ" bhavati | "tat paramātmanaḥ rūpaṃ" bhavati | ayaṃ bhāvaḥ | yathā bhāsamānaḥ ālokaḥ svapradhānatvena na kathyate | anyathā prakāśaguṇatvakathanānupapatteḥ | prakāśaś ca vicāryamāṇaḥ anirvācyatām evāvagāhate | tathā bhāsamānam idaṃ jagat api anirvācye kasmin citsārabhūte pradhāne sthitam iti jñeyam | yasmin tu sthitam asti tad eva paramātmā bhavatīti | nanv etaiḥ anumānagamyasya kasyāpi vastunaḥ paramātmatvaṃ sādhitam | tathā cāsau paramātmā kalpita iti jñeyam | anumānagamyasya kalpitatvāt | nirvikalpapratyakṣamātragamyasya svalakṣaṇasyaiva paramārthasattvād iti ced | asad etat | upadeśyasya pratikṣaṇaṃ madhyāvasthāsu ātmatvena pratyakṣaṃ sphuraṇaśīlam apy ātmatayā ajñātam paramātmasvarūpaṃ | ciravismṛtapuraḥsthitabāndhavavat42 tavātmā bhavatīti na ko 'py atra pratibhāvataḥ prati anumānasparśaḥ | apratibhāvatāṃ tv atrādhikāra eva nāstīty alaṃ paradoṣaguṇavicāraṇena ||MT_3,7.23||


#42 °ndha[va]vat


śrīrāmaḥ pṛcchati

     sarvataḥ paramātmaiṣa kathaṃ nāmābhibudhyate /
     iyato 'sya jagannāmno dṛśyasyāsambhavaḥ kutaḥ //MU_3,7.24//

asmābhiḥ | "eṣaḥ" jagadvyatiriktasvarūpaḥ | "paramātmā" | "sarvataḥ" sarvatra | sarvāsv avasthāsv iti yāvat | "kathaṃ nāma abhibudhyate" | yataḥ "iyataḥ" bāhyāntaravyāpakasya | "asya dṛśyasya asambhavaḥ" "kutaḥ" syāt | jāgrati hi sthūlaṃ jagat sphurati | svapne svapnajagat | suṣuptau jāḍyam | etābhyaḥ vyatiriktā tu avasthā nāstīti43 | ayaṃ ca praśnaḥ sarvadā paramātmamayatvāsādanākāṅkṣiṇā śrīrāmeṇa jāgrati pratikṣaṇaṃ sphuramāṇāḥ śuddhaparamātmasvarūpamayyaḥ44 madhyāvasthāḥ anāśritya kṛtaḥ ||MT_3,7.24||


#43 °stī⟨s⟩t⟨ī⟩[i]
#44 °ma⟨dh⟩[y]yaḥ



śrīvasiṣṭhaḥ uttaraṃ kathayati

     bhramasya jāgatasyāsya jātasyākāśavarṇavat /
     atyantābhāvasambodho yadi rūḍhibalaṃ bhavet //MU_3,7.25//

     taj jñātaṃ brahmaṇo rūpaṃ bhaven nānyena karmaṇā /
     dṛśyātyantābhāvatas tu ṛte nānyā śubhā gatiḥ //MU_3,7.26//

"ākāśavarṇavat jātasya" prādurbhūtasya | "asya" puraḥsphurataḥ | jagata45 iti yāvat | "atyantābhāvasambodhaḥ" atyantābhāvajñānam | na tu nāśanākhyaḥ | "rūḍhi" siddhiyuktaṃ | "balaṃ" yatra | tat | tādṛśaṃ | "bhavet" "yadi" syāt | "tat" tadā | "brahmaṇaḥ" paramātmanaḥ | "rūpaṃ" svarūpaṃ | "jñātaṃ bhavet" | "anyena karmaṇā" etadvyatiriktena tapaḥprabhṛtinā | "na" bhavet | yataḥ "dṛśyātyantābhāvataḥ ṛte" dṛśyātyantābhāvād ṛte | "anyā śubhā gatiḥ" śubhaḥ upāyaḥ | "na" bhavati | dṛśyātyantābhāvaś ca jñānadvāreṇaiva sidhyati46 | prayatnasādhitasya abhāvasya pradhvaṃsābhāvatvād iti śuktau rajatātyantābhāvavat mṛdi ghaṭātyantābhāvavad47 vātyantābhāvasambodhasyopāyatvakathanam ||MT_3,7.25-26||


#45 ["jāgatasya bhramasya"(?)] jagata iti
#46 si⟨d⟩dhya°
#47 °va[va]d



nanu samyagjñānadvāreṇa siddhasya dṛśyatvarūpajagadatyantābhāvasyaiva kathaṃ paramātmaprāptau upāyatvam astīty | atrāha

     atyantābhāvasampattau dṛśyasyāsya yathāsthiteḥ /
     śiṣyate paramārtho 'sau budhyate jñāyate tataḥ //MU_3,7.27//

"yathāsthiteḥ" evam eva vartamānasya | na tu prayatnanāśitasya | "asya dṛśyasya" jagadrūpasya dṛśyasya | "atyantābhāvasampattau" atyantābhāvasya sampattau | śuktau bhātarajatātyantābhāvavat mṛdi bhātaghaṭātyantābhāvavad vā siddhau satyāṃ | "asau paramārthaḥ" dṛśyādhiṣṭhānabhūtaḥ dṛśyasārabhūtaḥ vā asau paramātmā48 | "śiṣyate" śeṣatvena sthito bhavati | rajatātyantābhāvajñāne iva śuktiḥ ghaṭātyantābhāvajñāne iva vā mṛt | tadvyatirekeṇānyasya kasyāpy asattvāt tataḥ puruṣeṇ"āsau budhyate" | astīti parokṣapratītyā niścīyate | "tataḥ" tadanantaram | "jñāyate" | aham ity aparokṣapratītyā niścīyate ||MT_3,7.27||


#48 °tmā(rtha)


nanu jñānopāyikaḥ dṛśyātyantābhāvo mā sidhyatu prāṇarodhanādyupāyajālasādhitayā49 vismṛtyā eva paramātmajñānaṃ bhaviṣyatīty | atrāha

     na cid apratibimbāsti dṛśyābhāvād ṛte kvacit /
     kva vinā pratibimbena kilādarśo 'vatiṣṭhate //MU_3,7.28//

"cit" sākṣibhāvena sthitam cittattvam | "dṛśyābhāvād ṛte" svasākṣibhāvasiddhāt dṛśyābhāvāt ṛte | "apratibimbā" dṛśyapratibimbarahitā | dṛśyasākṣitām akurvatīti yāvat | "kvacin na" bhavati | svabhāvatyāgaprasaṅgāt | atra samarthakaṃ dṛṣṭāntaṃ kathayati | "kva vine"ti | na hi bimbasattāyāṃ pratibimbarahitaḥ "ādarśaḥ" dṛśyate iti bhāvaḥ | nanv anyadeśasthe bimbe sattāṃ bhajaty api ādarśaḥ pratibimbarahitaḥ dṛśyate | tathā bahiḥ dṛśyasattā bhavatu | prāṇarodhādidvāreṇa bahiḥ aprasarantī cit dṛśyasparśarahitā bhaviṣyatīti cet | asad etat | atyantābhāvajñānaṃ vinā dṛśyabījasya nāśayitum aśakyatvāt | anyathā nidritasyāntaḥ svapnaprapañcabhānaṃ na syāt | nanu tasya prāṇarodhādyupāyarāhityāt svapnapratibhānam astīti cet | tarhi dṛśyātyantābhāvajñānahīnān kapaṭarahitān prāṇarodhādikāriṇaḥ eva pṛccha | kiṃ yuṣmākaṃ svapnapratibhānam asti na veti | nanu kapaṭarahitāḥ dṛśyātyantābhāvajñānayuktā api asmābhiḥ pṛṣṭā eva | tair api svasya svapnapradarśakatvam uktam | ucyatāṃ nāma kā hāniḥ | yathā jāgrati bhāsata eva jagataḥ atyantābhāvajñānaṃ teṣām50 asti tathā svapne 'pi | na hi te bhāsamānam eva dṛśyaṃ dṛśyatayā paśyanti | kiṃ tu brahmatayety alaṃ prapañcena ||MT_3,7.28||


#49 prāṇ⟨ā⟩[a]°
#50 °ṣā⟨ṃ⟩m



nanu tathāpi dṛśyātyantābhāvena vinaivātmatattvaṃ paśyāma ity | atrāha

     jagannāmno 'sya dṛśyasya sattāsambhavanaṃ51 vinā /
     budhyate paramaṃ tattvaṃ na kadācana kenacit //MU_3,7.29//

"asya" puraḥsphurataḥ | "jagannāmnaḥ" jagad iti nāmadheyayuktasya | "dṛśyasya" dṛśikriyāviṣayasya bhāvajātasya | "sattāsambhavanaṃ vinā" atyantābhāvaṃ vinā | "kenacit" puruṣeṇa | "kadācit" | "paramaṃ tattvam" paramātmākhyaṃ tattvam | "na budhyate" na jñāyate | tasmāt dṛśyātyantābhāvaḥ samyagjñānopāyena sādhyaḥ iti bhāvaḥ ||MT_3,7.29||


#51 (parā)*sattā*°


dṛśyāsattāyāṃ sandihānaḥ śrīrāmaḥ pṛcchati

     iyato dṛśyajālasya brahmāṇḍasya jagatsthiteḥ /
     mune katham asattāsti kva meruḥ sarṣapodare //MU_3,7.30//

vaipulyakathanam | yathā "meruḥ sarṣapodare" astīti kenacid ukte sati | tasmin asambhavārthapratipādakatvam eva viśrāmyati | tathā jagataḥ sattā nāstīti pratipādake tvayy apīti bhāvaḥ ||MT_3,7.30||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     dināni katicid rāma yadi tiṣṭhasy akhinnadhīḥ /
     sādhusaṅgamasacchāstraparamas tad aham kṣaṇāt //MU_3,7.31//

     pramārjayāmi te dṛśyaṃ bodho mṛgajalaṃ yathā /
     dṛśyābhāve draṣṭṛtā ca śāmyed bodho 'vaśiṣyate //MU_3,7.32//

he "rāma" | tvaṃ | cet "yadi katicit dināni" kiyanti dināni | "akhinnadhīḥ"52 anudvignamatiḥ san | saṃmukhadhīḥ sann iti yāvat | "sādhusaṅgamasacchāstraparamaḥ tiṣṭhasi" | "tat" tadā | "ahaṃ kṣaṇāt te" tava | tvāṃ pratīti yāvat | "dṛśyam" dṛśyarūpaṃ jagat | "pramārjayāmi" nāśayāmi | jñānadvāreṇātyantābhāvayuktatvaṃ53 sampādayāmīti yāvat | kaḥ "yathā" | "bodho yathā" | "yathā bodhaḥ" samyagjñānam | "mṛga"tṛṣṇā"jalaṃ" pramārjayati | tathety arthaḥ | anena sādhusaṅgādeḥ dṛśyātyantābhāvajñānaṃ prati mukhyam upāyatvam uktam | nanu dṛśyamārjanena kiṃ setsyatīty | atrāha "dṛśyābhāve" iti | "dṛśyābhāve" jñānadvāreṇa dṛśyābhāve siddhe sati | "draṣṭṛtā ca śāmyet" layaṃ vrajet | nanu tarhi abhāva eva śiṣyate ity | atrāha "bodha" iti | "bodhaḥ" dṛśyadraṣṭratyantābhāvasākṣibhūtaṃ śuddhacittattvaṃ | "śiṣyate" avaśiṣṭaṃ bhavati | anyathā siddhasyāpi dṛśyātyantābhāvasya asatkalpatvaṃ syāt ||MT_3,7.31-32||


#52 °dhī[ḥ]
#53 °tv⟨ā⟩[aṃ]



nanu kathaṃ dṛśyamātrātyantābhāvenaiva draṣṭṛtā śāntiṃ vrajatīty | atrāha

     draṣṭṛtvaṃ sati dṛśye 'smin dṛśyatvaṃ saty avekṣake /
     ekatvaṃ sati hi dvitve dvitvaṃ caikatvavedane //MU_3,7.33//

"asmin" puraḥsphuraṇaśīle | "dṛśye" dṛśikriyāviṣaye bhāvajāte | "sati" sattāṃ bhajati sati | "draṣṭṛtvam" paramārthataḥ śuddhacinmātrasvarūpadraṣṭṛviṣayaḥ draṣṭṛbhāvaḥ syāt | viṣayasadbhāvena dṛśikriyāṃ prati kartṛtvasambhavāt | taṇḍulādiṣu hi satsu tadviṣayāṃ pākakriyāṃ prati kartṛtvaṃ bhajataḥ puruṣasyaiva pācakatvaṃ bhavati | na kevalaṃ dṛśyasattayā draṣṭuḥ eva draṣṭṛtā bhavati | api tu draṣṭṛsattayāpi54 dṛśyasya dṛśyatvam astīty abhiprāyeṇāha "dṛśyatvam" iti | "avekṣake" prekṣake | draṣṭarīti yāvat | "sati" sattām55 bhajati sati | "dṛśyatvam" paramārthataḥ śuddhacinmātrasvarūpadṛśyāśrayaḥ dṛśyabhāvaḥ syāt | na hi pācakena pākakriyāviṣayīkṛtaṃ taṇḍulādikam odanāvasthādyaparaparyāyaṃ pācyabhāvam56 avalambate57 | ataḥ anyo'nyāpekṣatvena dṛśyamātrātyantābhāvena draṣṭṛviṣayā draṣṭṛtā naśyaty eveti bhāvaḥ | draṣṭṛtvadṛśyatvānyo'nyāśrayakathanaprasaṅgena tayoḥ ekatvadvitvayor api anyo'nyāśrayaṃ kathayati "ekatvam" iti | "ekatvam" mukhyatayā pūrvaṃ gaṇanārhe draṣṭari gatam ekatvam | "dvitve" avaratayā paścād gaṇanārhadṛśyagate dvitve | "sati" sattāṃ bhajati sati | syāt | dvitvābhāve gaṇanasyaiva apravṛtteḥ | gaṇanaṃ hi dvitvādikaṃ58 vīkṣyaiva vyavasthātuṃ pravartate | dvitvādyabhāve tu kimarthaṃ tasya pravartanaṃ syāt | vyavasthāyāḥ svayaṃ vṛttau ca tatprathamāvayavabhūtasya ekatvasya sphuṭā evāsiddhiḥ | tathā "dvitvam" dṛśyagataṃ dvitvam | "ekatvavedane" ekatvākāre vedane | draṣṭṛgate ekatve iti yāvat | "sati" | syāt | ekaṃ vigaṇayyaiva dvitīyo gaṇanaviṣayatāṃ yātīti sphuṭā eva hi ekatvaṃ vinā dvitvasya anupapattiḥ59 ||MT_3,7.33||


#54 °tta*yā*pi
#55 °ttā[m]
#56 °va⟨ṃ⟩m
#57 °lam⟨bh⟩[b]a°
#58 °k(i)[a]ṃ
#59 anu[pa]pa°



phalitaṃ kathayati

     ekābhāve dvayor eva siddhir bhavati nātra hi /
     dvitvaikyadraṣṭṛdṛśyatvakṣaye sad avaśiṣyate //MU_3,7.34//

"hi" niścaye | ataḥ "atra" anayoḥ ekatvadvitvayoḥ madhye | "ekābhāve" ekasya dvitvasya vā abhāve sati | "dvayoḥ eva" ubhayoḥ dvitvaikatvayoḥ eva | "siddhiḥ na bhavati" | nanu tataḥ kiṃ setsyatīty | atrāha "dvitvaikye"ti | dvitvaikyayoḥ draṣṭṛdṛśyayoś ca kṣayaḥ "dvitvaikyadraṣṭṛdṛśyakṣayaḥ" | tasmin sati "sat" dvitvādisākṣitvena sthitaṃ sadākhyaṃ60 vastu | "avaśiṣyate" avaśiṣṭaṃ bhavati ||MT_3,7.34||


#60 °ā(kyaṃ)*khyaṃ*


vyavahitaṃ dṛśyapramārjanapratijñāṃ punar api karoti

     ahantādi jagad dṛśyaṃ sarvaṃ te61 mārjayāmy aham /
     atyantāsattvasaṃvittyā manomakurato malam //MU_3,7.35//

"aham" | "ahantādi" ahambhāvapramukham | "malaṃ" malabhūtaṃ | "sarvaṃ dṛśyaṃ jagat" | "te manomakurataḥ" tvanmanodarpaṇāt | "atyantāsattvasaṃvittyā" atyantābhāvajñānena | dṛśyaviṣayātyantābhāvajñānotpādaneneti yāvat | pra"mārjayāmi" | yuktaṃ ca makurāt malāpamārjanam ||MT_3,7.35||


#61 sarva(ṃ)[ṃ] t(o)[e]


nanv etāvataḥ dṛśyasya pramārjanaṃ kathaṃ kartuṃ śaknoṣīty | atrāha

     nāsato vidyate bhāvo nābhāvo vidyate sataḥ | /
     yat tu nāsti svabhāvena kaḥ kleśas tatpramārjane //MU_3,7.36//

"asataḥ" sattākartṛtvam abhajataḥ | "bhāvaḥ" sattā | "na vidyate" | śaśaśṛṅgasyāpi sattāpatteḥ | "sataḥ" sattākartṛtvaṃ bhajataḥ | "abhāvaḥ" asattā | "na vidyate" | svarūpahāniprasaṅgāt | na ca svarūpahāniḥ yuktā | agner api agnitvahāniprasaṅgāt | "yat"62 svarūpeṇa "nāsti" | "tatpramārjane kaḥ kleśaḥ" bhavati | na hi śaśiśṛṅgatroṭane kasyāpi yatnaḥ dṛṣṭaḥ ||MT_3,7.36||


#62 *yat*


nanu tathāpi pravartane63 kim āyātam ity | atrāha64

     jagad ādāv anutpannam yac cedaṃ dṛśyate tatam /
     tat svātmany eva vimale brahma cittvāt svabṛṃhitam65 //MU_3,7.37//

"jagat ādau" prathamaṃ eva | "anutpannaṃ" bhavati | ataḥ jagatpramārjane kleśo nāstīti bhāvaḥ | nanu yadi jagat prathamam evānutpannaṃ bhavati66 tarhi kim idaṃ bhāsata ity | atrāha "yac cedam" iti | "yac cedam" yac caitat | "tatam" vistāritasvarūpaṃ kiñcit "dṛśyate" | "tat brahma" "eva" brahmākhyaṃ vastu eva | "vimale svātmani" śuddhacinmātrasvarūpāyāṃ svabhittau | "cittvāt svabṛṃhitaṃ"67 atiśayena bṛṃhāgataṃ bhavati | anyathā brahmatvāyogāt | bṛṃhāyuktam eva hi brahmocyate | na ca vastuni bṛṃhaṇaṃ nāmānyavastunaḥ utpattiḥ vaktuṃ śakyate | jale68 'pi dravatvāt prādurbhūtasya taraṅgatayā bṛṃhaṇasyānyavastūtpattitvaprasaṅgāt | na ca mūrkho 'pi jale taraṅgānām anyatvam aṅgīkaroti | cidrūpasyātmana eva svapnapadārthabhāvena bṛṃhaṇaṃ dṛṣṭam iti "cittvād" ity uktam ||MT_3,7.37||


#63 °rta⟨t⟩[n]e
#64 atr(ām ity atr)āha
#65 s⟨u⟩[va]°
#66 bha⟨ṃ⟩va°
#67 s⟨u⟩[va]°
#68 °l(o)e



punaḥ punar etad eva kathayati

     jagan nāma na cotpannaṃ na cāsti na ca dṛśyate /
     hemnīva kaṭakāditvaṃ kim etanmārjane śramaḥ //MU_3,7.38//

"nāma" niścaye | "jagat na cotpannaṃ" bhavati | "na ca asti" | "na ca dṛśyate" | brahmaṇa evaitadrūpatayā sthitatvāt | jagat kim "iva" | "kaṭakāditvam iva" | yathā "hemni" bhāsamānaṃ "kaṭakāditvaṃ" nāsti | hemnaḥ eva tadrūpatayā sthitatvāt | tathā ity arthaḥ | ataḥ "etat"pra"mārjane" śramaḥ kiṃ bhavati | brahmatājñānamātreṇaiva pramārjitatvāt | na hi hemni bhāsamānaṃ kaṭakāditvaṃ aśakyapramārjanaṃ bhavati | hematājñānamātreṇaiva tasya pramārjitatvāt ||MT_3,7.38||

etāvata āśvāsarahitaṃ śiṣyaṃ jñātvā tasya samāśvāsanaṃ karoti

     tathaitad vistareṇeha vakṣyāmo bahuyuktibhiḥ /
     abādhitaṃ69 yathā nūnaṃ svayam evānubhūyate //MU_3,7.39//

vayam | "etat" pūrvoktaṃ vastu | "vistareṇa bahuyuktibhiḥ tathā ihā"smin śāstre | "vakṣyāmaḥ" | "nūnaṃ" niścaye | "yathā" tvayā "etat abādhitaṃ svayam evānubhūyate" ||MT_3,7.39||


#69 a(rdhauci)*bādhi*taṃ


prakṛtam eva kathayati

     ādāv eva hi notpannaṃ yat tasyehāstitā kutaḥ70 /
     kuto marau jalasarid dvitīyendau kuto grahaḥ //MU_3,7.40//

"hi" niścaye | "yat" vastu | "ādāv eva utpannaṃ na" bhavati | "tasyehāstitā" sattvam | "kutaḥ" bhavati | atra dṛṣṭāntadvayam kathayati "kuta" ityādi ||MT_3,7.40||


#70 °sti(bhākta)*tā ku*taḥ


     yathā vandhyāsuto nāsti yathā nāsti marau jalam /
     yathā nāsti nabhovṛkṣas71 tathā nāsti jagadbhramaḥ //MU_3,7.41//

"jagadbhramaḥ" jagadrūpaḥ bhramaḥ | jagad iti yāvat ||MT_3,7.41||


#71 °kṣ(ā)as


tarhi kim idaṃ bhāsate ity | atrāha

     yad idaṃ dṛśyate rāma tad brahmaiva nirāmayam /
     etat purastād vakṣyāmo yuktito na giraiva vaḥ //MU_3,7.42//

asmābhiḥ "yat idaṃ dṛśyate" | "tat nirāmayam" bhāvābhāvākhyāmayarahitam | "brahmaiva" bhavati | vayam | "etat purastāt" agre | "yuktitaḥ" yuktibhiḥ | "vaḥ" yuṣmākam | "vakṣyāmaḥ" | "na girā eva vakṣyāmaḥ" | sārvavibhaktikas tasil72 ||MT_3,7.42||


#72 Vgl. Pāṇ 5.4.44, vārt.1 [II 436].


sargāntaślokena yuktiyuktavākyopekṣāṃ tyājyatvena kathayati

     yan nāma yuktibhir iha pravadanti tajjñās73
     tatrāvahelanam ayuktam udārabuddheḥ | /
     yo yuktiyuktam avamatya vimūḍhabuddhyā
     kaṣṭāvaho bhavati taṃ vidur ajñam eva //MU_3,7.43//

"nāma" niścaye | "avahelanam" upekṣā | "kaṣṭāvahaḥ" kaṣṭadāyī | asambhavaprayatnair ātmana iti śeṣaḥ | iti śivam ||MT_3,7.43||


#73 °jñ⟨a⟩[ā]s


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe saptamaḥ sargaḥ || 3,7 ||



śrīrāmaḥ pṛcchati

     kayaitaj jñāyate yuktyā katham etat prasidhyati /
     nyāye 'nubhūta etasmin na jñeyam avaśiṣyate //MU_3,8.1//

"etat" dṛśyāsatyatvam | nanu kimartham atra yuktiṃ pṛcchasīty | atrāha "nyāye"ti | yataḥ "etasmin nyāye" | nyāyena "anubhūte" sati | "jñeyam nāvaśiṣyate" | yuktiśravaṇena sarvasya jñātatvāt ||MT_3,8.1||

śrīvasiṣṭhaḥ vistarakathanapratijñāṃ sampādayiṣyann uttaraṃ kathayati

     bahukālam iyaṃ rūḍhā mithyājñānaviṣūcikā /
     jagannāmnī vicārākhyād ṛte mantrān na śāmyati //MU_3,8.2//

ā"rūḍhā" buddhau satyatayā sphuritā | jagataś ca mithyājñānarūpatvaṃ śuktirajatavaj jñeyam | yuktaś ca "viṣūcikāyāḥ mantreṇa" nāśaḥ ||MT_3,8.2||

vakṣyamāṇopadeśaśravaṇaṃ prati śrīrāmaṃ dṛḍhīkaroti

     vadāmy ākhyāyikā rāma yā imā bodhasiddhaye /
     tāś cec chṛṇoṣi tat sādho mukta evāsi buddhimān //MU_3,8.3//1

"ākhyāyikāḥ" upadeśakārīṇi ākhyānāni | "bodhasiddhaye" dṛśyātyantābhāvajñānasiddhaye | "muktaḥ" dṛśyenāspṛṣṭaḥ ||MT_3,8.3||


#1 3.9.44


aśravaṇe daṇḍaṃ kathayati

     no ced udvegaśīlatvād ardhād2 utthāya gacchasi /
     tat tiryagdharmiṇas te 'dya3 kiñcin nāpi tu setsyati //MU_3,8.4//

tvaṃ "no cet" śṛṇoṣi | atha vā "udvegaśīlatvāt ardhād utthāya gacchasi" | "tat" tadā | "tiryagdharmiṇaḥ" paśutulyasya | "te" | "kiñcid api na setsyati" ||MT_3,8.4||


#2 ar⟨th⟩[dh]ād
#3 [']dya⟨ḥ⟩



nanu dṛḍhatayā śravaṇenāpi yadi kiñcin na setsyati tadā kiṃ kāryam ity | atrāha

     yo yam arthaṃ prārthayate tadarthaṃ yatate tathā /
     so 'vaśyaṃ tad avāpnoti na cec chrānto nivartate //MU_3,8.5//

"yaḥ" puruṣaḥ | "yam artham" yat vastu | "prārthayate" prārthanāviṣayaṃ karoti | "tathā" tadanukalpena4 | na tv anyathā | "yatate" | "saḥ avaśyaṃ tat āpnoti" | "cet" yadi | "śrāntaḥ na nivartate" ||MT_3,8.5||


#4 tad⟨ā⟩[a]nu°


nanv aham asmin prārthite vastuni kiṃrūpaṃ yatnaṃ karomīty | atrāha

     sādhusaṅgamasacchāstraparo bhavasi rāma cet /
     tad dinair eva vā māsaiḥ prāpnoṣi paramaṃ padam //MU_3,8.6//

niratiśayapratibhāvattve "dinaiḥ" | anyathā "māsair" | iti vibhāgaḥ ||MT_3,8.6||

śrīvasiṣṭhasādhutve niścitaḥ śrīrāmaḥ ātmajñānaprabodhanimittaṃ śāstraṃ pṛcchati

     ātmajñānaprabodhāya śāstraṃ śāstravidāṃ vara /
     kiṃnāma tatpradhānaṃ syād yasmiñ jñāte5 na śocyate //MU_3,8.7//

"ātmajñānaprabodhāya" ātmajñānāvirbhāvārtham | "na śocyate" dṛśyāsaktirūpaṃ śocanaṃ nānubhūyate ||MT_3,8.7||


#5 °⟨n⟩[t]e


śrīvasiṣṭha uttaraṃ kathayati

     ātmajñānapradhānānām idam eva mahāmate /
     śāstrāṇāṃ paramaṃ śāstraṃ mahārāmāyaṇābhidham //MU_3,8.8//

"ātmajñānaṃ pradhānaṃ" vācyatayā sārabhūtaṃ yeṣāṃ | te | tādṛśānām | "idaṃ rāmāyaṇābhidham" ayam mahārāmāyaṇākhyaḥ itihāsaḥ | nanu śrīvālmīkinā svenopanibaddhe śrīmahārāmāyaṇe śrīrāmavṛttāntakathanaprasaṅgataḥ śrīrāmaṃ prati śrīvasiṣṭhena kṛtaḥ upadeśaḥ nibaddhaḥ yaḥ kenāpi dayālunā asmāc chrīmahārāmāyaṇād uddhṛtaḥ6 tat katham upadeśakālānantarabhāvinaḥ śrīmahārāmāyaṇasya śrīvasiṣṭhena "idam" ity anena parāmarśaḥ kṛtaḥ | anena hi śrīmahārāmāyaṇasya śrīvasiṣṭhakṛtatvaṃ dyotate iti cet | ārambhe7 evāsmābhiḥ ayaṃ nirṇayaḥ kṛtaḥ | kiṃ punaḥ punaḥ pṛcchasi | yataḥ tatra pratibhāvatāṃ svayam asyārthasyāvabodhakatvaṃ uktam | tadrahitānāṃ tv anadhikāraḥ uktaḥ | iti pratibhām eva pṛccha | yadi na pratibhā asti tadānadhikāritvān maunam eva kāryam ity alaṃ prapañcena ||MT_3,8.8||


#6 °dh⟨a⟩[ṛ]taḥ
#7 N11, fol. 3r, 3-5.



śrīmahārāmāyaṇam eva praśaṃsati

     itihāsottamād asmāt paro bodhaḥ pravartate /
     sarveṣām itihāsānām ayaṃ sāra udāhṛtaḥ //MU_3,8.9//

"asmāt" rāmāyaṇākhyāt ||MT_3,8.9||

     śrute 'smin vāṅmaye yasmāj jīvanmuktatvam akṣatam /
     udeti svayam evāta idam evātipāvanam //MU_3,8.10//

"vāṅmaye" śāstre ||MT_3,8.10||

     sthitam evāstam āyāti jagaddṛśyaṃ vicāraṇāt /
     yathā svapne parijñāte svapnārthād eva bhāvanā //MU_3,8.11//

"sthitam eva" na tu mudgarādiprahāraiḥ nāśaṃ nītam | atra dṛṣṭāntam āha "yathe"ti | "bhāvanā" satyatābhāvanā | "eva"kāraḥ pādapūraṇārthaḥ | ayaṃ bhāvaḥ | yathā svapne jāgradavasthāyāṃ asatyatayā parijñāte sati | tatrānubhūtaiḥ bhāvābhāvaiḥ harṣāmarṣau na jñāyete | anyathā hi jāgraty anubhūtair atītair api bhāvābhāvair iva tatratyaiḥ bhāvābhāvaiḥ harṣāmarṣotpādaḥ syāt | tathā mahārāmāyaṇavicāraṇena dṛśye asatyatayā jñāte sati dṛśyaviṣayaiḥ bhāvābhāvaiḥ harṣāmarṣau na jñāyete iti ||MT_3,8.11||

nanv anyāny api śāstrāṇi santy8 eva | tat katham asyaivāsādhāraṇakāraṇatvaṃ kathayasīty | atrāha

     yad ihāsti tad anyatra yan nehāsti na tat kvacit /
     idaṃ samastavijñānaśāstrakośaṃ vidur budhāḥ //MU_3,8.12//

"yat iha" asmin rāmāyaṇe | "asti" sāmastyena vidyate | "tat anyatra" anyaśāstreṣu | "asti" vyastatvena bhavatīty arthaḥ | "yat iha nāsti tat kvacit" kutrāpi śāstre | "nāsti" | ataḥ "budhāḥ" samastaśāstrasārajñāḥ | "idam" etat śrīmahārāmāyaṇaṃ | "samastavijñānaśāstrakośaṃ" sakalādhyātmaśāstrabhāṇḍāgāraṃ | "viduḥ" jānanti ||MT_3,8.12||


#8 sa[n]ty


uktalakṣaṇaśrīmahārāmāyaṇaśravaṇe phalaṃ kathayati

     ya idaṃ śṛṇuyād nityaṃ tasyodāracamatkṛteḥ /
     bālasyāpi paraṃ bodhaṃ buddhir eti na saṃśayaḥ //MU_3,8.13//

"bālasyāpi" mūrkhasyāpīty arthaḥ | paṇḍitasya tu kā katheti bhāvaḥ ||MT_3,8.13||

etadvimukhasya kartavyaṃ kathayati

     yasmai nedaṃ tv abhavyāya rocate duṣkṛtodayāt /
     vicārayatu yatkiñcit sa śāstraṃ jñānavāṅmayam //MU_3,8.14//

"abhavyāya" āsurasvabhāvayuktāya | "jñānavāṅmayam" jñānavākyanirbharam ||MT_3,8.14||

nanu muktikāmasya mama kim etacchravaṇenety | atrāha

     jīvanmuktatvam9 asmiṃs tu śrute samanubhūyate /
     svayam eva yathā pīte10 nīrogatvaṃ varauṣadhe //MU_3,8.15//

"svayam eva" ayatnam eva ||MT_3,8.15||


#9 °kt(i)a°
#10 ⟨m⟩[p]ī⟨n⟩[t]e



     śrūyamāṇe hi śāstre 'smiñ śrotā vetty etad ātmanā /
     yathāvad idam asmābhir na tūktaṃ varaśāpavat //MU_3,8.16//

"etat" maduktaṃ vastu | nanu yady etacchravaṇe pravṛttasya kiñcit pratyavāyādi syāt tadā kiṃ kāryam ity | atrāha "idam" iti | "varaśāpavat" varaśāpayuktam | mantravad iti śeṣaḥ ||MT_3,8.16||

sargāntaślokena svātmavicārasya dṛśyātyantābhāvajñāne asādhāraṇakāraṇatvaṃ kathayati

     śāmyati saṃsṛtiduḥkham idaṃ te
     svātmavicāramahākathayaiva /
     no dhanadānatapaḥśrutavedais11
     tatkathanojjhitayatnaśatena //MU_3,8.17//

"te" tava12 | "idaṃ" dṛśyasvarūpaṃ13 | "saṃsṛtiduḥkham" janmākhyaṃ duḥkhaṃ | "svātmavicāramahākathayā" | "svātmavicārasya"14 | yā "mahākathā" anyo'nyaṃ mahatī kathā | tay"aiva śāmyati" | "dhanadānatapaḥśrutavedaiḥ idaṃ saṃsṛtiduḥkham no śāmyati" | ataḥ bhavitavyam iti śeṣaḥ | ataḥ kāraṇāt puruṣeṇa | tasya "svātmavicārasya" | yat "kathanam" sādhubhiḥ saha anyo'nyakathanaṃ | tadarthaṃ "ujjhitāni" tyaktāni | "yatnaśatāni" kathanavyatiriktāni yatnaśatāni | yena | saḥ | tādṛśena bhavitavyam | iti śivam ||MT_3,8.17||


#11 °śrut(e)a°
#12 *te tava*
#13 ⟨śṛī⟩[dṛ]śya°
#14 s[v]ā°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe 'ṣṭamaḥ sargaḥ || 3,8 ||



oṃ pūrvasargāntaślokārtham eva sphuṭaṃ kathayati

     taccittās tadgataprāṇā bodhayantaḥ parasparam /
     kathayantaś ca taṃ nityaṃ tuṣyanti ramayanti ye //MU_3,9.1//1

     teṣāṃ jñānaikaniṣṭhānām ātmajñānavicāraṇāt /
     sā jīvanmuktatodeti videhonmuktataiva yā //MU_3,9.2//

"taccittāḥ" | "tasmin" svātmavicāre | "cittaṃ" yeṣāṃ | te | tādṛśāḥ | tathā "tasmin" svātmavicāre | "gatāḥ" niṣṭhāṃ gatāḥ | "prāṇāḥ" bāhyendriyāṇi yeṣāṃ | te | tādṛśāḥ | tathā "tam" ātmavicāraṃ | "parasparam bodhayantaḥ" | tathā "taṃ" ātmavicāraṃ | "kathayantaś" "ca ye" sādhavaḥ | "tuṣyanti" tuṣṭiyuktāḥ2 bhavanti | tathā "ramayanti" anyān tuṣṭiyuktān sampādayanti | ātma"jñānaikaniṣṭhānāṃ" ātmavicāraikaparāṇāṃ | "teṣāṃ" puruṣāṇām | "ātmajñānavicāraṇāt sā jīvanmuktatā udeti" prādurbhavati | "yā videhamuktataiva" bhavati | niḥśeṣaṃ dehābhimānābhāvāt ||MT_3,9.1-2||


#1 Vgl. BhG 10.9
#2 tu(ṣya)ṣṭi°



śrīrāmaḥ pṛcchati

     brahman videhamuktasya jīvanmuktasya lakṣaṇam /
     brūhi yena tathaivāhaṃ yate śāstradṛśā dhiyā //MU_3,9.3//

"jīvanmuktasye"ty atra "ca"śabdo 'dhyāhāryaḥ | "yate" yatnaṃ karomi | "lakṣaṇam" svarūpapratiṣṭhāpakaḥ dharmaḥ | "dhiyā" buddhyā | kathambhūtayā | "śāstram" eva "dṛk" netre | yasyāḥ3 | sā | tādṛśyā | śāstrānusāriṇyety arthaḥ ||MT_3,9.3||


#3 °syā[ḥ]


śrīvasiṣṭha uttaraṃ kathayati

     yathāsthitam idaṃ yasya vyavahāravato 'pi ca /
     astaṃ gataṃ sthitaṃ vyoma sa jīvanmukta ucyate //MU_3,9.4//

"vyavahāravato 'pi" viśvapadārtheṣu vyavahāraṃ kurvato 'pi | "yasya" puruṣasya | "yathāsthitam" anena prakāreṇaiva sthitam | na tu kenāpi prayatnena nāśitasvarūpaṃ | "idam" puraḥsphuraṇaśīlaṃ jagat | "astaṃ"4 "gataṃ" nāśaṃ gataṃ | ata eva "vyoma" śūnyarūpaṃ bhavati | paṇḍitaiḥ "sa jīvanmuktaḥ ucyate" | bhāsamānasya jagataḥ śuktikārajatavat asatyatvadarśitvaṃ jīvanmuktalakṣaṇam iti bhāvaḥ ||MT_3,9.4||


#4 a⟨nata⟩*staṃ*


     bodhaikaniṣṭhatāṃ yāto jāgraty eva suṣuptavat /
     ya āste vyavahartaiva sa jīvanmukta ucyate //MU_3,9.5//

"bodhe" dṛśyātyantābhāvajñānapūrvake ātmajñāne | "ekaṃ" kevalaṃ | "niṣṭhā" ratiḥ yasya | saḥ "bodhaikaniṣṭhaḥ" | tasya bhāvaḥ tat"tā" | tām "yātaḥ" gataḥ | "yaḥ" puruṣaḥ | "jāgraty eva" jāgradavasthāyām eva | tatrāpi "vyavahartaiva" pravāhāgatavyavahārakāry eva | "suṣuptavat" suṣuptyāviṣṭa iva | "āste" | niranusandhāna āste iti yāvat | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" | dṛśyate ca stryādiniṣṭhasya puruṣasya5 jāgrati vyavahartur6 eva sataḥ suṣuptavad avasthitir iti nāyastam ||MT_3,9.5||


#5 pu*ruṣasya*
#6 °ha[r]tur



     nodeti nāstam āyāti sukhe7 duḥkhe mukhaprabhā /
     yathāprāptasthiter yasya sa jīvanmukta ucyate //MU_3,9.6//

"yathāprāptasthiteḥ" pravāhāgataniṣṭhasya | "yasya" | "sukhe duḥkhe" ca "mukhaprabhā nodeti nāstam āyāti" harṣāmarṣarāhityāt | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" ||MT_3,9.6||


#7 °kh⟨a⟩[e]


     yo jāgarti suṣuptastho yasya jāgran na vidyate /
     yasya nirvāsano bodhaḥ sa jīvanmukta ucyate //MU_3,9.7//

"yaḥ" puruṣaḥ | "jāgarti" bāhyapadārthaviṣayaṃ bodhaṃ bhajati | kathambhūtaḥ | "suṣupte" suṣuptau iva tiṣṭhatīti | tādṛśaḥ | ekacinmātratāniścayena bāhyaprapañcānusandhānarahitatvāt | tathā "yasya" puruṣasya | "jāgrat" laukikā jāgradavasthā | "na vidyate" turyamayatvāt | jīvanmukto hi jāgrati sarvaṃ cinmātramayaṃ paśyan turyāvasthāviṣṭa eva bhavati | tathā "yasya nirvāsanaḥ"8 ahaṃmamatārūpavāsanārahitaḥ | "bodhaḥ" bāhyadehādipadārthajñānaṃ | bhavati | paṇḍitaiḥ "sa jīvanmukta ucyate" ||MT_3,9.7||


#8 ni[r]v⟨o⟩[ā]sa°


     rāgadveṣabhayādīnām anurūpaṃ carann api /
     yo 'ntar vyomavad atyacchaḥ sa jīvanmukta ucyate //MU_3,9.8//

"yaḥ" puruṣaḥ | "rāgadveṣabhayādīnām anurūpaṃ caran api" | rāgādhāre putrādau ratiṃ bhajan api | dveṣādhāre śatrau vimukho bhavan api | bhayakāraṇāt siṃhādeḥ calan api | "antaḥ" manasi | "vyomavat atyacchaḥ" atinirmalaḥ bhavati | putrādiviṣayasya ratyādeḥ pravāhabalena niranusandhānakaraṇāt9 | anusandhāna eva hi manasi malaṃ bhavati | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" | "ādi"śabdena dehādiviṣayāṇām10 asmitādīnāṃ grahaṇam ||MT_3,9.8||


#10 °ṣ⟨ā⟩[a]yā°


     yasya nāhaṅkṛto bhāvo buddhir yasya na lipyate | /
     kurvato 'kurvato vāpi sa jīvanmukta ucyate //MU_3,9.9//

"yasya" puruṣasya | "ahaṅkṛtaḥ bhāvaḥ" ahaṅkāramayī cittavṛttiḥ | "nā"sti | sarvatra brahmakartṛtvadarśanāt | tathā "yasya" puruṣasya | "buddhiḥ na lipyate" lepayuktā na kriyate | rāgādirūpaiḥ pāpair iti śeṣaḥ | paṇḍitaiḥ "saḥ jīvanmukta ucyate" | "yasya" kathambhūtasya | "kurvataḥ" śarīrayātrānimittaṃ pravāhāgataṃ vā karma kurvataḥ | tathā kenāpi kāraṇena "akurvataḥ" vā | tatra karaṇakāle niranusandhānakaraṇāt akaraṇakāle śuddhacinmātraparāmarśaniṣṭhatvāt ahambhāvadhīleparāhityaṃ jñeyam ||MT_3,9.9||

     yaś11 conmeṣanimeṣābhyāṃ vidheḥ pralayasambhavau /
     paśyet trilokyāḥ khasamaḥ sa jīvanmukta ucyate //MU_3,9.10//

"khasamaḥ" ākāśasadṛśaḥ | "yaḥ" puruṣaḥ | "trilokyāḥ vidheḥ" bhvādibāhyatrilokīvidhānasya12 jāgradādyāntaratrilokīvidhānasya ca | "unmeṣanimeṣābhyāṃ" | arthāt paramātmatayā niścitasya cittattvasya "unmeṣeṇa" cetyānaunmukhyākhyena prādurbhāvena | "nimeṣeṇa" cetyaunmukhyākhyena svarūpagopanena | "pralayasambhavau" "paśyati" saṃhārotpattī | tathā tirobhāvāvirbhāvau paśyati | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" | atha vā svaparāmarśaḥ "unmeṣaḥ" | tatrāpi upekṣā "nimeṣaḥ" | tathā ca unmeṣeṇa sambhavaḥ | nimeṣeṇa pralayaḥ | iti yathāsaṅkhyaṃ vihāyaiva sambandhaḥ kāryaḥ ||MT_3,9.10||


#11 ya⟨c⟩[ś]
#12 bh⟨ūr⟩[v]ādi°



     bhoktaiva yo na bhokteva13 śuddhabodhaikatāṃ gataḥ /
     buddhaḥ supta ivāste 'ntaḥ sa jīvanmukta ucyate //MU_3,9.11//

"śuddhabodhaikatāṃ" śuddhabodhenaikatvaṃ "gataḥ" | "yaḥ" puruṣaḥ | "buddhaḥ" bodhayuktaḥ san | "antaḥ suptaḥ iva āste" tiṣṭhati | niranusandhānatvāt | "yaḥ" kathambhūta "iva" | "bhoktā eva" bhujikriyākartṛtvaṃ bhajann eva | "abhoktā iva" svasmin śuddhabodhatājñānena bhoktāham ity abhimānābhāvāt | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" ||MT_3,9.11||


#13 °kt⟨ai⟩[e]va


     nityaṃ draṣṭaiva cādraṣṭā jīvann eva mṛtopamaḥ /
     vyavahartaiva śailābhaḥ sa jīvanmukta ucyate //MU_3,9.12//

yaḥ "draṣṭaiva" dṛśikriyākartṛtvaṃ bhajann eva | na tv andhavat tiṣṭhan | "adraṣṭā" bhavati | tathā yaḥ "jīvann eva" jīvanakriyākartṛtvaṃ bhajann eva | "mṛtopamaḥ" bhavati | mṛtasadṛśaḥ bhavati | mṛtavat bhogādivāñchābhāvāt | tathā yaḥ "vyavahartā eva" vyavahāraṃ kurvan eva | "śailābhaḥ" bhavati | tattvataḥ14 kṣobharāhityāt | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" ||MT_3,9.12||


#14 °tva⟨t⟩ta[ḥ]


     yasmān nodvijate loko lokān nodvijate ca yaḥ /
     harṣāmarṣabhayonmuktaḥ sa jīvanmukta ucyate //MU_3,9.13//15

"lokaḥ" sāmānyalokaḥ | "yasmāt nodvijate" udvegakāraṇābhāvena udvegaṃ na yāti | tathā "yaḥ lokāt na udvijate" niṣprayojanatvāt | svaprayojanaparaḥ eva hi yebhyaḥ svaprayojanaṃ na paśyati tebhyaḥ udvijate | "yaḥ" kathambhūtaḥ | "harṣāmarṣabhayonmuktaḥ" harṣāmarṣabhayarahitaḥ | svasmin śuddhabodhaikatājñānāt | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" ||MT_3,9.13||


#15 BhG 12.15a-c


     śāntasaṃsārakalanaḥ16 kalāvān17 api niṣkalaḥ /
     yaḥ sacitto 'pi niścittaḥ sa jīvanmukta ucyate //MU_3,9.14//

"śāntā" ātmani cinmātratādarśanena layaṃ gatā | "saṃsārakalanā" yasya | saḥ | tādṛśaḥ | "yaḥ" puruṣaḥ | "kalāvān api" jñānākhyakalāyukto 'pi | "niṣkalaḥ" kalābhyaḥ niṣkrāntaḥ bhavati | svasya niṣkalacinmātratājñānāt | tathā "yaḥ sacittaḥ api" śuddhasattvasvarūpacittayuktaḥ api | "niścittaḥ" cittān niṣkrāntaḥ bhavati | malinacittābhāvāt | paṇḍitaiḥ "saḥ jīvanmuktaḥ ucyate" ||MT_3,9.14||


#16 °kal(p)a°
#17 °l⟨a⟩[ā]vān



     yaḥ samastārthajāteṣu vyavahāry api śītalaḥ /
     parārtheṣv iva pūrṇātmā sa jīvanmukta ucyate //MU_3,9.15//

"pūrṇātmā" nirapekṣaśāntacinmātratvena tṛptātmā | "yaḥ samastārthajāteṣu" pravāhāgateṣu sakaleṣu prayojanasamūheṣu | "śītalaḥ" kim ayaṃ sidhyati na veti santāparahitaḥ bhavati | keṣv "iva" | "parārtheṣv iva" | yathā laukikaḥ "parārtheṣu śītalaḥ" bhavati | tathety arthaḥ | paṇḍitaiḥ "sa jīvanmuktaḥ ucyate" ||MT_3,9.15||

jīvanmuktim uktvā kramaprāptāṃ18 videhamuktiṃ kathayati

     jīvanmuktapadaṃ tyaktvā dehe19 kālavaśāt kṣate /
     cid yāty adehamuktatvaṃ pavanaḥ spandanām iva //MU_3,9.16//

"cit" lakṣaṇayā cidbhāvatāgataḥ jīvanmuktaḥ | "dehe" śarīre | "kālavaśāt" niyativaśena | "kṣate" naṣṭe sati | "jīvanmuktapadam" jīvanmuktatāṃ | "tyaktvā" | "adehamuktatvaṃ" videhamuktabhāvaṃ | "yāti" | ka "iva" kāṃ "tyaktvā" | "pavana iva spandanām" | yathā "pavanaḥ spandanām" ceṣṭākaraṇam | tyajati | tathety arthaḥ | "pavanaḥ spandatām ive"ti vā pāṭhaḥ ||MT_3,9.16||


#18 °ma⟨ḥ⟩prā°
#19 °h(o)e



jīvanmuktavat tasyāpi lakṣaṇāni leśataḥ kathayati

     videhamukto nodeti nāstam eti na śāmyati /
     na san nāsan na dūrasthaṃ na cāhaṃ na ca vetarat //MU_3,9.17//

"videhamuktaḥ" anahambhāvena gṛhītasya dehasyāpy abhāvena videhamuktiṃ gataḥ puruṣaḥ | "na udeti" sadoditacinmātrabhāvena avasthānāt | tathā "astam na eti" | yathā tathā kalpitasya tadastasya tataḥ evotthānāt | anyathāsambhavāt | tathā "na śāmyati" saṃsārabhānābhāvaprasaṅgāt | "na sat" bhavati | bāhyāntarakaraṇāgocaratvāt | tathā "asat na" bhavati | etādṛkprapañcabhāvena bhānābhāvaprasaṅgāt | na hi śaśaśṛṅgaṃ kenāpi rūpeṇa bhātuṃ20 śaknoti | tathā "dūrasthaṃ na" bhavati | sarveṣām ahantāsāratvena sthitatvāt | tathā "ahaṃ na" bhavati | paricchinnaḥ pramātā na bhavati | aparimitapramātṛtvena sthitatvāt | tathā "itarat" parimitaṃ prameyaṃ | "na" bhavati | aparimitaprameyabhāvena sthitatvāt ||MT_3,9.17||


#20 °t⟨a⟩[u]ṃ


viśvottīrṇatām uktvā viśvamayatāṃ leśataḥ kathayati

     sūryo bhūtvā pratapati viṣṇuḥ pāti jagattrayam /
     rudraḥ sarvān saṃharati sarvān sṛjati padmajaḥ //MU_3,9.18//

asau śuddhacinmātratāṃ yātaḥ videhamuktaḥ "sūryo bhūtvā" sūryabhāvam āsādya | "pratapati" tāpakriyākartṛtvaṃ bhajati | tathā "viṣṇuḥ bhūtvā jagattrayaṃ pāti" rakṣati | evaṃ sarvatra yojyam | eṣāṃ sūryādīnāṃ ca bāhyāntaratvena dvaividhyaṃ jñeyam | bāhye hi "sūryaḥ" yaḥ vyomni dṛśyate | āntaras tu prāṇaḥ | sūryavat śarīrapākakāritvāt | tathā "viṣṇuḥ" buddhiḥ | tadvat saṅkalpasthitikāritvāt | tathā "rudraḥ" ahaṅkāraḥ | tadvat sarvasaṅkalpānāṃ svasmin layīkaraṇāt | tathā "padmajaḥ" manaḥ | tadvat saṅkalpotpādakatvāt | evaṃ yathāsambhavaṃ sarvatra yojyam | nanu kathaṃ videhamuktaḥ sūryādicarācarapadārthabhāvam āgatya tadgatāḥ sarvāḥ kriyāḥ21 karotīti cet | satyam | tatra carāḥ tāvat sphuṭam eva antaryāmiśuddhacittattvādhiṣṭhitāḥ22 lakṣyante | anyathā maraṇāvasthāṃ gateṣv api teṣu prāgvat kriyādhāratvaprasaṅgāt | nanu tatkriyāyāṃ prāṇa eva prerakaḥ dṛśyate | niṣprāṇānām acaraśarīrāṇāṃ23 niṣkriyatvadarśanāt | asad etat | na hi prāṇo nāmātra prerakatve samarthaḥ24 kaścic cetana iva lakṣyate | kiṃ tv anyasya kasyāpi svatantrasya cetanasya preraṇayā | devadattapreryamāṇakandukavat25 nirgamapraveśakārīva dṛśyate iti śuddhasya cinmātrasyaiva carāntaryāmitvena caragatakriyākartṛtvaṃ jñāyate | acareṣv api dṛśyamāṇā avasthitikriyā kriyātvāt caragatakriyāvat tatkṛtā eva jñeyā | yataḥ yatra sākṣāc cetanatayā bhāsamānānāṃ carāṇāṃ svakriyāyām asāmarthyam asti tatra sākṣāj jaḍatvena bhāsamānānāṃ acarāṇāṃ kā kathā kriyākāritve | tena yathā adhiṣṭhātṛbhūtena devadattena kvacit sthāpitāḥ stambhādayaḥ tiṣṭhanti26 tathā svāntargatena kenāpi tattvena sthāpitāḥ acarāḥ tiṣṭhantīti jñeyam | tatra devadattasya tebhyaḥ bahiḥsthatā27 pratyakṣam eva28 dṛśyate iti na tatra tasya tadantargatatvaṃ kalpyate | atra tu bahiḥ sthūlasya kasyāpy adarśanāt tadantargatatvaṃ kalpyate | bahirgatatvam api tasya na virudhyate ity āstām etat | evaṃ ca śuddhacinmātre paryavasitaṃ sarvakriyākartṛtvaṃ tanmayatāgate tasminn api siddham eva | samudre līnasya jalabindoḥ iva samudraguṇaviśiṣṭatvam | avaśiṣṭaṃ mṛtaśarīram api pakṣākṣiptam29 eva jñeyam | nanu tathāpi videhamuktaḥ sarvāḥ kriyāḥ karotīty etāvanmātram eva siddham | na tu sarvaṃ bhūtvety etat siddham | tatra kā vārteti cet | satyam | tatreyaṃ vārtā | carācarāḥ bhāvāḥ kimmayāḥ iti vicāryamāṇe tatsvarūpaṃ hastagrāhābhāvāt anirvācyatāyām eva viśrāmyati | anirvācyatā eva ca śuddhacittattvasya svarūpam iti śuddhacidrūpatāṃ gatasya videhamuktasya sarvabhāvo yukta eveti na ko 'pi virodhaḥ | etac ca śuddhacittattvasvarūpam anubhavatsu pratyakṣasiddham eva | tadavidvadarthe tu ayaṃ prayatnaḥ kṛta ity alaṃ prapañcena ||MT_3,9.18||


#21 °yā[ḥ]
#22 °citta[t]tvā°
#23 °nā⟨ṃ⟩*m a*cara°
#24 °rth(ā)aḥ
#25 °māṇa⟨ḥ⟩ka°
#26 °ṣṭha[n]ti
#27 °hi[ḥ]stha°
#28 °ṣa⟨s⟩[m] eva
#29 (ācāra)pa°



     khaṃ bhūtvā pavanaskandhān dhatte sarkṣasurāsurān /
     kulācalagaṇo bhūtvā lokapālapurāspadam //MU_3,9.19//

"sarkṣasurāsurān" nakṣatradevāsurasahitān | "kulācalagaṇaḥ bhūtvā lokapālapurāspadaṃ" bhavatīti sambandhaḥ ||MT_3,9.19||

     bhūmir bhūtvā bibhartīmāṃ lokasthitim akhaṇḍitām /
     tṛṇagulmalatā bhūtvā dadāti phalasantatim //MU_3,9.20//

spaṣṭam ||MT_3,9.20||

     bibhraj jalānalākāraṃ jvalati bhavati drutaḥ /
     candro 'mṛtaṃ prasravati mṛtiṃ hālāhalaṃ viṣam //MU_3,9.21//

"jalākāraṃ bibhrad drutaḥ" dravaguṇayuktaḥ | "bhavati" | "analākāraṃ bibhrat jvalatī"ty yojyam | "candro" bhūtvā "hālāhalaṃ"30 bhūtveti sambandhanīyam ||MT_3,9.21||


#30 °lāh(ā)alaṃ


     tejaḥ prakaṭayaty āśās tanoty āndhyaṃ tamo bhavat /
     śūnyaṃ sad vyomatām eti giriḥ san rodhayaty alam //MU_3,9.22//

"rodhayati" rodhanaṃ karoti ||MT_3,9.22||

     karoti jaṅgamaṃ cittve sthāvaraṃ sthāvarākṛtiḥ /
     bhūtvārṇavo valayati bhūstriyaṃ valayo yathā //MU_3,9.23//

"cittve" cidbhāve sthitvā | cidbhāvayukto bhūtveti yāvat | "jaṅgamaṃ karoti" "sthāvarākṛtiḥ" san31 "sthāvaraṃ karoti" | "arṇavaḥ bhūtvā bhūstriyaṃ" bhūr eva strī | tām "valayati" samantāt paryanteṣu āvṛṇoti | ko "yathā" | "valayo yathā" | "yathā valayaḥ striyaṃ" | arthāt strībhujaṃ | "valayati" | tathety arthaḥ ||MT_3,9.23||


#31 san ⟨sthāvarākṛtiḥ san⟩


     paramārkavapur bhūtvā prakāśe 'ntar visārayan /
     trijagattrasareṇvoghaṃ śāntam evāvatiṣṭhati //MU_3,9.24//

"paramārkavapuḥ" citsūryavapuḥ | "bhūtvā" | "prakāśe" prakāśarūpāyāṃ svabhittau | "trijagattrasareṇvoghaṃ" trijagadākhyaṃ paramāṇusamūhaṃ | "visārayan" vistārayan | "śāntam eva" sākṣibhāvena sthitatvāt tatkṛtakṣobharahitam ev"āvatiṣṭhati" | yuktaṃ cārkasya prakāśe trasareṇvoghavisāraṇaṃ śāntam avasthānaṃ ca ||MT_3,9.24||

viśeṣakalanām aśakyāṃ jñātvā sāmānyena kathayati

     yat kiñcid idam ābhāti bhātaṃ vā bhām upaiṣyati /
     kālatrayagataṃ dṛśyaṃ tad asau sarvam eva vā //MU_3,9.25//

"vā" pakṣāntare | "yat kiñcit idaṃ" jagat | "bhātam" pūrvaṃ sphuritaṃ | tathā "ābhāti" adya sphurati | tathā "bhām" sphuraṇam | "upaiṣyati" agre āgamiṣyati | "tat kālatrayagatam sarvaṃ dṛśyam asau" uktaḥ videhamuktaḥ | bhavati ||MT_3,9.25||

atra śrīrāmaḥ pṛcchati

     katham evaṃ vada brahman bhūyate viṣamā hi me /
     dṛṣṭir eṣā tu duṣprāpā durākramyeti32 niścayaḥ //MU_3,9.26//

he "brahman" | tvaṃ "vada" kathaya | puruṣeṇa "evam" etādṛgguṇayuktena videhamuktena | "katham bhūyate" kathaṃ sampadyate | "hi" yasmāt kāraṇāt | "me niścayaḥ" | "iti" evaṃ | bhavati | "iti" kim | "iti viṣamā" kaṭhinā | "eṣā" pūrvoktā | "dṛṣṭiḥ" videhamuktirūpā dṛṣṭiḥ | "duṣprāpā durākramyā" ca bhavati ||MT_3,9.26||


#32 °ākra(ś)[m]y⟨a⟩[e]ti


śrīvasiṣṭha uttaraṃ kathayati

     muktir eṣocyate rāma brahmaitat samudāhṛtam /
     nirvāṇam etat kathitaṃ śṛṇu samprāpyate katham //MU_3,9.27//

he "rāma" | paṇḍitaiḥ "eṣā" etat videhamuktatvaṃ | "muktiḥ ucyate" | jīvanmuktatvasya sattvarūpacittāśrayatvenāmuktikalpatvāt | paṇḍitaiḥ "etat" "brahma samudāhṛtam" kathitam | sarvapadārthabhāvena bṛṃhaṇābhāktvāt | paṇḍitaiḥ "etat nirvāṇaṃ kathitam" sarvathā parimitāhantāyāḥ layībhāvāt | tvaṃ "śṛṇu etat" puruṣeṇa "kathaṃ prāpyate" ||MT_3,9.27||

     yad idaṃ dṛśyate dṛśyam ahaṃtvattādisaṃyutam /
     sato 'py asyāpy anutpattyā buddhyā vaitad avāpyate //MU_3,9.28//

asmābhiḥ | "ahaṃtvattādisaṃyutaṃ yad idam dṛśyaṃ" jagat | "dṛśyate" anubhūyate | "sataḥ api" evam eva sthitasyāpi | "asya" jagataḥ | "anutpattyāḥ buddhyā" anutpannam evedam ity evaṃrūpasya abhāvasya jñānenaiva | tajjagadviṣayānutpannatvajñāneneti yāvat | "etat" uktaguṇaṃ videhamuktatvam | "avāpyate" prāpyate | "apivā"śabdau evaśabdārthe | etena dṛśyātyantābhāvasya videhamuktiṃ prati kāraṇatvam uktam ||MT_3,9.28||

śrīrāmaḥ punaḥ pṛcchati

     videhamuktās trailokyaṃ sampadyante yadā tadā /
     manye te sargatām eva gatā vedyavidāṃ vara //MU_3,9.29//

"videhamuktāḥ yadā" yadi | "trailokyaṃ sampadyante" | he "vedyavidāṃ vara" | ahaṃ "manye" | "tadā te sargatām eva gatāḥ" sargabhāvam eva gatāḥ bhavanti | sargāntargatapadārthabhāvenaiva sphuraṇāt ||MT_3,9.29||

śrīvasiṣṭha uttaraṃ kathayati

     vidyate cet tribhuvanaṃ tat tattāṃ samprayāntu te /
     yatra trailokyaśabdārtho na sambhavati kaścana //MU_3,9.30//

     tatra trilokatāṃ yātaṃ brahmety uktyarthadhīḥ kutaḥ |
     tasmān no sambhavaty anyā jagacchabdārthakalpanā ||MT_3,9.31||

"tribhuvanaṃ" sargaḥ |"ced"33 yadi | "vidyate" satyaṃ bhavati | "tat" tadā | "te" videhamuktāḥ | "tattām" tribhuvanatāṃ | "samprayāntu" samyak gacchantu | "yatra" yasmin sthāne | "kaścana trailokyaśabdārthaḥ" trailokyaśabdayuktaḥ arthaḥ | "trailokyaśabdārthaḥ" trailokyākhyaḥ śabdaḥ tadarthaś ceti yāvat | "na sambhavati" | "tatra" tasmin sthāne | "ity uktyarthadhīḥ" evaṃrūpoktyarthākārā dhīḥ | evaṃrūpā uktiḥ evaṃrūpaḥ arthaś ceti yāvat | "kutaḥ" bhavati | trailokyaśabdārthayor asambhavāt | na sambhavatīty arthaḥ | "iti" kim | "iti" "brahma" lakṣaṇayā videhamuktaḥ | "trilokatāṃ" sargatāṃ | "yātaṃ" bhavati | upasaṃhāraṃ karoti "tasmād" iti | "tasmāt" tato hetoḥ | "anyā" brahmaṇaḥ anyā | "jagacchabdārthakalpanā" jagacchabdārtharūpā kalpanā | "na" bhavati ||MT_3,9.30-31||


#33 ce[d]


anena prasaṅgena jagadbrahmaṇoḥ aikyam eva punaḥ punaḥ kathayati

     ananyac chāntam ābhāsamātram ākāśanirmalam /
     brahmaiva jagad ity eva satyaṃ satyāvabodhinaḥ //MU_3,9.32//

"jagat" kartṛ | "ananyat" sarvarūpatvena sthitatvāt svavyatiriktavasturahitaṃ | "śāntaṃ" svarūpe viśrāntam | "ābhāsamātrakam" ābhāsamātrasvarūpam | "ākāśanirmalam" ākāśavat svaccham | "brahma eva" bhavati | "ity eva" etad eva | "satyāvabodhinaḥ" satyajñānayuktasya | "satyaṃ" bhavati ||MT_3,9.32||

atra dṛṣṭāntaṃ kathayati

     yathā hi hemakaṭake vicāryāpi na dṛśyate /
     kaṭakatvaṃ kvacin nāma ṛte nirmalahāṭakam //MU_3,9.33//

"yathā hī"ti dṛṣṭāntatvadyotakam | asmābhiḥ | "hemakaṭake" suvarṇavalaye | "vicāryāpi" vicārayitvāpi | "nirmalahāṭakam ṛte kaṭakatvaṃ nāma kvacit na dṛśyate" | yathā kaṭakaṃ hemaiva bhavati tathā jagat brahmaiva bhavatīti pūrvaślokadṛṣṭāntatayā yojyam uttaraślokadvayaṃ ca ||MT_3,9.33||

dvitīyaṃ dṛṣṭāntaṃ kathayati

     jalād ṛte payovīcau nāhaṃ paśyāmi kiñcana /
     vīcitvaṃ tvādṛśair dṛṣṭaṃ yat34 tu nāsty eva tatra hi //MU_3,9.34//

"ahaṃ payovīcau" jalataraṅge | "jalād ṛte kiñcana na paśyāmi" payovīcau "nāsti" ||MT_3,9.34||


#34 ya⟨ṃ⟩[t]


tṛtīyaṃ dṛṣṭāntaṃ kathayati

     spandatvaṃ pavanād anyan na kadācana kutracit /
     spanda eva sadā vāyur jagat tasmān na vidyate //MU_3,9.35//

"kadācana" kutrāpi kāle | "kutracit" kutrāpi35 deśe | "spandatvam pavanāt anyat na" bhavati | yataḥ "vāyuḥ spanda eva" bhavati | phalitaṃ kathayati "jagad" iti | yataḥ jagataḥ brahmatve dṛṣṭāntatrayam asti "tasmāt jagat na vidyate" | ataś ca videhamuktasya sargatāgamanaṃ kathaṃ bhavatīti bhāvaḥ ||MT_3,9.35||


#35 °trā(di)pi


punar api pūrvoktam artham eva sadṛṣṭāntaṃ kathayati

     yathā śūnyatvam ākāśas tāpa eva marau jalam /
     teja eva yathāloko brahmaiva trijagat tathā //MU_3,9.36//

spaṣṭam ||MT_3,9.36||

śrīrāmaḥ pṛcchati

     atyantābhāvasampattyā jagaddṛśyasya muktatā /
     yayodeti mune yuktyā tāṃ mamopadiśottamām //MU_3,9.37//

he "mune" | "jagaddṛśyasya" jagadrūpasya dṛśyasya | "yayā yuktyā atyantābhāvasampattyā" atyantābhāvasampādanena | "muktatā udeti" | tvam "mama uttamāṃ" niratiśayām36 | "tām" yuktiṃ | "upadiśa" | jagadviṣayasyātyantābhāvasya muktatāsādhane kathaṃ sāmarthyam astīty atra yuktiṃ kathayeti bhāvaḥ ||MT_3,9.37||


#36 nira[ti]śay*ā*[m]


nanu yuktim eva kiṃ punaḥ punaḥ pṛcchasīty atrottarakathanapūrvaṃ praśnāntaraṃ karoti

     mithaḥ sampannayor draṣṭṛdṛśyayor ekasaṅkṣaye /
     dvayābhāve sthitiṃ yāte nirvāṇam avaśiṣyate //MU_3,9.38//

     dṛśyasya jagatas tasmād atyantānudbhavo yathā /
     brahma cetthaṃ svabhāvasthaṃ budhyate vada me tathā //MU_3,9.39//

uktanītyā "mithaḥ sampannayoḥ" yataḥ tvayaivaitad uktam iti śeṣaḥ | yataḥ tvayā eva uktaṃ "mithaḥ sampannayoḥ" uktanītyā mithaḥ siddhayoḥ | "draṣṭṛdṛśyayoḥ" madhye | "ekasaṅkṣaye" sati | tataḥ "dvayābhāve sthitiṃ yāte" sati | "nirvāṇaṃ" kaivalyam | "avaśiṣyate" | "tasmāt" tataḥ kāraṇāt | "dṛśyasya jagataḥ" dṛśyasvarūpasya jagataḥ | "atyantānudbhavaḥ" atyantābhāvasvarūpā atyantānutpattiḥ | "yathā" yayā yuktyā | "budhyate" jñāyate | "tathā brahma" jagadbhāvena bṛṃhitaṃ śuddhacittattvaṃ | "itthaṃ" jagadrūpeṇa | "svabhāvasthaṃ" svarūpasthaṃ | "yathā budhyate" | tvaṃ "tathā ca me vada" kathaya ||MT_3,9.38-39||

rasāveśenonmattavat punar api dṛśyātyantābhāvasiddhiyuktiṃ brahmaṇaḥ itthaṃsvabhāvāvasthitiyuktiṃ ca pṛcchati

     kayaitaj jñāyate yuktyā katham etat prasidhyati | /
     etasmiṃs tu mune siddhe na sādhyam avaśiṣyate //MU_3,9.40//

"etat" ayaṃ dṛśyātyantābhāvaḥ idam brahmaṇaḥ itthaṃsvabhāvāvasthānaṃ ca | nanu kimartham atra punaḥ punaḥ praśnān karoṣīty | atrāha "etasmin" iti | he "mune" | "etasmin siddhe" sati | "sādhyam" sādhanīyaṃ | "nāvaśiṣyate" avaśiṣṭaṃ na bhavati | muktimātrasyaivākāṅkṣitatvāt tasya cānenaiva siddhatvāt ||MT_3,9.40||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     bahukālam iyaṃ rūḍhā mithyājñānaviṣūcikā | /
     nūnaṃ vicāramantreṇa nirmūlam upaśāmyati //MU_3,9.41//

"nūnaṃ" niścaye | "iyaṃ mithyājñānaviṣūcikā" śuddhacinmātre dṛśyam idam ity evaṃrūpo jñānaviśeṣaḥ | "rūḍhā" manasi satyatvena bhātā | yuktaṃ ca "mantreṇa" viṣūcikāyāḥ upaśamanam | "vicāraś" cātra kiṃrūpam idaṃ dṛśyam ity evaṃrūpo jñeyaḥ ||MT_3,9.41||

nanv asmin samaye mayā kṛta eva leśato vicāraḥ | tat katham idaṃ dṛśyaṃ na śāntam ity | atrāha

     na śakyate jhagity eva samucchedayituṃ kṣaṇāt /
     samaprayatane hy adrau samārohāvarohaṇe //MU_3,9.42//

"samucchedayituṃ" nāśayitum | uttarārdhenaitat samarthayati "same"ti | yathā kaścit parvatāgram ārūḍhaḥ tataś cāvataritum icchan "na jhagity evā"vatarituṃ śaknoti | tathā cirarūḍhā dṛśyasatyatāpratītiḥ "na jhagiti" dūrīkartuṃ "śakyate" iti bahukālaṃ vicāraḥ kartavya iti bhāvaḥ ||MT_3,9.42||

yuktikathanaṃ phalitatvena pratijānīte

     tasmād abhyāsayogena yuktyā nyāyopapattibhiḥ /
     jagadbhrāntir yathā śāmyet tathedaṃ kathyate śṛṇu //MU_3,9.43//

"tasmāt" tato hetoḥ | "abhyāsayogena" vicārābhyāsayuktyā37 | tathā "yuktyā" svabuddhikṛtayā yuktyā | tathā "nyāyopapattibhiḥ" nyāyaśāstreṣūktābhiḥ yuktibhiḥ | "jagadbhrāntiḥ" dṛśyasvarūpajagadbhramaḥ | "yathā" yena prakāreṇa | "śāmyet" | "tathā" tena prakāreṇa | "idam" vakṣyamāṇaṃ vāgjālaṃ | mayā "kathyate" | tvaṃ tat "śṛṇu" śravaṇaviṣayaṃ kuru ||MT_3,9.43||


#37 °cār⟨o⟩[ā]bhyā°


nanu tacchravaṇena mama kiṃ setsyatīty | atrāha

     vadāmy ākhyāyikāṃ rāma yām imāṃ bodhasiddhaye /
     tāṃ cec chṛṇoṣi tat sādho mukta evāsi buddhimān //MU_3,9.44//38

spaṣṭam ||MT_3,9.44||


#38 3.8.3


samanantarakṛtāṃ pratijñāṃ sampādayan prakaraṇārambhe pratijñātaṃ savistarakathanaṃ prastauti

     athotpattiprakaraṇaṃ mayedaṃ tava kathyate | /
     yaḥ kilotpadyate rāma tena muktena bhūyate //MU_3,9.45//

"atha"śabdaḥ ānantaryārthaḥ saṅkṣepakathanānantaratāṃ dyotayati | kimartham utpattiprakaraṇam eva prathamaṃ kathyate ity | atrāha "yaḥ kile"ti39 | ataḥ muktikathane pravṛttair asmābhiḥ utpattiprakaraṇakathanam eva kāryam | anyathā nirādhārāyāḥ mukteḥ kathanam ayuktaṃ syād iti bhāvaḥ ||MT_3,9.45||


#39 °l(o)e(tpidyate rāma)[ti]


vistareṇa kathayiṣyamāṇe 'sminn utpattiprakaraṇe tvaṃ kiṃ kathayasīty | atrāha

     iyam itthaṃ jagadbhrāntir bhāty ajātaiva khātmikā /
     ity utpattiprakaraṇe kathyate 'smin mayādhunā //MU_3,9.46//

"iyam" puraḥsphuraṇaśīlā | "jagadbhrāntiḥ" jagadākāraḥ bhramaḥ | "itthaṃ" anayā yuktyā | "ajātā eva" anutpannā eva | ataḥ "khātmikā" ākāśasvarūpā satī | "bhāti" sphurati | "iti" etat | "mayā adhunā" "asmin utpattiprakaraṇe kathyate" ||MT_3,9.46||

utpattiprakaraṇam eva kathayiṣyan sthūṇānikhanananyāyenotpattimūlakāraṇabhūtaśuddhacinmātraprakaṭanārtham ādau tadāvarakaprapañcalayaṃ tāvat kathayati

     yad idaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam | /
     sarvaṃ sarvaprakārāḍhyaṃ40 sasurāsurakiṃnaram //MU_3,9.47//

     tan mahāpralaye prāpte rudrādipariṇāmini /
     bhavaty asad adṛśyaṃ ca kvāpi yāti vinaśyati //MU_3,9.48//41

42"kiñcit" anirvācyasvarūpam | "sarvaprakārāḍhyaṃ" samastabhāvābhāvādiprakārayuktaṃ | "mahāpralaye" turyākhye avasthāviśeṣe mahākalpāntasamaye ca | "rudrādipariṇāmini" rudrādilayayukte | rudro 'tra ahaṅkāraḥ saṃhārādhikārī śrīmahādevo jñeyaḥ | "ādi"śabdena buddhyādeḥ sṛṣṭisthityadhikāriṇaḥ43 viṣṇvādeś ca grahaṇam | "adṛśyam" bāhyendriyāgocaram | nanu katham "adṛśyaṃ ca" "bhavatī"ty | atrāha "kvāpī"ti | "kvāpi yāti" anirvācye kasmin cittattve ekatāṃ yāti | anyatayā sphuratīti yāvat | ata eva "vinaśyati" adarśanaṃ gacchati | na hi bhāsamānasya sarvathā vināśo yuktaḥ | śuktikārajatasyāpi sarvathā vināśaprasaṅgāt | na hi śuktikārajataṃ sarvathā vinaśyati | kiṃ tu śuktibhāvena sphurati ||MT_3,9.47-48||


#40 °rā(bhyāṃ)*ḍhyaṃ*
#41 ta*n mahā° ... 47||*
#42 (d iti) kiñ°
#43 °ty⟨ā⟩[a]dhi°



nanu bhāsamānasyaitasya jagataḥ nāśe kiṃ śiṣyate | bhāsamānasya śuktikārajatasya nāśe hi śuktikā śiṣyate ity | atrāha

     tataḥ stimitagambhīraṃ na tejo na tamas tatam /
     anākhyam anabhivyaktaṃ sat kiñcid avaśiṣyate //MU_3,9.49//44

"tataḥ" dṛśyanāśānantaram | "kiñcit" arthāt dṛśyavināśasākṣisvarūpaṃ kim api45 anirvācyaṃ vastu | "śiṣyate" śiṣṭaṃ bhavati | anyathā bhāsamānasya iyataḥ jagataḥ kutrāvasthānaṃ syān | na hi bhāsamānasya vināśo ghaṭasvarūpanāśavat yuktaḥ | śuktikārajatanāśavad anyarūpatayā sphuraṇamātrarūpatvāt | anyarūpatayā sphuraṇaṃ prādhānyaṃ46 vinā nopapadyata iti | "kiñcit" kathambhūtam | "stimitagambhīram" | "stimitam" cetyaunmukhyākhyaspandarahitam | "gambhīram" svaviṣayāvagāhitrabhāvenāvagāhanakriyāviṣayatvābhāvena ca avagāhitum aśakyam | tādṛśaṃ ca tat tādṛśaṃ ceti | punaḥ kathambhūtaṃ | "na tejaḥ" śuddhacinmātrarūpatvena jīvādisvarūpalaukikacetanavyatiriktam ity arthaḥ | tathā "na tamaḥ" jaḍapadārthavyatiriktam ity arthaḥ | atha vā cinmātrarūpatvena cetyasvarūpabāhyatejastamovyatiriktam iti jñeyam | punaḥ kathambhūtam | sarvatrānusyūtam47 | punaḥ kathambhūtam | "anākhyam" ākhyākartṛtvenāvasthānāt48 ākhyāviṣayatvābhāvāc cākhyātum aśakyam ity arthaḥ | punaḥ kathambhūtaṃ | "anabhivyaktam" bāhyāntaḥkaraṇāgocaratvena aprakaṭasvarūpam | kṛtaś ca pūrvam eṣāṃ viśeṣaṇānāṃ hetuhetumadbhāvena śṛṅkhalābandha iti na punar āyastam ||MT_3,9.49||


#44 3.1.11
#45 (i)api
#46 [prā]dhā°
#47 sarv(ejaḥ)atrā°
#48 ākhyā[kar]tṛ°



avaśiṣṭatayā proktaṃ vastu punar api vistareṇa viśinaṣṭi

     na śūnyaṃ nāpi cākāśaṃ na dṛśyaṃ na ca darśanam /
     na ca bhūtapadārthaugho yad anantatayā sthitam //MU_3,9.50//

"anantatayā" anantabhāvena | "sthitaṃ yat" vastu | "śūnyaṃ na" bhavati | tattve hi jagadadhiṣṭhānatvam ayuktaṃ syāt | na hi49 śūnyaṃ kasyāpi adhiṣṭhānaṃ dṛṣṭam | tatra bhāsamānasya picchikādeḥ50 nāyanaraśmyadhiṣṭhānatvāt | tathā "yat" vastu | "ākāśaṃ na" bhavati | proktanyāyena śūnyavyatiriktatvāt | ākāśasya ca śūnyaikamayatvāt | "yat dṛśyaṃ na" bhavati | kevaladraṣṭṛsvarūpatvāt | "yat" vastu | "darśanam na" bhavati | draṣṭṛdṛśyānapekṣasiddhikatvāt | "yat bhūtapadārthaughaḥ na" bhavati | tattve hi jaḍaṃ syāt ||MT_3,9.50||


#49 n⟨ā⟩[a] h[i]
#50 pi⟨ṃ⟩[c]chi°



     kim apy avyapadeśātma51 pūrṇāt pūrṇatarākṛti52 /
     na san nāsan na sadasan nābhāvo bhavanaṃ na ca //MU_3,9.51//

"pūrṇāt" pūrṇatvenābhimatāt ākāśādeḥ | "pūrṇatarākṛti" pūrṇatarākāram | yat vastu | "kim apy avyapadeśātma" kim apy anirvācyasvarūpaṃ bhavati | tathā yat "sat na" bhavati | [...]53 jagadadhiṣṭhānatvāyogāt | tathā yat "sadasat na" bhavati | ubhayadoṣaprasaṅgāt | tathā yat "abhāvaḥ na" bhavati | tadviruddhābhāvatayāpy avasthānāt ||MT_3,9.51||


#51 °deś⟨y⟩ā°
#52 °ti⟨ḥ⟩
#53 Explikation des Vorangegangenen sowie "pratīka 'nāsadḥ'" haplographisch verloren?



     cinmātraṃ cetyarahitam anantam ajaraṃ śivam /
     anādimadhyaparyantaṃ yad anādhi nirāmayam //MU_3,9.52//

"yat" evaṃvidhaṃ bhavati | evaṃvidhaṃ kīdṛg ity apekṣāyām āha "cinmātram" ityādi | "cinmātram" kevalaṃ citsvarūpam | ata eva "cetyarahitam" cetyārūṣitam | "anantam" svāntasyāpi sākṣitvena sthitatvāt | tatra hi "anādimadhyaparyantam" ādimadhyaparyantavyavasthākārideśakālabhāsakatvāt ādimadhyaparyantarahitam | "anādhi" cittābhāvena tadāśritādhirahitam | "nirāmayam" bhāvābhāvādisvarūparogarahitam ||MT_3,9.52||

     yasmiñ jagat prasphurati dṛṣṭimauktikahaṃsavat /
     yaś54 cedaṃ yaś55 ca naivedaṃ devaḥ sadasadātmakaḥ //MU_3,9.53//

"yasmin" vastuni | "jagat prasphurati" adhiṣṭheyatayā vilasati | kathaṃ | "dṛṣṭimauktikahaṃsavat" | dṛṣṭau sphuritau mauktikahaṃsau "dṛṣṭimauktikahaṃsau" | tāv iva tad"vat" | rogavaśena hi dṛṣṭyavayavabhūtāḥ raśmayaḥ mauktikabhāvena haṃsabhāvena cākāśe sphuranti | "sadasadātmakaḥ" sadasatsvarūpaḥ | anirvācya iti yāvat | "yaḥ devaḥ" | "yaḥ" krīḍāśīlaḥ dyotanaśīlaś "ca" | "idaṃ" idantayā viṣayīkṛtaṃ bhāvajātaṃ bhavati | sārabhāvena sthitatvāt | "yaḥ devaḥ idaṃ na" bhavati | ahantāsāratvena56 sthitatvāt ||MT_3,9.53||


#54 ya⟨c⟩[ś]
#55 ya⟨c⟩[ś]
#56 °sār(ā)atve°



     akarṇajihvo 'nāsātvaṅnetraḥ57 sarvatra sarvadā /
     yaḥ śṛṇoty āsvādayati jighran spṛśati paśyati //MU_3,9.54//

"akarṇajihvaḥ"58 śrotrendriyarasanendriyarahitaḥ | tathā "anāsātvaṅnetraḥ" ghrāṇendriyatvagindriyanetrendriyarahitaḥ | "yaḥ sarvatra" sarvadeśeṣu | "sarvadā" sarvakāleṣu | "śṛṇoti" samastaśabdaśravaṇakriyāṃ karoti59 | "āsvādayati" samastāsvādāsvādanakriyāṃ60 karoti | "jighran" bhavati | samastagandhaśiṅghaṇakriyāṃ kurvan bhavati | "spṛśati"61 samstasparśasparśanakriyāṃ62 karoti | "paśyati" samastarūpadarśanakriyāṃ karoti | samastadeśakālagatasamastaprasādasamastendriyasāratvena63 sthitatvāt śravaṇādikriyākartṛtvābhimānagrastasamastadeśakālagatasamastapramātṛbhāvena vā sthitatvāt | na cendriyasāratvena sthitasyāsyānyendriyāpekṣā yuktā | indriyāṇām indriyāntaranairapekṣyeṇa tatsārasyāpi tadvat tadapekṣāyāḥ ayuktavāt | kalpyamānānām api teṣāṃ etatsāratvaṃ vinā nakiñcidrūpatvāpatteḥ | etatsāratve tu etasyaiva tadbhāvenāpi sthitatvāt | sarvapramātṛbhāvena sthitatve api nendriyāntarāpekṣā | tadindriyair evendriyamattvena indriyāntarāṇām anupayogitvāt ||MT_3,9.54||


#57 °tva⟨ḍ⟩[ṅ]ne°
#58 (ā)a°
#59 °vaṇ(i)akri° ... °ti(r)
#60 ā(r)svā° ... sam(e)astās[v]ā[dā]svāda⟨ś⟩[na]kri°
#61 sp⟨a⟩[ṛ]śa°
#62 °rśasp⟨ṛ⟩[ar]śa°
#63 °kāl(ā)agata°



     sa eva sadasadrūpaṃ yenālokena lakṣyate /
     sargacitram anādyantaṃ kharūpaṃ cāpy arañjanam //MU_3,9.55//

"sa eva" cinmātrasvarūpaḥ san draṣṭṛtām āpannaḥ sa eva | na tv anyaḥ kaścit | "yenālokena" yatsvarūpeṇa | "sargacitraṃ"64 jagadrūpaṃ citram65 | citprakāśena "lakṣyate" dṛśyate | cidālokaṃ vinā draṣṭuḥ jagaddarśanāsambhavāt | kathambhūtaṃ "sargacitraṃ"66 | "sadasadrūpaṃ" | phalataḥ sadasadbhyām anirvacanīyam | punaḥ kathambhūtam | "anādyantam" anādyantacinmātrasāratvenādyantarahitam ity arthaḥ | punaḥ kathambhūtaṃ "ca" | "kharūpaṃ ca" | ābhāsamātrarūpatvena svapnavat ākāśarūpaṃ cety arthaḥ | punaḥ kathambhūtam | "arañjanam" bhāsamānābhiḥ bhāvābhāvarañjanābhiḥ67 śuddhatvena paramārthato muktam ity arthaḥ | "api"śabdaḥ pādapūraṇārthaḥ ||MT_3,9.55||


#64 °ci⟨t⟩traṃ
#65 °ci⟨t⟩traṃ
#66 °ci⟨t⟩traṃ
#67 Sic!



     ardhonmīlitadṛgbhrūbhūmadhyatārakavaj jagat /
     vyomātmaiva sadābhāsaṃ svarūpaṃ yo 'bhipaśyati //MU_3,9.56//

"yaḥ svarūpaṃ" cinmātrākhyaṃ svabhāvaṃ68 | "jagat" naśvaracetyarūpaṃ | "paśyati" svagocarīkaroti | kathambhūtam "jagat" | "vyomātmaiva" paramārthato jagadrūpatābhāvāt nakiñcidrūpam eva | punaḥ kathambhūtaṃ | "sadābhāsaṃ" sad ivābhāsata iti "sadābhāsam" | paramārthato na sad ity arthaḥ | kathaṃ "paśyati" | "ardhonmīlitadṛgbhrūbhūmadhyatārakavat" | ardham unmīlitā dṛk yena | saḥ "ardhonmīlitadṛk" | "bhruvau" eva "bhūḥ" sthānaṃ | tasyā madhyaṃ "bhrūbhūmadhyaṃ" | ardhonmīlitadṛśaḥ69 bhrūbhūmadhye bhāsamānā yā "tārakā" | tad"vat" | ardhonmīlitanetraḥ70 puruṣaḥ svabhrūmadhye svadṛṣṭiraśmim eva tārakākārāṃ yathā paśyati | tathety arthaḥ | abhinayagamyaś cārthaḥ ||MT_3,9.56||


#68 °bhā⟨r⟩[v]aṃ
#69 °lit(ā)adṛ°
#70 °lit(e)ane°



     yasyānyad asti na vibhoḥ kāraṇaṃ śaśaśṛṅgavat /
     yasyedaṃ ca jagat kāryaṃ taraṅgaugha ivāmbhasaḥ //MU_3,9.57//

"yasya vibhoḥ kāraṇaṃ nā"stīty arthaḥ | nanu kathaṃ nāsya kāraṇam asti | satyam | tatkāraṇaṃ cidrūpam acidrūpaṃ vā | nāntyaḥ cidrūpaṃ prati acidrūpakāraṇatvāyogāt | ādye tu sa eva cidrūpaḥ cidrūpasya svasya kāraṇaṃ kathaṃ syāt | iti sarvasya jagataḥ tatkāryatvaṃ kathayati "yasyedam" iti | jagataḥ cinmātrakāryatvaṃ svapnajagadvaj jñeyam ||MT_3,9.57||

     jvalataḥ sarvato 'jasraṃ cittasthālīṣu tiṣṭhataḥ /
     yasya cinmātradīpasya bhāsā bhāti jagattrayam //MU_3,9.58//

"yasya cinmātradīpasya" | dīpatvaṃ cāsya prakāśakatvena jñeyam | "bhāsā" indriyadvāranirgatayā71 citprabhayā | "jagattrayam" avasthātraye bhāsamānaṃ prapañcatrayaṃ | "bhāti" sphurati | kathambhūtasya | "sarvataḥ" sarvatra | "jvalataḥ" sarvaṃ prakaṭayituṃ samarthasyety arthaḥ | punaḥ kathambhūtasya | "cittasthālīṣu" cittarūpeṣu pātreṣu | "tiṣṭhataḥ" sārabhāvena sthitavataḥ | yuktaṃ ca dīpasya pātreṣv avasthānam | yady api suṣuptau cittaṃ līyata eva tathāpi bījatvenātrāsyāvasthānāt evam uktam | bahir api bhūrbhuvassvarākhyaṃ jagattrayaṃ cittenaiva bhāti ||MT_3,9.58||


#71 °gat(ā)ayā(ṃ)


     yaṃ vinārkādayo 'py ete prakāśās timiropamāḥ /
     sati yasmin pravartante trijaganmṛgatṛṣṇikāḥ //MU_3,9.59//

"yaṃ vinā" cakṣurindriyasārabhāvena sthitaṃ yaṃ vinā | "ete" dṛśyamānāḥ | "arkādayo 'pi timiropamā" andhakārasadṛśāḥ | bhavanti | cakṣuṣā aprakāśitāḥ sūryādayo hi sphuṭam evāndhakārasadṛśā eva | "satī"ti | yathā sūryasannidhāne "mṛgatṛṣṇikāḥ pravartante" | tathā yatsannidhāne "trijagad" ity arthaḥ ||MT_3,9.59||

     saspande samudetīva niḥspande 'ntargateva ca /
     iyaṃ yasmiñ jagallakṣmīr alāta iva cakratā //MU_3,9.60//

"yasmin saspande" dṛśyaunmukhyākhyaspandayukte72 sati | "jagallakṣmīḥ samudetīva" | "niḥspande" sati | "antargateva" tadantargateva "ca" bhavati | paramārthato nodeti nāntargacchatīti "iva"śabdopādānam | kasminn "ivālāta iva" | yath"ālāte saspande" bhrāmite sati | "cakratā" cakrākāratvam | "udeti" | "aspande" sati | alāt"āntargateva" bhavati | tathety arthaḥ ||MT_3,9.60||


#72 °aunm⟨au⟩[u]khyā°


     jagannirmāṇavilayavilāso vyāpako mahān /
     spandāspandātmako yasya svabhāvo nirmalo 'kṣayaḥ //MU_3,9.61//

"jagannirmāṇavilayavilāsaḥ" jagatsṛṣṭisaṃhāravilāsaḥ | "yasyākṣayaḥ" nāśarahitaḥ | "nirmalaḥ" bhedamālinyādūṣitaḥ | "mahān" mahattvayukta | ata eva "vyāpakaḥ" | "svabhāvaḥ" svarūpam eva | bhavati | na tv anyat | kathaṃ | sṛṣṭisaṃhāravilāsaḥ cetyamāno 'cetyamāno vā ity73 etasyāsatkalpatvād alaṃ taccintayādye cidviṣayatayā cidantargatatvāt tadrūpa eveti na virodhaḥ | kathambhūtaḥ | "spandāspandātmakaḥ" spandāspandasvarūpaḥ | tatra sṛṣṭivilāsaḥ spandamayaḥ | aspandamayaḥ saṃhāravilāsaḥ ||MT_3,9.61||


#73 [i]ty


     spandāspandamayī yasya pavanasyeva sarvagā /
     sattā nāmnaiva bhinneva vyavahārān na vastutaḥ //MU_3,9.62//

"yasya spandāspandamayī sattā" | cetyaunmukhyayuktā sattā spandamayī | tadrahit"āspandamayī"74 | "vyavahārān nāmnaiva" vyavahārārthaṃ kṛtena nāmnā eva | "bhinnā iva" | kathambhūtā | "sarvagā" viśve taduttīrṇe ca svarūpe gatā | kasy"eva" | "pavanasyeva" | "pavanasya" spandamayī sattā yayā vṛkṣādayaḥ kampante | 'spandamayī ākāśasvarūpā | nanu kathaṃ spandāspandamayyāḥ75 sattāyā ekatvaṃ | satyaṃ | saspandasya niḥspandasya76 ca jalasyaikatvaṃ yathā nipuṇair niścīyate tathātrāpīti na virodhaḥ ||MT_3,9.62||


#74 ta(tra)dra°
#75 °mayyā[ḥ]
#76 ni[ḥ]spa°



     sarvadaiva prabuddho yaḥ supto yaḥ sarvadaiva ca /
     na prasupto na buddhaś ca yaḥ sarvatraiva sarvadā //MU_3,9.63//

"yaḥ sarvadaiva" sarvāsu daśāsv eva | "prabuddhaḥ" sākṣitayāvasthānāt prakṛṣṭajñānayukta eva | "yaḥ sarvadā eva suptaś" ca | tatparāmarśarahitatvāt suptiṃ gataś ca bhavati | "yaḥ sarvatraiva" sarvadeśeṣu eva | "sarvadā" sarvāvasthāviśeṣeṣu | "prasupto na" bhavati | nityaṃ bodharūpatvāt | "buddhaś ca na" bhavati | upekṣayā svaparāmarśe 'pi vimukhatvāt ||MT_3,9.63||

     yadaspandaḥ śivaṃ śāntaṃ yatspandas trijagatsthitiḥ /
     spandāspandavilāsātmā ya eko bharitākṛtiḥ //MU_3,9.64//

iti | "yadaspandaḥ" yaccetyaunmukhyarāhityam | "śāntaṃ" kṣobharahitaṃ | "śivam" ānandaḥ | bhavati | "yatspandaḥ" yaccetyaunmukhyam | "trijagatsthitiḥ" trijagatsattā | bhavati | "yaḥ ekaḥ spandāspandavilāsātmā" cetyaunmukhyatāyuktatadrahitasvarūpaḥ | bhavati | kathambhūtaḥ | "bharitākṛtiḥ" | "bharitā" sarvamayī | "ākṛtiḥ" svarūpaṃ yasya | tādṛśaḥ | ekasya yugapatspandamayatvaṃ vaicitryāvaham ||MT_3,9.64||

     āmoda iva puṣpeṣu na naśyati vināśiṣu /
     pratyakṣastho 'py athāgrāhyaḥ śauklyaṃ śuklapaṭeṣv iva //MU_3,9.65//

yaḥ "vināśiṣu" padārtheṣu | "na naśyati" tannāśe 'pi tadupādānatayā sūkṣmatvenāvasthānāt | na hi ghaṭe naṣṭe 'pi tadapekṣayā sūkṣmam upādānabhūtaṃ mṛtsvarūpaṃ naśyati | ka "ivāmoda iva" | yathā "puṣpe" naṣṭe 'pi tadāmodaḥ ākāśe bhrāmyan kiñcit kālaṃ "na naśyati" | tathety arthaḥ | yaḥ "agrāhyaḥ" kenāpi bāhyenāntareṇa vendriyeṇa grahītuṃ77 śakyo na bhavati | kathambhūto "'pi" | "pratyakṣastho 'pi" pratyakṣe vartamāno 'pi | na hi kasyacit svātmāpratyakṣaḥ nāham atrāsmīti | kim "iva" | "śauklyam iva" | yathā paṭe vartamānaṃ śuklatvaṃ pratyakṣam api na hastena grāhyaṃ bhavati | tathety arthaḥ ||MT_3,9.65||


#77 g⟨ṛ⟩[ra]h°


     mūkopamo 'pi yo vaktā mantā78 yo 'py upalopamaḥ /
     yo bhoktā nityatṛpto 'pi kartā yaś cāpy akiñcana //MU_3,9.66//

"yaḥ vaktā" bhavati | sarvavaktṛrūpatayā sthitatvāt | kathambhūto "'pi" | "mūkopamo 'pi" mūkopamatvaṃ cāsya nirvikalpatvāt | "yaḥ mantāpi" jñātā | na hi taṃ vinā ko 'py anyo mantā nāma syāt | "upalopamaḥ" bhavati | cinmātrasvarūpatvena mantṛtvaleparahitatvāt | "yaḥ nityatṛpto 'pi" parānandarūpatvena sarvadaiva svenaiva tṛpto 'pi | "bhoktā" bhavati | bhoktuḥ tadrūpatānapāyāt | "yaḥ kartāpi"79 sarvakartṝṇāṃ sāmarthyāpādakatvena kartṛtvam āpanno 'pi | "akiñcana" bhavati | kiñcanātra80 kartā jñeyaḥ | kartāto81 na bhavatīty arthaḥ | akartṛtvaṃ cāsya nakiñcanatvenaiva jñeyam | kartṛtvasya kiñcidrūpatvāt ||MT_3,9.66||


#78 mant*ā*
#79 ka(tra)rtā°
#80 k⟨aṃ⟩[iñ]ca°
#81 ⟨na⟩ kar°



     yo 'naṅgo 'pi samastāṅgaḥ sahasrakaralocanaḥ /
     na kiñcit saṃsthitenāpi yena vyāptam idaṃ jagat //MU_3,9.67//

"yaḥ anaṅgo 'pi" śuddhacinmātratvenāṅgarahito 'pi | "samastāṅgo" bhavati | "yaḥ" kathambhūtaḥ | "sahasrakaralocanaḥ" | "sahasra"padam atrānantatāvācakaṃ | tena anantakaralocana ity arthaḥ | anantakaralocanatvaṃ cāsyānantadehe svātmabhūtatayā jñeyam | "sahasre"ti viśeṣaṇadvāreṇa hetuḥ | tathā "yena" sarvam "idaṃ vyāptam" | anyathā kiṃmayam etat syād iti bhāvaḥ | "yena" kathambhūten"āpi" | "na saṃsthitenāpi" kutrāpi na vartamānenāpi | kathaṃ | "kiñcit" leśenāpīty arthaḥ | nasaṃsthitatvaṃ vāsya grahītum aśakyatvāt ||MT_3,9.67||

     nirindriyabalasyāpi yasyāśeṣendriyakriyāḥ /
     yasya nirmanaso 'py etā manonirmāṇarītayaḥ //MU_3,9.68//

"yasyāśeṣendriyakriyāḥ" bhavanti | kathambhūtasy"āpi" | "nirindriyabalasyāpi" | aśeṣendriyakriyatvam asyendriyasārarūpatayā82 | "yasya nirmanaso 'pi" nirvikalpacinmātratayā manorūpasyāpi | "manonirmāṇarītayaḥ" bhavanti | anyathā yena tena rūpeṇa bhāsamānānām āsāṃ kuta utthānaṃ syāt ||MT_3,9.68||


#82 °y⟨ā⟩[a]sā°


     yadanālocanād bhānti saṃsāroragabhītayaḥ /
     yasmin dṛṣṭe palāyante sarvathā sarvadetayaḥ //MU_3,9.69//

"yadanālocanāt" yadviṣayasamyagjñānābhāvāt | "saṃsāroragabhītayaḥ" saṃsārākhyasarpodbhavāni bhayāni | "bhānti" vilasanti | yathā rajjusamyagjñānābhāvāt uragabhītayaḥ sphurantīty "uraga"padābhiprāyaḥ | paramātmājñānād eva hi tasmin saṃsāraḥ tadbhītayaś83 ca "bhānti" | "yasmin" paramātmani | "dṛṣṭe" svarūpatvenānubhūte sati | "sarvathā" sarvaprakāreṇa vartamānā | "ītayaḥ" bādhāḥ | "sarvadā" sarvakāleṣu | "palāyante" dūre gacchanti | ītīnāṃ palāyanam ītirūpatāviparyayeṇa paramātmarūpatājñānam eva | tāsām api paramārthataḥ tadrūpatvāt ||MT_3,9.69||


#83 ⟨u⟩[ta]dbhī°


     sākṣiṇi sphāra ābhāse dhruve dīpa iva kriyāḥ /
     sati yasmin pravartante citrehāḥ spandapūrvikāḥ //MU_3,9.70//

"sākṣiṇi" sarvāsāṃ84 staimityaspandāvasthānāṃ grāhakatvena sākṣibhūte | "sphāre" vyāpake | "ābhāse" sphurattaikasāre | "dhruve" udāsīne | "yasmin sati" sannidhimātraṃ bhajati sati | "citrehāḥ"85 nānāvidhāḥ manovyāpārāḥ86 | kathambhūtāḥ | "spandapūrvikāḥ" śarīraceṣṭāḥ87 | "pravartante" | tatsahitā ity arthaḥ | asati āntare kasmin cittattve vikalpānāṃ śarīraceṣṭānāṃ cotthānaṃ yuktaṃ na syād iti bhāvaḥ | kā "iva" | "kriyā iva" lokakriyā iva | yathā "dīpe" sannidhimātraṃ bhajati lokakriyā svayam eva pravartante | tathety arthaḥ ||MT_3,9.70||


#84 °rvā(sta)sāṃ
#85 ci⟨t⟩tre°
#86 °rāḥ (pravartante)
#87 °ṭā[ḥ]



     yasmād ghaṭapaṭākārapadārthaśatapaṅktayaḥ /
     taraṅgakaṇakallolavīcayo88 vāridher iva //MU_3,9.71//

"yasmād" upādānabhūtāt | yataḥ "ghaṭapaṭākārapadārthaśatapaṅktayaḥ" ghaṭapaṭasvarūpāḥ padārthaśatasamūhāḥ | bhavanti | yady api paramāṇvāder evopādānatvam anyair uktaṃ tathāpi cetanān prati tasyopādānatvābhāvāt kim api cetanācetanasvarūpam upādānaṃ kalpyam iti na vivādaḥ | kā89 "iva" | "taraṅgakaṇakallolavīcaya iva" | yathā tāḥ ambudheḥ bhavanti | tathety arthaḥ ||MT_3,9.71||


#88 °v⟨idha⟩[īca]yo
#89 k⟨a⟩[ā]



     sa evānyatayodeti yaḥ padārthaśatabhramaiḥ /
     kaṭakāṅgadakeyūranūpurair iva kāñcanam //MU_3,9.72//

"sa eva" cidākhyo 'pūrvarūpeṇa vartamāna ev"ānyatayā"nyasvarūpeṇ"odeti" udayaṃ yāty | anyasvarūpatām iva bhajata ity arthaḥ | kaiḥ kṛtvā | "padārthaśatabhramaiḥ" padārthaśatarūpāḥ bhramāḥ | taiḥ | padārthaśatair ity arthaḥ | "śata"padaṃ cātrānantatāparam | kim "iva" | "kāñcanam iva" | yathā "kāñcanaṃ" | tad eva "kaṭakāṅgadakeyūranūpurair" udeti | tathety arthaḥ ||MT_3,9.72||

     yas tvam ekāvabhāsātmā yo 'ham ete janāś ca ye /
     yaś ca na tvam abuddhātman90 nāhaṃ naite janāś ca yaḥ //MU_3,9.73//

he "abuddhātman"91 adya tāvat ajñātaparamātmatattva | "ekāvabhāsātmā"92 kevalajñānasvarūpaḥ | "yaḥ tvam" upadeśyabhūtaḥ asti | tvattayā bhātīty arthaḥ | "yaḥ aham" upadeśakabhūtaḥ asti | mattayā bhātīty arthaḥ | "yaś ca ya ete janāḥ" asti | tattayā93 bhātīty arthaḥ | sarvatra sāratayā sthitatvāt94 | nanu paricchinna eva tarhy asau nety āha "yaś ce"ti | tvattādivikalparahitaśuddhacinmātrarūpeṇa paramārthataḥ sthitatvād ity arthaḥ ||MT_3,9.73||


#90 °tm(ā)an
#91 °tman(ā)⟨m⟩
#92 °tm*ā*
#93 [as]ti tat⟨u⟩[ta]yā
#94 °tvā⟨nn⟩(i)[t]



     anyevāvyatiriktaiva saivāseva ca bhaṅgurā /
     payasīva taraṅgālī yasmin sphurati dṛśyabhūḥ //MU_3,9.74//

"bhaṅgurā" naśvarasvabhāvā | "dṛśyabhūḥ" | "dṛśyaṃ"95 dṛśikriyāviṣayo bhāvajātaṃ | tad eva "bhūḥ" nānāracanādhāratvāt bhūmiḥ | "sā yasminn" ādhārabhūte | "sphurati" vilasati | citsvarūpasya96 dṛśyādhāratvaṃ svapnadṛṣṭāntena jñeyaṃ | kathambhūt"aivāvyatiriktaiva"97 tato vyatirekam anāpannaiva | "anyevā"nyavat | bhāsamānety arthaḥ | avyatiriktasyānyatābhāsanaṃ vaicitryāvahaṃ | vyatirekābhāve 'pi jātivyaktyor iva aikyābhāvam āśaṅkya tanmayatāṃ kathayati "saive"ti | "saiva" na tu leśenāpy atadrūpatāmatī98 | "aseva" atadvad bhāsamānā | k"eva" | "taraṅgālīva" | taraṅgālyāḥ ca "payasi" tadrūpatāyām apy atadrūpatayeva bhāsanaṃ sarvapratītisiddham eva ||MT_3,9.74||


#95 °ya[ṃ]
#96 °sy(ā)a
#97 °t⟨e⟩[ai]vā°
#98 °rūp[at]ā°



     yataḥ kālasya kalanā yato dṛśyasya dṛśyatā /
     mānasī kalanā yena yena bhāsāṃ vibhāsanam //MU_3,9.75//

"kālasya" vartamānādyupādhyasahitasya vastunaḥ | "yataḥ kalanā" kalpanā bhavati | na hy āntaraṃ kalpayitāraṃ vinā kālasya kalpanā yukteti bhāvaḥ | "yataḥ dṛśyasya dṛśyatā" bhavati | na hi draṣṭāraṃ vinā dṛśyasya dṛśyatvam upapadyate | "yena mānasī kalanā" bhavati | na hi sākṣiṇaṃ vinā mano 'pi sidhyati | "yena bhāsāṃ" ghaṭādijñānānāṃ | "vibhāsanaṃ" sphuraṇaṃ99 | bhavati | na hi jñātāraṃ vinā jñānāny utpadyante ||MT_3,9.75||


#99 °ṇaṃ (vinā mano 'pi sidhyati)


     kriyāṃ rūpaṃ rasaṃ gandhaṃ sparśaṃ śabdaṃ ca cetanam /
     yad vetsi tad asau devo yena100 vetsi tad apy101 asau //MU_3,9.76//

"kriyām" ity anena "vetsī"ty asya sthāne karoṣīty etat sambandhanīyam | tenāyam arthaḥ | tvaṃ | "kriyāṃ yat" karoṣi | "tat" karaṇam | "api asau" pūrvoktaḥ | "devaḥ" krīḍākārī | bhavati | "yena" karmendriyeṇa karoṣi | "tat" karmendriyam | "apy asau devaḥ" bhavati | tathā "rūpaṃ rasaṃ gandhaṃ sparśaṃ śabdaṃ yad vetsi tad" vedanam | "asau devaḥ" bhavati | "yena" dhīndriyapañcakena "vetsi tad apy asau devaḥ" bhavati | tathā "cetanam" saṅkalpādikaṃ | "yad vetsi tad asau devaḥ" bhavati | "yenā"ntaḥkaraṇena | "vetsi tad apy asau devaḥ" bhavati | etena kriyāphalasya tatkaraṇasya ca tanmayatā kathitā102 | kartus tu sā nirvivādasiddhaiva ||MT_3,9.76||


#100 *ye*na
#101 tad a(vā)py
#102 ka⟨śc⟩[th]i°



evaṃ viśeṣaṇadvāreṇa tatsvarūpam uktvā103 tatpraveśopāyam āha

     draṣṭṛdarśanadṛśyānāṃ madhye yad darśanaṃ sthitam /
     sādho tadavadhānena svātmānam avabudhyase //MU_3,9.77//

he "sādho" paramātmabodhārha | tvaṃ "tadavadhānena" tatrāvadhānadānena | "svātmānaṃ" svarūpabhūtaṃ paramātmānam104 | "avabudhyase" jānāsi | tatra kutra | "draṣṭṛdarśanadṛśyānāṃ" trayāṇāṃ | "madhye" | "yad darśanaṃ sthitaṃ" bhavati | ayam atra nirṇayaḥ | sarvo vyavahāraḥ tāvat tripuṭyām eva sampadyate | tatra "draṣṭā" kartā | "darśanaṃ" kriyā | "dṛśyam" ālambanabhūtaṃ karma | yadviṣayā kriyotpadyate | karaṇaṃ tv asādhāraṇakāraṇarūpam etebhyo na vyatiricyate | sāmagryā eva karaṇatvāt | tatrāhaṃ draṣṭety abhimānagrastād draṣṭuḥ grāhyaikarūpadṛśyaviṣayaṃ darśanam utpadyate | 'nyathā tayoḥ draṣṭṛdṛśyatāyogāt | draṣṭābhimānagrastatvān na jhagiti śuddhīkartuṃ śakyate | dṛśyaṃ tv atyantajaḍatayā tattulyayogakṣemam evātaḥ tau hitvā darśana evāvadhānaṃ vihitaṃ | nanu darśanam apy āśrayaviṣayadoṣeṇa dūṣitaṃ | natarāṃ śuddhīkartuṃ śakyate | satyaṃ | draṣṭari sthitāyā ahantāyāḥ dṛśyasthāyāḥ jaḍatāyāś ca nivāraṇam aśakyam eva | leśata ubhayasparśadūṣitasya darśanasya tu aṃśabhāvena sthitadoṣadvayanivāraṇaṃ suśakam eva | tatreyaṃ rītiḥ | darśanaṃ madrūpaṃ nāsti | sphuṭaṃ madvyatiriktatvāt | madvyatiriktatvaṃ cāsya draṣṭṛtvābhāvāt105 dṛśyarūpam api nāsti | grāhakatvāt | ataḥ tābhyāṃ vyatiriktaṃ kim api grahītum aśakyam avyapadeśyaṃ darśanaṃ nāmāstīti siddhā darśanasya paramātmarūpatā | tato draṣṭṛdṛśyayoś106 ca sā siddhataraiva | na hi darśanasambandhavilaye draṣṭṛdṛśyayoḥ107 sthitiḥ sambhavati | darśanāśrayatvenaiva draṣṭur draṣṭṛtvāt108 | tadviṣayatvena ca dṛśyasya dṛśyatvāt109 | athavā "darśanam" atra darśanecchākālīnaṃ jñeyaṃ | tad dhi tadā āśrayaviṣayoparāgābhāvena śuddhatayaiva sphurati | paścāt tu sthūlatāṃ yāti ||MT_3,9.77||


#103 °pa⟨-⟩[m u]ktvā
#104 °tmān(ā)am
#105 d⟨ṛ⟩[ra]ṣ°
#106 d⟨ṛ⟩[ra]ṣ°
#107 d⟨ṛ⟩[ra]ṣ°
#108 d⟨ṛ⟩[ra]ṣ°
#109 °tvāt (77)



pūrvoktaṃ sargāntaślokena saṅgṛhṇāti

     ajam ajaram ajāḍyaṃ śāśvataṃ brahma nityaṃ
     śivam amalam anādyaṃ vandhyavedyair anindyam /
     sakalakalanaśūnyaṃ kāraṇaṃ kāraṇānām
     anubhavanam avedyaṃ vedanaṃ vittvam antaḥ //MU_3,9.78//

"vittvaṃ" vettīti yāvat110 | "antaḥ" bhavati | sarvasya dṛśyajātasya paryavasānarūpaṃ bhavati | mahāpralaye śiṣyate iti yāvat | kathambhūtaṃ | "ajam" sarvadaiva vartamānatvāt | "ajaraṃ" śarīravyatiriktatvāt | "ajāḍyaṃ" manovyatiriktatvāt | "śāśvataṃ" viśvātmakatve 'pi svarūpād acyutatvāt | "brahma" jagadrūpeṇa bṛṃhaṇāt | "nityaṃ" kālatrayānapāyitvāt | "śivaṃ" sukhaikarūpatvāt | "amalaṃ" bhedamālinyarahitatvāt | "anādyaṃ" kasyāpi tadādyatvenāvartamānatvāt | "vandhyavedyaiḥ" vyarthavedyair | "anindyam" akadarthitaṃ | tatsthair111 bhāvābhāvair adūṣitatvāt | "sakalakalanaśūnyaṃ"112 nirvikalpasvarūpatvāt | "kāraṇānāṃ" kāraṇatvenābhimatānāṃ brahmādīnāṃ | "kāraṇaṃ" | teṣām apy ākṛtimattvena sakāraṇatvāt | "anubhavanam" anubhavasvarūpaṃ | anubhava eva pūrvoktaviśeṣāṇāṃ sambhavāt | anubhavasvarūpatve113 'pi vedyamālinyam āśaṅkyāh"āvedyam" iti | "avedyaṃ" vedyasparśādūṣitaṃ | "vedanam" | acetyacidrūpam iti yāvat | iti śivam ||MT_3,9.78||


#110 ["vittvaṃ"] vettīti ⟨jātasya paryavasānarūpaṃ bhavati mahāpralaye śiṣyate iti⟩ yāvat
#111 °sthai[r]
#112 °nya[ṃ]
#113 °⟨t⟩tve(ve)



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe navamaḥ sargaḥ || 3,9 ||



oṃ | atra moham āpanna iva śrīrāmaḥ pṛcchati

     mahāpralayasampattau yad etad1 avaśiṣyate /
     bhavatv etad anākāraṃ nāma nāsty atra saṃśayaḥ //MU_3,10.1//

"atra saṃśayo nāsti" | "etat" vastu | "anākāram" ākārarahitaṃ | "bhavatu" | atra mamāpi viśvāso 'stītīti bhāvaḥ | "etat" kiṃ | "mahāpralayasampattau" sarvabhāvakṣaye | "yat etat" sad vastu | "avaśiṣyate" avaśiṣṭatayā tiṣṭhati ||MT_3,10.1||


#1 eta(tt)*d*


bahir anubhūyamānākārarahitaśūnyādivasturūpatānirāsas tu tasya na yujyata iti kathayati

     na śūnyaṃ katham etat syān na prakāśaḥ kathaṃ bhavet /
     kathaṃ vā na tamorūpaṃ kathaṃ vā naiva khātmakam //MU_3,10.2//

tat "śūnyaṃ kathaṃ na bhavet" | tad eva bhavatv ity arthaḥ | evaṃ sarvatra yojyam | "prakāśaḥ" mahābhūtaprakāśaḥ | "khātmakam" ākāśarūpam ||MT_3,10.2||

     kathaṃ vā naiva cidrūpaṃ jīvo vā na kathaṃ bhavet /
     kathaṃ na buddhitattvaṃ syāt kathaṃ vā na mano bhavet //MU_3,10.3//

cidrūpatvasyāpi tatra paramārthatayā nivāraṇād etad uktam ||MT_3,10.3||

     kathaṃ vā na na kiñcit syāt kathaṃ vā sarvam ity api /
     anayā ca vacobhaṅgyā mama moha ivoditaḥ //MU_3,10.4//

"na kiñcit" kenāpi rūpeṇa sthitaṃ na bhavati | nakiñcittvasyāpi nirākaraṇāt | "sarvam ity api kathaṃ vā" na bhavati ||MT_3,10.4||

śrīvasiṣṭha uttaram āha

     viṣamo 'yam ati praśno bhavatā samudāhṛtaḥ /
     bhinadmy enaṃ tv ayatnena naiśaṃ tama ivāṃśumān //MU_3,10.5//

"ati"śabdo bhinnakramaḥ | "bhavatā ayaṃ praśnaḥ ativiṣamaḥ" durbodhataraḥ | "samudāhṛtaḥ" | "tu" viśeṣe | 'haṃ "enam ayatnena" sukhenaiva | "bhinadmi" | manogranthirūpatvāt praśnasya "bhinadmī"ti kathanam | ka "ivāṃśumān iva" sūrya iva | aṃśumān yathā "naiśaṃ" niśāsambandhi | "tamaḥ" bhinatti | tathety arthaḥ ||MT_3,10.5||

praśnam eva bhinatti

     mahākalpāntasampattau yat tat sad avaśiṣyate /
     tad rāma na yathā śūnyaṃ tad idaṃ śṛṇu kathyate //MU_3,10.6//

"mahākalpāntasampattau" turye turyātīte mahāpralayasamayaniṣpattau vā | "tat" prasiddhaṃ kenāpi apalapitum aśakyaṃ | he "rāma" | "tat" "yac"chabdakathitaṃ "sad" vastu | "yathā" yena prakāreṇa | "śūnyaṃ na" bhavati | "tat" tam eva prakāram | "idaṃ" samanantaram eva kathyamānaṃ | "śṛṇu" | yato mayā "kathyate" ||MT_3,10.6||

tad eva kathayati

     anutkīrṇā2 yathā stambhe saṃsthitā sālabhañjikā /
     tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tat padam //MU_3,10.7//

"anutkīrṇā" takṣakāreṇa nistakṣya3 na prakaṭīkṛtā | stambhe saṃsthitatvam asyā agre prakaṭībhāvāt | viśvasya sadrūpe sthitatvam4 adyaiva bhāsamānatvād | iti tu viśeṣaḥ | "tat padaṃ" paramātmākhyaṃ padam | yadi tac "chūnyaṃ" syāt tadā jagat kutra bhūyāt5 | niradhiṣṭhānasya bhramasyāyuktatvād iti bhāvaḥ | bhedenaiva bhātīty "anutkīrṇe"ty uktam ||MT_3,10.7||


#2 °rṇ*ā*
#3 °ta⟨r⟩kṣya
#4 °tva(ṃ)m
#5 bh⟨ā⟩[ū]°



etad evam vistaraṃ kathayati

     ayam itthaṃ mahābhogo jagadākhyo 'vabhāsate /
     satyo bhavatv asatyo vā yatra6 tatra kva śūnyatā //MU_3,10.8//

"ayam" anubhūyamānaḥ vistāraḥ | "satyo bhavatu" satsvarūpo7 bhavākhyaḥ8 | "jagad" iti nāmadheyaḥ | "mahābhogaḥ" mahāvistāraḥ | "satyo bhavatu" satsvarūpo9 bhavatv| "asatyo vā"satsvarūpo vā bhavatu | saḥ "yatra" ādhārabhūte yasmin vastuni | "avabhāsate" sphurati | "tatra kva śūnyatā" | na yukteti bhāvaḥ ||MT_3,10.8||


#6 °(ta)tra
#7 °s⟨u⟩[va]rū°
#8 °v*ā*khyaḥ
#9 °s⟨u⟩[va]rū°



     yathā na putrikāśūnyaḥ stambho 'nutkīrṇasālikaḥ /
     tathā tāta jagad brahma tena śūnyaṃ na tat padam //MU_3,10.9//

"anutkīrṇasālikaḥ" anutkīrṇaputrikaḥ | dārṣṭāntike10 yojayati "tathe"ti | he "tāta" he pūjya | "tathe"ty anena pūrvavākyasthaṃ "ne"ti "śūnya" iti ca padadvayam ākṛṣyate | tenāyam arthaḥ | "tathā brahma"11 "jagacchūnyaṃ na" bhavati | phalitam āha "tene"ti ||MT_3,10.9||


#10 dā[r]ṣṭā°
#11 °hm(ā)a



     somyāmbhasi yathā vīcir na cāsti na ca nāsti ca /
     tathā jagad brahmaṇīdaṃ śūnyāśūnyapadaṃ gatam12 //MU_3,10.10//

"somyāmbhasi" kṣobharahite jale | "na cāsti" | tadānīm alabhyatvāt | "na ca nāsti" | agre sphuṭībhaviṣyamāṇatvāt | dārṣṭāntikam āha "tathe"ti | bhāsamānatvād "aśūnyapadaṃ gataṃ" | paramārthato nakiñcidrūpatvāc "chūnyapadaṃ gatam" iti yojyam ||MT_3,10.10||


#12 (śa)*ga*tam


nanu tarhi putrikādisādṛśyena siddhā eva brahmaṇi jagatsthitir ity | atrāha

     deśakālādiśāntatvāt putrikāracanaṃ drume /
     sambhavaty ajadhātau tu kena nāntar13 vimuhyate //MU_3,10.11//

"drume" lakṣaṇayā stambhe | "putrikāracanaṃ" deśavaśena kālavaśena kartrādivaśena14 ca "sambhavati" | "tu" viśeṣe | "ajadhātau" navīnaprādurbhāvarahitacidākhyamūlakāraṇaviṣaye | "'ntaḥ" manasi | "kena" puruṣeṇa | "na muhyate" mohitena bhūyate | 'pi tu sarveṇaivety arthaḥ | kuto "muhyate" | "deśakālādiśāntatvāt" | "ādi"śabdena kartrādīnāṃ15 grahaṇam | deśakālakartrādiśānter16 ity arthaḥ | tacchāntiś cātra śuddhacinmātratayaiva jñeyā | mohaś ca deśakālādisparśarahite brahmaṇi kathaṃ jagad bhāti ity evaṃrūpo jñeyaḥ ||MT_3,10.11||


#13 nā[n]t⟨u⟩[a]r
#14 ka[r]⟨t⟩trādi°
#15 ka[r]⟨t⟩trādī°
#16 °ka[r]⟨t⟩trādi°



phalitam āha

     tat stambhaputrikādy etat paramārthajagatsthiteḥ /
     ekadeśena sadṛśam upamānaṃ na sarvataḥ //MU_3,10.12//

yataḥ deśakālādisambhavena stambhe putrikāracanaṃ yuktaṃ | tacchāntyā tu ciddhātau tu na yuktam | "tat"17 tato hetoḥ | "etat" samanantaram evoktaṃ "stambhaputrikādi" | "ādi"śabdena vīcyambhasor grahaṇam | "paramārthe" yā "jagatsthitis" | tasyāḥ "ekadeśena" śūnyatānivāraṇamātreṇa | "sadṛśam upamānaṃ" bhavati | "na sarvataḥ" na sarveṇa prakāreṇa | na bhavatīty arthaḥ ||MT_3,10.12||


#17 tat(ā)


jagadādhāratvena śūnyatvaṃ nirasya tadrūpatayā nirasyati

     na kadācid udetīdaṃ parasmān na ca śāmyati /
     idaṃrūpaṃ kevalaṃ sad brahma svātmani saṃsthitam //MU_3,10.13//

"parasmāt" paramātmanaḥ | nanu yadi jagan nodeti na ca śāmyati tarhi kim idaṃ bhāsata ity | atrāha "idam" iti | "kevalam" advitīyaṃ | "sat" satsvarūpaṃ | "brahma" bṛṃhitaṃ vastu | "svātmani" svasvarūpe | "saṃsthitaṃ" bhavati | kathambhūtaṃ "idaṃrūpaṃ" | "idaṃ" śāntyudayasahitaṃ jagat | "rūpaṃ" svarūpaṃ | yasya | tat | tādṛśaṃ | śāntyudayasahitasya jagato brahmatvaṃ brahmāśrayabṛṃhāviṣayatvena jñeyaṃ | bṛṃhāviṣayo hi brahmasvarūpam eva bhavati | tathā ca brahmaṇaḥ śūnyatvaṃ na yuktam iti bhāvaḥ ||MT_3,10.13||

aśūnyatvāsambhavena śūnyatvanirāsam āha

     aśūnyāpekṣayā śūnyaśabdārthaparikalpanā /
     aśūnyatvāsambhavataḥ śūnyatvāśūnyate kutaḥ //MU_3,10.14//18

"aśūnyatvāpekṣayāśūnyatvasya" kiñcidrūpatvasy"āpeksayā" tad apekṣyety arthaḥ | "śūnyatvaparikalpanā" | "śūnyatvasya" nakiñcidrūpatvasya | "parikalpanā" kalpanaṃ | bhavati | tataḥ kim ity | atrāha "aśūnyatve"ti | "aśūnyatvāsambhavataḥ" uktayuktyā kiñcidrūpatvāsambhavena | "śūnyatvāśūnyate"19 nakiñcittvakiñcittve20 | "kutaḥ" | na sta ity arthaḥ | sāpekṣayor ekanāśe dvayor api nāśād iti bhāvaḥ | kiñcidrūpatvābhāvaś ca nirālambaśuddhacinmātratayā jñeyaḥ ||MT_3,10.14||


#18 āh⟨ā⟩[a a]śūny⟨e⟩[ā]p⟨i⟩[e]*kṣayā* ... kutaḥ ||14||*
#19 °āśūny[at]e
#20 °tv⟨ā⟩[a]kiñ°



śūnyatvaṃ nivārya prakāśarūpatvaṃ nivārayati

     brahmaṇy ayaṃ prakāśo hi na sambhavati bhūtajaḥ /
     sūryānalendutārādi kutas tatra kilāvyaye //MU_3,10.15//

"ayaṃ" netreṇa dṛśyamāṇaḥ | "bhūtajaḥ" agnyādibhūtotpannaḥ | "prakāśaḥ" tejaḥ | "hi" niścaye | "brahmaṇi" vyāpake vastuni | "na sambhavati" | cinmātratayā taduttīrṇatvāt | atra hetutvenottarārdham āha "sūrye"ti | "kila"śabdo hetutvadyotanārthaḥ | "avyaye" nāśarahite | "sūryādīnām" ākṛtimattvena nāśasambhavān nātra sthitir yuktā | tadrūpatāyās tu kā kathā21 iti bhāvaḥ ||MT_3,10.15||


#21 °th⟨a⟩[ā]


tamorūpatvaṃ nivārayati

     mahābhūtaprakāśānām abhāvas tama ucyate /
     mahābhūtābhāvajaṃ tu tenātra na tamaḥ kvacit //MU_3,10.16//

tejo'bhāvasyaiva tamastvaṃ vādibhiḥ pratipāditam iti bhāvaḥ | phalitam āha "mahābhūte"ti | "tu" viśeṣe | "mahābhūtābhāvajaṃ" lakṣaṇayā mahābhūtaprakāśābhāvāt jātaṃ | tadrūpam iti yāvat | "tamo" | "'tra" sadvastuni | "tena" mahābhūtaprakāśābhāvatvena22 hetunā | "nā"sti | kutra | "kvacit" kasminn apy aṃśe mahābhūtasthityāyatane23 | mahābhūtapratiyogikābhāvāsambhavena tamo 'py atra na yuktaṃ | tadrūpasya tu kā katheti bhāvaḥ ||MT_3,10.16||


#22 °t⟨ā⟩[a]pra°
#23 °y⟨ā⟩[a]ta°



nanu tejaso 'bhāve kathaṃ tat prakāśata ity | atrāha

     svānubhūtiprakāśo 'sya kevalaṃ vyomarūpiṇaḥ /
     yo 'ntar asti sa tenaiva na tv anyenānubhūyate //MU_3,10.17//

"vyomarūpiṇaḥ" nakiñcidrūpasy"āsya" sadvastunaḥ | "svānubhūtiḥ" svāsvarūpabhūtā cāsāv "anubhūtiḥ" anubhavaḥ | "svānubhūtiḥ" | saiva "prakāśaḥ" prākaṭyakaraṇabhūtaṃ tejaḥ | svānubhūtyaivāsau bhāti na bāhyatejasety arthaḥ | kathambhūtad ity | atrāha "yo 'ntar" iti | "yo 'ntar asti" | puruṣeṇa "sa tenaivā"karaṇabhūtena tenaiv"ānubhūyate" | svapratītiviṣayatāṃ nīyate | "na tv anyena" | anyasya24 tatra praveśāsambhavāt | svayam evāsāv anubhavo 'nubhavitānubhavanam anubhūtiviṣayaś ceti | na tatra kasyāpy apekṣeti bhāvaḥ ||MT_3,10.17||


#24 [a]nya°


prakṛtam anusandhatte

     muktaṃ tamaḥprakāśābhyām ity etad ajaraṃ padam /
     ākāśakośam evainaṃ viddhi kośaṃ jagatsthiteḥ //MU_3,10.18//

"iti" anena prakāreṇa | "etat" avaśeṣatayā kathyamānam | "ajaraṃ" jarādoṣarahitaṃ | "padaṃ" sthānaṃ | "tamaḥprakāśābhyāṃ" tamasā prakāśena ca | "muktaṃ" bhavati | khātmakatvam asya nivārayituṃ prastauti | "ākāśe"ti | tvam "enaṃ" paramātmānam | "ākāśakośam eva" ākāśamadhyam eva | "jagatsthiteḥ kośaṃ" bhāṇḍāgāraṃ | "viddhi" jānīhi ||MT_3,10.18||

dṛṣṭāntenaitad eva dṛḍhayati25

     bilvasya bilvasaṃjñasya yathā bhedo na kaścana /
     tatheha brahmajagator na manāg api bhinnatā //MU_3,10.19//

"bilvasya" bilvaphalasya | "bilvasañjñasya" bilveti saṃjñāpravṛttinimittasya vastunaḥ | "yathā" yena prakāreṇa | "kaścana" ko 'pi | "bhedaḥ nā"sti | "tathā" tena prakāreṇ"ehā"smiṃl26 lokatraye | "brahmajagator"27 "manāg api bhinnatā na" bhavati | yad eva brahma tad eva jagat | yad eva jagat tad eva brahmeti bhāvaḥ | "bilvasya" "bilvamadhyasye"ti vā pāṭhaḥ ||MT_3,10.19||


#25 d⟨ra⟩[ṛ]ḍha°
#26 °ṇehā(ṃ)smiṃl
#27 °gat⟨i⟩[or]



nanu tathāpi prakṛte kim āyātam ity | atrāha

     salile 'ntar yathā vīcir mṛdo 'ntar ghaṭako yathā /
     tathā yatra jagatsattā tat kathaṃ khātmakaṃ bhavet //MU_3,10.20//

"salile" jale | "'ntaḥ vīciḥ yathā" bhavati | "tathā" tena prakāreṇa | "yatra" yasminn upādānabhūte | "jagatsattā" bhavati | "tad" vastu | "khātmakam" ākāśasvarūpaṃ | "kathaṃ bhavet" ||MT_3,10.20||

cidrūpatānivāraṇārthaṃ prakriyām ārabhate

     mṛjjalādyupamānaśrīḥ sākārātra samā na sā /
     brahma tv ākāśaviśadaṃ tasyāntaḥsthaṃ tathaiva tat //MU_3,10.21//

"mṛjjalādyupamānaśrīḥ" | "atra" brahmaviṣaye | "samā" yogyā | "na" bhavati | kuta ity apekṣāyām āha | "sākāre"ti | yataḥ "sākārā" ākārasahitā bhavati | sākāratvena kathaṃ mṛjjalāder upamānayogyatvam ity | atrāha "brahme"ti | "tuḥ"28 viśeṣe | "brahmākāśaviśadaṃ" nirākāraṃ | bhavati | sākārasya mṛdādeḥ nirākāraṃ brahma prati upamānatvaṃ na yuktam iti bhāvaḥ | phalitam āha | "tasye"ti | "tat" tato hetoḥ | tad"antaḥsthaṃ" tadantare sthitaṃ29 | jagat30 "tathaiva" nirākāraṃ bhavatīty arthaḥ ||MT_3,10.21||


#28 So nur hier.
#29 °anta(vya)re *sthi*(jñe)taṃ
#30 °gat(e)



punar apy upasaṃhāravyājena jagato nirākāratvaṃ sādhayati

     tasmād yādṛk cidākāśam ākāśād api nirmalam /
     tadantaḥsthaṃ tādṛg eva jagacchabdārthabhāg api //MU_3,10.22//

"ākāśād"31 "api" nirmalatvaṃ cidākāśasya jaḍatvābhāvena jñeyam | "tadantaḥsthaṃ" jagat | "tādṛg eva" nirākāram eva bhavati | kathambhūtam "api" | "jagacchabdārthabhāg api" | bhāvapradhāno nirdeśaḥ | tena jagadrūpatayā bhāsamānatvena jagacchabdārthatābhāg apīty arthaḥ ||MT_3,10.22||


#31 ⟨a⟩[ā]kāś°


     marice 'ntar yathā taikṣṇyam ṛte bhoktur na lakṣyate /
     cinmātratvaṃ parākāśe tathā cetyakalāṃ vinā //MU_3,10.23//

"yathā" kenacit "marice 'ntaḥ" maricāntare | sthitaṃ "taikṣṇyaṃ" tiktatā | "bhoktuḥ ṛte na lakṣyate" na dṛśyate | bhoktari tu sati tenaiva lakṣyate ity arthaḥ | "tathā parākāśe" paramātmani | sthitaṃ "cinmātratvaṃ" | "cetyakalāṃ" cetyāṃśaṃ "vinā" | "na lakṣyate" | cetyacarvaṇād eva hi cinmātrasya cinmātratā jñāyate ||MT_3,10.23||

phalitam āha

     tasmāc cid apy acidrūpā cetyariktatayātmani /
     jagattā tādṛśy32 eveyaṃ tādṛṅmātrātmatāvaśā //MU_3,10.24//

"tasmāt" tato hetoḥ | "cetyariktatayā" cetyarāhityen"ātmani" cinmātrākhye svasvarūpe | "cid api acid" eva bhavati | cetyasyaiva pūrvanayena cinmātratādṛḍhīkaraṇasāmarthyāt33 tasya cātrābhāvāt | tasyābhāvaś cātra brahmāntaḥsthatvena brahmatayaiva jñeyaḥ | brahmābhinne jagaty api acittvam atidiśati | "jagatte"ti | "iyaṃ" "jagattā"pi | "tādṛśī eva" cidrūpabrahmābhinnatvenācidrūpaiva bhavati | atra hetutayā viśeṣaṇam āha | "tādṛṅmātrātmatāvaśe"ti | yataḥ "tādṛṅmātrātmatāyāḥ" acidrūpabrahmamātrasvarūpatāyāḥ | "vaśā" āyattā | acidbrahmasvarūpiṇīty arthaḥ | etena brahmajagatoḥ sarvathābhedo 'pi sādhitaḥ | na brahmaṇo 'cidrūpamātratā34 | tasyā agre 'pi sādhyamānatvāt ||MT_3,10.24||


#32 t*ā*dṛ°
#33 °ṇa⟨ṃ⟩sām°
#34 °tra⟨m⟩tā



nanu jagataḥ sarvathābhinnatve rūpālokamanaskārāḥ kiṃrūpā ity | atrāha

     rūpālokamanaskārās tanmayā eva netarat /
     yathāsthitam ato viśvaṃ suṣuptaṃ turyam eva vā //MU_3,10.25//

"rūpālokamanaskārāḥ" | "rūpaṃ" nīlapītādi | "ālokaḥ" taddarśanam karaṇabhūtaḥ prakāśo vā | "manaskāraḥ" mānasaḥ parāmarśaḥ | tadviṣayāḥ ete "tanmayā eva" | "eva"śabdārtham āha "netarad" iti | tanmayatvaṃ caiṣāṃ tadviṣayatvaṃ vināsatkalpatvāt | phalitam āha "yathe"ti | "ato" hetoḥ | "viśvaṃ" jagat | "yathāsthitam" anena prakāreṇaiva vartamānaṃ | na tu yayā kayāpi śaktyāntardhim āpāditaṃ | "suṣuptaṃ" bhavati | suṣuptau bhedasaṃskāram āśaṅkyāha "turyam" iti | turyasvarūpacinmātraikamayam eva vā bhavatīty arthaḥ ||MT_3,10.25||

jagataḥ turyarūpabrahmatvena yogino vyavahāre 'pi brahmamayatām āha

     tena yogī suṣuptātmā vyavahāry api śāntadhīḥ /
     āste brahma nirābhāsaṃ sarvabhāsāṃ samudgakam //MU_3,10.26//

"tena" pūrvoktena hetunā | "yogī" jagadbrahmaikatve samāhitaḥ | "brahma" brahmasvarūpam | "āste" | kuta evaṃrūpa āste | yataḥ "vyavahāry api" vyavahāraṃ kurvāṇo 'pi | "śāntadhīḥ" kṣobharahitabuddhiḥ | īdṛśo 'pi kutaḥ | yataḥ "suṣuptātmā" prapañcaṃ prati suptāntaḥkaraṇaḥ | prapañcaṃ prati suptamanaso hi śāntadhītvaṃ yuktam eva | kathambhūtaṃ "brahma" | "nirābhāsaṃ" nānābhāsebhyo niṣkrāntaṃ | taduttīrṇam ity arthaḥ | punaḥ kathambhūtaṃ | "sarvabhāsāṃ"35 sarveṣāṃ ghaṭapaṭādijñānānāṃ | "samudgakam" udbhūtisthānam ||MT_3,10.26||


#35 ⟨sarvabhāsāṃ⟩ sarva°


punar api prakṛtaṃ brahmajagadabhedam eva kathayati

     ākāriṇi yathā saumye sthitas toye dravakramaḥ /
     anākṛtau tathā viśvaṃ sthitaṃ tatsadṛśaṃ pare //MU_3,10.27//

"ākāriṇi" bāhyendriyagrāhyasvarūpayukte | "saumye" kṣobharahite | "toye" | "dravakramaḥ" ādyaspandanāsamavāyikāraṇabhūtaguṇaviśeṣaparipāṭī | "yathā sthitaḥ" bhavati | "tathānākṛtau pare" parabrahmaṇi | "viśvaṃ"36 "sthitaṃ" bhavati | kathambhūtaṃ | "tatsadṛśam" anākṛtīty arthaḥ | saumye jale yathā sphuṭībhaviṣyamāṇatvena kiñcittvārho37 'pi dravākhyo guṇaḥ tanmayaḥ | tathā bhāsamānatvena bhinnatvārho 'pi prapañcaḥ brahmamaya iti bhāvaḥ ||MT_3,10.27||


#36 °v⟨e⟩[aṃ]
#37 °ci⟨nna⟩[t]tvā°



abhedam uktvā tattvam eva kathayati

     pūrṇāt pūrṇaṃ38 prasarati nirākārān nirākṛti39 /
     brahmaṇo viśvam ābhātaṃ tad viśvārthavivarjitam //MU_3,10.28//

"pūrṇād" brahmaṇaḥ | "pūrṇa"rūpaṃ jagat | "prasarati" vilasati | prasaraṇaṃ cātra prapañcākrāntabuddhiṃ40 śiṣyaṃ prayuktam | "nirākārāt" brahmaṇaḥ | "nirākṛti" jagat | "prasarati" | ataḥ "brahmaṇaḥ" yad "viśvam ābhātaṃ" bhānam āgataṃ | tat "viśvārthavivarjitam" viśvārthaiḥ ghaṭapaṭādibhiḥ vivarjitaṃ41 bhavati | brahmaikamayaṃ bhavatīty arthaḥ ||MT_3,10.28||


#39 °ti⟨ḥ⟩
#40 °nt⟨e⟩[a]bu°
#41 (bhava) vi°



     pūrṇāt pūrṇaṃ prasarati saṃsthitaṃ pūrṇam eva tat /
     ato viśvam anutpannaṃ yac cotpannaṃ tad eva tat //MU_3,10.29//

"pūrṇād" brahmaṇaḥ | "pūrṇa"rūpaṃ jagat | "prasarati" vilasati | prasaraṇaṃ "saṃsthitaṃ" bhavati | na tu tatprasaraṇena kācit khaṇḍanāsya42 jāyate ity arthaḥ | phalitam āh"āta" iti | "ataḥ" pūrvoktād dhetoḥ | "viśvam anutpannaṃ" bhavati | brahmatvena tasya sadā sthitatvāt | viśvānutpannatvam asahamānaṃ praty āha "yac ce"ti | "yat cotpannaṃ" bhavati | "tat tad eva" brahmaiva | bhavati | utpannasyāpi brahmatvāviruddhatvād ity arthaḥ ||MT_3,10.29||


#42 °nā⟨nā⟩sya


etāvatyā prakriyayā siddham acidrūpatvaṃ brahmaṇaḥ kathayati

     cetyāsambhavatas tasmin pade keva cidarthatā /
     āsvādakāsambhavato marice keva tīkṣṇatā //MU_3,10.30//

ata ity adhyāhāryam | ato hetoḥ | "cetyāsambhavataḥ" | "cetyasya" cidviṣayasya jagato | "'sambhavataḥ" | "tasmin pade" brahmasvarūpe pade | "keva cidarthatā" cicchabdapravṛttinimittatā | bhavati | na kāpīty arthaḥ | cetyaviṣayīkaraṇenaiva hi citaḥ cid iti nāma yuktam | cetyābhāve tu tan na yuktam | cetyābhāvaś ca savistaraṃ pūrvaṃ sādhitaḥ | cidarthatāniṣedhaś cātra taduttīrṇatayā jñeyaḥ na jaḍatayeti | atra samarthakaṃ dṛṣṭāntam āha "āsvādake"ti | "keva" na kāpīty arthaḥ | "āsvādakāsambhavata" āsvādakāsambhavena ity arthaḥ ||MT_3,10.30||

punar apy etad eva kathayati

     satyeveyam asatyaiva citeś cittoditā pare /
     abhāvāt pratibimbasya pratibimbārhatā43 kutaḥ //MU_3,10.31//

"citeḥ" "cittā" citsambandhī cidbhāvaḥ | "pare" paramātmani | "asatyaiva" paramārthato 'satsvarūpaiva satī | "satyeva"44 satyavad | "uditā"tra dṛṣṭāntam āha "abhāvād" iti | darpaṇasyeti śeṣaḥ | yathā darpaṇasya "pratibimbārhatā" pratibimbenaiva jñāyate | tadabhāve tu sā na jñāyate | evaṃ parasya cittā cetyenaiva jñāyate | tadabhāve tu "kuto" jñāyate iti bhāvaḥ ||MT_3,10.31||


#43 °bimbā(m)rha°
#44 °ty⟨ai⟩[e]va



jīvādirūpatānirāsārthaṃ paramātmatattvaṃ viśinaṣṭi

     paramāṇor api paraṃ tad aṇīyo 'py aṇīyasaḥ /
     śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tad ākāśodarād api //MU_3,10.32//

"tat" brahma | "paramāṇor api param aṇīyaḥ" atisūkṣmaṃ | bhavati | kathambhūtād "api" | "aṇīyaso 'pi" dvyaṇukādyapekṣayā sūkṣmatarād api | sūkṣmataratvaṃ cāsya bāhyendriyāgrāhyatvena jñeyam | "tat" brahma | kathambhūtaṃ | "śuddhaṃ" rāgādirajo'dūṣitaṃ | "sūkṣmaṃ" | "param" uttīrṇaṃ | "śāntaṃ" sarvapracāraśūnyaṃ | kasmād "api" | "ākāśodarād api" ||MT_3,10.32||

     dikkālādyanavacchinnarūpatvād ativistṛtam /
     tad anādyantam ābhāsaṃ bhāsanīyavivarjitam //MU_3,10.33//

"tat" brahm"ātivistṛtam" ativistīrṇaṃ bhavati | kutaḥ | "dikkālādyanavacchinnarūpatvāt" | "ādi"śabdena vastuparigrahaḥ trividhaparicchedaśūnyatvād ity arthaḥ | nanu katham asya digādiparicchedaśūnyatvaṃ | tathātve 'py ativistṛtatvam iti cet | "dik" tāvat cetyamānā na vā | na cet tarhi svayam evāsiddhā katham anyaṃ paricchedayet | cetyamānā cet tarhi citaiva sā paricchinnā kathaṃ tāṃ paricchedayet | evaṃ "kālā"der api jñeyam | "dig"ādibhiḥ paricchinnam eva paricchinnaṃ bhavati | tadabhāve tv ativistṛtam eveti sthitam asyātivistṛtatvam45 | punaḥ kathambhūtam | "anādyantaṃ" yathā tathā kalpyamānayor46 apy ādyantayoḥ sākṣitvād ādyantarahitam | punaḥ kathambhūtaṃ | "bhāsanīyavivarjitam" ābhāsajñeyarahitajñānasvarūpam47 ity arthaḥ ||MT_3,10.33||


#45 °ti[vi]stṛ°
#46 °mā⟨ṇ⟩[n]a°
#47 °sa⟨ṃ⟩jñe°



proktaviśeṣaṇāvaṣṭambhena jīvādirūpatām asya nivārayati

     cidrūpam eva no yatra labhyate tatra jīvatā /
     kathaṃ syāc cittatākārā vāsanānilarūpiṇī //MU_3,10.34//

"yatrai"vaṃvidhaguṇaviśiṣṭe brahmaṇi | "cidrūpam eva" bhāvapradhāno nirdeśaḥ cidrūpatvam eva48 | "no labhyate" pūrvanyāyena49 nānubhūyate | "tatra" tādṛśe brahmaṇi | "jīvatā" jīvabhāvaḥ | "kathaṃ syāt" | kathambhūtā | "cittatākārā"50 cetyaśayanāviṣṭaṃ cittatvaṃ cittaṃ | tadrūpiṇīty arthaḥ | punaḥ kathambhūtā | "vāsanānilarūpiṇī" | cetyabhāvanā "vāsanā" | saiva calattay"ānilaḥ" | tad"rūpiṇī" | śuddhā cidrūpatāpi yatra nāsti cetyaśayanāviṣṭāyā51 jīvatāyāḥ kā tatra vārteti bhāvaḥ ||MT_3,10.34||


#48 ev(o)a
#49 °ye[na]
#50 citt[at]ā°
#51 °⟨c⟩[ś]aya°



cidrūpatvābhāvenaiva yugapajjīvāditāṃ nirākaroti

     cidrūpānudayād eva tatra nāsty eva jīvatā /
     na buddhitā na cittattvaṃ nendriyatvaṃ na vāsanāḥ //MU_3,10.35//

"cidrūpānudayād eva" citsvarūpānudbhūter eva | na tv anyena hetunā | tadrūpānudayas tu pūrvaṃ kathitaḥ | sūkṣmarūpeṇa sthitā cetyabhāvanā vāsanā | nanu cidrūpānudayena katham atra jīvāditā nāsti | satyaṃ | ciducchūnatāyā eva jīvādibhāvena tadrūpatvānudaye yuktam eva jīvatādyabhāvatvam iti na virodhaḥ ||MT_3,10.35||

phalitam āha

     evaṃ sthitaṃ layārambhapūrṇam apy ajaraṃ padam /
     asmaddṛṣṭyā sthitaṃ śāntaṃ śūnyam ākāśato 'dhikam //MU_3,10.36//

"layārambhapūrṇaṃ sthitam api ajaraṃ" jarākhyaśarīradharmarahitaṃ | "padaṃ" paramātmalakṣaṇaṃ sthānam | "asmaddṛṣṭyākāśataḥ" ākāśāpekṣay"ādhikaṃ śāntaṃ" | tathā "śūnyaṃ" nakiñcidrūpaṃ | "sthitaṃ" bhavati | katham | "evaṃ" pūrvoktayā yuktyety arthaḥ ||MT_3,10.36||

paramātmasvarūpaṃ durbodhaṃ jñātvā punar api śrīrāmaḥ pṛcchati

     paramārthasya kiṃ rūpaṃ tasyānantacidākṛteḥ /
     punar etat samācakṣva nipuṇaṃ bodhavṛddhaye //MU_3,10.37//

tvaṃ "punaḥ nipuṇaṃ" samyak | "bodhavṛddhaye" paramātmaviṣayajñānavṛddhaye | "etat samācakṣva" kathaya | "etat" kiṃ | "tasya" prasiddhasy"ānantacidākṛteḥ" digādyaparicchinnacitsvarūpasya | "paramārthasya" satyasvarūpasya paramātmanaḥ | "kiṃ rūpam" astīti ||MT_3,10.37||

śrīvasiṣṭha uttaram āha

     mahāpralayasampattau sarvakāraṇakāraṇam /
     śiṣyate yat paraṃ brahma tad idaṃ varṇyate śṛṇu //MU_3,10.38//

"mahāpralayasampattau" turye turyātīte mahākalpāntasamaye vā | "kāraṇakāraṇaṃ" mūlakāraṇaṃ | "yat paraṃ brahma" jagadbhāvena bṛṃhāṃ gataṃ paramātmalakṣaṇaṃ vastu | "śiṣyate" mahāpralayasākṣibhāvena śiṣṭaṃ bhavati | mayā "tad idaṃ varṇyate" | 'taḥ tvaṃ "śṛṇu" ||MT_3,10.38||

paramātmasvarūpam eva varṇayati

     nāśayitvā svam ātmānaṃ manaso vṛttisaṅkṣaye /
     yad rūpaṃ yad anākhyeyaṃ tad rūpaṃ tasya vastunaḥ //MU_3,10.39//

"tasya vastunaḥ" paraṃ brahmāparaparyāyasya paramātmalakṣaṇasya vastunaḥ | "tat rūpaṃ" bhavati | "tat" kiṃ | "yat tad rūpaṃ" | śiṣyata iti śeṣaḥ | "śiṣyate" svanāśasākṣibhāvena śiṣṭaṃ bhavati | kasya | "manasaḥ" | kiṃ kṛtvā | "svam ātmānaṃ nāśayitvā" śuddhacinmātre layaṃ nītvā | kasmin sati | "vṛttisaṅkṣaye" vṛttināśe sati ity arthaḥ | "tad rūpaṃ" kiṃ | "yat anākhyeyaṃ" bhavati | atiśuddhatvena ākhyāyogyaṃ na bhavatīty arthaḥ | ayaṃ bhāvaḥ | manasaiva manaḥ chittveti52 nyāyena kiñcinmātraṃ samyakjñānena saṃsārakalanābhyo niṣkrāntaṃ śuddhaṃ manaḥ bhāvanābalena śuddhāśuddhavṛttikṣayeṇa hetunā śuddhāśuddhaṃ svaṃ rūpaṃ nāśayati53 | tataḥ tan manaḥ śuddhatare kutrāpy anākhyeye layībhūtam anākhyeyaṃ bhavati | etadrūpatā ca suṣuptau sarvair anubhūyate | kiṃ tu mūḍhatāmiśrā | tac ca mano yadā tādṛk syāt tadāsya paramātmatābhāvaḥ bhavatīti | tatraiva yoginā sāvadhānena bhāvyam iti ||MT_3,10.39||


#52 chi[t]tve°
#53 (bhava)⟨ti⟩[n]āśa°



     nāsti dṛśyaṃ jagad draṣṭā dṛśyābhāvād vilīnavat /
     bhātīti bhāsanaṃ yat syāt tad rūpaṃ tasya vastunaḥ //MU_3,10.40//

"tasya vastunaḥ" paramātmalakṣaṇasya vastunaḥ | "tad rūpaṃ" bhavati | "tat" kiṃ | "yad" "iti" evaṃ | "bhāsanaṃ"54 sphuraṇaṃ "syāt" | "iti" kim | "iti dṛśyaṃ" dṛśikriyāviṣayo | "jagat nāsti" pratītimātrasiddhatvāt | "draṣṭā" dṛśikriyākartā | "dṛśyābhāvād vilīnavat" līna55 iva | "bhātī"ti | ayaṃ bhāvaḥ | pūrvaṃ samyagjñānena56 dṛśyātyantābhāvo yuktyā niśceyaḥ | tataḥ dṛśyātyantābhāvena57 draṣṭāpi layībhūta iva bhavati | tataś ca draṣṭā dṛśyaṃ ca nāstīti sphurati | tatsphuraṇaṃ ca draṣṭṛdṛśyaleparahitatvena nakiñcidrūpatvād anākhyeyaṃ bhavati | tad eva ca paramātmasvarūpam iti | tatra yoginā sāvadhānena bhāvyam iti ||MT_3,10.40||


#54 °sa⟨mā⟩naṃ
#55 lī⟨l⟩[n]a
#56 °ya⟨k⟩[g]jñā°
#57 °ā(tyantā)[tyantā]bhā°



     citer jīvasvabhāvo58 yo yadi cetyonmukho vapuḥ /
     cinmātraṃ vimalaṃ śāntaṃ tat tat kāraṇakāraṇam //MU_3,10.41//

"tat" prasiddhaṃ | "tac" cinmātraṃ | "kāraṇakāraṇaṃ" mūlakāraṇabhūtaṃ paramātmasvarūpaṃ bhavati | "tat cinmātraṃ" kiṃ | "citeḥ" jīvopādānakāraṇabhūtāyāḥ citeḥ | "vapuḥ" svarūpaṃ | cinmātrasvarūpatvāt citeḥ | punaḥ59 kathambhūtaṃ | "vimalaṃ" cetyamālinyenādūṣitaṃ | punaḥ kathambhūtaṃ | "śāntaṃ" cetyakṣatakṣobharahitaṃ | "tat cinmātraṃ" kiṃ | "yaḥ jīvasvabhāvaḥ" jīvasya rūpo | bhavati | "svabhāva"śabdāpekṣayā "yac"chabdasya puṃliṅgatā | nanu kadāsau jīvasvabhāvo bhavatīty āha "yadī"ti | "yadi cetyonmukhaḥ" syāt | cetyonmukhāyāḥ citer eva jīvatvāt | ayaṃ bhāvaḥ | yac cinmātraṃ cetyonmukhaṃ sat jīvatāṃ yāti tad eva samyagjñānena60 cetyāsattvaṃ niścitya śuddhīkṛtaṃ sat anākhyeyaṃ bhavati | tad eva ca paramātmarūpam61 iti | tatra yoginā sāvadhānena bhāvyam iti | citiś ca svaparāmarśakāritayā parāmarśakartṛtvena parāmarśaviṣayatvena ca dvividhāsti | tatra prathamāyāḥ cinmātram iti nāma dvitīyasyāḥ citir iti ||MT_3,10.41||


#58 °sva(m)*bh*ā°
#59 °na⟨ṃ⟩[ḥ]
#60 °ya⟨k⟩[g]jñā°
#61 °ra(jñamse)[mā]tma°



     aṅguṣṭhasyātha vāṅgulyā vātādyasparśane sati /
     jīvataś62 cetaso rūpaṃ yat tat paramam ātmanaḥ //MU_3,10.42//

rūpam iti śeṣaḥ | "tat paramam" utkṛṣṭaṃ vastu | param"ātmanaḥ" rūpaṃ bhavati | "tat" kiṃ | "cetasaḥ" manasaḥ | "yad rūpaṃ" bhavati | kathambhūtasya "cetasaḥ" | "jīvataḥ" svavyāpāraṃ prati samarthasya | na tu mūrchādyavasthāvat63 tatrāśaktasya | tadā hi tasya mūḍhatvam eva bhavati | na paramātmatvam | kasmin "sati" | "aṅguṣṭhasyātha vāṅgulyā" | upalakṣaṇaṃ caitat | sarvaśarīrāvayavānāṃ "vātādyasparśane sati" | "ādi"śabdena tejaḥprabhṛtīnāṃ64 grahaṇam | "asparśanam" asparśaḥ | ayaṃ bhāvaḥ | puruṣasya yasmin kasmiṃścic charīrāvayave kasyāpi dravyasya sparśe asati tadā nirālambam65 eva tad avayavavyāpi caitanyaṃ bhavet | tadā tadavayavamātrānusandhānaparasya tasya bāhyagrahaṇasamartham api manaḥ śuddhanirālambācetyacinmātrarūpaparamātmarūpam66 eva tiṣṭhatīti | tadaiva sarvāḥ manovṛttīḥ vihāya yoginā sāvadhānena parīkṣyam iti ||MT_3,10.42||


#62 °v⟨i⟩[a]taś
#63 °va⟨r⟩[t]
#64 t⟨ai⟩[e]jaḥ°
#65 °lam⟨bh⟩[b]am
#66 °lam⟨bh⟩[b]ā°



     asvapnāyā anantāyā ajaḍāyā67 ghanasthiteḥ /
     yad rūpaṃ ciracintāyās68 tat tadānagha śiṣyate69 //MU_3,10.43//

he "'nagha" rāgādidoṣarahita70 | "tat" vastu | "tadā" mahātmalayasamaye71 | "śiṣyate" | "tat" kiṃ | "yat rūpaṃ" bhavati | kasyāḥ | "ciracintāyāḥ" | "ciraṃ" sarvarātraṃ | kṛtā yā "cintā" prāpteṣṭaviṣayam ādhyānam | tasyāḥ cintāviśeṣaṇāny āh"āsvapnāyā" ityādi | "asvapnāyāḥ" svapnatvenāpariṇatāyāḥ | jāgrati kriyamāṇā cintā svapnatvena pariṇamate | svapnatayā pariṇatatve tu anāyattatayānyaviṣayiṇy72 api syād iti yuktam uktam "asvapnāyā" iti | "anantāyāḥ" acchinnasantānatvena pravṛttāyāḥ | anyā kācic cintā tatra madhye nāyātīty arthaḥ | "ajaḍāyāḥ" kācid dhi cintā nairantaryeṇa kriyamāṇā mūrchām73 āvahati | tannivāraṇārtham "ajaḍāyā" iti viśeṣaṇam | "ghanasthiteḥ" | "ghanā" nibiḍā | cintyamānasyāpi praveśam adadhatī | "sthitir" avasthānaṃ | yasyāḥ | sā | tādṛśyāḥ | nirālambāyā ity arthaḥ | ayaṃ bhāvaḥ | jāgrati kriyamāṇā chinnā jāḍyadoṣarahitā cintyamānasparśadūṣitā cintācchinnabodhamayācetyacinmayatām eva yāty | acetyacinmayam eva ca paramātmarūpam iti yoginā tatra sāvadhānena bhāvyam iti ||MT_3,10.43||


#67 a*ja*ḍā°
#68 °ci⟨t⟩[n]tā°
#69 ⟨-⟩[śi]ṣyate
#70 °hi[ta]
#71 °hā⟨p⟩[t]ma°
#72 °yat⟨u⟩[ta]ta°
#73 mū[r]chām



     yad vyomno hṛdayaṃ yad vā śilāyāḥ pavanasya ca /
     tasyācetyasya cidvyomnas tad rūpaṃ paramātmanaḥ //MU_3,10.44//

"tasya" prasiddhasya | "acetyasya" sparśādūṣitasya | "cidvyomnaḥ" bhānākāśarūpasya | "paramātmanaḥ rūpaṃ" svarūpaṃ | "tat" bhavati | "tat" kiṃ | "yat vyomnaḥ hṛdayaṃ" śūnyākhyaṃ | bhavati | "yad vā" | "yat" hṛdayaṃ | "śilāyāḥ pavanasya ca" bhavati | tatra "śilāyā hṛdayaṃ" anyasya praveśānarhaṃ sūkṣmāvayavanaividdhyarūpaṃ bhavati | "pavanasya" "hṛdayaṃ" mṛgyamānaṃ śūnyatāyām eva viśrāmyati | nanv etena jaḍatvam asyāyātam iti cen | na | "cidvyomna" iti nāmadheyakathanena tannivāraṇāt | vicāre kriyamāṇe vyomādīnāṃ hṛdayaṃ yathāyathaṃ śūnyarūpam anyapraveśām arhaṃ74 bhavati | tādṛg eva ca paramātmano rūpam iti yoginā tatra sāvadhānena bhāvyam ||MT_3,10.44||


#74 a[r]haṃ


     acetyasyāmanaskasya jīvato yā kriyāvataḥ /
     syāt sthitiḥ sā parā śāntā sattā tasyādyavastunaḥ75 //MU_3,10.45//

"parā" utkṛṣṭā | "śāntā" kṣobharahitā | "sattā"vasthitiḥ | "tasyādyavastunaḥ" paramātmalakṣaṇasya vastunaḥ | "sā syāt" | "sā" kā | "yā sthitiḥ sattā syāt" | kasya | "jīvataḥ" jīvayuktasya puruṣasya | na tu mṛtasya | kathambhūtasy"ācetyasya" | samyagjñānena76 cetyābhāve niścitatvāt | cetyarahitasyāta ev"āmanaskasya" manorahitasya | punaḥ kathambhūtasya | "kriyāvataḥ" calanādikriyākāriṇaḥ | ayaṃ bhāvaḥ | cetyaṃ prati manovyāpāram akurvan ata eva sarvathānusandhānaśūnyaḥ puruṣaḥ calanādikriyākārī yādṛśo bhavati tādṛg eva sṛṣṭyādivyāpārakāri param ātmatattvaṃ bhavatīti | tatra77 yoginā sāvadhānena bhāvyam iti ||MT_3,10.45||


#75 °syā(nya)*dya*va°
#76 °ya⟨k⟩[g]jñā°
#77 ⟨-⟩[ta]t[r]a



     citprakāśasya yan madhyaṃ prakāśasya ghanasya ca /
     darśanasya ca yan madhyaṃ tad rūpaṃ brahmaṇo viduḥ //MU_3,10.46//

paṇḍitāḥ | "brahmaṇaḥ" nānāpadārthabhāvena bṛṃhitasya paramātmanaḥ | "tad rūpaṃ viduḥ" jānanti | "tat" kiṃ | "citprakāśasya" cita utthitasya cetyaprakāṭyarūpasya prakāśasya | "yat madhyaṃ" madhyāvasthā | bhavati | tathā "ghanasya" nibiḍasya | "prakāśasya" sūryamaṇḍalāder utthitasya | "yan madhyaṃ" madhyāvasthā | bhavati | tathā "darśanasya" draṣṭur utthitāyāḥ dṛśikriyāyāḥ | "yan madhyaṃ" madhyāvasthā | bhavati | ayaṃ bhāvaḥ | citprakāśasya bāhyaprakāśasya darśanasya ca tisro 'vasthā bhavanti | ādyāvasthā madhyāvasthāntyāvasthā | tatra bāhyaprakāśasyādityāder utthānasamaye yādyāvasthā sādityasparśadūṣitā | yā ca padārthaprakāśanasamaye 'ntyāvasthā sā padārthasparśadūṣitā | madhyāvasthā tu śuddhaprakāśasvarūpānākhyā ca bhavati | tādṛg eva ca paramātmasvarūpam iti | tatra yoginā sāvadhānena bhāvyam | citprakāśadarśanayor apy evaṃ yojyam | citprakāśasya darśanasya ca parimitatvāparimitatvamātrakṛto bhedo jñeyaḥ ||MT_3,10.46||

     vedanasya prakāśasya dṛśyasya tamasas tathā /
     vedanaṃ yad anādyantaṃ tad rūpaṃ paramātmanaḥ //MU_3,10.47//

"tat paramātmanaḥ rūpaṃ" bhavati | "tat" kiṃ | "yad vedanam" anusandhānaṃ | bhavati | kathambhūtam | "anādyantaṃ" nairantaryeṇa pravṛttam | sāntarasyaiva hi madhye punaḥ punaḥ sāditvaṃ sāntatvaṃ ca bhavati | kasya | "prakāśasyā"rthaprakāśarūpasya | "vedanasya" jñānasya | punaḥ kasya | "tamasaḥ" grāhyaikasvarūpasya | "dṛśyasya" avaśyadarśanīyatayā kalpitasya kasyacid devatāviśeṣasya78 | ayaṃ bhāvaḥ | jñānadhāraṇā jñeyaikarūpadevatādhāraṇā ca nairantaryeṇa pravartamānā jñānaikamayatayā devataikamayatayā ca pariṇatā satī ekasvarūpaparamātmarūpā bhavatīti | tatra yoginā sāvadhānena bhāvyam | atha vā "vedanasya" jñānakaraṇasya | "prakāśasya" | "dṛśyasyā"lokābhām [?]kṛtacakṣurgrāhyasya79 | "tamasaḥ" bāhyatamasa iti yojyam | bāhyatejasaḥ bāhyatamasaś ca dhāraṇāyāḥ kaiścid uktatvāt ||MT_3,10.47||


#78 deva(sya)tā°
#79 °ābhā(vā)m ⟨-⟩[?]kṛ°



     yato jagad udetīva nityānuditarūpy api /
     vibhinnavad ivābhinnaṃ tad rūpaṃ pāramātmikam //MU_3,10.48//

"tat pāramātmikam" paramātmasambandhi | "rūpaṃ" bhavati | kiṃ "tat" | "yataḥ" yasmāt | "jagad udetīva" udayaṃ yātīva | bhāsamānatvāt | kathambhūtam "api" | "nityānuditarūpy api" nityam anuditaṃ | paramārthataḥ cinmātrarūpatayā jagadrūpeṇāprādurbhūtaṃ "rūpam" asyāstīti | tādṛśam "api" | punaḥ kathambhūtam | "abhinnaṃ" tanmayaṃ | punaḥ kathambhūtaṃ | sthitam iti śeṣaḥ | "sthitaṃ" vartamānaṃ | kathaṃ | "vibhinnavat" vibhinnam iva | paramārthataḥ bhinnatvanirāsāya "vat"iśabdopādānam | ayaṃ bhāvaḥ | yataḥ sūkṣmatarād vastuna idaṃ jagat payasa iva vīcikadambakaṃ niryāti | tad eva paramātmano rūpam iti | tatra yoginā sāvadhānena bhāvyam iti ||MT_3,10.48||

     vyavahāraparasyāpi yat pāṣāṇavad āsanam /
     avyomna eva vyomatvaṃ tad rūpaṃ pāramātmikam //MU_3,10.49//

"tat pāramātmikam" paramātmasambandhi | "rūpaṃ" bhavati | kiṃ "tat" | "yat vyavahāraparasyāpi" vyavahāraṃ kurvāṇasyāpi | "pāṣāṇavat āsanaṃ" sthitiḥ | bhavati | tad "āsanaṃ" kiṃ | "avyomna eva" jaḍatvādivyomadharmarahitatvenākāśasvarūpavyatiriktasya eva | "vyomatvaṃ" vyomabhāvaḥ | ayaṃ bhāvaḥ | vyavahāraṃ kurvann api puruṣaḥ tatratyasiddhyasiddhyanusandhānarahitaḥ paramātmarūpa eva bhavatīti | tatra yoginā sāvadhānena bhāvyam iti ||MT_3,10.49||

     vedyavedanavettṛtvarūpatrayam idaṃ punaḥ /
     yatrodety astam āyāti tat tat paramam uttamam80 //MU_3,10.50//

"tat tat" prasiddhaṃ | "paramam" utkṛṣṭaṃ | "uttamam" niratiśayam paramātmalakṣaṇaṃ vastu | bhavati | "tat" kiṃ | "yatra" yasmin | "idam" anubhūyamānaṃ | "vedyaṃ" vidikriyāviṣayo | "vedanaṃ" vidikriyā | "vettā" vidikriyākartā81 | teṣāṃ bhāvaḥ "vedyavedanavettṛtvam" | tadākhyaṃ "rūpatrayaṃ" "vedyavedanavettṛtvarūpatrayaṃ udeti astaṃ yāti" | ayaṃ bhāvaḥ | vedyāditripuṭī cetyamānatvena kutracic cinmātrākhye vastuni udeti layībhavati ca | tad eva paramātmano rūpam82 iti | yoginā tatra sāvadhānena bhāvyam iti ||MT_3,10.50||


#80 °ma⟨n⟩[m] ut°
#81 °yā⟨vettā⟩[kartā]
#82 °pa(ṃ)m



     vedyavedanavettṛtvaṃ yatredaṃ pratibimbati /
     abuddhyādau mahādarśe tad rūpaṃ paramaṃ smṛtam //MU_3,10.51//

paṇḍitaiḥ | "tat paramaṃ" utkṛṣṭaṃ | "rūpaṃ" paramātmalakṣaṇaṃ svarūpaṃ | "smṛtam" | "tat" kiṃ | "yatra mahādarśe vedyavedanavettṛtvaṃ" vedyāditripuṭī | "pratibimbati" pratibimbatayā sphurati | kathambhūte | "'buddhyādau" buddhyādirahite | yuktaṃ cādarśasya buddhyādirahitatvam | ādarśasya jāḍyena buddhyādirahitatvam asya uttīrṇatveneti viśeṣaḥ | ayaṃ bhāvaḥ | vedyāditripuṭī kṣaṇa eva sphuramāṇā kṣaṇa eva ca layabhāginī svasphūrtyāśrayasya kim api mālinyam anādadhatī pratibimbatayaiva bhāti | yataḥ pratibimbam api kṣaṇa eva sphurati kṣaṇa eva ca layībhavati svāśrayasya makurādeḥ mālinyaṃ na dadhāti | tava vedyāditripuṭīpratibimbāśrayaṃ tripuṭīvyatiriktaṃ kim api vastu svīkāryam | anyathā tripuṭīpratibimbāyogāt | tac ca tādṛśaṃ svīkriyamāṇam anākhyam eva bhavati | tad eva ca paramātmatattvam iti | tatra yoginā sāvadhānena bhāvyam iti ||MT_3,10.51||

     manaṣṣaṣṭhendriyātītaṃ83 yad rūpaṃ syān mahāciteḥ /
     jaṅgame sthāvare vāpi tat sargānte 'vaśiṣyate //MU_3,10.52//

"tat" vastu | "sargānte" mahāpralaye | "'vaśiṣyate" | "tat" kiṃ | "yat mahāciteḥ" cinmātrasya | "rūpaṃ syāt" | kathambhūtaṃ | "manaṣṣaṣṭhendriyātītaṃ" | mana eva ṣaṣṭhaṃ yeṣāṃ | tāni "manaḥṣaṣṭhāni" | tāni ca tānīndriyāṇi "manaḥṣaṣṭhendriyāṇi" | tāny atītaṃ "manaḥṣaṣṭhendriyātītaṃ" | tadagocaram ity arthaḥ | kutra | "jaṅgame sthāvare vāpi" | ayaṃ bhāvaḥ | "jaṅgame" cittatvaṃ tāvan nirvivādam eva | "sthāvare" tṛṇādāv api tathaiva parvatādāv api | tṛṇādyudgamena naiva nirṇītam | na84 | na hi niścetanāt kasyāpy udgamo yuktaḥ | mṛtaśarīrād romādyudgamādarśanāt85 | tathā ca yena rūpeṇa sarvatra cid asti tad anākhyam eva | tad eva ca paramātmatattvam iti | tatra yoginā sāvadhānena bhāvyam iti ||MT_3,10.52||


#83 y⟨onmuk⟩[ātī]taṃ
#84 na ⟨hi⟩
#85 °r⟨a⟩[ād ro]mādy°



     sthāvarāṇāṃ hi86 yad rūpaṃ tac ced bodhamayaṃ bhavet /
     manobuddhyādinirmuktaṃ tat pareṇa samaṃ bhavet //MU_3,10.53//

"hi"śabdopādānaṃ pādapūraṇārthaṃ87 | "tat pareṇa" paramātmanā88 | "samaṃ" tulyaṃ | "bhavet" syāt | "tat" tadā89 | kadā | "tat bodhamayaṃ" bodhanasvarūpaṃ | "cet" syāt | "tat" kiṃ | "sthāvarāṇāṃ yad rūpaṃ" bhavati | ayaṃ bhāvaḥ | sthāvarāṇāṃ rūpaṃ avaśyaṃ kṣobharahitam eva kiṃ tu jāḍyadūṣitam | ataḥ jāḍyaṃ vihāya jñeyāsparśenaiva svaṃ jñānatattvaṃ kṣobharahitaṃ kāryaṃ | tataś ca paramātmaprāptir bhavatīti | tatra yoginā sāvadhānena bhāvyam iti | etāś ca dhāraṇāḥ pratyekaṃ paramātmaprāptyupāyabhūtā iti sphuṭīkṛtāḥ iti ||MT_3,10.53||


#86 ⟨dv⟩[h]i
#87 °opā[dānaṃ pā]dapū°...°rtha⟨ḥ⟩[ṃ]
#88 °nā (iti)
#89 [tat] tadā



sargāntaślokena pūrvoktam upasaṃharati

     brahmārkaśakraharaviṣṇusadāśivādi-
     śāntau śivaṃ paramam etad ihaikam āste /
     śiṣṭaṃ pradiṣṭam avinaṣṭam akaṣṭam
     iṣṭaṃ miśraṃ na miśram aṇunāśritam90 āśritena //MU_3,10.54//

"etat" svātmatvena sthitaṃ | "śivaṃ" parānandasvarūpaṃ | "paramam"91 utkṛṣtaṃ | vastu | "āste" svasvarūpe tathaiva tiṣṭhati | na tu naśyati | kasyāṃ satyāṃ | "brahmārkaśakraharaviṣṇusadāśivādiśāntau"92 satyāṃ | "ādi"śabdena surāditṛṇāntānāṃ grahaṇam | "brahmādīnāṃ" tattadbhuvanādhipatīnāṃ | "śānti"rūpe mahākalpāntasamaye sati | "haraḥ" saṃhārakārī | "sadāśivaḥ" sarvasya svamayatāpādanenānandakārī | atha vā "brahmādīnāṃ" saṅkalpotpattyādikāriṇāṃ manaḥprabhṛtīnāṃ | "śāntau" turyākhye satīty arthaḥ | kathambhūtaṃ | "śiṣṭaṃ pradiṣṭaṃ" sarvaśāntisākṣitayā śeṣatvena kathitaṃ | punaḥ kathambhūtam | "avinaṣṭam" nāśāgocaraṃ | punaḥ kathambhūtam | "akaṣṭaṃ" subodhaṃ | punaḥ kathambhūtam | "iṣṭaṃ" sarvasya priyatamaṃ | punaḥ kathambhūtaṃ | "miśraṃ" nānābhāvābhāvasvarūpaṃ | punaḥ kathambhūtaṃ | "na miśraṃ" śuddhacinmātrarūpaṃ | punaḥ kathambhūtam | "aṇunā" parimiten"āśritena" dharmabhūtena jagat"āśritam" ādhāratvena gṛhītam | iti śivam ||MT_3,10.54||


#90 a⟨n⟩[ṇ]u°
#91 °ra[ma]m
#92 °ā⟨bh⟩[d]i°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe daśamaḥ sargaḥ || 3,10 ||



oṃ śrīrāmaḥ pṛcchati

     idaṃrūpam idaṃ dṛśyaṃ jagan nāmāsti bhāsuram /
     mahāpralayasampattau bho brahman kva nu gacchati //MU_3,11.1//

"idaṃ" puraḥ sphurat | "dṛśyaṃ" dṛśikriyāviṣayo | "jagan nāma" jagadākhyaṃ vastu | "asti" paramārthata evāsti | anyathā bhāsamānatvāyogāt | kathambhūtam "idaṃrūpam" | "idam" anubhūyamānabhāvābhāvamayaṃ | "rūpaṃ" svarūpaṃ yasya | tat "idaṃrūpam" | tataḥ kim ity | atrāha "mahāpralaye"ti | "bho brahman" | idam eva jagat "mahāpralayasampattau kva nu gacchati" | kaṃ deśaṃ yātīty arthaḥ ||MT_3,11.1||

śrīvasiṣṭho 'py etatsadṛśaṃ kiñcit pṛcchati

     kuta āyāti kīdṛg vā vandhyāputraḥ kva gacchati /
     kva yāti kuta āyāti vada vā vyomakānanam //MU_3,11.2//

"kutaḥ āyāti" | utpattisamaye ity arthaḥ | "kīdṛg vā" kiṃsvarūpo vā | "yāti" | "kva gacchati" | nāśasamaya ity arthaḥ | etatsadṛśaḥ tava praśna iti bhāvaḥ ||MT_3,11.2||

śrīrāmo 'trottaraṃ dadhāti

     vandhyāputro vyomavanaṃ naivāsti na bhaviṣyati /
     kīdṛśī dṛśyatā tasya kīdṛśī tasya nāstitā //MU_3,11.3//

vartamānabhaviṣyanniṣedhena bhūtaniṣedho 'py ākṣiptaḥ | tataḥ kim ity | atrāha "kīdṛśī"ti | "dṛśyatā" darśanayogyatā | lakṣaṇayāstiteti yāvat ||MT_3,11.3||

śrīvasiṣṭhaḥ śrīrāmoktam uttaraṃ dṛṣṭāntīkṛtyottaram āha

     vandhyāputravyomavane yathā na staḥ kadācana /
     jagadādy akhilaṃ dṛśyaṃ tathā nāsti kadācana //MU_3,11.4//

"jagadādī"ty "ādi"śabdena pralayaḥ gṛhyate | "kadācana" kadāpīty arthaḥ ||MT_3,11.4||

phalitam āha

     na cotpannaṃ na ca dhvaṃsi yat kilādau na vidyate /
     utpattiḥ1 kīdṛśī tasya nāśaśabdasya kā kathā //MU_3,11.5//

"kile"ti niścaye | "yat" vastu | "ādau" pūrvaṃ | "na cotpannaṃ" bhavati | "na ca dhvaṃsi" bhavati | nāśabhāg api na bhavati | tathā "na vidyate" sthitiviṣayatāṃ ca na yāti | "tasya kīdṛśī" kiṃrūpā | "utpattir" bhavati | utpattyabhāve ca "nāśaśabdasya kā kathā" | etad vaktum api na yuktam iti bhāvaḥ ||MT_3,11.5||


#1 °tti[ḥ]


śrīrāmaḥ punaḥ pṛcchati

     vandhyāputranabhovṛkṣakalpanā tāvad asti hi /
     sā yathā nāśajanmāḍhyā tathaivedaṃ na kiṃ bhavet //MU_3,11.6//

"tāvac"chabdo vipratipattyabhāvadyotakaḥ | "hi" niścaye | vandhyāputrādikalpanābhāve vandhyāputretyādikathaiva na yuktā syād iti bhāvaḥ | tataḥ kim ity | atrāha "sā" iti | "sā" vandhyāputrādikalpanā | asatyatve 'pi "nāśajanmāḍhyā" nāśajanmayuktā | "yathā" bhavati | "tathedaṃ" dṛśyam | asatyatve 'pi nāśajanmāḍhyaṃ "kiṃ na bhavet" | bhavatv ity arthaḥ | tathā ca "kva nu gacchatī"ti praśno yukta eveti bhāvaḥ ||MT_3,11.6||

anyatra striyi dṛṣṭasya putrasyāropeṇa yuktaiva vandhyāputrakalpanātra tu dṛśyasya kva yatrāpi2 sattaiva nāstīti na tatkalpanā yuktety uttaraṃ śrīvasiṣṭho bhaṅgyāntareṇāha

     phullasyātulabhuḥ3 samyag ālakaiḥ kuru kolanam /
     niranvayā yathaivoktir jagatsattā tathaiva hi //MU_3,11.7//

"hi" niścaye | "jagatsattā tathaiva" tena prakāreṇaiva | "niranvayā" kam apy artham anuddiśya pravṛttā | vyartheti yāvat | bhavati | "tathā" kathaṃ | "phullasye"tyādi "kolanam" ityant"oktir yathā niranvayā" bhavati ||MT_3,11.7||


#2 [ya]trā°
#3 ⟨p⟩[ph]ulla°



niranvayatvam eva dṛṣṭāntāntaraiḥ pratipādayati

     yathā sauvarṇakaṭake dṛśyamānam api sphuṭam /
     kaṭakatvaṃ tu nāsty eva jagattvaṃ tu tathā pare //MU_3,11.8//

"yathā sauvarṇakaṭake sphuṭaṃ dṛśyamānam api kaṭakatvaṃ nāsti" paramārthataḥ suvarṇaikamayatvāt | "pare" cinmātre | "jagattvaṃ tathai"va "nāstī"ty arthaḥ ||MT_3,11.8||

     ākāśe ca yathā nāsti śūnyatvaṃ vyatirekavat /
     jagattvaṃ brahmaṇi tathā nāsty evāpy upalabdhimat //MU_3,11.9//

"ca"śabdaḥ samuccaye4 | "vyatirekavat" vyatirekayuktam | ākāśaśūnyatvayoḥ vyatirekānupalabdher ity arthaḥ | dārṣṭāntikam āha "jagattvam" iti | "jagattvam" jagadrūpatvam | "tathā" tena prakāreṇa | "brahmaṇi" vyāpake citsvarūpe | "nāsty eva" | vicārāsahatvād ity arthaḥ | kathambhūtam "api" | "upalabdhimad api" bhāsamānatvena upalabdham apīty arthaḥ ||MT_3,11.9||


#4 °u⟨ś⟩[c]ca°


     kajjalān na yathā kārṣṇyaṃ śvaityaṃ ca na yathā himāt /
     pṛthag evaṃ bhaved buddhaṃ jagan nāsti pare pade //MU_3,11.10//

"yathā"5 "kārṣṇyaṃ" kṛṣṇatā | "kajjalāt pṛthak na" "bhavet" | tathā "śvaityaṃ" śvetatā | "himād yathā pṛthaṅ na" "bhavet" | "buddhaṃ" paramārthena niścitaṃ | "jagat" | "pare pade" paramātmani | "evaṃ" tathā | "pṛthak nāsti" | "pare pade" iti saptamīdvayaṃ pañcamīsthāne jñeyam ||MT_3,11.10||


#5 (śvaityaṃ śvetatā himād) yathā


     yathā śaityaṃ ca śaśino na himād vyatiricyate /
     brahmaṇo na tathā sargo vidyate vyatirekavān //MU_3,11.11//

"ca"śabdaḥ samuccaye6 | "yathā śaityaṃ" śītatā | "himāt" śītalāt | "śaśinaḥ" | "na vyatiricyate" nādhikā7 bhavati | "tathā sargaḥ brahmaṇaḥ vyatirekavān" bhedavān | "na" bhavati ||MT_3,11.11||


#6 °u⟨ś⟩[c]a°
#7 Kongruenz mit Explicans!



guṇiguṇanidarśanenaikyam8 uktvā jagato bhramasiddhatayā aikyaṃ kathayati

     marunadyāṃ yathā toyaṃ dvitīyendau yathendutā /
     nāsty evaivaṃ jagan nāsti dṛṣṭam apy amalātmani //MU_3,11.12//

dārṣṭāntikaṃ kathayati "evam" iti | "amalātmani" śuddhacitsvarūpe paramātmani | "evam" tathā | "dṛṣṭam api" bhātam api | "jagan nāstī"ty arthaḥ | nanu pūrvaṃ kaṭakādayaḥ dṛṣṭāntatvenopāttā iha tu marujalādīti vaiṣamyam āpatitam iti cen | na | pūrvadṛṣṭāntaiḥ brahmaikarūpatvaṃ jagata uktam | ihāsatyatvam | phalatas tu sarveṣāṃ dṛṣṭāntānāṃ brahmaikatāyām eva tātparyam iti na kiñcid viruddham ||MT_3,11.12||


#8 guṇ⟨a⟩[i]gu°


punar apy etad eva dṛṣṭāntāntareṇa dṛḍhayati9

     saṃvidvilocanāloko bhāty ayaṃ saṃvidambare /
     jagadākhye 'male vyomni dṛṣṭimuktāvalī yathā //MU_3,11.13//

"ayaṃ" ātmatvena pratyakṣe sthitaḥ | "saṃvidvilocanālokaḥ" | "saṃvid" eva cid eva | "vilocanaṃ" prakāśakatvasāmyena netraṃ | tasy"ālokaḥ" raśmiḥ | "bhāti" padārthabhāvena sphurati | kutra | "jagadākhye" jagannāmni | "saṃvidambare" cidākāśe | kā "yathā" | "dṛṣṭimuktāvalī yathā" | yathā sā "amale vyomni" bhūtākāśe | sphurati | tathety arthaḥ | ayaṃ bhāvaḥ | yathā netrān nirgatāḥ raśmayaḥ ākāśe sphurantaḥ muktāvalīrūpeṇa dṛśyante | tathā cita utthitāḥ cidālokākhyāḥ raśmayaḥ jagadākhye cidambare sphurantaḥ nānāpadārtharūpeṇa dṛśyante iti ||MT_3,11.13||


#9 d⟨ra⟩[ṛ]ḍha°


     cidākāśe cidākāśaś cittvād yaḥ10 kacati svayam /
     tad eva tena rūpaṃ svaṃ jagad ity avabudhyate //MU_3,11.14//

"cidākāśaḥ"11 "cidākāśe" cidākāśākhyāyāṃ svabhittau | "cittvāc" cidbhāvena | "kacati" sphurati | aham iti svaparāmarśaviṣayo bhavatīti yāvat | parāmarśābhāve hi tasya cittvam eva na syāt | "tena" tena cidākāśena | "tat" kacanākhyaṃ svaṃ rūpaṃ | "jagad ity avabudhyate" jñāyate | kacanarūpatvād eva jagataḥ ||MT_3,11.14||


#10 y⟨ā⟩[a]ḥ
#11 °ś⟨e⟩[a]ḥ



prakṛtam anusarati

     ādāv eva hi yan nāsti kāraṇāsambhavāt svayam /
     vartamāne 'pi tan nāsti nāśaḥ syāt tatra kīdṛśaḥ //MU_3,11.15//

"hi" niścaye | "yat" yat jagadākhyaṃ vastu | "kāraṇāsambhavāt ādau eva svayaṃ nāsti" | "tat vartamāne 'pi nāsti" | "tatra" tasmin vastuni | "nāśaḥ" vandhyāputradṛṣṭāntena śaṅkitaḥ nāśaḥ | "kīdṛśaḥ" kiṃrūpaḥ | "syāt" viṣayābhāvenāyogyatvān na syād ity arthaḥ ||MT_3,11.15||

nanu paramātmalakṣaṇasya kāraṇasya sadbhāvāt kāraṇāsambhavaḥ katham udety | atrāha

     kvāsambhavadbhūtajāḍyaṃ pṛthvyāder jaḍavastunaḥ /
     kāraṇaṃ bhavituṃ śaktaṃ chāyāyā ātapo yathā //MU_3,11.16//

bhūteṣu dṛśyamānaṃ jāḍyaṃ "bhūtajāḍyam" | "asambhavat bhūtajāḍyaṃ" yasya | tat "asambhavadbhūtajāḍyaṃ" | arthāt cidākhyaṃ vastu | "pṛthvyādeḥ jaḍavastunaḥ kāraṇaṃ bhavituṃ kva śaktaṃ" | na śaktam ity arthaḥ | atra dṛṣṭāntam āha "chāyāyā" iti | ātapasya chāyāyā12 nāśakatvena sphuṭaṃ chāyākāraṇatvāyogād dṛṣṭāntatā ||MT_3,11.16||


#12 °y*ā*yā


nanu kāraṇābhāve 'pi jagad astu ity | atrāha

     kāraṇābhāvataḥ13 kāryaṃ nedaṃ14 tat kiñcanoditam /
     yat tatkāraṇam evāsti tad evettham avasthitam //MU_3,11.17//

"tat" pūrvoktād dhetoḥ | "kāraṇābhāvataḥ" kāraṇābhāvāt | "idam" anubhūyamānaṃ | "kāryaṃ" jagadākhyaṃ kāryam | "uditam" utpannaṃ | "nāsti" | kathaṃ | "kiñcana" leśenāpīty arthaḥ | punaḥ kim etad dṛśyata ity | atrāha "yad" iti | "tad eva" vastu | "itthaṃ" jagadrūpeṇ"āvasthitaṃ" vartamānaṃ bhavati | "tad eva" kiṃ | "yat" vastu | "tatkāraṇam" etasya jagataḥ kāraṇatvena śaṅkitaṃ vastu | "eva" bhavati | na tv anyat kiñcid iti bhāvaḥ ||MT_3,11.17||


#13 °ta*ḥ*
#14 n⟨ai⟩[e]daṃ



     ajātam eva yad bhāti saṃvido bhānam eva tat /
     yaj jagad dṛśyate svapne saṃvitkacanam eva tat //MU_3,11.18//

"yad" vastu | "ajātam eva bhāti" | "tat saṃvido" jñānasya | "bhānam eva" tathātvena sphuraṇam eva | bhavati | atrānurūpaṃ dṛṣṭāntam āha "yad" iti | "tat" ity anena jagataḥ parāmarśaḥ | svapnasya saṃvitkacanarūpatvaṃ sarvapratītisiddham eveti dṛṣṭāntatvena gṛhītam ||MT_3,11.18||

     saṃvitkacanam evāntar yathā svapnajagadbhramaḥ /
     sargādau brahmaṇi tathā jagatkacanam ātatam //MU_3,11.19//

"antaḥ" manasi | "svapnajagadbhramaḥ"15 svapnajagadrūpo bhramaḥ | svapnajagad iti yāvat | "sargādau"16 buddhyāropite sargārambhe | "tathā"śabdena "saṃvitkacanam" ākṣipyate | "ātatam" vistīrṇam ||MT_3,11.19||


#15 °bh[r]amaḥ
#16 °ād⟨o⟩[au]



     yad idaṃ dṛśyate kiñcit tat sad evātmani sthitam /
     nāstam eti na codeti jagat kiñcit kadācana //MU_3,11.20//

"yat idam" anubhūyamānaṃ | "kiñcit" vastu | "dṛśyate" | "tat sad eva" sad vastv eva | sv"ātmani" cinmaye svasvarūpe | "sthitaṃ" bhavati | phalitam āha "nāstam" iti | ata ity adhyāhāryaṃ | cinmātrākhyena rūpeṇa sadaiva sthitatvād iti bhāvaḥ ||MT_3,11.20||

     yathā dravatvaṃ salilaṃ spandatvaṃ pavano yathā /
     yathā prakāśa ābhāso17 brahmaiva trijagat tathā //MU_3,11.21//

na hi kaścit "dravatvā"di "salilā"deḥ pṛthakkṛtya darśayituṃ samartha iti bhāvaḥ | "prakāśaḥ" sūryādiprakāśaḥ | "ābhāsaḥ" arthaprākaṭyaṃ ||MT_3,11.21||


#17 °kāśa⟨m⟩ ā(kā)*bhā*⟨ś⟩[s]o


     yathā puram ivāste 'ntar vid eva svapnasaṃvidi /
     tathā jagad ivābhāti svātmaiva paramātmani //MU_3,11.22//

"yathā svapnasaṃvidi"18 svapnajñāne | svapnāvasthāyām iti yāvat | "antaḥ" antaḥkaraṇe | "vid eva" jñānam eva | "puram ivābhāti" vilasati | "tathā svātmaiva paramātmani" | "paramātme"tyākhyāyāṃ svabhittau | "jagad ivābhāti" | na tv anyaj jagan nāmāstīti bhāvaḥ ||MT_3,11.22||


#18 *yathā sva*[pna]saṃ°


atra śrīrāmaḥ pṛcchati

     evaṃ cet tat kathaṃ brahman sughanapratyayaṃ vada /
     idaṃ dṛśyaviṣaṃ jātam asatsvapnānubhūtivat //MU_3,11.23//

he "brahman" | tvaṃ "vada" | "evaṃ cet" pūrvoktaḥ prakāro yadi bhavati | "tat" tarhi | "idam" anubhūyamānaṃ | "dṛśyaviṣaṃ" | "dṛśyam" eva mohādāyakatvena "viṣaṃ" viṣadravyaṃ | "sughanapratyayaṃ" | "sughanaḥ pratyayaḥ" āśvāsaḥ yasmin | tat | tādṛśaṃ | "kathaṃ" kena hetunā | "jātam" utpannaṃ | katham | "asatsvapnānubhūtivat" | "asatī" yā "svapnānubhūtiḥ" svapnākārā anubhūtiḥ | svapnam iti yāvat | tad"vat" ||MT_3,11.23||

dṛśyātyantāsambhavaṃ vinā muktim amanyamānaḥ tam eva vistareṇa pṛcchati

     sati dṛśye kila draṣṭā sati draṣṭari dṛśyatā /
     ekasattve dvayor bandho muktir ekakṣaye dvayoḥ //MU_3,11.24//

"kile"ti niścaye | dṛśyasattāyāṃ draṣṭṛsattā19 bhavati | draṣṭṛsattāyāṃ ca dṛśyasattā bhavati | yataḥ tvayaiveti20 bhāvaḥ | phalitam āha "ekasattve"ti | "dvayoḥ" madhye "ekasattve bandhaḥ" syāt | "dvayoḥ" madhye "ekakṣaye muktiḥ" syāt | tasmāt muktyartham ekakṣaya eva sādhyaḥ iti bhāvaḥ ||MT_3,11.24||


#19 d⟨ṛ⟩[ra]ṣṭṛ°
#20 Vgl. MṬ "ad" 3.9.38-39.



nanu tatrāpi kiṃ punaḥ punaḥ dṛśyātyantābhāvam eva pṛcchasīty | atrāha

     atyantāsambhavo yāvad buddho dṛśyasya nākṣayaḥ /
     tāvad draṣṭur adraṣṭṛtvaṃ21 na sambhavati mokṣadam //MU_3,11.25//

"buddhaḥ" samyak jñātaḥ | "akṣayaḥ" avicchinnaḥ | "adraṣṭṛtvaṃ"22 adraṣṭṛbhāvaḥ23 | śuddhacinmātrateti yāvat | dṛśyātyantābhāvasya sukaratvād draṣṭṛtānirāsasya24 ca dṛśyātyantābhāvaṃ vinā duṣkaratvāc ca punaḥ punaḥ dṛśyātyantābhāvapraśna iti bhāvaḥ ||MT_3,11.25||


#21 ad⟨ṛ⟩[ra]ṣṭṛ°
#22 ad⟨ṛ⟩[ra]ṣṭṛ°
#23 ad⟨ṛ⟩[ra]ṣṭṛ°
#24 d⟨ṛ⟩[ra]ṣṭṛ°



nanu dṛśyātyantābhāve tava kiṃ prayojanaṃ | dṛśyadhvaṃsenāpi kāryasiddher ity | atrāha

     dṛśyaṃ cet sambhavaty ādau paścāt kṣayam upāgatam /
     tad dṛśyasmaraṇānartharūpo25 bandho na naśyati //MU_3,11.26//

"tat" tadā | "dṛśyasmaraṇānartharūpaḥ" dṛśyasmaraṇam evānarthaḥ | saḥ rūpaṃ yasya | saḥ tādṛśaḥ "bandhaḥ" | "na naśyati" nāśaṃ na yāti | pūrvaṃ satyatayā jñātasya tato naṣṭasyārthasya smaraṇaṃ hi durnivāram eva | yathā mātrāder iti bhāvaḥ | "tat" kadā | "cet" yadi | "ādau" pūrvaṃ | "dṛśyaṃ" "sambhavati" satyatayā upapattimad bhavati | "paścāt kṣayaṃ"26 nāśam | "upāgataṃ" bhavati | tasmāt traikālika evābhāvo 'trāṅgīkaraṇīya iti bhāvaḥ ||MT_3,11.26||


#25 °po⟨ṃ⟩
#26 kṣ⟨e⟩[a]yaṃ



nanu naṣṭasya dṛśyasya kā smṛtir bhavatīty | atrāha

     yatra kvacana saṃsthasya svādarśasyeva cidgateḥ /
     pratibimbo lagaty eva sargasmṛtimayo hy ayam //MU_3,11.27//

"hi" niścaye | "ayaṃ" samanantaram uktaḥ | "sargasmṛtimayaḥ" sargasmaraṇasvarūpaḥ | "pratibimbaḥ lagaty evā"vaśyaṃ lagati | kasyāḥ | "cidgateḥ" citprakārasya | kasy"evādarśasyeva" | yathā yatra kvacana saṃsthitasyādarśasya padārthasānnidhye pratibimbo lagati tathā yatra kvacana sthitāyāḥ cidgateḥ sūkṣmatvena sthitadṛśyasānnidhyāt pratibimbo lagatīty arthaḥ ||MT_3,11.27||

tarhi muktiḥ kadā sambhavatīty | atrāha

     ādāv eva hi notpannaṃ dṛśyaṃ nāsty eva cet svayam /
     draṣṭṛdṛśyabhramābhāvāt27 tat28 sambhavati muktatā //MU_3,11.28//

"dṛśyaṃ" dṛśikriyāviṣayo bhāvajātaṃ | "ādāv eva" prathamam eva | "svayaṃ" svabhāven"ānutpannaṃ" ajātaṃ sat | "cet" yadi | "nāsty eva" | "tat" tadā | "muktatā" "sambhavati" upapattiyuktā bhavati | kutaḥ | "draṣṭṛdṛśyabhramābhāvāt"29 | ayaṃ bhāvaḥ | dṛśyātyantābhāve sati puruṣasyedaṃ dṛśyam iti bhramaḥ śāmyati | tacchāntau cāhaṃ draṣṭeti bhramo 'pi śāmyaty eva | tataś ca śuddhacinmātrasvarūpa evāsau śiṣyate | tad eva ca muktir iti ||MT_3,11.28||


#27 d⟨ṛ⟩[ra]ṣṭṛ°
#28 ⟨s⟩[t]at
#29 d⟨ṛ⟩[ra]ṣṭṛ°



praśnam upasaṃharati

     tasmād asambhavanmukter mama protsāhayuktitaḥ /
     atyantāsambhavaṃ dṛśye kathayātmavidāṃ vara //MU_3,11.29//

he "ātmavidāṃ vara" śreṣṭha | "tasmāt" tato hetoḥ | "asambhavanmukteḥ" dṛśyātyantābhāvajñānaṃ vinānupapadyamānamukteḥ | "mama" | "dṛśye" vartamānam "atyantāsambhavaṃ" | "kathaya" | kutaḥ | "protsāhayuktitaḥ" prakṛṣṭam udyogaṃ kṛtvety arthaḥ ||MT_3,11.29||

śrīvasiṣṭha uttaram āha

     asad eva yathā bhāti jagat sarvātmakaṃ tathā30 /
     śṛṇv ahaṃ kathayā rāma dīrghayā kathayāmi te //MU_3,11.30//

tvaṃ "śṛṇu" | "ahaṃ tathā" taṃ prakāraṃ | "kathayāmi" | kayā | "dīrghayā" savistarayā | "kathayā" vākyaprabandhena | "tathā" kathaṃ | "sarvātmakaṃ" samastadṛśyasvarūpaṃ | "jagat" | "yathā" yena prakāreṇa | "asad eva bhāti" budbudau asatyatayā sphurati ||MT_3,11.30||


#30 (ku)tathā


nanu kimarthaṃ dīrghayā kathayā kathayasīty | atrāha

     vyavasāyakathāvākyair yāvat tan nānuvarṇitam /
     na viśrāmyati te tāvad dhṛdi pāṃsur yathā hrade //MU_3,11.31//

"vyavasāyakathāvākyaiḥ" | "vyavasāyasya" viśiṣṭasya niścayasyotpādikā "kathā" "vyavasāyakathā" | tadabhidhāyakaiḥ "vākyaiḥ" "vyavasāyakathāvākyaiḥ" | "tat" dṛśyāsattvaṃ | "yāvat nānuvarṇitaṃ" syāt | "tāvat te hṛdi na viśrāmyati" na sthitiṃ karoti | ko "yathā" | "pāṃsur yathā" | "yathā pāṃsū"31 rajaḥ | "hrade na viśrāmyati" | tathety arthaḥ ||MT_3,11.31||


#31 °ṃs⟨u⟩[ū]


nanu dṛśyātyantābhāvajñānena kiṃ mama setsyatīty | atrāha

     atyantābhāvam asyās tvaṃ jagatsargabhramasthiteḥ /
     buddhvaikadhyānaniṣṭhātmā vyavahāraṃ kariṣyasi //MU_3,11.32//

"tvaṃ vyavahāraṃ" paramparāyātaṃ32 rājyarūpaṃ vyavahāraṃ | "kariṣyasi" kūṭakārṣāpaṇavyavahāravat kariṣyasi | na tu vairāgyāvasthāvat tadvimukho bhaviṣyasi | mūḍhatvāvasthāvad vā tadāsaktaḥ | "tvaṃ" kathambhūtaḥ | "ekadhyānaniṣṭhātmā" | "ekasya" cinmātrākhyasya vastunaḥ | "dhyāne" cintāyāṃ | "niṣṭhā" yasya | tādṛśaḥ "ātmā" sattvarūpaṃ manaḥ yasya | saḥ | tādṛśaḥ | antaḥ cinmātradhyāna ekaniṣṭhaḥ | bahiḥ33 vyavahārabhāg api bhaviṣyasīty arthaḥ | kiṃ kṛtvā | "asyāḥ" anubhūyamānāyāḥ34 | "jagatsargabhramasthiteḥ" | "jagatsarga"rūpā jagatsṛṣṭirūpā | yā "bhramasthitiḥ" bhramadārḍhyaṃ | tasyāḥ "atyantābhāvaṃ" traikālikābhāvaṃ35 | "buddhvā" jñātvety arthaḥ ||MT_3,11.32||


#32 °rā(bhāvajñānena)yā°
#33 °hi[ḥ]
#34 °anu(ma)bhū°
#35 tr⟨e⟩[ai]kālik⟨a⟩[ā]°



nanu tato 'pi kim ity apekṣāyāṃ phalāntaram api kathayati

     bhāvābhāvagrahotsargasthūlasūkṣmacalācalāḥ /
     dṛśas tvāṃ vedhayiṣyanti na mahādrim iveṣavaḥ //MU_3,11.33//

dṛśyātyantābhāvajñāne sati "bhāvābhāvagrahotsargasthūlasūkṣmacalācalāḥ dṛśaḥ tvāṃ na vedhayiṣyanti" harṣāmarṣotpādanarūpāṃ tāḍanāṃ na kurvanti | "bhāvaḥ" udbhūtiḥ | "abhāvaḥ" antardhiḥ | "grahaḥ" grahaṇaṃ | "utsargaḥ" tyāgaḥ | bhāvādīnām api dṛśyatayātyantābhāvasya sampannatvān na tatkṛtā tāḍanā tava bhaviṣyati | na hi vandhyāputreṇa kaścit tāḍita iti bhāvaḥ | tāḥ kā "iva" | "iṣavaḥ iva" | yathā iṣavaḥ mahāntaṃ parvataṃ na vidhyanti | tathety arthaḥ ||MT_3,11.33||

dṛśyātyantābhāvakathanaṃ pratijānīte

     sa eṣo 'sty eka evātmā na dvitīyāsti kalpanā /
     jagad atra yathotpannaṃ tat te vakṣyāmi rāghava //MU_3,11.34//

"saḥ" prasiddhaḥ | "eṣaḥ" sarveṣām aparokṣatvena vartamānaḥ | "eka evāsti" | "eva"śabdārthaṃ sphuṭayati "ne"ti | "dvitīyā kalpanā" dṛśyamayī kalpanā | "nāsti" | tathā ca dṛśyātyantābhāvaḥ sphuṭa eveti bhāvaḥ | tarhi bhāsamānaṃ jagat katham astīty | atrāha "jagad" iti | "atrā"dvitīye brahmaṇi | "jagat yathā utpannaṃ tat te vakṣyāmi" | tenaiva dṛśyātyantābhāvaḥ sphuṭībhaviṣyatīti bhāvaḥ ||MT_3,11.34||

sargāntaślokenaitat saṅgṛhṇāti

     tasmād imāni sakalāni vijṛmbhitāni
     yo hīdam aṅga sakale sakalaṃ mahātmā /
     rūpāvalokanamanomananaprakāśa-
     kośāspadaṃ36 svayam udeti ca līyate ca //MU_3,11.35//

"tasmāt" paramātmalakṣaṇāt upādānakāraṇāt | "imāni" anubhūyamānāni | "vijṛmbhitāni" dṛśyarūpāṇi vilāsitāni | mṛda iva ghaṭā niryāntīti śeṣaḥ | "tasmāt" kasmāt | "hi" niścaye | he "aṅga" | "yaḥ sakalaṃ" samastadṛśyaprapañcarūpaṃ bhūtvā | "svayaṃ" svenaiv"odeti ca" udayaṃ yāti ca | "vilīyate" layaṃ yāti ca | "yaḥ mahātmā" kiṃ | "rūpāvalokanamanomananaṃ" manaskāraḥ | "prakāśaḥ" indriyeṇālokitasya rūpasya manomananadvāreṇa sākṣibhūte cinmātre sphuraṇam | teṣāṃ "kośa"rūpam "āspadaṃ" sthānaṃ | tatraivaite37 tiṣṭhanti | tata eva ca niryāntīty arthaḥ | iti śivam ||MT_3,11.35||


#36 °(ho)no°
#37 °traiv⟨e⟩[ai]te



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe ekādaśaḥ sargaḥ || 3,11 ||



oṃ | "vakṣyāmī"ti pratijñāṃ1 sampādayati

     etasmāt paramāc chāntāt padāt paramapāvanāt /
     yathedam utthitaṃ viśvaṃ tac chṛṇūttamayā dhiyā //MU_3,12.1//

"etasmāt" samanantaram eva pratipāditasvarūpāt | "paramāt" sarvotkṛṣṭāt | "śāntāt" prapañcakṣobharahitāt | "paramapāvanāt" pāvanānām api pāvakatvena niratiśayapāvanāt | "padāt" parātmalakṣaṇāt sthānāt | "yathā" yena prakāreṇ"edam" anubhūyamānaṃ | "viśvaṃ" jagat | "utthitaṃ" prādurbhūtaṃ | "tat" taṃ prakāram | "uttamayo"tkṛṣṭayā | "dhiyā" | "śṛṇu" | etenottamadhīr evādhikāritvenoktaḥ ||MT_3,12.1||


#1 3.11.34d


tad eva kathayati

     suṣuptaṃ svapnavad bhāti bhāti brahmaiva sargavat /
     sarvam ekaṃ ca tac chāntaṃ tatra tāvat kramaṃ śṛṇu //MU_3,12.2//

"suṣuptaṃ" suṣuptiḥ | "svapnavat" svapna iva | "bhāti" sphurati | ghananidrāta utthitasya eva svapnaprādurbhāvāt | "brahmaiva" sargabhāvena bṛṃhitaṃ cinmātrākhyaṃ vastu eva | "sargavat" sarga iva | "bhāti" | nanu tarhi jagadupādānabhūtaṃ brahma jagadvad eva jaḍaṃ syāt | kāryavaiguṇyayuktasya kāraṇasyādarśanāt ity | atrāha "sarvam" iti | "tat" brahma | "sarvaṃ" bhavati | "ekaṃ ca" bhavati | "śāntaṃ ca" bhavati | sarvathāścaryam eva tad iti bhāvaḥ | nanu katham utpadyata ity | atrāha "tatre"ti | "tāvac"chabdaḥ sākalye ||MT_3,12.2||

kramam eva kathayati

     tasyānantaprakāśātmarūpasyātatacinmaṇeḥ /
     sattāmātrātma kacanaṃ yad ajasraṃ svabhāvataḥ //MU_3,12.3//

     tad ātmani svayaṃ kiñcic cetyatām iva gacchati /
     agṛhītātmakaṃ saṃvidīhāmarṣaṇasūcakam //MU_3,12.4//

"tat" kacanaṃ | "kiñcit" leśena | "cetyatām iva gacchati" paramārthato2 na gacchatīt"īva"śabdopādānam | kathaṃ | "svayaṃ" svenaiva | na tu parapreraṇayā | parasya tatrābhāvāt | kasmin | "ātmani" sphuraṇākhyacetakasvabhāve kharūpe | tadvyatirekeṇa3 tadā kasyāpy abhāvāt | "tat" kiṃ | "yat" "kacanaṃ"4 sphuraṇam | aham iti parāmarśa iti yāvat | "ajasraṃ" santataṃ | "svabhāvataḥ" svabhāvenaiva | bhavati | kasya | "tasya" sarveṣv aham iti bhāsamānatvena prasiddhasy"ānantaprakāśātmarūpasyānantaḥ" aparicchinnaḥ | yaḥ "prakāśaḥ" tad"ātmā" | tadekamayaḥ svabhāvaḥ "svarūpaṃ" yasya | saḥ | tasyānantaprakāśarūpasyeti yāvat | "ātatacinmaṇeḥ" | "ātataḥ"5 sarvatra vyāptaḥ yaḥ "cinmaṇiḥ" | tasya | kathambhūtaṃ "kacanaṃ" | "sattāmātrātma" sattāmātrasvarūpaṃ | sphurattārūpe kacana eva sattāvyavahārāt | ayaṃ bhāvaḥ | śuddha


#2 °that⟨e⟩[o]
#3 t(ā)ad°
#4 °na[ṃ]
#5 °⟨tā⟩[taḥ]



     *****


mānatvaṃ ca cidviṣayatvaṃ | tac ca citsambandhaḥ | citāthācidrūpasya sambandho1 na yujyate viruddhatvāt | na hi tejastamasoḥ sambandhaḥ kvāpi dṛṣṭaḥ | citaś ca śāntatvam uktanyāyena cetyāsambhavenaiva siddham iti ||MT_3,13.50||


#1 °ndh⟨e⟩[o]


     brahmaiva kacati svaccham ittham ātmātmanātmani /
     cittvād dravatvāt salilam ivāvartatayātmani //MU_3,13.51//

"itthaṃ" jagadrūpatayā | "svacchaṃ" cetyamalarahitaṃ | "ātmanā" svayam | "ātmani" bhittibhūte svasvarūpe | "ātma" sarvātmabhūtaṃ | "brahmaiva kacati" bhāti | kutaḥ | "cittvāt" cidbhāvāt | cetyarūpajagattayābhāne cittvam eva tasya na syād iti bhāvaḥ | atra2 dṛṣṭāntam āha "dravatvād" iti | yathā "salilaṃ dravatvāt ātmani" salilākhye svarūpe | "āvarta"rūpeṇa sphurat bhavati | tathety arthaḥ ||MT_3,13.51||


#2 atr⟨ā⟩[a]


     asad evedam ābhāti sad ivehānubhūyate /
     vinaśyaty asad evānte svapne svamaraṇaṃ yathā //MU_3,13.52//

"idaṃ" jagat | "asad eva bhāti" vilasati | asmābhiḥ "sad iva" sadvat | "iha" parātmasvarūpe | "'nubhūyate" | "'nte" saṃhāre | "asad eva vinaśyati" | atra dṛṣṭāntam āha "svapna" iti ||MT_3,13.52||

jagadatyantābhāvaṃ vistareṇoktvā siddhāntabhūtaṃ brahmamayatvaṃ3 tasya kathayati

     atha vājasvarūpatvāt sadaivedam anāmayam /
     akhaṇḍitam anādyantaṃ jñātamātrāmbarodaram //MU_3,13.53//

"atha vā idaṃ" jagat | "sadaivājasvarūpatvāt" janmarahitacinmātrasvarūpatvāt | "anāmayam" pūrvoktādhāratvādheyatvādirogarahitaṃ bhavati | na tv abhāvayuktam | tadabhāvaś ca tadākrāntabuddhīn satyaṃ tadrūpam apaśyataḥ praty evoktaḥ | kathambhūtam "idaṃ" | "akhaṇḍitaṃ" pūrṇasvarūpaṃ | "anādyantaṃ" ādyantarahitam | "jñātamātrāmbarodaram" | "jñātamātram" eva | na tu mudgarādiprahāraiḥ nāśitaṃ sat | "ambarodaram" samyagjñānenālocitaṃ hi jagat ambarodaram eva bhavati ||MT_3,13.53||


#3 °ma⟨dh⟩[y]a°


sargāntaślokena pūrvoktaṃ saṅgṛhṇāti

     ākāśa eva parame prathamaḥ prajeśo
     nityaṃ svayaṃ kacati śūnyatayā samānaḥ /
     sa hy ātivāhikavapur na tu bhūtarūpī
     pṛthvyādi tena na sad asti yadā na jātam //MU_3,13.54//

"prathamaḥ" ādyaḥ | "prajeśaḥ" brahmā | "parame" sarvottīrṇe | "ākāśe" cidākāśe | "nityaṃ" sadā | "svayaṃ" svenaiva | "kacati" sphurati | tathā ca pūrvoktā sarvā prakriyā sargārambhaṃ vinā atuṣṭamanasaḥ praty eveti bhāvaḥ | kathambhūtaḥ | "śūnyatayā" śūnyabhāvena | "samānaḥ" śuddhatvena tatsamānaḥ | na tu tadrūpaḥ jaḍatvāpatteḥ | "hi" niścaye | "saḥ" prajeśaḥ | "ātivāhikavapuḥ" sūkṣmaśarīramayaḥ | bhavati | "na tu bhūtarūpaḥ" | "tu" viśeṣe | saḥ sthūlapṛthvyādibhūtarūpī na bhavati | "tena" tadabhūtarūpitākhyena hetunā | "pṛthvyādi sat nāsti" | nanu prajeśasyāpṛthvyādirūpatayā kathaṃ na pṛthvyādi sat astīty | atrāha "yade"ti | yata ity asyārthe | yataḥ "jātam" utpannaṃ | "nā"sti | śuddhamanorūpasya prajeśasya tadrūpatāgrahaṇena pṛthvyāder jātatvaṃ syān | na tu pūrvanyāyena prajeśasya tadrūpatāgrahaṇaṃ sambhavaty | ataḥ pṛthvyāder api jātatvaṃ na sambhavatīti bhāvaḥ | iti śivam ||MT_3,13.54||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe trayodaśaḥ sargaḥ || 3,13 ||



oṃ | evaṃ jagato 'tyantābhāvaṃ paramātmaikamayatāṃ ca punaḥ punaḥ uktvā tāvanmātram eva sādhanīyaṃ jñātvā punar api tad eva kathayati

     itthaṃ jagad ahantādi dṛśyaṃ jātaṃ na kiñcana /
     ajātatvāc ca nāsty eva yac1 cāsti param eva tat //MU_3,14.1//

"ahantādi" ahantāprabhṛti | "dṛśyaṃ jagat itthaṃ" pūrvaprakāreṇa | "kiñcana" leśenāpi | "na jātaṃ" bhavati | tataḥ kim ity | atrāha "ajāte"ti | jagat "ajātatvāt" | "ca"śabdaḥ pādapūraṇārthaḥ | "nāsty eva" | nanu katham ajātatvena jagato 'sattvaṃ sādhayasi2 bhāsamānatvena sattvād ity | atrāha "yac ce"ti | "tat param eva" uttīrṇaṃ cinmātram eva | bhavati | na tu jagat | "tat" kiṃ | "yat asti" yat bhāsamānatvena nirākartuṃ na śakyata ity arthaḥ ||MT_3,14.1||


#1 ya⟨ś⟩[c]
#2 °yas(eva)[i]



nanu tarhi pūrvaṃ sādhitā jīvatā katham astīty | atrāha

     paramākāśa evāsau jīvatāṃ cetati svayam /
     niḥspandāmbhodhijaṭhare salilaṃ spandatām iva //MU_3,14.2//

"asau" pūrvoktaḥ | "paramākāśa eva" cinmātrākāśa eva | "svayaṃ" svena | "jīvatāṃ" jīvabhāvaṃ | "cetati" anubhavati | kim "iva" | "salilam iva" | yathā "niḥspandāmbhodhijaṭhare"3 niḥspandasamudramadhye4 | sthitaṃ jalaṃ "spandatāṃ" | "spanda"śabdenātra spandayukto lakṣyate | spandayuktatāṃ | "cetati" | cetanaṃ cātra tadyogyatāmātram eva | na hi tatra salilasya saspandatā kenāpy aṃśena yuktā | evaṃ brahmaṇy api jīvatāyogyatvamātram eva | na tu tatra5 jīvatā nāma kācid asti | salile 'gre6 saspandatāyuktatvāt yogyatājñānaṃ | brahmaṇi jīvarūpatayā bhāsaneneti viśeṣaḥ ||MT_3,14.2||


#3 ni[ḥ]°
#4 ni[ḥ]°
#5 [ta]tra
#6 'g⟨n⟩[r]e



etad eva nānābhaṅgībhiḥ pratipādayati

     ākāśarūpam ajahad eva vettīva dṛśyatām /
     svapnasaṅkalpaśailādāv iva cidvṛttir āntarī //MU_3,14.3//

asau paramākāśaḥ "dṛśyatām" dṛśyabhāvaṃ7 | "vetti iva" anubhavati iva | kathambhūta "eva" | "ākāśarūpaṃ" cinmātrākāśākhyaṃ rūpam | "ajahad eva" | tattyāge tu vedanam asya na syād iti bhāvaḥ | k"evāntarī" ahamparāmarśasya sārabhūtāntaḥkaraṇopahitā | "cidvṛttir iva" sā yathā | "svapnasaṅkalpaśailādau" svapne saṅkalpe ca svaviṣayīkṛte svasvarūpaparvatādau sthitāṃ | "dṛśyatāṃ vetti" | śailo 'yam iti | tathety arthaḥ ||MT_3,14.3||


#7 °va[ṃ]


     pṛthvyādirahito deho yo virāḍātmano mahān /
     ātivāhika evāsau cinmātrācchanabhomayaḥ //MU_3,14.4//

"pṛthvyādirahitaḥ" sthūlapṛthvyādisparśādūṣitaḥ | "virāḍātmanaḥ" virāṭsvarūpatayā sthitasya paramātmanaḥ | "mahān" vyāpakaḥ | "yo deho" 'sti | saḥ "ātivāhika eva" sūkṣma eva | bhavati | atra hetutvena viśeṣaṇam āha "cinmātre"ti | yataḥ cinmātrākhyanirmalākāśasvarūpaḥ | cinmātramayasya śarīrasyātivāhikatvaṃ svapne dṛṣṭam iti nāyastam ||MT_3,14.4||

     akṣayasvapnaśailābhaḥ sthirasvapnapuropamaḥ /
     citrakṛtsthitacittasthacitrasainyasamākṛtiḥ //MU_3,14.5//

     anikhātamahāstambhaputrikaughasamopamaḥ8 /
     brahmākāśe 'nikhātātmā sustambhe sālabhañjakaḥ9 //MU_3,14.6//

     ādyaḥ prajāpatiḥ pūrvaṃ svayambhūr iti viśrutaḥ10 /
     prāktanānāṃ svakāryāṇām abhāvād apakāraṇaḥ //MU_3,14.7//

"ādyaḥ" kāraṇabhūtaḥ | "svayambhūr iti viśrutaḥ" | svayambhūr iti nāmnā prasiddhaḥ | "prajāpatiḥ" | "pūrvaṃ" sargārambhe | "apakāraṇaḥ" kāraṇarahitaḥ | bhavati | kutaḥ | "prāktanānāṃ svakāryāṇāṃ" pūrvakalpakṛtakarmaṇām | "abhāvāt" | karmaṇāṃ ca janmahetutvaṃ sarvaśāstreṣu prasiddham eva | kāryāṇām abhāvaś cāsya cinmātrataḥ sadya utthitatvena jñeyaḥ | kiṃrūpo 'sau | "akṣaya" ityādi | "akṣayaḥ" itarasvapnaśailavat kṣaṇikatvadoṣarahitaḥ yaḥ svapnaśailaḥ | tadvad ābhā yasya | sa "akṣayasvapnaśailābhaḥ" | "sthirasvapnapuropamaḥ" | itarasvapnapuravailakṣyeṇa "sthiraṃ" sthirākāraṃ | yat "svapnapuraṃ" | tasy"opamā" yasya | saḥ | etena viśeṣaṇadvayenātivāhikatāyām apy asya sthiratoktā | citrakṛti sthitaṃ cittaṃ "citrakṛtsthitacittaṃ" | tatra"sthaṃ" yat "citrasainyam" agre prakaṭībhavad ālekhyasainyaṃ | tena "samākṛtiḥ" svarūpaṃ yasya | saḥ "citrakṛtsthitacittasthacitrasainyasamākṛtiḥ"11 | "anikhāto" 'nutkīrṇaḥ | yaḥ "mahāstambhaputrikaughaḥ" | tena "samā upamā" yasya | saḥ "anikhātamahāstambhaputrikaughasamopamaḥ" | "brahmākāśe sustambhe" "anikhātātmā" anutkīrṇasvarūpaḥ | "sālabhañjakaḥ" mahatī putrikā | "anikhāte"ti viśeṣaṇasyaiveyaṃ vyākhyā | etena viśeṣaṇadvayena brahmaikamayatāsyoktā ||MT_3,14.5-7||


#8 °⟨mū⟩[pu]trikau°
#9 °k⟨ā⟩[a]ḥ
#10 °t(ā)aḥ
#11 °cit⟨r⟩[t]astha°



     mahāpralayaparyanteṣv ādyāḥ kila pitāmahāḥ /
     mucyante sarva evātaḥ prāktanaṃ karma teṣu kim //MU_3,14.8//

"sarve eva ādyāḥ pitāmahāḥ mahāpralayaparyanteṣu" | "paryanta"śabdenātra udrekatā vivakṣitā | "mucyante" cinmātrākhye svarūpe layībhavanti | phalitam āh"ātaḥ" iti | "ato" hetoḥ | "teṣu" sarveṣu ādyeṣu pitāmaheṣu | "prāktanaṃ karma kiṃ" bhavati | na kiñcid apīty arthaḥ | tathā ca | sarve 'pi te 'pakāraṇā eveti bhāvaḥ ||MT_3,14.8||

     moktavya eva kuḍyātmā dṛśyo 'dṛśyaś ca saṃsthitaḥ /
     na ca dṛśyaṃ na ca draṣṭā na sraṣṭā sarvam eva ca //MU_3,14.9//

     praticchandaḥ padārthānāṃ sarveṣām eṣa eva saḥ /
     asmād udeti jīvālī dīpālī dīpakād iva //MU_3,14.10//

"eṣa sa eva" pūrvoktaḥ prajāpatir eva | "sarveṣāṃ padārthānāṃ praticchandaḥ" samaṣṭirūpaḥ ābhāsaḥ | bhavati | sarveṣām ābhāsānām etatsvarūpatvāt | kathambhūto 'sau | "moktavya eva" moktuṃ madhye gantuṃ śakya eva | "kuḍyātmā" | "kuḍyaṃ" hi rodhakatvena madhye gantuṃ na śakyate | 'yaṃ tu apūrvam eva kuḍyaḥ | moktavyatvam asya sarveṣāṃ dṛśyasañcārāṇāṃ praveśanirgamamahattvāt | kuḍyatvaṃ tu sarvādhāratvena | punaḥ kathambhūtaḥ | "dṛśyaḥ saṃsthitaḥ" dṛśyarūpeṇāsthitaḥ | "adṛśyaś ca sthitaḥ" draṣṭṛrūpeṇa12 ca sthitaḥ | cinmātrābhāsaśuddhamanorūpaprajāpatirūpatvād draṣṭṛdṛśyayoḥ13 | punaḥ kiṃ | "na dṛśyaṃ na ca draṣṭā na sraṣṭā" na sṛjikriyākartā sarvottīrṇarūpatvāt | punaḥ kiṃ | "sarvam eva ca" | nanu katham ayaṃ praticchandaḥ astīty | atrāha "asmād" iti | yataḥ "asmāt" prajāpateḥ | "jīvālī udeti" prādurbhavati | nanu mṛdo ghaṭālī rajjusamūhāt vā sarpālīnyaṃ14 tathā udeti | na tayoḥ tatpraticchandatvaṃ dṛśyate ity | atrāha "dīpālī"ti | vivartapariṇāmābhyām anya eva praticchandyapraticchandakarūpaḥ prakāraḥ atrāstīti bhāvaḥ ||MT_3,14.9-10||


#12 d⟨ṛ⟩[ra]ṣṭṛ°
#13 d⟨ṛ⟩[ra]ṣṭṛ°
#14 °nya[ṃ]



     saṅkalpa eva saṅkalpāt kilaiti kṣmādivarjitaḥ /
     kṣmādimān iva niṣkuḍyaḥ svapnāt svapnāntaraṃ yathā //MU_3,14.11//

"kile"ti niścaye | "kṣmādivarjitaḥ" ābhāsarūpatvena sthūlapṛthvyādirahitaḥ | "kṣmādimān iva" bhāsamānatvena tatsahita iva bhāsamānaḥ | "niṣkuḍyaḥ" bhāsamānaiḥ kuḍyarūpaiḥ parvatādibhiḥ hīnaḥ | "saṅkalpaḥ" jagadākhyaḥ saṅkalpaḥ | "saṅkalpāt" śuddhamanorūpād brahmaṇaḥ | "eti" prādurbhavati | atra dṛṣṭāntam āha "svapnād" iti | "svapnāt" saṅkalparūpāt | "svapnāntaraṃ" saṅkalparūpam anyasvapnam | yathaiti | tathety arthaḥ ||MT_3,14.11||

     asmād eva praticchandāj jīvāḥ samprasaranty amī /
     sahakārikāraṇānām abhāvāc15 ca sa eva te //MU_3,14.12//

"asmāt" prajāpatināmnaḥ | "praticchandāt" ābhāsāt | "amī" pratyaksaṃ sphuramāṇāḥ | "jīvāḥ" | "samprasaranti" sañcāraṃ yānti | tarhi tata utpannatvena tato bhinnā eva syur ity | atrāha "sahakārī"ti | "te" jīvāḥ | "sa eva" bhavanti | na tu tato bhinnāḥ | kutaḥ | "sahakārikāraṇānām" prāktanakarmarūpāṇāṃ sahakārikāraṇānām | "abhāvāt" | sahakārikāraṇābhāve kāryaṃ kāraṇarūpam eveti hi prasiddhiḥ ||MT_3,14.12||


#15 °vā⟨ś⟩[c]


     sahakārikāraṇānām abhāve kāryakāraṇam /
     ekam etad ato nānyaḥ parasmāt sargavibhramaḥ //MU_3,14.13//

kāryaṃ ca tat kāraṇaṃ ca "kāryakāraṇaṃ" | "parasmāt" dṛśyāpekṣayā utkṛṣṭāt prajāpateḥ | "sargavibhramaḥ" sargavilāsaḥ ||MT_3,14.13||

     brahmaivādyo virāḍātmā virāḍātmaiva sargatā /
     jīvākāśaḥ sa evetthaṃ sthitaḥ16 pṛthvyādy asad yataḥ //MU_3,14.14//

"brahma eva" brahmatattvam ev"ādyaḥ virāḍātmā" virāṭsvarūpo paramātmā | bhavati | "virāḍātmā eva sargatā"17 sargaḥ | bhavati | pādapūraṇārtho bhāvapratyayaḥ | upasaṃhāraṃ karoti "jīve"ti | "sa" pūrvoktaḥ | "jīvākāśa"18 "eva" cetyatvāditanmātrāntavalitacinmātrākhyaḥ "jīvākāśa eva" | "itthaṃ" prajāpatyādisargarūpeṇa | "sthito" bhavati | atra hetum āha "pṛthvyādī"ti | "yataḥ" yasmāt kāraṇāt | "pṛthvyādi asat" bhavati ||MT_3,14.14||


#16 °⟨tvā⟩[taḥ]
#17 °rgat⟨aḥ⟩[ā]
#18 jīv⟨a⟩[ā]kā°



jīvākāśa iti śrutvā kiñcit saṃśayam āpannaḥ śrīrāmaḥ pṛcchati

     kiṃ syāt parimito jīvarāśir āho anantakaḥ /
     āhosvid asty anantātmā jīvapiṇḍo 'calopamaḥ //MU_3,14.15//

"jīvarāśiḥ" jīvākāśatvenoktaḥ jīvapuñjaḥ19 | "parimitaḥ kiṃ syāt āho anantakaḥ" aparimitaḥ syāt | "āhosvit anantātmā jīvapiṇḍaḥ acalopamaḥ" parvataprakhyaḥ | "asti" | "rāśiḥ" bhinnatvena vartamānānāṃ samūhaḥ | "piṇḍaḥ" mṛtpiṇḍavat eka eva kaścij jīvamayaḥ piṇḍa iti bhedaḥ ||MT_3,14.15||


#19 °ñja[ḥ]


nanu kiṃ tava rāśipiṇḍatvayoḥ20 praśnenety āśaṅkyāha

     dhārāḥ payomuca iva śīkarā iva vāridheḥ /
     kaṇās21 taptāyasa iva kasmān niryānti jīvakāḥ //MU_3,14.16//

"dhārā" jaladhārāḥ | "śīkarāḥ" jalakaṇāḥ | "taptāyasaḥ" vahnyabhijvalitāt ayasaḥ | "kaṇāḥ" vahnimayāḥ leśāḥ | "kasmād" iti | jīvarāśeḥ jīvapiṇḍasya vānaṅgīkāre eteṣāṃ niryāṇaṃ na sambhavatīti bhāvaḥ ||MT_3,14.16||


#20 °śi⟨ḥ⟩pi°
#21 °ṇā(su)s



praśnam upasaṃharati

     iti me bhagavan brūhi jīvajālavinirṇayam /
     jñātam etan mayā prāyas tad eva prakaṭīkuru //MU_3,14.17//

he22 "bhagavan" tvaṃ | "iti" pṛṣṭaṃ | "jīvajālavinirṇayaṃ me brūhi" | etāvad uktvā tvayā kiṃ na śrutam ity | atrāha "jñātam" iti | "mayā etat prāyaḥ" bāhulyena | "jñātam" | na tv aśeṣeṇātaḥ "tad eva prakaṭīkuru" yenāśeṣeṇa jānāmīti bhāvaḥ ||MT_3,14.17||


#22 h⟨aṃ⟩[e]


śrīvasiṣṭha uttaram āha

     eka eva na jīvo 'sti rāśīnāṃ sambhavaḥ kutaḥ /
     śaśaśṛṅgaṃ samuḍḍīya prayātītīva te vacaḥ //MU_3,14.18//

paramārthataḥ "eka eva jīvo nāsti" | tvatpṛṣṭānāṃ "rāśīnāṃ sambhavaḥ kutaḥ" syāt | etatpraśnasyāsambaddhārthatvaṃ kathayati "śaśe"ti | "śaśaśṛṅgaṃ samuḍḍīya prayāti iti" etadvacanasadṛśaṃ | "te vacaḥ" asti | ādau śaśaśṛṅgam eva nāsti23 | kā24 kathā taduḍḍayanasya25 | tathā jīva eva nāsti | kā kathā tadrāśyāder iti bhāvaḥ ||MT_3,14.18||


#23 °ga⟨---⟩[m] e[va nā]sti
#24 *kā*
#25 °uḍḍ⟨u⟩[a]ya°



sarvam etat pṛṣṭaṃ nirākaroti

     na jīvo 'sti na jīvānāṃ rāśayaḥ santi rāghava /
     na caikaḥ parvataprakhyo jīvapiṇḍo 'sti kaścana //MU_3,14.19//

paramārthataḥ sarvasya śuddhacinmātraikamayatvāt "jīvo nāsti" | he "rāghava" | "jīvānāṃ"26 " rāśayo na santi" | "na ca ekaḥ kaścana parvataprakhyaḥ jīvapiṇḍo 'sti" | ataś ca tvatpraśno 'yaṃ27 na yukta iti bhāvaḥ ||MT_3,14.19||


#26 °nā[ṃ]
#27 ya[ṃ]



āśīḥprakāreṇa niścayam asya kartavyatvena kathayati

     jīvaśabdārthakalanāḥ samastakalanānvitāḥ /
     na ca kāścana santīti niścayo 'stu28 tavācalaḥ //MU_3,14.20//

"taveti niścayaḥ" ayaṃ niścayaḥ | "acalaḥ" sthiro | "'stu" | "iti" kiṃ | "iti jīvaśabdārthakalanāḥ" | tāḥ "samastakalanānvitāḥ" samastābhiḥ ahambhāvādikalanābhiḥ29 anvitāḥ | "na santi" ||MT_3,14.20||


#28 'st⟨i⟩[u]
#29 °bhi[ḥ]



nanu jīvādīnāṃ pratyakṣeṇa sphuraṇāt katham ayaṃ niścayaḥ yuktaḥ30 syād ity | atrāha

     śuddhaṃ cinmātram amalaṃ brahmāstīha hi sarvagam /
     tad yathā sarvaśaktitvād vindate yāṃ svayaṃ kalām //MU_3,14.21//

     cinmātrānukrameṇaiva sampraphullāṃ latām iva |
     nanu mūrtām amūrtāṃ vā tām evāśu prapaśyati ||MT_3,14.22||


#30 ⟨na⟩ yuktaḥ


"hi" niścaye | "śuddhaṃ cinmātraṃ" śuddhacinmātrasvarūpam | ata ev"āmalaṃ brahmāsti" | kathambhūtaṃ | "sarvagam" samastadeśakālavyāpakam | tataḥ kim ity | atrāha "tad" iti | "tat" brahma | "sarvaśaktitvāt" yataḥ sarvaśaktir asti | tataḥ "yāṃ" jīvādimayīṃ | "kalāṃ" kalanāṃ | "yathā" yena prakāreṇa | "svayaṃ" svena | na tu pāratantryeṇa | "vindate" svopalabdhiviṣayaṃ karoti | kathambhūtāṃ "kalāṃ" | "cinmātrānukrameṇa" cinmātraparipāṭyā31 | "latām iva" latāvat | "sampraphullāṃ" vikasitāṃ | cinmātrasyaiva hīyaṃ32 paripāṭī yat kalanāḥ vikāsayati | "nanu" niścaye | "tāṃ" kalanāṃ | "mūrtām amūrtāṃ vā" sthūlāṃ sūkṣmāṃ v"āśu" tasminn eva kṣaṇe | "prapaśyati" sampannām eva paśyati | tathā ca | jīvaḥ paramārthataḥ svayaṃ siddho nāsti | kasya rāśitā piṇḍatā vā bhaved iti bhāvaḥ ||MT_3,14.21-22||


#31 °pā*ṭyā* [=°āradā-akṣara]
#32 °syaiva (sthūlāṃ sūkṣmāṃ) hīyaṃ



nanu yadi brahma jīvādi paśyati tadā tadbhinnam evaitat syāt | svabhinnasyaiva dṛṣṭigocaratvād ity | atrāha

     jīvo buddhiḥ33 kriyāspando mano dvitvaikyam ity api /
     svasattāṃ prakacantīṃ tāṃ niyojayati vedane //MU_3,14.23//

tat brahma | "tāṃ" prasiddhāṃ | "svasattāṃ" svasphurattāṃ34 | "vedane niyojayati" vedanaviṣayāṃ karoti | paśyatīti yāvat | "svasattāṃ" kathambhūtāṃ | "jīvaḥ buddhiḥ kriyāspandaḥ" hitāhitaprāptiparihārārthāś ceṣṭāḥ | "manaḥ" | dvitvaṃ ca tat aikyaṃ ca "dvitvaikyam" | "ity api" etadrūpeṇa | "kacantīṃ" sphurantīṃ | tathā ca | dṛṣṭigocaratve 'pi na jīvāder bhinnatvaṃ yuktam iti bhāvaḥ ||MT_3,14.23||


#33 °ddhi[ḥ]
#34 °ra[t]tāṃ



nanu brahmasattā kathaṃ jīvādibhāvena sphuratīty | atrāha

     sābuddhaivaṃ bhavaty eva bhaved brahmaiva bodhataḥ /
     abodhaḥ prekṣayā35 yāti nāśaṃ na tu sa budhyate //MU_3,14.24//

"sā" brahmasatt"ābuddhā" brahmasattābhāvenājñātā satī | "evaṃ bhavati eva" jīvādirūpatayā bhāsata eva | "bodhataḥ" brahmasattābhāvena jñānāt | "brahmaiva bhavet" | sattātadvatoḥ bhedābhāvāt | nanu jīvādeḥ brahmasattābhāvena brahmamayatve 'pi brahmasattāviṣayas tu yaḥ abodha āsīt saḥ abodhatvena jñātaḥ san ghaṭādivat tathaiva tiṣṭhati | tathā ca na brahmaikamayatā sidhyati36 ity | atrāha "abodha" iti | "abodhaḥ prekṣayā" bodhena | "nāśaṃ yāti" | "tu" pakṣāntare | "saḥ" abodhaḥ | "na budhyate"37 bodhaviṣayo na sampadyate viruddhatvāt tadudbodhakāle eva naṣṭatvāt | na hi tamaḥ tejoviṣayo bhavatīti bhāvaḥ ||MT_3,14.24||


#35 °dha[ḥ] pre°
#36 °⟨d⟩dhya°
#37 °⟨d⟩dhya°



etad eva dṛṣṭāntena dṛḍhīkaroti

     yathāndhakāro dīpena prekṣyamāṇaḥ praṇaśyati /
     na cāsya jñāyate tattvam abodhasyaivam eva hi //MU_3,14.25//

"yathāndhakāraḥ dīpena prekṣyamāṇaḥ" draṣṭum ārabdhaḥ | "praṇaśyati" | "asyā"ndhakārasya | "tattvaṃ" svarūpaṃ | "na ca jñāyate" | puruṣeṇeti śeṣaḥ | dārṣṭāntike yojayati "abodhasye"ti | "hi" niścaye | "'bodhasyā"jñānasy"aivam eva tattvaṃ na jñāyate" ity arthaḥ ||MT_3,14.25||

jīvasya brahmatvam upasaṃharati

     evaṃ brahmaiva jīvātmā nirvibhāgo nirantaraḥ /
     sarvaśaktir anādyanto mahācitsārarūpadhṛt //MU_3,14.26//

"evaṃ" pūrvoktaprakāreṇa | "jīvātmā brahmaiva" bhavati | brahmatvāpādakāny asya viśeṣaṇāny āha "nirvibhāga" iti | "nirvibhāgaḥ" vibhāgarahitaḥ | na hi jīvasvarūpe kaścid vibhāgo 'sti niravayavatvāt | "nirantaraḥ" prakāśanirbharitatvena madhye 'vakāśahīnaḥ | "sarvaśaktiḥ" sarvaśaktitvaṃ cāsya svapnādau pratyakṣadṛṣṭam eva | "anādyantaḥ"38 ādyantarahitatvaṃ cāsyādyantaparicchedakatvenaiva siddham | na hi paricchedyaḥ paricchedakasya paricchedaṃ kartuṃ śaknoti39 | "mahācitsārarūpadhṛt" | "mahācit" vimarśaśaktiḥ | tasyāḥ "sāraḥ" prakāśaḥ | tasya rūpaṃ dhārayati "mahācitsārarūpadhṛt" | prakāśasvarūpa ity arthaḥ ||MT_3,14.26||


#38 °nta⟨ṃ⟩[ḥ]
#39 (na) śak°



sarvathaiva bhedakalanāṃ nirākaroti

     sarvānantatayā tv asya na kācid bhedakalpanā /
     vidyate yā hi kalanā sā tad evānubhūtitaḥ //MU_3,14.27//

"tu" viśeṣe | "'sya" brahmaṇaḥ | "sarvānantatayā" sarvaś cāsāv anantaś ca "sarvānantaḥ" | tasya bhāvaḥ "sarvānantatā" | tayā | "kācid bhedakalanā" bhedākārā kalanā | bheda iti yāvat | "nā"sti | sarvarūpasyānantasya ca bhedāyogāt | na hi ghaṭādyapekṣayānantasya ghaṭaśarāvādisarvarūpasya mṛdādeḥ ghaṭabhedo yuktaḥ | nanu sarvatvam anantatvaṃ ca asarvāt sāntāc40 ca bhedakam eva | tathā ca tābhyām eva tasya bhedaḥ sampadyata ity | atrāha "vidyata" iti | "hi" yasmādarthe | "yā kalanā"41 bhedakalanā | "vidyate" | "sā tad eva" brahmaiva | bhavati | kuto | "'nubhūtitaḥ" anubhūtisvarūpataḥ | ayaṃ bhāvaḥ | yā kācit kalanāsti sānubhūtā na vā | na cet sā svayam asiddhā brahmaṇi bhedaṃ kathaṃ kuryāt | anubhūtā cet tarhi anubhavarūpaivānubhavasya ca cidrūpatvena brahmatvaṃ siddham eveti | brahmaiva sā bhaved iti ||MT_3,14.27||


#40 °ntā⟨ś⟩[c]
#41 °nā⟨ya⟩(ḥ)



atra śrīrāmaḥ pṛcchati

     evam etat kathaṃ brahmann ekajīvecchayākhilāḥ /
     jagajjīvā na yujyante mahājīvaikatāvaśāt //MU_3,14.28//

he "brahman" | "etat" tvayoktam | "evaṃ" bhavati | satyam eva bhavatīty arthaḥ | sarveṣāṃ jīvānāṃ tatraikajīvecchānuvartitvam āśaṅkate | "katham" iti | "akhilāḥ jagajjīvāḥ" | jagati sthitā jīvāḥ "jagajjīvāḥ" | "mahājīvaikatāvaśāt"42 | "mahājīvena" cetyatvāditanmātrāntaprapañcavalitacinmātrākhyamahājīvena | yā "ekatā" aikyaṃ | tasyāḥ "vaśāt" vaśena | "ekajīvecchayā" ekasya kasyāpi sāmānyajīvasyecchayā | "kathaṃ na yujyante" | ayaṃ bhāvaḥ | sarveṣāṃ jīvānāṃ proktasvarūpamahājīvaikamayatve43 ekasmin jīve uditayecchayā sarveṣāṃ jīvānāṃ yogo yuktaḥ ||MT_3,14.28||


#42 °jī⟨ve⟩vaikatā⟨vatā⟩°
#43 °pam⟨ā⟩[a]h⟨a⟩[ā]jī°



śrīvasiṣṭha uttaram āha

     mahājīvātma tad brahma sarvaśaktimayātmakam /
     sthitaṃ yatheccham eveha nirvibhāgaṃ nirantaram //MU_3,14.29//

"mahājīvātma" mahājīvaḥ44 | "tat brahma iha yathecchaṃ" svecchāsadṛśaṃ | "sthitaṃ" bhavati | "tat brahma" kathambhūtaṃ | "sarvaśaktimayātmakam" | "sarvaśaktimayaḥ" sarvaśaktinirbharaḥ | "ātmā" yasya | tat | tādṛśam | sarvaśaktimayātmakatvaṃ ca brahmaṇaḥ sarvaśaktīnāṃ tata evotthānāt | punaḥ kathambhūtaṃ | "nirvibhāgaṃ" akhaṇḍasvarūpatvena vibhāgān niṣkrāntam | punaḥ kathambhūtaṃ | "nirantaram" prakāśākhyasārabharitam ||MT_3,14.29||


#44 °va[ḥ]


nanu brahma yathecchaṃ sthitaṃ bhavatu | tataḥ kim ity | atrāha

     yad evecchati tat tasya bhavaty āśu mahātmanaḥ /
     pūrvaṃ tu naśyatīcchā cid ato dvitvam udeti tat //MU_3,14.30//

tat brahma | "yad evecchati" icchāviṣayaṃ karoti | "tad" eva | na tv anyat | "tasya mahātmanaḥ" vyāpakasvarūpasya brahmaṇaḥ | "āśu" icchākṣaṇe eva | "bhavati" sampadyate | ekatecchānāśena dvitvotpattim45 asmāt kathayati "pūrvam" iti | "cit" icchā | nīlam utpalam itivat cidviśeṣitecchā jñeyā | cidviśeṣitatvaṃ cātra cidviṣayatvaṃ jñeyam | yata ity adhyāhāryam | tenāyam arthaḥ | yataḥ "cit" icchā | cidrūpa eva bhavāmīty evaṃrūpā ekatecchā | "pūrvaṃ" prathamasargārambhe | "'taḥ" saptamyarthe tasil asmin brahmaṇi | "tu"śabdaḥ ivārthe | "naśyati tu" susphūrtyaviṣayatārūpaṃ46 nāśaṃ yātīva | paramārthataḥ tu na naśyati tasyāḥ sarvatrānugamāt | iti "tu"śabdopādānam | cidviṣayecchānāśaś ca cetyaviṣayecchodbhūter eva jñeyaḥ | "tat" tasmāt kāraṇāt | "dvitvaṃ" cetyasvarūpajīvādirūpeṇa sthito dvidhābhāvaḥ | "udeti" prādurbhavati | ekatecchānāśahetubhūtatayā dvitvecchayā eva dvitvam udetīti bhāvaḥ ||MT_3,14.30||


#45 °tv(e)*o*tpa°
#46 °sphūrt(i)ya°



dvitvodayānantaraṃ śaktikriyākramakaraṇaṃ kathayati

     paścād dvitvavibhaktānāṃ svaśaktīnāṃ prakalpitaḥ /
     anenetthaṃ hi bhavatīty evaṃ tena kriyākramaḥ //MU_3,14.31//

"paścāt" | "tena" brahmaṇā | "dvitvavibhaktānāṃ" | "dvitvena" dvidhābhāvena | "vibhaktānāṃ" vibhāgena sthāpitānāṃ | "svaśaktīnāṃ" | "ity evaṃ" iti prakāreṇa | "kriyākramaḥ"47 "kalpitaḥ" | "hi" niścaye | "ity" "evaṃ" kathaṃ | "anena"48 sampadyate ||MT_3,14.31||


#47 °ma*ḥ*
#48 (hi niścaye) ane°



sampannaṃ sveṣṭaṃ kathayati

     śaktyādyayā tayā brāhmyā niyamo yaḥ prakalpitaḥ /
     taṃ49 vinā nodayo 'nyāsāṃ pradhānecchaiva rohati //MU_3,14.32//

"tayā" prasiddhay"ādyayā" mūlakāraṇabhūtayā | "brāhmyā" brahmasambandhinyā | "śaktyā" | "yaḥ niyamaḥ" svecchāsadṛśī niyatiḥ | "prakalpitaḥ" | "taṃ" niyamaṃ | "vinā" ṛte | "'nyāsāṃ" jīvasthānānām | "udayo na" syāt | ata ity adhyāhāryam | ataḥ "pradhānecchaiva rohati" | "pradhānasya" mahājīvātmabhūtasya brahmaṇaḥ | "icchaiva rohati" jīvecchārūpeṇa pariṇamate | tathā ca pradhānecchānuvartitvam eva | na sā niyamakāritvam uktam | iha tu tacchakter iti cen | na | śaktitadvator abhedāt ||MT_3,14.32||


#49 t(ā)aṃ


etad eva nānāracanābhiḥ kathayati

     yasyā jīvābhidhānāyāḥ50 śaktyā yecchā phalaty asau /
     pradhānaśaktiniyamānuṣṭhānena vinā na tu //MU_3,14.33//

"yasyāḥ jīvābhidhānāyāḥ śaktyāḥ" śaktirūpasya yasya jīvasya | "yā icchā phalati" phalayuktā bhavati | tasyā ity adhyāhāryam | tasyāḥ śakteḥ "asau" icchā | "pradhānaśaktiniyamānuṣṭhānena vinā" | "pradhānaśakteḥ" brahmaśakteḥ | yat "niyamānuṣṭhānaṃ" niyamakaraṇaṃ | tad "vinā na" bhavati | svarūpam eva na labhate | kā kathā tatphalasyeti bhāvaḥ ||MT_3,14.33||


#50 °yā[ḥ]


     pradhānaśaktiniyamaḥ supratiṣṭho bhaven na cet /
     tat phalaṃ śaktyaśaktatvān nehitānāṃ kvacid bhavet //MU_3,14.34//

"pradhānaśakteḥ" brahmaśakteḥ | niyamaḥ "pradhānaśaktiniyamaḥ" | "supratiṣṭhaḥ" susthiraḥ | "na ced bhavet" yadi na syāt | "tat" tadā | rohitānāṃ "kvacit" kutrāpi deśe kāle vā | "phalaṃ na" syāt | kutaḥ | "śaktyaśaktatvāt" | "śaktyā" brahmaśaktyā | lakṣaṇayā tanniyamena | yat "śaktatvaṃ" phalaṃ prati sāmarthyaṃ | tadabhāvaḥ "aśaktatvaṃ" | tasmāt "śaktyaśaktatvāt" | yataḥ rohitānāṃ nānāvidhānāṃ kriyāṇāṃ phalaṃ vidyate 'taḥ anumīyate ko 'pi niyamo 'sti yena kriyāṇāṃ phalotpādanaṃ prati sāmarthyam astīti bhāvaḥ ||MT_3,14.34||

prakṛtam anusarati

     evaṃ brahma mahājīvo vidyate 'ntādivarjitaḥ51 /
     jīvatkoṭimahākoṭī52 bhavaty atha na kiñcana //MU_3,14.35//

"evaṃ" pūrvoktaprakāreṇa | "brahmāntādivarjitaḥ" antamadhyādirahitaḥ | "mahājīvaḥ" "vidyate" | "kuto niryānti jīvakā" iti pūrvataroktasya53 praśnasyottaram āha "jīvatkoṭī"ti | tat brahma | "jīvatkoṭimahākoṭī" | "jīvatāṃ" jīvanakriyākartṛkāṇāṃ | "koṭimahākoṭī" koṭimahākoṭisaṅkhye54 | "bhavati" svayam eva tadrūpo bhavati | na tu tato jīvāḥ niryāntīti bhāvaḥ | "atha" tathāpi | "na kiñcana" "bhavati" | cinmaye svarūpe tathaiva sthitatvāt ||MT_3,14.35||


#51 °vo (bhaviṣy(?)ātoṃtisaṃsṛtiva)[vidyate 'ntādiva]rji°
#52 °v⟨ā⟩[a]tko°
#53 3.14.16d
#54 °ṭi(ī)⟨r⟩



nanu brahma kena jīvatāṃ yātīty | atrāha

     cetyasaṃvedanāj jīvo bhavaty āyāti saṃsṛtim /
     tadasaṃvedanād rūpaṃ śamam āyāti saṃsṛteḥ //MU_3,14.36//

"cetyasaṃvedanāt" cidviṣayabhūtabhāvajātaparāmarśāt | brahma "jīvo bhavati" | tataḥ "saṃsṛtiṃ yāti"55 sukhaduḥkhalepasvarūpasaṃsārabhāk bhavati | nanu kadācit saṃsṛtir asya nivartate na vety | atrāha "tad" iti | "tadasaṃvedanāt" cetyāparāmarśāt | asyety adhyāhāryam56 | asya jīvasya | "saṃsṛteḥ" saṃsārasya | "rūpaṃ śamaṃ" śāntiṃ | "yāti" ||MT_3,14.36||


#55 ⟨v⟩[y]ā°
#56 ⟨ā⟩[a]dhyā°



nanu saṃsṛtyupaśamena jīvasya kiṃ sampadyata ity | atrāha

     evaṃ kaniṣṭhajīvānāṃ jyeṣṭhajīvakriyākramaiḥ /
     samudety ādyajīvatvaṃ tāmrāṇām iva hematā //MU_3,14.37//

"evaṃ" sati saṃsṛtyupaśame sati | "jyeṣṭhajīvasya" brahmaṇaḥ | kriyākramaiḥ "jyeṣṭhajīvakriyākramaiḥ" | "kaniṣṭhajīvānām ādyajīvatvaṃ" brahmatvaṃ | "samudeti" prādurbhavati | "jyeṣṭhajīvakriyākramā" atra brahmakṛtāḥ kriyākramā57 jñātavyāḥ | brahmakṛtakriyākramasyaiva jīvānāṃ brahmatvāpādane samarthatvāt | atra dṛṣṭāntam āha "tāmrāṇām" iti58 | svarṇakārakriyākramaiḥ "tāmrāṇāṃ" yathā "hematvaṃ" samudeti | tathety arthaḥ ||MT_3,14.37||


#57 °⟨-⟩[kra]mā
#58 ⟨āha⟩[iti]



pūrvataroktaṃ smarati

     atrānante parākāśe ittham eṣa gaṇo 'py asan /
     khātmaiva sann ivodeti ciccamatkaraṇātmakaḥ59 //MU_3,14.38//

"itthaṃ" pūrvoktakrameṇ"ātrānante parākāśe" prasiddhe 'parimeye cidākāśe | "eṣaḥ" pūrvoktaḥ | "gaṇaḥ" cetyatvādirūpaḥ prapañcaḥ | "asann api" "sann ivodeti" | kathambhūtaḥ | "khātmaiva" nakiñcidrūpa eva | punaḥ kathambhūtaḥ | "ciccamatkaraṇātmakaḥ"60 | "citaḥ" yat "camatkaraṇaṃ" svaśaktyāsvādakaraṇaṃ | tat "ātmā" svarūpaṃ yasya | saḥ "ciccamatkaraṇātmakaḥ" | "camatkaraṇaṃ" vinā svatantrāyāḥ citeḥ cetyonmukhatāyogāt ||MT_3,14.38||


#59 °k⟨ā⟩[a]raṇā°
#60 °k⟨ā⟩[a]raṇā°



nanu camatkaraṇārtham anyāpekṣāyā61 avaśyambhāvāt kuto 'syāḥ svatantrādīty62 | atrāha

     svayam eva camatkāro yaḥ samāgamyate citā /
     bhaviṣyannāmadehādi tad ahambhāvanaṃ viduḥ //MU_3,14.39//

"yaḥ camatkāraḥ citā" saha "svayaṃ" cidāśrayeṇa svaviṣayena ca yatnena vinā | "samāgamyate" svayaṃ samāgamaviṣayatāṃ63 bhajati | paṇḍitāḥ "tad ahambhāvanam" ahaṅkāraṃ | "viduḥ" | ahaṅkāro 'pi ciccamatkāra eva | kā kathā jīvasyeti ahambhāvagrahaṇābhiprāyaḥ | kathambhūtaṃ | "bhaviṣyannāmadehādi" | "bhaviṣyat nāma" ca "dehādi" ca yasya | tat | "nāmā"haṅkārety abhidhā | "dehaḥ" sthūlasūkṣmarūpaḥ | cinnairapekṣyadyotanāya "samāgamyata" iti karmakartṛvyapadeśaḥ ||MT_3,14.39||


#61 °kṣ⟨a⟩[ā]yā
#62 °ād⟨e⟩[ī]ty
#63 °ma⟨ṃ⟩vi°



prakṛtaṃ cidaikyaṃ64 bahuvistareṇa kathayati

     cito yaḥ syāc cidālokas tanmayatvād anantakaḥ /
     sa eṣa bhuvanābhoga iti tasyāḥ prabimbati //MU_3,14.40//

"citaḥ" anantasvabhāvasya citprakāśasya | "yaḥ ālokaḥ"65 bhāvaprakaṭanahetuḥ svabhāvaviśeṣaḥ | "syād" asti | kathambhūtaḥ | "tanmayatvāt" cinmayatvād | "anantakaḥ" cidvad aparimeyaḥ | aparimeyatvaṃ ca citaḥ parimātur abhāvena svayaṃ svasmin parimātṛtāsambhavāc ca jñeyam | "sa eṣaḥ" pūrvoktaḥ viṣayasya svavyatiriktasya cidālokaḥ | "tasyāḥ"66 citaḥ | "bhuvanābhoga iti" bhuvanavistāro 'yam67 iti | "pra"ti"bimbati" mālinyānādāyakatvena pratibimbabhāvena sphurati ||MT_3,14.40||


#64 cidai(dapaṃ)kyaṃ
#65 °ka[ḥ]
#66 °syā[ḥ]
#67 'ya⟨ṃ⟩m



     pariṇāmavikārādiśabdaiḥ saiva cid avyayā /
     tādṛgrūpyād abhedyāpi svaśaktyaiva vibudhyate //MU_3,14.41//

"svaśaktyā eva" pramātṛbhāvena sphurantyā nijaśaktyā eva kartry"āvyayā" nāśarahitā | "saiva cit pariṇāmavikārādiśabdaiḥ"68 "vibudhyate" vijñāyate | śabdasyārthabodhaṃ prati kāraṇatvaṃ suprasiddham eveti nāyastam | kathambhūt"āpi" | "tādṛgrūpyāt" cidrūpatāyāḥ | "abhedyāpi" bhinnīkartum ayogyāpi | nanu svarūpād abhinnatve kathaṃ pariṇāmādiśabdavācyatvaṃ asyā iti cet | satyam | yathā toyaṃ svarūpād abhinnam api taraṅgatām āsādya69 toyapariṇāmaśabdena tadvikāraśabdena ca kathyate tatheyam apīti na virodhaḥ ||MT_3,14.41||


#68 °ṇā[ma]vi°
#69 °sād⟨ayaṃ⟩[ya]



     avicchinnavilāsātma svato yat svadanaṃ citaḥ /
     acetyasya prakāśasya jagad ity eva tat sthitam //MU_3,14.42//

"acetyasya prakāśasya" cetyaleparahitaprakāśarūpāyāḥ "citaḥ" | "svayam" ayatnena | "yat svadanaṃ" svaśaktyāsvādaḥ bhavati | kathambhūtam | "avicchinnavilāsātma" | "avicchinavilāsaḥ" chedarahitasphuraṇayuktaḥ | "ātmā" yasya | tat "avicchinnavilāsātma" | tat "svadanaṃ jagad ity eva" jagatsvarūpeṇa | "sthitaṃ" bhavati ||MT_3,14.42||

     ākāśād api sūkṣmaiṣā yā śaktir vitatā citaḥ /
     sā svabhāvata evainām ahantāṃ paripaśyati //MU_3,14.43//

"yā eṣā ākāśād api sūkṣmā"paricchedyā70 | "vitatā" sarvatra vyāptā | "citaḥ śaktiḥ" sāmarthyaṃ asti | "sā" cit | "svabhāvata eva" svasattayaiva | na tu yatnādinā | "enāṃ" proktaviśeṣaṇāṃ | "ahantāṃ paripaśyati" ahaṅkārabhāvena cetati ||MT_3,14.43||


#70 °⟨t⟩[d]yā


     ātmany ātmātmanaivāsyā yat prasphurati vārivat /
     jagadantam ahantāṇuṃ tad evāsau prapaśyati //MU_3,14.44//

"asyāḥ" citaḥ | "ātmā" sphurattākhyaṃ svarūpam | "ātmani" sphurattākhye svarūpe svasvarūpe | "ātmanā" svabhāvena | na tu yatnena | "yat sphurati" vilasati | kathaṃ | "vārivat" jalavat | "tad eva"71 sphuraṇam ev"āsau" cid | "ahantāṇuṃ prapaśyati" parimitāhantārūpatayā72 parāmṛśati | kīdṛśam "ahantāṇuṃ" | "jagadantam" jagatparyantam ||MT_3,14.44||


#71 (parimitāhantārūpatayā) tad
#72 °āhant*ā*rū°



     camatkārakarī cāru yac73 camatkurute citiḥ /
     iyaṃ svātmani tasyaiva jagannāma kṛtaṃ tatam //MU_3,14.45//

"camatkārakarī" camatkārakaraṇa[ ? ]"syaiva" | "tataṃ" vistīrṇaṃ | "jagannāma" jagad iti nāma | "kṛtaṃ" | tayaiveti śeṣaḥ ||MT_3,14.45||


#73 ya⟨ś⟩[c]


     citaś cittvam ahaṅkāraḥ saiva rāghava kalpanā /
     tanmātrādi cid evāto dvitvaikatve kva saṃsthite74 //MU_3,14.46//

"citaḥ cittvam ahaṅkāraḥ" bhavati | ahaṅkāratayā cittvasyaiva pariṇāmād ity arthaḥ | he "rāghava" | "saivā"haṅkāra eva | "kalpanā" bhavati | "kalpanā"padāpekṣaṃ strītvaṃ | "ataḥ tanmātrādi" ahaṅkārotpannaṃ tanmātrādikam | "cid eva" bhavati | tanmātrakāraṇasyāhaṅkārasya cittvāt | "dvitvaikatve kva saṃsthite" bhavataḥ | na sta iti bhāvaḥ | nanu dvitvaṃ mā bhavatu | ekatvaṃ kathaṃ nāstīti cen | maivaṃ | svapratipakṣaṃ dvitvaṃ vinaikatvasyāpy asiddheḥ | na hi chāyāṃ vinā prakāśaḥ prakāśo bhavati anirvācyatvāt ||MT_3,14.46||


#74 °te⟨ḥ⟩


evaṃ cidekamayatvaṃ sarvasya prasādhya bhedatyāgaṃ śiṣyaṃ prati anuṣṭheyatvena vidadhāti

     jīvahetāv asantyāge tvaṃ cāhaṃ75 ceti santyaja /
     śeṣaṃ sadasator madhye bhavetyarthātmako76 bhavet //MU_3,14.47//

puruṣaḥ | "ityarthātmakaḥ" | "iti"śabdākṣiptagurūpadeśavāky"ārthātmakaḥ" | tatpara iti yāvat | "bhavet" | "iti"śabdākṣiptaṃ gurūpadeśam āha "tvaṃ cāhaṃ ceti tyaja"77 | yena jīvatā dūre gacchatīti bhāvaḥ | punaḥ kiṃrūpaḥ tiṣṭhāmīty | atrāha "śeṣam" iti | "sadasatoḥ madhye" sthitaṃ sattvāsattvābhyām anirvacanārhaṃ | "śeṣaṃ" sarvaprapañcabādhe 'pi sākṣitayā śuddhaṃ cinmātraṃ | "bhava" ||MT_3,14.47||


#75 ⟨d⟩[c]āhaṃ
#76 a⟨kt⟩[rth]ā°
#77 [tvaṃ cāhaṃ(?)] ceti



evaṃ śiṣyaṃ prati abhedaṃ vidheyatvenoktvā tatkṛpayā punar apy abhedam eva kathayati

     citā yathādau kalitā svasattā sā tathoditā /
     abhinnā dṛśyate vyomnaḥ sattāsatte 'tha vedmy aham //MU_3,14.48//

"citādau" sargārambhe | "svasattā" sphurāmītirūpā nijā sattā | "yathā" yena jīvādirūpeṇa | "kalitā" | asyā ity adhyāhāryam | asyāḥ citaḥ "sā" sattā | "tathā"78 tena rūpeṇ"oditā" prādurbhūtā satī | cidākāśāt "abhinnā dṛśyate" | jñānibhir iti śeṣaḥ | "aham" ity anena sattāsāmānyapramātā kathitaḥ | "athāhaṃ sattāsatte vedmi" jānāmi | na tu tathāstīti bhāvaḥ ||MT_3,14.48||


#78 (tena)[ta]thā


     citkhaṃ79 khaṃ jagadīhāḥ khaṃ kham abdhivibudhācalāḥ /
     khākāraciccamatkārarūpatvān nānyad asti hi //MU_3,14.49//

"citkhaṃ"80 "kham" ākāśaṃ bhavati | "jagadīhāḥ" | "jagatāṃ" hitāhitaprāptiparihārārthāḥ ceṣṭāḥ | "khaṃ" bhavanti | "abdhiś" ca "vibudhāś" c"ācalāś" ca | te api "kham" eva bhavanti | atra hetutvenottarārdham āha "khākāre"ti | "hi" yasmādarthe | "khākāraḥ" yaḥ "ciccamatkāraḥ"81 | sa eva "rūpaṃ" yasya | saḥ | tasya bhāvaḥ tat"tvaṃ" | tasmāt "khākāraciccamatkārarūpatvāt" | "anyat nāsti" | yataḥ sarvaṃ kharūpaṃ ciccamatkāramātrarūpaṃ bhavatīty arthaḥ ||MT_3,14.49||


#79 Zu komponieren aufgrund von Bhāskaras Deutung von "jagadīha" als Kompositum.
#80 °[khaṃ]
#81 yaḥ ciccamatkāraḥ ⟨yaḥ ciccamatkāraḥ⟩



     yo yadvilāsas tasmāt sa na kadācana bhidyate82 /
     api sāvayavāt tattvāt kaivānavayave kathā //MU_3,14.50//

"yaḥ yadvilāsaḥ" yasya sphuraṇaṃ bhavati | "saḥ sāvayavāt"83 "tattvād api tasmāt kadā na" jātu na | "bhidyate" | na hi kaścit taraṅgaṃ toyāt bhinnaṃ vadatīti84 bhāvaḥ | "anavayave" avayavarahite | svapne 'pi tad85 vācyam iti bhāvaḥ ||MT_3,14.50||


#82 ⟨v⟩[bh]id°
#83 °ya⟨vat⟩vāt
#84 °tī[ti] bhā°
#85 (na) tad



nanu citaḥ jagadrūpatve 'pi tadgrāhiṇyā anyasyāś86 citaḥ sadbhāvāt nābhedamayatety | atrāha

     citer nityam acetyāyāś cin nāsty avitatākṛteḥ /
     yad rūpaṃ jagato rūpaṃ tattatsphuraṇarūpiṇaḥ //MU_3,14.51//

"nityam acetyāyāḥ" cetitum87 ayogyāyāḥ | "citeḥ cit" svagrāhiṇī cit | "nāsti" cidrūpatvahāner iti bhāvaḥ | "citeḥ" kathambhūtāyāḥ | "avitatākṛteḥ" | sūkṣmatay"āvitatā" kutrāpi na sthit"ākṛtiḥ" rūpaṃ yasyāḥ | sā | tasyāḥ | nanu etad asiddhaṃ | sphurāmītirūpeṇa yuktatvād ity | atrāha "yad rūpam" iti | "yad rūpaṃ" | "yat" sphurāmītyādikaṃ | "rūpaṃ" bhavati | tad ity adhyāhāryam | tat "jagata" eva "rūpam" | na tu citeḥ | mukhyataḥ cititvaṃ hi sphurāmīty asya grāhikāyāḥ citer eva | sphurāmīti grāhyarūpāyās tu gauṇaṃ cititvaṃ88 bhavad api na jagattvaṃ vyabhicarati | kathambhūtasya "jagataḥ" | "tattatsphuraṇarūpiṇaḥ"89 | "tattatsphuraṇāni" sphurāmītyādīni | "rūpaṃ" yasya | tat | tasya "tattatsphuraṇarūpiṇaḥ" | yat kiñcic cetyatām āyāti tat sarvaṃ jagad evety arthaḥ ||MT_3,14.51||


#86 °syā⟨c⟩[ś]
#87 °t⟨a⟩[u]m
#88 cit⟨t⟩i°
#89 tatta[t]sphu°



     mano buddhir ahaṅkāro bhūtāni girayo diśaḥ /
     iti paryāyaracanā citas tattvāj jagatsthiteḥ //MU_3,14.52//

"mano buddhir" ityādirūpeṇoktā śabdasantatiḥ | "citaḥ paryāyaracanā" bhavati | kutaḥ | "jagatsthiteḥ" manobuddhyādirūpāyāḥ jagatsthiteḥ | "tattvāt" cidrūpatvāt | sarve śabdāḥ cidvācakā eveti bhāvaḥ ||MT_3,14.52||

     citaś cittvaṃ jagad viddhi nājagac90 cittvam asti hi /
     ajagattvād acic cit syād bhāvābhedāj jagat kutaḥ //MU_3,14.53//

"citaḥ"91 sambandhi "cittvaṃ" cidbhāvaṃ | yena sā cid iti nāmayogyā bhavati sa ko 'pi dharmaḥ | tam iti yāvat | "jagat viddhi" jānīhi | atra hetum āha "ne"ti | "hi" yasmāt kāraṇāt | "cittvam ajagat" jagato vyatiriktaṃ | "nāsti" | cetyarūpajagadabhāve 'nirvācyāyāḥ citaḥ sphuṭaṃ cittvāyogyatvāt | avāntaraṃ phalitam āha "ajagad" iti | ata ity adhyāhāryam | ato hetoḥ | "cit ajagattvād" dhetor | "acit syāt" cinnāmayogyā na syāt | yadi jagan na syād anirvācyāyāḥ citer api cittvaṃ na syād iti bhāvaḥ | paramaṃ phalitam āha "bhāvābhedād" iti | "bhāvābhedāt" pūrvanyāyasiddhena cijjagator abhedena siddhāt padārthābhedāt | "jagat kutaḥ" kathaṃ | syāt | cittvajagator abhede sati cittvasya cidekamayatayā cita eva sarvathā sthitatvāt jagan nāstīti bhāvaḥ ||MT_3,14.53||


#90 °ga⟨ś⟩[c]
#91 °t⟨ā⟩[a]ḥ



     citer maricabījasya nijā yāntaś camatkṛtiḥ /
     saivaiṣā jīvatanmātramātraṃ jagad iti sthitā //MU_3,14.54//

"citeḥ" cinnāmnaḥ | "maricabījasyāntaḥ" madhye | "yā camatkṛtiḥ" arthāt tīkṣṇatāsthānīyaḥ svaśaktyāsvādākhyaḥ camatkāraḥ | bhavati | "saivaiṣā jagad iti" jagadrūpeṇa92 | "sthitā" bhavati | kathambhūtaṃ "jagat" | "jīvatanmātramātraṃ" kevalaṃ jīvapañcatanmātrasvarūpaṃ | na tu sthūlabhūtamayaṃ | svapnanyāyena sthūlatāyā asatyatvāt ||MT_3,14.54||


#92 saiv⟨e⟩[ai]ṣā jagad iti jagadrūpeṇa ⟨saiveṣā jagad iti jagadrūpeṇa⟩


     cittvāt svaśaktikacanaṃ yad ahambhāvanaṃ citeḥ /
     jīvaḥ spandātmakarmātmā bhaviṣyadabhidho hy asau //MU_3,14.55//

"citeḥ" "svaśaktikacanaṃ" svaśaktisphuraṇarūpaṃ | "ahambhāvanaṃ yad" asti | kutaḥ | "cittvāt" cidbhāvākhyāt hetoḥ | "hi" niścaye | "asau" svaśaktisphuraṇaṃ | "jīvaḥ" bhavati | "jīvā"pekṣayā puṃliṅgatā | kathambhūto "jīvaḥ" | "spandātma" kiñcitsphuraṇarūpaṃ | yat "karma" | tat "ātmā" svarūpaṃ | yasya | "spandātmakarmātmā" citspandarūpa evety arthaḥ | punaḥ kathambhūtaḥ | "bhaviṣyadabhidhaḥ" vaikharīprādurbhāva ity arthaḥ ||MT_3,14.55||

     yac cic cittvena kalanaṃ susampādyābhidhārthadik /
     vyavacchedavikārais93 tad bhidyate 'to94 na vidyate //MU_3,14.56//

"cit" ārṣaḥ ṣaṣṭhīlopaḥ citaḥ | "yat cittvena" cidbhāvena | "kalanaṃ" paricchedaḥ | bhavati | kathambhūtaṃ | "susampādyā"95 sukhena "sampādayituṃ" śaky"ābhidhārthadik" nāmārthaleśaḥ yena | tat "susampādyābhidhārthadik" | paricchinnasyaiva hi vastunaḥ nāma tadvācyatvaṃ ca kartuṃ śakyaṃ | "tat bhidyate" citaḥ bhinnatvena sthīyate | kaiḥ | "vyavacchedavikāraiḥ" | cittaṃ na spṛśatīti yāvat | bhavantu96 jaḍebhyaḥ bhinnatāpādanāni | ta eva vikārāḥ97 | taiḥ | tadyuktatvād iti yāvat | cito bhinnaṃ | kā hānir ity | atrāh"āta" iti | "ataḥ" cito bhinnatvāt | "na vidyate" | cidbhinnasya cetyamānatāyogāt | tadayoge ca sato 'pi | tasyāsaṅkalpatvāt | cidrūpatvena kalanābhāvena vyarthasya cittvasyāpy abhāvaḥ | cittvābhāve ca jagato 'bhāvaḥ | tadabhāve ca śuddhasya cinmātrasyaiva sāmrājyam iti bhāvaḥ ||MT_3,14.56||


#93 °⟨dh⟩[v]ikā°
#94 [']⟨n⟩[t]o
#95 °dy⟨a⟩[ā]
#96 °va[n]tu
#97 °rā[ḥ]



nanu bhavatu cidekamayatvaṃ sarvasya | tadaṃśabhūtayoḥ kartṛkarmaṇos tu parasparaṃ bhedo durnivāra ity | atrāha

     citspandarūpiṇor asti na bhedaḥ kartṛkarmaṇoḥ /
     spandamātraṃ98 bhavet karma sa eva puruṣaḥ smṛtaḥ //MU_3,14.57//

"citspandarūpiṇoḥ" citsphūrtyākhyarūpayuktayoḥ | "kartṛkarmaṇoḥ bhedaḥ nāsti" | katham etad ity | atrāha "spande"ti | "spandamātraṃ karma bhavet" | bahiḥspandasyaiva karmatvadarśanāt | "sa eva puruṣaḥ smṛtaḥ" | paṇḍitair iti śeṣaḥ | ayaṃ bhāvaḥ | antaḥ99 vicāryamāṇaṃ100 jñānaṃ vinā na kiñcil labhyate | ghaṭapaṭādiś ca bahirbhūtaḥ | ataḥ jñānasya taiḥ saha ko 'pi sambandho nāstīti śuddhaṃ jñānaṃ śiṣṭaṃ | sa eva101 ca citaḥ sphuraṇākhyaḥ spandaḥ | tad eva karma | bahiḥsthitasya śarīracalanādirūpasya karmaṇo 'pi tatpūrvakatvāt | tat tattvam102 eva | sa eva ca puruṣaḥ | antar anyasyānupalambhāt bahiḥśarīrasya mṛtpiṇḍarūpasya puruṣatvāyogāt iti siddhaṃ karmaṇaḥ puruṣatvam ||MT_3,14.57||


#98 °⟨sātvaṃ⟩[mātraṃ]
#99 *antaḥ*
#100 °ṇ⟨e⟩[aṃ]
#101 [sa e]va
#102 [tat]tvam



sarvasya jīvāder vargasyaikatvaṃ sādhayati

     jīvaś cittve parispandaḥ puṃsāṃ cittaṃ sa eva ca /
     manas tv indriyarūpaṃ san nānānānaiva gacchati //MU_3,14.58//

"jīvaḥ cittve" cidbhāve | citsvarūpa iti yāvat | "parispandaḥ" bhavati | "puṃsāṃ sa eva" karmāparaparyāyaṃ103 "cittaṃ" bhavati | parispanda "eva ca" | citspandatvavyatiriktasya jīvasya cittasya vābhāvāt | "tu" viśeṣe | "mana" eva citspandarūpaṃ cittam | "indriyarūpaṃ sat" | "nānānānā"tvaṃ "gacchati" | "cittaṃ" kathambhūtam "eva" | "anānaiva" | paramārthataḥ ekatvāt nānātvarahitaṃ | idam atra tātparyam | "jīvas" tāvat citspanda eva | taccittam api vikalpātmakaṃ tathaiva | tad eva ca cittam indriyarūpeṇa pariṇamate | tataś ca svapariṇāmabhūtendriyadvāreṇa bahir nirgatya rūpādipañcakasvarūpaviṣayarūpatām āpadyate | tataś ca tadādhārabhūtapañcakatām āsādyate | tataś ca tatkāryabhāvena pariṇamate iti citspanda eva sthūlasūkṣmabhāvarūpeṇa sthitaḥ | sa ca cidavyatirikta iti sarvaṃ cidrūpam eva sthitam iti ||MT_3,14.58||


#103 °ya[ṃ]


     śāntāśeṣaviśeṣaṃ hi citprakāśacchaṭā jagat /
     kāryakāraṇakāditvaṃ tasmād anyan na vidyate //MU_3,14.59//

"hi" yasmāt arthe | 'śeṣaṃ samastaṃ "jagat citprakāśacchaṭā" citprakāśe siddhapadārthapaṅktimayatvāt citprakāśapaṅktiḥ | bhavati | kathambhūtaṃ | "śāntāśeṣaviśeṣaṃ" | "śāntāḥ" cinmātre pralīnāḥ | "aśeṣāḥ" samastāḥ | "viśeṣāḥ" bhāvāḥ yasya | tat | "tasmāt" tato hetoḥ | "kāryakāraṇakāditvam anyat" cinmātrāt pṛthak | "na vidyate" | kāryakāraṇatvāder api jagattvena citprakāśacchaṭātvānapāyāt104 ||MT_3,14.59||


#104 °ṭ⟨a⟩[ā]tvā°


     acchedyo 'ham adāhyo 'yam akledyo 'śoṣya eva ca /
     nityaḥ satatagaḥ sthāṇur acalo 'ham iti sthitam //MU_3,14.60//105

sarvasya jīvāder jagataḥ citprakāśamayatve sati "iti sthitam" bhavati | ayaṃ niścaya eva pratiṣṭhito bhavati iti | kim "iti" | "ahaṃ" citprakāśarūpaḥ106 aham | "acchedyaḥ"107 aśarīravat chedayogyo nāsmi | evam "adāhyo 'yam" ity ādāv api sambandhanīyam | "ahaṃ nityo" 'smi | nityatve viśeṣaṇadvāreṇa hetum āha "satataga" iti | sarvakālaga ity arthaḥ | punaḥ kathambhūtaḥ | "sthāṇuḥ" svasvarūpe dṛḍhaṃ sthitaḥ | atrāpi hetum viśeṣaṇatvenāh"ācala" iti | yataḥ niṣkampa ity arthaḥ ||MT_3,14.60||


#105 Vgl. BhG 2.24
#106 °pa[ḥ]
#107 °dya[ḥ]



nanu cidekamayatve sati vādinaḥ kimarthaṃ vivadanti ity | atrāha

     vivadante yathā hy atra vivadante tathā bhramaiḥ /
     bhramanto na vayaṃ tv ete jātā vigatavibhramāḥ //MU_3,14.61//

vādina iti śeṣaḥ | vādinaḥ tārkikādayaḥ | "atra" citprakāśe | "yathā" yena prakāreṇa | "vivadante" vivādaṃ kurvanti | "tathā bhramaiḥ" mithyājñānaiḥ | "vivadante" | jñātatattvānāṃ vivādābhāvāt | tathā hi | tārkikāḥ ātmānaṃ jñānaguṇaṃ saṃsāriṇaṃ ca kathayanti | sāṅkhyāḥ udāsīnaṃ jñānarūpam api paramāṇurūpam | cārvākā bhūtarūpaṃ | bauddhāḥ śūnyarūpaṃ | vedāntinaḥ śāntasvarūpaṃ | evam anye 'py anyat kiñcit | yady api ete 'dhikārikṛpayaiva vivadante tathāpi adhikāriṇāṃ tattatpadaniṣṭhānām adhaḥsthaṃ padaṃ parityajyordhvapadagamanārthaṃ vādināṃ bhramaḥ uktaḥ | yadi vādinaḥ bhrameṇa vivadante tarhi yūyaṃ kathaṃ sthitāḥ ity | atrāha "bhramanta" iti | "tu" vyatireke | "ete vayaṃ vigatabhramāḥ" vādyuktanānāguṇottīrṇaśuddhacinmātrāṅgīkārāt dūrībhūtamithyājñānāḥ | "jātāḥ" | kathambhūtāḥ | "na bhramanta" ity arthaḥ | nanu śrīvasiṣṭhena tanmatanirāsapareṇa vivāda eva kṛtaḥ | maivam | bodhanārthatanmatanirāse 'pi cinmātrāṅgīkāreṇaiva sarvamatāṅgīkārāt | cinmātraṃ hi sarve 'ṅgīkurvanty eva | kiṃ tu tadviśeṣeṣu vivadante ||MT_3,14.61||

punar api cidekamayatvam eva kathayati

     dṛśye mūrte 'jñasaṃrūḍhe vikārādi pṛthag bhavet /
     nāmūrte tajjñakacite citkhe sadasadātmani //MU_3,14.62//

"mūrte" sthūle | "dṛśye" dṛśikriyāviṣaye bhāvajāte | kathambhūte | "'jñasaṃrūḍhe" | "ajñeṣu" mūrkheṣu | "saṃrūḍhe" dṛḍhībhūte | mūrkhajñāte iti yāvat | "vikārādi" | "ādi"śabdāt pariṇāmāder grahaṇam | "pṛthak bhavet" | sthūlasya dṛśyasya vikārādidharmādhikaraṇatve yogyatāstīti bhāvaḥ | "amūrte" sūkṣme | "tajjñakacite" tattvajñeṣu sphurite | "citkhe" cidākāśe | vikārādi pṛthak "na" bhavet | kathambhūte "citkhe"108 | "sadasadātmani" sadasatsvarūpe | vikārādi yadi sat tadāpi tanmayam eva | yady asat tadāpi tathaiveti bhāvaḥ ||MT_3,14.62||


#108 cit⟨tv⟩[kh]e


     cittattvaṃ cetyarasataḥ śaktīḥ kālādināmikāḥ /
     tanoty ākāśaviśadāś cinmadhuśrīḥ svamañjarīḥ //MU_3,14.63//

"cinmadhuśrīḥ" cidākhyāvasantalakṣmīḥ | "kālādināmikāḥ" kāladeśādināmayuktāḥ | "śaktīḥ svamañjarīḥ tanoti" vistārayati | kutaḥ | "cetyarasataḥ" cetyāsvādena yuktam109 | yuktaṃ ca vasantalakṣmyāḥ rasena mañjarītananam | "śaktīḥ" kiṃ | "cittattvam" cinmātrarūpiṇya eva110 | śaktitadvator abhedāt | punaḥ kathambhūtāḥ | "ākāśaviśadāḥ" | na tu bhāsamānasthūlarūpayuktāḥ ||MT_3,14.63||


#109 [yuktam(?)]
#110 ⟨-⟩[e]va



svabhāvena cinmātrasya cetyarūpatayā sphuraṇaṃ kathayati

     svayaṃ vicitraṃ sphurati citkañcukam anāhatam /
     svayaṃ vicitraṃ kacati cidratnam apakāraṇam //MU_3,14.64//

"citkañcukam" | "kañcukaṃ" lakṣaṇayā paṭaḥ | cidākhyaḥ paṭaḥ | "svayaṃ" svabhāvena | "vicitraṃ sphurati" citrapaṭavat vicitratāyuktaṃ bhavatīty arthaḥ | vicitratā cārthacetyakṛtā jñeyā | tathā "cidratnaṃ svayaṃ vicitraṃ kacati" | ratnasya ca kacanaṃ yuktam eva | "svayam" ity asyārthaṃ svayam evāh"āpakāraṇaṃ" iti ||MT_3,14.64||

     svayaṃ vilakṣaṇaspandaś cidvāyur ajaḍātmakaḥ /
     svayaṃ vicitravalanaṃ cidvāri na nikhātagam //MU_3,14.65//

"vilakṣaṇaspandaḥ" bāhyavāyoḥ vyatiriktaspandayuktaḥ | atra hetutvena viśeṣaṇam āha "ajaḍātmaka" iti | jaḍājaḍayoḥ spando 'vaśyaṃ vilakṣaṇa eva syād iti bhāvaḥ | "vāri nikhātagaṃ" sat | "vicitravalanaṃ" vicitrasphuraṇaṃ bhavati | "cidvāri" tu "nikhātagaṃ" sat | "vicitravalanaṃ" "na" bhavati111 ||MT_3,14.65||


#111 [na] bhavati


     svayaṃ vicitradhātūccaiś112 cicchṛṅgam apanirmitam /
     svayaṃ citrarasollāsā cijjyotsnā satatoditā //MU_3,14.66//

"uccaiḥ" "cicchṛṅgam apanirmitam" nirmāṇarahitam | "vicitradhātu" | "vicitrā"113 nānāvidhāḥ | "dhātavaḥ" bhūtākhyāni kāraṇadravyāṇi114 | yasmin | tat | bhavati | śṛṅgam api vicitradhātu vicitragairikādidhātuyuktaṃ bhavati | kiṃ tu nirmitam | "svayaṃ cijjyotsnā" "citrarasollāsā" nānāvidhacetyarasollāsayuktā | tayā "satatoditā" bhavati | bāhyajyotsnāpi vicitrāmṛtarasollāsayuktā bhavati | kiṃ tu śuklapakṣa evoditā bhavati ||MT_3,14.66||


#112 °⟨tuś cec⟩[tūccaiś]
#113 vi[ci]t⟨t⟩[r]ā
#114 °⟨n⟩[ṇ]i



     svayaṃ sadaiva prakaṭaś cidāloko 'malātmakaḥ /
     svayam astaṅgatevājñe jñe jñānād uditā citiḥ //MU_3,14.67//

ālokasya prakaṭatāguṇayuktatvāt iti bhāvaḥ | "svayam" iti | "citiḥ svayaṃ ajñe" mūrkhe | "'staṅgateva" bhavati | astaṅgatatvaṃ ca asyāḥ sthitāyāḥ api jñānāviṣayībhāva evāta "iva"śabdopādānam | "citiḥ svayaṃ jñe" jñānayukte | "jñānād uditā" bhavati | yathākāśe jvalann api sūryo 'ndhaṃ praty anuditaḥ | netrasahitaṃ prati tūditaḥ | evam iyam115 apīti bhāvaḥ ||MT_3,14.67||


#115 iyam ⟨ayam⟩


     svayaṃ jaḍeṣu jāḍyena padaṃ sauṣuptam āgatā /
     svayaṃ spandi tathāspandi cittvāc citimahānabhaḥ //MU_3,14.68//

citiḥ "jaḍeṣu" sthāvarādiṣu | "jāḍyena" jaḍabhāvena | "svayaṃ sauṣuptapadaṃ" suṣuptisthānam | "āgatā" bhavati | "citimahānabhaḥ"116 cidākhyo mahākāśaḥ | "svayam spandi" sphurattāyuktaṃ117 bhavati | "tathā" tena prakāreṇ"āspandi" śāntatāyukto118 bhavati | bāhyākāśasya tu vātarūpeṇa saspandatvaṃ svarūpeṇāspandatvam ||MT_3,14.68||


#116 °tiḥma°
#117 °ra[t]tā°
#118 Kongruenz mit Explicans!



guṇini guṇavat citi119 jagataḥ sadasattvaṃ kathayati

     citprakāśaprakāśo hi jagad asti ca nāsti ca /
     cidākāśaikaśūnyatvaṃ jagad asti ca nāsti ca //MU_3,14.69//

"hi" niścaye | "citprakāśaprakāśaḥ" | "citprakāśasya" cidākhyasya tejasaḥ | "prakāśaḥ" ālokākhyaguṇabhūtaḥ | "jagat asti ca nāsti ca" | "ca"kāraḥ120 svayaṃ astitvanāstitvayoḥ samapradhānatvaṃ dyotayati | ayaṃ bhāvaḥ | yathā tejorūpe guṇini ālokākhyo guṇaḥ bhedena bhāsamānatvāt asti | tato vyatirekeṇa labdhum aśakyatvān nāsti | tathā jagad api cidākhye121 ādhārabhūte guṇini bhāsamānatvād asti | tadvyatirekeṇa labdhum aśakyatvān nāstīti | evam agre 'pi yojyam | "cidākāśe"ti | cidākāśasyaikaṃ "śūnyatvaṃ" śūnyatvākhyo guṇaḥ | "cidākāśaikaśūnyatvam" ||MT_3,14.69||


#119 °ti⟨ḥ⟩
#120 °ra[ḥ]
#121 °ākhy⟨o⟩[e]



     cidālokamahārūpaṃ122 jagad asti ca nāsti ca /
     cinmārutaghanaspando jagad asti ca nāsti ca //MU_3,14.70//

"mahārūpaṃ" bhāsuraḥ śuklākhyaguṇaḥ | "cinmārute"ti | spandasya ca vāyuguṇatvaṃ prasiddham eva ||MT_3,14.70||


#122 ci*dā*lo°


     cidghanadhvāntakṛṣṇatvaṃ jagad asti ca nāsti ca /
     cidarkālokadivaso jagad asti ca nāsti ca //MU_3,14.71//

"dhvāntasya" ca "kṛṣṇatvaṃ" guṇaḥ | "cidarke"ti | divasasyārkālokānuvidhāyitvāt tadguṇatvam ||MT_3,14.71||

pūrvoktaṃ dṛḍhayituṃ123 sarvathā cidguṇatvam eva jagataḥ kathayati

     citkajjalarajaḥśailaparamāṇur jagadbhramaḥ /
     cidagnyauṣṇyaṃ jagallekhā jagac cicchaṅkhaśuklatā //MU_3,14.72//

"cit" eva "kajjalarajaḥśailaḥ" añjanādriḥ | tasya "paramāṇuḥ" | paramāṇoḥ parvataguṇatvaṃ tadāśritatvenopacārāj jñeyam | jagadākāraḥ "jagadbhramaḥ" | jagad iti yāvat | "jagallekhā" jagatpaṅktiḥ ||MT_3,14.72||


#123 d⟨ra⟩[ṛ]°


     jagac cicchailajaṭharaṃ cijjaladravatā124 jagat /
     jagac cidikṣumādhuryaṃ citkṣīrasnigdhatā jagat //MU_3,14.73//

"jagat cicchailasya jaṭharam" antaḥsthaḥ sārarūpaḥ bhāgaḥ | bhavati | "dravatā" dravatvaṃ | "snigdhatā" snehākhyo guṇaḥ ||MT_3,14.73||


#124 ci⟨cchaila⟩[jjala]°


     jagac ciddhimaśītatvaṃ125 cijjvālājvalanaṃ jagat /
     jagac citsarpiṣi sneho vīciś citsarito jagat //MU_3,14.74//

"cijjvālā" cidākhyāgniśikhā | tasyā "jvalanaṃ" jvalanakriyā | "vīceḥ" racanārūpatvāt jalaguṇatvam ||MT_3,14.74||


#125 °ma⟨h⟩[ś]ī°


     jagac citkṣaudramādhuryaṃ jagac citkanakāṅgadam /
     jagac citpuṣpasaugandhyaṃ cillatāgraphalaṃ jagat //MU_3,14.75//

rūpatvena guṇatvam | phalasya latāguṇatvaṃ tadāśritatvenopacārāt ||MT_3,14.75||

phalitam āha

     citsattaiva jagatsattā jagatsattaiva cidvapuḥ /
     atra bhedavikārādi na khe malam iva sthitam //MU_3,14.76//

ataḥ "citsattaiva jagatsattā" bhavati | "jagatsattaiva cidvapur" bhavati | na hi guṇasattā guṇino bhinnā guṇisattā ca guṇād bhinnā bhavatīti bhāvaḥ | "atra" cijjagatoḥ | "bhedavikārādi" | "ādi"śabdena pariṇāmāder grahaṇam | "sthitaṃ na" bhava-ti | kim "iva" | "khe" ākāśe | "malam iva" ||MT_3,14.76||

jagataḥ sadasanmayatām upasaṃharati

     itīdaṃ sanmayatvena sadasad bhuvanatrayam /
     avikalpyatadātmatvāt sattāsatte tad eva vā //MU_3,14.77//

"iti" pūrvoktaprakāreṇa | "bhuvanatrayaṃ" bhūrbhuvaḥsvarākhyaṃ jāgradādikaṃ vā bhuvanatritayaṃ | "sanmayatvena" satsvarūpacidvikāratvena | "sadasad" bhavati | mūlakāraṇāyāḥ citaḥ sadasadasattve sattāsattādhāratvakṛtaṃ bhedam āśaṅkyāha "avikalpye"ti | "vā"śabdaḥ pakṣāntaradyotakaḥ | "tad eva" tribhuvanam eva | "sattāsatte" bhavati | kutaḥ | "avikalpyatadātmatvāt" | "avikalpyaḥ" sattvāsattvavikalpāyogyaḥ | yaḥ "tadātmā" cidātmā | tasya bhāvaḥ tat"tvaṃ"| tasmāt | ayaṃ bhāvaḥ | sadasad iti padadvayam astināstikriyākartāraṃ kathayati | tathā ca kartṛkarmavikalpaḥ durnivāraḥ | sattāsatte tu śuddhanirālambāstināstikriyāvācake126 'vikalpyaṃ citsvarūpam eva kathayataḥ | tadabhinnasya tribhuvanasyāpi sattāsattātvam eva yuktaṃ | na sadasattvam iti ||MT_3,14.77||


#126 °lam⟨bh⟩[b]ā°


nanu jagadbrahmaṇor avayavāvayavibhāvo 'stu ity | atrāha

     avayavāvayavitāśabdārthau127 śaśaśṛṅgavat /
     anubhūtyapalāpāya kalpitau yair dhig astu tān //MU_3,14.78//

"yaiḥ" jaḍaiḥ | "anubhūtyapalāpāya" jagaccidaikyākhyam anubhavam apalapituṃ | "avayavāvayavitāśabdaḥ" avayavāvayavibhāvākhyaḥ śabdaḥ | "arthaḥ" tadvācyaḥ sambandhaviśeṣaḥ | tau "avayavāvayavitāśabdārthau" | "kalpitau" svavikalpena sambhāvitau | kathaṃ "kalpitau" | "śaśaśṛṅgavat" | yathā kaścid bahir asad api śaśaśṛṅgaṃ kalpayati | tathety arthaḥ | "tān dhig astu" te dhikkāraviṣayā evety arthaḥ | dhikkāraviṣayatvaṃ ca teṣāṃ avayavābhinnasyāvayavinaḥ bhedena jñānāt | na hy avayavabhinno 'vayavī nāma kaścid astīti bhāvaḥ ||MT_3,14.78||


#127 °rth⟨o⟩[au]


     na vidyate jagad yatra sādridyūrvīnadīśvaram /
     cidekatvāt prasaṅgaḥ syāt kas tatretaravibhrame //MU_3,14.79//

"yatra" yasmin cidrūpākhye sthāne | "sādridyūrvīnadīśvaram" parvatākāśabhūmisamudrasahitaṃ128 | "jagat" | "cidekatvāt" cidaikyāt | "na vidyate" | "tatretaravibhrame" ṣaṣṭhyarthe saptamī | "itarasya" tatkāryarūpasya "bhramasya" | "kaḥ prasaṅgaḥ" ||MT_3,14.79||


#128 °śa(samu)bhūmi°


citaḥ sarvamayatvaṃ śilādṛṣṭāntena kathayati

     śilāhṛdayapīnāpi svākāśaviśadaiva cit /
     dhatte 'ntar akhilaṃ śāntaṃ sanniveṣaṃ yathā śilā //MU_3,14.80//

"cit śāntaṃ" paramārthato bhāvābhāvādikṣobharahitaṃ | "akhilaṃ" samastaṃ | "sanniveśaṃ" cetyākhyaṃ racanāviśeṣam | "antaḥ" svamadhya eva | "dhatte" | kathambhūt"aiva" | "śilāhṛdayapīnāpi" | prakāśākhyasārabharitatvena śilāhṛdayavat "pīnāpi" satī | "svākāśaviśadaiva" | "su"ṣṭhu "ākāśa"vat "viśadā" nirmalā "eva" | na tu jagadantardhāraṇe yogyā | atra dṛṣṭāntam āha "yathe"ti | "śilā yathā" sāreṇa pūritāpi lekhaughākhyaṃ "sanniveśaṃ antar dhatte" | tathety arthaḥ ||MT_3,14.80||

nanu tathāpy ahaṃ praṣṭā bhinna evāsmy | anyathā praśnāyogād ity | atrāha

     padārthanikarākāśe tvam ākāśalavopamaḥ129 /
     tvattāmattātmatātvattāmattollekhā na santi te //MU_3,14.81//

"padārthanikarākāśe" | "padārthānāṃ nikaraḥ" samūhaḥ | sa eva nakiñcidrūpatven"āvakāśaḥ" | tasmin | tanmadhya ity arthaḥ | "tvaṃ" praṣṭā | "ākāśalavopamaḥ" asi | phalitam āha "tvatte"ti | ataḥ "te" tava praṣṭuḥ | "tvattāmattātmatātvattāmattollekhāḥ" | "tvattāmattātmatayā" tvadbhāvamadbhāvarūpatvena | sthitāḥ ullekhāḥ | "tvattāmattollekhāḥ" tvadbhāvamadbhāvavikalpāḥ | tvadbhāvarūpatvena130 sthitāḥ tvattāvikalpāḥ | madbhāvarūpatvena sthitā mattāvikalpāḥ | "na santi" | ākāśarūpatvāt ||MT_3,14.81||


#129 °vo⟨malaḥ⟩[pamaḥ]
#130 °v⟨ā⟩[a]rū°



pallavadṛṣṭāntena prakṛtaṃ citaḥ sarvamayatvaṃ kathayati

     pallavāntaralekhaughasanniveśavad ātatam /
     anyānanyātmakam idaṃ dhatte131 'ntaś cit svabhāvataḥ //MU_3,14.82//

"cit" | "idaṃ" cetyam | "antaḥ" svamadhye | "dhatte" | kutaḥ132 | "svabhāvataḥ" | nanu kayāpi prayojanāpekṣayā kathambhūtaṃ | "anyānanyātmakam" | "anyaḥ" svataḥ bhinnaḥ | "ananyaḥ" svato 'bhinnaḥ | "ātmā" yasya | tat "anyānanyātmakam" | punaḥ kathambhūtam | "ātataṃ" vistārayuktam | kathaṃ "dhatte" | "pallavāntare" pallavamadhye sthitaḥ | lekhaughasanniveśaḥ iva "pallavāntaralekhaughasanniveśavat" | pallave lekhaughasya ca bhāsamānatvena bhinnatvaṃ pṛthakkṛtya labdhum aśakyatvād abhinnatvaṃ ca sphuṭam133 sthitam evety upamānam ||MT_3,14.82||


#131 ⟨varte⟩[dhatte]
#132 k⟨va⟩[u]°
#133 °ṭam (eve)



     samastakāraṇaughānāṃ kāraṇādipitāmaham /
     svabhāvato 'kāraṇātma cittvaṃ viddhy anubhūtitaḥ //MU_3,14.83//

tvaṃ | "cittvaṃ" cidbhāvaṃ | "svabhāvataḥ" svarūpeṇ"ānubhūtitaḥ" svānubhavena | na tu matkathanamātreṇ"ākāraṇātma" akāraṇaḥ | kāraṇarahitaḥ "ātmā" svarūpaṃ yasya | tat | tādṛśaṃ | "viddhi" jānīhi | kathambhūtaṃ134 | kāraṇanāmn"ādi"bhūtaḥ135 yaḥ "pitāmahaḥ" | tatsvarūpaṃ "kāraṇādipitāmahaṃ" | keṣāṃ "kāraṇānāṃ" | "samastakāraṇaughānāṃ" | "samastasya" dṛśyasya | ye "kāraṇaughāḥ" | teṣām | ayaṃ bhāvaḥ | sarvasya dṛśyasya kāraṇāni pañcatanmātrāṇi | teṣāṃ kāraṇam ahaṅkāraḥ | tatkāraṇaṃ "cittvam" iti ||MT_3,14.83||


#134 °t(ā)aṃ
#135 °ṇ⟨ā⟩[a]nā°



nanu jagadvat cid api asatyaiva bhavatv ity | atrāha

     na cāsattvam acetyāyāś cito vācāpi sidhyati /
     yad asti tad udetīti dṛṣṭaṃ bījād ivāṅkuram //MU_3,14.84//

"acetyāyāḥ" cetyamalādūṣitāyāḥ | "citaḥ asattvaṃ vācāpi na sidhyati" vaktum apīdaṃ na yogyam ity arthaḥ | atra hetutvenottarārdham āha "yad" iti | yataḥ "yad asti tad udeti" anyatayā prādurbhavati | "iti dṛṣṭam" asmābhir iti śeṣaḥ | atra dṛṣṭāntam āha "bījād" iti | ayaṃ bhāvaḥ | yathā bījabhāvena sthitam "aṅkuraṃ bījāt" udeti | tathā cinmātrasvarūpeṇa sthitaṃ cetyam api | tathā ca cetyānyathānupapattyā cinmātrasyāsatyatvaṃ na yuktam iti ||MT_3,14.84||

sargāntaślokena pūrvoktaṃ saṅgṛhṇāti

     gaganam iva suśūnyabhedam asti
     tribhuvanam aṅga mahācito 'ntar asyāḥ /
     paramapadamayaṃ samastadṛśyaṃ tv
     idam iti niścayavān136 bhavānubhūteḥ //MU_3,14.85//

he "aṅga" | "tribhuvanaṃ asyāḥ mahācitaḥ" cinmātrasy"āntaḥ" madhye | "suśūnyabhedam" | "suśūnyaḥ" atiśayena nakiñcidrūpaḥ137 | "bhedo" yasya | tat | sarvathā svarūpabhedarahitam ity arthaḥ | "asti" | kim "iva" | "gaganam iva" | yathā gaganaṃ bhedarahitam asti | tathety arthaḥ | phalitam āha "parame"ti | ataḥ tvaṃ "iti niścayavān"138 evaṃ niścayayukto | "bhava" | kuto | "'nubhūtitaḥ" svānubhavena | na tu maduktyā kṛtena śraddhāmātreṇa iti | kim "iti" | "samastadṛśyaṃ paramapadamayaṃ" sarvottīrṇacitsvarūpam eva | bhavati ||MT_3,14.85||


#136 °ca[ya]vān
#137 [na]kiñcid°
#138 °ya⟨y⟩[v]ān



śrīvālmīkir bharadvājaṃ prati tatratyaṃ sargāntaślokena dināvasānaṃ kathayati

     ity uktavaty atha munau divaso jagāma
     sāyantanāya vidhaye 'stam ino jagāma /
     snātuṃ sabhā kṛtanamaskaraṇā jagāma
     śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,14.86//

"iti" pūrvoktaṃ | "munau" śrīvasiṣṭhe | "uktavati" kathayati sati | "atha" pūrvaślokoktopadeśānantaram | "divasaḥ" dinaṃ | "jagāma" gataḥ | atra hetum āha "astam" iti | yataḥ "inaḥ" sūryaḥ | "astaṃ jagāma" | "sabhā" śrotṝṇāṃ sabhā | "sāyantanavidhaye" sāyantanāgnihotrādyarthaṃ | "snātuṃ jagāma" | snānaṃ139 vinā kutrāpi vidhāv adhikārābhāvāt | sā sabhā "śyāmākṣaye" rātryavasāne | dinādāv iti yāvat | "ravikaraiḥ" sūryakiraṇaiḥ | "saha" | punaḥ "ājagāmā"gatā | śravaṇārtham iti śeṣaḥ | iti śivam ||MT_3,14.86||


#139 snā(tuṃ)naṃ


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe caturdaśaḥ sargaḥ || 3,14 ||



oṃ śrīvasiṣṭhaḥ pūrvadine kathyamānam upastauti

     jagad ākāśam evedaṃ yathā hi vyomni mauktikam /
     vimale bhāti khātmaiva jagac cidgagane tathā //MU_3,15.1//

"idam" anubhūyamānaṃ | "jagat" | "ākāśam eva" bhavati | atra hetutvena dṛṣṭāntayuktaṃ vākyam āha "yathā hī"ti | "hi" yasmādarthe1 | yasmāt "jagat vimale cidgagane" cidākāśe | "tathā" "bhāti" | kathambhūtam "eva" | "khātmaiva" cidākāśasvarūpam eva | "tathā" kathaṃ | "yathā vyomni" bhūtākāśe | "mauktikaṃ" muktāsamūho | "bhāti" | ayaṃ bhāvaḥ | yathā gagane bhramadṛṣṭyā dṛśyamānaṃ mauktikam ākāśam eva tathā cidgagane dṛśyamānaṃ jagad api cidgaganam eveti ||MT_3,15.1||


#1 °mā⟨t⟩[d]a°


     anutkīrṇaiva bhātīva trijagatsālabhañjikā /
     citstambhe na ca sotkīrṇā na cotkartātra vidyate //MU_3,15.2//

"citstambhe" cidākhye stambhe | "trijagatsālabhañjikā" trijagadākhyā putrik"ānutkīrṇaiva" satī | "bhātīva" | paramārthatas tu na bhātīt"īva"śabdopādānam | nanu kimarthaṃ notkīrṇāstīty | atrāha "na ce"ti | "sā" jagadākhyā putrikā | "na cotkīrṇā" | arhapratyayārtho 'tra svayaṃ boddhavyaḥ | utkartuṃ yogyā na bhavati | nakiñcidrūpatvāt | "na cātrotkartā" utkaraṇakartā | "vidyate" | dvaitābhāvāt ||MT_3,15.2||

     samudre 'ntar jalāspandāḥ svabhāvād acyutā api /
     vidi vedyā2 bhavantīva pare dṛśyavidas tathā //MU_3,15.3//

yathety adhyāhāryam | "samudre 'ntaḥ" samudrāntarbhāge sthitāḥ | "jalāspandāḥ" taraṅgāḥ | "svabhāvād acyutā api" jalākhyāt svarūpād abhraṣṭā api | yathā "vidi" jñāne viṣaye | "vedyāḥ" vīcitayā vedituṃ yogyā | "bhavantīva" | paramārthatas tu na bhavantīti "iva"śabdopādānam | "tathā pare" uttīrṇe citsvarūpe | "dṛśyavidaḥ" dṛśyarūpā3 vidaḥ | dṛśyānīti yāvat | "bhavantīva" ||MT_3,15.3||


#2 °⟨ś⟩[d]yā
#3 °śya(vi)rū°



     jalāntargatasūryābhājālakāracanāny4 api /
     jagadbhānaṃ prati sthūlāny aṇuṃ prati yathācalāḥ //MU_3,15.4//

jalasyāntargatā5 sūryābhā "jalāntargatasūryābhā" | tasyāḥ jālakāracanāni6 "jalāntargatasūryābhājālakāracanāny api" | svabhāvaś cāyaṃ jalāntargatā sūryābhā jālakarūpā sampadyate | tāni "jagadbhānaṃ prati" tathā "sthūlāni" bhavanti | "yathācalāḥ" parvatāḥ | "aṇuṃ prati" sthūlāḥ bhavanti ||MT_3,15.4||


#4 j⟨ā⟩[a]lā°
#5 j(ā)ala°
#6 °k⟨a⟩[ā]ra°



uktaṃ dṛṣṭāntasthūlatvaṃ dṛḍhayati7

     jagadbhānam abhānābhaṃ brahmaṇo 'vyatirekataḥ /
     jalasūryāṃśujālaṃ tu vyatirekānubhūtidam //MU_3,15.5//

"jagadbhānam abhānābhaṃ" bhavati | kutaḥ | "brahmaṇaḥ avyatirekataḥ" brahmarūpatvād ity arthaḥ | "tu" vyatireke | "jalasūryāṃśujālaṃ vyatirekānubhūtidam" bhedaprathākāri bhavati | ato 'tra sthūlatvaṃ yuktam iti bhāvaḥ ||MT_3,15.5||


#7 d⟨ra⟩[ṛ]°


     anubhūtāny apīmāni jagati vyomarūpiṇi /
     pṛthvyādīni na santy eva svapnasaṅkalpayor iva //MU_3,15.6//

"vyomarūpiṇi" cinmātrākāśasvarūpe | "jagati" | kayor "iva" | "svapnasaṅkalpayor iva" | svapne saṅkalpe ca "anubhūtāny api pṛthvyādīni" | yathā "na santi" | tathety arthaḥ ||MT_3,15.6||

     piṇḍagrāhaḥ sad ity asmin vijñānākāśarūpiṇi /
     marunadyāṃ jalam iva na sambhavati kutracit //MU_3,15.7//

grahaṇaṃ "grāhaḥ" | piṇḍavat grāhaḥ "piṇḍagrāhaḥ" | "sad iti" "piṇḍagrāhaḥ"8 sadvyavahārahetuḥ piṇḍagrāhaḥ | "vijñānākāśarūpiṇi asminn" anubhūyamāne | bhavati | "kutracit" kutrāpi | leśena "sambhavati" | atra dṛṣṭāntam āha "marunadyām" iti ||MT_3,15.7||


#8 °gr⟨a⟩[ā]haḥ


nanv asatsvarūpe jagati dṛśyatā kathaṃ bhāti ity | atrāha

     jagaty apiṇḍagrāhe 'smin saṅkalpanagaropame /
     marau sarid ivābhāti dṛśyatā bhrāntirūpiṇī //MU_3,15.8//

avidyamānaḥ piṇḍavat grāhaḥ yasya | tasmin "apiṇḍagrāhe" | "saṅkalpanagaropame" saṅkalpollikhitanagarasadṛśe | "'smin jagati dṛśyatā" dṛśyabhāvaḥ | "bhrāntirūpiṇī" mithyājñānarūpā | "bhāti" vilasati | k"eva" | "marau" marudeśe | "sarid iva" ||MT_3,15.8||

bhramarūpatvenāsadrūpasya jagataḥ svapnavat tulādeśāpūraṇaṃ9 kathayati

     svapnādriṇeva jagatā tulādeśau na kaucana /
     pūritau kalanonmuktā dṛśyaśrīr vyoma kevalam //MU_3,15.9//

"svapnādriṇeva" svapnādrivat | "jagatā tulādeśau pūritau na" bhavataḥ | gurutvasyāsadrūpatvāt "tulā"pūraṇaṃ | vistārasyāsadrūpatvāt "deśā"pūraṇaṃ | etac10 ca svapnādau sarvapratītisiddham eveti tasya dṛṣṭāntatā | phalitam āha "kalane"ti | "kalanonmuktā" dṛśyatvākhyakalanāmuktā ||MT_3,15.9||


#9 °va⟨r⟩[t] tu°
#10 eta⟨ś⟩[c]



     varjayitvājñavijñātajagacchabdārthabhāvanām /
     jagadbrahmakhaśabdānām11 arthe nāsty eva bhinnatā //MU_3,15.10//

"ajñaiḥ" citsvarūpajñānaśūnyaiḥ | "vijñātā" svānubhavaviṣayīkṛtā | "jagacchabdārthabhāvanā" | "jagad" iti "śabdasya" | tad"arthasya" ca "bhāvanā"nusandhānaṃ | tāṃ "ajñavijñātajagacchabdārthabhāvanāṃ varjayitvā" parityajya | "jagadbrahmakhaśabdānām arthe bhinnatā" bhedo | "nāsty eva"12 | paryāyarūpā evaite śabdā ity arthaḥ | ajñasyājñātatattvatayā jagataḥ ākāśarūpatvaṃ na siddham iti jagatsatyatvaniṣṭhāyāḥ tadbhāvanāyāḥ parityāga uktaḥ ||MT_3,15.10||


#11 jaga(ccha)dbra°
#12 °sty(ī) eva



     idaṃ tv acetyacinmātrabhānor bhānaṃ nabhaḥ prati /
     tathā sūkṣmaṃ yathā meghaṃ prati saṅkalpavāridaḥ //MU_3,15.11//

"tu" viśeṣe | "acetyacinmātrabhānoḥ" cetyādūṣitacitsūryasya | "bhānam" ābhāsaḥ | "idaṃ" jagat | "nabhaḥ prati" bāhyākāśāpekṣayā | "tathā" tena prakāreṇa | "sūkṣmaṃ" bhavati | "yathā meghaṃ prati" jāgraddṛṣṭameghāpekṣayā | "saṅkalpavāridaḥ" svavikalpollekhitaḥ meghaḥ sūkṣmo bhavati ||MT_3,15.11||

     yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati /
     tathā jagad idaṃ svacchaṃ saṅkalpitajagat prati //MU_3,15.12//

"yathā" laukikabuddhyā | "jāgratpuravaraṃ prati svapnapuraṃ svacchaṃ" kevalābhāsarūpatvena sthūlatākhyamalarahitaṃ | bhavati | "tathā" jñānidṛṣṭyā | "idaṃ" jāgraty anubhūyamānaṃ | "jagat" | "saṅkalpitajagat prati svacchaṃ" saṅkalpākhyamalarahitaśuddhacinmātrarūpatvāt nirmalaṃ bhavati | yady api jñāninaḥ svapnapuram api tādṛśam eva tathāpy ajñabodhanārtham evam uktam ||MT_3,15.12||

     tasmād acetyacidrūpaṃ13 jagad vyomaiva kevalam /
     śūnyau vyomajagacchabdau paryāyau viddhi cinmayau //MU_3,15.13//

"tasmāt" pūrvoktāt hetoḥ | "acetyacidrūpaṃ" śuddhacinmātrarūpaṃ | "jagat" | "kevalaṃ vyomaiva" bhavati | phalitam āha "śūnyāv" iti | ataḥ "śūnyau" piṇḍagrāhābhāvena nakiñcidrūpau | "cinmayau" citsvarūpau | "vyomajagacchabdau paryāyau viddhi" ekārthavācakatvāt ||MT_3,15.13||


#13 ac(i)etya°


vakṣyamāṇavṛttāntākāṅkṣayā pūrvoktam upasaṃharati tribhiḥ

     tasmān na kiñcid utpannaṃ jagadādīha dṛśyakam /
     anākhyam anabhivyaktaṃ yathāsthitam avasthitam //MU_3,15.14//

"tasmāt" cidekamayatvāt hetoḥ | "jagadādi dṛśyaṃ kiñcit" leśenāpi | "utpannaṃ na" bhavati | kathambhūtaṃ | "anākhyaṃ" nāmānarham | atra hetutvena viśeṣaṇam āh"ānabhivyaktam" indriyāgocaram | anyarūpatvena anabhivyaktasya hi nāmāyuktam | nanu tarhi apūrvatvaṃ jagataḥ syād ity āśaṅkya viśeṣaṇam āh"āvasthitam" iti | "avasthitaṃ" tiṣṭhat | kathaṃ | "yathāsthitaṃ" | yathaiva pūrvaṃ tathaiva | na tv apūrvatayety arthaḥ | yathā pūrvaṃ sarpatayā jñātā rajjuḥ tataḥ rajjutayā jñātāpi pūrvavad eva tiṣṭhati | na tv anyarūpatāṃ prāpnoti | tathety bhāvaḥ ||MT_3,15.14||

     jagad eva mahākāśaṃ cidākāśam abhittimat /
     tad deśasyāṇumātrasya tulāyāś cāprapūrakam //MU_3,15.15//

"jagat"14 "cidākāśam eva" bhavati | kathambhūtaṃ "cidākāśaṃ" | "mahākāśaṃ" bāhyākāśāpekṣayā15 mahattvāt mahākāśākhyāyuktam | punaḥ kathambhūtam | "abhittimat" | jīvādiprapañcaḥ tattaddharmādhāratayā "bhittiḥ" | tadrahitam | phalitam āha "tad" iti | ataḥ "tat" cidākāśamayaṃ jagat | gurutvābhāvena vaipulyābhāvena c"āṇumātrasya deśasya tulāyāś cāpūrakam" bhavati | pūraṇakāri na bhavati ||MT_3,15.15||


#15 °kāś⟨a⟩[ā]pe°


tad eva punaḥ viśinaṣṭi

     ākāśarūpam evācchaṃ piṇḍagrahavivarjitam /
     vyomni vyomamayaṃ citraṃ saṅkalpapuravat sthitam //MU_3,15.16//

"ākāśarūpam eva" nakiñcidrūpam eva | "acchaṃ" śuddhabodhasvarūpaṃ | "piṇḍagrahavivarjitam" | "piṇḍa"vat yaḥ16 "grahaḥ" | tena "varjitam" | yuktaṃ cākāśasya piṇḍagraharahitatvaṃ | "vyomni" cidākāśe | "vyomamayaṃ" cidākāśamayaṃ17 | "citram" ālekhyaṃ | "saṅkalpapuravat" saṅkalpollikhitapuravat | "sthitam" vyavatiṣṭhamānaṃ | saṅkalpapurasya cākāśamayatvaṃ tulādeśāpūrakatvaṃ ca yuktam eveti siddhaḥ sarvasya jagataḥ vivakṣitaḥ atyantābhāvaḥ | yac cotpattiḥ pūrvam uktā sāpy anutpattikalpatvenātyantābhāvasyaiva sādhanīti na pūrvāparavirodhaḥ ||MT_3,15.16||


#16 y⟨ā⟩[a]ḥ
#17 ci(tra)dā°



atha jagataḥ tulādeśādyapūrakatvasādhakaṃ mahāvṛttāntaṃ vṛttāntakāmān prati kṛpayā kathayati

     atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam /
     niḥsandeho18 yathaiṣo 'rthaś19 citte viśrāntim eṣyati //MU_3,15.17//

tvam | "atra" jagato deśādyapūrakatve | "maṇḍapākhyānaṃ" | maṇḍapeti nāmnā prasiddham ākhyānaṃ "maṇḍapākhyānaṃ" | "śṛṇu" | kathambhūtaṃ | "śravaṇabhūṣaṇaṃ" śravaṇārham ity arthaḥ | tataḥ kim ity | atrāha "niḥsandeha" iti | "yathā" yena | "niḥsandehaḥ" sandehān niṣkrāntaḥ | "eṣaḥ" pūrvoktaḥ | "arthaḥ" | "citte" tvaccitte | "viśrāntim eṣyati" ||MT_3,15.17||


#18 °deh⟨a⟩[o]
#19 °thai⟨-⟩[ṣo ']rthaś



tvarayāviṣṭaḥ20 śrīrāmaḥ maṇḍapākhyānaṃ prati śrīvasiṣṭhaṃ prārthayati

     sadbodhavṛddhaye brahman samāsena vadāśu me /
     maṇḍapākhyānam akhilaṃ yena bodho vivardhate //MU_3,15.18//

jagataḥ tulādeśāpūrakatvajñānaṃ "sadbodhaḥ" | tasya "vṛddhaye" | phalitam āha "yene"ti | "yena" uditenety arthaḥ ||MT_3,15.18||


#20 tvar[ay]ā°


śrīvasiṣṭhaḥ maṇḍapākhyānam eva kathayati

     abhūd asmin mahīpīṭhe kulapadmo vikāsavān /
     padmo nāma nṛpaḥ śrīmān bahuputro 'tikośavān21 //MU_3,15.19//

"asmin mahīpīṭhe padmo nāma nṛpaḥ abhūt" | tasyaiva nānāvidhāni viśeṣaṇāny āha "kule"ti | "vikāsavān kulapadmaḥ" | padmasya ca vikāso yuktaḥ | "padma"śabdo 'tra lakṣaṇayā śreṣṭhavācakaḥ | "atikośavān" bahubhāṇḍāgārayuktaḥ ||MT_3,15.19||


#21 °k⟨e⟩[o]śa°


     maryādāpālane 'mbhodhir dviṣattimirabhāskaraḥ /
     kāntākumudinīcandro doṣatṛṣṇāhutāśanaḥ //MU_3,15.20//

"ambhodheḥ maryādapālanaṃ" prasiddham eva | "kāntākumudinīcandraḥ" | "candratvam"22 asya tadvikāsakāritvena | "doṣatṛṣṇāhutāśanatvaṃ" doṣatṛṣṇādāhakatvena ||MT_3,15.20||


#22 °kumudinī[candraḥ] ⟨kānta⟩[candra]tvam


     merur vibudhavṛndānāṃ yaśaścandrodbhavārṇavaḥ /
     saraḥ sadguṇahaṃsānāṃ kalākamalabhāskaraḥ //MU_3,15.21//

"vibudhāḥ" paṇḍitāḥ | ta eva vibudhā devāḥ | teṣāṃ | "meruḥ" bahukāñcanapradatvenāśrayatvena ca meruparvatasadṛśaḥ | "yaśa" iti | "yaśaḥcandrodbhave 'rṇavaḥ" samudraḥ | "sadguṇa"rūpāṇāṃ "haṃsānāṃ saraḥ" | "kalā" eva "kamalāni" | teṣāṃ vikāsapradatvena "bhāskaraḥ" ||MT_3,15.21||

     śātravāmbhodapavano mattamātaṅgakesarī /
     samastavidyādayitaḥ sarvāścaryaguṇākaraḥ //MU_3,15.22//

"śātravaṃ" śatrusamūhaḥ | sa ev"āmbhodaḥ" meghaḥ | tasya "pavanaḥ" nāśakāritvāt | "mātaṅgā" atra śatrusenā yā vivakṣitāḥ | "samastā" yā "vidyā"rūpāḥ nāyikāḥ | tāsāṃ "dayitaḥ" patiḥ | "sarve" ca te "āścarya"bhūtāḥ "guṇāḥ" | teṣām "ākaraḥ" utpattisthānam ||MT_3,15.22||

     śūrārisāgarakṣobhavilasanmandarācalaḥ /
     vilāsapuṣpaughamadhuḥ saubhāgyakusumāyudhaḥ //MU_3,15.23//

"śūrāś" ca te "'rayaḥ" | tadrūpaḥ yaḥ "sāgaraḥ" | tasya "kṣobhe vilasan mandarācalaḥ" | "vilāsā" vibhramā eva | "puṣpāṇi" | teṣāṃ yaḥ "oghaḥ"23 | tasya "madhuḥ" vasantaḥ | vikāsakāritvāt | "saubhāgyena" subhagabhāvena | "kusumāyudhaḥ" kāmaḥ ||MT_3,15.23||


#23 yaḥ (vikāsakāritvāt) oghaḥ


     līlālatālāsyamarut sāhasotsavakeśavaḥ /
     saujanyakairavaśaśī durlīlālatikānalaḥ //MU_3,15.24//

"līlā" iva "latā" | tasyā "lāsye" nartane | "marut" | līlāyukta ity arthaḥ | "sāhasam" eva hitāhitānapekṣaṃ karma24 eva | "utsavaḥ" mahaḥ | tasya "keśavaḥ" viṣṇuḥ | tasya hiraṇyākhyādivadhasāhasakāritvād upamānatvaṃ | "saujanyam" eva "kairavaṃ" | tasya vikāsakāritvāt "śaśī" candraḥ | "durlīlālatikānāṃ" dāhakatvād "analaḥ" agniḥ ||MT_3,15.24||


#24 karm⟨ai⟩[a]


     tasyāsīt subhagā bhāryā līlā nāma vilāsinī /
     sarvasaubhāgyavalitā kamalevoditāvanau //MU_3,15.25//

"tasya" padmākhyasya rājñaḥ | "līlā nāma bhāryā" līlākhyā bhāry"āsīt" | asyā viśeṣaṇāny āha "subhage"ti | "subhagā" praśastarūpayuktā | "vilāsinī" vilāsayuktā | "sarvasaubhāgyaiḥ valitā" bharit"āvanau" bhūmau | "kamalevoditā" utpannā ||MT_3,15.25||

     sarvasampattivalitā līlāmadhurabhāṣiṇī /
     sānandamandacalitā dvitīyendūdayasmitā //MU_3,15.26//

"līle"ti | "līlayā madhuraṃ bhāṣiṇī" | "sānande"ti | "sānandaṃ mandaṃ calitaṃ" yasyāḥ25 | sā | "dvitīye"ti | "dvitīyendūdaya"bhūtaṃ "smitaṃ" yasyāḥ | sā ||MT_3,15.26||


#25 °syā[ḥ]


     alakālimanohārivadanāmbhojaśālinī26 /
     śītāṅgī karṇikāgaurī jaṅgameva sarojinī //MU_3,15.27//

"alakālyā" "manohāri" yat "vadanāmbhojaṃ"27 | tena "śālinī" | "śītāṅgī" śiśirāṅgī | "karṇike"ti | "karṇikā"vad "gaurī" | k"eva" | "jaṅgamā" sañcāriṇī | "sarojinīva" | sarojiny api "alimanohāri" "ambhojaśālinī śītāṅgī karṇikayā gaurī" bhavati ||MT_3,15.27||


#26 al⟨i⟩[a]kā°
#27 °bho⟨nn⟩[j]aṃ



     latāvilāsakundaughahāsinī rasaśālinī /
     prabālahastā puṣpāḍhyā madhuśrīr iva dehinī //MU_3,15.28//

"śālinī"28 śṛṅgārasuśālinī | "prabāle"ti | prabālavat "hastau" yasyāḥ | sā | "puṣpe"ti | "puṣpair" ābharaṇabhūtaiḥ puṣpair | "āḍhyā" | k"eva" | "dehinī" mūrtimatī | "madhuśrīr iva" | sāpi "kundaughaiḥ hāsinī" | "rasena" vasantarasena | "śālinī" ca bhavati | śeṣaṃ samānam ||MT_3,15.28||


#28 (alakālyā manohāri yat vadanāmbhojaṃ tena śālinī śītāṅgī) śā°


     avadātā tanuḥ puṇyā janatāhlādadāyinī /
     gaṅgeva gāṃ gatā devanadī haṃsavilāsinī //MU_3,15.29//

"avadātā tanuḥ" sitāṅgī | "puṇyā" bhāgyavatī | "janate"ti | "janatāyāḥ āhlādadāyinī" | "haṃse"ti | "haṃsa"vat "vilāsa"yuktā | k"eva" | "gāṃ" bhūmiṃ | "gatā" | "devanadī gaṅgeva" | sāpi tādṛśy eva bhavati ||MT_3,15.29||

     tasya bhūtalapuṣpeṣoḥ sakalāhlādadāyinaḥ /
     paricaryāṃ ciraṃ kartum29 anyā ratir ivoditā //MU_3,15.30//

"puṣpeṣoḥ" "rateḥ" "paricaryāṃ kartuṃ" yuktatvāt etad uktam ||MT_3,15.30||


#29 °rtu⟨ṃ⟩m


sargāntaślokena tasyāḥ satīguṇān āha

     udvigne prodvignā muditā mudite samākulākulite /
     pratibimbasamā kāntā saṅkruddhe kevalaṃ bhītā //MU_3,15.31//

sā "kāntā" | tasyeti śeṣaḥ | tasya rājñaḥ | "pratibimbasamā"sīt | kathambhūtā | tasmin pr"odvigne" sati | "prodvignā" | tasmin "mudite" sati | "muditā" | tasmin sam"ākule" sati | "samākulā" | tasmin "saṅkruddhe" sati | "kevalaṃ bhītā" | etāvanmātreṇaiva "kevalaṃ" sā viruddhāsīd iti bhāvaḥ | iti śivam ||MT_3,15.31||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām utpattiprakaraṇe pañcadaśaḥ sargaḥ || 3,15 ||



oṃ tasya rājñaḥ tayā rājñyā saha krīḍām āha

     bhūtalāpsarasā sārdham ananyavanitāpatiḥ /
     akṛtrimapremarasaṃ sa reme kāntayā tayā //MU_3,16.1//

"sa" rājā | "tayā" līlākhyayā | "kāntayā sahākṛtrimaḥ premarasaḥ" yatra tat "akṛtrimapremarasaṃ" | vakṣyamāṇeṣu1 sthāneṣu vakṣyamāṇaiḥ krīḍāviśeṣaiḥ | "reme" | "tayā" kiṃrūpayā | "bhūtalāpsarasā" | "sa" kathambhūtaḥ | "ananyavanitāpatiḥ" nānyavanitāyāḥ patiḥ | tasyām eva rata ity arthaḥ ||MT_3,16.1||


#1 °⟨n⟩[ṇ]eṣu


krīḍāsthānāny āha

     udyānavanagulmeṣu tamālagahaneṣu2 ca /
     puṣpamaṇḍapatalpeṣu latāvalayasadmasu //MU_3,16.2//

"udyānavaneṣu" vihitāni yāni "gulmāni" veśmāni | teṣu | "puṣpe"ti | "puṣpaiḥ" kṛtāni yāni "maṇḍapatalpāni" | teṣu | "maṇḍapaḥ" janāśrayaḥ | "latāvalayasadmasu" latāmaṇḍalagṛheṣu ||MT_3,16.2||


#2 °l⟨ā⟩[a]ga°


     puṣpāntaḥpuraśayyāsu puṣpasambhāravīthiṣu /
     vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca //MU_3,16.3//

"puṣpaiḥ" racitā yāḥ "antaḥpuraśayyāḥ" | tāsu | "puṣpe"ti | "puṣpasambhāreṇa" puṣpasamūhena yuktāḥ "vīthyaḥ"3 mārgāḥ | tāsu | "vasante"ti | "vasante" racitāḥ "udyānadolāḥ" | tāsu ||MT_3,16.3||


#3 v⟨e⟩[ī]°


     candanadrumaṣaṇḍeṣu santānakataleṣu ca /
     kadambanimbageheṣu pāribhadrodareṣu ca //MU_3,16.4//

"ṣaṇḍāḥ" samūhāḥ | "santānakāḥ" drumaviśeṣāḥ | "kadambe"ti | "kadambanimba"taleṣu racitāni yāni4 "gehāni" | teṣu | "pāribhadre"ti | "pāribhadrāḥ" vṛkṣaviśeṣāḥ ||MT_3,16.4||


#4 yā⟨ḥ⟩[ni]


     śailakandarakaccheṣu vātāyanapureṣu ca /
     sarittaṭakaṭapreṣu vāraṇoparisadmasu //MU_3,16.5//

"śailakandareṣu" sthitāḥ ye "kacchāḥ" | teṣu | "vātāyane"ti | "vātāyana"yuktāni ca tāni "purāṇi" gṛhoparigṛhāṇi | teṣu | "sarid" iti | "sarittaṭānāṃ" ye "kaṭaprāḥ" samūhāḥ | teṣu | "vāraṇe"ti | "vāraṇopari"kṛteṣu "sadmasu" ||MT_3,16.5||

     grīṣme tuṣāraharmyeṣu latāmaṇḍapakeṣu ca /
     hemamandiravṛkṣeṣu muktāmāṇikyabhittiṣu //MU_3,16.6//

"tuṣāraharmyeṣu" śītalagṛheṣu | "heme"ti | "hemamandiro"pariropitāḥ ye "hemamandiravṛkṣāḥ" | teṣu | "mukte"ti | "muktāmāṇikyaiḥ" racitāḥ "bhittayaḥ" yeṣāṃ gṛhāṇāṃ | teṣu ||MT_3,16.6||

     vikasatkundamandāramakarandasugandhiṣu /
     vasantavanajāleṣu kūjatkokilamāliṣu5 //MU_3,16.7//

"vasante" puṣpitāni yāni "vanajālāni" | teṣu | "vikasad" iti "kūjad" iti ca viśeṣaṇadvayaṃ "vasantavanajāleṣv" ity asyaiva ||MT_3,16.7||


#5 kū⟨ṭ⟩[j]at°


     nānāratnatṛṇānāṃ ca sthaleṣu6 mṛdudīptiṣu /
     nirjhareṣu tarattāraśīkarāsāravarṣiṣu //MU_3,16.8//

"nānā" ca tāni "ratna"bhūtāni "tṛṇāni" | teṣāṃ | "sthaleṣu"7 kathambhūteṣu | "mṛdudīptiṣu" kamaleṣv ity arthaḥ | "nirjhare"ti | "nirjhareṣu" kathambhūteṣu | "tarad" iti | "tarantaḥ" utthitavantaḥ ye "tārāḥ" udbhaṭāḥ | "śīkarāḥ" jalakaṇāḥ | teṣām "āsāraḥ" dhārāsārāḥ | taṃ "varṣanti" | tādṛśeṣu ||MT_3,16.8||


#6 sth⟨ū⟩[a]°
#7 sth⟨ū⟩[a]°



     śailānāṃ hemamāṇikyaśilāphalahakeṣu8 ca /
     devarṣimunigeheṣu dūrapuṇyāśrameṣu ca //MU_3,16.9//

"śailānāṃ hemamāṇikyo"tpattisthānabhūtāni yāni "śilāphalahakāni" | teṣu ||MT_3,16.9||


#8 °la(na)ha°


     kumudvatīṣu phullāsu9 smerāsu nalinīṣu ca /
     vanasthalīṣu phullāsu phullāsūtpalinīṣu10 ca //MU_3,16.10//

"smerāsu" phullāsu ||MT_3,16.10||


#9 ⟨dgu⟩[phu]°
#10 (phū)phullā°



krīḍāsthānāny uktvā krīḍāprakārān āha

     prahelikābhir ākhyānais tathaivākṣaramuṣṭibhiḥ /
     aṣṭāpadair bahūddyotais tathā gūḍhacaturthakaiḥ //MU_3,16.11//

"ākhyānaiḥ" vṛttāntakathanaiḥ | "akṣaramuṣṭibhiḥ" krīḍāviśeṣaiḥ ||MT_3,16.11||

     nāṭakākhyāyikābhiś ca ślokair bindumatībhramaiḥ /
     deśabhāṣāvibhāgaiś ca nagaragrāmaceṣṭitaiḥ //MU_3,16.12//

"nāṭakeṣū"ktā yā "ākhyāyikāḥ" | tābhiḥ | "bindumatībhramaiḥ" krīḍāviśeṣaiḥ | "deśe"ti | "deśabhāṣāṇāṃ vibhāgaiḥ" vibhāgakaraṇaiḥ | "nagare"ti | "nagaraceṣṭitaiḥ grāmaceṣṭitaiś" ceti yojyam ||MT_3,16.12||

     sragdāmamālyavalanair nānābharaṇayojanaiḥ /
     līlāvilolacalanair11 vicitrarasabhājanaiḥ //MU_3,16.13//

"valanaiḥ" parivartanaiḥ | "nāne"ti | "nānābharaṇānāṃ yojanaiḥ" anyo'nyaṃ12 saṃyojanaiḥ | "līle"ti | "līlayā vilolāni" yāni "calanāni" gamanāni | taiḥ kathambhūtaiḥ | "vicitre"ti | "vicitrāṇāṃ" nānāvidhānāṃ | "rasānāṃ" śṛṅgārādīnāṃ | "bhājanaiḥ" pātraiḥ ||MT_3,16.13||


#11 °ca[la]nair
#12 any⟨e⟩[o]°



     ārdrakramukakarpūratāmbūlīdalacarvaṇaiḥ /
     phullapuṣpalatākuñjadehagopanakharvaṇaiḥ //MU_3,16.14//

"carvaṇaiḥ" carvitaiḥ | "phulle"ti | "phullapuṣpāś" ca tāḥ "latāḥ" | tāsāṃ yāni "kuñjāni" | teṣu | "dehagopanā" śarīraguptikaraṇaṃ | tadarthaṃ yāni "kharvaṇāni"13 hrasvībhavanāni | taiḥ ||MT_3,16.14||


#13 ⟨sva⟩[kha]rva°


     samālambhanalīlābhir dolārohaṇavibhramaiḥ /
     gṛhe kusumadolābhir anyo'nyāndolanakramaiḥ //MU_3,16.15//

"samālambhanaṃ" aṅgarāgakaraṇam | "anyo'nye"ti | "anyo'nyaṃ" parasparam | "āndolanam"14 dolākampanaṃ | tasya "kramaiḥ" ||MT_3,16.15||


#14 ā⟨r⟩[n]do°


     nauyānayugyahastyaśvadāntoṣṭrādigamāgamaiḥ /
     jalakelivilāsena parasparasamukṣaṇaiḥ //MU_3,16.16//

"nauyānaṃ" ca "yugya"bhūtair vāhanabhūtaiḥ | "hastyaśvadāntoṣṭrādibhiḥ" | "gamāgamāś" ca | taiḥ | "dānto" valīvṛndaḥ | "paraspare"ti | "parasparam" anyo'nyaṃ | "samukṣaṇāni" secanāni | taiḥ ||MT_3,16.16||

     nṛttagītakalālāsyatāṇḍavodbhaṭavṛttibhiḥ /
     saṅgītakaiḥ saṅkathanair vīṇāmurajavādanaiḥ //MU_3,16.17//

"nṛttādyā" yā "udbhaṭāḥ" udriktāḥ | "vṛttayaḥ" vyāpārāḥ | tābhiḥ ||MT_3,16.17||

punar api krīḍāsthānāny āha

     udyāneṣu sarittīravṛkṣeṣu vanavīthiṣu /
     antaḥpureṣu harmyeṣu teṣu teṣu tathā tathā //MU_3,16.18//

"tathā tathā" pūrvoktaiḥ nānāvidhaiḥ krīḍāviśeṣaiḥ ||MT_3,16.18||

     sā bālā sukhasaṃvṛddhā tasya praṇayinī priyā /
     ekadā cintayām āsa śubhasaṅkalpaśālinī //MU_3,16.19//

"tasya" padmākhyasya rājñaḥ | "praṇayinī" patnī | "sā" līlākhyā15 | "bālā" | "ekadā" ekasmin dine | "cintayām āsa" cintāṃ kṛtavatī | kathambhūtā | "sukhasaṃvṛddhā" | punaḥ kathambhūtā | "śubhe"ti | "śubhasaṅkalpena" vakṣyamāṇena praśastena saṅkalpena | "śālinī" ||MT_3,16.19||


#15 ⟨n⟩[l]īlā°


kiṃ cintayām āsety | atrāha

     prāṇebhyo 'pi priyo bhartā mamaiṣa jagatīpatiḥ /
     yauvanollāsalakṣmīvān kathaṃ syād ajarāmaraḥ //MU_3,16.20//

"mama esaḥ bhartā ajarāmaraḥ" jarāmaraṇākhyadoṣarahitaḥ | "kathaṃ syāt" kena hetunā syād ity anvayaḥ | "prāṇebhyaḥ" jīvebhyaḥ ||MT_3,16.20||

     bhartrānena sahottuṅgastanī kusumasadmasu /
     kathaṃ svairaṃ ciraṃ kāntā rameyābdaśatāny aham //MU_3,16.21//

"ahaṃ kāntānena bhartrā sahābdaśatāni kathaṃ rameya" kenopāyena varṣaśatāni krīḍāṃ kuryām ity arthaḥ ||MT_3,16.21||

     tathā yateya kramatas tapojapayamehitaiḥ /
     rajanīśarucī rājā yathā syād ajarāmaraḥ //MU_3,16.22//

ata ity adhyāhāryam | ato 'haṃ "tathā tapojapayamehitaiḥ" karaṇabhūtaiḥ | ato yatnaṃ karomi | "yathā rajanīśaruciḥ" candraprabhā16 | "rājājarāmaraḥ syāt" ||MT_3,16.22||


#16 Explikation ohne Berücks. des Bahuvrīhi-Charakters!


     jñānavṛddhāṃs tapovṛddhān vidyāvṛddhān ahaṃ dvijān /
     pṛcchāmi tāvan maraṇaṃ kathaṃ na syān nṛṇām iti //MU_3,16.23//

"ahaṃ jñānavṛddhān tapovṛddhān" tathā "vidyāvṛddhān dvijān iti tāvat pṛcchāmi iti" | kim "iti" | "nṛṇāṃ maraṇaṃ kathaṃ na syāt" kena hetunā na syāt ||MT_3,16.23||

tasyāḥ saṅkalpam uktvā bāhyaprayatnam āha

     athānāyyāśu sampūjya dvijān papraccha sānatā /
     amaratvaṃ kathaṃ viprā bhaved iti punaḥ punaḥ //MU_3,16.24//

"atha" saṅkalpānantaram | "ānāyye"ty atra | parijanair iti śeṣaḥ | "punaḥ punar" iti icchodrekadyotanaparam ||MT_3,16.24||

viprā uttaraṃ kathayanti

     tapojapayamair devi samastāḥ siddhasiddhayaḥ /
     samprāpyante 'maratvaṃ tu na kadācana labhyate //MU_3,16.25//

"siddhasiddhayaḥ" | "siddhānāṃ" siddhiyuktānāṃ | "siddhayaḥ" | "tu" vyatireke ||MT_3,16.25||

dvijebhyaḥ svepsitāsiddhiṃ śrutvā punar api taccintām āha

     ity ākarṇya dvijamukhāc17 cintayām āsa sā punaḥ /
     idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ //MU_3,16.26//

"svaprajñayaiva" | na tu taduktānusāreṇa ||MT_3,16.26||


#17 °khā⟨ś⟩[c]


kiṃ cintayām āsety | atrāha

     maraṇaṃ bhartur agre me yadi daivād bhaviṣyati /
     tat sarvaduḥkhanirmuktā saṃsthāsye sukham ātmani //MU_3,16.27//

bhartṛmṛtiduḥkhādarśanād iti bhāvaḥ ||MT_3,16.27||

     atha varṣasahasreṇa bhartādau mriyate yadi /
     tat kariṣye tathā yena jīvo gehān na yāsyati //MU_3,16.28//

"varṣasahasreṇe"ti padam āśīrdyotakam | "atha yadi"18 " bhartādau" varṣasahasrānte "mriyate tat" tadā | "tathā" tam upāyaṃ | "kariṣye yena jīvaḥ" bhartṛjīvaḥ | "gehāt na yāsyati" ||MT_3,16.28||


#18 °di (varṣa)


tataḥ kim ity | atrāha

     tadbhramād bhartṛjīve 'smin nije śuddhāntamaṇḍape /
     bhartrāvalokitā nityaṃ nivatsyāmi19 yathāsukham //MU_3,16.29//

ahaṃ "tadbhramāt" | bhartāvalokate mām iti bhramāt | "nityaṃ" sadā | "yathāsukhaṃ nivartsyāmi"20 | kathambhūtāhaṃ | "asmin bhartṛjīve nije" svakīye | "śuddhāntamaṇḍape" mayā sādhitenopāyena sthite sati | "bhartrāvalokitā" vīkṣitā ||MT_3,16.29||


#19 °va⟨r⟩tsyā°
#20 °va⟨r⟩tsyā°



     adyaivārabhyaitadarthaṃ devīṃ jñaptiṃ sarasvatīm /
     japopavāsaniyamair ā toṣaṃ pūjayāmy aham //MU_3,16.30//

"adyaiva" | na tu śvaḥ | "etadarthaṃ" bhartṛjīvasya svagehān nirgamābhāvārtham | "jñaptiṃ devīṃ" svapratibhāṃ devīṃ | "ā toṣaṃ" prasādaparyantam | nanu jñaptyārādhanatayā kutaḥ śrutam | jñaptiprasādād eveti brūmaḥ | sarvatra jñaptiprasādasyaiva kāraṇatvāt | agre vakṣyamāṇaḥ jñaptyupadeśaś ca svapratibhākṛtaḥ jñeyaḥ | yataḥ yat yat līlayā kṛtaṃ śrutaṃ vā tat svapratibhayaiva | yad api gurvādimukhena śrūyate tad api svapratibhayaiva | sarvatra svapratibhāyāḥ sthitatvāt ||MT_3,16.30||

cintānantaraṃ tatprayatnaṃ kathayati

     iti niścitya sā nātham anuktvaiva21 varāṅganā /
     yathāśāstraṃ cacārograṃ tapo niyamam āsthitā //MU_3,16.31//

"niyamam āsthitā"śritā | taṃ vinā tapaso vyarthatvāt ||MT_3,16.31||


#21 °ktv⟨e⟩[ai](ve)va


tat tapaḥ viśeṣaṇadvāreṇa kathayati

     trirātrasya trirātrasya paryante22 kṛtapāraṇā /
     devadvijaguruprājñavidvatpūjāparāyaṇā //MU_3,16.32//

"trirātrasya trirātrasye"ti vīpsāyāṃ dvitvam ||MT_3,16.32||


#22 pary⟨ā⟩[a]nte


     snānadānatapodhyānanityodyuktaśarīrikā /
     sarvāstikyasadācārakāriṇī kleśakāriṇī //MU_3,16.33//

"snānādiṣu nityam udyuktaṃ" ceṣṭāyuktaṃ | śarīraṃ yasyāḥ | sā | "sarve"ti23 | "āstikyaḥ" āstikayogyaḥ | "kleśaḥ" taporūpaḥ ||MT_3,16.33||


#23 *snānādiṣu°... sarveti*


     yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam /
     toṣayām āsa bhartāram aparijñātatatsthitim //MU_3,16.34//

"aparijñātā" | "tasyā" līlāyāḥ | trayam etat tapaḥ karotīty evaṃrūpā "sthitir" | yena | saḥ ||MT_3,16.34||

     trirātraśatam evaṃ sā bālā niyamaśālinī /
     anāratataponiṣṭham atiṣṭhat kaṣṭaceṣṭayā //MU_3,16.35//

"anārate"ti | "anārataṃ tapasi niṣṭhā "yatra | tat | kriyāviśeṣaṇam etat | "kaṣṭaceṣṭayā" rātritrayānantaraṃ pāraṇādirūpayā duḥkhadayā ceṣṭayā ||MT_3,16.35||

atha jñaptiprasādam āha

     trirātrāṇāṃ śatenātha pūjitā24 pratimām itā /
     tuṣṭā bhagavatī gaurī vāgīśīdam uvāca tām //MU_3,16.36//

"atha" niyamānantaram | "vāgīśī" jñaptiḥ | "gaurī" śuddhasvarūpā | vāgīśītvam asyāḥ vācāṃ mūlakāraṇatvena jñeyaṃ | "pratimām itā" śilādipratimām āśritā | svayā pratibhayā pratimāyām ābhāsena tasyāḥ darśanaṃ dattavān25 iti bhāvaḥ ||MT_3,16.36||


#24 °tā⟨ṃ⟩
#25 Sic!



jñaptyā kathyamānaṃ vākyam āha

     nirantareṇa tapasā bhartṛbhaktyatiśāyinā /
     parituṣṭāsmi te vatse gṛhāṇa varam īpsitam //MU_3,16.37//

"nirantareṇā"cchinnena ||MT_3,16.37||

jñaptivākyaṃ śrutvā rājñī tāṃ stauti

     jaya janmajarājvālādāhadoṣaśaśiprabhe /
     jaya hārdāndhakāraughanivāraṇaraviprabhe26 //MU_3,16.38//

"śaśiprabhāyāḥ dāhadoṣa"nivārakatvaṃ27 "raviprabhāyāḥ" c"āndhakāra"nivartakatvaṃ prasiddham eva ||MT_3,16.38||


#26 ⟨dāhā⟩[hārdā]ndha°
#27 °ni⟨ra⟩vā°



     amba māṃ trijaganmātas trāyasva kṛpaṇām imām /
     idaṃ varadvayaṃ dehi yad iha prārthaye śubham //MU_3,16.39//

"kṛpaṇāṃ" dīnāṃ | "śubham" iti "varadvaya"viśeṣaṇam ||MT_3,16.39||

varadvayamadhye ekaṃ kathayati

     ekaṃ tāvad videhasya bhartur jīvo mamāmbike /
     asmād eva hi mā yāsīn nijāntaḥpuramaṇḍapāt //MU_3,16.40//

varadvayamadhye "ekam" idaṃ varaṃ dehi | kim ity apekṣāyām āha "videhe"ti | "videhasya" mṛtasya | "mā yāsīt" mā gacchatu ||MT_3,16.40||

dvitīyaṃ kathayati

     dvitīyaṃ tvāṃ mahādevi prārthaye 'haṃ yadā yadā /
     darśanāya varārthena tadā me dehi darśanam //MU_3,16.41//

"dvitīyam" idaṃ dehi | kim ity apekṣāyām āha "tvām" iti | he "devi" | "ahaṃ tvāṃ yadā darśanāya prārthaye tadā tvaṃ varārthena" varānurodhena | "darśanaṃ dehi" ||MT_3,16.41||

varadvayam aṅgīkṛtya jñaptya


     *****



4. Prakaraṇa: Sthiti (4,1.1-4,24.19, 4,25.12-4,33.26)


1oṃ atha sthitiprakaraṇaṃ vyākhyāyate | oṃ

     pratyakjyotiḥ kim api paramam bhāvayitvātha devaṃ
     dhyātvā citte bhavabhayaharaṃ śrīgaṇeśaṃ vibhuṃ ca /
     maulau kṛtvā gurucaraṇayor dhūlipuñjaṃ ca ṭīkā
     sthityākhye ḥsmin prakaraṇavare tanyate bhāskareṇa //MU_4,1.0//

evam utpattiprakaraṇe ḥnutpattirūpāṃ jagadutpattim pratipādya tacchravaṇena ca tatra śrīrāmam pratītibhājaṃ nirvarṇya tadanantaraṃ yogyaṃ sthitiprakaraṇārambhaṃ karoti

     athotpattiprakaraṇād anantaram idaṃ śṛṇu /
     sthitiprakaraṇaṃ rāma jñātaṃ nirvāṇakāri yat //MU_4,1.1//

athaśabdo maṅgalamātraprayojanaḥ | idaṃ vakṣyamāṇam | sthitiprakaraṇaṃ kim | yat jñātaṃ śravaṇamanananidadhyāsanaviṣaye2 kṛtaṃ sat | nirvāṇam brahmaṇi ātyantikaṃ layaṃ karotīti tādṛśam | bhavati ||MT_4,1.1||


#1 Schreibersprüche N17, Ś6: oṃ namaḥ śivāya saccidānandasvarūpāya. N17: oṃ namo namaḥ oṃ namo gurave oṃ namo vighnahartre oṃ namaḥ sarasvatyai ||
#2 N17, Ś6: °nidadhyā°; so auch MṬ (II) ad 18,35 (p. 144).



sthitiprakaraṇam eva kathayati

     evaṃ tāvad idaṃ viddhi dṛśyaṃ jagad iti sthitam /
     ahaṃ cetyādy anākāram bhrāntimātram asanmayam //MU_4,1.2//

tāvat tvam evaṃ viddhi | anyat svayam eva jñāsyasīti bhāvaḥ | evaṃ katham ity apekṣāyām āha idam iti | jagad iti | jagad iti nāmadheyena sthitam | idaṃ dṛśyam puraḥsphurat | dṛśikriyāviṣayo bhāvajātam | aham ityādi ca bhavati | kathambhūtam | anākāram bhrāntimātram asanmayaṃ ca ||MT_4,1.2||

     akartṛkam anaṅgaṃ ca gagane citram3 utthitam /
     adraṣṭṛkaṃ4 sānubhavam anidraṃ svapnadarśanam //MU_4,1.3//

gagane cidākāśe | citram ālekhyam5 iva | uditam prādurbhūtam | kīdṛk citram | akartṛkam kartṛrahitam | anaṅgam niḥsvarūpam | punaḥ kim | svapnadarśanam svapnadarśanasvarūpam | svapnadarśanam kathambhūtam | adraṣṭṛkam draṣṭṛrahitam6 | sānubhavam draṣṭranubhavaviṣayatāṃ7 gatam | anidram nidrādoṣādṛṣṭam8 | atrālaukikatvakathanena9 vismayakāritve eva bharaḥ kṛtaḥ ||MT_4,1.3||


#3 N17, Ś6: cittam
#4 Ś6: adraṣṭṛkaṃ; N17: adraṣṭya°
#5 N17: ālekhyam; Ś6: ālekham
#6 Ś6: adraṣṭṛkam draṣṭṛrahitam; N17: adraṣṭya° draṣṭya°
#7 N17: °ṣṭanu°; Ś6: °ṣṭānu°
#8 Ś6: °doṣādṛṣṭam; N17: °doṣṭā°
#9 N17, Ś6: °ālaukitva°



     bhaviṣyatpuranirmāṇaṃ citrasaṃstham ivoditam /
     markaṭānalatāpābham10 ambvāvartavad11 āsthitam //MU_4,1.4//

bhaviṣyatpurasya ca nakiñcidrūpatvaṃ sphuṭam eva | markaṭasyānalatvenābhāsamānaḥ analaḥ markaṭānalaḥ | tasya yaḥ tāpaḥ | tasyābhā yasya | tat | markaṭo hi kam api phalaviśeṣam agnibhrameṇa gṛhṇāti | āsthitam sthitiyuktam ||MT_4,1.4||


#10 Ś6: °tāpābham; N17: °tāmābham
#11 Ś6: °āvartavad; N17: °āvartāvad



     sadrūpam api12 niḥśūnyaṃ tejaḥ sauram ivāmbare /
     ratnābhājālam iva khe dṛśyamānam abhittimat //MU_4,1.5//

sadrūpam cinmātrasāratvāt | niḥśūnyam nakiñcittvāt | ambare hi sauraṃ tejaḥ sadrūpam api13 niḥśūnyam iva bhātīti tasyopamānatvena grahaṇam ||MT_4,1.5||


#12 N17: °pam (i)a(ṣ)pi
#13 Ś6: api; N17: ipi



     saṅkalpapuravat prauḍham anubhūtam asanmayam /
     kathārthapratibhānātma14 na kvacit sthitam asti ca //MU_4,1.6//

kathāyāḥ anena kathyamānāyāḥ kathāyāḥ | yaḥ arthaḥ | tasya yat pratibhānam sphuraṇam | tadātma tatsvarūpam | kathāḥ15 śravaṇakāle hi śrotuḥ tadarthaḥ puraḥ iva pratibhāti | na kvacit sthitam vicārāsahatvāt | asti ca pratibhāsamānatvāt ||MT_4,1.6||


#14 N17: °bhānātma; Ś6: °bhātā°
#15 Von Verbalhandlung śru- (in śravaṇa°) abhängiger Akkusativ Plural?



     niḥsāram apy16 atīvāntaḥsāraṃ svapnācalopamam /
     bhūtākāśam ivākārabhāsuraṃ śūnyamātrakam17 //MU_4,1.7//

niḥsāram piṇḍagrahābhāvāt | atīvātiśayenāntaḥsāram cinmātrasāratvāt | ākārabhāsuram18 nīlarūpayuktākārabhāsvaram ||MT_4,1.7||


#16 N17: ap(i)y
#17 N17; Ś6: śūra°
#18 N17: °bhāsuram; Ś6: °bhāsvaram



     śaradabhram ivāgrastham alakṣyakṣayam ākṣayi /
     varṇo vyomatalasyeva dṛśyamānam avastukam //MU_4,1.8//

spaṣṭam ||MT_4,1.8||

     svapnāṅganāratākāram arthaniṣṭham anarthakam /
     citrodyānam ivotphullam19 arasaṃ sarasākṛti20 //MU_4,1.9//

arthaniṣṭham retaḥsravākhyārthakriyāratam | anarthakam prabhāte ḥdṛśyamānatvāt vṛthābhātam | punaḥ kathambhūtam | arasam āsvādarahitam api | sarasākṛti sarasā ivākṛtiḥ yasya | tat | kim iva | utphullaṃ citrodyānam ālekhyodyānam | iva | tasyāpi21 arasatve ḥpi sarasākṛtitvam prasiddham ||MT_4,1.9||


#19 N17: °phullam; Ś6: °phulam
#20 N17, Ś6: °ākṛtiḥ
#21 N17: tasyā°; Ś6: tathā°



     prakāśam iva nistejaś citrārkānalavat sthitam /
     anubhūtam manorājyam ivāsatyam avāstavam //MU_4,1.10//

spaṣṭam ||MT_4,1.10||

     citrapadmākara22 iva sārasaugandhyavarjitam /
     śūnye prakacitaṃ nānāvarṇam ākāritātmakam //MU_4,1.11//

śūnye acetyacinmātrākhyāyāṃ23 śūnyabhittau | ākāritaḥ ākārayuktaḥ24 | ātmā yasya | tādṛśam ||MT_4,1.11||


#22 N17: °dmā(ta)*ka*ra. Silbe °ra als °āradā-Zeichen.
#23 N17: acety(i)a°
#24 N17, Ś6: akāritaḥ akāra°



     paramārthena śuṣyadbhir bhūtapelavapallavaiḥ25 /
     tataṃ jaḍam asārātma26 kadalīstambhabhāsuram27 //MU_4,1.12//

tataṃ vyāptam ||MT_4,1.12||


#25 N17: bhūtapelava°; Ś6: bhūtale lava°
#26 Ś6: jaḍasamārāma; N17: jajum asārā°
#27 Ś6: °stambha°; N17: °stambhā*bhā*su°



     sphāritekṣaṇadṛśyāndhakāracakrakavat tatam28 /
     atyantam abhavadrūpam api pratyakṣavat sthitam //MU_4,1.13//

sphāritekṣaṇasya dṛśyāni yāni andhakāracakrakāṇi | tadvat tatam | abhinayagamyaś cāyam arthaḥ ||MT_4,1.13||


#28 Ś6: °vat tatam; N17: °varttitaṃ


     vār budbuda ivābhogi śūnyam antaḥ sphuradvapuḥ /
     rasātmakaṃ satyarasam avicchinnakṣayodayam //MU_4,1.14//

rasātmakam icchāsvarūpaṃ jalasvarūpaṃ ca | satyarasaṃ | satyasya cinmātratattvasya | rasaḥ29 yasya | tat | cinmātratattvenaiva30 puṣṭiṃ gatam ity arthaḥ ||MT_4,1.14||


#29 N17: °saḥ; Ś6: °sa
#30 N17: °mātratattve°; Ś6: °mātratve°



     nīhāra iva vistāri gṛhītaṃ san na kiñcana /
     jaḍaṃ śūnyāspadaṃ śūnyaṃ keṣāñcit paramāṇuvat //MU_4,1.15//

keṣāñcit sthūlabuddhīnāṃ tārkikāṇām ||MT_4,1.15||

     kiñcid bhūtamayo ḥstīti sthitaṃ śūnyam abhūtakam /
     gṛhyamāṇam asadrūpaṃ niśātama ivotthitam //MU_4,1.16//

ayaṃ saṃsāraḥ kiñcit bhūtamayaḥ astīti sthitam bhāsamānam | etair viśeṣaṇaiḥ samastaḥ sthitiprakaraṇārthaḥ saṅgṛhyoktaḥ31 | sthitiprakaraṇe evaṃrūpāyā jagatsthiter vaktum iṣṭatvāt32 ||MT_4,1.16||


#31 N17: °gṛhy(e)*o*ktaḥ
#32 N17: iṣṭatvāt; Ś6: iṣṭuvān



śrīrāmaḥ pṛcchati33

     mahākalpakṣaye dṛśyam āste34 bīja ivāṅkuram35 /
     pare bhūya udety etat tata eveti kiṃ vada //MU_4,1.17//

iti kim etad eva kim asti atha vā neti | vada kathaya ||MT_4,1.17||


#33 N17: °rāmaḥ pṛcchati; Ś6: °rāma uvāca
#34 Ś1, Ś3: dṛśyam āste; Ś6: dṛśyam āpte; N17: dṛṣṭ(i)yam āpte
#35 N17, Ś1, Ś3, Ś6: aṅkuram (neutr.)



     evambodhāḥ kim ajñāḥ36 syur uta tajjñā iti sphuṭam /
     yathāvad bhagavan brūhi sarvasaṃśayaśāntaye //MU_4,1.18//

evam pūrvaślokoktarūpaḥ | bodhaḥ yeṣāṃ | te | tādṛśāḥ ||MT_4,1.18||


#36 N17: ajñāḥ; Ś6: ajñā


śrīvasiṣṭha uttaram āha37

     idam bīje ḥṅkura iva dṛśyam āste mahākṣaye /
     brūte38 yaḥ param ajñatvam39 etat tasyātiśaiśavāt //MU_4,1.19//

atiśaiśavāt atimaurkhyāt ||MT_4,1.19||


#37 N17: uttaram āha; Ś6: uvāca
#38 N17: brūte; Ś6: bhūte
#39 Ś6: ajñatvam; N17: a(j)atvam



hetukathanam avaśyopadeśyatvenāha40

     sparśe kiṃ tad asambaddhaṃ katham etad avāstavam /
     viparīto41 bodha eṣa vaktuḥ śrotuś ca maurkhyakṛt //MU_4,1.20//

asambaddhaṃ tat kim bhavati | na kiñcid apīty arthaḥ | etat avāstavam asambaddhaṃ | katham bhavati | sparśe āmukhe42 ity | eṣa viparītaḥ bodhaḥ vaktuḥ śrotuś ca maurkhyakṛt bhavati | etat anena hetunā asambaddham bhavati iti vaktuḥ vaktavyam | anena hetunā etat avāstavaṃ na bhavatīti śrotuḥ paryanuyogaḥ kāryaḥ | anyathā tayoḥ maurkhyam eveti bhāvaḥ ||MT_4,1.20||


#40 N17: °deśya°; Ś6: °deśa°
#41 N17: °parīto; Ś6: °pareto
#42 N17, Ś6: āsukhe



phalitam āha

     bījakāle ḥṅkura iva jagad āste43 itīha yā /
     buddhiḥ sāsatpralāpārthā44 mūḍhā śṛṇu kathaṃ kila //MU_4,1.21//

ata ity adhyāhāryam | asatpralāpārthā asatpralāpasyevārthaḥ yasyāḥ45 | sā | asatpralāparūpeti yāvat | mūḍhā jaḍā | kathaṃ kena hetunā | hetvakathane mamāpi maurkhyāpātaḥ syād iti bhāvaḥ ||MT_4,1.21||


#43 N17, Ś3 a.c., Ś6: āste
#44 N17: °pralā*pā*rthā
#45 N17, Ś6: yasyā



     bījam bhavet svayaṃ dṛśyaṃ cittādīndriyagocaraḥ46 /
     vaṭadhānādi dhānyādi yuktam atrāṅkurodbhavaḥ //MU_4,1.22//

cittādīndriyagocaraḥ47 | ata eva dṛśyam vaṭadhānādi tathā dhānyādi bījam bhavet | atra dhānādirūpe tathā dhānyādirūpe bīje | aṅkurodbhavaḥ yuktam bhavati ||MT_4,1.22||


#46 N17: °īn*dr*iya°
#47 N17: °īn*dr*iya°



     manaḥṣaṣṭhendriyātītaṃ yaḥ48 khād atitarām api /
     bījaṃ tad bhavituṃ śaktaṃ svayambhūr jagataḥ49 katham //MU_4,1.23//

manaḥ ṣaṣṭhaṃ yeṣām | tāni manaḥṣaṣṭhāni | tādṛśāni ca tānīndriyāṇi | tāny atītam | svayambhūḥ cinmātram ||MT_4,1.23||


#48 N17: ya(ḥ)*t*; Ś1: yaḥ; Ś3: yah; Ś6: yad
#49 N17: jagataḥ; Ś6: jana°



     ākāśād api sūkṣmasya50 parasya paramātmanaḥ /
     sarvākṣānupalabhyasya kīdṛśī bījatā katham //MU_4,1.24//

spaṣṭam ||MT_4,1.24||


#50 N17: °kṣma*sya*


     sat sūkṣmam asadābhāsam asad eva hy ataddṛśām /
     kīdṛśī bījatā tatra bījābhāve kuto ḥṅkuraḥ //MU_4,1.25//

sat api yat cinmātrākhyaṃ vastu | ataddṛśām na tasmin dṛk yeṣām | te | tādṛśām | cinmātrajñānarahitānām iti yāvat | asad eva bhavati | atra hetum āha | asadābhāsam iti | asadvat ābhāsaḥ yasya | tat | tādṛśam | atrāpi hetutvena viśeṣaṇam āha sūkṣmam iti | sūkṣmatvād asadābhāsatvam51 | asadābhāsatvād asattvam ity arthaḥ | tatra tasmin cinmātrākhye vastuni | bījatā kīdṛśī bhavati | na bhavati | sthūlasyaiva bījatvayogād ity arthaḥ | bījābhāve aṅkuraḥ jagadākhyaḥ aṅkuraḥ | kutaḥ bhavati | naiva yukta ity arthaḥ ||MT_4,1.25||


#51 N17: °satva(sa)m


     gaganāṅgād api svacche śūnye tatra pare pade /
     kathaṃ santi jaganmerusamudragaganādayaḥ //MU_4,1.26//

gaganāṅgāt svacchatvaṃ jāḍyākhyamālinyarahitatvāt jñeyam ||MT_4,1.26||

     nakiñcid yat kathaṃ kiñcit tatrāste vastv avastuni /
     asti cet tat kathaṃ tatra vidyamānaṃ na dṛśyate //MU_4,1.27//

yat cinmātram | bāhyāntaḥkaraṇātītatvāt nakiñcid bhavati | tatra tasmin | avastuni nakiñcidrūpe cinmātre | indriyagamyatvena52 kiñcidrūpaṃ vastu jagadākhyaṃ vastu | katham āste | tathāpi cet asti tatra vidyamānaṃ kathaṃ na dṛśyate | tarhi vidyamānatvam evāsya yuktaṃ syād iti bhāvaḥ | nanu jagataḥ vidyamānatvaṃ kathaṃ nāsti iti cet | vicārāsahatvān nāstīti brūmaḥ | yo hi vicāraṃ sahate tasyaiva vidyamānatvam | yathā rajjusarpāpekṣayā rajjoḥ ||MT_4,1.27||


#52 N17: °tve*na*


     nakiñcidātmanaḥ kiñcit katham eti kuto ḥtha vā /
     śūnyarūpād ghaṭākāśāj jāto ḥdriḥ kva kutaḥ kadā53 //MU_4,1.28//

pūrvaślokavyākhyayaiva gatārtho ḥyaṃ ślokaḥ54 ||MT_4,1.28||


#53 N17: *ka*dā
#54 Ś6 om.: pūrva° → ślokaḥ



     pratipakṣe kathaṃ kiñcid āste chāyātape yathā /
     katham āste tamo bhānau katham āste hime55 ḥnalaḥ //MU_4,1.29//

kiñcit kim api | pratipakṣe katham āste | pratipakṣe avasthānaṃ kasyāpi na yuktam iti bhāvaḥ | viśeṣeṇaitad eva darśayati cchāyetyādi ||MT_4,1.29||


#55 N17: *hi*me


     merur āste katham aṇau kutaḥ kiñcid anākṛtau /
     tadatadrūpayor aikyaṃ kva cchāyātapayor iva //MU_4,1.30//

dṛṣṭāntāni viśeṣatayoktvā dārṣṭāntikam api tattayaiva kathayati kutaḥ kiñcid iti | kiñcit indriyagamyatvāt kiñcidrūpaṃ jagat | anākṛtau indriyāgamyatvenākārarahite cinmātre | kutaḥ na yuktam etad iti bhāvaḥ | nanv ekatve na bījāṅkuratvam anayor astīty atrāha tadatad iti | tadatadrūpayoḥ atyantabhinnayoḥ ||MT_4,1.30||

     sākāre vaṭadhānādāv aṅkuro ḥstīti yuktimat /
     anākāre mahākāraṃ jagad astīty ayuktimat //MU_4,1.31//

spaṣṭam ||MT_4,1.31||

     deśāntare yac ca narāntare ca
     buddhyādisarvendriyaśaktyadṛśyam /
     nāsty eva tattadvidhabuddhibodhe
     nakiñcid ity eva tad ucyate ca //MU_4,1.32//

deśāntare ca asmin deśe anyasmin deśe ca | narāntare ca tvayi anyeṣu nareṣu ca | kālasyāpy etad upalakṣaṇam | tena kālāntare cety56 api jñeyaṃ | tenāyam arthaḥ | buddhyādīnāṃ sarvendriyaśaktīnāṃ cādṛśyaṃ yat vastu | deśāntare narāntare ca tattadvidhabuddhibodhe | tattadvidhāḥ tattatprakārāḥ | yāḥ buddhayaḥ57 | tāsāṃ yaḥ58 bodhaḥ | tatra | nāsti59 | tadviṣayo nāstīti yāvat | paṇḍitaiḥ60 tat nakiñcid ity eva ucyate kathyate ||MT_4,1.32||


#56 N17: *tvayi → ce*ty
#57 N17: °y(ā)aḥ
#58 N17: yaḥ; Ś6: ye
#59 N17, Ś6: narāsti
#60 N17: p(i)aṇ°



tataḥ kim ity atrāha

     kāryasya tat kāraṇatām prayātam
     vaktīti yas tasya vimūḍhabodhaḥ /
     kair nāma tatkāryam udeti tasmāt
     svaiḥ kāraṇaughaiḥ sahakārirūpaiḥ //MU_4,1.33//

tat nakiñcid iti nāmārhaṃ vastu | kāryasya kāraṇatām61 prayātam bhavati | iti yaḥ vakti | tasya vimūḍhabodhaḥ bhavati | nāsau tajjña iti bhāvaḥ | sahakārikāraṇābhāvena62 tasya kāraṇatāṃ nivārayati tatkāryam iti | svaiḥ nijaiḥ | sarvasya nakiñcidrūpacinmātrasvarūpatvena63 sahakārikāraṇasattā nāstīti bhāvaḥ ||MT_4,1.33||


#61 N17: °ṇ(āṃ)*atāṃ*
#62 N17: °ṇ*ā*bhā°
#63 N17: °rūpa*ci*nm*ā*trasva°



etena siddhaṃ siddhāntaṃ sargāntaślokena kathayati

     durbuddhibhiḥ kāraṇakāryabhāvaṃ
     saṅkalpitaṃ dūratare vyudasya /
     yad eva tat satyam anādimadhyaṃ
     jagat tad eva sthitam ity avehi //MU_4,1.34//64

durbuddhibhiḥ kubuddhiyuktaiḥ | saṅkalpitaṃ svasaṅkalpenollikhitam | na tu paramārthasantaṃ kāryakāraṇabhāvaṃ jagadbrahmaviṣayaṃ kāryakāraṇabhāvam | vyudasya parityajya | tvam iti avehi satyatayā niścinu iti | kim iti | anādimadhyam ādimadhyayor api sākṣitvena sthitatvāt ādimadhyarahitam | yat eva | tat prasiddham | satyam satyabhūtam cinmātrākhyaṃ vastu asti65 | tad eva na tu tatkāryam66 | jagat asti | iti śivam67 ||MT_4,1.34||


#64 Kolophon Mūla (Ś6): sthitiprakaraṇe janyajanakanirākaraṇaṃ nāma sargaḥ ||1||
#65 Ś6: asti; N17: (saṃ)sti
#66 Ś6: °kāryam; N17: °kar°
#67 Ś6 om.: iti śivam



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ68 janyajanakanirākaraṇaṃ sthitiprakaraṇe prathamaḥ sargaḥ ||1||


#68 N17, Ś6: °mokṣopāyaviracitāyāṃ



vasiṣṭha1 uvāca

     athaitadabhyupagame vacmi vedyavidāṃ vara /
     samastakalanātīte mahācidvyomni nirmale //MU_4,2.1//

     jagadādyaṅkuras tatra yady asti tad asau tadā /
     kair ivodeti kathaya kāraṇaiḥ sahakāribhiḥ //MU_4,2.2//

he2 vedyavidāṃ vara | athāham etat bījatvam | aṅgīkṛtya | vacmi kathayāmi | kiṃ vakṣīty apekṣāyām āha samasteti | samastakalanātīte sarvakāryakāraṇabhāvādikalanātīte | nirmale cetyākhyamalādūṣite | sahakāribhiḥ kāraṇaiḥ sahakārikāraṇaiḥ | yugmam ||MT_4,2.1-2||


#1 Ś6: śrīva°
#2 Ś6: oṃ he



     sahakārikāraṇānām abhāve vāṅkurodgatiḥ /
     vandhyākanyā ca dṛṣṭeha na kadācana kenacit //MU_4,2.3//

vāśabdaḥ pādapūraṇārthaḥ | caśabdaḥ samuccaye ||MT_4,1.3||

     sahakārikāraṇānām abhāve yac ca voditam3 /
     mūlakāraṇam evātmā tat svabhāve sthitaṃ tathā //MU_4,2.4//

yat ca jagadākhyaṃ kāryam | sahakārikāraṇānām abhāve uditam kāraṇāt anyatayā prādurbhūtam bhavati | tat tathā tena prakāreṇa | svabhāve svasvarūpe | sthitam | mūlakāraṇam ātmā mūlakāraṇabhūta ātmaiva bhavati | na kāryam | sahakārikāraṇasambhava eva kāryatvadarśanāt4 ||MT_4,1.4||


#3 N17: v(e)*o*di°
#4 N17: °rya*tva*dar°



     sargādau sargarūpeṇa brahmaivātmani tiṣṭhati5 /
     yathāsthitam anākāraṃ kva janyajanakakramaḥ //MU_4,2.5//

sargādau cetyonmukhatāsamaye ||MT_4,1.5||


#5 Ś6: °ṣṭha°; N17: °ṣṭa°


     atha pṛthvyādayo ḥnye vā kuto ḥpy āgatya kurvate /
     sahakārikāraṇatvaṃ tat pūrvaivātra dūṣaṇā //MU_4,2.6//

pūrvā dūṣaṇeti | sargāgame yā dūṣaṇā asti sā eva sahakāryabhimatapṛthvyādyāgame6 ḥpy astīty arthaḥ ||MT_4,1.6||


#6 Ś6: sahakāryibhi°


phalitam āha

     tasmāt pare jagac chāntam āste tat sahakāraṇaiḥ /
     vinā prasaratīty uktir bālasya na vipaścitaḥ //MU_4,2.7//

tasmāt tato hetoḥ7 | jagat pare śāntam bījatvena sthitam asti | sahakāraṇaiḥ sahakārikāraṇaiḥ vinā | tat prasarati ity uktiḥ bālasya mūrkhasya | bhavati | vipaścitaḥ paṇḍitasya | na bhavati ||MT_4,1.7||


#7 N17, Ś6: °to


paramaphalitaṃ kathayati

     tasmād rāma jagan nāsīn na cāsti na bhaviṣyati /
     cetanākāśam evācchaṃ kacatīttham ivātmani //MU_4,2.8//

he rāma | tasmāt jagat nāsīt na cāsti na ca bhaviṣyati sahakārikāraṇābhāvāt | punaḥ kim etat sphuratīty | atrāha cetaneti | accham cetyarahitaṃ | cetanākāśam cinmātrākāśam | ātmani ittham jagadrūpeṇa | sphurati iva kacati iva ||MT_4,1.8||

     atyantābhāva evāsya jagato vidyate yadā /
     tadā brahmedam akhilam iti sad rāma nānyathā //MU_4,2.9//

anyathā asat ||MT_4,1.9||

nanu prāgabhāvādir eva kathaṃ nātrāsti | kim atyantābhāvenety | atrāha

     pūrvapradhvaṃsanānyoḥnyābhāvair8 yad upaśāmyati /
     aśāntam eva tac citte na śāmyaty eva tad yataḥ //MU_4,2.10//

pūrvapradhvaṃsanānyoḥnyābhāvaiḥ9 prāgabhāvena pradhvaṃsābhāvena anyoḥnyābhāvena ca | yat śāmyati tat aśāntam eva bhavati | yataḥ tat vastu | citte manasi | na śāmyati saṃskāratvena sthitatvāt | tasmād atyantābhāva evātra yukta iti bhāvaḥ ||MT_4,1.10||


#8 N17, Ś6: °pradhvaṃsinā°
#9 N17, Ś6: °pradhvesanā°



     atyantābhāvam evāto jagaddṛśyasya sarvadā /
     varjayitvetarā yuktir nāsty evānarthasaṅkṣaye10 //MU_4,2.11//

jagaddṛśyasyātyantābhāva eva jagadrūpasyānarthasya kṣaye yuktiḥ nānyat kiñcid iti piṇḍārthaḥ ||MT_4,1.11||


#10 Ś6: nāsty evā°; N17: nāste vā°


     cidākāśasya bodho ḥyaṃ jagadādīti yat sthitam /
     ayaṃ so ḥham idaṃ rūpālokacittakalādy api //MU_4,2.12//

idaṃ jagadādīti yat sthitam asti | ayam cidākāśasya bodha eva bhavati | nānyat | ādiśabdena pralayasya grahaṇam | jagadādīti viśeṣeṇa11 kathayati ayaṃ so ḥham ityādi | cittakalā manaskāraḥ ||MT_4,1.12||


#11 N17: viśeṣeṇa; Ś6: viṣeṣaṇaṃ


     idam arkādi pṛthvyādi tathedaṃ vatsarādi ca /
     ayaṃ kalpaḥ kṣaṇaś12 cāyam ime maraṇajanmane //MU_4,2.13//

spaṣṭam ||MT_4,1.13||


#12 Ś1, Ś3: kalpaḥ kṣaṇaś; N17, Ś6: kalpakṣaṇaś


     ayaṃ kalpāntasaṃrambho mahākalpānta eṣa saḥ /
     ayaṃ sa sargaprārambho bhāvābhāvakramas tv asau //MU_4,2.14//

spaṣṭam ||MT_4,1.14||

     lakṣāṇīmāni kalpānām imā brahmāṇḍakoṭayaḥ13 /
     ime brahmendranicayā imā viṣṇvādiśaktayaḥ //MU_4,2.15//

viṣṇvādirūpāḥ śaktayaḥ viṣṇvādiśaktayaḥ ||MT_4,1.15||


#13 Ś1: °koṭayaḥ; N17, Ś3, Ś6: °keṭayaḥ


     ete ceme pariṇatā ime bhūya upāgatāḥ /
     imāni dhiṣṇyajālāni deśakālakalā imāḥ14 //MU_4,2.16//

ete ime pariṇatāḥ mṛtāḥ ||MT_4,1.16||


#14 Ś6: imā


upasaṃhāraṃ karoti

     mahācitparamākāśam anāvṛttam anantakam /
     yathā pūrvaṃ sthitaṃ śāntam ity evaṃ kacati svayam //MU_4,2.17//

anāvṛttam āvṛttirahitam | anantakam antarahitam | śāntam svasmin svarūpe eva sarvadā nilīnam | mahācitparamākāśam | iti anena prakāreṇa | evam jagadrūpeṇa | kacati sphurati ||MT_4,1.17||

     paramāṇusahasrāṃśabhāsa etā mahāciteḥ /
     svabhāvabhūtā evāntaḥsthitā nāyānti yānti no //MU_4,2.18//

mahāciteḥ antaḥsthitāḥ15 | ata eva svabhāvabhūtāḥ | paramāṇoḥ yaḥ sahasrāṃśaḥ | tatparimāṇāḥ bhāsaḥ dīptayaḥ | etāḥ sargaparamparāḥ16 | na āyānti no yānti sadā sthitatvāt ||MT_4,1.18||


#15 N17, Ś6: antasthitaḥ
#16 Ś6: °paraparamparāḥ



     svayam antaś camatkāro yas samudgīryate citā /
     tat sargabhānam bhātīdam bhārūpaṃ na ca bhittimat //MU_4,2.19//

citā cinmātreṇa | antaḥsthitaḥ17 yaḥ camatkāraḥ svarūpaparāmarśarūpaḥ āsvādaḥ | bahiḥ samudgīryate samyak udgīryate | tat18 idaṃ samudgiraṇaṃ | sargabhānam bhāti | idaṃ kathambhūtam | bhārūpam jñānasvarūpam | na bhittimat bhittirahitam ||MT_4,1.19||


#17 N17, Ś6: antasthitaḥ
#18 N17: *tat*



     nodyanti na ca naśyanti nāyānti na ca yānti ca /
     mahāśilāntarlekhānāṃ sanniveśa ivācalāḥ //MU_4,2.20//

sargā19 iti śeṣaḥ20 ||MT_4,1.20||


#19 Ś6: sarga
#20 N17: °ṣ(ā)aḥ



     ime sargāḥ prasphuranti svataḥ svātmani nirmale /
     nabhasīva nabhobhāgā nirākārā nirākṛtau //MU_4,2.21//

svataḥ svabhāvena ||MT_4,1.21||

     dravatvānīva toyasya spandā iva sadāgateḥ /
     āvartā iva vāmbhodher guṇino vāthavā guṇāḥ //MU_4,2.22//

pūrvaślokadṛṣṭāntatvenaiva yojyam ||MT_4,1.22||

     21vijñānaghana evaikam idam ittham iva sthitam /
     sodayāstamayārambham anantaṃ śāntam ātatam //MU_4,2.23//

vijñānaghane jñānaikasvarūpe cinmātratattve | idam jagat ||MT_4,1.23||


#21 Vgl. BĀU II 4,12


     sahakāryādihetūnām abhāve śūnyatā jagat /
     svayambhūr jāyate ceti kilonmattakaphūtkṛtam //MU_4,2.24//

unmattakaphūtkṛtam unmattapralāpaḥ ||MT_4,1.24||

sargāntaślokena phalitaṃ kathayati

     praśāntasarvārthakalākalaṅko
     nirastaniḥśeṣavikalpatalpaḥ /
     cirāya vidrāvitadīrghanidro22
     bhavābhayo bhūṣitabhūḥ prabuddhaḥ //MU_4,2.25//23

tasmād ity adhyāhāryam | tasmāt tvam bhava | kīdṛśa ity apekṣāyāṃ viśeṣaṇāny āha praśānta ityādi | praśāntaḥ brahmaikatāvijñānena prakarṣeṇa śāntaḥ | sarvārtharūpaḥ24 kalaṅkaḥ yasya | saḥ | nirastā niḥśeṣavikalpā eva talpam yena | saḥ | vidrāvitā dīrghanidrā avidyārūpā dīrghanidrā yena | saḥ | ata eva prabuddhaḥ samyagjñānayuktaḥ | ataḥ abhayaḥ bhayarahitaḥ | iti śivam25 ||MT_4,1.25||


#22 N17, Ś6: nidrāvita°
#23 Kolophon Mūla (Ś6): iti śrīmokṣopāye sthitiprakaraṇe dvitīyaḥ sargaḥ ||2||
#24 N17: °rvā*rtha*rū°
#25 Ś6 om.: iti śivam



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe dvitīyaḥ sargaḥ ||2||26


#26 Ś6: iti śrībhāskaraviracitāyāṃ sthitiprakaraṇe sargaḥ ||2||



śrīrāmaḥ pṛcchati1

     mahāpralayasargādau prathamo ḥsau prajāpatiḥ /
     smṛtyātmā jāyate sarge smṛtyātmaiva tato jagat //MU_4,3.1//

2prathamaḥ prajāpatiḥ śuddhamanorūpaḥ brahmā | smṛtyātma smṛtirūpam ||MT_4,3.1||


#1 Ś6: oṃ śrīrāma uvāca
#2 Ś6: oṃ pra°



śrīvasiṣṭhaḥ uttaraṃ kathayati3

     mahāpralayasargādāv evam etad raghūdvaha /
     smṛtyātmaiva bhavaty ādau prathamo ḥsau prajāpatiḥ //MU_4,3.2//

evam etat etat satyam evety arthaḥ ||MT_4,3.2||


#3 Ś6 om.: uttaraṃ kathayati


     tatsaṅkalpātma ca jagat smṛtyātmaivam4 idaṃ tataḥ /
     iti saṅkalpanagaraṃ sthitam pūrvaprajāpateḥ //MU_4,3.3//

tatsaṅkalpātma smṛtisvarūpaprajāpatisvarūpam5 ||MT_4,3.3||


#4 Ś6: °ātmavam
#5 N17: (pra)smṛti°



     iti sthite ḥpi sā rāma tasya pūrvaprajāpateḥ6 /
     sthitir na sambhavaty eva nabhasīva7 mahādrumaḥ //MU_4,3.4//

sā smṛtirūpā ||MT_4,3.4||


#6 N17, Ś6: °pate
#7 Ś1, Ś3: nabhasīva; N17, Ś6: nabhasy eva



śrīrāmaḥ pṛcchati8

     na sambhavati kim brahman sargādau prāktanī smṛtiḥ /
     mahāpralayasammohair9 naśyati prāksmṛtiḥ katham //MU_4,3.5//

mahāpralayasammohaiḥ mahāpralayakṛtābhiḥ mūrcchābhiḥ ||MT_4,3.5||


#8 Ś6 om.: pṛcchati
#9 N17: °pr(ya)alaya°



śrīvasiṣṭha uttaraṃ kathayati10

     prāṅmahāpralaye prājña pūrve brahmādayaḥ purā /
     kila nirvāṇam āyātās te ḥvaśyam brahmatāṃ gatāḥ //MU_4,3.6//

nirvāṇam11 muktim ||MT_4,3.6||


#10 Ś6 om.: uttaraṃ kathayati
#11 Ś6: nirvāṇa



     prāktanyāḥ kaḥ smṛtes smartā tasmāt kathaya suvrata /
     smṛtir12 nirmūlatāṃ yātā smartur muktatayā yataḥ //MU_4,3.7//

spaṣṭam ||MT_4,3.7||


#12 Ś3: smṛtir; N17, Ś1, Ś6: smṛti°


     ataḥ smartur abhāve sā smṛtiḥ kodetu kiṃ katham /
     avaśyaṃ hi mahākalpe sarve mokṣaikabhāginaḥ //MU_4,3.8//

spaṣṭam13 ||MT_4,3.8||


#13 Ś6 om.: spaṣṭam


     nānubhūte ḥnubhūte ca svataś cidvyomni yā smṛtiḥ /
     sā jagacchrīr iti prauḍhā dṛśyābhāve hi citprabhā //MU_4,3.9//

svataḥ na tu prajāpatirūpagrahāt | nānubhūte pūrvānanubhūte viṣaye | anubhūte pūrvam anubhūte viṣaye | cidvyomni yā smṛtiḥ bhavati | sā jagacchrīr iti prauḍhā bhavati | na prajāpatismṛtir iti14 bhāvaḥ | kuta etad ity | atrāha dṛśyeti | hi yasmāt | dṛśyābhāve smṛtirūpadṛśyābhāve | citprabhā eva bhavati | na prajāpatiprabhā ||MT_4,3.9||


#14 N17: °tir i*ti*


athavālam anayā smṛtikalpanayā | yataḥ citprabhaiva jagad astīty abhiprāyenāha

     bhāti saṃvitprabhaivāccham anādyantāvabhāsinī /
     yat tad etaj jagad iti svayambhūr iti ca sthitam //MU_4,3.10//

anādyantāvabhāsinī sadā bhātatvenādyantāvabhāsarahitā | saṃvitprabhā eva acchaṃ yat15 bhāti tat etat jagad iti sthitam bhavati | svayambhūr iti ca sthitam bhavati | ataḥ smṛteḥ svayambhuvaś ca na kāpi sattāstīti bhāvaḥ ||MT_4,3.10||


#15 N17: *yat*


     anādikālasaṃsiddhaṃ yad bhānam brahmaṇo nijam /
     sa ātivāhiko deho virājo jagadākṛtiḥ //MU_4,3.11//

anādikālasaṃsiddham satatasiddham | brahmaṇaḥ cinmātratattvasya | yat nijaṃ svasambandhi | bhānam bhavati | saḥ virājaḥ virāḍrūpasya prajāpateḥ | ātivāhikaḥ dehaḥ bhavati | kathambhūtaḥ | jagadākṛtiḥ16 samastajagatsvarūpaḥ ||MT_4,3.11||


#16 N17, Ś6: °ākṛti


     paramāṇāv idam bhāti jagat sabhuvanatrayam /
     deśakālakriyādravyadinarātrikramānvitam //MU_4,3.12//

dravyam kriyāviṣayaḥ padārthaḥ | paramāṇvantas tribhuvanābhānam indrasya17 nirvāṇaprakaraṇe vakṣyati18 ||MT_4,3.12||


#17 Ś6: °bhuvanam in°
#18 Vgl. YV VII 13-14; M° VI 170-171



     paramāṇum prati tatas tasyāntas19 tādṛg eva ca /
     bhāti bhāsvaritākāraṃ20 tādṛggirikulāvṛtam21 //MU_4,3.13//

tataḥ tato hetoḥ | tasya paramāṇvantarvartinaḥ tribhuvanasya | prati paramāṇum antaḥ pratiparamāṇumadhye | tādṛk eva na tv anyarūpam | bhāsvaritākāraṃ22 tādṛggirikulāvṛtam tādṛśaparvatasamūhākulam23 | arthāt tribhuvanam bhāti ||MT_4,3.13||


#19 Ś6: tasyāṃtasyāntas
#20 Ś1, Ś3, Ś6: bhāsvaritā°; N17: bhāsuritā°
#21 N17, Ś1, Ś3, Ś6: °kulam punaḥ
#22 Ś6: bhāsvaritā°; N17: bhāsuritā°
#23 Ś6: °parvata°; N17: °pacata°



     tatrāpi tādṛgākāram evam praty aṇum ātatam /
     dṛśyam ābhāti bhārūpam etad aṅga na vāstavam //MU_4,3.14//

tatrāpi pratyaṇuvartini tribhuvane24 ḥpi | bhārūpam jñānasvarūpam | phalitam āha etad iti | he aṅga | ataḥ etat tribhuvanam | vāstavam paramārthasat | na bhavati | svapnavad bhārūpatvāt ||MT_4,3.14||


#24 N17: °tri(pu)bhu°


     ity asty anto na saddṛṣṭer asaddṛṣṭeś ca vā kvacit /
     asyās tv abhyuditam buddham abuddham prati vānagha //MU_4,3.15//

iti anena prakāreṇa | saddṛṣṭeḥ cinmātradṛṣṭeḥ | asaddṛṣṭeḥ cetyadṛṣṭeḥ vā | anto ḥvasānam | nāsti | asyāḥ saddṛṣṭer asaddṛṣṭeś ca | abhyuditam abhyudayaḥ | prādurbhāva iti yāvat | buddham prati abuddham prati vā bhavati | buddham prati saddṛṣṭeḥ abhyudayaḥ25 asaddṛṣṭeḥ abuddham pratīti kramo jñeyaḥ ||MT_4,3.15||


#25 N17: °dṛṣṭeḥ abhyudayaḥ; Ś6: °dṛṣṭer anto nāsti


nanu ekā eva bhāsamānā jagadākhyā dṛṣṭir asti | tat katham uktam buddham prati saddṛṣṭer anto nāsti asaddṛṣṭer abuddham pratīty | āha

     buddham pratīdam brahmaiva kevalaṃ śāntam avyayam /
     abuddham prati tu dvaitam bhāsuram26 bhuvanānvitam //MU_4,3.16//

idam eva jagat | buddhasya saddṛṣṭyā bhāti | abuddhasyāsaddṛṣṭyā | yathā ekaḥ rajjuḥ buddham prati rajjutayā bhāti | abuddham prati sarpatayeti bhāvaḥ ||MT_4,3.16||


#26 N17: bhāsuram; Ś6: bhāsvaram


     yathedam bhāsuram bhāti jagad aṇḍakajṛmbhitam /
     tathā koṭisahasrāṇi bhānty anyāny27 apy aṇāv aṇau //MU_4,3.17//

spaṣṭam ||MT_4,3.17||


#27 N17: °any*ā*°


     yathā stambhe putrikāntas tasyāś cāṅgeṣu putrikā /
     tasyāś ca putrikāsty aṅge tathā trailokyaputrikā //MU_4,3.18//

trailokyākhyā28 putrikā trailokyaputrikā ||MT_4,3.18||


#28 N17, Ś6: trailokā°


     na bhinnā na ca saṅkhyeyā yathādrau paramāṇavaḥ /
     tathā brahmabṛhanmerau trailokyaparamāṇavaḥ //MU_4,3.19//

spaṣṭam ||MT_4,3.19||

     sūryaughāṃśuṣv asaṅkhyātuṃ śakyante laghavo29 ḥṇavaḥ /
     nānādyantāś cidāditye30 trailokyaparamāṇavaḥ //MU_4,3.20//

spaṣṭam ||MT_4,3.20||


#29 N17: l(ā)agha°
#30 Ś6: °āditye; N17: °ādityo



     yathāṇavo vahanty arkadīptiṣv apsu rajaḥsu ca /
     tathā vahante cidvyomni trailokyaparamāṇavaḥ //MU_4,3.21//

spaṣṭam ||MT_4,3.21||

     śūnyānubhavamātrātma bhūtākāśam31 idaṃ yathā /
     sargānubhavamātrātma32 cidākāśam idaṃ tathā //MU_4,3.22//

śūnyasya33 yaḥ anubhavaḥ | tanmātram ātmā svarūpaṃ yasya | tat ||MT_4,3.22||


#31 N17: °ānubh(ā)ava°
#32 N17: sargānu°; Ś6: sarvānu°
#33 N17: śūnyasya; Ś6: anyasya



     sargas tu sargaśabdārthatayā buddho nayaty adhaḥ /
     sa brahmaśabdārthatayā buddhaḥ śreyo bhavaty alam //MU_4,3.23//

śreyaḥ mokṣarūpam ||MT_4,3.23||

sargāntaślokenāpy34 etad eva kathayati

     vijñānātmā śāsitā viśvabījam
     brahmaivādyaṃ svaṃ cidākāśamātraṃ /
     tasmāj jātaṃ yat tad eveti vedyaṃ
     viddhi svāntar bodhasambodhamātram35 //MU_4,3.24//36

vijñānātmā jñānaikasvarūpaḥ37 | śāsitā prerakaḥ | svam sarveṣām ātmatvena sthitam | cidākāśamātram ādyam brahmaiva viśvabījaṃ viśvasya bījam iva bījam | na tu sākṣād bījam | tasya samanantaram eva nirākṛtatvāt | bhavati | tasmāt tādṛśāt brahmaṇaḥ38 | yat jātam bhavati | tat tad eva bhavati | iti ato hetoḥ | tvam vedyam vidikriyāviṣayam bhāvajātam | svāntaḥ svamanasi | bodhasya yaḥ sambodhaḥ svaparāmarśaḥ | tanmātraṃ viddhi39 jānīhi | liṅgasaṅkaro ḥliṅgatvadyotanārthaḥ | iti śivam40 ||MT_4,3.24||


#34 Ś6 om.: sargāntaślokenāpy
#35 Ś6: °sambodha°; N17: °sambhodha°
#36 Kolophon Mūla (Ś6): iti sthitiprakaraṇe sargaḥ ||3||
#37 N17: jñānaika°; Ś6: jñāneka°
#38 N17: °ma*ṇaḥ*
#39 Ś6: viddhi; N17: viddhir
#40 Ś6 om.: iti śivam



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe tṛtīyaḥ sargaḥ ||3||41


#41 Ś6: bhāskarakaṇṭhaviracitāyāṃ sargaḥ ||3||


     1indriyagrāmasaṅgrāmasetunā bhavasāgaraḥ |
     tīryate netareṇeha kenacin nāma karmaṇā //MU_4,4.1//

2indriyagrāmeṇendriyasamūhena | yaḥ saṅgrāmaḥ | sa eva setuḥ | tena ||MT_4,4.1||


#1 Ś6: śrīvasiṣṭhaḥ
#2 Ś6: oṃ in°



     śāstrasatsaṅgamābhyāsaiḥ saviveko jitendriyaḥ /
     atyantābhāvam evāsya dṛśyaughasyāvagacchati //MU_4,4.2//

avagacchati jānāti ||MT_4,4.2||

     etat te kathitaṃ sarvaṃ svarūpaṃ rūpiṇāṃ vara /
     saṃsārasāgaraśreṇyo yathāyānti prayānti ca //MU_4,4.3//

he rūpiṇāṃ vara | mayā te | arthāt saṃsārasāgaraśreṇīnāṃ sarvam svarūpam | kathitam | tathā saṃsārasāgaraśreṇyāḥ yathāyānti prayānti ca | tad api kathitam ||MT_4,4.3||

     bahunātra kim uktena manaḥ karmadrumāṅkuram3 /
     tasmiṃś chinne jagacchākhaś chinnaḥ karmatarur bhavet //MU_4,4.4//

karmataruḥ kathambhūtaḥ | jaganty eva śākhāḥ yasya | saḥ | tādṛśaḥ ||MT_4,4.4||


#3 N17, Ś1, Ś3, Ś6: °āṅkuraḥ


     manaḥ sarvam idaṃ rāma tasminn antaś cikitsite /
     cikitsito ḥyaṃ sakalo janmajālamayo bhavaḥ //MU_4,4.5//

spaṣṭam ||MT_4,4.5||

     tad etaj jāyate loke mano malalavākulam /
     manaso vyatirekeṇa dehaḥ kva kila dṛśyate //MU_4,4.6//

jāyate jagattayā utpadyate | malalavākulam saṅkalpākhyamalaleśākulam4 ||MT_4,4.6||


#4 N17: *saṅkalpā° → °kulam*


     dṛśyātyantāsambhavanam ṛte nānyena hetunā /
     manaḥpiśācaḥ5 praśamaṃ yāti kalpaśatair api //MU_4,4.7//

dṛśyātyantāsambhavanaṃ dṛśyātyantābhāvam ||MT_4,4.7||


#5 Ś6: °śācaḥ; N17: °śāca


     etac ca sambhavaty eva manovyādhicikitsane /
     dṛśyātyantāsambhavātma paramauṣadham uttamam //MU_4,4.8//

manovyādhicikitsane6 kārye | sambhavaty eva prabhavaty eva ||MT_4,4.8||


#6 Ś6: °dhi(vi)cikit°


     mano moham upādatte mriyate jāyate punaḥ /
     kasyacit tu prasādena badhyate mucyate punaḥ //MU_4,4.9//

kasyacid anākhyasya cinmātrasya ||MT_4,4.9||

     sphuratītthaṃ jagat sarvaṃ citte mananamanthare /
     śūnya evāmbare sphāre gandharvāṇām puraṃ yathā //MU_4,4.10//

mananamanthare mananabharite ||MT_4,4.10||

     manasīdaṃ jagat kṛtsnaṃ sphāraṃ sphurati cāsti ca /
     puṣpaguccha ivāmodas tatsthas tasmād ivetaraḥ //MU_4,4.11//

sphāram vistīrṇam ||MT_4,4.11||

     yathā tilakaṇe tailaṃ guṇo guṇini vā yathā /
     yathā dharmiṇi vā dharmas tathedam manasi sthitam //MU_4,4.12//

spaṣṭam ||MT_4,4.12||

     yathāmbhasi taraṅgaugha indau dvīndubhramo yathā /
     mṛgatṛṣṇā yathā tāpe saṃsāraś cittake tathā //MU_4,4.13//

spaṣṭam ||MT_4,4.13||

     raśmijālaṃ yathā sūrye yathālokaś7 ca tejasi /
     yathauṣṇyaṃ citrabhānau8 ca manasīdaṃ tathā jagat //MU_4,4.14//

spaṣṭam ||MT_4,4.14||


#7 N17: °āl(e)*o*°
#8 N17: °aurṣṇyaṃ °(m)*bh*ānau



     śaityaṃ yathaiva tuhine yathā nabhasi śūnyatā /
     yathā cañcalatā vāyau manasīdaṃ tathā jagat //MU_4,4.15//

spaṣṭam ||MT_4,4.15||

sargāntaślokenāpy9 etad eva kathayati

     mano jagaj jagad akhilaṃ tathā manaḥ
     parasparaṃ tv avirahitaṃ sadaiva hi /
     tayor dvayor manasi nirantaraṃ kṣate
     kṣataṃ jagan na tu jagati kṣate manaḥ //MU_4,4.16//10

nirantaram atiśayena | tayoḥ dvayor iti nirdhāraṇe ṣaṣṭhī | tasmān mana eva samyagjñānādyupāyena nāśanīyam iti bhāvaḥ | iti śivam ||MT_4,4.16||


#9 Ś6 om.: sargāntaślokenāpy
#10 Kolophon Mūla (Ś6): sthitiprakaraṇe sargaḥ ||4||



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe caturthaḥ sargaḥ ||4||11


#11 Ś1 (p. 325): samāptaś cāyaṃ utpattiprakaraṇaṃ ||124||



śrīrāmaḥ pṛcchati1

     bhagavan sarvadharmajña pūrvāparavidāṃ vara /
     ayam manasi saṃsāraḥ sphāraḥ katham iva sthitaḥ //MU_4,5.1//

manasi paramāṇurūpe manasi | sphāraḥ vistīrṇaḥ ||MT_4,5.1||


#1 Ś6: oṃ śrīrāma uvāca


     yathāyam manasi sphāra2 ārambhaḥ sphurati sphuṭam /
     dṛṣṭāntadṛṣṭyā sphuṭayā tathā kathaya me ḥnagha //MU_4,5.2//

ārambhaḥ jagadākhya ārambhaḥ ||MT_4,5.2||


#2 Ś6: sphāra; N17: °raḥ


śrīvasiṣṭha uttaraṃ kathayati3

     yathaindavānāṃ viprāṇāṃ4 jaganty avapuṣām api /
     sthitāni jātadārḍhyāni manasīdaṃ tathā sthitam //MU_4,5.3//

avapuṣām mṛtatvena śarīrarahitānām ||MT_4,5.3||


#3 Ś6 om.: uttaraṃ kathayati
#4 Vgl. YV III 85-88



     lavaṇasya yathā rājñaś5 cendrajālākulākṛteḥ /
     caṇḍālatvam anuprāptaṃ tathedam manasi sthitam //MU_4,5.4//

indrajālena aindrajālikaprayuktenendrajālenākulā ākṛtir yasya | saḥ ||MT_4,5.4||


#5 Vgl. YV III 104-109


     bhārgavasya ciraṃ kālaṃ svargabhogabubhukṣayā /
     bhogeśvaratvaṃ ca yathā tathedam manasi sthitam //MU_4,5.5//

bhārgavasya śukrasya ||MT_4,5.5||

śrīrāmaḥ pṛcchati6

     bhagavan bhṛguputrasya svargabhogabubhukṣayā /
     katham bhogādhināthatvaṃ saṃsāritvam babhūva ca //MU_4,5.6//

bhogādhināthatvaṃ kiṃ saṃsāritvaṃ saṃsārabhāvaḥ ||MT_4,5.6||


#6 Ś6 om.: pṛcchati


śrīvasiṣṭhaḥ uttaram āha7

     śṛṇu rāma purā vṛttaṃ saṃvādam bhṛgukālayoḥ /
     sānau mandaraśailasya tamālaviṭapākule //MU_4,5.7//

spaṣṭam ||MT_4,5.7||


#7 Ś6 om.: uttaram āha


     purā mandaraśailasya sānau kusumasaṅkule /
     atapyata tapo ghoraṃ kasmiṃścid bhagavān bhṛguḥ //MU_4,5.8//

spaṣṭam ||MT_4,5.8||

     tam upāste sma tejasvī bālaḥ putro mahāmatiḥ /
     śukraḥ sakalacandrābhaḥ prakāśa iva bhāskaram //MU_4,5.9//

spaṣṭam ||MT_4,5.9||

     bhṛgur varavane tasmin samādhāv eva saṃsthitaḥ /
     sarvakālaṃ samutkīrṇo vanopalatalād iva //MU_4,5.10//

āsīd ity adhyāhāryam ||MT_4,5.10||

     śukraḥ kusumaśayyāsu kaladhautābjinīṣu ca /
     mandāratarudolāsu bālo ḥramata līlayā //MU_4,5.11//

ramaṇe hetum āha bāla iti ||MT_4,5.11||

     vidyāvidyādṛśor madhye śukro prāptamahāpadaḥ /
     triśaṅkur iva rodoḥntar avartata tadā kila //MU_4,5.12//

rodoḥntaḥ rodasyoḥ dvyāvāpṛthivyor | antaḥ madhye ||MT_4,5.12||

     nirvikalpasamādhisthe sa kadācit pitary atha8 /
     avyagro ḥbhavad ekānte jitārir iva bhūmipaḥ //MU_4,5.13//

spaṣṭam ||MT_4,5.13||


#8 N17: ath(ā)a


     dadarśāpsarasaṃ tatra gacchantīṃ nabhasaḥ pathā /
     kṣīrodamadhyalulitāṃ lakṣmīm iva janārdanaḥ //MU_4,5.14//

apsarasaṃ viśinaṣṭi

     mandāramālyavalitām mandānilacalālakām /
     hārijhāṅkārigamanāṃ sugandhitanabhoḥnilām9 //MU_4,5.15//

spaṣṭam ||MT_4,5.15||


#9 N17: namoḥnilām; Ś6: nabhoḥlilām


     lāvaṇyapādapalatām madaghūrṇitalocanām /
     amṛtīkṛtataddeśāṃ10 dehendūdayakāntibhiḥ //MU_4,5.16//

spaṣṭam ||MT_4,5.16||


#10 Ś1, Ś3: amṛtī°; N17, Ś6: amṛte


     kāntām ālokya tasyābhūd ullāsataralam manaḥ /
     dṛṣṭe nirmalapūrṇendau vapur ambunidher iva //MU_4,5.17//

spaṣṭam ||MT_4,5.17||

sargāntaślokena suravadhūtvam11 asya kathayati12

     manasijeṣuśatāhatam āśaye
     sa parirudhya manas tadanūśanāḥ13 /
     vigalitetaravṛttitayātmanā
     suravadhūmaya eva babhūva saḥ //MU_4,5.18//

āśaye hṛddeśe | parirudhya anyābhyaḥ vṛttibhyaḥ baddhvā | iti śivam ||MT_4,5.18||


#11 N17: °dhū*tvam*
#12 Ś6: Mūla und Kommentar von hier an nicht mehr weiter ausgeführt.
#13 N17, Ś3: °ūśanāḥ; Ś1: °ūśanaḥ. Nominativ uśanāḥ auch IV 6,1d; IV 8,21a.



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe pañcamaḥ sargaḥ ||5||



     atha tām manasā dhyāyaṃs tatraivāmīlitekṣaṇaḥ /
     ārabdhavān manorājyam idam ekaḥ kilośanāḥ1 //MU_4,6.1//

uśanāḥ2 śukraḥ ||MT_4,6.1||


#1 N17, Ś3: °ośanāḥ; Ś1: °ośan*ā*ḥ.
#2 N17: uśanāḥ; Ś6: oṃ uśanāḥ



     eṣā hi lalanā vyomni3 sahasranayanālaye /
     samprāpto ḥyam ahaṃ svargam ālolasurasundaram //MU_4,6.2//

sahasranayanālaye svarge ||MT_4,6.2||


#3 N17: vy(e)*o*mni


     ime te mṛdumandārakusumottaṃsasundarāḥ4 /
     dravatkanakaniḥṣyandavilāsivapuṣaḥ surāḥ //MU_4,6.3//

spaṣṭam ||MT_4,6.3||


#4 N17: °su*mo*ttaṃ°


     imās tā locanollāsasṛṣṭanīlābjavṛṣṭayaḥ5 /
     mugdhā hāsavilāsinyaḥ kāntā hariṇadṛṣṭayaḥ //MU_4,6.4//

spaṣṭam ||MT_4,6.4||


#5 Ś3: °sṛṣṭanīlābjavṛṣṭayaḥ°; Ś1: °(sṛ)*vṛ*ṣṭanīlābjavṛṣṭayaḥ°; N17: °vṛṣṭanīlābjasṛṣṭayaḥ°


     ime te kaustubhoddyotā anyoḥnyapratibimbitāḥ /
     viśvarūpopamākārā maruto mattakāśinaḥ //MU_4,6.5//

viśvarūpasya viṣṇoḥ | samaḥ ākāraḥ yeṣāṃ | te | maruto devaviśeṣāḥ6 ||MT_4,6.5||


#6 N17, Ś6: °viśeṣaḥ


     airāvaṇakaṭāmodaviraktamadhupaśrutāḥ /
     imās tāḥ kākalīgītā gīrvāṇagaṇagītayaḥ //MU_4,6.6//

kākalīgītāḥ kākalīgītākhyāḥ ||MT_4,6.6||

     iyaṃ sā kanakāmbhojacaradvairiñcasārasā /
     mandākinītaṭodyānaviśrāntasuranāyikā //MU_4,6.7//

spaṣṭam ||MT_4,6.7||

     ete te yamacandrendrasūryānilajalānalāḥ /
     lokapālās tanūddyotakīrṇadīptojjvalārciṣaḥ //MU_4,6.8//

spaṣṭam ||MT_4,6.8||

     ayaṃ sa suravikrāntahetikaṇḍūyitānanaḥ /
     airāvaṇo raṇaddantaprotadaityendramaṇḍalaḥ //MU_4,6.9//

suraiḥ devaiḥ | vikrāntahetibhiḥ7 kaṇḍūyitam ānanam yasya | saḥ ||MT_4,6.9||


#7 N17: °vikrānta°; Ś6: °vikrānti°


     ime te bhūtalasthānā vyomatārakatāṃ gatāḥ /
     vaimānikāś calaccāruhāracāmarakuṇḍalāḥ //MU_4,6.10//

bhūtale sthānaṃ yeṣām | te bhūtalasthānāḥ ||MT_4,6.10||

     imās tā vividhodyānamaṇimandiramaṇḍitāḥ /
     vimānapaṅktayaś cārucāmīkaramayātapāḥ //MU_4,6.11//

cārucāmīkaramayaḥ ātapaḥ uddyotaḥ yāsām | tāḥ ||MT_4,6.11||

     merūpalatalāsphālaśīkarākīrṇadevatāḥ /
     etās tāḥ kīrṇamandārā gaṅgāsalilavīcayaḥ //MU_4,6.12//

merūpalataleṣu yaḥ āsphālaḥ vighaṭṭanam8 | tena ye śīkarāḥ | taiḥ ākīrṇāḥ devatāḥ yābhis | tāḥ9 ||MT_4,6.12||


#8 N17: °ghaṭ*ṭa*nam
#9 Ś6: yābhis tāḥ; N17: yābhitāḥ



     etāḥ prasṛtamandāramañjarīpuñjapiñjarāḥ /
     dolālolāpsaraḥśreṇyaḥ śakropavanavīthayaḥ //MU_4,6.13//

spaṣṭam ||MT_4,6.13||

     ime te kundamandāramakarandasugandhayaḥ /
     candrāṃśunikarākārāḥ10 pārijātasamīraṇāḥ //MU_4,6.14//

spaṣṭam ||MT_4,6.14||


#10 N17: °ā[ṃ]śu°


     puṣpakesaranīhārapaṭavāseraṇotsukaiḥ /
     latāṅganāgaṇair vyāptam idaṃ tan nandanaṃ vanam //MU_4,6.15//

puṣpakesaram eva nīhāraḥ11 | sa eva paṭavāsaḥ | tasya yat īraṇam cālanam | tatrautsukaiḥ ||MT_4,6.15||


#11 Ś6: Ende der Abschrift.


     kāntagītaravānandapranartitasurāṅganau12 /
     imau tau vallakīsnigdhasvarau nāradatumburū //MU_4,6.16//

spaṣṭam ||MT_4,6.16||


#12 N17: °prana⟨ṃ⟩rtita°


     ime te puṇyakartāro bhūribhūṣanabhūṣitāḥ /
     vyomany uḍḍayamāneṣu vimāneṣu sukhaṃ sthitāḥ //MU_4,6.17//

spaṣṭam13 ||MT_4,6.17||


#13 N17: *spaṣṭam*


     madamanmathamattāṅgya imās tāḥ surayoṣitaḥ /
     deveśvaraṃ niṣevante vanaṃ vanalatā iva //MU_4,6.18//

spaṣṭam ||MT_4,6.18||

     candrāṃśujālakusumāś cintāmaṇigulucchakāḥ14 /
     kalpavṛkṣa ime pakvaratnastavakadanturāḥ15 //MU_4,6.19//

spaṣṭam ||MT_4,6.19||


#14 N17: °gul⟨ū⟩[u]ccha°
#15 N17: °ratnās tavaka°



     iha tāvad imaṃ śakram aham āsanasaṃsthitam /
     dvitīyam iva deveśam pūjayaivābhivādaye //MU_4,6.20//

deveśam mahādevam ||MT_4,6.20||

     iti sañcintya śukreṇa manasaiva śacīpatiḥ /
     tenābhivāditas tatra dvitīya iva vai bhṛguḥ //MU_4,6.21//

manasā eva na tu kāyena ||MT_4,6.21||

     atha sādaram utthāya śukraḥ śakreṇa pūjitaḥ /
     gṛhītahastam ānīya samīpa upaveśitaḥ //MU_4,6.22//

spaṣṭam ||MT_4,6.22||

     dhanyas tvadāgamenādya svargo ḥyaṃ16 śukra śobhate /
     uṣyatāṃ ciram eveha śakra ittham uvāca tam //MU_4,6.23//

spaṣṭam ||MT_4,6.23||


#16 Ś1, Ś3: dhanyas tvadāgamenādya svargo ḥyaṃ (N17 vom Schreiber ausgespart)


     atha tatropaviśyāsau bhārgavaḥ śobhitānanaḥ17 /
     śriyaṃ jahāra śaśinaḥ sakalasyāmalasya ca //MU_4,6.24//

spaṣṭam ||MT_4,6.24||


#17 Ś1, Ś3: śobhitā°; N17: ś- -tā°


sargāntaślokenāsya18 naratvatyāgaṃ kathayati

     sakalasuragaṇābhivandito ḥsau
     bhṛgutanayaḥ śatamanyupārśvasaṃsthaḥ /
     cirataram19 atulām avāpa tuṣṭiṃ
     naramatim ujjhitavān alam babhūva //MU_4,6.25//

asau śukraḥ | naramatim naro ḥham iti buddhim | alam atiśayena | ujjhitavān babhūva sampannaḥ | devatvam eva svasmin jñātavān iti bhāvaḥ | iti śivam ||MT_4,6.25||


#18 N17: sa[r]gānta°
#19 Ś1, Ś3: °taram; N17: °talam



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe ṣaṣṭhaḥ sargaḥ ||6||



     iti śukraḥ puram prāpya vaibudhaṃ svena cetasā /
     visasmāra nijam bhāvam prāktanaṃ vyasanaṃ vinā //MU_4,7.1//

iti evam | śukraḥ svena cetasā vaibudham puram prāpya | vyasanam apsaroviṣayām āsaktiṃ | vinā | sarvaṃ nijam prāktanam bhāvam visasmāra | vyasanasyāpi mānuṣabhāve evodbhūtatvāt prāktanatvaṃ jñeyam ||MT_4,7.1||

     muhūrtam atha viśramya tasya pārśve śacīpateḥ1 /
     svargaṃ vihartum uttasthau svarvāsiparicoditaḥ //MU_4,7.2//

svarvāsiparicoditaḥ amaracoditaḥ ||MT_4,7.2||


#1 N17: °pat(i)*e*ḥ


     svargaśriyaṃ samālokya lolalocanalāñchitam /
     straiṇaṃ draṣṭuṃ jagāmāsau nalinīm iva sārasaḥ2 //MU_4,7.3//

straiṇam strīsamūham ||MT_4,7.3||


#2 N17: *straiṇaṃ → sārasaḥ*


     tatra tām mṛgaśāvākṣīṃ kāntām adhyāgatām asau /
     dadarśa vipināntaḥsthām bhṛṅgaś cūtalatām iva //MU_4,7.4//

tām pūrvam manuṣyaloke ḥnubhūtām ||MT_4,7.4||

     tām ālokya lasallolavilāsavalitākṛtim /
     āsīd vilīyamānāṅgo jyotsnayendumaṇir yathā //MU_4,7.5//

spaṣṭam ||MT_4,7.5||

     vilīyamānasarvāṅgas tām avaikṣata kāminīm /
     candrakānta iva jyotsnāṃ śītalāṃ khe vilāsinīm //MU_4,7.6//

spaṣṭam ||MT_4,7.6||

     tenāvalokitā sāpi tatparāyaṇatāṃ gatā /
     niśānte cakravākena kāntena parikūjitā3 //MU_4,7.7//

spaṣṭam ||MT_4,7.7||


#3 N17: *pari*kū°


     rasād vikasator4 nūnam anyoḥnyam anuraktayoḥ /
     prātar arkanalinyor yā śobhā saiva tayor abhūt //MU_4,7.8//

tayoḥ śukrāpsarasoḥ ||MT_4,7.8||


#4 N17: vikas(i)ato*r*


     saṅkalpitārthadāyitvād deśasya madanena sā /
     sarvāṅgaṃ vivaśīkṛtya śukrāyaiva samarpitā //MU_4,7.9//

deśasya svargadeśasya | saṅkalpitārthadāyitvāt | madanena asau apsarāḥ | sarvāṅgaṃ sarveṣu aṅgeṣu | vivaśīkṛtya | śukrāya samarpitā dattā | sarvasaṅkalpadāyinaḥ svargadeśasyaiva māhātmyam etat | yan madanenāsau vivaśīkṛtya śukrāya samarpiteti5 bhāvaḥ ||MT_4,7.9||


#5 N17: *dattā → samarpite*ti


     petuḥ smaraśarās tasyā mṛduṣv aṅgeṣu bhūriśaḥ /
     palāśeṣv iva padminyā dhārā navapayomucaḥ6 //MU_4,7.10//

spaṣṭam ||MT_4,7.10||


#6 (vana)*nava*pa⟨th⟩[y]omu°


     sā babhūva smarādhūtā lolālivalayālakā /
     mandavātavinunnāyā mañjaryāḥ sahadharmiṇī //MU_4,7.11//

spaṣṭam ||MT_4,7.11||

     nīlanīrajanetrāṃ tāṃ haṃsavāraṇagāminīm /
     madanaḥ kṣobhayām āsa pūraḥ kamalinīm iva //MU_4,7.12//

pūraḥ jalapūraḥ ||MT_4,7.12||

     atha tāṃ tādṛśīṃ dṛṣṭvā śukraḥ saṅkalpitārthabhāk /
     tamaḥ saṅkalpayām āsa saṃhāram iva bhūtakṛt //MU_4,7.13//

saṅkalpayām āsa saṅkalpenotpāditavān ||MT_4,7.13||

     triviṣṭapasya deśo ḥsau babhūva timirākulaḥ /
     bhūlokasyāndhatamaso lokālokataṭo yathā //MU_4,7.14//

spaṣṭam ||MT_4,7.14||

     lajjāndhakāratīkṣṇāṃśau tasmiṃs timiramaṇḍale /
     pratiṣṭhām āgate tasya mithunasyeva manmathe //MU_4,7.15//

     teṣu sarveṣu bhūteṣu gateṣv abhimatāṃ diśam /
     tasmāt pradeśād bhūlokaṃ dinānte vihageṣv iva //MU_4,7.16//

     sā dīrghadhavalāpāṅgā pravṛddhamadanā tathā /
     ājagāma bhṛgoḥ putram mayūrī vāridaṃ yathā //MU_4,7.17//

timiramaṇḍale kasmin | lajjā7 evāndhakāraḥ | tasya | tīkṣṇāṃśau sūrye | nāśakatvāt ||MT_4,7.15-17||


#7 lajj⟨a⟩[ā]


     dhavalāgāramadhyasthe paryaṅke parikalpite /
     viveśa bhārgavas tatra kṣīroda iva mādhavaḥ //MU_4,7.18//

spaṣṭam ||MT_4,7.18||

     sā pādāv avalambyāsya vivaśeva8 varānanā /
     rarāja ca surebhasya pādalagneva padminī //MU_4,7.19//

vivaśā parāyattaḥ ||MT_4,7.19||


#8 N17: °ś(o)eva


     uvāca cedaṃ lalitaṃ lasatsnehotkayā girā /
     vaco madhuram ānandi vilāsi valitākṣaram //MU_4,7.20//

spaṣṭam ||MT_4,7.20||

     paśyāmalenduvadana maṇḍalīkṛtakārmukaḥ /
     abalām anubadhnāti mām eṣa kimanaṅgakaḥ //MU_4,7.21//

kutsitaḥ anaṅgaḥ kimanaṅgakaḥ9 ||MT_4,7.21||


#9 [kim]anaṅ°


     pāhi mām abalāṃ nātha dīnāṃ tvaccharaṇām iha /
     kṛpaṇāśvāsanaṃ sādho viddhi saccaritavratam //MU_4,7.22//

spaṣṭam ||MT_4,7.22||

     snehadṛṣṭim ajānadbhir mūḍhair eva mahāmate /
     praṇayā avagaṇyante na rasajñaiḥ kadācana //MU_4,7.23//

praṇayāḥ lakṣaṇayā praṇayayuktāḥ10 | avagaṇyante avamanyante ||MT_4,7.23||


#10 N17 : °ya[yu]ktāḥ


     aśaṅkitopasampannaḥ praṇayo ḥnyoḥnyaraktayoḥ /
     adhaḥkaroti niṣyandaṃ cāndram āsvāditam priya //MU_4,7.24//

cāndraṃ niṣyandam amṛtam ||MT_4,7.24||

     na tathā sukhayaty eṣā cetas tribhuvaneśatā /
     yathā parasparānandī snehaḥ prathamaraktayoḥ //MU_4,7.25//

spaṣṭam ||MT_4,7.25||

     tvatpādasparśaneneyaṃ samāśvastāsmi mānada /
     candrapādaparāmṛṣṭā yathā niśi kumudvatī //MU_4,7.26//

spaṣṭam ||MT_4,7.26||

     saṃsparśāmṛtapānena tava jīvāmi sundara /
     candrāṃśurasapānena cakorī capalā yathā //MU_4,7.27//

spaṣṭam ||MT_4,7.27||

     mām imāṃ caraṇālīnām bhramarīṃ karapallavaiḥ /
     āliṅgyāmṛtasampūrṇe satpadmahṛdaye11 kuru //MU_4,7.28//

caraṇayoḥ ā samantāt | līnām caraṇālīnām ||MT_4,7.28||


#11 N17: °hṛ*da*ye


     ity uktvā puṣpamṛdvaṅgī sā tasya patitorasi /
     vyāghūrṇitālinayanā sutarāv iva mañjarī //MU_4,7.29//

spaṣṭam ||MT_4,7.29||

sargāntaślokena kathayati

     tau dampatī tatra vilāsakāntau
     vilesatus tāsu vanasthalīṣu12 /
     kiñjalkagaurānilaghūrṇitāsu13
     mattau dvirephāv iva padminīṣu //MU_4,7.30//

spaṣṭam | iti śivam14 ||MT_4,7.30||


#12 N17: °l*ī*ṣu
#13 N17: °rṇi*tā*su
#14 N17: *iti śivam*



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe saptamaḥ sargaḥ ||7||15


#15 N17: ⟨iti śivam⟩



     iti cittavilāsena ciram utprekṣitaiḥ priyaiḥ /
     praṇayair1 bhārgavasyāsīt tuṣṭaye sasamāgamaḥ //MU_4,8.1//

sasamāgamaḥ tayā apsarasā saha samāgamaḥ ||MT_4,8.1||


#1 Mit Ś1, Ś3. N17: praṇa⟨v⟩[y]air


     mandāradāmākulayā vaibudhāsavamattayā /
     tadā tena tayā sārdhaṃ dvitīyenāmalendunā //MU_4,8.2//2

     vihṛtam mattahaṃsāsu hemapaṅkajinīṣu ca /
     taṭeṣv amaravāhinyāḥ3 saha kinnaracāraṇaiḥ //MU_4,8.3//

vaibudhāsavaḥ amṛtam ||MT_4,8.2-3||


#2 N17: (spaṣṭam)
#3 N17: °hinyā[ḥ]



     pītam indudalasyandi devaiḥ saha rasāyanam /
     pārijātalatājālanilayeṣu vilāsinā //MU_4,8.4//

spaṣṭam ||MT_4,8.4||

     cārucaitrarathodyānalatādolāsu4 līlayā /
     ciraṃ vilasitaṃ vyagraiḥ saha vidyādharīgaṇaiḥ //MU_4,8.5//

spaṣṭam ||MT_4,8.5||


#4 N17: °(ra)*la*tādolāsu


     nandanopavanābhogo mandareṇeva vāridhiḥ /
     bhṛśam ullolatāṃ nītaḥ pramathaiḥ saha śāmbhavaiḥ //MU_4,8.6//

śukreṇa śāmbhavaiḥ śambhusambandhibhiḥ | pramathaiḥ rudragaṇaiḥ | saha | nandanopavanābhogaḥ bhṛśam ullolatām nītaḥ ||MT_4,8.6||

     bālahemalatājālajaṭilāsu darīṣu ca /
     bhrāntam unmattarāgeṇa mairavīṣv abjinīṣu ca //MU_4,8.7//

śukreṇa kartrā bhrāntam bhramaḥ kṛtaḥ | śukreṇa kathambhūtena | unmattarāgeṇa udriktarāgeṇa ||MT_4,8.7||

     kailāsavanakuñjeṣu tayā saha vilāsinā /
     hārendudhavalā rātriḥ kṣapitā gaṇagītibhiḥ //MU_4,8.8//

gaṇagītibhiḥ gandharvādigītakṛtaiḥ vinodair ity arthaḥ ||MT_4,8.8||

     gandhamādanaśailasya viśramyopari sānuṣu /
     sā tena kanakāmbhojair āpādam abhimaṇḍitā //MU_4,8.9//

āpādam pādaparyantam ||MT_4,8.9||

     lokālokataṭānteṣu vicitrāścaryahāriṣu /
     krīḍitaṃ kṛtahāsena rāma5 tena tayā saha //MU_4,8.10//

spaṣṭam ||MT_4,8.10||


#5 N17: (rāyā)[rā]ma


     mandarāntarakaccheṣu sārdhaṃ hariṇaśāvakaiḥ /
     avasat sa samāḥ ṣaṣṭiṃ kalpitāmaramandiraḥ //MU_4,8.11//

kalpitam kalpanayā sampāditam | amaramandiram devagṛham | yena | saḥ ||MT_4,8.11||

     kṣīrārṇavataṭeṣv6 asya vanitāsahacāriṇaḥ /
     kṣīṇaṃ kṛtayugād ardhaṃ śvetadvīpajanaiḥ saha //MU_4,8.12//

spaṣṭam ||MT_4,8.12||


#6 N17: °taṭ⟨ī⟩[e]ṣv


     gandharvanagarodyānalīlāviracanair asau /
     sṛṣṭānantajagatsṛṣṭeḥ kālasyānukṛtiṃ gataḥ //MU_4,8.13//

spaṣṭam ||MT_4,8.13||

     athāvasad asau śukraḥ purandarapure punaḥ /
     sukhaṃ caturyugāny aṣṭau hariṇekṣaṇayā saha //MU_4,8.14//

spaṣṭam ||MT_4,8.14||

     puṇyakṣayānusandhānāt tataś cāvanimaṇḍale /
     tayaiva saha māninyā papātāpahṛtākṛtiḥ //MU_4,8.15//

spaṣṭam ||MT_4,8.15||

     parālūnasamastāṅgo hṛtasyandananandanaḥ /
     cintāparavaśo dhvastaḥ samitīvāhato bhaṭaḥ //MU_4,8.16//

hṛte syandananandane rathanandanopavane yasya | saḥ | bhaṭapakṣe hṛtaḥ syandananandanaḥ praśastarathaḥ yasya | saḥ ||MT_4,8.16||

     patitasyāvanau tasya cintayā saha dīrghayā /
     śarīraṃ śatadhā yātaṃ śilāpātīva nirjharaḥ //MU_4,8.17//

spaṣṭam ||MT_4,8.17||

     saṃśīrṇayor dehakayoś citte te vāsanāvṛte /
     viceratus tayor vyomni nirnīḍau vihagau yathā //MU_4,8.18//

spaṣṭam ||MT_4,8.18||

     tatrāviviśatuś cāndraṃ te citte raśmijālakam /
     prāleyatām upetyāśu śālitām atha jagmatuḥ //MU_4,8.19//

prāleyatām avaśyāyabhāvam ||MT_4,8.19||

     śālīṃs tān bhuktavān pakvān daśārṇeṣu dvijottamaḥ /
     śaukrāñ śukrāṅganāgarbhān mālaveṣu ca bhūpatiḥ //MU_4,8.20//

śaukrān śukrasambandhinaḥ | tadupādānabījanimittānīti yāvat | śukrāṅganā garbhe yeṣām | tān ||MT_4,8.20||

     ajāyatośanāḥ7 pūrvaṃ daśārṇeṣu dvijottamāt /
     nṛpād uttamasaubhāgyān mālaveṣu tadaṅganā //MU_4,8.21//

tadaṅganā śukrāṅganā | apsarāḥ iti yāvat ||MT_4,8.21||


#7 Ś1, Ś3: °nāḥ; N17: °nā*ḥ*. Vgl. auch IV 5,18b; IV 6,1d.


     sa tatra vavṛdhe bālaḥ sā tatra vavṛdhe ḥṅganā /
     tau pūrvadampatī jātau svarbhraṣṭāv iva bhūtale //MU_4,8.22//

spaṣṭam ||MT_4,8.22||

     atha ṣoḍaśavarṣo ḥbhūc chukraḥ sāraṅganāmabhṛt /
     pitur gṛhe yauvanavāñ śrīmān viprakumārakaḥ //MU_4,8.23//

8sāraṅgeti nāma bibhartīti sāraṅganāmabhṛt9 ||MT_4,8.23||


#8 N17: (spaṣṭam)
#9 N17: sāraṅg⟨ā⟩[a]°



     mālānāmasurastrī sā kumārī rājasadmani /
     bhṛṅgekṣaṇā gatā vṛddhiṃ latā varavane yathā //MU_4,8.24//

spaṣṭam ||MT_4,8.24||

     rājaputrī tato mālā pūjayām āsa śaṅkaram /
     labheyam prāktanaṃ siddham patim ity aniśaṃ śubhā //MU_4,8.25//

spaṣṭam ||MT_4,8.25||

     atha mālavabhūpasya yajñe dvijasabhāgatam /
     mālā dadarśa sāraṅgam pitrā saha samāgatam //MU_4,8.26//

spaṣṭam ||MT_4,8.26||

     taṃ dṛṣṭvā sānavadyāṅgī prāktanasnehabhāvitā /
     dṛṣṭacandrendumaṇivat snehasvinnāṅgikā babhau //MU_4,8.27//

prāktanasnehena pūrvajanmasnehena | bhāvitā vāsitā ||MT_4,8.27||

     tato yajñasabhāmadhye dāśārṇadvijadārakam /
     bhartṛtve10 varayām āsa sā mālā mālavātmajā //MU_4,8.28//

spaṣṭam ||MT_4,8.28||


#10 N17: -r- aus bhartṛtve als Superskript gemäß °āradā.


     kramāt kṛtavivāhāya tasmai vārdhakajarjaraḥ /
     mālaveśo ḥkhilaṃ rājyam pratipādya vanaṃ yayau //MU_4,8.29//

vārdhakajarjaraḥ jarājarjaraḥ | pratipādya dattvā ||MT_4,8.29||

     sa sāraṅgas tayā sārdhaṃ tasmin mālavamaṇḍape /
     cakārātisukhī rājyaṃ śakravac charadāṃ śatam //MU_4,8.30//

spaṣṭam ||MT_4,8.30||

     atha kālena mahatā cañcalatvāc ca cetasaḥ /
     apriyatvam mitho yātau dampatī tau vidher vaśāt //MU_4,8.31//

spaṣṭam ||MT_4,8.31||

     sāraṅgas tu jarājīrṇaḥ pātasajjakalevaraḥ /
     dadhre śvasanaśaithilyāj jīrṇaparṇasavarṇatām //MU_4,8.32//

śvasanaśaithilyāt vātaśaithilyāt ||MT_4,8.32||

     jāyājanavirāgeṇa11 vārdhakātiśayena ca /
     maraṇam mandamandeho nirīho12 ḥbhinananda saḥ //MU_4,8.33//

spaṣṭam ||MT_4,8.33||


#11 N17: j*ā*yā°
#12 Mit Ś1, Ś3. N17: manda⟨s⟩[m]andeho ni⟨n⟩[r]īho



     atha nīrasarājyasya duḥkhātiśayaśaṃsinaḥ /
     araṇya iva vetālo moho ḥtighanatāṃ gataḥ //MU_4,8.34//

spaṣṭam ||MT_4,8.34||

     mohāndhakūpapatitam bhogāsaṅgād anāratam /
     avivekinam ajñānam asajjanaparāyaṇam //MU_4,8.35//

spaṣṭam ||MT_4,8.35||

     jahārainaṃ tato mṛtyus tṛṣṇākavalitāśayam /
     pataṅgam iva maṇḍūkaḥ kṛtākrandam akiñcanam //MU_4,8.36//

akiñcanam asamartham ||MT_4,8.36||

     tataḥ karmaphalam bhuktvā svam paratra śubhāśubham /
     aṅgeṣu dhīvaro jātaḥ sa durbhāvavaśāt tadā //MU_4,8.37//

durbhāvavaśāt durvāsanāvaśāt ||MT_4,8.37||

     tatra dhīvarakarmāṇi kurvan sa śaradāṃ śatam /
     duḥkhajarjaracetastvād vairāgyaṃ samupāyayau //MU_4,8.38//

spaṣṭam ||MT_4,8.38||

     duḥkhaṃ saṃsāra ity evaṃ cintayan bhāskaraṃ tataḥ /
     sampataṃs13 tena sañjātaḥ sūryavaṃśe mahānṛpaḥ //MU_4,8.39//

sampatan śaraṇaṃ gacchan ||MT_4,8.39||


#13 N17: samp⟨ṛ⟩[a]taṃs


     śubhabhāvavaśāt so ḥtha kiñcij jñānam avāptavān /
     jajñe nṛpatanuṃ tyaktvā guruḥ sarvopadeśakaḥ14 //MU_4,8.40//

spaṣṭam ||MT_4,8.40||


#14 N17: sarv(e)*o*pa°


     mantrāsādhitasiddhir hi so ḥtha vidyādharo ḥbhavat /
     kalpam ekaṃ tu bubhuje tato vaidyādharīm purīm //MU_4,8.41//

spaṣṭam ||MT_4,8.41||

     kalpāvasānasamayaṃ nītvā pavanarūpayā /
     tanvā sṛṣṭau pravṛttāyām bhūyo jāto muneḥ sutaḥ //MU_4,8.42//

spaṣṭam ||MT_4,8.42||

     tato munīnāṃ samparkāt tapasy ugre vyavasthitaḥ /
     avasan merugahane manvantaram aninditaḥ //MU_4,8.43//

spaṣṭam ||MT_4,8.43||

     tatra tasya samutpanno mṛgyāḥ putro narākṛtiḥ /
     tatsnehena param moham punar abhyāyayau kṣaṇāt //MU_4,8.44//

mṛgyāḥ mṛgīsakāśāt ||MT_4,8.44||

     putrasyāsya dhanam me ḥstu guṇāś cāyuś ca śāśvatam /
     ity anāratacintābhir jahau satyām15 avasthitim //MU_4,8.45//

satyām avasthitim satyabhūtaṃ dharmaparatvam ||MT_4,8.45||


#15 N17: saty(a)*ā*m


     dharmacintāparibhraṃśāt putrārtham bhogacintanāt /
     kṣīṇāyuṣaṃ tam aharan mṛtyuḥ sarpa ivānilam //MU_4,8.46//

spaṣṭam ||MT_4,8.46||

     bhogaikacintayā sārdhaṃ sa samutkrāntacetanaḥ /
     prāpya madreśaputratvam āsīn madramahīpatiḥ //MU_4,8.47//

madreśaputratvam madradeśabhūpasutatvam ||MT_4,8.47||

     madradeśe ciraṃ kṛtvā rājyam ucchinnaśātravaḥ /
     jarām abhyājagāmātra himāśanim ivāmbujaḥ16 //MU_4,8.48//

spaṣṭam ||MT_4,8.48||


#16 N17: °ja⟨m⟩[ḥ]


     madrarājatanuṃ taṃ tu tapovāsanayā saha /
     tatyāja tena jāto ḥsau tapasvī tāpasātmajaḥ //MU_4,8.49//

saḥ madrarājatanuṃ tatyājeti sambandhaḥ | tena tanutyāgena ||MT_4,8.49||

     samaṅgāyā mahānadyās taṭam āsādya tāpasaḥ /
     tapas tepe mahābuddhiḥ sa rāma vigatajvaraḥ //MU_4,8.50//

samaṅgā nadībhedaḥ ||MT_4,8.50||

sargāntaślokena śukrasya sukhāvasthānaṃ kathayati

     vividhajanmadaśāvivaśāśayaḥ
     samanusṛtya śarīraparamparām /
     sukham atiṣṭhad asau bhṛgunandano
     varanadīsutaṭe dṛḍhavṛkṣavat //MU_4,8.51//

varanadīsutaṭe samaṅgākhyāyāḥ utkṛṣṭāyāḥ nadyāḥ śobhane tīre | iti śivam ||MT_4,8.51||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe aṣṭamaḥ sargaḥ ||8||



     iti cintayatas tasya śukrasya pitur agrataḥ /
     jagāmātitarāṃ kālo bahusaṃvatsarātmakaḥ //MU_4,9.1//

spaṣṭam ||MT_4,9.1||

     atha kālena mahatā pavanātapajarjaraḥ /
     kāyas tasya papātorvyāṃ chinnamūla iva drumaḥ //MU_4,9.2//

spaṣṭam ||MT_4,9.2||

     manas tu cañcalābhogaṃ tāsu tāsu daśāsu ca /
     babhrāmātivicitrāsu vanarājiṣv ivaiṇakaḥ //MU_4,9.3//

spaṣṭam ||MT_4,9.3||

     bhrāntam udbhrāntam abhitaś cakrārpitam ivākulam /
     manas tasya viśaśrāma samaṅgāsaritas taṭe //MU_4,9.4//

cakrārpito hi udbhramati ||MT_4,9.4||

     anantavṛttāntaghanām pelavāṃ sudṛḍhām api /
     tāṃ saṃsṛtidaśāṃ śukro videho ḥnubhavan sthitaḥ //MU_4,9.5//

tāṃ saṃsṛtidaśām samaṅgātaṭatāpasasambandhinīṃ saṃsāradaśām | videhaḥ sthūladeharahitaḥ ||MT_4,9.5||

     mandarācalasānusthā sā tanus tasya dhīmataḥ /
     tāpaprasarasaṃśuṣkā carmaśeṣā babhūva ha //MU_4,9.6//

spaṣṭam ||MT_4,9.6||

     śārīrarandhrapravahadvātaśītkārarūpayā /
     ceṣṭāduḥkhakṣayānandāt kākalyeva sma gāyati //MU_4,9.7//

tasya sā tanuḥ | ceṣṭāyā yat duḥkham pīḍā | tasya kṣayāt ya ānandaḥ | tataḥ hetoḥ | kākalyā kalasūkṣmayā gānavācā | gāyati sma iva | kathambhūtayā | śārīrarandhreṣu pravahan yaḥ vātaḥ | tena śītkāraḥ dhvaniviśeṣaḥ | sa eva rūpaṃ yasyāḥ | tādṛśyā ||MT_4,9.7||

     prāṇānusmaraṇocchvāsam iva vāṣpaṃ sma muñcati1 /
     caṇḍānilavilāsena lulitvā vanabhūmiṣu //MU_4,9.8//

vāṣpam kathambhūtam | prāṇāṇām pūrvaṃ sthitānām yad anusmaraṇam anukṣaṇaṃ smaraṇam | tena ucchvāsaḥ vṛddhiḥ yasya | tat | vāṣpatvaṃ cātrāvaśyāyasya jñeyam ||MT_4,9.8||


#1 N17: s(a)*ma*


tanum eva viśinaṣṭi

     manovarākam avaṭe luṭhitam bhavabhūmiṣu /
     hasantīvātiśubhrābhrasitayā dantamālayā //MU_4,9.9//

bhavabhūmiṣu sthite avaṭe apsarorūpe avaṭe ||MT_4,9.9||

     darśayantī svakaṃ śūnyaṃ2 vapur akṣṇor3 akṛtrimam /
     mukhāraṇyajaratkūparūpayā gartaśobhayā //MU_4,9.10//

punaḥ kathambhūtā | akṣṇoḥ4 svasyākṣiyugalasya | mukham evāraṇyam | tasya jaratkūpatayā gartaśobhayā | tadvyājeneti yāvat | svaṃ vapuḥ śūnyaṃ darśayantī | śūnyā evāham asmīti darśayantīti yāvat | mṛtaśarīrasya ca mukhe māṃsaśeṣāt garto jāyate ||MT_4,9.10||


#2 N17: (rū)*śū*nyaṃ
#3 N17: akṣṇ(e)*o*r
#4 N17: akṣṇ(e)*o*ḥ



     tāpopataptā saṃsiktā varṣājalabhareṇa sā /
     pāṃsunā pavanotthena duṣkṛteneva rūṣitā //MU_4,9.11//

sā iti tanūparāmarśaḥ5 ||MT_4,9.11||


#5 N17: tan⟨o⟩[ū]parā°


     śuṣkakāṣṭhavad6 ālolā pāteṣu kṛtajhāṅkṛtā /
     dhārānikarapātena vinunnā jaladāgame //MU_4,9.12//

vinunnā preritā | cāliteti yāvat ||MT_4,9.12||


#6 N17: °kāṣṭ[h]a°


     prāvṛḍnirjharapūreṇa7 plutā girinadītaṭe /
     tāramārutaśītkārā vanopala iva sthitā8 //MU_4,9.13//

tāraḥ mārutaśītkāraḥ yasyāṃ sā | vanopala iva vanopalavat | sthitā ||MT_4,9.13||


#7 N17: °vṛ⟨ṭa⟩[ḍ]nir°
#8 N17: °t⟨aḥ⟩[ā]



     vakrā śuṣkāntratantrī9 ca pūtā jhāṅkārakāriṇī /
     araṇyalakṣmīvīṇeva śūnyacarmamayodarī //MU_4,9.14//

araṇyalakṣmyāḥ vīṇā araṇyalakṣmīvīṇā | sā iva ||MT_4,9.14||


#9 N17: °ān⟨d⟩[t]ra°


nanu tādṛśī tasya tanuḥ vanahiṃsraiḥ kathaṃ na bhuktety | atrāha

     rāgadveṣavihīnatvāt tasya puṇyāśramasya tu /
     mahātapastvāc ca bhṛgor na bhuktā mṛgapakṣibhiḥ //MU_4,9.15//

puṇyāśramasya ca rāgadveṣavihīnatvam tatrasthaprā--ṇirāgadveṣavihīnatvena10 jñeyam ||MT_4,9.15||


#10 N17: tatra*stha*prā [Raum für 2 akṣaras ausgespart] ṇirā°


sargāntaślokenāpy etad eva kathayati

     yamaniyamakṛśīkṛtāṅgayaṣṭeś
     carati tapaḥ sma bhṛgūdvahasya cetaḥ /
     tanur atha pavanāpanītaraktā
     ciram aluṭhan mahatīṣu sā śilāsu //MU_4,9.16//

yamaniyamakṛśīkṛtāṅgayaṣṭeḥ bhṛgūdvahasya śukrasya | cetaḥ tapaḥ carati sma | atha sā tanuḥ pavanāpanītaraktā satī mahatīṣu śilāsu aluṭhat luṭhitavatī11 | iti śivam ||MT_4,9.16||


#11 N17: luṭhi[ta]vatī


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe navamaḥ sargaḥ ||9||



     atha varṣasahasreṇa divyena parameśvaraḥ /
     bhṛguḥ paramasambodhād virarāma samādhitaḥ //MU_4,10.1//

samādhitaḥ kathambhūtāt | paramasambodhāt jñeyamālinyādūṣitajñānarūpāt | na tu mūrcchārūpāt ||MT_4,10.1||

     nāpaśyad agre tanayaṃ taṃ nayāvanatānanam /
     sīmāntaṃ guṇasīmāyāḥ1 puṇyam mūrtam iva sthitam //MU_4,10.2//

spaṣṭam ||MT_4,10.2||


#1 N17: °s⟨e⟩[ī]māyāḥ


     apaśyat kevalaṃ kālaṃ kaṅkālam purato mahat /
     dehayuktam ivābhāgyaṃ dāridryam iva mūrtimat //MU_4,10.3//

kālam kṛṣṇam | kaṅkālam karaṅkam | abhāgyam bhāgyaviparyayaḥ ||MT_4,10.3||

kaṅkālaṃ viśinaṣṭi

     tāpaśuṣkavapuḥ kṛttirandhrasphuritatittiri /
     saṃśuṣkāntrodaraguhāchāyāviśrāntadarduram2 //MU_4,10.4//

tittirayaḥ kīṭaviśeṣāḥ ||MT_4,10.4||


#2 N17: °guhā⟨ś⟩ chāyāviśrāntad⟨u⟩[a]rduram


     netragartakasaṃsuptaprasūnavanakīṭakam /
     makṣikāpañjaraprotakośakārikrimivrajam //MU_4,10.5//

makṣikāpañjareṣu pañjarākāreṇopaviṣṭeṣu makṣikāsamūheṣu | protaḥ kośakārakrimivrajaḥ yasmin | tat ||MT_4,10.5||

     prāktanīm upabhogehām iṣṭāniṣṭaphalapradām3 /
     dhārādhautāntayā4 tanvā hasac chuṣkāsthimālayā //MU_4,10.6//

hasat hasad ivety arthaḥ ||MT_4,10.6||


#3 N17: °pha*la*pra°
#4 N17: °ā⟨r⟩[n]tayā



     śiroghaṭena śubhreṇa sampannenenduvarcasā /
     viḍambayac ca karpūraplutaliṅgaśiraḥśriyam5 //MU_4,10.7//

induvarcasā candramahasā | liṅgam śivaliṅgam ||MT_4,10.7||


#5 N17: °pl⟨a⟩[u]ta°


     ṛjvā saṃśuṣkasitayā svāsthimātrāvaśeṣayā /
     grīvayātmānusṛtayā dīrghīkurvad ivākṛtim //MU_4,10.8//

ātmānusṛtayā | ātmanā svena | anusṛtayā sambaddhayā ||MT_4,10.8||

     mṛṇālikāpāṇḍurayā dhārāvadhutamāṃsayā /
     nāsāsthilatayā vaktraṃ kṛtasīmākramaṃ dadhat //MU_4,10.9//

kṛtasīmākramam kṛtamaryādākramam ||MT_4,10.9||

     dīrghakandharayā nūnam uttānīkṛtavaktrayā /
     prekṣamāṇam iva prāṇān utkrāntān ambarodare //MU_4,10.10//

nūnam vitarke ||MT_4,10.10||

     jaṅghorujānudordaṇḍair dviguṇaṃ dīrghatāṃ gataiḥ /
     pramimāṇam ivāśāntaṃ dīrghādhvaśramabhītitaḥ //MU_4,10.11//

āśāntam digantam ||MT_4,10.11||

     udareṇātinimnena carmaśeṣeṇa śoṣiṇā /
     pradarśayad ivājñasya hṛdayasyātiśūnyatām //MU_4,10.12//

spaṣṭam ||MT_4,10.12||

     prekṣya tac chuṣkakaṅkālam ālānam iva dantinaḥ /
     pūrvāparaparāmarśam akurvan bhṛgur utthitaḥ //MU_4,10.13//

bhṛguḥ kiṃ kurvan | putrasnehena pūrvāparaparāmarśam6 akurvan | yoginām api hi kadācit prakṛtivaśāt dehapātaṃ tāvat pūrvāparaparāmarśahīnatvaṃ jāyate | kiṃ tu teṣāṃ tat kṣaṇikam eveti | utthitaḥ svātmatattvaparāmarśāt uccalitaḥ ||MT_4,10.13||


#6 N17: pūrvā*para*parā°


     ālokasamakālaṃ hi pratibhātaṃ tato bhṛgoḥ /
     ciram utkrāntajīvaḥ kim matputro ḥyam iti kṣaṇāt //MU_4,10.14//

tataḥ utthānānantaram | ālokasamakālam putrakaṅkāladarśanasamakālam7 | bhṛgoḥ iti pratibhātam sphuritam iti | kim iti | ayam matputraḥ ciram bahukālād ārabhya | utkrāntajīvaḥ kim katham | sampanna ity arthaḥ ||MT_4,10.14||


#7 N17: °k*ā*lam


     acintayata evāsya bhaviṣyattābalaṃ tataḥ /
     kālam prati babhūvāśu kopaḥ paramadāruṇaḥ //MU_4,10.15//

atha bhaviṣyattābalam bhavitavyatābalam | acintayataḥ tatkṣaṇotthapūrvāparavimarśarāhityenāvimṛśataḥ | asya bhṛgoḥ | kālam prati cinmātrasthakriyāvaicitryarūpe kāle | paramadāruṇaḥ kopaḥ babhūva ||MT_4,10.15||

     akāla eva matputro nītaḥ kim iti kopitaḥ /
     kālāya śāpam utsraṣṭum bhagavān upacakrame //MU_4,10.16//

akāle tadyuganiyatamanuṣyāyurasamāptirūpe kālābhāve | idam atra tātparyam | nirvikalpasamādhinā śuddhacinmātratāṃ yātaḥ asau bhṛguḥ | tasmāt samādheḥ utthitaḥ | tataḥ bāhyasparśena kiñcinmātraṃ sphaṭikavad8 āsraṣṭum ārabdhaḥ | tatra prathamam akāle putram mṛtaṃ dṛṣṭvā vivaśībhūtaḥ | samanantarakālānubhūtena cinmātrarūpeṇa svena kṛtaṃ kriyāvaicitryarūpaṃ kālaṃ nāśayitum aicchat | yaś ca kālāgamaḥ sa kathaṃ svayaṃ kṛtaṃ svabhāvasahacaram etaṃ nāśayāmīti vivekāgama eva jñeyaḥ | ity āstāṃ rahasyodghāṭanena ||MT_4,10.16||


#8 N17: °ka*va*d


     athākalitarūpo ḥsau kālaḥ kavalitaprajaḥ /
     ādhibhautikam āsthāya vapur munim upāyayau //MU_4,10.17//

akalitarūpaḥ | akalitam paramātmagatatvena sthitatvāt prameyatām agatam | rūpaṃ yasya | saḥ | ādhibhautiko dehaḥ paramārthataḥ vicārarūpaḥ eva jñeyaḥ | bāhyān9 prati tu devatārūpaḥ ||MT_4,10.17||


#9 N17: °hy⟨a⟩[ā]n


kīdṛśaḥ upāyayāv ity apekṣāyām bāhyadevatārūpatvam bāhyadṛṣṭīn prati kathayati

     khaḍgapāśadharaḥ śrīmān kuṇḍalī kavacānvitaḥ /
     ṣaḍbhujaḥ ṣaṇmukho10 bahvyā vṛtaḥ kiṅkarasenayā //MU_4,10.18//

spaṣṭam ||MT_4,10.18||


#10 Ś1, Ś3: ṣaḍbhujaḥ ṣaṇmukho; N17: ṣaṇmukho ṣaṭbhujaḥ


     yaccharīrasamutthena jvālājālena valgatā /
     phullakiṃśukavṛkṣasya babhārādreḥ śriyaṃ nabhaḥ //MU_4,10.19//

spaṣṭam ||MT_4,10.19||

     yatkarasthatriśūlāgraniṣṭhyūtair agnimaṇḍalaiḥ /
     virejur uditair āśāḥ kānakair iva kuṇḍalaiḥ //MU_4,10.20//

spaṣṭam ||MT_4,10.20||

     yatpāśaśvasanāyastaśikharā medinībhṛtaḥ /
     dolām iva samārūḍhāś celuḥ petuś ca ghūrṇitāḥ //MU_4,10.21//

āyastaśikharā ākṛṣṭaśikharāḥ ||MT_4,10.21||

     yatkhaḍgamaṇḍaloddyotaśyāmam bimbaṃ vivasvataḥ /
     kalpadagdhajagaddhūmaparyākulam11 ivābabhau //MU_4,10.22//

spaṣṭam ||MT_4,10.22||


#11 Ś1, Ś3: °paryākulam; N17: °pa(-)*yī*kulam


     sa upetya mahābāhuḥ kupitaṃ tam mahāmunim /
     kalpakṣubdhābdhigambhīraṃ sāntvapūrvam uvāca ha //MU_4,10.23//

saḥ kālaḥ ||MT_4,10.23||

     vijñātalokasthitayo mune dṛṣṭaparāvarāḥ /
     hetunāpi na muhyanti kim u hetum vinottamāḥ //MU_4,10.24//

dṛṣṭaḥ svarūpatvenānubhūtaḥ | parāvaraḥ parāvararūpeṇa sthitaṃ cinmātratattvam | yaiḥ | te ||MT_4,10.24||

     tvam anantatapā vipro vayaṃ niyatipālakāḥ /
     tena sampūjyase pūjya sādho netarayecchayā //MU_4,10.25//

anantatapāḥ aparimitatapāḥ | tena anantatapastvena12 ||MT_4,10.25||


#12 N17: [a]nantatapas°


     mā tapaḥ kṣapaya kṣubdhaiḥ kalpakālamahānalaiḥ /
     yo na dagdho ḥsmi me tasya kiṃ tvaṃ śāpena dhakṣyasi //MU_4,10.26//

yo ḥsmi yo ḥham | cinmātrakriyāvaicitryarūpasya kālasya kadāpi13 dāhāsambhavāt iti bhāvaḥ | dhakṣyasīti | daha bhasmīkaraṇa ity14 asya lṛḍantasya prayogaḥ ||MT_4,10.26||


#13 N17: ka(rya)dā°
#14 DhP I 1040



     saṃsārāvalayo grastā nigīrṇā rudrakoṭayaḥ /
     bhuktāni viṣṇuvṛndāni kena śāptā vayam15 mune //MU_4,10.27//

spaṣṭam ||MT_4,10.27||


#15 Ś1,Ś3: vayam; N17: varam


     bhoktāro hi vayam brahman bhojanaṃ yuṣmadādayaḥ /
     svayaṃ niyatir eṣā hi nāvayor etad īhitam //MU_4,10.28//

āvayoḥ yuṣmākam asmākam ca | īhitam kāṅkṣitam ||MT_4,10.28||

     svayam ūrdhvam prayāty agniḥ svayaṃ yānti payāṃsy adhaḥ /
     bhoktāram bhojanaṃ yāti sṛṣṭiś cāpy antakaṃ svayam //MU_4,10.29//

antakam kālam ||MT_4,10.29||

     idam ittham mune rūpam asyeha paramātmanaḥ16 /
     svātmani svayam evātmā svata eva vijṛmbhate //MU_4,10.30//

vijṛmbhate vicitrābhiḥ kriyābhiḥ vilasati ||MT_4,10.30||


#16 N17: °pa⟨na⟩[ra]mā°


     neha kartā na bhoktāsti dṛṣṭyā naṣṭakalaṅkayā /
     bahavaś ceha kartāro dṛṣṭyānaṣṭakalaṅkayā //MU_4,10.31//

naṣṭakalaṅkayā dṛṣṭyā samyagdṛṣṭyā | anaṣṭakalaṅkayā dṛṣṭyā asamyagdṛṣṭyā ||MT_4,10.31||

     kartṛtākartṛte brahman kevalam parikalpite /
     asamyagdarśanenaiva na samyagdarśanena vaḥ //MU_4,10.32//

spaṣṭam ||MT_4,10.32||

     puṣpāṇi taruṣaṇḍeṣu bhūtāni bhuvaneṣu ca /
     svayam āyānti yāntīha kalpyate hetutā vidheḥ //MU_4,10.33//

mūḍhaiḥ iha vidheḥ hetutā kalpyate kalpanayā bhāvyate | na tu paramārthataḥ hetutā kasyāpy asti | kevalasya śuddhacinmātrasyaiva sthitatvāt ||MT_4,10.33||

     abbimbitasya candrasya calane kartrakartṛte /
     na satye nānṛte yadvat tadvat17 kālasya sṛṣṭiṣu //MU_4,10.34//

kālasya kriyāvaicitryarūpasya mama ||MT_4,10.34||


#17 N17: ta*dva*t


     mano mithyābhramāl loke kartṛtākartṛtāmayam /
     karoti kalanāṃ rajjvām bhrāntekṣaṇa ivāhitām //MU_4,10.35//

spaṣṭam ||MT_4,10.35||

phalitam āha

     tena mā gā18 mune kopam āpadām īdṛśaḥ kramaḥ /
     yad yathā tat tathaivāstu satyam ālokayākulaḥ //MU_4,10.36//

āpadām kramaḥ īdṛśa eva bhavati | etāḥ sarveṣām evāyāntīti bhāvaḥ | yat yathā asti | tat tathaivāstu | ākulaḥ ākulībhūtaḥ tvam | satyam ālokaya | pravāhāyāte śubhāśubhajāle mā kṣobhaṃ gaccheti bhāvaḥ ||MT_4,10.36||


#18 Ś1,Ś3: gā; N17: ga


     na vayam prabhutārthena nābhimānavaśīkṛtāḥ /
     svato hevākavaśataḥ kevalaṃ niyatau sthitāḥ //MU_4,10.37//

vayam prabhutārthena prabhutāprayojanena | niyatau bhagavatkṛte niyamane | na19 sthitāḥ | na cābhimānavaśīkṛtāḥ santaḥ sthitāḥ | kiṃ tu svataḥ svabhāvataḥ utthitāt | hevākavaśataḥ niyatau kevalaṃ sthitāḥ | kiñcid apy atrāsmāsv adhīnaṃ nāstīti bhāvaḥ ||MT_4,10.37||


#19 N17: om.: na


     prakṛtavyavahārehāṃ niyatāṃ niyater vaśāt /
     prājñaḥ samanuvarteta nābhimānamahātamāḥ //MU_4,10.38//

niyatām śāstraniyatām | prājñaḥ kathambhūtaḥ | na abhimāna evāhaṅkartety abhimāna eva tamaḥ yasya | tādṛśaḥ ||MT_4,10.38||

     kartavyam eva kriyate kevalaṃ kāryakovidaiḥ /
     sauṣuptīṃ vṛttim āśritya kayācid api nāśayā //MU_4,10.39//

prājñaiḥ sarvaṃ phalānusandhānarahitam eva kriyate iti bhāvaḥ ||MT_4,10.39||

     kva sā jñānamayī dṛṣṭiḥ kva mahattvaṃ kva dhīratā /
     mārge sarvaprasiddhe hi kim andha iva muhyasi //MU_4,10.40//

sā samanantaram evānubhūtā | sarvaprasiddhe laukike ||MT_4,10.40||

     trikālāmaladarśitvaṃ dhārayann api cetasi /
     avicārya jagadyātrāṃ kim mūrkha iva muhyasi //MU_4,10.41//

trikālāmaladarśitvam20 pūrvāparavimarśabhājanatvam ||MT_4,10.41||


#20 N17: °darśi⟨ta⟩tvam


     svakarmaphalapākotthām avicārya daśāṃ sute /
     kim mūrkha iva sarvajña mudhā māṃ śaptum arhasi //MU_4,10.42//

spaṣṭam ||MT_4,10.42||

     dehinām iha sarveṣāṃ śarīraṃ dvividham mune /
     kiṃ na jānāsi vā deham ekam anyan manoḥbhidham //MU_4,10.43//

deham sthūladeham | anyat dvitīyam ||MT_4,10.43||

     tatra deho jaḍo ḥtyarthaṃ vināśaikaparāyaṇaḥ /
     manas tūtthānaniyataṃ kadarthāt kṣīyate na vā //MU_4,10.44//

utthāne saṅkalparūpe udyoge | niyataṃ manaḥ | kadarthāt kleśāt | kṣīyate | atha vā tenāpi | na kṣīyate ||MT_4,10.44||

     catureṇa yathā sādho rathaḥ sārathinohyate /
     kurvatā kiñcana svehāṃ deho ḥyam manasā tathā //MU_4,10.45//

uhyate svābhimataṃ deśam prati nīyate ||MT_4,10.45||

     asat saṅkalpya kriyate sac charīraṃ vināśyate /
     kṣaṇena manasā paṅkapuruṣaḥ śiśunā yathā //MU_4,10.46//

asat avidyamānam | sat vidyamānam ||MT_4,10.46||

     cittam eveha puruṣas tatkṛtaṃ kṛtam ucyate /
     tad baddhaṃ kalanāhetoḥ kalanāstaṃ vimucyate //MU_4,10.47//

kalanāhetoḥ saṅkalpākhyāt kāraṇāt | kalanāstam astakalanam ||MT_4,10.47||

     ayaṃ deha idaṃ netram idam aṅgam idaṃ śiraḥ /
     idaṃ sphāravikāraṃ tan mana evābhidhīyate //MU_4,10.48//

manaḥ kathambhūtam | idaṃ sphāravikāram | idam iti sphāraḥ sphuraṇaśīlaḥ | vikāraḥ yasya | tādṛśam | manaḥ paṇḍitais tad abhidhīyate | tat kim | ayaṃ dehaḥ idaṃ netram idam aṅgam idam śiraḥ iti yad bhavati ||MT_4,10.48||

     mano hi jīvaj jīvākhyaṃ niścāyakatayā tu dhīḥ /
     ahaṅkāro ḥbhimānitvān nānātvaṃ tv idam eti hi //MU_4,10.49//

jīvat jīvanakriyākartṛtām bhajat | niścāyakatayā niścayakartṛtvena | abhimānitvāt deho ḥham ity abhimānakartṛtvena | nānātvajīvādirūpaṃ nānātvam ||MT_4,10.49||

     dehavāsanayā cetas tv anyāni svāni ceddhayā /
     pārthivāni21 śarīrāṇi santīva paripaśyati //MU_4,10.50//

cetaḥ iddhayā dehavāsanayā deho ḥham iti vāsanayā | anyāni parakīyāni | svāni svakīyāni | pārthivāni śarīrāṇi santi iva paśyati anubhavati ||MT_4,10.50||


#21 N17: °vā⟨ṇ⟩[n]i


     ālokayati cet satyaṃ tad asatyamayīm manaḥ /
     śarīrabhāvanāṃ tyaktvā paramāṃ yāti nirvṛtim //MU_4,10.51//

manaḥ satyam samyak | cet ālokayati | tat tadā | asatyamayīm asatyasvarūpām | śarīrabhāvanāṃ tyaktvā | paramāṃ nirvṛtim cinmātramayatārūpam ānandam | yāti ||MT_4,10.51||

phalitam āha

     tan manas tava putrasya samādhau tvayi saṃsthite /
     svamanorathamārgeṇa durād dūrataraṃ gatam //MU_4,10.52//

yataḥ mana eva sarvatra kartṛ asti tat tato hetoḥ ||MT_4,10.52||

     idam auśanasaṃ tyaktvā deham mandarakandare /
     prayātaṃ vaibudhaṃ sadma nīḍoḍḍīnaḥ khago yathā //MU_4,10.53//

auśanasam śukrasambandhi ||MT_4,10.53||

     tatra mandārakuñjeṣu pārijātagṛheṣu ca /
     nandanodyānaṣaṇḍeṣu lokapālapurīṣu ca //MU_4,10.54//

spaṣṭam ||MT_4,10.54||

     mune caturyugāny aṣṭau viśvācīṃ devasundarīm /
     asevata mahātejāḥ ṣaṭpadaḥ padminīm iva //MU_4,10.55//

spaṣṭam ||MT_4,10.55||

     tīvrasaṃvegasampannasvasaṅkalpopakalpite /
     atha puṇyakṣaye jāte nīhāra iva śārvare //MU_4,10.56//

spaṣṭam ||MT_4,10.56||

     pramlānakusumottaṃsaḥ svinnāṅgāvalayālasaḥ22 /
     sa papāta tayā sākaṃ kālapakvam phalaṃ yathā23 //MU_4,10.57//

     vaibudhaṃ tat parityajya nabhasy eva śarīrakam /
     bhūtākāśam athāsādya vasudhāyām ajāyata //MU_4,10.58//

spaṣṭam ||MT_4,10.57-58||

     āsīd dvijo daśārṇeṣu kosaleṣu mahīpatiḥ /
     dhīvaro ḥṅgamahāṭavyāṃ haṃsas tripathagātaṭe //MU_4,10.59//

spaṣṭam ||MT_4,10.59||


#22 N17: svin[n]āṅgā°; Ś3: svinnāṅgā°; Ś1: svinnāṅga°. Svinnāṅgā = substantiviertes Bahuvrīhi, Bezug auf devasundarī in 55 b. Vgl. auch (IV) 8,15.
#23 N17: (spaṣṭam)



     sūryavaṃśī nṛpaḥ pauṇḍre sauraḥ sālveṣu daiśikaḥ /
     kalpaṃ vidyādharaḥ śrīmān dhīmān atha muneḥ sutaḥ //MU_4,10.60//

pauṇḍre deśe | sūryavaṃśī nṛpaḥ jātaḥ | sālveṣu sauraḥ sūryakulotpannaḥ | daiśikaḥ guruḥ | utpannaḥ ||MT_4,10.60||

     madreṣv24 atha mahīpālas tatas tāpasabālakaḥ /
     vāsudeva iti khyātaḥ samaṅgāyās taṭe sthitaḥ //MU_4,10.61//

spaṣṭam ||MT_4,10.61||


#24 N17: madr⟨ī⟩[e]ṣv


     anyāsv api vicitrāsu vāsanāvaśataḥ svayam /
     viṣamāsv eva putras te cacārānantayoniṣu //MU_4,10.62//

spaṣṭam ||MT_4,10.62||

anyapadavyākhyāṃ kurvan samaṅgātaṭatāpasajanmanaḥ pūrvabhāvīni janmāntarāṇy asya kathayati

     abhūd vindhyavane gopaḥ kirataḥ kekayeṣu ca /
     sauvīreṣu ca sāmantas traigartaś caiva daiśikaḥ //MU_4,10.63//

traigartaḥ trigartadeśasambandhī ||MT_4,10.63||

     vaṃśagulmaḥ kirāteṣu hariṇaś cīrajaṅgale /
     sarīsṛpas tālatale tamāle vanakukkuṭaḥ //MU_4,10.64//

spaṣṭam ||MT_4,10.64||

     ayaṃ sa putro bhavato bhūtvā mantravidāṃ varaḥ25 /
     prajajāpa purā vidyāṃ vidyādharapadapradām //MU_4,10.65//

prajajāpa japitavān | vidyām mantram ||MT_4,10.65||


#25 N17: vara[ḥ]


     tenāsau26 bhagavan brahman vyomni vidyādharo mahān /
     hārakuṇḍalakeyūrī līlānicayalāsakaḥ //MU_4,10.66//

bhagavan brahman | asau te putraḥ | tena japena | vidyādharaḥ abhūt | kīdṛśo vidyādharaḥ abhūd ity apekṣāyāṃ viśeṣaṇāṇy āha hāreti ||MT_4,10.66||


#26 N17: ten*ā*sau


     nāyikānalinībhānuḥ puṣpacāpa ivāparaḥ /
     vidyādharīṇāṃ dayito gandharvapurabhūṣaṇam //MU_4,10.67//

spaṣṭam ||MT_4,10.67||

     sa kalpāvadhim27 āsādya dvādaśādityadhāmani /
     jagāma bhasmaśeṣatvaṃ śalabhaḥ pāvake yathā //MU_4,10.68//

spaṣṭam28 ||MT_4,10.68||


#27 N17: sa⟨ṅ⟩kalpā°; vgl. 73a.
#28 N17: *spaṣṭam*



     jagannirmāṇarahite sphāre nabhasi sā tataḥ /
     vāsanā tasya babhrāma nirnīḍā vihagī yathā //MU_4,10.69//

spaṣṭam ||MT_4,10.69||

     atha kālena sañjāte vicitrārambhakāriṇi /
     saṃsārāḍambarārambhe brāhmī rātriviparyaye //MU_4,10.70//

     sā manovāsanā tasya vātavyāvalitā satī /
     kṛte brāhmaṇatām etya jātādya vasudhātale //MU_4,10.71//

kṛte kṛtayuge | yugmam ||MT_4,10.70-71||

     vāsudevābhidhāno ḥsau mune viprakumārakaḥ /
     jāto matimatām madhye samadhītākhilaśrutiḥ //MU_4,10.72//

spaṣṭam ||MT_4,10.72||

     kalpaṃ vidyādharo bhūtvā nadyā adya mahāmune /
     tapaś carati te putraḥ samaṅgāyās taṭe sthitaḥ //MU_4,10.73//

spaṣṭam ||MT_4,10.73||

sargāntaślokena jaraḍhayonigamanaṃ29 kathayati

     vividhaviṣamavāsanānuvṛttyā
     khadirakarañjakarālakoṭarāsu /
     jagati jaraḍhayoniṣu30 prayāto
     gahanatarāsu31 ca kānanasthalīṣu //MU_4,10.74//

jaraḍhayonipakṣe khadirakarañjakarālāsu nānāvidhaduḥkhasaṅkaṭāsu | iti śivam32 ||MT_4,10.74||


#29 N17: °ḍha*yoni*ga°. Zur Orthographie (jaraḍha) vgl. MṬ (I) p. 9.
#30 N17: jara⟨ḍa⟩[ḍha]yo°
#31 N17: °hana⟨na⟩[ta]rā°
#32 N17 om.: iti śivam



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe daśamaḥ sargaḥ ||10||



     adyoddāmataraṅgaughajhāṅkāraraṇitānile /
     tīre varataraṅgiṇyāḥ tapas tapati te sutaḥ //MU_4,11.1//

varataraṅgiṇyāḥ samaṅgāyāḥ | tapati carati ||MT_4,11.1||

     jaṭāvān akṣavalayī1 jitasarvendriyabhramaḥ /
     tatra varṣaśatāny aṣṭau saṃsthitas tapasi sthire //MU_4,11.2//

spaṣṭam ||MT_4,11.2||


#1 N17: (e)akṣa°


     yadīcchasi mune draṣṭuṃ taṃ svaputramanobhramam /
     tat samunmīlya vijñānanetram āśu vilokaya //MU_4,11.3//

svaputrākāram manobhramam svaputramanobhramam | svaputram iti yāvat ||MT_4,11.3||

     ity ukte jagadīśena2 kālena samadṛṣṭinā /
     muniḥ sañcintayām āsa jñānākṣṇā tanayehitam //MU_4,11.4//

spaṣṭam ||MT_4,11.4||


#2 N17: °gad⟨e⟩[ī]śe°


     dadarśa ca muhūrtena pratibhāsavaśād3 asau /
     putrodantam aśeṣeṇa buddhidarpaṇabimbitam //MU_4,11.5//

dadarśa jñānadṛṣṭyā dṛṣṭavān ||MT_4,11.5||


#3 N17: (prati)prati°


     punar mandarasānusthāṃ kāle kālāgrasaṃsthitām /
     samaṅgāyās taṭād etya viveśa svatanum bhṛguḥ //MU_4,11.6//

kāle svalpakāle | kālāgrasaṃsthitām kālapurovartinīm ||MT_4,11.6||

     vismayasmerayā dṛṣṭyā kālam ālokya kāntayā /
     vītarāgam4 uvācedaṃ vītarāgo munir vacaḥ //MU_4,11.7//

kālasya samavartitvāt vītarāgitvam ||MT_4,11.7||


#4 N17: v⟨e⟩[ī]ta°


bhṛguḥ kathayati

     bhagavan bhūtabhavyeśa bālā vayam anābilā /
     tvādṛśām eva dhīr deva trikālāmaladarśinī //MU_4,11.8//

bālāḥ mūrkhāḥ | anāvilety asya uttarārdhena sambandhaḥ ||MT_4,11.8||

     nānākāraṃ vikārāḍhyā satyevāsatyarūpiṇī /
     vibhramaṃ janayaty eṣā dhīrasyāpi jagadgatiḥ //MU_4,11.9//

jagadgatiḥ jagadracanā ||MT_4,11.9||

     tvam eva deva jānāsi tvadabhyantaravarti yat /
     rūpam asyā manovṛtter indrajālavidhāyakam //MU_4,11.10//

tvadabhyantaravarti tvanmadhyavarti ||MT_4,11.10||

     matputrasyāsya bhagavan mṛtyuḥ kila na vidyate /
     tenemam mṛtam ālokya jātaḥ sambhramavān5 aham //MU_4,11.11//

śukrasya cirajīvitvāt ||MT_4,11.11||


#5 N17: °vān(n)


     akṣīṇajīvitam putraṃ kālo me nītavān iti /
     niyater vaśato deva tvacchāpecchā mamoditā //MU_4,11.12//

niyater iti | mama yā tvacchāpecchā jātā sāpi niyatir eva | ato mama na ko ḥpi doṣa iti bhāvaḥ ||MT_4,11.12||

     na tu vijñātasaṃsāragatayo vayam āpadam /
     sampadaṃ vāpi gacchāmo harṣāmarṣavaśaṃ kila //MU_4,11.13//

prāpyeti śeṣaḥ | āpadam prāpya | sampadaṃ vā prāpyeti ||MT_4,11.13||

     ayuktakāriṇi krodhaḥ prasādo yuktakāriṇi /
     kartavya iti rūḍheyaṃ sāṃsārī bhagavan sthitiḥ //MU_4,11.14//

ataḥ tvayy ayuktakāritvam āśaṅkya6 mayā krodhaḥ kṛta iti bhāvaḥ ||MT_4,11.14||


#6 N17: ā⟨kā⟩śaṅkya


     idaṃ kāryam idaṃ neti yāvajjīvaṃ jagatkramaḥ /
     yāvad agniḥ sthitā tāvad auṣṇyadāhādidṛṣṭayaḥ //MU_4,11.15//

spaṣṭam ||MT_4,11.15||

     idaṃ kāryam idaṃ neti heyā yasya jagatsthitiḥ7 /
     tasyaitatsamparityāgo heya eva jagadguro8 //MU_4,11.16//

yasya | idaṃ kāryam idaṃ na kāryam | iti evaṃrūpā9 | jagatsthitiḥ heyā bhavati | tasya tatsamparityāgo ḥpi heya eva | tattyāgasyāpi jagatsthitirūpatvāt | ato mayā pūrvasthitiḥ10 na tyakteti bhāvaḥ ||MT_4,11.16||


#7 N17: °ga*t*sthi°
#8 N17: °guro⟨ḥ⟩
#9 N17: °pā(ṃ)
#10 N17: °sthi*tiḥ*



     kevalaṃ tānayīṃ cintām anālokya yadā vayam /
     bhagavan bhavate kṣubdhā yātāḥ smas11 tena vācyatām //MU_4,11.17//

tānayīṃ tanayasambandhinīm | vācyatām tvatkrodhakāritvarūpanindāyogyatām ||MT_4,11.17||


#11 N17: yātā[ḥ] sma[s]


     tvayedānīm ahaṃ deva smāritas tanayehitam /
     samaṅgāyās taṭe tena dṛṣṭo ḥyaṃ tanayo mayā //MU_4,11.18//

spaṣṭam ||MT_4,11.18||

     manye jagati bhūtānāṃ dve śarīre na12 sarvaga /
     mana eva śarīraṃ hi yenedam bhāvyate13 jagat //MU_4,11.19//

he sarvaga | aham manye | ihaloke bhūtānāṃ dve śarīre na14 bhavataḥ | hi yasmāt | mana eva śarīram bhavati | yena manasā | idaṃ jagat bhāvyate bhāvanayā prakaṭīkriyate ||MT_4,11.19||


#12 N17: °re(ṇa) *na*
#13 N17: °v(i)*ya*te
#14 N17: °re(ṇa) *na*



kāla āha

     samyag uktaṃ tvayā brahmañ śarīram mana eva naḥ /
     karoti dehaṃ saṅkalpya kumbhakāro ghaṭaṃ yathā //MU_4,11.20//

spaṣṭam ||MT_4,11.20||

     karoty akṛtam ākāraṃ kṛtaṃ nāśayati kṣaṇāt /
     saṅkalpena mano mohād bālo vetālakaṃ yathā //MU_4,11.21//

mohāt ajñānāt ||MT_4,11.21||

     tathā ca sambhrame svapnamithyājñānādibhāsvarāḥ /
     gandharvanagarākārā dṛṣṭā manasi śaktayaḥ //MU_4,11.22//

spaṣṭam15 ||MT_4,11.22||


#15 N17: spaṣṭa(ṣṭa)m


     sthūladṛṣṭidṛśaṃ16 tv etām avalambya mahāmune17 /
     puṃso manaḥ śarīraṃ ca kāyau dvāv18 iti kathyate //MU_4,11.23//

sthūladṛṣṭirūpā dṛk sthūladṛṣṭidṛk | tām ||MT_4,11.23||


#16 N17: °dṛś⟨y⟩aṃ
#17 N17: °mune⟨ḥ⟩
#18 Ś1,Ś3: kāyau dvāv; N17: kāyo dvā



     manomanananirmāṇamātram etaj jagattrayam /
     na san nāsad iva sphāram19 uditaṃ netaran mune20 //MU_4,11.24//

etat jagat | manasaḥ yat mananam mananākhyo dharmaḥ | tanmātram eva bhavati | kathambhūtam | na sat nāsat anirvacanīyam ity arthaḥ | punaḥ kathambhūtam | sphāram ivoditam sphuraṇaśīlam iva prādurbhūtam | paramārthatas tu noditam itīvaśabdopādānam | mātraśabdasyārthaṃ svakaṇṭhena kathayati netarad iti ||MT_4,11.24||


#19 N17: ⟨a⟩[i]va(-)*sphā*ram
#20 N17: mune⟨ḥ⟩



     cittadehāṅgalatayā bhedavāsanayeddhayā /
     dvicandratvam ivājñānān nānāteyaṃ samutthitā //MU_4,11.25//

cittākhyasya dehasyāṅgalatayā aṅgalatārūpayā | bhedavāsanayā dvaitavāsanayā | iddhayā puṣṭayā satyā | iyaṃ jagadrūpā21 | nānātā samutthitā prādurbhūtā | kim iva | dvicandratvam iva | yathā dvicandratvam ajñānāt samuttiṣṭhati | tathety arthaḥ ||MT_4,11.25||


#21 N17: °pā(nāṃ)


     bhedavāsanayā bahvyā padārthanicayam manaḥ /
     bhinnam paśyati sarvatra ghaṭāvaṭapaṭādikam //MU_4,11.26//

bahvyā vistīrṇayā | sarvatra sarveṣu deśeṣu kāleṣu ca ||MT_4,11.26||

     kṛśo ḥtiduḥkhī mūḍho ḥham etāś cānyāś ca bhāvanāḥ /
     bhāvayat svavikalpotthā yāti saṃsāratām manaḥ //MU_4,11.27//

saṃsāratām saṃsārabhāvam ||MT_4,11.27||

     mananaṃ kṛtrimaṃ rūpam mamaitan na patāmy aham /
     iti tattyāgataḥ śāntaṃ ceto brahma sanātanam //MU_4,11.28//

tattyāgataḥ mananatyāgataḥ | sanātanam anādi ||MT_4,11.28||

yathetyādiṃ22 nirāmayā ityantam ekaṃ dṛṣṭāntaṃ vistareṇa kathayati

     yathā pravitate ḥmbodhau tate ḥnekataraṅgiṇi /
     somyaspandamayānekakallolāvaliśālini23 //MU_4,11.29//

     vāryātmani same svacche śuddhe24 svāduni śītale /
     avināśini vistīrṇe mahāmahimani25 sphuṭe //MU_4,11.30//

     tryaśras taraṅgaḥ26 svaṃ rūpam bhāvayan sa svabhāvataḥ /
     tryaśro ḥsmīti vikalpena27 karoti svena kalpanām //MU_4,11.31//

     bhraśyaṃś caiva paribhraṣṭarūpo ḥsmīti talātalam /
     bhāvayan bhūtalaṃ yāti tādṛgbhāvanayā tayā //MU_4,11.32//

     utthitaṃ ca balād ūrdhvam utthito ḥsmīti bhāvitaḥ /
     tais tair vikalpais tadbhāvaṃ vikalpayati28 sābhidham //MU_4,11.33//

     sasūryapratibimbas tu prakāśo ḥsmīti bhāvitaḥ /
     sarajaḥpuñjapātas tu malino ḥsmīti bhāvitaḥ //MU_4,11.34//

     saratnaraśmijālas tu śobhate dīptayā śriyā /
     tuṣārabharaviddhas tu śītalo ḥsmīti vindati //MU_4,11.35//

     sataṭācaladāvāgnipratibimbojjvaladvapuḥ /
     bibheti vata dagdho ḥsmīty āttamīnaś ca kampate //MU_4,11.36//

     pratibimbitavelādritaṭapakṣivanadrumaḥ /
     mahān ārambhasaṃrambhasaṃyuto ḥsmīti rājate //MU_4,11.37//

     vimalollasanotpannadhvastalolaśarīrakaḥ /
     khaṇḍaśaḥ pariyāto ḥsmīty āttākranda29 ivāravī //MU_4,11.38//

     na cormayas te jaladher vyatiriktāḥ payorasāt /
     na caikaṃ rūpam eteṣāṃ kiñcit sann apy30 asanmayam //MU_4,11.39//

     na ca te nyūnadairghyādyā guṇās teṣu ca teṣu ca /
     normayaḥ saṃsthitā abdhau na ca tatra31 na saṃsthitāḥ //MU_4,11.40//

     kevalaṃ svasvabhāvasthasaṅkalpavikalīkṛtāḥ /
     naṣṭānaṣṭāḥ punar jātā jātājātāḥ32 punaḥ kṣatāḥ //MU_4,11.41//

     parasparaparāmarśān nānātām upayānty alam /
     ekarūpāmbusāmānyamayā eva nirāmayāḥ //MU_4,11.42//

anekataraṅgiṇi anekataraṅgayukte | somyaspandamayyaḥ somyajalaspandarūpāḥ | anekakallolāvalayaḥ | tābhiḥ śālini33 | etādṛśe vāryātmani | yathā saḥ prasiddhaḥ tryaśraḥ tryaśrākāraḥ taraṅgaḥ | svaṃ rūpam tryaśrarūpam svaṃ rūpam | bhāvayan pramātāram prati prakaṭīkurvan | svabhāvataḥ utthitena svena svasmād | avyatiriktena tryaśro ḥsmīti vikalpena kalpanām tryaśrākārakalpanām | karoti | na kevalam etām eva karoti | kiṃ tv anyā api kriyāḥ karoti ity āha bhraśyaṃś34 cetyādi | saḥ tryaśraḥ taraṅgaḥ paribhraṣṭo ḥsmīti bhāvayan | ata eva bhraśyan35 | tataḥ talātalam talātalākhyam | bhūtalam | tayā tādṛgbhāvanayā | yāti gacchati | utthitam iti | saḥ tryaśraḥ taraṅgaḥ ūrdhvam utthito ḥsmīti bhāvitaḥ | ata eva utthitaś ca taiḥ taiḥ vikalpaiḥ utthānavikalpaiḥ | sābhidham abhidhāsahitam | tadbhāvam utthānabhāvam | vikalpayati vikalpena sampādayati | sasūryeti spaṣṭam | saratneti spaṣṭam | sataṭeti | āttamīnaḥ | mīnaiḥ ātta āttamīnaḥ | pratibimbiteti36 spaṣṭam | vimala iti | vimalaṃ yat ullasanam37 | tena utpannaṃ yat dhvastaṃ dhvaṃsaḥ | tena lolaṃ38 śarīraṃ yasya | saḥ | na cormaya39 iti | te pūrvoktāḥ | pūrvam ekavacanaṃ jātyapekṣayā jñeyam | teneha bahuvacanaprayogaḥ | na ceti | te ca ūrmayaḥ | teṣu guṇeṣu | na bhavanti | kevalam iti | svasvabhāvasthaḥ svasvarūpasthaḥ | yaḥ vikalpaḥ taraṅgatāsādanarūpaḥ vikalpaḥ | tena vikalīkṛtāḥ payasaḥ ucchinnāḥ kṛtāḥ | paraspareti40 | parasparam anyoḥnyam | yaḥ parāmarśaḥ nikaṭe avasthitiḥ | tasmāt | nānātām upayānti | kathambhūtāḥ | ekaṃ rūpam yat ambusāmānyam | tanmayāḥ eva | ata eva nirāmayāḥ nāśotpādākhyarogarahitāḥ ||MT_4,11.29-42||


#22 N17: °ādi[ṃ]
#23 N17: °kal[l]olā°
#24 N17: śuddh⟨a⟩[e], vgl. 43b.
#25 N17: °him(i)ani
#26 N17: °raṅga[ḥ]
#27 N17: *vi*kalpe*na*
#28 N17: (vika)vikalpa°
#29 N17: ā⟨*r*⟩[t]tā°
#30 Ś1, N17: sann apy; Ś3: san n*ā*py; N/Ed: san nāpy
#31 Ś1,Ś3: tatra; N17: tava
#32 N17: jātā⟨ḥ⟩ jātāḥ
#33 N17: °li(ri)ni
#34 N17: bhraś[y]aṃś
#35 N17: bhraś[y]an
#36 N17: (sa)pratibimbi°
#37 N17: °sa*nam*
#38 N17: lo*laṃ*
#39 N17: co⟨n⟩[r]maya
#40 N17: °pare(sye)ti



dṛṣṭāntam uktvā dārṣṭāntikaṃ kathayati dvābhyām

     tathaivāsmin pravitate site śuddhe nirāmaye /
     brahmamātraikavapuṣi brahmaṇi sphārarūpiṇi41 //MU_4,11.43//

     sarvaśaktāv anādyante pṛthagvad apṛthakkṛtāḥ /
     saṃsthitāḥ śaktayaś citrā vicitrācāracañcalāḥ //MU_4,11.44//

sitapadasyārthaṃ svakaṇṭhena kathayati śuddhe iti | nirāmaye cetyākhyād āmayāt niṣkrānte | brahmamātram ekam kevalam | vapuḥ svarūpaṃ yasya | tādṛśe | sphāram sphuraṇaśīlam | vapur asyāstīti | tādṛśe | etādṛśe brahmaṇi | apṛthakkṛtāḥ śaktayaḥ | tathaiva taraṅgavat | pṛthagvat saṃsthitāḥ bhavanti | yugmam ||MT_4,11.43-44||


#41 N17: (kulakam)


     nānāśakti hi nānātvam eti svavapuṣi sthitam /
     bṛṃhitam brahmaṇi brahma payasīvormimaṇḍalam //MU_4,11.45//

brahma śuddhaṃ cinmātratattvam | brahmaṇi svavapuṣi brahmākhye svasvarūpe | bṛṃhitam jagadrūpayā bṛṃhitatayā42 yuktaṃ sat | nānātvam nānābhāvam | eti gacchati | kathambhūtam | nānāśakti | anyathā nānātvagamanaṃ yuktaṃ na syād iti bhāvaḥ | brahma kim iva bṛṃhitam | payasi ūrmimaṇḍalam iva ||MT_4,11.45||


#42 N17: bṛṃhita[ta]yā


nanu yadi paṭādirūpeṇa brahmaiva bṛṃhitam asti tarhi padārthānām pratyekaṃ niyataṃ rūpaṃ katham astīty | atrāha

     nānārūpakarūpatvād vairūpyaśatakāriṇī /
     niyatir niyatākārā padārtham adhitiṣṭhati43 //MU_4,11.46//

nānārūpakam yat rūpam | tadyuktatvāt vairūpyaśatakāriṇī padārthānām prati niyatarūpākhyavirūpatāśatakāriṇī | niyatiḥ niyatyākhyā śaktiḥ | padārtham44 adhitiṣṭhati svavaśaṃ karoti | brahmaṇaḥ utpannayā niyatiśaktyā eva padārthānām pratyekaṃ niyataṃ rūpam astīti bhāvaḥ ||MT_4,11.46||


#43 N17: *nānārūpaka° → °tiṣṭhati*
#44 N17: (padā)padā°



sāmānyenoktvā stokaṃ viśeṣeṇa kathayati

     jaḍā jāḍyam upādatte cittvam āyāti cinmayī45 /
     vāsanārūpiṇī śaktiḥ svasvarūpasthitātmanaḥ //MU_4,11.47//

vāsanārūpiṇī vāsanārūpeṇa sthitā | svasvarūpasthitaḥ yaḥ ātmā | tasya | śaktiḥ niyatiśaktiḥ | jaḍā jāḍyavāsanārūpiṇī bhūtvā | jāḍyam upādatte gṛhṇāti | yena sthāvaraṃ rūpam prakaṭīkaroti | cinmayī cetanatvavāsanārūpiṇī46 bhūtvā | cittvam āyāti | yena jaṅgamaṃ rūpam prakaṭīkaroti ||MT_4,11.47||


#45 N17: °may⟨e⟩[ī]
#46 N17: °tana*tva*vā°



phalitam āha

     brahmaivānagha tenedaṃ sphārākāraṃ vijṛmbhate /
     nānārūpaiḥ parispandaiḥ paripūrṇa ivārṇavaḥ //MU_4,11.48//

he anagha | tena tataḥ hetoḥ47 | idaṃ sphārākāram jagat | brahmaiva vijṛmbhate vilasati | ka iva | paripūrṇaḥ arṇavaḥ48 iva | yathā saḥ nānārūpaiḥ parispandaiḥ taraṅgākhyaiḥ parispandaiḥ | vijṛmbhate | tathety arthaḥ ||MT_4,11.48||


#47 N17: °to[ḥ]
#48 N17: a(varṇa)*rṇava*ḥ



     nānātāṃ svayam ādatte nānākāravihārataḥ /
     ātmaivātmany ātmanaiva samudrāmbha ivāmbhasi //MU_4,11.49//

nānākārārtham nānākāragrahaṇārtham | yaḥ vihāraḥ krīḍā | tasmāt ||MT_4,11.49||

     vyatiriktā na payaso vicitrā vīcayo yathā /
     vyatiriktā na sarveśāt samagrāḥ kalanās tathā //MU_4,11.50//

sarveśāt sarvaniyāmakatvena sthitāt cinmātratattvāt | kalanāḥ jagadrūpāḥ kalanāḥ ||MT_4,11.50||

     stambhapuṣpalatāpattraphalakorakayuktayaḥ /
     yathaikasmiṃ sthitā bīje tathā brahmaṇi śaktayaḥ //MU_4,11.51//

śaktayaḥ jagadrūpāḥ śaktayaḥ ||MT_4,11.51||

     nānākartṛtayā nānāśaktitā puruṣe yathā /
     tathaivātmani sarvajñe sarvadā sarvaśaktitā //MU_4,11.52//

sarvaśaktitāyām hetum āha sarvajña iti | yadi hi sarvaśaktiḥ na syāt tarhi sarvajñaḥ na syāt | sarvajñatvam cātra sarvakartṛtāyāṃ viśrāntam | na hi yaḥ sarvaṃ na jānāti saḥ sarvaṃ karoti | kulālādau ghaṭādijñānasya niyatatvena darśanāt ||MT_4,11.52||

     vicitravarṇatā yadvad dṛśyate kaṭhinātape /
     vicitraśaktitā tadvad deveśe sadasanmayī //MU_4,11.53//

spaṣṭam ||MT_4,11.53||

     vicitrarūpodetīyam avicitrāt sthitiḥ śivāt /
     ekavarṇāt payovāhāc chakracāpalatā yathā //MU_4,11.54//

spaṣṭam ||MT_4,11.54||

     ajaḍāj jaḍatodeti jāḍyabhāvanahetukā /
     ūrṇanābhād yathā tantur yathā puṃsaḥ suṣuptatā //MU_4,11.55//

jāḍyasya jaḍatvasya | yat bhāvanam saṅkalpanam | tad eva hetuḥ yasyāḥ | tādṛśī ||MT_4,11.55||

     acittaś caitasīṃ śaktiṃ svabandhāyecchayā śivaḥ /
     tanoti tāntavaṃ kośaṃ49 kośakārakrimir yathā //MU_4,11.56//

acittaḥ atyantaśuddhatvena cittarahitaḥ | tāntavaṃ50 tantusambandhi ||MT_4,11.56||


#49 N17: ⟨śokaṃ⟩ [kośaṃ]
#50 N17: tān[t]avaṃ



     svecchayātmātmano brahman bhāvayitvā svakaṃ vapuḥ /
     saṃsārān mokṣam āyāti svālānād iva vāraṇaḥ //MU_4,11.57//

ātmā ātmanaḥ | ātmasambandhinyā svecchayā | svakam nijam | vapuḥ cinmātrākhyaṃ svarūpam | bhāvayitvā svasvarūpatvena bhāvanāviṣayatāṃ nītvā | saṃsārāt deho ḥham iti bhāvanārūpāt saṃsārāt | mokṣam muktim51 | āyati | ka iva | vāraṇaḥ iva | yathāsau52 svālānāt mokṣam āyāti | tathety arthaḥ | svecchāśabdo ḥtra icchāmātravācakaḥ ||MT_4,11.57||


#51 N17: (ā)mukt(ā)im
#52 N17: [iva |] *yathāsau*



     yad eva bhāvayaty ātmā satatam bhāvitaḥ svayam /
     tayaivāpūryate śaktyā śīghram eva mahān api //MU_4,11.58//

yad eva yām eva śaktim | satatam bhāvitaḥ sadā vāsitaḥ | mahān api vyāpako ḥpi san ||MT_4,11.58||

     bhāvitā śaktir ātmānam ātmatāṃ nayati kṣaṇāt /
     anantam api kham prāvṛṇmihikā mahatī yathā //MU_4,11.59//

bhāvitā bhāvanāviṣayīkṛtā | ātmatām | śaktirūpaḥ yaḥ ātmā | tattām | mihikāpakṣe ātmatām mihikātvam ||MT_4,11.59||

     yā śaktir uditā śīghraṃ yāti tanmayatām ajaḥ /
     yām eva tu sthitiṃ yātas tanmayo bhavati drumaḥ53 //MU_4,11.60//

ajaḥ janmarahitaḥ śuddhaṃ cinmātratattvam | sthitim ādhārarūpam bhūmim | drumasya ādhārabhūtabhūmyanurūpatvenārohaṇāt ||MT_4,11.60||


#53 N17: °m(ā)aḥ


     na mokṣo mokṣa īśasya na bandho bandha ātmanaḥ /
     bandhamokṣadṛśau loke na jāne protthite kutaḥ //MU_4,11.61//

īśasyātmanaḥ | ātmanaḥ īśasya | tarhi bandhamokṣau kasya bhavata ity | atrāha54 bandheti | bandhamokṣayor utthānam eva paramārthato nāstīti kā tadādhāracinteti bhāvaḥ ||MT_4,11.61||


#54 N17: atrā*ha*


     nāsya bandho na mokso ḥsti tanmayaś caiva lakṣyate /
     grastaṃ nityam asatyena55 māyāmayam aho jagat //MU_4,11.62//

asyātmanaḥ | paramārthataḥ56 bandhaḥ nāsti | mokṣo ḥpi57 nāsti | kiṃ tu āmukhataḥ tanmayaḥ bandhamokṣamayaḥ | lakṣyate | nanu tarhi jagati bandhamokṣakalanā katham astīty | atrāha58 | jagacchabdenātra jagadgatāḥ pramātāraḥ lakṣyante | aho āścarye | jagat jagadgatāḥ pramātāraḥ | asatyena asatyabhūtena bandhamokṣākhyena kenāpi | grastam svakalanāviṣṭaṃ kṛtam | atra hetuṃ viśeṣaṇadvāreṇāha māyāmayam59 iti | māyāmayatvād evāsatyena60 grastatvam iti bhāvaḥ ||MT_4,11.62||


#55 N17: a⟨ni⟩[sa]tyena
#56 N17: °ra*mā*rtha°
#57 N17: *pi*
#58 N17: *katham → °āha*
#59 N17: °ā⟨s⟩[m]ayam
#60 N17: *asatyabhūtena bandha° evāsatyena*



nanu katham ātmā bandhamokṣādikalanāgrasta iva sampanna ity | atrāha

     yadaiva cittaṃ kalitam akalena61 kilātmanā /
     kośakīṭavad ātmāyam anenāvalitas tadā //MU_4,11.63//

akalena akhaṇḍatvāt kalārahitena | anenātmanā yadaiva cittaṃ kalitam kalanayā prakaṭīkṛtam | tadānenātmanā kośakīṭavat kośakārakrimivat | ātmā svasvarūpam | āvṛtaḥ | bandhamokṣādikalanārūpeṇa kośenāvṛtaḥ ||MT_4,11.63||


#61 N17: °taṃ ⟨s⟩aka°


nanv etenātmanā kalitam manaḥ kasmād upādānān nirgatam ity | atrāha

     ananyarūpās tv anyatvavikalpitaśarīrakāḥ /
     manaḥśaktaya etasmād imā niryānti koṭiśaḥ //MU_4,11.64//

ananyarūpāḥ abhinnāḥ | imāḥ pṛthaktvena vartamānāḥ ||MT_4,11.64||

     tatsthās tajjāḥ pṛthagrūpāḥ samudrād iva vīcayaḥ /
     tatsthās tajjāḥ pṛthaksthāś ca candrād iva marīcayaḥ62 //MU_4,11.65//

tatsthāḥ tasmin paramātmani sthitāḥ | tajjāḥ tasmāt paramātmanaḥ jātāḥ | etāḥ manaḥśaktayaḥ pṛthagrūpāḥ bhavanti | kā iva | vīcaya iva | yathā vīcayaḥ samudrāt pṛthagrūpāḥ bhavanti | tathety arthaḥ | dvitīyaṃ dṛṣṭāntaṃ kathayati tatsthā iti ||MT_4,11.65||


#62 N17: *ma*⟨v⟩[r]īca°


     asmin spandamaye sphāre paramātmamahāmbudhau /
     cijjale vitatābhoge cinmātrarasaśālini //MU_4,11.66//

     kāścit sthitā haribrahmarudracidvalanādhikāḥ63 /
     laharyaḥ prasphuranty etāḥ svabhāvodbhāvitātmikāḥ //MU_4,11.67//

spandamaye ahaṃvimarśamaye | ahaṃvimarśasyaivātra spandatvāt | sphāre vistīrṇe | cit cetyonmukhā64 cit | sā eva jalam yasmin | tādṛśe | cinmātram cetyānunmukhā cit | sā eva rasaḥ yasmin | tādṛśe | rasaḥ jalasya sārabhūtaḥ āsvādākhyo guṇaḥ jñeyaḥ | etādṛśe paramātmamahāmbudhau | kāścit65 etāḥ laharyaḥ cillaharyaḥ | prasphuranti | laharyaḥ kathambhūtāḥ sthitāḥ | haribrahmarudrarūpāḥ66 yāḥ cidvalanā citspandāḥ | tāḥ adhikam yāsām67 | tādṛśyaḥ sthitāḥ | punaḥ kathambhūtāḥ | svabhāvāt udbhāvitaḥ prakaṭībhāvaṃ gataḥ | ātmā yāsām | tāḥ | kāścil laharyaḥ haribrahmarudrarūpatayā sphurantīti bhāvaḥ68 ||MT_4,11.66-67||


#63 N17: °ci⟨t⟩[d]va°
#64 N17: cety(e)*o*nmu°
#65 N17: kā⟨ḥ⟩[ś]ci(d)*t*
#66 N17: °ru(dra)dra°
#67 N17: y*ā*sāṃ
#68 N17: °v(ā)aḥ



     kāścid yamamahendrārkavahnivaiśravaṇādikāḥ /
     ghnanti kurvanti tiṣṭhanti laharyaś capalaiṣaṇāḥ //MU_4,11.68//

capalāḥ eṣaṇāḥ icchāḥ | yāsām69 | tāḥ ||MT_4,11.68||


#69 N17: y*ā*sāṃ


     kāścit kinnaragandharvavidyādharasurādikāḥ /
     utpatanti patanty ugrā laharyaḥ parivalgitāḥ //MU_4,11.69//

parivalgitāḥ spanditāh ||MT_4,11.69||

     kāścit kiñcitsthitākārā70 yathā kamalajādikāḥ /
     kāścid utpannavidhvastā yathā suranarādikāḥ //MU_4,11.70//

kiñcit kālaṃ sthitaḥ ākāraḥ yāsām | tāḥ kiñcitsthitākārāḥ ||MT_4,11.70||


#70 N17: °ā⟨rākā⟩[kārā]


     krimikīṭapataṅgādigonāsājagarādikāḥ /
     kāścit tasmin mahāmbhodhau sphuranty eteṣu binduvat //MU_4,11.71//

eteṣv iti bahuvacanam pādapūraṇārtham | tenaitasmin mahāmbhodhāv iti yojyam ||MT_4,11.71||

     kāścic calānanamṛgagṛdhravañjulakādayaḥ /
     sphuranti girikuñjeṣu velāvanataṭeṣv iva //MU_4,11.72//

spaṣṭam ||MT_4,11.72||

     sudīrghajīvitāḥ kāścit kāścid atyalpajīvitāḥ /
     svatucchabhāvanāt71 tucchāt kāścit tucchaśarīrikāḥ //MU_4,11.73//

kāścit72 tucchāt asatyāt | svatucchabhāvanāt svaviṣayāt tucchavikalpanāt73 | tucchaśarīrikāḥ bhavanti ||MT_4,11.73||


#71 N17: °nā[t]
#72 N17: kā⟨ḥ⟩[ś]cit
#73 N17: tuccha⟨tu⟩vikalp[an]āt



     saṃsārasvapnasaṃrambhe kāścit sthairyeṇa bhāvitāḥ /
     svavikalpahatāḥ kāścic chaṅkante susthiraṃ jagat //MU_4,11.74//

sthairyeṇa sthiratayā | bhāvitāḥ sthiro ḥyaṃ saṃsāra iti vāsanāyuktāḥ kṛtāḥ ||MT_4,11.74||

     alpālpabhāvanāḥ kāścid dainyadoṣavaśīkṛtāḥ /
     kṛśo ḥtiduḥkhī mūḍho ḥham74 iti duḥkhair dṛḍhīkṛtāḥ //MU_4,11.75//

atra bhāvanāyāḥ alpālpatvam atimauḍhyena jñeyam ||MT_4,11.75||


#74 N17: °ḍho (ya)ham


     kāścit sthāvaratāṃ yātāḥ kāścid devatvam āgatāḥ /
     kāścit puruṣatām prāptāḥ kāścid dānavatāṃ gatāḥ //MU_4,11.76//

spaṣṭam ||MT_4,11.76||

sargāntaślokena pūrvoktam evārthaṃ saṅkṣipya kathayati

     kāścit sthitā jagati kalpaśatāny analpāḥ
     kāścid vrajanti paramam puruṣaṃ suśuddhāḥ75 /
     brahmārṇavāt samuditā laharīvilolāś
     citsaṃvido hi mananāparanāmavatyaḥ76 //MU_4,11.77//


#75 N17: su(śru)śu°
#76 N17: °vaty(ā)aḥ



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyām ekādaśaḥ sargaḥ ||11||



     surāsuranarākārā imā yāḥ saṃvido mune /
     brahmārṇavād abhinnās te satyam etan mṛṣetarat //MU_4,12.1//

etat | surāsuranarākārā yāḥ saṃvidaḥ | brahmārṇavād abhinnatvam | itarat bhinnatvam | surāsuranarāṇām prādhānyāt grahaṇam ||MT_4,12.1||

surāsuranarākārāḥ saṃvidaḥ viśinaṣṭi

     mithyābhāvanayā brahman svavikalpakalaṅkitāḥ /
     na brahma vayam ity antarniścayena hy adhogatāḥ //MU_4,12.2//

kalaṅkitatve uttarārdhena hetuṃ kathayati na brahmeti | hiśabdaḥ yasmādarthe ||MT_4,12.2||

     brahmaṇo vyatiriktatvam brahmārṇavagatā api /
     bhāvayantyo vimuhyanti bhīmāsu bhavabhūmiṣu //MU_4,12.3//

bhīmāsu duḥkhadāyitvenātyantabhayānakāsu ||MT_4,12.3||

     yā etāḥ saṃvido brāhmyo mune naikakalaṅkitāḥ /
     etat tat karmaṇām1 bījam atha karmaiva viddhi vā //MU_4,12.4//

etāḥ surāsuranarākāratvena pūrvam uktāḥ | saṃvidaḥ parāmarśāḥ | brāhmyaḥ brahmasambandhinyaḥ | naikakalaṅkitāḥ na ekena prakāreṇa kalaṅkitāḥ | bahuprakāreṇa kalaṅkitā ity arthaḥ | tat etat tā etāḥ brāhmīḥ saṃvidaḥ | karmaṇām bījam kāraṇam | viddhi | atha vā karmaiva viddhi2 | karmatveneṣṭasya bāhyakarmaṇaḥ etadanu praṇītatvāt3 | na hi saṃvitparāmarśam antareṇa bāhyakarmaṇaḥ utthānaṃ dṛṣṭaṃ yuktaṃ vā ||MT_4,12.4||


#1 N17: karma⟨jam⟩[ṇām]
#2 N17: *atha → viddhi*
#3 N17: pr⟨āṇi⟩[aṇī]ta°



etāsām eva samastajagannimittatvaṃ kathayati

     saṅkalparūpayaivāntar mune kalanayaitayā /
     karmajālakarañjānām bījamuṣṭyā karālayā //MU_4,12.5//

     imā jagati vistīrṇe śarīropalapaṅktayaḥ /
     tiṣṭhanti parivalganti rudanti ca hasanti ca //MU_4,12.6//

     ābrahmastambhaparyantaṃ spandanaiḥ pavano yathā /
     ullasanti niyacchanti mlāyanti vihasanti ca //MU_4,12.7//

he mune | saṅkalparūpayā saṅkalpasvarūpayā | karmajālakarañjānām bījamuṣṭyā karmajālakāraṇabhūtayeti yāvat | ata eva vikarālayā bhayānakayā | etayā kalanayā saṃvidrūpayā kalanayā | vistīrṇe jagati ābrahmastambhaparyantaṃ śarīropalapaṅktayaḥ śarīrapāṣāṇapaṅktayaḥ | tiṣṭhanti4 parivalganti rudanti ca hasanti ullasanti niyacchanti mlāyanti vihasanti ca5 upalakṣaṇaṃ caitat | sarvāḥ kriyāḥ kurvantīty arthaḥ | mṛtaśarīreṣu pūrvoktakriyāṇām adarśanāt | ko yathā | pavano yathā | yathā pavanaḥ svāntaḥsthaiḥ spandanaiḥ nānāvidhāḥ6 kriyāḥ karoti | tathety arthaḥ ||MT_4,12.7||


#4 N17: °ṣṭha[n]ti
#5 N17: *ulla° → ca* ⟨ca⟩
#6 N17: °vidhā[ḥ]



     tā etāḥ kāścid atyacchā yathā hariharādayaḥ /
     kāścid alpavimohasthā yathoraganarāmarā //MU_4,12.8//

spaṣṭam ||MT_4,12.8||

     kāścid atyantamohasthā yathā tarutṛṇādayaḥ /
     kāścid ajñānasammūḍhāḥ krimikīṭatvam āgatāḥ7 //MU_4,12.9//

spaṣṭam ||MT_4,12.9||


#7 N17: °t⟨a⟩[ā]ḥ


     kāścit tṛṇavad uhyante dūre brahmamahodadheḥ /
     aprāptabhūmikā etā yathoraganarādayaḥ //MU_4,12.10//

aprāptabhūmikāḥ aprāptapārāḥ8 ||MT_4,12.10||


#8 N17: °pār⟨a⟩[ā]ḥ


     taṭamātraṃ samālokya kāścit khedam upāgatāḥ /
     jātājātā nikhanyante kṛtāntajaradākhunā //MU_4,12.11//

taṭamātraṃ samālokya na tv āsādya | tadāsādane hi punaḥ punaḥ kṛtāntanikhananaṃ na yuktaṃ syāt | taṭaś cātra cinmātraviśrāntirūpo jñeyaḥ ||MT_4,12.11||

     kāścid antaram āsādya brahmatattvamahāmbudheḥ /
     gatās tattām aśokāya haribrahmaharādikāḥ //MU_4,12.12//

tattām brahmatām | aśokāya śokābhāvāya ||MT_4,12.12||

     alpamohānvitāḥ kāścit tam eva brahmavāridhim /
     adṛṣṭarāgarogaugham9 avalambya vyavasthitāḥ //MU_4,12.13//

avalambya svātmatvenāśritya | kāścit jīvanmuktarūpā ity arthaḥ ||MT_4,12.13||


#9 Ś1,Ś3: adṛṣṭarāgarogau°; N17: adṛṣṭaṃ nāgarogau°


     kāścid bhoktavyajanmaughā bhuktajanmaughakoṭayaḥ10 /
     vandhyāḥ prakāśatāmasyaḥ11 saṃsthitā bhūtajātayaḥ //MU_4,12.14//

prakāśatāmasyaḥ12 prakṛṣṭatamaso13 gūṇayuktaḥ | ata eva vandhyā samyagjñānākhyaphalarahitāḥ ||MT_4,12.14||


#10 N17: °ṭa(kaḥ)*yaḥ*
#11 N17: pra⟨kāmatvam asyaḥ⟩[kāśatāmasyaḥ]
#12 N17: pra⟨kāmatām asyāḥ⟩[kāśatāmasyaḥ]
#13 N17: °ta[ma]so



     kāścid ūrdhvād adho yānti tathādhastān mahat padam /
     ūrdhvād ūrdhvataraṃ kāścid adhastāt kāścid apy adhaḥ //MU_4,12.15//

adhaḥ paśuyoniṃ narakaṃ vā | mahat padam14 mānuṣyaṃ svargaṃ vā ||MT_4,12.15||


#14 N17: °dam (mahatpadam)


sargāntaślokena siddhāntaṃ kathayati

     bahusukhaduḥkhakasaṅkaṭā kriyeyam
     paramapadāsmaraṇāt samāgateha /
     paramapadāvagamāt prayāti nāśaṃ
     vihagapatismaraṇād viṣavyatheva //MU_4,12.16//

vihagapateḥ gāruḍikamantradevatārūpasya garuḍasyeti śivam15 ||MT_4,12.16||


#15 N17: *vihaga° śivam*


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe dvādaśaḥ16 sargaḥ ||12||


#16 N17: °daś⟨ā⟩[aḥ]



oṃ | śrīvasiṣṭhaḥ śrīrāmam praty āha

     vicārayantas tattvajñā iti te jāgatīr gatīḥ /
     samaṅgāyās taṭāt tasmāt praceluś cañcalāṃśavaḥ //MU_4,15.1//

jāgatīḥ jagatsambandhinīḥ | gatīḥ racanāḥ ||MT_4,15.1||

     kramād ākāśam ākramya nirgatyāmbudakoṭaraiḥ /
     samprāpuḥ siddhamārgeṇa mandaraṃ hemakandaram //MU_4,15.2//

koṭarair iti | koṭarebhyaḥ ity asyārthe ||MT_4,15.2||

     adhityakāyāṃ tasyādrer ārdraparṇāvaguṇṭhitām /
     dadarśa bhārgavaḥ śuṣkām pūrvajanmodbhavāṃ tanum //MU_4,15.3//

spaṣṭam ||MT_4,15.3||

     uvāca cedaṃ he tāta tanvī tanur iyaṃ hi sā /
     yā tvayā sukhasambhogaiḥ purā samabhilālitā //MU_4,15.4//

spaṣṭam ||MT_4,15.4||

     iyaṃ sā mattanur yasyā mandārakusumotkaraiḥ /
     racitāḥ śītalāḥ śayyā merūpavanabhūmiṣu //MU_4,15.5//

sā iti | na tv anyā ||MT_4,15.5||

     iyaṃ sā mattanur mattadevastrīgaṇalālitā /
     sarīsṛpamukhakṣuṇṇā paśya śete dharātale //MU_4,15.6//

spaṣṭam ||MT_4,15.6||

     nandanodyānaṣaṇḍeṣu mama tanvā yayānayā /
     ciraṃ vilasitaṃ seyaṃ śuṣkakaṅkālatāṃ gatā //MU_4,15.7//

vilasitam iti bhāve ktaḥ ||MT_4,15.7||

     surāṅganāṅgasaṃsaṅgād uttuṅgānaṅgaraṅgayā1 /
     cetovṛttyā rahitayā tanveha mama śuṣyate //MU_4,15.8//

śuṣyate bhāve lakāraḥ ||MT_4,15.8||


#1 Ś1,Ś3: uttuṅgā°; N17: uṅgā°


     teṣu teṣu vilāseṣu tāsu tāsu daśāsu ca /
     tathā tā bhāvanā baddhvā kathaṃ svastho ḥsi dehaka //MU_4,15.9//

tāḥ bhāvanāḥ surastrīviṣayāḥ | svastho ḥsi cañcalatārahitatvāt | anukampito dehaḥ dehakaḥ | tasyāmantraṇaṃ dehaketi ||MT_4,15.9||

     hā tano kvāvabhagnāsi tāpasaṃśoṣam āgatā /
     karaṅkatām prayātāsi mām bhāvayasi durbhage //MU_4,15.10//

karaṅkatām kaṅkalatām | he durbhage tano | tvam mām bhāvayasi kiṃ smarasi | atisnehākulatvād iyam uktiḥ ||MT_4,15.10||

     dehenāhaṃ vilāseṣu yenaiva mudito ḥbhavam /
     kaṅkalatām upagatāt tasmād eva bibhemy aham //MU_4,15.11//

yena dehenāhaṃ vilāseṣu muditaḥ abhavam | kaṅkalatām upagatāt tasmād eva dehāt | aham bibhemi ||MT_4,15.11||

     tārājālasamākāro yatra hāro ḥbhavat purā /
     mamorasi nilīyante2 paśya tatra pipīlakāḥ //MU_4,15.12//

nilīyante laganti3 ||MT_4,15.12||


#2 N17: °ya⟨t⟩[n]te
#3 N17: °yaṃnt(ī)*e* (gala)*laga*°



     dravatkāñcanakāntena lobhaṃ nītā varāṅganāḥ /
     yena madvapuṣā tena paśya kaṅkalatohyate //MU_4,15.13//

uhyate dhāryate ||MT_4,15.13||

     paśya me4 vitatāsyena tāpasaṃśuṣkakṛttinā /
     matkaṅkālakuvaktreṇa vitrāsyante vane mṛgāḥ //MU_4,15.14//

vitrāsyante vikārayuktatvena trāsayuktāḥ kriyante ||MT_4,15.14||


#4 N17: °śy⟨e⟩[a]


     paśyātisaṃśuṣkatayā śavodaradarī mama /
     prakāśārkāṃśujālena vivekeneva śobhate //MU_4,15.15//

śavodaram mṛtaśarīrodaram eva darī ||MT_4,15.15||

     mattanuḥ pariśuṣkeyaṃ sthitottānā vanāvanau /
     vairāgyaṃ nayatīvātmatucchatvenāmbarasthitān //MU_4,15.16//

ambarasthitān devān ||MT_4,15.16||

     śabdarūparasasparśagandhalobhavimuktayā /
     nirvikalpasamādhyeva mama tanvoṣyate girau //MU_4,15.17//

mama tanvā kathambhūtayā | nirvikalpe vikalpaniṣkrānte cinmātre | samādhiḥ yasyāḥ | sā | tādṛśyā ||MT_4,15.17||

     saṃśānte cittavetāle yām ānandakalāṃ tanuḥ /
     yāti tām api rājyena jāgatena na gacchati //MU_4,15.18//

jāgatena jagatsambandhinā ||MT_4,15.18||

     paśya viśrāntasarvehaṃ vigatāśeṣakautukam /
     nirastakalpanājālaṃ sukhaṃ śete kalevaram //MU_4,15.19//

spaṣṭam ||MT_4,15.19||

     cittamarkaṭasaṃrambhasaṅkṣubdhaḥ kāyapādapaḥ /
     tathā vegena calati yathā mūlāni kṛntati //MU_4,15.20//

mūlakṛntanam vyāvahārikakṣobharūpaṃ jñeyam ||MT_4,15.20||

     cittānarthavimukto ḥsau gajābhraharivibhramam /
     nāyam paśyati me dehaḥ parānanda iva sthitaḥ //MU_4,15.21//

gajābhraharīṇām gajameghasiṃhānām5 | vibhramam vilāsam | cāñcalyam iti yāvat | na paśyati nānubhavati ||MT_4,15.21||


#5 N17: °gha⟨m⟩[s]iṃhā°


     sarvāśājvarasammohamihikāśaradāgamam /
     acittatvaṃ6 vinā nānyac chreyaḥ paśyāmi jantuṣu //MU_4,15.22//

spaṣṭam ||MT_4,15.22||


#6 N17: aci⟨n⟩[t]ta°


     ta eva sukhasambhogasīmāntaṃ samupāgatāḥ /
     mahādhiyaḥ śāntadhiyo ye yātā vimanaskatām //MU_4,15.23//

spaṣṭam ||MT_4,15.23||

     sarvaduḥkhadaśāmuktāṃ saṃśāntāṃ vigatajvarām /
     diṣṭyā paśyāmy amananāṃ vane tanum imām aham //MU_4,15.24//

spaṣṭam ||MT_4,15.24||

atra śrīrāmaḥ pṛcchati

     bhagavan sarvadharmajña bhārgaveṇa tadā kila /
     subahūny upabhuktāni śarīrāṇi punaḥ punaḥ //MU_4,15.25//

     bhṛguṇotpādite kāye tat tasmiṃs tasya kim mune /
     mahān atiśayo jātaḥ paridevanam eva vā //MU_4,15.26//

atiśayaḥ atiśayajñānam ||MT_4,15.25-26||

śrīvasiṣṭha uttaraṃ kathayati

     śukrasya kalanā rāma yāsau jīvadaśāṃ gatā /
     karmātmikā samutpannā bhṛgor7 bhārgavarūpiṇī //MU_4,15.27//

kalanā śukrajīvaprādurbhāvakārī samvidākhyaḥ spandaḥ | śukrasya jīvadaśām śukrasambandhijīvāvasthām | bhṛgor iti pañcamī | seti śeṣaḥ ||MT_4,15.27||


#7 N17: °go[r]


     sā hīdamprathamatvena sametya paramāt padāt /
     bhūtākāśapadam prāpya vātavyāvalitā satī //MU_4,15.28//

     prāṇāpānapravāheṇa praviśya hṛdayam bhṛgoḥ /
     krameṇa vīryatām etya sampannauśanasī tanuḥ //MU_4,15.29//

idamprathamatvena tatpūrvatvena | sametya samyak utthāya | auśanasī tanuḥ śukraśarīrarūpā | yugmam ||MT_4,15.28-29||

     vihitabrāhmasaṃskārā tataḥ sā pitur agragā /
     kālena mahatā prāptā śuṣkakaṅkālarūpatām //MU_4,15.30//

spaṣṭam ||MT_4,15.30||

     idamprathamam8 āyātā yadā sā brahmaṇas9 tanuḥ /
     atas tām prati śukreṇa tadā tat paridevitam //MU_4,15.31//

idamprathamam tatpūrvam10 | tat paridevitam tādṛśam11 paridevanaṃ kṛtam ||MT_4,15.31||


#8 N17: °ma⟨ṃ⟩m
#9 Ś1,Ś3: brahma°; N17: brāhma°
#10 N17: °[r]vam
#11 N17: (vī)tā°



     vītarāgo ḥpy aniccho ḥpi samaṅgāviprarūpavān /
     svāṃ śuśoca tanuṃ śukraḥ svabhāvo hy eṣa dehajaḥ //MU_4,15.32//

spaṣṭam ||MT_4,15.32||

     kiṃ tu pradarśitaṃ tena śokavyājena dhīmatām /
     vairāgyapratipattyai tat12 pṛthaktvaṃ dehadehinoḥ //MU_4,15.33//

kiṃ tv iti pakṣāntare | tathā ca paropakārārtham eva śukreṇa paridevanaṃ13 kṛtam iti bhāvaḥ ||MT_4,15.33||


#12 N17: ta[t]
#13 N17: pari⟨veda⟩[deva]°



     jñasyājñasya ca dehasya yāvajjīvam ayaṃ kramaḥ /
     lokavad vyavahāro yat saktyāsaktyātha vā sadā //MU_4,15.34//

atha vā pakṣāntare | dehasya vyavahāraḥ iti sambandhaḥ | yad vā lakṣaṇayā | dehasya dehina ity arthaḥ | tathā ca jñasya dehasyājñasya vā dehasyety arthaḥ | jñasyāsaktyā ajñasya saktyeti kramo jñeyaḥ ||MT_4,15.34||

     ye parijñātagatayo ye cājñāḥ paśudharmiṇaḥ /
     lokasaṃvyavahāreṣu te sthitā vanajālavat //MU_4,15.35//

vanajālam sthitatvamātre upamānaṃ jñeyam ||MT_4,15.35||

     vyavahārī yathaivājñas tathaiva kila paṇḍitaḥ /
     vāsanāmātrabhedo ḥtra kāraṇam bandhamokṣayoḥ //MU_4,15.36//

vāsanāmātrabhedaḥ śuddhatvāśuddhatvena jñeyaḥ ||MT_4,15.36||

     yāvac charīraṃ tāvad dhi duḥkhe duḥkhaṃ sukhe sukham /
     asaṃsaktadhiyo dhīrā darśayanty aprabuddhavat //MU_4,15.37//

darśayanti anyān prati darśayanti | na tu svayam paśyanti ||MT_4,15.37||

     sukheṣu sukhitā14 nityaṃ duḥkhitā duḥkhavṛttiṣu /
     mahātmāno hi dṛśyante nūnam antas tu śītalāḥ //MU_4,15.38//

śītalāḥ sukhaduḥkhakṛtakṣobharahitāḥ ||MT_4,15.38||


#14 Ś1,Ś3: sukhi°; N17: sukha°


     stambhasya15 pratibimbāni kṣubhyanti na vapuḥ sthiram /
     jñasya karmendriyāṇy eva kṣubhyanti na manaḥ sthiram //MU_4,15.39//

sthiraṃ vapuḥ dṛḍhaṃ stambhākhyaṃ svarūpam | kṣubhyantīty antargataṇic | kau prayogau | te na kṣobhayantīty16 arthaḥ | karmendriyāṇy upalabdhyākhyakarmakārīṇi jñānendriyāṇīty arthaḥ ||MT_4,15.39||


#15 N17: [s]tambha°
#16 N17: °ya[n]tī°



     calācalatayā tajjño17 lokavṛttiṣu tiṣṭhati /
     adhaḥsthitir18 iva svaccham pratibimbeṣu19 bhāskaraḥ //MU_4,15.40//

calācalatayā atyantacāñcalyena | bhāskaraḥ kathambhūtaḥ | adhaḥ adhodeśe | sthitiḥ avasthānaṃ yasya | saḥ ||MT_4,15.40||


#17 N17: ta[j]jño
#18 N17: adha[ḥ]°
#19 Ś1: svaccham pra°; Ś3,N17: svacchapra°



     santyaktalokakarmāpi baddha evāprabuddhadhīḥ /
     atyaktamohalīlo ḥpi mukta eva prabuddhadhīḥ //MU_4,15.41//

prabuddhadhītvāprabuddhadhītvayor evātra bandhamokṣau prati kāraṇatvam iti bhāvaḥ ||MT_4,15.41||

     muktabuddhīndriyo mukto baddhakarmendriyo ḥpi hi /
     baddhabuddhīndriyo20 baddho muktakarmendriyo ḥpi hi //MU_4,15.42//

hiśabdaḥ prasiddhau ||MT_4,15.42||


#20 N17: b⟨u⟩[a]ddhabuddhī°


     sukhaduḥkhadṛśor loke bandhamokṣadṛśos tathā /
     hetur buddhīndriyāṇy eva tejāṃsīva prakāśane //MU_4,15.43//

prakāśane arthaprakaṭatākaraṇe ||MT_4,15.43||

     bahir lokocitācāras tv antar ācāravarjitaḥ /
     samo ḥsann iva tiṣṭha tvaṃ saṃśāntasakalaiṣaṇaḥ //MU_4,15.44//

antaḥ manasi ||MT_4,15.44||

     sarvaiṣaṇāvimuktena svātmanātmani tiṣṭhatā /
     kuru karmāṇi kāryāṇi nūnaṃ sāmanasi sthitiḥ //MU_4,15.45//

he rāma | tvam | sarvaiṣaṇāvimuktena | ata eva ātmani na tu anātmarūpeṣu viṣayeṣu | tiṣṭhatā ātmanā manasā | kāryāṇi niyatāni | karmāṇi kuru | nūnaṃ niścayena | sā amanasi sthitiḥ manasi sthitiḥ na bhavati ||MT_4,15.45||

     ādhivyādhimahāvarte garte saṃsāravartmani /
     mamatogrāndhakūpe ḥsmin mā patātapadāyini //MU_4,15.46//

mamatogrāndhakūpe kathambhūte | saṃsāravartmani saṃsārarūpe mārge | garte gartatayā sthite ||MT_4,15.46||

     na tvam bhāveṣu no bhāvās tvayi tāmarasekṣaṇa /
     śuddhabuddhasvabhāvas tvam ātmasaṃsthaḥ sthiro bhava //MU_4,15.47//

tvam sākṣibhūtaśuddhacinmātrarūpaḥ tvam | ātmasaṃsthaḥ śuddhabuddhasvabhāvasvātmaparaḥ21 | na tu dehādiparaḥ ||MT_4,15.47||


#21 N17: °r(ā)aḥ


sargāntaślokenottaraṃ samāpayati

     vyapagatamamatāmahāndhakāram
     padam amalaṃ vigataiṣaṇaṃ sametya /
     prabhavasi yadi cetaso mahātmaṃs
     tad atidhiye mahate sate namas te //MU_4,15.48//

vyapagatam mamatārūpam mahāndhakāram yasya | tat | tādṛśam | ata evāmalam vigataiṣaṇam tṛptatayā samastākāṅkṣārahitam | padam cinmātrākhyam padam | sametya svātmatvena vibhāvya | yadi cetasaḥ prabhavasi cetaḥ jetuṃ samartho bhavasi | he mahātman | tat tadā | te tubhyam | namaḥ astu | kathambhūtāya | atidhiye utkṛṣṭabuddhaye | mahate mahattvayuktāya | sate sanmātrasvarūpāya | iti śivam ||MT_4,15.48||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe pañcadaśaḥ22 sargaḥ ||15||


#22 N17: °ñca*da*⟨ṣṭā⟩[śa]ḥ



     athākṣipya vacas tasya tanayasya tadā bhṛgoḥ /
     uvāca bhagavān kālo vaco gambhīraniḥsvanam //MU_4,16.1//

ākṣipya1 ākṣepaviṣayaṃ kṛtvā | bhṛgoḥ tanayasya śukrasya ||MT_4,16.1||


#1 N17: ⟨a⟩[ā]kṣip°


kālaḥ kathayati

     samaṅgātāpasīm2 etāṃ tanuṃ santyaja bhārgava /
     praviśemāṃ tanuṃ sādho nagarīm iva pārthivaḥ //MU_4,16.2//

samaṅgātāpasīm samaṅgātāpasasambandhinīm ||MT_4,16.2||


#2 N17: °t*ā*pa°


     kāle pūrvajayā tanvā tapaḥ kṛtvānayā punaḥ /
     gurutvam asurendrāṇāṃ kartavyam bhavatānagha //MU_4,16.3//

spaṣṭam ||MT_4,16.3||

     mahākalpānta āyāte bhavatā bhārgavī tanuḥ /
     apunargrahaṇāyaiṣā tyājyā pramlānapuṣpavat //MU_4,16.4//

spaṣṭam ||MT_4,16.4||

     jīvanmuktapadam prāptas tanvā prāktanarūpayā /
     mahāsurendragurutāṃ kurvaṃs tiṣṭha mahāmate //MU_4,16.5//

prāktanarūpayā śukrākhyayā ||MT_4,16.5||

     kalyāṇam astu vāṃ yāmo vayaṃ tv abhimatāṃ diśam /
     na kiñcid api tac cittaṃ yasya nābhimatam bhavet //MU_4,16.6//

nanu kathaṃ tavāpy abhimatam astīty | atrāha na kiñcid iti | tat kiñcid api na bhavati | yasya cittasyābhimatam nāsti | ato mamāpi sacittatvād abhimatam astīti bhāvaḥ ||MT_4,16.6||

     ity uktvā muñcatoḥ3 puṣpaṃ tayoḥ so ḥntaradhīyata /
     taptāṃśur iva rodasyoḥ samam aṃśubhir aṃśumān //MU_4,16.7//

taptāṃśuḥ sūryaḥ | rodasyoḥ dyāvāpṛthivyoḥ ||MT_4,16.7||


#3 N17: °to[ḥ]


     gate tasmin bhagavati tām uktvā bhavitavyatām /
     vicārya bhārgavo ḥbhedyāṃ niyatāṃ niyater gatim //MU_4,16.8//

     kālakāraṇasaṃśuṣkām bhāvipuṣpaśubhodayām /
     viveśa tāṃ tanum bālāṃ sulatām iva mādhavaḥ //MU_4,16.9//

abhedyām bhettum aśakyām | kālākhyaṃ yat kāraṇam | tena śuṣkām | mādhavaḥ vasantaḥ | lakṣaṇayā vāsantikaḥ rasaḥ | bhāvī puṣpavat śubhaḥ udayaḥ yasyāḥ | tām ||MT_4,16.8-9||

     sā brāhmaṇatanur bhūmau vivarṇavad anaṅgikā /
     papāta kampitā tūrṇam chinnamūlā latā yathā //MU_4,16.10//

brāhmaṇatanuḥ samaṅgātāpasatanuḥ ||MT_4,16.10||

     tasyām praviṣṭajīvāyām putratanvām mahāmuniḥ /
     cakārāpyāyanam mantraiḥ sakamaṇḍaluvāribhiḥ4 //MU_4,16.11//

āpyāyanam pūraṇam ||MT_4,16.11||


#4 N17: °ṇḍa*lu*vā°


     sarvanāḍyaḥ5 tatas tanvyās tasyāḥ6 pūrṇā virejire /
     saritaḥ prāvṛṣīvāmbupūrapūritakoṭarāḥ //MU_4,16.12//

spaṣṭam ||MT_4,16.12||


#5 °ḍya(ta)s
#6 °sy*ā*ḥ



     nalinī prāvṛṣīvāsau madhāv iva navā latā /
     yadā pūrṇā tadā tasyāḥ prāṇāḥ7 pallavitā babhuḥ //MU_4,16.13//

asau bhārgavatanuḥ | pūrṇā prāṇapūrṇā | tasyāḥ tanvāḥ8 | pallavitāḥ apānādirūpeṇocchūnāḥ ||MT_4,16.13||


#7 N17: °ṇā[ḥ]
#8 N17: °nvā[ḥ]



     atha śukraḥ samuttasthau vahatprāṇasamīraṇaḥ /
     rasamārutasaṃyogād āmūlam iva vāridaḥ //MU_4,16.14//

āmūlam mūlād ārabhya ||MT_4,16.14||

     puro ḥbhivādayām āsa pitaram pāvanākṛtiḥ /
     prathamollāsito meghaḥ staniteneva parvatam //MU_4,16.15//

spaṣṭam ||MT_4,16.15||

     pitātha prāktanīṃ tasyāpy āliliṅga tanuṃ tataḥ /
     snehārdravṛttir jaladaś cirād giritaṭīm iva //MU_4,16.16//

spaṣṭam ||MT_4,16.16||

     bhṛgur dadarśa sasneham prāktanīṃ tānayīṃ tanum /
     matto jāto ḥyam ity āsthā haraty api mahāmatim //MU_4,16.17//

tānayīm tanayasambandhinīm | nanu tādṛgjñānayuktena tena kathaṃ tānayī tanuḥ sasnehaṃ dṛṣṭety | atrāha matta iti ||MT_4,16.17||

     matputro ḥyam iti sneho bhṛgum apy aharat tadā /
     paratātmīyatā ceyaṃ yāvadākṛti bhāvinī //MU_4,16.18//

paratā parabhāvaḥ | ātmīyatā ātmīyabhāvaḥ | yāvadākṛti yāvaccharīram | bhāvinī aparihāryā ||MT_4,16.18||

     babhūvatuḥ pitāputrau tāv athānyoḥnyaśobhitau /
     niśāvasānamuditāv arkapadmākarāv iva //MU_4,16.19//

niśāvasāne prabhāte | muditau9 ||MT_4,16.19||


#9 N17: °t⟨o⟩[au]


atraivānyadṛṣṭāntadvayaṃ kathayati

     cirasaṅgamasambaddhāv iva cakrāhvadampatī /
     ghanāgamaghanasnehau mayūrajaladāv iva //MU_4,16.20//

     cirakāladṛḍhotkaṇṭhayogyayā kathayā tayā /
     sthitvā tatra muhūrtaṃ tāv athotthāya mahāmatī //MU_4,16.21//

     samaṅgādvijadehaṃ tam bhasmasāt tatra cakratuḥ /
     ko hi nāma jagajjāta ācāraṃ nānutiṣṭhati //MU_4,16.22//

ācāram lokācāram10 ||MT_4,16.20-22||


#10 N17: (yugmam)


     evaṃ tau kānane tasmin pāvane bhṛgubhārgavau /
     saṃsthitau tapasā dīptau divīva11 śaśibhāskarau //MU_4,16.23//

spaṣṭam ||MT_4,16.23||


#11 N17: °v⟨e⟩[ī]va


     ceratur jñātavijñeyau jīvanmuktau jagadgurū /
     deśakāladaśaugheṣu suśamaṃ susthiraṃ tapaḥ //MU_4,16.24//

tapaḥ kathambhūtam | śobhanaḥ śamaḥ yasmin | tat | tādṛśam ||MT_4,16.24||

     athāsuragurutvaṃ sa śukraḥ kālena labdhavān /
     bhṛgur apy ātmano yogye pade ḥtiṣṭhad anāmaye //MU_4,16.25//

ātmanaḥ yogye pade videhamuktyākhye pade ||MT_4,16.25||

sargāntaślokena śukravṛttāntaṃ saṅkṣipya kathayati śukro ḥsāv iti |

     śukro ḥsau prathamam iti krameṇa jāta
     etasmāt paramapadād udārakīrtiḥ /
     svenāśu smṛtipadavibhrameṇa paścād
     evaṃ ca pravilulito daśāntareṣu //MU_4,16.26//12

etasmāt13 sarveṣām ātmatvena puro vartamānāt | paramapadāt cinmātrākhyāt uttamāt sthānāt | daśāntareṣu samaṅgātāpasatvaparyanteṣv avasthāviśeṣeṣu14 | iti śivam ||MT_4,16.26||


#12 N17 om.: Vers 26. Text gemäß Ś1, Ś3.
#13 N17: et(ā)a°
#14 N17: °śe[ṣe]ṣu



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe15 ṣoḍaśaḥ sargaḥ ||16||


#15 N17 om.: sthitiprakaraṇe



oṃ | śrīrāmaḥ pṛcchati

     bhagavan bhṛguputrasya pratibhā sānubhūtitaḥ /
     yathāsya saphalā jātā tathānyasya na kim bhavet //MU_4,17.1//

he bhagavan | asya samanantaroktena vṛttāntena1 varṇitasya | bhṛguputrasya | sā pratibhā tat nānāyonigamanarūpam pratibhānam | anubhūtitaḥ anubhavāt hetoḥ | saphalā arthakriyākhyaphalayuktā | jātā | anyathā hi bhṛgusambandhī svasambandhī vā samaṅgātāpasaviṣayo ḥnubhavaḥ na yuktaḥ syāt iti bhāvaḥ | tathā tadvat | anyasya śukravyatiriktasya puruṣasya | sā pratibhā saphalā kim katham | na bhavet | na hi svapne pratibhātaṃ svasmin gajāditvam pratyakṣam anubhūyate ||MT_4,17.1||


#1 N17: vṛt[t]ā°


śrīvasiṣṭho ḥtrottaraṃ kathayati

     idamprathamam utpannā sā tadā brahmaṇaḥ padāt /
     śuddhā matir bhārgavasya nānyajanmakalaṅkitā //MU_4,17.2//

idamprathamam tatpūrvam | yataḥ bhārgavasya śukrasya | brahmaṇaḥ padāt sadyaḥ utthitatvāt2 | sā nānāyonipratibhānaviṣayā | buddhiḥ | śuddhā pūrvajanmavāsanānicayākaluṣitā | āsīt | tataḥ tasya sā nānāyonigamanarūpā pratibhā saphalā jātā | anye tu pūrvatamam utpannatvāt madhye nānājanmāntarotthavāsanājālakalaṅkitāḥ3 santaḥ na svapratibhānam pratyakṣam anubhavantīti bhāvaḥ ||MT_4,17.2||


#2 N17: °tvā[t]
#3 N17: °tarot⟨-⟩[tha]vā°



nanv asyāḥ śuddhāyāḥ mateḥ svarūpaṃ kīdṛg astīty | atrāha sarvaiṣaṇānām4 iti |

     sarvaiṣaṇānāṃ saṃśāntau śuddhā cittasya yā sthitiḥ /
     tat sattvam ucyate saiṣā vimalā cid udāhṛtā //MU_4,17.3//5

sarvaiṣaṇānām6 nānābhogyajālaviṣayāṇāṃ samastānām icchānām | śāntau suṣuptyādiprabhāvena samyagjñānādinā vā śamane sati | cittasya manasaḥ | yā sthitiḥ yat avasthānam | asti | paṇḍitaiḥ tat sattvam ucyate | sā eva vimalā cit vimalā matiḥ | udāhṛtā | kiṃ ca iyam eva śuddhā matiḥ idamprathamam utpannasya ca bhavati jīvanmuktasya ca bhavati | idamprathamam utpannasya bāhyonmukhā | jīvanmuktasya tu tyajyamānabāhyeti viśeṣaḥ ||MT_4,17.3||


#4 N17: sarv⟨e⟩[ai]°
#5 N17 om.: Vers 3. Text gemäß Ś1, Ś3 und pratīkas.
#6 N17: sarv⟨e⟩[ai]°



viśeṣaṇenoktvā sāmānyena kathayati

     mano nirmalasattvātma yad bhāvayati yādṛśam /
     tat tathāśu bhavaty eva yathāvarto ḥrṇave ḥmbhasaḥ //MU_4,17.4//

nirmalasattvātma pūrvaślokoktanirmalasattvasvarūpam | manaḥ | yat yādṛśam yena prakāreṇa yuktam | bhāvayati anusandhānaviṣayatāṃ nayati | tat vastu | āśu tathā tena prakāreṇa yuktam | bhavati | tat vastu ka iva | āvartaḥ iva | yathā arṇave sthitaḥ ambhasaḥ āvartaḥ sadyaḥ anyaprakārayukto bhavati | tathety arthaḥ ||MT_4,17.4||

anena vṛttāntena siddhaṃ svamanīṣitaṃ kathayati

     yathā bhṛgusutasyaiṣa vibhramaḥ proditaḥ svayam /
     pratyekam apy evam eva dṛṣṭānto ḥtra bhṛgoḥ sutaḥ //MU_4,17.5//7

yathā bhṛgusutasya eṣaḥ samanantaroktaḥ | vibhramaḥ nānāyonipratibhāsarūpo vibhramaḥ | svayam svabhāvena | proditaḥ prādurbhūtaḥ | evam eva tathaiva | pratyekam pratipuruṣam | udeti | sarve eva svamanaḥpratibhāsarūpam eva jagat paśyantīti bhāvaḥ | asyārthasya dṛḍhīkaraṇārtham punar api śukrasya dṛṣṭāntatvaṃ kathayati dṛṣṭānto ḥtreti ||MT_4,17.5||


#7 N17: om. 5cd. Text gemäß Ś1, Ś3 und pratīkas.


etad eva nānādṛṣṭāntaiḥ sugamaṃ karoti

     bījasyāṅkurapattrādi svaṃ camatkurute yathā /
     sarveṣām bhūtasaṅghānām bhramaṣaṇḍas tathaiva hi //MU_4,17.6//

yathā bījasya svam na tv anyabījasādhāraṇam | aṅkurapattrādi | camatkurute ucchūnatārūpam ānandaṃ karoti | hi niścaye | sarveṣām bhūtasaṅghānām bhūtasamūhānām | svaḥ ananyasādhāraṇaḥ bhramaṣaṇḍaḥ jagadrūpaḥ bhramaṣaṇḍaḥ | tathaiva camatkurute nānāsvādasaukhyaṃ karoti | sādhāraṇatvena bhāsamāno ḥpy ayaṃ saṃsāraḥ pratyekam bhinna eveti bhāvaḥ ||MT_4,17.6||

     yad idaṃ dṛśyate viśvam evam evākhilaṃ hi tat /
     pratyekam uditam mithyā mithyaivāstam upaiti ca //MU_4,17.7//

asmābhiḥ yad idaṃ viśvam saṃsāraḥ | dṛśyate anubhūyate | hi niścaye | evam evānena prakāreṇa | sthitam eva tat | akhilaṃ viśvam | mithyā pratyekam uditam udeti | vartamāne ktaḥ8 | mithyā evāstam upaiti ca paracitsvarūpatvena sarvadaiva tathaiva sthitatvāt | satyabhūtodayāstamayaviṣayatvāyogād9 iti bhāvaḥ ||MT_4,17.7||


#8 Pāṇ 2.3.67: ktasya ca vartamāne
#9 N17: °ṣa*ya*tvā°



     nāstam eti na codeti jagat kiñcana kasyacit /
     bhrāntimātram idam māyā mudhaiva parijṛmbhate //MU_4,17.8//

idam jagat | māyā māyārūpam ||MT_4,17.8||

     yathāsmatpratibhāsasthaḥ so ḥyaṃ saṃsāraṣaṇḍakaḥ /
     tathā teṣāṃ sahasrāṇi mitho ḥdṛṣṭāni santi hi //MU_4,17.9//

yathā asmatpratibhāsasthaḥ saḥ ayam sarvendriyātītacinmātrarūpatvenendriyātīto ḥpi san idantayā sphuritaḥ saṃsāraṣaṇḍaḥ asti | tathā teṣām saṃsāraṣaṇḍānām | sahasrāṇi santi | nanu kathaṃ tāni na dṛśyante ity apekṣāyāṃ viśeṣaṇam āha mitho ḥdṛṣṭānīti | mithaḥ anyoḥnyam | adṛṣṭāni darśanaviṣayatāṃ na nītāni ||MT_4,17.9||

mithoḥdarśanadṛṣṭāntaṃ10 kathayati

     svapnasaṅkalpanagaravyavahārāḥ parasparam /
     pṛthag yathā na dṛśyante tathaite saṃsṛtibhramāḥ //MU_4,17.10//

yathā anyasya svapnādi anyo11 nānubhavati tathānyasya saṃsāram anyo nānubhavatīti12 piṇḍārthaḥ | nanu kathaṃ sargānām pratipuruṣam bhedaḥ iti cet | na | ekasminn eva vastuni puruṣabhedena heyatvopādeyatvadarśanāt13 ||MT_4,17.10||


#10 N17: °rśana⟨ṃ*ta*⟩dṛ°
#11 N17: an⟨t⟩yo
#12 N17: °anyo⟨nyānu⟩ [nānu]bha°
#13 N17: °tvopā(ye)deya°



upasaṃhāraṃ karoti

     evaṃ nagaravṛndāni nabhaḥsaṅkalparūpiṇām14 /
     santi tāni na dṛśyante mitho jñānadṛśaṃ vinā //MU_4,17.11//

evaṃ sati | nabhasi yaḥ saṅkalpaḥ purādisaṅkalpaḥ | tadvat rūpaṃ yeṣām | tādṛśānāṃ nagarāṇāṃ vṛndāni samūhāḥ | santi | samāse upasarjanībhūtasya nagarapadasya viśeṣaṇadānam15 ārṣam | taiḥ nagaravṛndaiḥ tāni nagaravṛndāni | jñānadṛśaṃ vinā16 cinmātrajñānākhyāṃ dṛṣṭiṃ vinā | mithaḥ anyoḥnyam | na dṛśyante nānubhūyante | jñānadṛśā tu dṛśyante eva | ata evāhaṃ tān paśyāmi tvaṃ na paśyasīti bhāvaḥ ||MT_4,17.11||


#14 N17: °bha(sa)*ḥ*saṅ°
#15 N17: vi(ṣe)śe°
#16 N17: °nā(na)



sarvaprasiddhānām piśācādīnām apy etadrūpatvaṃ kathayati

     piśācayakṣarakṣāṃsi santy evaṃrūpakāṇi hi /
     saṅkalpamātradehāni sukhaduḥkhamayāni ca //MU_4,17.12//

spaṣṭam ||MT_4,17.12||

svasminn apy etadrūpatvam evātidiśati

     evam eva vayaṃ17 ceme sampannā raghunandana /
     svasaṅkalpātmakākārā mithyāsatyatvabhāvitāḥ18 //MU_4,17.13//

mithyāsatyatve svasatyatāyām | bhāvitāḥ bhāvanāyuktāḥ ||MT_4,17.13||


#17 N17: vay⟨o⟩[aṃ]
#18 N17: mith[y]ā°



evaṃ stokaṃ viśeṣeṇoktvā punar api sāmānyena kathayati

     evaṃrūpaiva hi pare vartate sargasaṃsṛtiḥ /
     na vāstavī vastutas tu saṃsthiteyam19 avastuni //MU_4,17.14//

evaṃrūpā pratibhāsarūpā | pare uttīrṇe cinmātre | sargeti nāmadheyā saṃsṛtiḥ sargasaṃsṛtiḥ | na vāstavī asatyarūpā | tu pakṣāntare | vastutaḥ paramārthataḥ | iyaṃ sargasaṃsṛtiḥ | avastuni śūnye | sthitā bhavati | vastutvena sthite cinmātre avastubhūtasargādhāratvāyogāt ||MT_4,17.14||


#19 N17: °sthit⟨aiv⟩[ey]am


pūrvoktanyāyena siddhasya svābhīṣṭasyopasaṃhāraṃ karoti

     pratyekam uditaṃ viśvam evam eva mudhaiva hi /
     navagulmakarūpeṇa vāsantikaraso20 yathā //MU_4,17.15//

evam pūrvoktaprakāreṇa | vāsantikarasaḥ vasantasambandhī rasaḥ ||MT_4,17.15||


#20 N17: v*ā*sa°


     prathamo ḥyaṃ svasaṅkalpaḥ suprathām āgatas tathā /
     yathātipāramārthyena dṛḍhenetthaṃ vibhāvyate //MU_4,17.16//

ayam prathamaḥ brahmaṇaḥ tatpūrvatvenotthitaḥ | svasaṅkalpa eva | tathā tena prakāreṇa | suprathām atirūḍhim | gataḥ | yathā ittham anena prakāreṇa | dṛḍhenāvicalatā | atipāramārthyenātiparamārthabhāvena | vibhāvyate niścīyate | janair iti śeṣaḥ ||MT_4,17.16||

     pratyekam uditaṃ cittaṃ svasvabhāvodarasthitam /
     idam21 itthaṃsamārambhaṃ jagat paśyad vinaśyati //MU_4,17.17//

svaḥ ātmīyaḥ | svabhāvaḥ cinmātrākhyaṃ svarūpam | tasyodare udara ivodare22 | na tu sākṣād udare | sthitam vartamānam | pratyekam ekasmin ekasmin pratyekam | uditam utpannam | cittam | itthaṃsamārambham dṛśyamānārambhayuktam | idaṃ jagat paśyat anubhavat | vinaśyati svarūpaparāmarśāt bhraśyatīty arthaḥ ||MT_4,17.17||


#21 N17: ⟨dra⟩[i]daṃ
#22 N17: °dare(ṇa)



     pratibhāsavaśād asti nāsti vastvavalokanāt /
     dīrghaḥ svapno jagajjālam ālānaṃ cittadantinaḥ //MU_4,17.18//

pratibhāsavaśāt | na hi asataḥ pratibhāsaḥ yukta iti bhāvaḥ | vastvavalokanāt paramārthāvalokanāt | na hi samyagjñānena jagat tiṣṭhati | jagajjālam kaḥ | dīrghaḥ svapnaḥ ||MT_4,17.18||

     cittasattaiva hi jagaj jagatsattaiva cittakam /
     ekābhāve dvayor nāśas tac ca satyavicāraṇāt //MU_4,17.19//

tat ekābhāvaḥ | satyavicāraṇāt satyavicārāt ||MT_4,17.19||

śrīrāmakṛtasya praśnasyottaram anusmarati

     śuddhasya pratibhāso hi satyo bhavati cetasaḥ /
     niṣkalaṅke hi lagati paṭe kuṅkumarañjanā //MU_4,17.20//

atra dṛṣṭāntam āha niṣkalaṅka iti | niṣkalaṅke malarahite ||MT_4,17.20||

     anyenānāhṛtasyānyo guṇo ḥvaśyaṃ vivardhate /
     anākrāntasya saṅkalpaiḥ pratibhodeti cetasaḥ //MU_4,17.21//

anāhṛtasya anākrāntasya | dṛṣṭāntam uktvā dārṣṭāntikaṃ kathayati anākrāntasyeti | pratibhā pratibhāsaḥ | udeti saphalatvena prādurbhavati ||MT_4,17.21||

     suvarṇo na sthitiṃ yāti malavaty aṃśuke yathā /
     ekā dṛṣṭiḥ sthitiṃ yāti na mlāne cittake tathā //MU_4,17.22//

suvarṇaḥ śobhanaḥ śuklādivarṇaḥ | mlāne saṅkalparūṣite ||MT_4,17.22||

     pramārjanād iva maṇes23 tāmrasyeva ca yuktitaḥ /
     ciram ekadṛḍhābhyāsāc chuddhir bhavati cetasaḥ //MU_4,17.23//

ekasmin samyagjñānādau | yaḥ dṛḍhābhyāsaḥ nairantaryeṇa taccintanam | tasmāt ||MT_4,17.23||


#23 N17: maṇe[s]


śrīrāmaḥ pṛcchati

     pratibhāsātmani jagaty ete kālakriyākramāḥ /
     sodayāstamayā jātāḥ kathaṃ śukrasya cetasaḥ //MU_4,17.24//

pratibhāsātmani jagati sphuritānāṃ kālakriyākramāṇāṃ24 sodayāstamayatvam na yuktam | tac ca śukracetasaḥ25 kathaṃ jātam iti bhāvaḥ ||MT_4,17.24||


#24 N17: °kramā⟨n⟩[ṇ]āṃ
#25 N17: śukra⟨ṃ⟩ce°



śrīvasiṣṭhaḥ uttaram āha

     yādṛg jagad26 idaṃ dṛṣṭaṃ śukreṇa pitṛmātṛtaḥ /
     tādṛk tasya sthitaṃ citte mayūrāṇḍe mayūravat //MU_4,17.25//

pitṛmātṛtaḥ utpannena śukreṇa yādṛk idaṃ jagat dṛṣṭam | tat tasya śukrasya | citte tādṛk sthitam āsīt | katham | mayūravat | yathā mayūrāṇḍe mayūraḥ asti | tathety arthaḥ ||MT_4,17.25||


#26 N17: j(īv)*ag*ad


     svabhāvakośāt svaditaṃ tad anena kramoditam /
     bījenāṅkurapattrādilatāpuṣpaphalaṃ yathā //MU_4,17.26//

tataḥ anena śukreṇa | tat cittasthaṃ jagat | svabhāvakośāt cittarūpaḥ yaḥ svabhāvaḥ | tadrūpāt kośāt | kramoditam sat svaditam āsvādaviṣayīkṛtam | atra dṛṣṭāntam āha bījeneti ||MT_4,17.26||

     jīvo yadvāsanāsāras tad evāntaḥ prapaśyati /
     svapna evātra dṛṣṭānto dīrghasvapnas tv idaṃ jagat //MU_4,17.27//

nanu katham atra svapnaḥ dṛṣṭāntaḥ astīty | atrāha dīrghasvapna eveti | dīrghatvam cātra cirapratibhāsavaśāj jñeyam ||MT_4,17.27||

     pratyekam udito rāma nanu saṃsāraṣaṇḍakaḥ /
     rātrau sainyanarasvapnajālavat27 svātmani sphuṭaḥ //MU_4,17.28//

rātrau hi sainyanarasvarūpaṃ svapnajālam pratyekam pṛthag | udeti ||MT_4,17.28||


#27 N17: °na*ra*sva°


śrīrāmaḥ pṛcchati

     eṣa28 saṃsṛtiṣaṇḍaugho mithaḥ sammilati svayam /
     no vāpi yadi tan me tvaṃ yathāvad vaktum arhasi //MU_4,17.29//

eṣaḥ saṃsṛtiṣaṇḍaughaḥ svayam svabhāvena | mithaḥ anyoḥnyam | yadi milati yadi vā no milati api | tvam etat yathāvat samyak | vaktum arhasi samyak kathayeti yāvat ||MT_4,17.29||


#28 N17: eṣ(ā)a


śrīvasiṣṭha uttaram āha

     malinaṃ hi mano ḥvīryaṃ na mithaḥ śleṣam arhati /
     ayo ḥyasīvāsantapte śuddhe tapte tu līyate //MU_4,17.30//

hi niścaye | malinam rāgādimaladūṣitam | ata evāvīryam | manaḥ mithaḥ anyoḥnyam | śleṣam melanam | nārhati | kim iva | aya iva | yathāyaḥ asantapte ayasi śleṣaṃ nārhati | tathety arthaḥ | tu pakṣāntare | manaḥ | śuddhe manasi | līyate milati | ayaś ca santapte ḥyasi līyate ||MT_4,17.30||

     cittatattvāni śuddhāni sammilanti parasparam /
     ekarūpāṇi toyāni yānty aikyaṃ nābilāni hi //MU_4,17.31//

spaṣṭam ||MT_4,17.31||

sargāntaślokenāpy etad eva kathayati

     śuddhir hi cittasya vivāsanatvam
     abhūtasaṃvedanarūpam ekam /
     tasyāḥ suṣuptātmapadāt prabudhya
     tanmātrayuktyā parasaṅgam eti //MU_4,17.32//

hi niścaye | abhūtasaṃvedanātma asiddhapadārthasaṃvedanasvarūpam | vivāsanatvam padārthaviṣayabhāvanākhyasaṃskārarāhityam | ekam kevalam | cittasya śuddhiḥ bhavati | tat cittam | suṣuptātma suṣuptasvarūpam | yat padam sthānam | tasmāt | tasyāḥ śuddheḥ hetoḥ | prabudhya turyākhyam bodham prāpya | tanmātrayuktyā sūkṣmabhūtayogena | parasaṅgam anyaiḥ saha śleṣam | eti gacchati | tanmātrayuktyā melanaṃ ca svena29 saha sarvasyaikopādānatvajñānam eva jñeyam | iti śivam ||MT_4,17.32||


#29 N17: (t)me(ta)lan(e)aṃ ca sven⟨e⟩[a]


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe saptādaśaḥ30 sargaḥ ||17||


#30 N17: [śrī]bhāska[ra]kaṇṭha[vi]raci[tā]yāṃ śrī[mo]kṣopā[ya]ṭīkāyāṃ sthi[tipra]kara[ṇe] saptā[da]ś⟨ā⟩[aḥ]



oṃ | nanu kathaṃ tanmātrayuktyā cetaḥ anyaiḥ saha milatīty | atrāha

     sarvasaṃsṛtiṣaṇḍeṣu bījarūpakalātmanaḥ /
     tanmātrapratibhāsasya pratibhāse na bhinnatā //MU_4,18.1//

bījarūpā bījasvarūpā1 | yā kalā | tadātmanaḥ tatsvarūpasya | sthūlabhūtabījarūpasyeti yāvat | tanmātrapratibhāsasya pañcatanmātrākārasya pratibhāsasya | sarvasaṃsṛtiṣaṇḍeṣu samasteṣu sargarūpeṣu2 ṣaṇḍeṣu | pratibhāse sphuraṇe | bhinnatā nāsti | mṛda iva ghaṭādiṣu sphuraṇe | ataḥ tanmātrayuktyā cittasyānyamelanaṃ yuktam eveti bhāvaḥ | tanmātrāṇi ca sthūlabhūtabījabhūtāni3 saṃskāramātraśarīrāṇi ākāśādibhyo4 buddhyā pṛthakkṛtāni pañca śabdādīni jñeyāni ||MT_4,18.1||


#1 N17: °*sva*rū°
#2 N17: °[rū]peṣu
#3 N17: °bīj(ā)abhū°
#4 N17: (ākāśādi)ākā°



na kevalaṃ sargaiḥ saha melanam eva tanmātrayuktyā bhavati kiṃ tu brahmaṇi melanam api tayaivety abhiprāyeṇāha

     pravṛttir vā nivṛttir vā tanmātrāpattipūrvakam /
     sarvasya jīvajātasya suṣuptatvād anantaram //MU_4,18.2//

sarvasya jīvajātasya jīvasamūhasya | suṣuptatvāt suṣuptabhāvāt | anantaram paścāt | pravṛttiḥ vā anyasargaiḥ saha melanaṃ vā | nivṛttir vā sargebhyaḥ nivṛttirūpam brahmaṇi melanaṃ5 vā | tanmātrāpattipūrvakam tanmātrayogapūrvakam eva | bhavati | suṣuptau sargāṇām bījatvenāvasthānāt nivṛttyasambhavaḥ sargāṇām prākaṭyenānavasthānāt pravṛttyasambhava iti suṣuptatvād anantaram ity uktam | anantaram iti kathanena ca suṣupter atrāvaśyambhāvaḥ sūcitaḥ | brahmasargayoḥ setutvena sthitāyāḥ suṣupter avaśyambhāvasya suspaṣṭatvāt | atra ca pravṛttiḥ jīvanmuktānāṃ nivṛttiḥ videhamuktānām iti viṣayavibhāgo draṣṭavyaḥ | itareṣām6 pravṛttis tu ajñānamūlatvena neha vaktuṃ yuktā ||MT_4,18.2||


#5 N17: °naṃ(m api)
#6 N17: *pravṛttiḥ → itareṣām*



prakṛtatvāt pravṛtteḥ tanmātrāpattipūrvakatvam pṛthak kathayati

     pravṛttibhājo7 ye jīvās te tanmātrapadaṃ gatāḥ /
     tanmātraikatayā8 sargān mithaḥ paśyanti kalpitān //MU_4,18.3//

ye jīvāḥ jīvanmuktasvabhāvāḥ jīvāḥ | pravṛttibhājaḥ sattvaśeṣatayā pravṛttiyuktāḥ bhavanti | te tanmātraikatayā tanmātrayuktyā | kalpitān paramārthatayā kalpitasvarūpān | sargān | mithaḥ anyoḥnyam | paśyanti | jīvanmuktānām manāṃsy anyoḥnyam milantīty atra paramaṃ rahasyam ||MT_4,18.3||


#7 N17: °tti(va)bhā°
#8 N17: °ka(pa)ta°



     tanmātraikyapraṇālena citrāḥ sargajalāśayāḥ /
     parasparaṃ sammilanti ghanatāṃ yānti cābhitaḥ //MU_4,18.4//

tanmātrāṇām pañcatanmātrāṇām | yad aikyam | tad eva praṇālaḥ jalapravāhamārgaḥ | tena | ghanatām9 ghanībhāvam ||MT_4,18.4||


#9 N17: °⟨nānā⟩[natā]m


nanu sarve sargaughāḥ10 tanmātraikyapraṇālena milanty atha vā katipaye evety | atrāha

     kecit pṛthak sthitim itāḥ pṛthag eva layaṃ gatāḥ /
     kecin mithaḥ sammilitā jagatṣaṇḍāḥ sthitāḥ kṛtāḥ //MU_4,18.5//

kecid aśuddhamatayaḥ | uttarārdhe kecit śuddhamatayaḥ | kṛtāḥ kalpitāḥ | na tu sahajāḥ ||MT_4,18.5||


#10 N17: °r(mai)*gau*°


nanv etādṛśāḥ sargaughāḥ kasminn ādhāre sthitāḥ bhavantīty | atrāha

     jagatṣaṇḍasahasrāṇi yatrāsaṅkhyāny aṇāv aṇau /
     aparasparalagnāni kānanam brahma nāma tat //MU_4,18.6//

aparasparalagnāni anyoḥnyam asaṅkīrṇāni | aṇau aṇau pratyaṃśam ||MT_4,18.6||

     mithaḥ sa melanaṃ11 naiti ghanatāṃ samupāgataḥ /
     yad yad yatra yathā rūḍhaṃ tat tat paśyati netarat //MU_4,18.7//

ghanatām ghanībhāvam | gataḥ sargaḥ | mithaḥ sa melanaṃ naiti na gacchati | yataḥ saḥ sargaḥ | lakṣaṇayā tatrasthaḥ12 pramātā | yat yat yatra rūḍham paricitam | tat tat tatra paśyati | na itarat | atra pramātur aśuddhamatitvaṃ hetutvena bahuśaḥ uktam ||MT_4,18.7||


#11 N17: sa⟨ṃ⟩ melanaṃ
#12 N17: °sth(ā)aḥ



     vartamānamanorājyavaśāj jīvaparamparāḥ /
     parasparaṃ sammilitāḥ sargāṇāṃ rūḍhibhāvanāḥ //MU_4,18.8//

vartamānam yat manorājyam saṅkalpaḥ | tadvaśāt | jīvaparamparāḥ parasparaṃ sammilitāḥ bhavanti | samānamanorājyatvāj jīvāḥ parasparam milantīti bhāvaḥ | jīvaparamparāḥ kathambhūtāḥ | sargāṇāṃ rūḍhau satyatāyām | bhāvanāḥ yāsām | tāḥ | ayam bhāvaḥ13 | śuddhamatīnāṃ sargāḥ tanmātraikyapraṇālena14 sarvadā milanti | aśuddhamatīnāṃ tu kadācid ekasaṅkalpatveneti ||MT_4,18.8||


#13 N17: *jīvaparamparāḥ katham° bhāvaḥ*
#14 N17: °aik[y]a°



nanu katham iyaṃ dehasattā prākaṭyaṃ gatā yadvaśoditasaṅkalpākhyamalāvṛtabuddhīnāṃ tanmātraikyapraṇālenānyasargaiḥ saha melanaṃ na bhavatīty | atrāha

     dehasattā bhṛśaṃ rūḍhā dehābhāvas tu vismṛtaḥ15 /
     dehatvaparirūḍhatvāc cidvyomnā vismṛtātmanā //MU_4,18.9//

cidvyomnā dehatvaparirūḍhatvāt cidvyomakartṛkāt dehabhāve parirūḍhatvāt | cidvyomnā svātmatvena bhāvitāt dehabhāvāt iti yāvat | dehasattā rūḍhā prarohaṃ gatā | tu pakṣāntare16 | dehābhāvaḥ paramārthasan dehapratiyogikas traikāliko ḥbhāvaḥ | cidvyomnā kathambhūtena | vismṛtātmanā vismṛtasvarūpeṇa | vismṛtaḥ vismṛtiṃ nītaḥ ||MT_4,18.9||


#15 N17: °t(ā)aḥ
#16 N17: tu pakṣāntare prarohaṃ gatā



athānyena dṛṣṭāntenānyasargaiḥ sammelanaṃ17 kathayati

     yathā śuddhaprāṇamarut paraprāṇābhivedhanāt /
     vetti vedhyamanorājyaṃ tathā sargān narāśrayī //MU_4,18.10//

yathā śuddhaprāṇamarut18 prāṇāyāmādinā śuddhaprāṇaḥ | prāṇayogīti yāvat | paraprāṇābhivedhanāt | paraprāṇeṣu yat abhivedhanam abhivyāptiḥ | tasmāt | parapurapraveśād iti yāvat | vedhyamanorājyam | vedhyasya abhivyāpyasya puruṣasya | manorājyaṃ vetti | tathā tadvat | narāśrayī tanmātrapraṇālenānyapuruṣāviṣṭaḥ jīvanmuktaḥ puruṣaḥ19 brahmaṇaḥ prathamam utthitaḥ puruṣo vā | sargān20 āśritapuruṣasargān | vetti ||MT_4,18.10||


#17 N17: sa[m]me°
#18 N17: śu*ddha*prāṇa°
#19 N17: (brahma)pu°
#20 N17: °rgā*n*



evaṃ śrīrāmakṛte praśne uttaraṃ samyag21 uktvā pūrvatra yatra tatroktāni viśīrṇāni upadeśavākyāni kathayati

     sarveṣāṃ jīvarāśīnām ātmāvasthātrayaṃ22 śritaḥ /
     jagratsvapnasuṣuptākhyam23 atra deho na kāraṇam //MU_4,18.11//

atra avasthātrayāśrayaṇe ||MT_4,18.11||


#21 N17: sa⟨s⟩[m]°
#22 N17: °śīnā[m ā]tmā°
#23 N17: °s⟨va⟩[u]ṣu°



     evam ātmani jīvatvam anyāvasthātrayātmani /
     tāpāmbhasīva vīcitvam asmin kacati dehatā //MU_4,18.12//

anyāvasthātrayātmani | anyat svavyatiriktatvena bhāsamānam | yat avasthātrayam jāgradādyavasthātrayam | tat | ātmā svarūpaṃ yasya | tādṛśe | asmin24 jīvatvāvacchinne | ātmani ||MT_4,18.12||


#24 N17: a*smin*


     citkalāpadam āsādya suṣuptāntapade sthitam /
     buddho nivartate25 jīvo mūḍhaḥ sarge pravartate //MU_4,18.13//

citkalāpadam turyākhyam padam | buddhaḥ citkalāvimarśanasamarthaḥ | nivartate punaḥ viṣayeṣv āsaktiṃ na bhajate | pravartate26 viṣayāsaktim bhajate ||MT_4,18.13||


#25 N17: °rtat⟨o⟩[e]
#26 N17: *pravartate*



     svabhāvaśuddhir hi yadā tadā maitrī pravartate /
     dvayor ekatvarūpaiva susauhārdanidarśanā //MU_4,18.14//

maitrī kathambhūtā eva | dvayoḥ ekatvarūpā eva | dvayor ekatvam eva hi maitrīśabdārthaḥ | punaḥ kathambhūtā | susauhārdanidarśanā | susauhārdam27 praśastamitrabhāvaḥ | nidarśanam dṛṣṭāntaḥ yasyāḥ | sā | susauhārde hi dvayor ekatvam eva bhavati ||MT_4,18.14||


#27 N17: su⟨m⟩[s]au°


     ajñaḥ suṣuptāt sambuddho jīvaḥ kaścit svasargabhāk /
     sarvagatvāc28 citaḥ kaścit parasargeṇa nīyate29 //MU_4,18.15//

svasargabhāk suṣuptāvasthāyāḥ pūrvaṃ yādṛksvabhāva āsīt | tādṛksvabhāva evety arthaḥ | parasargeṇa nayanam svabhāvaparivṛttiḥ jñeyā | śukrādisargadṛṣṭāntena vā parasarganayanaṃ yojyam ||MT_4,18.15||


#28 N17: °tvā⟨ś⟩[c]
#29 N17: °ya[te]



nanu tasmin sarge ḥnyaḥ sargaḥ kutrāsti yenāsau nīyata ity | atrāha

     sarge sarge pṛthagrūpaṃ30 santi sargāntarāṇy api /
     teṣv apy antaḥsthasargaughāḥ kadalīdalapīṭhavat //MU_4,18.16//

yathā kadalīdaleṣv antar anyāni dalāni santi teṣv antar apy anyāni tathā sargeṣv api sargāntarāṇi santi | teṣv antar apy anyāni santīti piṇḍārthaḥ ||MT_4,18.16||


#30 N17: pṛth(i)ag°


     sarge sargāntarāpūrapattrapīvaravṛttimān /
     svabhāvaśītalo brahmakadalīdalamaṇḍapaḥ //MU_4,18.17//

sarge ekasmin sarge | yaḥ sargāntarāpūraḥ anyasargasamūhaḥ | sa31 eva pattrāṇi | taiḥ pīvarā bṛṃhaṇarūpā | vṛttiḥ sthitiḥ yasya | saḥ | tādṛśaḥ ||MT_4,18.17||


#31 N17: *unleserliche Silbe* [sa]


     kadalyām anyatā nāsti yathā pattraśateṣv api /
     brahmatattve ḥnyatā nāsti tathā sargaśateṣv api //MU_4,18.18//

spaṣṭam ||MT_4,18.18||

     bījāt phalaṃ rasād bhūtvā yathā bījam punar bhavet /
     tathā brahma mano bhūtvā bodhād brahma punar bhavet //MU_4,18.19//

yathā phalam bījāt upādānabhūtāt32 bījāt | bhūtvā prādurbhūya | rasāt hetoḥ | punaḥ bījam bhavet | tathā brahma mano bhūtvā bodhāt | punaḥ brahma bhavet ||MT_4,18.19||


#32 N17: ⟨a⟩[u]pādā°


     rasakāraṇakam bījam phalabhāvena jṛmbhate /
     brahmakāraṇako jīvo jagadrūpeṇa jṛmbhate //MU_4,18.20//

spaṣṭam33 ||MT_4,18.20||


#33 N17: °ṣṭam (yujyata)


     rasasya kāraṇaṃ kiṃ syād iti vaktuṃ na yujyate /
     svabhāvo nirviśeṣatvāt paraṃ vaktuṃ na yujyate //MU_4,18.21//

kathaṃ na yujyata ity | atrāha svabhāva iti | svabhāvaḥ param kevalam | nirviśeṣatvāt | vaktum abhiyogaviṣayatāṃ netum | na yujyate | svabhāvasyābhiyoge kriyamāṇe aviśeṣāt sarveṣu svabhāveṣv abhiyogaḥ prāpnotīti nirviśeṣatvād iti padasyābhiprāyaḥ ||MT_4,18.21||

     na cāsattā sarvamaye vaktuṃ kvacana śakyate /
     nākāraṇe kāraṇādi pare vāsty ādikāraṇe //MU_4,18.22//

asataḥ sarvamayatvāyogāt iti bhāvaḥ | nākāraṇa iti | akāraṇe na vidyate kāraṇaṃ yasya | tādṛśe | ādikāraṇe pare utkṛṣṭe cinmātre | kāraṇādi na asti | ādikāraṇatvāpāyād34 iti bhāvaḥ ||MT_4,18.22||


#34 N17: °ṇa*tvā*pā°


     bījaṃ jahan nijavapuḥ phalībhūtaṃ vilokyate35 /
     brahmājahan nijavapuḥ phalam bījaṃ ca saṃsthitam //MU_4,18.23//

brahmaṇaḥ bījatvāvasthāne nijavapuṣaḥ ahānam eva hetuḥ ||MT_4,18.23||


#35 N17: phal(aṃ bījaṃ ca saṃsthitaṃ) *ībhūtaṃ vilokyate* ⟨bījasyākṛtimat sarvaṃ tenānākṛti tatpadam⟩


     bījasyākṛtimat sarvaṃ tenānākṛti tatpadam /
     na yujyate samīkartuṃ tasmān nāsty upamā śive //MU_4,18.24//

sarvam samastam svarūpam | bījasyākṛtimat bhavati | tena tato hetoḥ | śive śuddhacinmātratattve | upamā nāsti ||MT_4,18.24||

     kham eva jāyate khābhān na ca taj jāyate ḥnyadṛk /
     ato na jātaṃ vā jātaṃ viddhi brahmanabho jagat //MU_4,18.25//

khābhāt atyantanairmalyenākāśatulyāt brahmaṇaḥ | kham eva jāyate | nanu katham etad ity āha | na ceti | caśabdo hetau | yataḥ tat jagannāma kham | anyadṛk brahmetaradṛgrūpam | na jāyate notpadyate | phalitaṃ kathayati ata iti | ataḥ paramārthato | na jātam | ābhāsataḥ36 jātaṃ vā | jagat37 brahmanabhaḥ brahmākāśam | viddhi ||MT_4,18.25||


#36 N17: ⟨a⟩[ā]bhāsa°
#37 N17: °(ga)gat



     dṛśyam paśyan svam ātmānaṃ na draṣṭā samprapaśyati /
     prapañcākrāntasaṃvitteḥ kasyodeti nijā sthitiḥ //MU_4,18.26//

draṣṭā dṛśyam dṛśikriyāviṣayībhūtam bhāvajātam | paśyan | svam ātmānam38 draṣṭṛrūpam39 nijam ātmānam | na paśyati nānubhavati | prapañcenākrāntā svonmukhatāṃ nītā | saṃvittiḥ yasya | tādṛśasya | kasya puruṣasya | nijā sthitiḥ40 svaṃ svarūpam | udeti sphurati | na kasyāpīty arthaḥ ||MT_4,18.26||


#38 N17: ā(tmā)tmā°
#39 N17: °ṣṭ(ā)*ṛ*rū°
#40 N17: °ti[ḥ]



     mṛgatṛṣṇājalabhrāntau satyāṃ keva vidagdhatā /
     vidagdhatāyāṃ satyāṃ tu kevāsau mṛgatṛṣṇikā //MU_4,18.27//

ato vidagdhatā eva satsaṅgamādinā poṣaṇīyeti bhāvaḥ ||MT_4,18.27||

     ākāśaviśado draṣṭā sarvago ḥpi na paśyati /
     netraṃ nijam ivātmānaṃ dṛśībhūtam aho bhramaḥ //MU_4,18.28//

ākāśavad viśadaḥ41 śuddhacinmātrarūpatvenātyantanirmalaḥ | draṣṭā | dṛśībhūtam dṛśyabhāvaṃ gatam | ātmānam draṣṭākhyam ātmānam | na paśyati | kim iva | netram iva | yathā netraṃ nijam ātmānaṃ na paśyati42 | tathety arthaḥ | aho bhramaḥ bhavati ||MT_4,18.28||


#41 N17: vi⟨ṣ⟩[ś]a°
#42 N17: °śy⟨e⟩[a]ti



     ākāśaviśadam brahma yatnenāpi na labhyate /
     dṛśye dṛśyatayādṛṣṭe tv asya lābhaḥ sudūrataḥ //MU_4,18.29//

kuto43 na labhyate ity | atrāha dṛśya iti | tena dṛśye dṛśyatvādarśanam eva brahmalabdhir iti bhāvaḥ ||MT_4,18.29||


#43 N17: °to⟨ṃ⟩


     tvādṛksthūlo ḥvadhānena vinā yatra na dṛśyate /
     tatrātidūrodastaiva draṣṭuḥ sūkṣmasya dṛśyatā //MU_4,18.30//

yatra yasmin viṣaye | avadhānena vinā tvādṛksthūlaḥ na dṛśyate | tatra tasmin viṣaye | sūkṣmasya draṣṭuḥ dṛśyatā atidūrodastā eva bhavati | tvādṛg iti dehābhiprāyeṇoktiḥ ||MT_4,18.30||

     draṣṭā draṣṭaiva bhavati na tu spṛśati dṛśyatām /
     dṛśyaṃ ca dṛśyate tena draṣṭā rāma na dṛśyate //MU_4,18.31//

draṣṭā dṛśikriyākartā | draṣṭā eva bhavati | asau draṣṭā dṛśyatām dṛśyabhāvam | na spṛśati | he rāma | tena draṣṭrā | dṛśyaṃ dṛśyate yena | dṛśyasya dṛśyatvam astīti bhāvaḥ | tena draṣṭrā | draṣṭā draṣṭṛrūpaḥ svātmā | na dṛśyate | atisūkṣmatvād iti44 bhāvaḥ ||MT_4,18.31||


#44 N17: i*ti*


     draṣṭaiva sambhavaty eko na tu dṛśyam ihāsti hi /
     draṣṭā sarvātmako dṛśyaṃ sthitaś cet keva dṛśyatā //MU_4,18.32//

sambhavatīti | tasyaiva vicārasahatvād iti bhāvaḥ | sarvātmakaḥ draṣṭā dṛśyaṃ sthitaḥ dṛśyatayā sthitaḥ | cet bhavati | tadā dṛśyatā kā iva bhavati | avaśyaṃ ca svapnanyāyena draṣṭuḥ dṛśyatayāvasthānam aṅgīkartavyam ||MT_4,18.32||

nanu kathaṃ draṣṭā45 dṛśyatvena tiṣṭhatīty āśaṅkya dṛṣṭāntaṃ kathayati

     sarvaśaktimatā rājñā yat yat sampādyate yathā /
     tat tat tathā bhavaty āśu sa evodeti tattayā //MU_4,18.33//

yathā sarvaśaktimatā samrāṭtvena sarvaśaktiyuktena | rājñā | yat yat vastu | yathā sampādyate sampādanakriyāviṣayatāṃ nīyate | tat tat vastu | āśu tathā bhavati sampadyate | vicāre kriyamāṇe sa eva rājā eva | tattayā tattadvasturūpeṇa | udeti sphurati | ayam bhāvaḥ | yathā sarvaśaktimān rājā svāvyatiriktajñānadvāreṇa jñānavivartabhūtasampadyamānavastutayā sphurati | tathā draṣṭā46 svāvyatiriktadṛśikriyādvāreṇa dṛśikriyāvivartabhūtadṛśyamānapadārthatayā sphuratīti ||MT_4,18.33||


#45 N17: d⟨ṛ⟩[ra]ṣṭā
#46 N17: *svāvyatirikt⟨ā⟩[a]jñānadvāreṇa jñā[na]vivarta° draṣṭā*



     yathā madhurasollāsaḥ ṣaṇḍo bhavati bhāsuraḥ /
     rasatām ajahac47 caiva phalapuṣpadalonnataḥ //MU_4,18.34//

     cidullāsas tathā jīvo bhūtvā bhavati dehakaḥ /
     cinmātratāṃ tām ajahad eva darśanadṛṅmayaḥ48 //MU_4,18.35//

darśanadṛṅmayaḥ karmasādhano ḥyaṃ darśanaśabdaḥ | tena dṛśyadṛṅmayaḥ49 ity arthaḥ | yugmam ||MT_4,18.34-35||


#47 N17: °ha⟨ś⟩[c]
#48 N17: °dṛ⟨ṃ⟩[ṅ]ma°
#49 N17: °dṛ⟨ṃ⟩[ṅ]ma°



     nānāṣaṇḍasahasraughair advitīyair nijātmanaḥ /
     yathodeti raso bhaumaś cit tathodety ahambhramaiḥ //MU_4,18.36//

bhaumaḥ bhūmisambandhī ||MT_4,18.36||

     cidrasollāsavṛkṣāṇāṃ kacatām ātmanātmani /
     dṛśyaśākhāśatāḍhyānām iha nānto ḥvagamyate //MU_4,18.37//

cid eva rasaḥ | tasya yaḥ ullāsaḥ | tasya vṛkṣāṇām jagatām iti yāvat ||MT_4,18.37||

     ṣaṇḍaḥ pratyekam evāntar yathā rasacamatkṛtim /
     svādayaty evam eṣā cit pṛthak paśyati saṃsṛtīḥ //MU_4,18.38//

rasena kṛtām ucchūnatārūpāṃ camatkṛtim rasacamatkṛtim ||MT_4,18.38||

     yā yodeti50 yathā yasyā jīvaśakteḥ svasaṃsṛtiḥ /
     tām tāṃ tathaiti sā svāntaś51 cid bhūtabhuvanasthitim //MU_4,18.39//

udeti sphurati | cit citsvarūpā52 | sā jīvaśaktiḥ | svāntaḥ svamadhye | tāṃ tām bhūtabhuvanasthitim | bhūtānāṃ tadādhārabhūtānām | bhuvanānāṃ ca saṃsthitim saṃsthām | eti prāpnoti ||MT_4,18.39||


#50 N17: yod⟨ai⟩[e]°
#51 N17: sā ⟨m⟩[s]vā°
#52 N17: *cit cit*sva⟨m⟩[r]ū°



     jīvasaṃsṛtayaḥ53 kāścit pramilanti parasparam /
     svayaṃ vihṛtya saṃsāre śāmyanti cirakālataḥ //MU_4,18.40//

kāścit śuddhamatiyuktāḥ | cirakālataḥ dehapātānantaram ||MT_4,18.40||


#53 °y(ā)aḥ


     sūkṣmayā parayā dṛṣṭyā svam paśyasy anayā tathā /
     jagajjālasahasrāṇi paramāṇvantareṣv api //MU_4,18.41//

tvam | svam cinmātrākhyaṃ svātmānam | anayā asmin prakaraṇe proktayā | parayā utkṛṣṭayā | sūkṣmayā sūkṣmavastuviṣayatvena sūkṣmarūpayā | dṛṣṭyā samyagjñānena | paśyasi54 anubhavasi55 | tathāśabdaḥ samuccaye | tathā paramāṇvantareṣv api jagajjālasahasrāṇi paśyasi | apiśabdaḥ paramāṇvantareṣu jagajjālasahasradarśanāsambhavadyotakaḥ ||MT_4,18.41||


#54 N17: °⟨m⟩[s]i
#55 N17: °(m)*s*i



     bhittau nabhasi pāṣāṇe jvālāyām anile jale /
     santi saṃsāralakṣyāṇi tile tailam ivākhile //MU_4,18.42//

jagadbījabhūtacinmātrasāratveneti bhāvaḥ ||MT_4,18.42||

     śuddham eti yadā cetas tadā56 jīvo bhavec citiḥ /
     śuddhā ca sā sarvagatā tena sammelanam mithaḥ //MU_4,18.43//

sā cit | tena śuddhatvena ||MT_4,18.43||


#56 N17: tadā⟨s tadā⟩


     sarveṣām padmajādīnāṃ svasattābhramapūrakaḥ /
     jagaddīrghamahāsvapnaḥ svayam antaḥ samutthitaḥ //MU_4,18.44//

svasattābhramapūrakaḥ svasattābhramakārīty57 arthaḥ ||MT_4,18.44||


#57 N17: sva⟨m⟩[s]at°


     svapnāt svapnāntaraṃ yānti kāścid bhūtaparamparāḥ /
     tenopalambhaḥ kuḍyādāv āsāṃ dṛḍhataraḥ sthitaḥ //MU_4,18.45//

kāścid bhūtaparamparāḥ bhūtapaṅktayaḥ | svapnāt ekasmāt saṃsṛtirūpāt svapnāt | svapnāntaram anyasaṃsṛtirūpaṃ svapnam | yānti | tena tataḥ hetoḥ | āsām svapnāt svapnāntaraṃ gatānām bhūtapaṅktīnām | kuḍyādau dṛḍhataraḥ58 upalambhaḥ sthitaḥ asti | idaṃ kuḍyam ityādirūpaṃ jñānam asti ||MT_4,18.45||


#58 N17: °ḍha(sthitaḥ)ta°


     yad yatra cid bhāvayati tat tatrāśu bhavaty alam /
     tayā svapne ḥpi yad dṛṣṭaṃ tatkāle satyam eva tat //MU_4,18.46//

tayā citā ||MT_4,18.46||

     cidaṇor antare santi samastānubhavāṇavaḥ /
     yathā bījāntare pattralatāpuṣpaphalāṇavaḥ //MU_4,18.47//

samastāḥ samastaghaṭapaṭādyākārāḥ | anubhavāṇavaḥ anubhavaleśāḥ59 ||MT_4,18.47||


#59 N17: °ś*ā*ḥ


     paramāṇuṃ jagad antar60 dhatte citparamāṇukaḥ /
     līnam ākāśam ākāśe dvaitaikyabhramam utsṛja //MU_4,18.48//

citparamāṇukaḥ cidrūpaḥ paramāṇuḥ | jagat paramāṇum jagadrūpam paramāṇum | antaḥ svātmabhittau | dhatte dhārayati | phalitam āha līnam iti | ataḥ ākāśam jagadākhyam ākāśam | ākāśe cidākhya ākāśe | līnam bhavati | etasya phalaṃ kathayati dvaitaikyam iti | ataḥ tvam dvaitaikyabhramam utsṛja tyaja | ekatayāpi vaktum aśakyasya kevalasya cinmātrasya sthitatvāt ||MT_4,18.48||


#60 Unmetrisch. Ś1: jaga*n*ty antar; Ś3: jaganty antar


     deśakālakriyādyākhyaiḥ svair evāṇubhir eva cit /
     aṇūn anubhavaty antar itarāṇor asambhavāt //MU_4,18.49//

svair eva svarūpabhūtair eva | aṇūn nānābhūtarūpān aṇūn | antaḥ svasmin | itarāṇoḥ deśādirūpasya cidvyatiriktasyāṇoḥ ||MT_4,18.49||

     svayaṃ sarvasya kacitaḥ svacchaś cidaṇuṣaṇḍakaḥ /
     brahmādeḥ kīṭaniṣṭhasya dehadṛṣṭyānubhāvitaḥ //MU_4,18.50//

dehadṛṣṭyā anubhāvitaḥ anubhavaviṣayatāṃ nītaḥ | kīṭaniṣṭhasya kīṭāvasānasya | anubhāvita ity atra svārthe ṇic ārṣaḥ ||MT_4,18.50||

     kacitaṃ kiñcid eveha vastutas tu na kiñcana /
     svayaṃ svatvaṃ svādayante dvaitaṃ citparamāṇavaḥ //MU_4,18.51//

punaḥ kim etat sphuratīty | atrāha svayam iti | citparamāṇavaḥ cilleśāḥ | dvaitam ghaṭapaṭādirūpadvaitasvarūpam | svatvam svabhāvam | svādayante camatkāraviṣayatāṃ nayanti ||MT_4,18.51||

     svayam prakacati sphāradehaś cidaṇuṣaṇḍakaḥ /
     netrādikusumadvāraiḥ saṃvidāmodam udgiran //MU_4,18.52//

sphāradehaḥ sphārasvarūpaḥ | saṃvidāmodam ghaṭapaṭādijñānarūpam61 āmodam ||MT_4,18.52||


#61 N17: °*jñāna*°


     sampaśyatītarān kaścid bahīrūpeṇa cidghanān /
     sarvagatvād anāśatvād dṛśyabījasya vai citeḥ //MU_4,18.53//

kaścit puruṣaḥ | jāgradavasthāviṣṭa iti yāvat | citeḥ dṛśyabījasya cidākhyasya dṛśyabījasya | sarvagatvāt tathā anāśatvāt | cidghanān citsvarūpatvena cidbharitān | itarān svato bhinnatvena bhātān padārthān | bahīrūpeṇa paśyati bāhyā ete iti anubhavati ||MT_4,18.53||

     antar evākhilaṃ kaścit paśyaty avikalaṃ jagat /
     tatrātikālaṃ kalanād unmajjati nimajjati62 //MU_4,18.54//

kaścit svapnāvasthāviṣṭa iti yāvat | antar eva svasminn eva | na tu bāhye ||MT_4,18.54||


#62 N17: °ti (nimajjati)


     svapnāt svapnāntaraṃ tatra tathā paśyan punaḥ punaḥ /
     mithyāvaṭeṣu luṭhitaḥ śileva śikharacyutā //MU_4,18.55//

kaścit kiṃ kurvan | svapnāt svapnāntaram punaḥ punaḥ paśyan iti pūrveṇaiva sambandhaḥ | kaścit kathambhūtaḥ | mithyā vyartham | avaṭeṣu bhāvābhāvākhyeṣv avaṭeṣu | luṭhitaḥ | kā iva | śikharacyutā śilā iva ||MT_4,18.55||

     kecit sammīlitāḥ kecid ātmany eva bhrame sthitāḥ /
     magnāḥ svasaṃvidrasataḥ sphuranto63 dehiṣaṇḍakāḥ //MU_4,18.56//

kecit suṣuptyavasthāviṣṭāḥ | sammīlitāḥ nidrāgrastāḥ | ātmani ajñānavalite svātmani | dehiṣaṇḍakāḥ jīvasamūhāḥ ||MT_4,18.56||


#63 Ś1,Ś3: sphuranto; N17: sphurato


turyāvasthāviṣṭān kathayati64

     svayam antaḥ prapaśyanti ye jagajjīvasambhramam /
     taiḥ kaiścit tat tathā dṛśyam asatsvapnavad āśritam //MU_4,18.57//

ye jīvanmuktāḥ jīvāḥ | jagajjīvasambhramam jagadākhyaṃ jīvasambhramam | antaḥ manasi | paśyanti | na tu bahiḥ65 | taiḥ kaiścit tat dṛśyaṃ tathā āśritam antastvenaivāśritam | katham | asatsvapnavat66 | turyāvasthāviṣṭā jīvanmuktā hi bāhyam api jagat svapnavad antaḥstham evānubhavanti bhramasvarūpatvadarśanāt ||MT_4,18.57||


#64 N17: *tur° → °ti*
#65 N17: bahi[ḥ]
#66 N17: °va*t*



     sarvātmatvāt svabhāvasya tad dṛśyaṃ satyam ātmani /
     sarvago vidyate yatra tatra sarvam udeti hi //MU_4,18.58//

tat dṛśyam ātmani svasmin svarūpe | satyam bhavati | kutaḥ | svabhāvasya cinmātrākhyasya svabhāvasya | sarvātmatvāt sarvarūpeṇa vartamānatvāt | ayam bhāvaḥ | dṛśyaṃ draṣṭrapekṣayā siddhena dṛśyatvenāsatyam api sat | sarvarūpatvāvasthitacinmātrāparaparyāyasvabhāvasāratvena svasvarūpe satyam eveti | nanu katham etad ity | atrāha sarvaga iti | hi yasmāt | sarvagaḥ sarvavyāpakaṃ svabhāvāparaparyāyam cinmātratvam67 | yatra vidyate | tatra sarvam dṛśyam | udeti prādurbhavati | ataḥ svabhāvabhūtacinmātravat tatsattāvinābhāvi dṛśyam api satyam eveti bhāvaḥ ||MT_4,18.58||


#67 N17: °tv⟨e⟩[am]


     jīvāntaḥ pratibhāsasya sargasya punar antare /
     jīvaṣaṇḍa udety uccais tasyāntar itaro ḥpi ca //MU_4,18.59//

spaṣṭam ||MT_4,18.59||

     jīvāntar jāyate jīvas tasyāntar api jīvakaḥ /
     sarvatra rambhādalavaj jīvabījam prajīvati //MU_4,18.60//

prajīvati prakṛṣṭāyāḥ jīvanakriyāyāḥ kartṛtvam bhajati ||MT_4,18.60||

     dṛśyabuddhiparāvṛddhi samam etad anantakam /
     hemnīva kaṭakāditvam parijñaptyaiva naśyati //MU_4,18.61//

anantakam antarahitatvena bhāsamānam | etat dṛśyam | parijñaptyaiva cinmātram evedam iti jñānenaiva | na tv anyena kenāpi hetunā | samam yugapat | na tu krameṇa | naśyati adarśanaṃ yāti | cinmātrarūpatvenānubhūyamānatvasiddher ity arthaḥ | etat kathambhūtam | dṛśyabuddhyā dṛśyam idam iti buddhyā | parā utkṛṣṭā | ā samantāt | vṛddhiḥ yasya | tat | etat kim iva | kaṭakāditvam iva | yathā hemni sthitaṃ kaṭakāditvam parijñaptyā hemaivedam iti jñānena naśyati | tathety arthaḥ ||MT_4,18.61||

     vicāro yasya nodeti ko ḥhaṃ kim idam ity alam /
     tasyādyantāvimukto ḥsau68 dīrgho jīvajvarabhramaḥ //MU_4,18.62//

ādyantāvimuktaḥ69 avicchinnapravāhaḥ | jīvo ḥham iti jvararūpaḥ bhramaḥ jīvajvarabhramaḥ ||MT_4,18.62||


#68 N17: °ādya⟨t⟩[n]tāvimukto ⟨m⟩[ḥs]au
#69 N17: ⟨adyaṃtā⟩[ādyantā]°



     vicāraḥ phalitas tasya vijñeyo yasya sanmateḥ /
     dinānudinam āyāti tānavam bhogagṛdhnutā //MU_4,18.63//

vijñeya ity | atra paṇḍitair iti śeṣaḥ | bhogagṛdhnutā bhogākāṅkṣā ||MT_4,18.63||

     yathā dehopayuktaṃ hi karoty ārogyam auṣadham /
     tathendriyajaye nyasto vivekaḥ phalito bhavet //MU_4,18.64//

dehopayuktam dehe prayuktam | phalitaḥ mokṣākhyavyavahite phalayuktaḥ | indriyajayasyaiva mokṣam prati sākṣād upāyatvād iti bhāvaḥ ||MT_4,18.64||

     viveko ḥsti vacasy eva citre ḥgnir iva bhāsvaraḥ /
     yasya tena parityaktā duḥkhāyaiva vivekitā //MU_4,18.65//

yasyety asya pūrvārdhena sambandhaḥ | parityakteti70 cittābhiprāyeṇoktam ||MT_4,18.65||


#70 N17: °ty(o)akte°


     yathā sparśena pavanaḥ sattām āyāti no girā /
     tathecchātānavenaiva viveko ḥsyeti budhyate //MU_4,18.66//

spaṣṭam ||MT_4,18.66||

     citrāmṛtaṃ nāmṛtam eva viddhi
     citrānalaṃ nānalam eva viddhi /
     citre ḥṅganā nūnam anaṅganaiva
     vācā vivekas tv aviveka eva //MU_4,18.67//

yathā citrasthasyāmṛtādeḥ tṛptyādyarthakriyākāritvābhāvāt anamṛtādirūpatvam eva | tathā kevalaṃ vācaiva kathyamānasya | ata eva indriyajayāsādhakasya vivekasya mokṣākhyārthakriyākāritvābhāvād71 avivekatvam eveti bhāvaḥ ||MT_4,18.67||


#71 N17: °ābhā(va)vād


punaḥ kīdṛk puruṣo vivekī72 asty | atra sargāntaślokenāha

     pūrvaṃ vivekena tanutvam eti
     rāgo ḥtha vairaṃ ca samūlam eva /
     paścāt parikṣīyata eva yatra
     sa pāvanas tatra vivekitāsti //MU_4,18.68//

yatra yasmin puruṣe | rāgaḥ atha vairaṃ ca dveṣaḥ | vivekena vicāreṇa | pūrvam prathamam | tanutvam tānavam | eti gacchati | paścāt tanutvānantaram | kṣīyate73 eva naśyaty eva | saḥ puruṣaḥ | pāvanaḥ asti | tatra tasmin puruṣe | vivekitā vicārayuktatvam | asti | na tu vākyamātreṇa sadasannirṇāyake ity arthaḥ | iti śivam ||MT_4,18.68||


#72 N17: °k*ī*(na)
#73 N17: °yat⟨y⟩[e]



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmoksopāyaṭīkāyāṃ sthitiprakaraṇe ḥṣṭādaśaḥ sargaḥ74 ||18||


#74 N17: śrī[mo]kṣo[pā]ya[ṭī]kā[yāṃ] sthi[ti]pra[ka]ra[ṇe ḥ]ṣṭā[da]śaḥ [sar]gaḥ



atidurbodhatvena punar api pūrvoktam evārthaṃ kathayati

     jīvabījam param brahma sarvatra kham iva sthitam /
     tena jīvodarajagaty api jīvo ḥsty anekadhā1 //MU_4,19.1//

jīvānām bījam prādurbhavasthānam | param brahma kham ivākāśavat | sarvatra dṛśyatayābhimate samaste jagajjāle | sthitam svarūpasāratayā sthitam bhavati | tena tato hetoḥ | jīvasya yat udaram madhyapradeśaḥ | tatrasthitaṃ yat jagat svapnādirūpaṃ jagat | tasmin api anekadhā nānāvidhasthāvarajaṅgamātmakaprakāreṇa nānāprakāro | jīvo ḥsti ||MT_4,19.1||


#1 N17: °(dā)*dhā*


tataḥ kim ity apekṣāyām āha

     cidghanaikaghanātmatvāj jīvāntar jīvajātayaḥ /
     kadalīdalavat santi kīṭā iva narodare //MU_4,19.2//

ataḥ2 cidghanena ekam kevalam | ghanaḥ ātmā yasya | saḥ | tasya bhāvaḥ cidghanaikātmatvam | tasmāt hetoḥ | jīvāntaḥ jīvānām madhye | jīvajātayaḥ kadalīdalavat santi | kadalīdaleṣu hy antar anyāni dalāni santi | jīvajātayaḥ3 ke iva | kīṭā iva | yathā narodare kīṭāḥ santi | tathety arthaḥ ||MT_4,19.2||


#2 N17: a(ṃ)taḥ
#3 N17: *kadalīdalavat → °jātayaḥ*



nanu jīvaḥ kuta utpadyate ity | atrāha

     yo yo rāma yathā grīṣme kalkasvedād bhavet krimiḥ /
     tattannāma tathā cittvāt khaṃ jīvībhavati svataḥ //MU_4,19.3//

he rāma | grīṣme grīṣmakāle | kalkasvedāt4 | kalko malam | sa ca svedaś ca | tat kalkasvedam | tasmāt | yaḥ yaḥ krimiḥ yathā yena rūpeṇa | bhavet jāyate | kham ākāśam | cittvāt5 tathā tena rūpeṇa | svataḥ jīvībhavati | kham kathambhūtam | tattannāma tasya tasya krimer nāma yasya | tat | ayam bhāvaḥ | grīṣme tāvat nānāvidhāḥ krimayaḥ kalkasvedāt jāyante | teṣāṃ śarīraṃ tāvat kalkasvedamayam bhavatu | taccālakas tu jīvaḥ jīvatvānyathānupapattyā cittvayuktam ākāśam eva | kalkasvedasya śarīramātrasampādane parisamāptatvāt tadanyasyāsannidhānāc6 ca | atas sarve jīvāḥ ākāśārūpā eveti ||MT_4,19.3||


#4 N17: kalk⟨ā⟩[a]°
#5 N17 cit[t]vāt
#6 N17: °nā⟨ś⟩[c]



     yathā yathā yatante te jīvakāḥ svātmasiddhaye /
     tathā tathā bhavanty āśu vicitropāsanakramaiḥ //MU_4,19.4//

te ākāśamayāḥ | jīvakāḥ | svātmasiddhaye7 yathā yathā yatante vicitropāsanākramaiḥ yatanarūpaiḥ nānāvidhair upāsanākramaiḥ | tathā tathā bhavanti8 ||MT_4,19.4||


#7 N17: ⟨yathā yathā⟩ svātma°
#8 N17: °va[n]ti



sāmānyenoktvā viśeṣeṇa kathayati

     devān devayajo yakṣayajo yakṣān vrajanti hi /
     brahma brahmayajo yānti yad atucchaṃ tad āśrayet //MU_4,19.5//

phalitam āha yad iti | ata ity adhyāhāraḥ | ataḥ puruṣaḥ yat atuccham bhavati | tat āśrayet9 ||MT_4,19.5||


#9 N17: *atuc° → °yet*


nanu tarhi śukraḥ kathaṃ svayatanaṃ vinā nānārūpatāṃ gata ity | atrāha

     sa śukro bhṛguputro hi nirmalatvāt svasaṃvidaḥ /
     baddhaḥ prathamadṛṣṭena dṛśyenāśu svabhāvataḥ //MU_4,19.6//

saḥ pūrvaprakaraṇoktaḥ | bhṛguputraḥ śukraḥ | hi niścaye | idamprathamatāvaroheṇa svasaṃvidaḥ nirmalatvāt prathamadṛṣṭena dṛśyena svabhāvataḥ prayatanaṃ vināśu10 baddhaḥ svonmukhaḥ kṛtaḥ | ato na virodha iti bhāvaḥ ||MT_4,19.6||


#10 N17: °ā*śu*


     abhijātāparimlānā bālā yat prathamam puraḥ /
     saṃvit prāpnoti tadrūpā bhavaty anyā na kācana //MU_4,19.7//

abhijātā śuddhā | ata evāparimlānā tāvat kāluṣyam11 agatā | bālā brahmaṇaḥ sadyaḥ utthitā | saṃvit | prathamam ādau | yat puraḥ paśyati | tadrūpā bhavati | anyā brahmaṇaḥ pūrvataram utthitā | kācana saṃvit | na bhavati yatnaṃ vinā na bhavati | yatnena tu bhavaty eva | anyathā12 mokṣābhāvaprasaṅgāt ||MT_4,19.7||


#11 N17: kāl⟨baṣpa⟩[uṣya]m
#12 N17: °*thā*



pūrvaṃ sphuritam13 praśnaṃ śrīrāmaḥ asmin samaye14 pṛcchati

     jāgratsvapnadaśābhedam bhagavan vaktum arhasi /
     kathaṃ ca jāgraj jāgrat syāt svapno ḥjāgrat katham bhavet //MU_4,19.8//

kiṃ kathayāmīty apekṣāyām āha katham iti | jāgrat jāgrat kathaṃ syāt | svapnaḥ ajāgrat svapnaḥ | katham bhavet | etad eva kathaya me iti15 bhāvaḥ ||MT_4,19.8||


#13 N17: °rvaṃ (pū) [s]phu°
#14 N17: ⟨m⟩[s]ama°
#15 N17: °thaya⟨t⟩ [m]e [i]ti



śrīvasiṣṭha uttaraṃ kathayati

     sthirapratyayayuktaṃ yat taj jāgrad iti kathyate /
     asthirapratyayaṃ16 yat syāt sa svapnaḥ samudāhṛtaḥ //MU_4,19.9//

sthirapratyayena sa evāyam ity evaṃrūpapratyabhijñāyāṃ17 kṣameṇa sthirajñānena | yuktaṃ yat bhavati | paṇḍitaiḥ taj jāgrad iti kathyate | yat asthirapratyayam pratyabhijñākṣamāsthirajñānayuktam | syāt | paṇḍitaiḥ saḥ svapnaḥ samudāhṛtaḥ kathitaḥ ||MT_4,19.9||


#16 N17: °ra(ṃ)pra°
#17 N17: °rūpa(ṃ)pra°



jāgratsvapnayoḥ kadācitsambhavayuktaṃ svapnajāgrattvaṃ18 kathayati

     jāgrac19 cet kṣaṇadṛṣṭaḥ20 syāt svapnaḥ kālāntarasthitaḥ /
     taj jāgrat svapnatām eti svapno jāgrattvam ṛcchati //MU_4,19.10//

jāgral lakṣaṇayā21 jāgrajjñānaviṣayībhūtaṃ vastu | cet yadi | kṣaṇadṛṣṭaḥ kṣaṇam eva dṛṣṭaḥ | syāt | arthāt tataḥ naṣṭaḥ | tathā svapnaḥ svapnajñānaviṣayībhūtaṃ vastu | kālāntarasthitaḥ svapnakālād anyasmin kāle ḥpi sthitaḥ | cet syāt | kadācid dhi svapnadṛṣṭam api vastu prabhāte pratyakṣaṃ dṛśyate | tat tadā | jāgrat jāgradvastugrāhakaṃ jñānam | svapnatām eti asthirapratyayatvāt | svapnaḥ svapnavastugrāhakaṃ jñānam | jāgrattvam ṛcchati sthirapratyayatvāt ||MT_4,19.10||


#18 N17: °grat[t]vaṃ
#19 N17: °gra⟨ś⟩[c]
#20 N17: °ṣṭa⟨ṃ⟩[ḥ]
#21 N17: °yā(t)



nanu katham etad ity | atrāha

     jāgratsvapnadaśābhedo na sthirāsthiratāṃ vinā /
     samaḥ sadaiva sarvatra samastānubhavo ḥnayoḥ //MU_4,19.11//

yataḥ jāgratsvapnadaśābhedaḥ sthiratāsthiratāṃ vinā na bhavati | ataḥ kṣaṇikajāgrataḥ svapnatvaṃ sthirasvapnasya jāgrattvaṃ yuktam eveti bhāvaḥ | atra samastānubhavam pramāṇatvena kathayati sama iti | anayoḥ jāgratsvapnayoḥ | samasteṣu sthitaḥ anubhavaḥ samastānubhavaḥ | sadā sarveṣu kāleṣu | sarvatra sarveṣu deśeṣu | samaḥ eva bhavati | sthirāsthiratāṃ vineti atrāpi22 sambandhanīyam ||MT_4,19.11||


#22 N17: *atrāpi*


phalitam āha

     yad eva sthiratām eti taj jāgrad iti kathyate /
     kṣaṇabhaṅgātmakaḥ svapno yathā bhavati tac chṛṇu //MU_4,19.12//

ataḥ yad eva sthiratām eti paṇḍitaiḥ tat svapno ḥpi san jāgrad iti kathyate | yaḥ kṣaṇabhaṅgātmakaḥ saḥ jāgrad api san23 svapnaḥ bhavati | yathaitad bhavati tvam tat śṛṇu | yathā jāgratsvapnayoḥ sthiratvāsthiratvam asti tathā śṛṇv ity arthaḥ ||MT_4,19.12||


#23 N17: sa⟨t⟩[n]


tad eva kathayati

     jīvadhātuḥ śarīre ḥntar vidyate yena jīvyate /
     tejo vīryaṃ jīvadhātur ityādyabhidham aṅga tat //MU_4,19.13//

jīvākhyaḥ dhātuḥ jīvadhātuḥ | śarīre ḥntaḥ vidyate | yena jīvadhātunā | śarīraṃ jīvyate prāṇadhāraṇakriyāṃ kāryate | jīvyata iti ṇicantaḥ prayogaḥ | he aṅga | tat saḥ jīvadhātuḥ | tejo vīryaṃ jīvadhātur ityādyabhidham bhavati | atra ca dhātuśabdaḥ majjādivat śarīrāntaś cāritvasādṛśyāt upacāreṇa prayuktaḥ ||MT_4,19.13||

     vyavahārī yadā kāyo manasā karmaṇā girā /
     bhavet tadā sa sampanno jīvadhātuḥ prasarpati //MU_4,19.14//

yadā yasmin kāle | kāyaḥ | manasā karmaṇā svāśritayā kriyayā | girā ca | vyavahārī vyavahārayukto | bhavet | tadā saḥ jīvadhātuḥ sampannaḥ sampūrṇaḥ san | prasarpati sarvasmiñ śarīre sañcāraṃ karotīty arthaḥ ||MT_4,19.14||

tataḥ kim ity | āha

     tasmin prasarpaty aṅgeṣu sparśāt saṃvid udeti hi /
     puṣṭatvāt saiti cittākhyām antarlīnajagadbhramā //MU_4,19.15//

tasmin saṃvinmaye jīvadhātau | prasarpati sati | aṅgeṣu sparśāt jīvadhātusparśāt | hi niścaye | saṃvit jīvadhātuspandabhūtā śītoṣṇādisañcetanarūpā saṃvit | udeti prādurbhavati | sā saṃvit | antarlīnajagadbhramā satī | puṣṭatvāt jīvadhātuprasarpaṇena puṣṭatvāt | cittākhyām eti | nanu antarlīnajagadbhramatvaṃ saṃvidaḥ katham iti cet | satyam | saṃvit tāvat jīvadhātoḥ utpadyate | jīvadhātuś ca pitṛjīvadhātoḥ utthānasamaye jagadbhramayukta eva uttiṣṭhati | pitṛjīvadhātor antarlīnajagadbhramatvāt | ataḥ saṃvido ḥpy antarlīnajagadbhramatvaṃ siddham ||MT_4,19.15||

     sekṣaṇādiṣu randhreṣu prasarpantī bahirmayam /
     nānākāravikārāḍhyaṃ24 rūpam ātmani paśyati //MU_4,19.16//

sā saṃvit | īkṣaṇādirandhreṣu25 prasarpantī satī | bahirmayam bahiḥsvarūpam | nānākāravikāraiḥ ghaṭapaṭādirūpaiḥ ākāravikāraiḥ | āḍhyaṃ rūpam | ātmani paśyati vimṛśati | antar iva saṅkalpasiddhaghaṭapaṭāditām | na caitat katham iti vācyam | svapne dṛṣṭatvāt | yathā svapne saṃvid eva nānārūpair bhāti | tathā bahir apīti na virodhaḥ ||MT_4,19.16||


#24 N17: °rā*ḍhy*(ā)aṃ
#25 ⟨ro⟩[ī]kṣa°



     tat sthiratvāt tayaivātha jāgrad ity avagamyate /
     jāgratkrama iti proktaḥ suṣuptādikramaṃ śṛṇu //MU_4,19.17//

tayā eva saṃvidā eva | na tv anyena dehādinā jaḍena | tat nānākāravikārāḍhyaṃ nijaṃ svarūpam | sthiratvāt kam api kālam tathaiva sthitatvāt | jāgrad ity avagamyate jñāyate | jāgratprakriyopasaṃhārapūrvaṃ suṣuptādiprakriyāṃ vaktum pratijānīte jāgratkrama iti ||MT_4,19.17||

suṣuptādikramam eva kathayati

     manasā karmaṇā vācā yadā kṣubhyati26 no vapuḥ /
     śānta ātiṣṭhati svaccho jīvadhātus tadā tv asau //MU_4,19.18//

na kṣubhyati śrāntatvāt | vyavahāraṃ na karotīty arthaḥ | tadā tasmin kāle | jīvadhātuḥ svacchaḥ suptaprasarpaṇākhyamalaḥ | ata eva śāntaḥ kṣobharahitaḥ | ā samantāt | tiṣṭhati | tuśabdo niścaye | yady api suṣuptaviṣayaḥ śrīrāmakṛtaḥ praśno nāsti tathāpi jāgratsvapnayor avaśyam madhyavartitvāt suṣuptinirṇayaḥ | na hi jāgrataḥ nirgatya suṣuptim agatvā svapnagamanam puruṣasya yuktam | setuvat sarvatra maryādātvena suṣupteḥ sthitatvāt | yady api śuddhacid api sarvatra madhye setutvena vartata eva tathāpi vidyuddyotaratnavat27 sthūladṛṣṭyaviṣayatvāt tasyāḥ setutvākathanam | sūkṣmadṛṣṭīn prati tv anupayogāt kathanaṃ na yuktam ||MT_4,19.18||


#26 N17: kṣubh⟨i⟩[ya]ti
#27 N17: °dyot(i)aratna°



tadā kiṃ sampatsyate ity | atrāha

     samatām āgatair28 vātaiḥ kṣobhyate29 na hṛdantare /
     nirvātasadane dīpo30 yathālokaikakārakaḥ //MU_4,19.19//

samatām manaḥkṛtakṣobhābhāvāt samavāhitvam | āgataiḥ vātaiḥ prāṇaiḥ | asau jīvadhātuḥ hṛdantare na kṣobhyate kṣobhayukto na kriyate | anena manonāśena prāṇarodhaḥ prāṇarodhena ca manonāśaḥ sampatsyate iti sūcitam | tatrāpi keṣāñcit prāṇarodhena manonāśaḥ mataḥ | asmākaṃ tu samyagjñānasādhitena manonāśenaiva prāṇarodhaḥ | sa cet tatra sahakārī tan na doṣaḥ | tataḥ sarvathā manonāśaḥ prāṇarodhena | manonāśas tu madirādiprayuktamanonāśavan nātyantika iti matam | atra pratibhānvitā eva pramāṇam ity alam bahunā | jīvadhātuḥ31 ka iva | dīpa iva | yathā nirvātasadane vātaiḥ ālokaikakārakaḥ dīpo na kṣobhyate | tathety arthaḥ ||MT_4,19.19||


#28 N17: °tai⟨ḥ⟩[r]
#29 N17: kṣ(e)*o*bh°
#30 N17: °p(e)*o*
#31 N17: °tu[ḥ]



tataḥ kiṃ sampadyata ity | atrāha

     tataḥ sarati nāṅgeṣu saṃvit kṣubhyati tena no /
     na cekṣaṇādīny āyāti randhrāṇy āyāti no bahiḥ //MU_4,19.20//

tataḥ sa jīvadhātuḥ | aṅgeṣu na sarati sañcāraṃ na karoti | tena jīvadhātusaraṇena | saṃvit jīvadhātuspandarūpā saṃvit | no kṣubhyati na udeti | sā saṃvit īkṣaṇādīni randhrāṇi na cāyāti bahiḥ no āyāti ||MT_4,19.20||

tadāsau kutra tiṣṭhatīty apekṣāyām āha

     jīve ḥntar eva sphurati tailasaṃvid yathā tile /
     śītasaṃvid dhima iva snehasaṃvid yathā ghṛte //MU_4,19.21//

asau saṃvit jīve ḥntaḥ svadharmibhūtajīvamadhye eva | sphurati | kā iva | tailasaṃvid iva tailākārā saṃvit | tailasaṃvit tailam iti yāvat32 | yathā sā tile sphurati | tathety arthaḥ | evam anyasmin dṛṣṭāntadvaye ḥpi yojyam ||MT_4,19.21||


#32 N17: taila*saṃ° → yāvat*


nanu tadā jīvaḥ kiṃ karotīty | atrāha33

     jīvaḥ kālakalāṃ kāñcit tiṣṭhan34 śāntatayātmani /
     daśām āyāti sauṣuptīṃ saumyavātāṃ vicetanām //MU_4,19.22//

tadā jīvaḥ kāñcit atisūkṣmatayā vaktum aśakyām | kālakalāṃ kālaleśaṃ tāvat | śāntatayā ātmani jñānātmani svarūpe | tiṣṭhan prathamaṃ tiṣṭhan | tataḥ vicetanām35 ajñānamayīm | saumyavātām36 samavāhiprāṇām | sauṣuptīṃ daśām āyāti | anena jāgratsuṣuptayor madhye sūkṣmadṛṣṭibhiḥ vedyaḥ madhyadhāmapraveśaḥ uktaḥ | anenaiva cābhiprāyeṇa nidrādau jāgarasyānta ityādy uktam | ity alaṃ rahasyodghāṭanena ||MT_4,19.22||


#33 N17: a(tranya)trā°
#34 N17: °ṣṭha⟨ṃ⟩[n]
#35 N17: °nā[m]
#36 N17: sau⟨s⟩[m]ya°



nanu suṣupta eva jīvaḥ kṣobharāhityāt kathaṃ na turyavān astīty apekṣāyām āha

     jñātvā cetasy uparate śāmyan vyavaharann api /
     jāgratsvapnasuṣupteṣu prabuddhas turyavān smṛtaḥ //MU_4,19.23//

jñātvā śuddhacinmātrarūpaṃ svātmānaṃ samyag jñātvā | cetasi vikalpasvarūpe manasi | uparate līne sati | vyavaharann api śarīrayātrānimittaṃ vyavahāraṃ kurvann api | śāmyan vyavahārakṛtaṃ kṣobham atyantanaipuṇyāt agacchan | tathā jāgratsvapnasuṣupteṣu prabuddhaḥ kīdṛgrūpāṇy etānīti samyagjñānayuktaḥ | na tu jaḍaḥ | paṇḍitaiḥ turyavān smṛtaḥ | suṣuptas tu naitādṛśo ḥstīti nāsau turyavān iti bhāvaḥ ||MT_4,19.23||

svapnaṃ nirūpayitum prastauti

     sauṣuptāt somyatāṃ yātaiḥ prāṇaiḥ sañcālyate yadā /
     sa jīvadhātus sā saṃvit tataś cittatayoditā //MU_4,19.24//

suṣuptam eva sauṣuptam | tasmāt | somyatāṃ yātaiḥ vātaiḥ | yadā suṣuptapariṇāmakāle | sa jīvadhātuḥ cālyate | tataḥ tadā | sā saṃvit jīvadhātuspandarūpā saṃvit | cittatayā cittabhāvena | uditā prādurbhūtā37 | bhavati ||MT_4,19.24||


#37 N17: °du[r]bhū°


cittatayā uditya38 kiṃ karotīty | atrāha

     svāntaḥsaṃsthaṃ jagajjālam bhāgabhāgaiḥ kramabhramaiḥ /
     paśyati svāntar evāśu sphāram bījam iva drumam //MU_4,19.25//

tataḥ sā cittarūpā saṃvit svāntaḥsaṃstham saṃskārarūpeṇa svātmani sthitam | jagajjālaṃ svāntar eva na tu bāhye | āśu39 kramabhramaiḥ na tu sahajakramayuktaiḥ | bhāgabhāgaiḥ padārtharūpaiḥ leśaleśaiḥ | paśyati40 anubhavati | kim iva | bījam iva | yathā sphāram aṅkuronmukham41 | bījam | drumam svāntaḥ paśyati | anyathā tannirgamānupapatteḥ | tathety arthaḥ ||MT_4,19.25||


#38 N17: ud⟨e⟩[i]°
#39 N17: ā*śu*
#40 N17: (śu)pa°
#41 N17: °onmu⟨ṇ⟩[kh]am



tad eva viśeṣataḥ kathayati

     jīvadhātur yadā vātaiḥ kiñcit saṅkṣobhyate bhṛśam /
     tadohyate ḥmbara iva paśyaty ātmani khe gatim //MU_4,19.26//

vātabāhulyasvabhāva evāyaṃ yat puruṣaḥ svapne khe gatim paśyatīti vākyārthaḥ ||MT_4,19.26||

     yadāmbhasā plāvyate ḥsau tadā vāryādisambhramam /
     antar evānubhavati svāmodaṃ kusumaṃ yathā //MU_4,19.27//

asau jīvadhātuḥ | ambhasā kapharūpeṇa jalena | plāvyate pūryate | vāryādisambhramam udakaplavādirūpaṃ sambhramam ||MT_4,19.27||

     yadā pittādinākrāntas tadāgnyauṣṇyādisambhramam /
     antar evānubhavati sphāram bahir ivākhilam //MU_4,19.28//

paramārthatas42 tu na bahiḥ sphāram iti ivaśabdopādanam ||MT_4,19.28||


#42 N17: °ārtha*ta*s


     raktāpūrṇo raktavarṇān deśakālān bahir yadā /
     paśyaty anubhavātmatvāt tatraiva ca nimajjati //MU_4,19.29//

yadā raktāpūrṇaḥ raktapūritaḥ | syāt | tadā bahiḥ raktavarṇān deśakālān paśyati | na kevalam paśyati | tatraiva ca nimajjati ||MT_4,19.29||

nanu nānāvyavahārān katham paśyatīty | atrāha

     sevate vāsanāṃ yāṃ tāṃ so ḥntaḥ paśyati nidritaḥ /
     pavanakṣobhitai randhrair bahir akṣādibhir yathā //MU_4,19.30//

saḥ jīvadhātuḥ | yām śubhāśubharūpām | vāsanāṃ sevate nidritaḥ san | tām antaḥ paśyati | kathaṃ tathā | tathā katham pavanakṣobhitaḥ akṣādibhiḥ randhraiḥ netrādidvāraiḥ | yathā bahiḥ paśyati ||MT_4,19.30||

saṅgṛhya svapnalakṣaṇaṃ kathayati

     anākrantendriyacchidro yad akṣubdho ḥntar eva saḥ /
     saṃvidānubhavaty āśu sa svapna iti kathyate //MU_4,19.31//

saḥ jīvadhātuḥ | anākrantendriyacchidraḥ antar eva akṣubdhaḥ bāhyakṣobharahitaḥ san | saṃvidā saṃvidākhyena dharmeṇa43 | svapne yat anubhavati jagadviṣayam anubhavaṃ karoti | paṇḍitaiḥ sa svapna iti kathyate ||MT_4,19.31||


#43 N17: ⟨dh-r-e⟩[dharme]ṇa. Vgl. MṬ ad (IV) 19,21a.


jāgrallakṣaṇaṃ kathayati

     samākrantendriyacchidro yat kṣubdho bāhyasaṃvidā /
     paripaśyati taj jāgrad ity āhur matimattamāḥ //MU_4,19.32//

atiśayena matimantaḥ matimattamāḥ | jāgratsvapnayor eva pṛṣṭatvāt tayor evehopasaṃhāre44 saṅgraheṇa lakṣaṇābhidhānam | na suṣupteḥ ||MT_4,19.32||


#44 N17: ev⟨ai⟩[e]ho°


sargāntaślokenaitad upasaṃharati

     iti viditavatā tvayādhunāntaḥ
     prathitamahāmatineha satyatāsthā /
     asati jagati naiva bhāvanīyā
     mṛtihṛtisaṃsṛtidoṣabhāvanīyā //MU_4,19.33//

iti evam | viditavatā jñātavatā | ata eva prathitā visṛtiṃ gatā | mahāmatiḥ yasya | tādṛśena tvayā | asati jagati adhunā antaḥ manasi | satyatāsthā satyam idam ity evaṃrūpā āsthā | na bhāvanīyā bhāvanāviṣayatāṃ na neyā | satyatāsthā kā | yā | mṛtiś ca hṛtiś ca saṃsṛtiś ca tāḥ mṛtihṛtisaṃsṛtayaḥ | tā eva doṣāḥ | tān bhāvayati sampādayatīti tādṛśī | bhavati | saṃsārasatyatāsthāyāṃ hi tadgatāḥ mṛtyādidoṣāḥ bādhante | tadasatyatāsthāyāṃ tu tā api asatyabhūtā eva kām bādhāṃ kartuṃ śaknuvanti | na hi vandhyāputraḥ kañcid bādhate | iti śivam ||MT_4,19.33||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe ekonaviṃśaḥ sargaḥ45 ||19||


#45 N17: °vira[ci]tā[yāṃ] śrī[mo]kṣo[pā]ya[ṭī]kā[yāṃ] sthiti[pra]ka[ra]ṇe [e]ko[na]viṃ[śaḥ] sar[gaḥ]



oṃ | evaṃ śrīrāmeṇa madhye pṛṣṭaṃ jāgradādisvarūpaṃ nirṇīya prakṛtam evānusandadhāti

     etat te kathitaṃ sarvam manorūpanirūpaṇe /
     mayā rāghava nānyena kenacin nāma hetunā //MU_4,20.1//

etat sarvam yo yathā yatate saḥ tathā bhavatīty etat samastam | mayā | he rāghava | manorūpanirūpaṇe manonirūpaṇanimittam | te kathitam | anyena hetunā na kathitam vyarthatvāt ||MT_4,20.1||

manonirūpaṇam eva karoti1

     dṛḍhaniścayavac ceto yad bhāvayati bhūriśaḥ /
     tattāṃ yāty analāśleṣād ayaḥpiṇḍo ḥgnitām iva //MU_4,20.2//

bhūriśaḥ abhyāsena ||MT_4,20.2||


#1 N17: (ka)ka°


     bhāvābhāvagrahotsargadṛśaś cittena kalpitāḥ /
     nāsatyā nāpi satyās2 tā manaścāpalakāraṇāḥ //MU_4,20.3//

manaścāpalam eva kāraṇaṃ yāsām | tāḥ manaścāpalakāraṇāḥ | manaścāpalakāraṇaṃ hi rajjusarpādikam arthakriyākāritvābhāvena na satyam bhavati | bhāsamānatvenāsatyaṃ ca na bhavati ||MT_4,20.3||


#2 N17: sa(stya)tyās


     mano hi hetuḥ kartṛ syāt kāraṇaṃ ca jagatsthiteḥ /
     viśvarūpatayaivedaṃ tanoti malinam manaḥ //MU_4,20.4//

hi niścaye | manaḥ jagatsthiteḥ hetuḥ nimittakāraṇaṃ kartṛ | kartṛ kārakaḥ | kāraṇam samavāyikāraṇam asamavāyikāraṇaṃ ca | bhavati | yataḥ idam manaḥ malinam vāsanāmaladūṣitaṃ sat | viśvarūpatayā idam jagat | tanoti | nātrānyaḥ kaścit kārakatvaṃ yātīti bhāvaḥ | svapnasya cātra dṛṣṭāntatvaṃ sphuṭam eva ||MT_4,20.4||

     mano hi puruṣo rāma tan niyojyaṃ śubhe pathi /
     tajjayaikāntasādhyā hi sarvā jagati bhūtayaḥ //MU_4,20.5//

niyojyam preraṇīyam | śubhe pathi vivekasvarūpe | hi yasmāt | jagati sarvāḥ vibhūtayaḥ bhogamokṣarūpāṇy aiśvaryāṇi | tasya manasaḥ | yaḥ jayaḥ śubhe pathi niyojanam | tena sādhyāḥ bhavanti ||MT_4,20.5||

nanu śarīrasya puruṣatvena sthitatvāt kathaṃ cakṣuṣālabhyamānasya manasaḥ puruṣatvaṃ kathayasīty | atrāha

     śarīraṃ cet śarīraṃ syāt kathaṃ śukro mahāmatiḥ /
     agamad vividham bhedam bahudehasamudbhavam //MU_4,20.6//

śarīram sthūlaśrīram | śarīram lakṣaṇayā3 puruṣaḥ | cet syāt | tadā saḥ śukraḥ | bahudehebhyaḥ samudbhavaḥ yasya | tādṛśam vividham bhedam | katham agamat | śarīrasyaikenaiva rūpeṇa sthitatvāt ||MT_4,20.6||


#3 N17: [śarīram] lakṣa°


phalitaṃ kathayati

     tasmāc cittaṃ hi puruṣaḥ4 puruṣaś cittam eva hi /
     yanmayaṃ ca bhavaty etat tad avāpnoty asaṃśayam //MU_4,20.7//

hi niścaye | etat cittam | yanmayam yadviṣayānusandhānamayam ||MT_4,20.7||


#4 Ś1,Ś3: hi puruṣaḥ; N17: puruṣo hi (unmetrisch)


paramaphalitam āha

     yad atuccham anāyāsam anupādhi gatabhramam /
     yatnāt tadanusandhānaṃ kuru tattāṃ ca yāsyasi //MU_4,20.8//

ataḥ yat vastu | atuccham anāyāsam āyāsasādhyatārahitam | anupādhi tathā gatabhramam | bhavati | tvam tadanusandhānaṃ kuru | tataḥ tattām atucchatvādidharmarahitavastubhāvam | yāsyasi ||MT_4,20.8||

sargāntaślokenāpy etad eva kathayati5

     abhipatati manaḥsthitiṃ6 śarīraṃ
     na tu vapurācaritam manaḥ prayāti /
     abhipatatu tavātra tena satyaṃ
     subhaga manaḥ prajahātv asatyam anyat //MU_4,20.9//

spaṣṭam | iti śivam ||MT_4,20.9||


#5 N17: °ya*ti*
#6 N17: ⟨si⟩[ma]naḥ°



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe viṃśaḥ sargaḥ7 ||20||


#7 N17: i[ti] śrī[bhā]ska[ra]kaṇṭha[vi]ra[ci]tā[yāṃ] śrī[mo]kṣo[pā]ya[ṭī]kā[yāṃ] sthi[tipra]ka[ra]ṇe [viṃ]śa[ḥ] sar[gaḥ]



atra śrīrāmaḥ pṛcchati

     bhagavan sarvadharmajña saṃśayo me mahān ayam /
     hṛdi vyāvartate lolaḥ kallola iva sāgare //MU_4,21.1//

vyāvartate sphurati ||MT_4,21.1||

     dikkālādyanavacchinne tate nitye nirāmaye /
     mlānā saṃvin manonāmnī kutaḥ keyam upasthitā //MU_4,21.2//

dikkālādibhiḥ aparicchinne svaparicchedakasya paricchedaṃ kartum aśakyatvāt | ādiśabdena vastvādeḥ grahaṇam | tate vyāpake | nitye prākpradhvaṃsātyantābhāvarahite | nirāmaye kalanākhyarogarahite1 | mlānā saṅkalpavikalparūpatvena malinā | manonamnī | iyaṃ saṃvit saṃvidākhyaḥ spandaḥ | kutaḥ upasthitā | naitasyā upasthānam atra yuktam iti bhāvaḥ ||MT_4,21.2||


#1 N17: °hi*te*


     yasmād anyan na nāmāsti na bhūtaṃ na bhaviṣyati /
     kutaḥ kīdṛk kathaṃ tasya kalaṅkaḥ kutra vidyate //MU_4,21.3//

yasmāt śuddhacinmātratattvāt | anyat bhinnaṃ vastu | nāma niścaye | nāsti na bhūtaṃ na bhaviṣyati | tasya kalaṅkaḥ manorūpaḥ kalaṅkaḥ | kutaḥ vidyate kīdṛk vidyate kathaṃ vidyate | kutra vidyate sarvathā sambhavānupapatteḥ na vidyate ity arthaḥ ||MT_4,21.3||

śrīvasiṣṭhaḥ uttaraṃ kathayati

     sādhu rāma tvayā proktaṃ jñātā te mokṣabhāginī /
     matir uttamaniḥṣyandā nandanasyeva mañjarī //MU_4,21.4//

uttamaniḥṣyandā śreṣṭhapravāhā ||MT_4,21.4||

     pūrvāparavicārārthatatpareyam matis tava /
     samprāpsyati2 padam proccair yat prāptaṃ śaṅkarādibhiḥ //MU_4,21.5//

pūrvāparavicārarūpaḥ yaḥ arthaḥ | tatra parā | proccaiḥ padam mokṣākhyaṃ śreṣṭhaṃ sthānam ||MT_4,21.5||


#2 Ś1,Ś3: samprāpsyati; N17: samprāśyati


tarhi matpraśnasyottaraṃ kathayety | atrāha

     praśnasyāsya tu he3 rāma na kālas tava samprati /
     siddhāntaḥ kathyate yatra tatrāyam praśna ucyate //MU_4,21.6//

mayāyam praśna ucyate kṛtottaraḥ sampādyate iti sambandhaḥ ||MT_4,21.6||


#3 N17: (t)*h*e


nanu yadi siddhāntakāle ḥsau praśnaḥ tava smṛtipathaṃ nāyāsyati tadā kiṃ kāryam ity | atrāha

     siddhāntakāle bhavatā praṣṭavyo ḥham idam padam /
     karāmalakavat tena4 siddhāntas te bhaviṣyati //MU_4,21.7//

karāmalakavat prayatnarahitam ||MT_4,21.7||


#4 N17: °va⟨r⟩[t] tena


nanv asmin samaya eva kathaṃ na kathayasīty | atrāha

     siddhāntakāle praśnoktir eṣā tava virājate /
     prāvṛṣy eva hi kekoktir yuktā śaradi haṃsagīḥ //MU_4,21.8//

spaṣṭam ||MT_4,21.8||

     sahajo nīlimā vyomni śobhate prāvṛṣaḥ kṣaye /
     prāvṛṣi tu danūdagrapayodapaṭalotthitaḥ5 //MU_4,21.9//

prāvṛṣaḥ kṣaye śaradi | tu pakṣāntare | prāvṛṣi nīlimā śobhate | kathambhūtaḥ | danuvat dānavamātṛvat6 | udagraṃ yat payodapaṭalam | tasmād utthitaḥ jātaḥ ||MT_4,21.9||


#5 N17: Pāda c) ummetrisch; Pāda d): °lo⟨s⟩[t]thitaḥ
#6 N17: dā⟨vana⟩[nava]°



etad upasaṃhṛtya prakṛtam evānusarati

     ayam prakṛta ārabdho manonirṇaya uttamaḥ /
     yadvaśāj janatājanma tad ākarṇaya suvrata //MU_4,21.10//

ayam uttamaḥ manonirṇayaḥ asmābhiḥ7 ārabdhaḥ | kathambhūtaḥ | prakṛtaḥ prakaraṇavaśena prāptaḥ | enam eva śṛṇv iti bhāvaḥ | he suvrata | yadvaśāt janatājanma janasamūhajanma bhavati | tvam tad ākarṇaya śṛṇu | manonirṇayāṅgabhūtatvād iti bhāvaḥ ||MT_4,21.10||


#7 N17: ārabdho manonirṇa*ya uttamaḥ | → manonirṇa*yaḥ asmābhiḥ


tad eva kathayati

     evam prakṛtir eveyam manomananadharmiṇī /
     karmeti rāma nirṇītaṃ sarvair eva mumukṣubhiḥ //MU_4,21.11//

he rāma | evaṃ sati | pūrvasargokte niścaye paramārthatayā sthite sati | manasaḥ yat mananam anusandhānākhyo vyāpāraḥ | taddharmiṇī tatsvarūpiṇī | iyam prakṛtiḥ eva jagadupādānarūpā mūlaprakṛtir eva | sarvaiḥ mumukṣubhiḥ karmeti nirṇītam | manomananam eva karmeti piṇḍārthaḥ ||MT_4,21.11||

     śṛṇu lakṣaṇabhedena tan nānāmatatāṃ katham /
     vāgmināṃ vadatāṃ yātaṃ citrābhiḥ śāstradṛṣṭibhiḥ //MU_4,21.12//

tvaṃ śṛṇu | tat manomananarūpaṃ karma | lakṣaṇabhedena | vāgminām vādinām | nānāmatatām | kathaṃ yātam | tad eva kathayāmīti bhāvaḥ | vāgminām kathambhūtānām | citrābhiḥ nānāvidhābhiḥ | śāstradṛṣṭibhiḥ śāstrarūpābhiḥ dṛṣṭibhiḥ | vadatāṃ vivādaṃ kurvatām | anyathā matabhedo8 na syāt ||MT_4,21.12||


#8 N17: °d(e)*o*


tad eva kathayati

     yaṃ yam bhāvam upādatte mano mananacañcalam /
     taṃ tam eti ghanāmodamadhyasthaḥ pavano yathā //MU_4,21.13//

mananena mananākhyena dharmeṇa | cañcalam nānāpadārthayāyi | manaḥ | yaṃ yam bhāvam śubham aśubhaṃ vā padārthamananodbhūtaṃ vāsanāviśeṣam | upādatte gṛhṇāti | taṃ tam eti tattadanusandhānamayo bhavatīty arthaḥ | ko yathā | pavanaḥ yathā | yathā ghanāmodamadhyasthaḥ pavanaḥ āmodam eti | tathety arthaḥ9 ||MT_4,21.13||


#9 N17: *ko yathā → arthaḥ*


     tatas tam eva nirṇīya tam eva ca vikalpayan /
     antas tayā rañjanayā rañjayan10 svām ahaṅkṛtim //MU_4,21.14//

     tanniścayam upādāya tatraiva rasam ṛcchati /
     tanmayatvaṃ śarīre tu tato buddhīndriyeṣv api //MU_4,21.15//

tataḥ tat manaḥ11 | tam eva bhāvam | nirṇīyānusandhāya | tathā niścitya | tam eva ca na tv anyat | vikalpayan punaḥ punaḥ parāmṛśan12 | tayā tadbhāvarūpayā | rañjanayā rāgadravyeṇa | svām ahaṅkṛtim nijām ahaṅkāravṛttim | rañjayan uparaktāṃ kurvan | mama kadā etat syāt iti parāmṛśann iti yāvat | tataḥ tanniścayam tasya bhāvasya niścayam | camatkārakāri idam ity evaṃrūpaṃ niścayam | upādāya | tatraiva tasmin śubhe aśubhe vā vāsanāviśeṣe eva | rasam āsvādam | āsaktim iti yāvat | ṛcchati gacchati | tataḥ tadanantaram | tu niścaye | śarīre13 tanmayatvam bhavati | anyathā tatsvarūpe bāhye padārthe pravṛttiparihārarūpāyāḥ ceṣṭāyā asambhavāt na kevalaṃ śarīre eva kiṃ tu buddhīndriyeṣv api tanmayatvam bhavati | anyathā teṣām api tatra punaḥ punaḥ svakriyākāritvāyogāt | karmendriyāṇāṃ tu śarīreṇaiva grahaṇam | tathā hi | bāhye puruṣaḥ prathamaṃ kapitthādikam bhuṅkte | tataḥ tasya manaḥ tasya phalasya vāsanām antaḥ dhārayati | tataḥ vāsanārūpasya tasyaivānusandhānam punaḥ punaḥ karoti | tataḥ vāsanārūpeṇa tena svām ahaṅkṛtiṃ14 rañjayati | tataḥ tadāśritāni buddhīndriyāṇy api tad eva pratisammukhāni bhavanti | tataḥ tadāśrayaṃ śarīraṃ tat praty eva ceṣṭāṃ karotīti | yugmam ||MT_4,21.14-15||


#10 N17: °jaya⟨ṃ⟩[n]
#11 Keine Genus-Kongruenz mit den Partizipien.
#12 N17: °mṛś⟨y⟩an
#13 N17: °rī*re*
#14 N17: °ti[ṃ]



nanu kutaḥ etad15 ity | atrāha

     yanmayaṃ hi mano rāma dehas tadanu tadvaśāt /
     tattām āyāti gandhāntaḥ16 pavano gandhatām iva //MU_4,21.16//

yanmayam yadbhāvamayam | tattām tanmayatām ||MT_4,21.16||


#15 N17: (eva) etad
#16 Ś1,Ś3: gandhāntaḥ; N17: gacchantaḥ



     buddhīndriyeṣu valgatsu karmendriyagaṇas tataḥ /
     sphurati svata evorvīrajo lola ivānile //MU_4,21.17//

sphurati svāṃ kriyām prati sammukhībhavati | svata eva preraṇāṃ vinā | karmendriyagaṇaḥ kim iva | urvīraja iva | yathā urvīrajaḥ anile lole sati | svata eva sphurati | tathety arthaḥ ||MT_4,21.17||

     karmendriyagaṇe kṣubdhe svaśaktim prathayaty alam /
     karma niṣpadyate sphāram pāṃsujālam ivānilāt //MU_4,21.18//

svaśaktim svakāryam prati nijaṃ sāmarthyam | prathayati vistārayati | karma viṣayādānarūpaṃ karma | niṣpadyate sampadyate ||MT_4,21.18||

phalitaṃ kathayati

     evaṃ hi manasaḥ karma karmabījam manaḥ smṛtam /
     abhinnaiva tayoḥ sattā yathā kusumagandhayoḥ //MU_4,21.19//

evaṃ hi sati | manasaḥ manaḥsakāśāt | karma utpadyate iti śeṣaḥ | paṇḍitaiḥ | manaḥ | karmaiva bījam yasya | tat | tādṛśam | smṛtam | karmaṇaḥ manaḥ utpadyate iti bhāvaḥ | phalitam āhābhinneti | ataḥ etayoḥ karmamanasoḥ | sattā abhinnaiva bhavati | kayoḥ yathā | kusumagandhayoḥ yathā | na hi manoḥnuvṛttiṃ vinā śarīrāśrayam bāhyam api karma sampadyate | na ca hi karmasādhitavāsanāmātrarūpatāṃ vinā mano nāma kiñcid astīti bhāvaḥ ||MT_4,21.19||

     yādṛśam bhāvam ādatte dṛḍhābhyāsavaśān manaḥ /
     tathā spando ḥsya karmākhyas tathā śākhā vimuñcati //MU_4,21.20//

yādṛśam śubham aśubhaṃ vā | śākhāḥ saṅkalparūpāḥ ||MT_4,21.20||

     tathā kriyāṃ tatphaladāṃ niṣpādayati cādarāt /
     tatas tad eva cāsvādam anubhūyāśu badhyate //MU_4,21.21//

śarīradvāreṇeti śeṣaḥ | tad eva bhāvaviṣayīkṛtaṃ vastv eva | badhyate ghanataraṃ tadvāsanāviṣṭo bhavatīty arthaḥ ||MT_4,21.21||

punar apy etad eva kathayati

     yaṃ yam bhāvam upādatte tat tad vastv iti vindati /
     tac chreyo ḥnyat tu nāstīti niścayo ḥsya prajāyate //MU_4,21.22//

vastu satyabhūtam ||MT_4,21.22||

     dharmārthakāmamokṣārtham prayatante sadaiva hi /
     manāṃsi dṛḍhabhāvāni pratipattyā svayaiva hi //MU_4,21.23//

svayā pratipattyā na tu parapreraṇayā ||MT_4,21.23||

yadartham iyam prakriyā kṛtā tad eva kathayati

     manobhiḥ kāpilānāṃ tu pratipattiṃ nijām alam /
     urarīkṛtya17 nirṇīya kalpitāḥ śāstradṛṣṭayaḥ //MU_4,21.24//

kāpilānām kapilānusāriṇām | sāṅkhyānām iti yāvat | manobhiḥ18 | nijām pratipattim niścayam | urarīkṛtya19 |śāstradṛṣṭayaḥ prakṛtipuruṣapratipādikāḥ śāstradṛṣṭayaḥ | kalpitāḥ ||MT_4,21.24||


#17 N17: u⟨tt⟩[r]arī°
#18 N17 :*ma*no°
#19 N17: °kṛt[y]a



kāpilān eva viśinaṣṭi

     mokṣe tu nānyathā prāptir iti bhāvitacetasaḥ /
     svāṃ dṛṣṭim pravivṛṇvantaḥ20 sthitāḥ svaniyamabhramaiḥ //MU_4,21.25//

bhāvitam bhāvanāyuktam | cetaḥ yeṣām | te | svena kṛtā ye niyamabhramāḥ | taiḥ21 | eṣām api manovaśād eva matabhedo ḥstīti bhāvaḥ ||MT_4,21.25||


#20 N17: °nt(ā)aḥ
#21 N17: tai[ḥ]



     vedāntavādino buddhyā brahmedam iti dṛḍhayā /
     yuktiṃ śamadamopetāṃ22 nirṇīya parikalpya ca //MU_4,21.26//

     muktau tu nānyathā prāptir iti bhāvitacetasaḥ /
     svāṃ dṛṣṭim pravivṛṇvantaḥ sthitāḥ svaniyamabhramaiḥ //MU_4,21.27//

yuktim śravaṇādirūpam upāyam ||MT_4,21.26-27||


#22 Vgl. Brahmasūtra III 4,27: śamadamādyupetaḥ syāt ...


     vijñānavādino buddhyā sphuratsvabhramarūpayā /
     svāṃ dṛṣṭim pravivṛṇvanti svair eva niyamabhramaiḥ //MU_4,21.28//

vijñānavādinaḥ vijñānādvaitavādinaḥ bauddhāḥ | svāṃ dṛṣṭim vijñānam evedam itirūpām | pravivṛṇvanti prakaṭīkurvanti ||MT_4,21.28||

     ārhatādibhir23 anyaiś ca svayābhimatayecchayā /
     citrāś citrasamācārāḥ kalpitāḥ śāstradṛṣṭayaḥ //MU_4,21.29//

ādiśabdena cārvākādīnāṃ grahaṇam ||MT_4,21.29||


#23 N17: (a)*ā*rhatā°


     nirnimittotthasaumyāmbubudbudaughair ivotthitaiḥ /
     svaniścayair iti prauḍhā nānākārā hi rītayaḥ //MU_4,21.30//

nirnimittotthāḥ24 ye saumyāmbubudbudaughāḥ | tair iva akasmād | utthitair | ity arthaḥ | rītayaḥ śāstrarītayaḥ ||MT_4,21.30||


#24 N17: °nimit[t]o°


     sarvāsām eva caitāsāṃ rītīnām eka ākaraḥ /
     mano nāma mahābāho maṇīnām iva sāgaraḥ //MU_4,21.31//

sarvāsām sāṅkhyādipraṇītānām | ākaraḥ utpattisthānam ||MT_4,21.31||

     na nimbekṣū kaṭusvādū śītoṣṇau nendupāvakau /
     yad yathā manasābhyastam upalabdhaṃ tathaiva tat //MU_4,21.32//

kaṭusvādū tiktamadhurau | anyathā cittavṛttibhedena heyopādeyatvaṃ na syāt | yad eva hi yasya heyatvena sthitaṃ tad evānyasyopādeyatayā ||MT_4,21.32||

phalitaṃ kathayati

     yas tv akṛtrima ānandas tadartham prayateta na vai /
     manas tanmayatāṃ neyaṃ tenāsau samavāpyate //MU_4,21.33//

ata ity adhyāhāryam | yataḥ kasmiṃścid api bāhye vastuni svabhāvena svādutā nāsti | ataḥ yaḥ akṛtrimaḥ bhogādiviṣayanirapekṣatvena sthitatvāt svābhāvikaḥ | ānandaḥ svātmarūpaḥ ānandaḥ | bhavati | puruṣaḥ tadartham | vai niścaye | yateta25 | nanu kena yatnenāsau prāpyate ity | atrāha mana iti | puruṣeṇa26 manaḥ saṅkalpātmakaṃ27 cittam | tanmayatām svātmabhūtānandarūpatām | neyam | adhyātmaśāstropadiṣṭamārgeṇa tatparāmarśaikapravaṇaṃ kāryam ity arthaḥ | tena manasaḥ tanmayatvanayanamātreṇa yatnenāsau akṛtrimaḥ ānandaḥ | prāpyate ||MT_4,21.33||


#25 N17: °tet⟨e⟩[a]
#26 N17: °ṣe(a)ṇa
#27 N17: saṅk⟨e⟩[a]lpā°



nanu sukhaduḥkhavaśīkṛtam manaḥ kathaṃ tanmayatāṃ neyam ity | atrāha

     dṛśyaṃ saṃsāraḍimbasthaṃ tuccham parijahan manaḥ /
     tajjābhyāṃ sukhaduḥkhābhyāṃ nāvaśaḥ parikṛṣyate //MU_4,21.34//

saṃsāra eva ḍimbaḥ bālaḥ | tatra tiṣṭhatīti tādṛśam | dṛśyam dṛśikriyāviṣayam bhāvajātam | jahat svaunmukhyāviṣayatāṃ nayat | manaḥ | tajjābhyām dṛśyotpannābhyām | sukhaduḥkhābhyām | nāvaśaḥ parikṛṣyate na balātkāreṇāsvādhīnīkriyate28 | avaśa iti āviṣṭaliṅgam ||MT_4,21.34||


#28 N17: balā*t*kāreṇ⟨a⟩[ā]svādhīnī°


nanu dṛśye ko doṣo ḥstīty | atrāha

     apavitram asadrūpam mohanam bhayakāraṇam29 /
     dṛśyam ābhāsam ābhogi bandham mā bhāvayānagha30 //MU_4,21.35//

anagha | dṛśyabhāvanānarhatvaṃ dṛśyam mā bhāvaya manoḥnusandhānaviṣayam mā kuru | kimarthaṃ na bhāvayāmīty apekṣāyāṃ viśeṣaṇāny āha apavitram ityādi | apavitram rāgādirūpapāpotpādakatvāt pavitratārahitam | asadrūpam kiṃrūpam iti vicārāsahatvāt pāramārthikasattārahitam | mohanam anātmany ātmatvarūpamohotpādakam | bhayakāraṇam mṛtyādyupādānabhayahetum | ābhāsam ābhāsamātrasvarūpam | na tu vastutayā sthitam | ābhogi vistārayuktam | bandham ātmajñānam prati rodhakatvāt bandhasvarūpam ||MT_4,21.35||


#29 N17: bha⟨v⟩[y]a°
#30 N17: °va(na)yā°



     māyaiṣā31 sā hy avidyaiṣā bhāvanaiṣā bhayāvahā /
     saṃvidas tanmayatvaṃ yat tat karmeti vidur budhāḥ //MU_4,21.36//

eṣā dṛśyabhāvanā | sā svasiddhā | māyā bhavati | eṣā avidyā bhavati | eṣā bhayāvahā bhāvanā vāsanā | bhavati | nanu tarhi karma kiṃrūpam astīty | atrāha saṃvida iti | saṃvidaḥ manorūpāyāḥ32 saṃvidaḥ | tanmayatvam dṛśyamayatvam | yad bhavati | budhāḥ tat karmeti viduḥ | karmāpi eṣaiveti bhāvaḥ ||MT_4,21.36||


#31 N17: m(a)[ā]yai°
#32 N17: °rūp*ā*°



nanu manaḥ kiṃrūpam asti yena kṛtā dṛśyabhāvanā māyādināmatvenoktety | atrāha

     draṣṭur dṛśyaikatānatvaṃ viddhi tvam mohanam manaḥ /
     bhramāyaiva ca tan mithyā mahīmakkolakarmavat //MU_4,21.37//

draṣṭuḥ dṛśikriyākartuḥ | dṛśyaikatānatvam dṛśyam prati sammukhatām | mohanam mohakāri | mano viddhi | tat bhramāya bhramotpādāya sat | mithyā bhavati | ābhāsamātratvena vastusat na bhavatīty arthaḥ | katham | mahyām mṛttikāyām | makkolakarma sudhālepaḥ | tadvat | yathā mṛttikāyāṃ33 kṛtasudhālepaḥ vastutaḥ san nāsti | mṛttikāyāḥ eva tathā sthitatvāt sudhāyāḥ lepatayaiva bhāvāt | tathā cinmātre bhāsamānam manaḥ vastutaḥ nāsti cinmātrasyaiva tathā sthitatvāt ity arthaḥ ||MT_4,21.37||


#33 N17: °kā*yāṃ*


nanu kathaṃ draṣṭṛdṛśyaikatānatārūpam34 manaḥ mithyārūpam astīty | atrāha

     dṛśyatanmayatā yaiṣā svabhāvasyānubhūyate /
     saṃsāramadirā seyam avidyety ucyate budhaiḥ35 //MU_4,21.38//

asmābhiḥ | svabhāvasya draṣṭṛrūpasya svabhāvasya | yā dṛśyatanmayatā dṛśyaikatānatā | dṛśyate | budhaiḥ sā iyam bhramotpādakatvāt saṃsāramadirārūpā avidyeti ucyate | ato manaḥ avidyārūpam evāvastubhūtam ity arthaḥ ||MT_4,21.38||


#34 N17: d⟨ṛ⟩[ra]ṣṭṛ°
#35 dṛśy(e)at(i)a*nmayatā → budhaiḥ*



ko ḥnarthaḥ anayāvidyayā kriyate ity | atrāha

     anayopahato lokaḥ kalyāṇaṃ nādhigacchati /
     bhāsvaraṃ tapanālokam paṭalāndhekṣaṇo yathā //MU_4,21.39//

anayā draṣṭuḥ dṛśyatanmayatārūpayā | avidyayā | kalyāṇam svātmani viśrāntirūpam | paṭalam netrarogaviśeṣaḥ ||MT_4,21.39||

nanu sā kuta utpadyata ity | atrāha

     svayam utpadyate sā ca saṅkalpād vyomavṛkṣavat /
     asaṅkalpanamātreṇa svayam eva vinaśyati //MU_4,21.40//

utpadyate prādurbhavati | nanu sā kathaṃ naśyati ity | atrāhāsaṅkalpanamātreti | asaṅkalpanamātreṇa saṅkalpākaraṇamātreṇa | ata evāha svayam iti | na hi asaṅkalpanaṃ36 yatnaḥ | api tu saṅkalpanam eva ||MT_4,21.40||


#36 N17 *a*saṅ°


nanv avidyānāśena kiṃ sampadyate ity | atrāha

     asaṅkalpanamātreṇa bhāvanāyām mahāmate /
     kṣīṇāyāṃ svaprasādena vimarśena vilāsinā37 //MU_4,21.41//

     asaṃsaṅge padārtheṣu sarveṣu sthiratāṃ gate /
     satyadṛṣṭau prasannāyām asatye kṣayam āgate //MU_4,21.42//

     nirvikalpacid acchātmā sa ātmā samavāpyate /
     nāsattā yasya no sattā na sukhaṃ nāpi duḥkhitā //MU_4,21.43//

bhāvanāyām avidyāyām | vimarśena svātmavicāreṇa | kathambhūtena | svaprasādena svātmaprasādenotpanneneti śeṣaḥ | punaḥ kathambhūtena | vilāsinā vistārayuktena | asaṃsaṅge anāsaktau | satyaviṣayā dṛṣṭiḥ satyadṛṣṭiḥ | tasyām prasannāyām | siddhāyām iti yāvat | asatye asatyabhūte dṛśye ity38 arthaḥ | ātmā kathambhūtaḥ | nirvikalpaḥ dṛśyaviṣayavikalpaniṣkrāntā yā cit tadrūpaḥ | acchaḥ ātmā svarūpaṃ yasya | tādṛśaḥ | na tu acidrūpadehādisvarūpa ity arthaḥ | ato nāvidyānāśasya vaiphalyam iti bhāvaḥ | kīdṛśo ḥsāv ātmety apekṣāyām āha nāsatteti | yasya ātmanaḥ | asattā na bhavati | sarveṣām ātmatvena sphuraṇāt | na hi kaścin nāham asmīti bravīti | bruvāṇaś copahāsapātram eva | tathā39 sattā no bhavati | bāhyāntaḥkaraṇāviṣayatvāt śaśaśṛṅgavat40 | sukham lakṣaṇayā sukhitā | na bhavati | sukhāder antaḥkaraṇādhikaraṇatvād | anyathā suṣuptādāv api bhānaprasaṅgāt41 | duḥkhitā duḥkhādhikaraṇatvam | na bhavati | proktahetoḥ ||MT_4,21.41-43||


#37 N17: °sin(i)*ā*
#38 N17: *i*ty
#39 N17: *tathā*
#40 N17: °tvā*t* śaś⟨i⟩[a]°
#41 N17: °g*ā*t



punaḥ kiṃ tatrāsti ity | atrāha

     kevalaṃ kevalībhāvo yasyāntar upalabhyate /
     abhavyayā bhāvanayā na cittendriyadṛṣṭibhiḥ //MU_4,21.44//

samyagjñānayuktena puruṣeṇa | yasyātmanaḥ | antaḥ svabhittau | kevalībhāvaḥ śuddhacinmātratāṃ vinā samastābhāvaḥ | kevalaṃ labhyate | upacārāl labhyate ity uktiḥ | labdhaikarūpasya42 labhyatāyogāt | paramārthas tu labhyānapekṣam43 | labdhṛtvam api tatra na yuktam ity alam vikalpāpādikayā vācā | tanmuvraṇayā44 vā abhavyayā bhāvanayā na labhyate | cittendriyadṛṣṭibhiś ca na labhyate45 ||MT_4,21.44||


#42 N17: labdh⟨e⟩[ai]ka°
#43 N17: *labhyā⟨unleserlich⟩[na?]pekṣaṃ*
#44 N17: tanmuvraṇayā (sic)
#45 N17 : ⟨la⟩[na] labh°



     ātmano ḥnanyabhūtābhir api yaḥ parivarjitaḥ /
     vāsanābhir anantābhir vyomeva vanarājibhiḥ46 //MU_4,21.45//

yaḥ ātmā | ātmanaḥ ananyabhūtābhir api svasvarūpabhūtābhir api | vāsanābhiḥ parivarjitaḥ bhavati | śuddhacinmātrasvarūpatvāt | vāsanānāṃ cātmarūpatvaṃ tadviṣayatvaṃ vināsiddhabhāvaprayuktam eva jñeyam | na hi cinmātrāviṣayīkṛtā vāsanā vāsanā bhavati | viṣayīkṛtiś ca svasambandhina eva yuktā | sambandhaś ca vicāritaḥ san ekatāyāṃ viśrāmyati | dvitve tu virodhalabdhasiddheḥ dvitvād eva sambandhānupapatteḥ | na hi viruddhayoḥ tamaḥprakāśayoḥ sambandhaḥ yukta ity alam bahunā | yaḥ kim iva | vyoma iva | yathā vyoma vanarājibhiḥ parivarjitaḥ bhavati | tathety arthaḥ ||MT_4,21.45||


#46 Ś1,Ś3,N17: ghana°; MṬ: vana°


nanu yadi kevalaḥ sa evātmāsti tarhi dṛśyarūpaḥ bandhaḥ kuta āgata ity | atrāha

     sandigdhāyāṃ yathā rajjvāṃ sarpatvaṃ tadvad eva hi /
     cidākāśātmanā bandhas tv abaddhenaiva kalpitaḥ //MU_4,21.46//

yathā puruṣeṇa sandigdhāyāṃ rajjvāṃ sarpatvam kalpyate | hi niścaye | tadvad eva cidākāśātmanā cidākāśasvarūpeṇātmanā | abaddhenaiva satā | bandhaḥ dṛśyākhyo bandhaḥ | kalpitaḥ kalpanayā sampāditaḥ ||MT_4,21.46||

nanu kalpita eṣa bandhaḥ kathaṃ naśyatīty | atrāha

     kalpitaṃ kalpitaṃ vastu pratikalpanayānyayā /
     tad evānyatvam ādatte kham ahorātrayor iva //MU_4,21.47//

kalpitaṃ kalpitaṃ vastu sarvaṃ kalpitavastu | anyayā svasmād47 bhinnayā | pratikalpanayā | tad eva sat | anyatām ādatte | kim iva | kham iva | yathā kham ahorātrayoḥ tad eva sat anyatām ādatte | tathety arthaḥ | ataḥ pratikalpanayaiva kalpitasya nāśa iti bhāvaḥ ||MT_4,21.47||


#47 N17: °sm*ā*d


nanv atucchatvādiguṇaviśiṣṭaḥ kalpito nāstīti kathaṃ saḥ kalpyate yena tucchatvādiguṇaviśiṣṭasaṃsārakalpanā naśyati | na ca kalpanāṃ vinā kalpanāyāḥ nāśaḥ śakyakriyaḥ ayasaḥ ivāyo vinety | atrāha

     yad atuccham anāyāsam anupādhi gatabhramam /
     tat tatkalpanayā tādṛk tat sukhāyaiva kalpate //MU_4,21.48//

yat vastu | atuccham tucchaguṇarahitam48 | anāyāsam āyāsasādhyatvarahitam | anupādhi upādhitvenābhimatasyāpi tattāvyabhicārāt upādhirahitam | gatabhramam śuddhasatyabodhasvarūpatvāt bhramasparśarahitam | bhavati | tat tad vastu | tatkalpanayā tasyātucchatvādeḥ kalpanayā eva | tādṛk atucchādirūpam | bhavati | śuddhe svarūpe tucchatvātucchatvādisāpekṣaśabdāvakāśābhāvāt | nanu tarhi tad api heyam evety | atrāha tat sukhāyaiveti | tat atucchatvādiguṇakaṃ vastu kalpitam api | sukhāyaiva tucchatvātucchatvarahitaśuddhasvarūpaviśrāntaya49 eva | bhavati | tathā cātucchatvādiguṇakakalpanayā pratipakṣabhūtayā tucchatvādiguṇakakalpanā nāśayituṃ śākyeti bhāvaḥ ||MT_4,21.48||


#48 N17: tuccha⟨tū⟩gu°
#49 N17: tucchatvātuccha[tva]ra°



nanu satyabhūtasya dṛśyarūpasya bandhasya kathaṃ kalpanāmātreṇa nāśaḥ śakyakriyaḥ ity | atrāha

     śūnya eva kusūle ḥntaḥ siṃho ḥstīti bhayaṃ yathā /
     śūnya eva śarīre ḥntar baddho ḥsmīti bhayaṃ tathā //MU_4,21.49//

kusūlaḥ siṃhabandhanārthaṃ yantrarūpaṃ koṣṭhakam | dṛśyarūpo bandhaḥ satyo ḥpi50 bhavatu | tathāpi paramārthataḥ śuddhacidrūpasya bhavataḥ saḥ bandhakārī na bhavati | na hy ambaraṃ rajjubhiḥ badhyate iti bhāvaḥ ||MT_4,21.49||


#50 N17: *pi*


     yathā śūnye kusūle ḥntaḥ prekṣya siṃho na labhyate /
     tathā saṃsārabandhārhaḥ prekṣitaḥ san na labhyate //MU_4,21.50//

spaṣṭam ||MT_4,21.50||

nanu tarhi idaṃ jagat ayam aham ity evam bandhabadhyarūpā pratītiḥ katham astīty | atrāha

     idaṃ jagad ayaṃ cāham itīyam bhrāntir utthitā /
     bālānāṃ śyāmale51 kāle chāyā vaitālikī yathā //MU_4,21.51//

śyāmale52 kāle rātrau | idaṃ jagat ayam aham ity evaṃrūpā pratītiḥ | bhrāntir evotthitā bhavati iti piṇḍārthaḥ ||MT_4,21.51||


#51 N17: ⟨dh⟩[ś]yāma°
#52 N17: ⟨dh⟩[ś]yāma°



nanu etādṛśī bhrāntiḥ katham utthitety | atrāha

     kalpanāvaśato jantor bhāvābhāvāḥ53 śubhāśubhāḥ /
     kṣaṇād asattām āyānti sattām api punaḥ punaḥ //MU_4,21.52//

kalpanāvaśataḥ svavikalpavaśataḥ ||MT_4,21.52||


#53 Ś1,Ś3: bhāvā°; N17: bhābhā°


etad eva viśeṣataḥ kathayati

     mātaiva gṛhiṇībhāvagṛhītā kaṇṭhalambinī /
     karoti gṛhiṇīkāryaṃ54 suratānandadāyinī //MU_4,21.53//

bhrameṇeti śeṣaḥ ||MT_4,21.53||


#54 N17: °ṇī(bhā)kā°


     kāntaiva mātṛbhāvena gṛhītākaṇṭhalambinī /
     dūraṃ vismārayaty eva manmathonmādabhāvanām //MU_4,21.54//

ihāpi bhrameṇeti śeṣaḥ | iyaṃ cāvasthā madhyamapāpiprabhṛtīnāṃ jñeyā55 | mahāpāpināṃ tu atrāpi ratir eva jāyate ||MT_4,21.54||


#55 N17: ⟨s⟩[m]adhyamapāpi⟨2 Silben unleserlich⟩[prabhṛ?]tīnāṃ jñeyā⟨ḥ⟩


phalitam āha

     bhāvānusāriphaladam padārthaugham avekṣya ca /
     na jñeneha padārtheṣu rūpam ekam udīryate //MU_4,21.55//

jñena padārthatattvajñena56 puruṣeṇa | padārthaugham bhāvānusāriphalaṃ dadātīti tādṛśam | avekṣya | iha loke | padārtheṣv ekaṃ rūpaṃ na udīryate na kathyate ||MT_4,21.55||


#56 N17: padā[rtha]ta°


     dṛḍhabhāvanayā ceto yad yathā bhāvayaty alam /
     tat tatphalaṃ tadākāraṃ tāvatkālam prapaśyati //MU_4,21.56//

cetaḥ | yat vastu | dṛḍhabhāvanayā yathā bhāvayati anusandhatte | tatphalam bhāvanāphalabhūtam | tat | tadākāram | tāvatkālam tasmin samaye | prapaśyati | svapnaś cātra dṛṣṭāntatvena jñeyaḥ ||MT_4,21.56||

siddhāntaṃ kathayati

     na tad asti na yat satyaṃ na tad asti na yan mṛṣā /
     yad yathā yena nirṇītaṃ tat tathā tena lakṣyate //MU_4,21.57//

nirṇīṭam bhāvitam | anyathā ekam eva vastu ekasya harṣadam anyasya duḥkhadaṃ na syād iti bhāvaḥ ||MT_4,21.57||

     bhāvitākāśamātaṅgaṃ vyomahastitayā manaḥ /
     vyomakānanamātaṅgīṃ vyomasthām anudhāvati //MU_4,21.58//

bhāvitākāśamātaṅgam sat | manaḥ | vyomahastitayā vyomahastibhāvena | vyomahastī bhūtveti yāvat57 | vyomakānanamātaṅgīm anudhāvati | kathambhūtām | kānanādhārabhūte vyomni tiṣṭhatīti tādṛśīm ||MT_4,21.58||


#57 N17: bhū⟨y⟩[tv]eti yā[va]t


paramaphalitam āha

     tasmāt saṅkalpam eva tvaṃ sarvabhāvamayātmakam /
     tyaja rāghava susvasthaḥ svātmanaiva bhavātmani //MU_4,21.59//

sarvabhāvamayaḥ sarvapadārthasvarūpaḥ | ātmā yasya | tat | saṅkalpa eva hi bahiḥ nānākāraiḥ sphurati | tyaja mā prādurbhāvaya | prādurbhūte ḥpi upekṣām eva kurv ity arthaḥ | na hi sarvathā tyāgaḥ videhamuktiṃ yāvat śakyakriyaḥ ||MT_4,21.59||

nanu katham āgacchantaṃ saṅkalpaṃ tyajāmīty | atrāha

     maṇir hi pratibimbānām pratiṣedhakriyām prati /
     aśakto jaḍabhāvena na tu rāma bhavādṛśaḥ //MU_4,21.60//

jaḍabhāvena jaḍatayā | bhavādṛśaḥ tvādṛkcetanaḥ | saṅkalpatyāgo hi saṃvedanasādhyaḥ | tac ca tavāsty eveti bhāvaḥ ||MT_4,21.60||

tyāgopāyaṃ kathayati

     yad yan manomaṇau rāma taveha pratibimbati /
     tad avastv iti nirṇīya mā tenāgaccha rañjanām //MU_4,21.61//

rañjanām uparaktatvam ||MT_4,21.61||

upāyāntaraṃ kathayati

     tad eva satyam iti vāpy abhinnam paramātmanaḥ /
     manvānas tvam anādyantam bhāvayātmānam ātmanā //MU_4,21.62//

sarvasya paramātmanaḥ abhinnatvabhāvanena hi anādyantātmabhāvanam eva sampadyate ||MT_4,21.62||

     cetasi pratibimbanti ye bhāvās tava rāghava /
     rañjayantv anyasaktātman mā te tvāṃ sphaṭikaṃ yathā //MU_4,21.63//

he rāghava | kathambhūta | anyasmin bhāvebhyaḥ bhinnasvarūpe paramātmani | saktaḥ ātmā manaḥ yasya | tādṛśa | anyathā pratibimbitabhāvarañjanābhāvo na yukta iti bhāvaḥ | tvām kaṃ yathā | sphaṭikaṃ yathā | yathā58 anyarāgayuktaṃ sphaṭikam anyarāgakṛtā rañjanā na rañjayati | tathety arthaḥ ||MT_4,21.63||


#58 N17:*yathā*


nanu kathaṃ rañjanābhāvo dehaṃ tāvat śakya ity | atra sargāntaślokena59 kathayati

     sphaṭikam apamalaṃ yathā viśanti
     prakaṭatayā navarañjanā vicitrāḥ /
     iha hi vimananaṃ tathā viśantu
     prakaṭatayā bhuvaṇaiṣaṇā bhavantam //MU_4,21.64//

vimananam mananākhyamanodharmarahitam | yathā nirmalaṃ sphaṭikaṃ vicitrāḥ rañjanā viśanti | tathā mananāparaparyāyānusandhānarāhityena śuddham bhavantam api padārthasaṅkalpanārūpāḥ rañjanā viśantv iti piṇḍārthaḥ | lepākāriṇī rañjanā yady āyāti tadā na kācid dhānir iti bhāvaḥ | iti śivam ||MT_4,21.64||


#59 N17: sa⟨--⟩[rgān]ta°


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe ekaviṃśaḥ sargaḥ60 ||21||


#60 N17: i[ti] śrī[bhā]ska[ra]ka[ṇṭha]vi[ra]ci[tā]yāṃ śrī[mo]kṣo[pā]ya[ṭī]kāyāṃ [sthi]ti[pra]ka[ra]ṇe e[ka]⟨k⟩[]viṃ[śa]⟨ti⟩ḥ [sa]rgaḥ



pūrvoktam evārthaṃ sthitiprakaraṇavācyatayā sthitatvāt punar api kathayati

     jantoḥ kṛtavicārasya vigaladvṛtticetasaḥ /
     mananaṃ tyajato jñatvāt kiñcit parigatātmanaḥ //MU_4,22.1//

     dṛśyaṃ santyajato heyam upādeyam upeyuṣaḥ /
     draṣṭāram paśyato dṛśyam adraṣṭāram apaśyataḥ //MU_4,22.2//

     asuptasya pare tattve jāgarūkasya jīvataḥ /
     suptasya ghanasammohamaye saṃsāravartmani //MU_4,22.3//

     paryantātyantavairasyād araseṣu raseṣv api /
     bhogeṣv ābhogaramyeṣu nīrasasya1 nirāśiṣaḥ //MU_4,22.4//

     vrajaty ātmāmbhasaikatvaṃ jīrṇajāḍye manasy alam /
     galaty apagatāsaṅge himapūra ivātape //MU_4,22.5//

     taraṅgitāsu kallolajālalolāntarāsu ca /
     śāmyantīṣv atha tṛṣṇāsu nadīṣv iva ghanātyaye //MU_4,22.6//

     saṃsāravāsanājāle khagajāla ivākhunā /
     troṭite cādṛḍhagranthiśleṣe vairasyaraṃhasā //MU_4,22.7//

     katakam phalam āsādya yathā vāri prasīdati /
     tathā vijñānavaśataḥ svabhāvaḥ samprasīdati //MU_4,22.8//

jantoḥ puruṣasya | vijñānavaśataḥ śuddhātmajñānavaśena | svabhāvaḥ svasvarūpam | tathā prasīdati nirmalībhavati | tathā katham | yathā katakam phalam āsādya vāri prasīdati | keṣu satsu prasīdatīty apekṣāyām āha vrajaty ātmetyādi | apagatāsaṅge naṣṭāsaktyākhyadoṣe | jīrṇajāḍye jāḍyanirgate | ata eva galati galanonmukhe | manasi | ātmāmbhasā paramātmākhyajalena saha | ekatvaṃ vrajati sati | kasminn2 iva | ātape tāpadeśe | sthite himapūre iva | punaḥ kāsu satīṣu | atha tadanantaram | tṛṣṇāsu śāmyantīṣu satīṣu | kathambhūtāsu | taraṅgitāsu vṛddhiyuktāsu | kallolajālaiḥ vikalpasvarūpaiḥ kallolasamūhaiḥ3 | lolam antaram yāsām | tāḥ | tādṛśīṣu | kāsv iva | nadīṣv iva | yathā tāḥ ghanātyaye śaradi | śāmyanti | tathety arthaḥ | punaḥ kasmin sati | saṃsāravāsanājāle vairasyaraṃhasā ākhunā iva khagajāle troṭite sati | kathambhūte | adṛḍhaḥ | granthīnām kāmādirūpāṇāṃ granthīnām | śleṣaḥ sambandhaḥ yasya | tādṛśe | jantoḥ4 kathambhūtasya | kṛtaḥ vicāraḥ ko ḥhaṃ kasya saṃsāra ity evaṃrūpaḥ vivekaḥ yena | tādṛśasya | vigaladvṛtticetaḥ yasya | tādṛśasya | jñasyaiva hi mananatyāge śaktir astīti jñatvād ity uktam | kiñcit parokṣatayā | na tv aparokṣatayety5 arthaḥ | upādeyam arthāt śuddhadraṣṭṛrūpam | dṛśyam | draṣṭāram draṣṭṛrūpam | paśyataḥ | adraṣṭāram draṣṭṛvyatiriktam | apaśyataḥ | raseṣv api suptasyeti yojyam | nirāśiṣaḥ āśārahitasya | kulakam ||MT_4,22.1-8||


#1 N17: nīra[sa]sya
#2 N17: (e)ka°
#3 N17: °⟨m⟩[s]amūhaiḥ
#4 N17: ja[n]toḥ
#5 N17: °kṣa*ta*ye°



anyat kiṃ tasya sampatsyate ity | atrāha

     nīrāgaṃ nirupāsaṅgaṃ nirdvandvaṃ nirupāśrayam /
     viniryāti mano mohād vihagaḥ pañjarād iva //MU_4,22.9//

nirupāsaṅgam āsaktirahitam | nirupāśrayam nirapekṣam | mohāt anātmany ātmābhimānarūpād avicārāt ||MT_4,22.9||

     śāntasandehadaurātmyaṃ gatakautukavibhramam /
     paripūrṇāntaraṃ cetaḥ pūrṇendur iva rājate //MU_4,22.10//

kautukam atra padārthaviṣayaṃ jñeyam | paripūrṇam sahajānandanirbharam | antaram yasya | tādṛśam ||MT_4,22.10||

     janitottamasaundaryā dūrodastanatonnatā /
     samatodeti sarvatra śāntavāta ivārṇave //MU_4,22.11//

janitam uttamaṃ saundaryam yayā | sā | samatayā hi puruṣaḥ sadaiva prasannavadano bhavati | dūrodastā natonnatā bhāvapradhāno nirdeśaḥ | natonnatatā | yasyām | sā ||MT_4,22.11||

     andhakāramayī mūḍhā jāḍyajarjaritāntarā /
     tanutām eti saṃsāravāsaneva prage kṣapā //MU_4,22.12//

ivaśabdaḥ kṣapety anena sambadhyate ||MT_4,22.12||

     dṛṣṭacidbhāskarā prajñāpadminī puṇyapallavā /
     vikasaty amaloddyotā prātar dyaur iva rūpiṇī //MU_4,22.13//

spaṣṭam ||MT_4,22.13||

     prajñā6 hṛdayahāriṇyo bhuvanāhlādanakṣamāḥ /
     sattvalakṣmyaḥ pravartante sakalendor ivāṃśavaḥ //MU_4,22.14//

sattvalakṣmyaḥ sattvaguṇasampadaḥ ||MT_4,22.14||


#6 N17: praj[ñ]ā


upasaṃhāraṃ karoti

     bahunātra kim uktena jñātajñeyo mahāmatiḥ /
     nodeti naiva yāty astam abhūtākāśakośavat //MU_4,22.15//

na udeti astaṃ nāyāti cinmātrākhyāt svasvarūpān na cyavata ity arthaḥ | abhūtākāśakośavat7 paramākāśamadhyavat ||MT_4,22.15||


#7 °*kośa*vat


     vicāraṇāparijñātasvabhāvasyoditātmanaḥ /
     anukampyā bhavanty ete brahmaviṣṇvindraśaṅkarāḥ //MU_4,22.16//

vicāraṇayā parijñātaḥ svabhāvaḥ svasvarūpaṃ yena | tādṛśasya | anukampyāḥ teṣv api sṛṣṭinirmāṇādikṣobhadarśanāt asya dayā jāyate ity arthaḥ ||MT_4,22.16||

     prakaṭākāram apy antar nirahaṅkāracetasam /
     nāpnuvanti vikalpās tam mṛgatṛṣṇāmbv ivaiṇakāḥ8 //MU_4,22.17//

nāpnuvanti svavaśaṃ na kurvanti | prakaṭākārasya cāhaṅkārarāhityam āścaryakāry eva ||MT_4,22.17||


#8 N17: °āmb[v] ivai°


     taraṅgavad amī lokāḥ prayānty āyānti cābhitaḥ /
     kroḍīkuruta ātmotthe na jñam maraṇajanmanī //MU_4,22.18//

kroḍīkurutaḥ vaśīkurutaḥ | dehābhimānābhāvena tatsthamṛtijanmābhimānābhāvāt ||MT_4,22.18||

     āvirbhāvatirobhāvau saṃsāro netaraḥ kramaḥ /
     iti tābhyāṃ samāloke ramate na sa khidyate //MU_4,22.19//

iti evaṃrūpābhyām | tābhyām āvirbhāvatirobhāvābhyām9 | saḥ | samāloke tattattvaprakāśe sati | ramate | na khidyate | jñātavastutattvo hi vastubhiḥ ramata eva na khidyate | ajñātatattvasyaiva10 rajjvādiṣu sarpādibhayakṛtakhedadarśanāt ||MT_4,22.19||


#9 N17: ⟨a⟩[ā]vir°
#10 N17: °sy⟨e⟩[ai]va



     na jāyate na mriyate kumbhe kumbhanabho yathā /
     bhūṣite dūṣite vāpi dehe tadvad ihātmavān //MU_4,22.20//

dehābhimānābhāvād iti bhāvaḥ ||MT_4,22.20||

     viveka udite śīte mithyābhramabharoditā /
     kṣīyate vāsanā sābhre mṛgatṛṣṇā marāv iva //MU_4,22.21//

mithyārūpaḥ yaḥ bhramabharaḥ | tenoditā | sābhre hi marau mṛgatṛṣṇā kṣīyata eva | tāpa eva tasyā utthānāt ||MT_4,22.21||

     ko ḥhaṃ katham idaṃ veti yāvan na pravicāritam /
     saṃsārāḍambaraṃ tāvad andhakāropamaṃ sthitam //MU_4,22.22//

andhakāro ḥpi kiṃrūpo ḥyam iti vicāraḥ11 | tāvad eva tiṣṭhati ||MT_4,22.22||


#11 N17: °cāra⟨ṃ⟩[ḥ]


     mithyābhramabharodbhūtaṃ śarīram padam āpadām /
     ātmabhāvanayā nedaṃ yaḥ paśyati sa paśyati //MU_4,22.23//

yaḥ idaṃ deham | ātmabhāvanayā na paśyati | saḥ paśyati samyak paśyati iti piṇḍārthaḥ ||MT_4,22.23||

     deśakālavaśotthāni na mameti gatabhramam /
     śarīrasukhaduḥkhāni yaḥ paśyati sa paśyati //MU_4,22.24//

mama śuddhacinmātrasya mama ||MT_4,22.24||

     ātmānam itarac12 caiva dṛśā nityāvibhinnayā /
     sarvaṃ cijjyotir eveti yaḥ paśyati sa paśyati //MU_4,22.25//

cijjyotiḥ śuddhacitprakāśarūpam ||MT_4,22.25||


#12 N17: °ra⟨ś⟩[c]


     apāraparyantanabhodikkālādi kriyānvitam /
     aham eveti sarvatra yaḥ paśyati sa paśyati //MU_4,22.26//

nabhaś ca dik ca kālaś13 ca | te ādiḥ yasya jagataḥ | tat nabhodikkālādi apāraparyantam pāraparyantarahitaṃ ca tat | nabhodikkālādirūpaṃ jagat aham evāsmi | ahantāsārasya cinmātratattvasyaiva sarvamayatvena sthitatvāt | anyathāham iti sarvatra na sphuret | jaḍeṣv adarśane ḥpi cetanavat sattābhāktvāviśeṣāt | tatrāpi tatsphuraṇānumānasya śakyatvāt14 na sarvatrety asyānupapatteḥ | kathambhūtaṃ tat | kriyānvitam | ādiśabdākṣiptāyā api kriyāyāḥ pṛthak nirdeśaḥ prādhānyakhyāpanārthaḥ | iti evam | sarvatra sarveṣu deśeṣu kāleṣu ca | yaḥ paśyati saḥ paśyati | nānya ity arthaḥ ||MT_4,22.26||


#13 *kā*laś
#14 N17: °sphuraṇānu⟨p⟩[m]ānasya śak⟨ṛ⟩[ya]tvāt



     vālāgralakṣabhāgāt tu koṭiśaḥ parikalpitaḥ /
     ahaṃ sūkṣma iti vyāpī yaḥ paśyati sa paśyati //MU_4,22.27//

sūkṣmasya vyāpitvam āścaryāvaham | sūkṣmatvaṃ cātra bāhyāntaḥkaraṇātītatvena draṣṭavyam ||MT_4,22.27||

     sarvaśaktir anantātmā sarvabhāvāntarasthitaḥ /
     advitīyaś cid ity antar yaḥ paśyati sa paśyati //MU_4,22.28//

cit cidātmā | bhavati | kathambhūtaḥ | sarvaśaktiḥ anyathā nānārūpaṃ jagat na prādurbhavet | anantātmā antasyāpi tasminn eva nigīrṇatvāt tadrahitaḥ15 | na hi nigīrṇa eva nigarituḥ rūpam ācchādayituṃ śaktaḥ | sarveṣām bhāvānām antare sthitaḥ sarvabhāvāntarasthitaḥ | anyathāham iti na sphuret | advitīyaḥ dvitīyatvena matasyāpi tadrūpatvānapāyāt dvitīyarahitaḥ | iti evam | antaḥ manasi | na tu cakṣuṣā | yaḥ paśyati sa paśyatīti ||MT_4,22.28||


#15 N17: ta⟨v⟩[d]ra°


     ādhivyādhibhayodvigno jarāmaraṇajanmavān /
     deho nāham iti prājño yaḥ paśyati sa paśyati //MU_4,22.29//

prājñaḥ śuddhacinmātratattve ātmatvaniścayavān ||MT_4,22.29||

     tiryag ūrdhvam adhastāc ca vyāpako mahimā mama /
     na dvitīyo mamāstīti yaḥ paśyati sa paśyati //MU_4,22.30//

mama śuddhacinmātrarūpasya mama | na tu dehādirūpasya ||MT_4,22.30||

     mayi sarvam idam protaṃ sūtre maṇigaṇā iva /
     cittantur aham eveti yaḥ paśyati sa paśyati //MU_4,22.31//

kathaṃ tvayi sarvam protam ity | atrāha cittantur iti | tantau hi muktā protāḥ bhavanti | tantutvaṃ ca citaḥ vyāpakatayā sūkṣmatayā ca jñeyam ||MT_4,22.31||

     nāhaṃ na cānyad astīha brahmaivāsti na cāsti tat /
     itthaṃ sadasator madhyaṃ yaḥ paśyati sa paśyati //MU_4,22.32//

iha loke | aham paricchinnadehādirūpaḥ aham | nāsmi | anyat matto bhinnatvena sthitaṃ jagat | na cāsti | suṣuptau adarśanāt | brahma vyāpakaṃ cinmātratattvam16 | evāsti paramārthataḥ sattām bhajate | sarvathābhāvasya vaktum aśakyatvāt | na hi nirādiṣṭo17 no bhramaḥ sambhavati | tat brahma | nāsti ca | bāhyāntaḥkaraṇātītatvāt | ittham evam | sadasatoḥ madhyam sandhibhūtaṃ śuddhacinmātrākhyaṃ18 vastu | yaḥ paśyati sa paśyati ||MT_4,22.32||


#16 N17: °ta[t]tvam
#17 N17: ⟨niradiṣṭā⟩ [nirādiṣṭo]
#18 N17: °mā[trā]khyaṃ



     yan nāma kiñcit trailokyaṃ sa eko ḥvayavo mama /
     taraṅgo ḥbdhāv ivety antar yaḥ paśyati sa paśyati //MU_4,22.33//

mama śuddhacinmātrarūpasya mama | svapne hi cinmātrāvayavabhūtaṃ jagat sarvo ḥnubhavati ||MT_4,22.33||

     śocyā pālyā mayaiveyaṃ svaseyam me kanīyasī /
     trilokī pelavety uccair yaḥ paśyati sa paśyati //MU_4,22.34//

pelavā nāśabhīruḥ | kanīyasī svasā cedṛśy eva bhavati ||MT_4,22.34||

     ātmatāparate tvattāmatte19 yasya mahātmanaḥ /
     bhāvād uparate nūnaṃ sa paśyati sulocanaḥ //MU_4,22.35//

bhāvāt manasaḥ | sarvatra cinmātratvadarśanād iti bhāvaḥ ||MT_4,22.35||


#19 N17: °⟨s⟩[m]atte


     cetyānupātarahitaṃ cidbhairavamayaṃ vapuḥ /
     āpūritajagajjālaṃ yaḥ paśyati sa paśyati //MU_4,22.36//

cetyānupātarahitaḥ yaḥ cidbhairavaḥ sarvagrāsakatvāt cidākhyaḥ bhairavaḥ | tanmayaṃ vapuḥ svarūpam ||MT_4,22.36||

     sukhaṃ duḥkham bhavo ḥbhāvo vivekakalanāś ca yāḥ /
     ahaṃ na veti nūnaṃ vā paśyan na parihīyate //MU_4,22.37//

sukhaṃ duḥkhaṃ bhavaḥ abhāvaḥ vivekakalanāś cāham asmi iti paśyan | etan na vāsmi iti vā paśyan | na parihīyate na hānim prāpnoti | ubhayathāpi śuddhacinmātrasvarūpatvāpteḥ | na hi śuddhacinmātraṃ vinā kaścid vyāpakaḥ uttīrṇo vā bhavati ||MT_4,22.37||

     svātmasattāparāpūrṇe jagaty anyena varjite /
     kim me heyaṃ kim ādeyam iti paśyan sadṛg20 naraḥ //MU_4,22.38//

svātmanaḥ śuddhacinmātrarūpasya svātmanaḥ | yā sattā sphūrtirūpā sattā | tayā parāpūrṇe sāratvena sthitatvāt nirbharite | anyathāham iti sphuraṇāyogāt | tathā anyena cinmātravyatiriktena | varjite jagati | kiṃ heyam bhavati | svātmanaḥ heyatvāyogāt na kiñcid apīty arthaḥ | kim ādeyam bhavati | svātmanaḥ sarvadā prāptatvāt na kiñcid apīty arthaḥ | iti evam | paśyan anubhavan | naraḥ | sadṛk dṛṣṭisahito | bhavati | anye ḥndhā ity arthaḥ ||MT_4,22.38||


#20 N17: °dṛ⟨k⟩[g]


     apratarkyam anābhāsaṃ sanmātram idam ity alam /
     heyopādeyakalanā yasya kṣīṇā namāmi tam //MU_4,22.39//

idam jagat | apratarkyam tarkitum aśakyam | anābhāsam śānte svasvarūpe sthitatvād ābhāsarahitam | sanmātram evāsti | iti anena21 niścayena | yasya puruṣasya | heyopādeyakalanā kṣīṇā | ahaṃ tam puruṣam | namāmi | sa eva sarvebhya utkṛṣṭa iti bhāvaḥ ||MT_4,22.39||


#21 N17: °ne[na]


     ya ākāśavad ekātmā sarvabhāvagato22 ḥpi san /
     na bhāvarañjanām eti sa mahātmā maheśvaraḥ //MU_4,22.40//

yaḥ puruṣaḥ | ākāśavat ekātmā sarvavyāpakātmā | sarvabhāvagataḥ23 api san śarīrayātrānimitteṣu sarveṣu padārtheṣu vyavahārayukto ḥpi san | bhāvarañjanām | bhāve manasi | rañjanām harṣāmarṣarūpāṃ rañjanām | na eti | saḥ mahātmā mahāpuruṣaḥ | maheśvaraḥ bhavati mahāśaktiyuktatvāt ||MT_4,22.40||


#22 N17: °bhā⟨gava⟩[vaga]to
#23 N17: °bhā(gava)*vaga*to



     tamaḥprakāśakalanāmuktaḥ kālātmatāṃ gataḥ /
     yaḥ somyaḥ susamaḥ svasthas taṃ naumi padam āgatam //MU_4,22.41//

yaḥ | tamaḥprakāśayoḥ jāḍyacittvayoḥ | yā kalanā | tayā muktaḥ | kālasya kriyāvaicitryarūpasya kālasya | ātmatām sattādāyakatvena svarūpatām | gataḥ | somyaḥ śītalaḥ | svasthaḥ svasvarūpe eva sthitaḥ | bhavati | tam padam āgataṃ naumi | apūrvaś cātra sūrya uktaḥ ||MT_4,22.41||

sargāntaślokenāpy etad eva kathayati

     yasyodayāstamayasaṅkalanākalāsu
     citrāsu cāruvibhavāsu jagadgatāsu /
     vṛttiḥ samaiva sakalaikagater anantā
     tasmai namaḥ paramabodhavate śivāya //MU_4,22.42//

sakalaikagateḥ samastaikaśaraṇasya | cāruvibhavāsu praśastasāmarthyayuktāsu | citrāsu nānāvidhāsu | udayāstamayayoḥ yāḥ saṅkalanāḥ ghaṭṭanāḥ | tadrūpāsu jagadgatāsu kalāsu | anantā nāśarahitā | vṛttiḥ manovṛttiḥ | samaiva bhavati | anantatvaṃ cātra darḍhyatāpekṣam uktam24 | tasmai paramabodhavate parātmatattvabodhayuktāya | śivāya25 śivībhūtāya puruṣāya | namaḥ astu | śivaś ca samavṛttiḥ sakalaikagatiḥ paramabodharūpaś ca bhavatīti śivam ||MT_4,22.42||


#24 N17: ukt(i)am
#25 N17: °vā*ya*



iti śrībhāskarakaṇṭhaviracitāyāṃ mokṣopāyaṭīkāyāṃ sthitiprakaraṇe dvāviṃśaḥ sargaḥ26 ||22||


#26 N17: i[ti] śrī[bhā]ska[ra]ka[ṇṭha]vi[ra]ci[tā]yāṃ mo[kṣo]pā[ya]ṭī[kā]yāṃ [sthi]ti[pra]ka[ra]ṇe [dvā]viṃ⟨tiḥ⟩[śaḥ sa]rgaḥ



oṃ | punar api vivekina eva māhātmyaṃ kathayati

     sa uttamapadālambī cakrabhramavad āsthitaḥ /
     śarīranagare rājyaṃ kurvann api na lipyate //MU_4,23.1//

uttamam padam cinmātrākhyaṃ śreṣṭhaṃ sthānam | ālambata ity uttamapadālambī | cakrabhramavat āsthitaḥ samantāt sthitaḥ | niranusandhānaṃ ceṣṭāyāṃ sthita iti yāvat | saḥ jīvanmuktaḥ | śarīranagare rājyaṃ kurvann api na lipyate | tajjaiḥ sukhaduḥkhaiḥ na gṛhyate ity arthaḥ | rājāpi uttamapadālambī sarvatra bhraman nagare rājyaṃ kurvan bhavati ||MT_4,23.1||

     tasyeyam bhogamokṣārthaṃ tajjñasyopavanopamā1 /
     sukhāyaiva na duḥkhāya svaśarīramahāpurī //MU_4,23.2//

sukhāyaiva ātyantikamokṣarūpasukhasādhanatvāt | na duḥkhāya duḥkhalepābhāvāt ||MT_4,23.2||


#1 N17: ta[j]jña°


atra śrīrāmaḥ pṛcchati

     nagarītvaṃ śarīrasya kathaṃ nāma mahāmune /
     etāṃ cādhivasan2 yogī kathaṃ rājyasukhaikabhāk //MU_4,23.3//

spaṣṭam ||MT_4,23.3||


#2 N17: °va*sa*n


śrīvasiṣṭha uttaram āha

     ramyeyaṃ dehanagarī rāma sarvaguṇānvitā /
     jñasyānantavilāsāḍhyā svālokārkaprakāśitā //MU_4,23.4//

svālokaḥ ātmaprakāśaḥ | sa evārkaḥ | tena prakāśitā parāmarśadvāreṇa svam prati prākaṭyaṃ nītā ||MT_4,23.4||

sarvaguṇatvam eva kathayati

     netravātāyanoddyotaprakāśabhuvanāntarā3 /
     karapratolīvistāraprāptapādopajaṅgalā4 //MU_4,23.5//

netre eva vātāyane | tayoḥ yaḥ uddyotaḥ prakāśaḥ | tena prakāśāni prakaṭāni | bhuvanāntarāṇi bhuvanamadhyāni yasyām | sā | nagaryām api nagaradvāranirmitaiḥ vātāyanaiḥ bhuvanāntarāṇi dṛśyāni bhavanti | karau eva pratolyau viśikhe | tābhyām prāptau pādāv eva upajaṅgalau jaṅgalasamīpadeśau yasyāḥ | sā | nagaryaś ca upajaṅgalaṃ tāvat pratolī bhavati ||MT_4,23.5||


#3 N17: °no(ddya)ddyota°
#4 N17: °vist*ā*raprāpt⟨ā⟩apāda°



     romarājilatāgulmā5 tvagaṭṭālakamālitā6 /
     gulphagulguluviśrāntajaṅghorustambhamaṇḍalā //MU_4,23.6//

tvag evāṭṭālakam prākāraḥ | tena bhūṣitā | gulguluḥ stambhādhārabhūtā śilā7 ||MT_4,23.6||


#5 N17: °(lā)*rā*ji°
#6 N17: a⟨ṭū⟩[ṭṭā]la°
#7 N17: °bhūtālitā. Akṣara bhū in °āradā-Schrift. Text gemäß MṬ (I) 17,25.



     rekhāvibhaktapādograśilāprathamanirmitā /
     carmamarmasirāsārasandhisīmā manoramā //MU_4,23.7//

rekhābhyāṃ vibhakte ye | pādau evograśile | tayoḥ prathamaṃ nirmitā | prathamanirmāṇe hi kṛtavibhāgāḥ śilāḥ8 sthāpyante | carmamarmasirāsāraḥ carmamarmasirāsamūha eva | sandhisīmāḥ sandhimaryādāḥ yasyāḥ | sā ||MT_4,23.7||


#8 N17: °lā[ḥ]


     ūrudvayakavāṭāgranirmitopasthanirgamā9 /
     kacatkacāvalīkācadalapracchādanāvṛtā //MU_4,23.8//

ūrudvayam eva kavāṭe | tayoḥ ye agre | tābhyāṃ nirmitaḥ kavāṭaracanāyuktaḥ kṛtaḥ | upastha eva gudasthānam eva | nirgamaḥ dvāradeśaḥ yasyāḥ | sā | kacantī yā kacāvalī10 | sā eva kācadalaiḥ nirmitam pracchādanam | tenāvṛtā ||MT_4,23.8||


#9 N17: ⟨rū⟩[ū]ru°
#10 N17: (cakāva)*kacāva*lī



     bhrūlalāṭāsyasacchāyavadanodyānaśobhitā /
     dṛṣṭipātotpalākīrṇakapolavipulasthalā //MU_4,23.9//

bhrūlalāṭāsyaiḥ sacchāyam yat vadanam | tad evodyānam | tena śobhitā ||MT_4,23.9||

     vakṣaḥsthalasaraḥsyūtakucapaṅkajakorakā11 /
     ghanaromāvalicchannaskandhakrīḍāśiloccayā12 //MU_4,23.10//

ghanaromāvalicchannā13 cāsau skandhakrīḍāśiloccayā14 ca ||MT_4,23.10||


#11 N17: °(ku)kuca°
#12 Ś1,Ś3: °channa°; N17: °romāva*li*chattra°
#13 N17: °romāvali⟨ḥ chattrā⟩[cchannā]
#14 N17: skan⟨d⟩[dh]a°



     udaraśvabhranikṣiptasvanneṣṭabhakṣyakarparā15 /
     dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā //MU_4,23.11//

udaraśvabhre udaragarte | nikṣiptāni yāni svannāni śobhanānnāni | taiḥ | tadvyājeneti yāvat | iṣṭabhakṣyakarparā iṣṭabhakṣyabhagnapātram yasyāḥ | sā | rājanagaryām api iṣṭabhakṣyapātrāṇi bhavanti | dīrgham yat kaṇṭhabilam | tasmin | udgīrṇaḥ sañcārī | yaḥ vātaḥ | tasya yaḥ saṃrambhaḥ | tena śabditā śabdayuktā kṛtā | nagaryām api bileṣu vātaśabdo bhavati ||MT_4,23.11||


#15 N17: °svan[n]eṣṭa°


     hṛdayāpaṇanirṇītayathāprāptārthabhūṣitā /
     anārataṃ navadvārapravahatprāṇanāgarā //MU_4,23.12//

hṛdayam evāpaṇaḥ niṣadyā16 | tasmin nirṇītā upādeyatvena niścitāḥ | ye yathāprāptārthāḥ17 svapravāhāgatārthāḥ | taiḥ bhūṣitā | nagaryā api āpaṇeṣu arthā nirṇīyante ||MT_4,23.12||


#16 N17: niṣ⟨i⟩[a]dyā
#17 N17: °rth*ā*ḥ



     āsyasphārakhadādṛṣṭadantāsthiśakalākulā /
     mukhakhadābhramajjihvācillācarvitabhojanā //MU_4,23.13//

nagaryām api khadāsu māṃsabhakṣakaiḥ tyaktāni asthiśakalāni bhavanti | cillā pakṣiviśeṣaḥ ||MT_4,23.13||

     romaśaṣpabharacchannakarṇakoṭarakūpakā /
     sphikśṛṅkhalāñcitopāntapṛṣṭavistīrṇajaṅgalā //MU_4,23.14//

sphijau eva śṛṅkhale | tābhyām añcitopāntam18 ramyopāntam | pṛṣṭam eva vistīrṇajaṅgalam yasyāḥ | sā19 | nagaryā api jaṅgalasandhiṣu caurādipratibandhārthaṃ śṛṅgalāḥ bhavanti ||MT_4,23.14||


#18 N17: °top*ā*ntam
#19 N17: sā⟨ḥ⟩



     gudocchinnāraghaṭṭāntaruddhṛtānantakardamā /
     cittodyānamahīvalgadātmacintāvarāṅganā //MU_4,23.15//

guda evocchinnāraghaṭṭaḥ troṭitāraghaṭṭayantraḥ | tenāntaḥ antaḥpradeśāt | uddhṛtaḥ niṣkāsitaḥ | anantaḥ kardamaḥ | arthāt śakṛdrūpaḥ kardamaḥ yasyāḥ | sā | nagaryā api kardamam uddharanti | cittodyāneti20 | jñacitte hi rātrindinam ātmacintā eva sphurati ||MT_4,23.15||


#20 N17: citt⟨e⟩[o]dyā°


     dhīvaratrādṛḍhābaddhacapalendriyamarkaṭā /
     vadanodyānahasanapuṣpodgamamanoramā //MU_4,23.16//

jño hi dhīrajjvā capalendriyāṇi badhnāti | vadanodyāneti | udyāne ca puṣpodgamo yukta eva ||MT_4,23.16||

     svaśarīrapurī jñasya sarvasaubhāgyasundarī /
     sukhāyaiva na duḥkhāya paramāya hitāya ca //MU_4,23.17//

svaśarīrapurī proktasarvapurīguṇā nijaśarīranagarī | paramāya hitāya mokṣarūpāyety arthaḥ ||MT_4,23.17||

ajñasyeyaṃ sukhadāsty atha21 vā nety | atrāha

     ajñasyeyam anantānāṃ22 duḥkhānāṃ kośamālikā /
     jñasya tv iyam anantānāṃ sukhānāṃ kośamālikā //MU_4,23.18//

kośamālikā bhāṇḍāgāramālā | anantaduḥkhotpādikety arthaḥ | ajñātaśuddhatattvasya tasyaitadarthaṃ rātrindinaṃ santāpabhāktvāt iti bhāvaḥ | nanu tarhi jñasyāpi īdṛśy eva syād ity | atrāha jñasya tv iti | tuśabdaḥ vyatirekadyotakaḥ | jñātaśuddhātmatattvasya tasyaitadarthaṃ santāpabhāktvābhāvāt | na hy anyārtham anyaḥ santāpabhāg bhavatīti bhāvaḥ ||MT_4,23.18||


#21 N17: °sty a*tha*
#22 N17: anant⟨a⟩[ā]nāṃ



nanu tarhi nāśakāle iyaṃ jñasya duḥkhadā bhaviṣyatīty | atrāha

     na kiñcid asyāṃ naṣṭāyāṃ jñasya naṣṭam arindama /
     sthitāyāṃ saṃsthitaṃ sarvaṃ teneyaṃ jñasukhāvahā //MU_4,23.19//

etadvyatiriktaśuddhacinmātrasvarūpatvād iti bhāvaḥ | nanu tarhi sthitikāle ḥpy asyānayā na kiñcit prayojanam ity | atrāha sthitāyām iti | sarvaṃ saṃsthitam23 samastajīvanmuktyupayogikāryasādhakatvād iti bhāvaḥ | upasaṃhāraṃ24 karoti teneyam iti ||MT_4,23.19||


#23 N17: *saṃ*sthi[ta]m
#24 N17: upa⟨ṃmā⟩[saṃ]hāraṃ



nanv asyāḥ kaiścid rathatvam apy uktam ity | atrāha

     yad enāṃ jñaḥ samāruhya saṃsāre viharaty alam /
     aśeṣabhogamokṣārthaṃ teneyaṃ jñarathaḥ smṛtaḥ //MU_4,23.20//

enām śarīrapurīm ||MT_4,23.20||

     śabdarūparasasparśagandhabandhuśriyo25 yataḥ /
     anayaiva hi labhyante teneyaṃ jñasya lābhadā //MU_4,23.21//

nanu śabdādilābhena jñasya ko lābho ḥstīti cen | na | śabdādidvāreṇa paramātmatattvaśaktinicayajñānarūpasya lābhasya sthitatvāt ||MT_4,23.21||


#25 N17: °bandh⟨ū⟩[u]°


     sukhaduḥkhakriyājālaṃ yadaiṣodvahati svayam /
     tadaiṣā rāma sarvatra sarvavastubharakṣamā //MU_4,23.22//

eṣā dehanagarī | jño hi sukhādikaṃ śarīrasyaiva jānāti na svasya ||MT_4,23.22||

     tasyāṃ śarīrapuryāṃ hi rājyaṃ kurvan gatabhramaḥ /
     jñas tiṣṭhati gatavyagraṃ svapuryām iva vāsavaḥ //MU_4,23.23//

gatabhramaḥ etām prati ahamabhimānarahitaḥ | gatavyagram nirākulam ||MT_4,23.23||

     na kṣipaty avaṭāṭope manomattaturaṅgamam /
     na lobhadvandvarūpāya prajñāputrīm prayacchati //MU_4,23.24//

avaṭāṭope viṣayarūpe śvabhrāḍambare26 | lobhākhyo27 yaḥ dvandvarūpaḥ | tasmai | prajñāputrīṃ na prayacchati | lobhagrastām prajñāṃ na karotīti bhāvaḥ ||MT_4,23.24||


#26 N17: °bhrā(ta)*ḍa*ṃ⟨bha⟩[ba]re
#27 N17: °ākhy⟨ā⟩[o]



     ajñānapararāṣṭraṃ ca na randhraṃ tv asya paśyati /
     saṃsārāribhayasyāntarmūlāny eṣa nikṛntati //MU_4,23.25//

ajñānam eva pararāṣṭram lakṣaṇayā28 ripubhūto rājā | na paśyati | gamanasya tu kā kathā | asya ajñānarājñaḥ | randhram | tu evaśabdārthe | na paśyati | jitatvāt29 ||MT_4,23.25||


#28 N17: °kṣa⟨la⟩[ṇa]yā
#29 N17: *jitatvāt*



     tṛṣṇāsāraparāvarte kāmasaṅkṣobhadurgrahe /
     na nimajjanti paryastasukhaduḥkhākṣadevane //MU_4,23.26//

tṛṣṇāsārasya parāvartaḥ āvṛttiḥ yasmin | tādṛśe | kāmasya yaḥ saṅkṣobhaḥ | tena durgrahe | paryastau preritau | yau sukhaduḥkhākṣau sukhaduḥkhe evākṣau | tayoḥ yat devanam krīḍanam | dyūtam iti yāvat | tatra na nimajjanti | rājño hi dyūtamajjanaṃ doṣa eva | akṣadevanam30 api tṛṣṇākāmavalitam eva bhavati31 ||MT_4,23.26||


#30 N17: °d⟨i⟩[e]vanam
#31 N17: *rājño → bhavati*



     karoty avirataṃ snānam bahir antar api kṣaṇāt /
     saritsaṅgamatīrtheṣu manorathagatiḥ kramāt //MU_4,23.27//

bahiḥ bāhye | antaḥ manasi | mana eva svādhīnatvāt rathaḥ | tena gatiḥ yasya | saḥ | antaḥ snānaṃ tu ciddhradanimajjanam eva jñeyam ||MT_4,23.27||

     sakalākṣijanādṛśyaḥ puraprekṣāparāṅmukhaḥ /
     dhyānanāmni sukhaṃ nityaṃ tiṣṭhaty antaḥpurāntare //MU_4,23.28//

purasya śarīrasya | nagarasya ca rājāpi sakalajanādṛśyaḥ puraprekṣāparāṅmukhaś caran pure tiṣṭhati | dhyānaṃ cātra svātmabhūtaśuddhacinmātratattvaparāmarśa eva jñeyaḥ ||MT_4,23.28||

     sukhāvahaiṣā nagarī nityam pramuditātmanaḥ /
     bhogamokṣapradā divyā śakrasyevāmarāvatī //MU_4,23.29//

jñasyeti śeṣaḥ ||MT_4,23.29||

     sthitayā saṃsthitaṃ sarvaṃ kiñcin naṣṭaṃ na naṣṭayā /
     yayā puryā mahīpasya sā kathaṃ na sukhāvahā //MU_4,23.30//

spaṣṭam ||MT_4,23.30||

     vinaṣṭe dehanagare jñasya naṣṭaṃ na kiñcana /
     ākrāntakumbhakośasya khasya kumbhakṣaye yathā //MU_4,23.31//

spaṣṭam ||MT_4,23.31||

     vidyamānaṃ ghaṭaṃ vāyuḥ kila spṛśati nāsthitam /
     yathā tathaiva dehī svāṃ śarīranagarīm imām //MU_4,23.32//

asthitam naṣṭam | dehī dehād vyatiriktam ātmānaṃ jānānaḥ tajjñaḥ32 ||MT_4,23.32||


#32 N17: ta[j]jñaḥ


     atrastha eṣa bhagavān ātmā sarvagato ḥpi san /
     svavikalpakṛtām bhuktvā puṃstām adhigatātmadṛk //MU_4,23.33//

     kurvann api na kurvāṇaḥ samyak sarvakriyonmukhaḥ /
     kadācit prakṛtān sarvān kāryārthān adhitiṣṭhati //MU_4,23.34//

atrasthaḥ dehasthaḥ | apiśabdaḥ sarvagatasya puṃstābhoge virodhaṃ dyotayati33 | adhigatātmadṛk tajjñaḥ | na tu mūrkhaḥ | tasyaivaṃvidhatvāsambhavāt | kurvan śarīrādidvāreṇa kurvan | na kurvāṇaḥ nāhaṃ karteti niścayāt | kāryārthān karaṇīyāni prayojanāni | adhitiṣṭhati kartavyatvena niścinoti | prakṛtān pravāhāgatān | na tu svavimarśena kalpitān ||MT_4,23.33-34||


#33 N17: °ta*ya*ti


nanu yadi kadācid etat karoti tarhi anyadā kiṃ karotīty | atrāha

     kadācil līlayālolaṃ vimānam adhirohati /
     anāhatagatiṃ kāntaṃ vihartum amalam manaḥ //MU_4,23.35//

kadācid asau tajjñaḥ34 ātmalīlayā manaḥ vimānam manorūpaṃ vimānam | adhirohati | kiṃ kartum | vihartum āntaraṃ vihāraṃ kartum | manovimānaṃ kathambhūtam | alolam cañcalatārahitam | punaḥ kathambhūtam | anāhatā kvacid apratihatā | gatiḥ yasya | saḥ | tam | vimānaśabdāpekṣayā puṃstvam | amalam rāgādimalarahitam | ata eva kāntam ||MT_4,23.35||


#34 N17: ta[j]jñaḥ


nanu tatra kiṃ karotīty | atrāha

     tatrastho lokasundaryā satataṃ śītalāṅgayā /
     ramate nāma yo maitryā nityaṃ hṛdayasaṃsthayā //MU_4,23.36//

saḥ tajjñaḥ tatrasthaḥ manovimānasthaḥ | lokasundaryā35 lokapriyayā | nityaṃ hṛdayasthayā satataṃ śītalāṅgayā maitryā maitryākhyayā striyā | ramate | kadācid antarmukhaḥ san maitrīmaya eva bhavatīti bhāvaḥ ||MT_4,23.36||


#35 N17: °da[r]yā


na kevalam maitry eva tasya kāntāsti yāvad anye dve apīty āha

     dve kānte tiṣṭhatas tasya pārśvayoḥ satyataikate /
     indor iva viśākhe dve samāhlāditacetasī //MU_4,23.37//

spaṣṭam ||MT_4,23.37||

     jña imān akhilāṃl lokān duḥkhakrakacadāritān /
     vālmīkān iva36 pīṭhasthaḥ pṛṣṭhād arka ivekṣate //MU_4,23.38//

lokān kathambhūtān | duḥkham eva krakacaḥ | tena dāritān pīḍitān | vālmīkān pipīlikāḥ | pṛṣṭhād pṛṣṭham āruhyety arthaḥ ||MT_4,23.38||


#36 N17: iv⟨i⟩[a]


     ciram pūritasarvāśaḥ sarvasampattisundaraḥ /
     apunaḥkhaṇḍanāyenduḥ pūrṇāṅga iva rājate //MU_4,23.39//

sarvasampattyā sarvasampadā | sundaraḥ ||MT_4,23.39||

     sevyamāno ḥpi bhogaugho na khedāyāsya jāyate /
     kālakūṭaḥ kileśasya kaṇṭhe pratyuta rājate37 //MU_4,23.40//

khedāya nāśadvāreṇeti bhāvaḥ ||MT_4,23.40||


#37 N17: *bhogaugho → rājate*


nanu kathaṃ nāsāv asya khedāya bhavatīty | atrāha

     parijñāyopabhukto hi bhogo bhavati tuṣṭaye /
     vijñāyāśvāsito38 maitrīm eti cauro na śatrutām //MU_4,23.41//

parijñāya samyak niścityātmarūpatvena jñātvety arthaḥ | ātmarūpatvena hi jñāto bhogaḥ naṣṭo ḥpi khedaṃ na dadāti svātmarūpatayā sthitatvāt39 | na cātmano nāśaḥ yuktaḥ | nāśe ḥpi nāśasākṣitayā sthitatvāt ||MT_4,23.41||


#38 Ś1,Ś3: °śvāsito; N17: °svāmito
#39 N17: °tayā (savadāsthidā) sthi°



     naranārīnaṭaughānāṃ kalahe dūragāminā /
     jñena yātreva subhagā bhogaśrīr avalokyate //MU_4,23.42//

anyo ḥpi nipuṇaḥ naṭaughānāṃ kalahe dūraṃ gacchati | yātrām tadārabdhaṃ nāṭyaṃ ca paśyati ||MT_4,23.42||

     aśaṅkitopasamprāptā grāmayātrā yathādhvagaiḥ /
     prekṣyate tadvad evājñair vyavahāramayī kriyā //MU_4,23.43//

niranusandhānam eva prekṣata iti bhāvaḥ ||MT_4,23.43||

     ayatnopanateṣv akṣi digdravyeṣu yathā puraḥ /
     nīrāgam eva patati tadvat kāryeṣu dhīradhīḥ //MU_4,23.44//

ayatnopanateṣu digdravyeṣu yathā akṣi netram | nīrāgam rāgarahitam | patati | dhīradhīḥ tajjñabuddhiḥ | kāryeṣu tadvat patati | rāgarahitam evāsau kāryāṇi karotīti bhāvaḥ ||MT_4,23.44||

     indriyāṇāṃ na harati prāptam arthaṃ kadācana /
     na dadāti tathā prāptaṃ sampūrṇo jño ḥvatiṣṭhate40 //MU_4,23.45//

sampūrṇatvaṃ hy etad eva yat prāptasya grahaṇam aprāptasyāvāñchanam iti ||MT_4,23.45||


#40 N17: °t(i)*e*


     aprāptacintāḥ41 samprāptasamupekṣāś ca sanmatim /
     nākalpayanti taralā piñchaghātā ivācalam //MU_4,23.46//

na ākalpayanti na cañcalīkurvanti ||MT_4,23.46||


#41 N17: °cintā[ḥ]


     saṃśāntasarvasandeho galitākhilakautukaḥ /
     saṅkṣīṇakalpanājālo jñaḥ saṃrāḍ iva śobhate //MU_4,23.47//

spaṣṭam ||MT_4,23.47||

     ātmany eva na māty antaḥ svātmanātmani jṛmbhate /
     sampūrṇāpāraparyantaḥ kṣīrārṇava ivātmavān //MU_4,23.48//

na māti | ānandanirbharatvāt svātmanātmani jṛmbhate | nāntaḥ42 kañcid anyam paśyatīti bhāvaḥ | sampūrṇaś cāsau apāraparyantaś ca sampūrṇāpāraparyantaḥ ||MT_4,23.48||


#42 N17: nān⟨yaṃ⟩[taḥ]


     bhogecchākṛpaṇāñ jantūn dīnān dīnendriyāṇi ca /
     anunmattamanāḥ śānto hasaty unmattakān iva //MU_4,23.49//

tadāsaktau tu kā43 katheti bhāvaḥ ||MT_4,23.49||


#43 N17: tadā⟨s(e)aktait(i)ukā(ṃ)⟩[saktau tu kā]


     icchato ḥnyanijāṃ jāyāṃ yathaivānyena hasyate /
     indriyasyecchato bhogaṃ tathaiva jñena hasyate //MU_4,23.50//

yathā anyasya nijām anyanijām44 | tādṛśīm bhāvinīm bhāryām icchataḥ | anyārtham bhāryām icchata iti yāvat | puruṣasya | yathā anyena hasyate hāsaḥ kriyate | tathaiva indriyasya bhogam icchataḥ ajñasya | jñena hasyate ||MT_4,23.50||


#44 N17: a*nya*ni°


     tyajantaṃ svasukhaṃ sāmyam mano viṣayavidrutam /
     aṅkuśeneva nāgendraṃ vicāreṇa vaśaṃ nayet //MU_4,23.51//

sāmyaṃ svasukham sāmyākhyam ātmānandam | vicāreṇa kiṃsārā ime bhogā ity evaṃrūpeṇa ||MT_4,23.51||

     bhogeṣu prasaro yasyā manovṛtteḥ pradīyate /
     sāpy ādāv45 eva hantavyā viṣasyevāṅkurodgatiḥ //MU_4,23.52//

sā manovṛttiḥ | ādau prasaradānāt prāk | yasyāḥ tu na dīyate tasyāḥ kā kathety apiśabdābhiprāyaḥ ||MT_4,23.52||


#45 N17: sā⟨m⟩[p]y ā°


nanu prathamaṃ hatāyāḥ paścāt prasaradāne kim phalam ity | atrāha

     tāḍitasya46 hi yaḥ paścāt sammānaḥ so ḥpy47 anantakaḥ /
     śāler grīṣmopataptasya kuseko ḥpy amṛtāyate //MU_4,23.53//

sammānaḥ ādaraḥ | prasaradānam iti yāvat ||MT_4,23.53||


#46 N17: °ḍi⟨-⟩[ta]°
#47 N17: so ⟨hy⟩ [ḥpy]



nanu katham etad ity | atrāha

     anārtena hi sammāno bahumāno na budhyate /
     pūrṇānāṃ48 saritām prāvṛṭpūraḥ svalpaṃ virājate //MU_4,23.54//

hi yasmāt | anārtenādṛṣṭapīḍanena | sammānaḥ bahumānaḥ na budhyate na jñāyate | etad dṛṣṭāntena samarthayati pūrṇānām49 iti | pūrṇānāṃ saritām prāvṛṭpūraḥ svalpam tokam | virājate | janamanaāhlādakāritvābhāvād ity arthaḥ | janamano hi kṣīṇānāṃ nadīnām prāvṛṭpūradarśanena sānandam bhavati ||MT_4,23.54||


#48 N17: pū[r]ṇā°
#49 N17: pū[r]ṇā°



     pūrṇas tūpakṛto ḥpy anyat punar apy abhivāñchati /
     jagatpūraṇayāpy ambu gṛhṇāty ekārṇavo ḥkhilam //MU_4,23.55//

jagatpūraṇayā yukto ḥpīti śeṣaḥ ||MT_4,23.55||

     manaso nigṛhītasya yā paścād bhāgamaṇḍanā /
     tām evālabdhavistāralabdhatvād bahu manyate //MU_4,23.56//

bhāgamaṇḍanā leśena pūraṇā | tām eva bhāgamaṇḍanām eva | alabdhavistāraś cāsau labdhaś ca alabdhavistāralabdhaḥ | tasya bhāvaḥ tattvam | tasmāt | alabdhavistāraḥ labdhaḥ hi svalpam api bahu manyate ||MT_4,23.56||

     baddhamukto mahīpālo grāmamātreṇa tuṣyati /
     parair abaddho nākrānto rājyenāpi na tuṣyati //MU_4,23.57//

ādau baddhaḥ paścān muktaḥ baddhamuktaḥ | tathā nigṛhītam manaḥ bhogaleśenaiva tuṣyatīti bhāvaḥ ||MT_4,23.57||

indriyanigrahadvāreṇa manonigrahasya sādhyatvād indriyanigraham eva kathayati

     hastaṃ hastena sampīḍya dantair dantān50 vicūrṇya ca /
     aṅgāny aṅgair ivākramya jaya svendriyaśātravān //MU_4,23.58//

viṣayeṣu pravṛttāni indriyāṇi samyagjñānabalena pratyāharaṇīyānīti bhāvaḥ ||MT_4,23.58||


#50 N17: °ntā⟨r⟩[n]


     jetum anyaṃ kṛtotsāhaiḥ puruṣair udbubhūṣubhiḥ51 /
     pūrvaṃ hṛdayaśatrutvāj jñātavyānīndriyāṇy alam //MU_4,23.59//

anyam rājādirūpam | udbhavitum icchubhiḥ udbubhūṣubhiḥ52 | jñātavyāni śatrutveneti śeṣaḥ | hṛdayaśatrutvam cendriyāṇām bhogān praty ākarṣaṇakāritvena jñeyam ||MT_4,23.59||


#51 N17: °bhūṣ(i)u°
#52 N17: °bubhūṣ⟨i⟩ubhiḥ



manojayayuktānām praśaṃsāṃ karoti

     etāvati dharaṇitale
     subhagās53 te sādhucetanāḥ puruṣāḥ /
     puruṣakathāsu ca gaṇyā54
     na jitā ye na cetasā svena //MU_4,23.60//

spaṣṭam55 ||MT_4,23.60||


#53 Ś1,Ś3: subhagās; N17: su--
#54 Ś1,Ś3: gaṇyā; N17: --
#55 N17: *spaṣṭam*



sargāntaślokenāpy etad eva kathayati

     hṛdayabile kṛtakuṇḍala
     ulbaṇakalanāviṣo manobhujagaḥ /
     yasyopaśāntim āgata
     uditaṃ tam arindamaṃ56 vande //MU_4,23.61//

sa eva sarvotkṛṣṭa iti bhāvaḥ | iti śivam ||MT_4,23.61||


#56 Ś1,Ś3: arindamaṃ; N17: arin--


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe trayoviṃśaḥ sargaḥ57 ||23||


#57 N17: iti śrī[bhā]ska[ra]kaṇ[ṭha]vi[ra]ci[tā]yā[ṃ śrī]mo[kṣo]pā[ya]ṭī[kā]yāṃ [sthitiprakaraṇe tra]yo[viṃ]śa[ḥ] sa[rgaḥ]



nanu tarhīndriyajaye kaḥ kleśa ity | atrāha

     mahānarakasamrājo mattaduṣkṛtavāraṇāḥ /
     āśāśaraśalākāḍhyā durjayā hīndriyārayaḥ //MU_4,24.1//

mattaduṣkṛtāny eva vāraṇā yeṣām | te | āśā eva śaraśalākāḥ yeṣām | tādṛśāḥ | samrājaḥ api vāraṇayuktāḥ śarayuktāś ca bhavanti ||MT_4,24.1||

     svāśrayam prathamaṃ dehaṃ kṛtaghnā nāśayanti ye /
     te kukāryamahākośā durjayāḥ svendriyārayaḥ //MU_4,24.2//

nāśayanti asambhavino bhogān prati ceṣṭāṃ kārayanti ||MT_4,24.2||

     kalevarālayam1 prāpya viṣayāmiṣagardhataḥ /
     akṣagṛdhrā2 vivalganti kāryākāryograpakṣiṇaḥ //MU_4,24.3//

kāryākārye3 eva ugrau pakṣau yeṣām | te | tādṛśāḥ ||MT_4,24.3||


#1 N17: ka(re)le°
#2 N17: °gṛ⟨d⟩dhrā
#3 N17: °ry(e)[e]



     vivekatantujālena gṛhītā yena te śaṭhāḥ /
     tasyāṅgāni na lumpanti pāṣāṇakavalaṃ yathā //MU_4,24.4//

te akṣagṛdhrāḥ | gṛdhrā4 hi pāṣāṇakavalaṃ na lumpanti ||MT_4,24.4||


#4 N17: °gṛ⟨d⟩dhrāḥ | gṛ⟨d⟩dhrā


     āpātaramaṇīyeṣu ramante viṣayeṣu ye /
     atyantavirasānteṣu patanti narakeṣu te //MU_4,24.5//

atyantaṃ virasaḥ5 antaḥ yeṣām | teṣu | viṣayeṣv ity asya viśeṣaṇam etat ||MT_4,24.5||


#5 N17: °rasa(ṃ)*ḥ*


     vivekadhanavān asmin kukalevarapattane /
     indriyāribhir antaḥsthair avaśo nābhibhūyate //MU_4,24.6//

asmin anubhūyamāne | kukalevare nindite śarīre | balavān hi aribhiḥ nāvaśo ḥbhibhūyate ||MT_4,24.6||

     na tathā sukhitā bhūyo mṛṇmayograpurījuṣaḥ /
     yathā svādhīnamanasaḥ svaśarīrapurīśvarāḥ //MU_4,24.7//

mṛṇmayograpurījuṣaḥ bāhyanagarīrājānaḥ | svādhīnamanasa iti viśeṣaṇadvāreṇa hetuḥ ||MT_4,24.7||

     svākrāntendriyabhṛtyasya sugṛhītamanoripoḥ /
     vasanta iva mañjaryo vardhante buddhabuddhayaḥ //MU_4,24.8//

buddhānām jñāninām | buddhayaḥ | buddhabuddhayaḥ ||MT_4,24.8||

     prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ /
     padminya6 iva hemante7 kṣīyante bhogavāsanāḥ //MU_4,24.9//

bhogavāsanāḥ bhogasaṃskārāḥ ||MT_4,24.9||


#6 N17: °mi⟨ṇ⟩[n]ya
#7 N17: °ma[n]te



     tāvan niśīva vetālyo valganti hṛdi vāsanāḥ /
     ekatattvadṛḍhābhyāsād8 yāvan na vijitam manaḥ //MU_4,24.10//

vijite tu manasi na valgantīti bhāvaḥ | ekatattvam sarvavyāpakaṃ śuddhacinmātratattvam ||MT_4,24.10||


#8 N17: °bhyā[sā]d


     bhṛtyo ḥbhimatakartṛtvān mantrī satkāryakāraṇāt /
     sāmantaḥ svendriyākrānter mano manye vivekinaḥ //MU_4,24.11//

sāmantaḥ śatrujaye adhikṛtaḥ ||MT_4,24.11||

     lālanāt snigdhalalanā pālanāt pāvanaḥ pitā /
     suhṛd uttamaviśvāsān mano9 manye manīṣiṇām //MU_4,24.12//

lālanāt lālanākāritvāt | snigdhalalanā snehayuktā cāsau | lalanā strī ||MT_4,24.12||


#9 N17: °viśvāsā⟨t⟩[n] mano


     svālokitaṃ śāstradṛśā sudhyātaṃ svanunāthitam /
     prayacchati parāṃ siddhiṃ tyaktvātmānam manaḥpitā //MU_4,24.13//

suṣṭhur anunāthitam yācitam | ātmānaṃ tyaktvā nāśayitvā | mano hi svātmānaṃ nāśayitvaiva hitaṃ sampādayati | pitāpi putrasya svaprāṇatyāgena hitaṃ karotīti tasyopamānatvam ||MT_4,24.13||

     sughṛṣṭaḥ suparāmṛṣṭaḥ sudhṛtaḥ svanubodhitaḥ /
     suguṇāyojito bhāti hṛdi hṛdyo manomaṇiḥ //MU_4,24.14//

maṇipakṣe svanubodhitaḥ samyakparīkṣitaḥ | suguṇeṣu praśasteṣu guṇeṣu tantuṣu ca | ā samantāt | yojitaḥ ||MT_4,24.14||

     janmavṛkṣakuṭhārāṇi tathodarkodayāni ca /
     diśaty eṣa manomantrī karmāṇi śubhakarmaṇaḥ //MU_4,24.15//

udarkaḥ uttaraphalabhūtaḥ | udayaḥ yeṣām | tāni | śubhakarmaṇaḥ śubhakarmakāriṇaḥ puruṣasya ||MT_4,24.15||

phalitam āha

     evam manomaṇiṃ rāma bahupaṅkakalaṅkitam /
     vivekavāriṇā siddhyai prakṣālyālokavān bhava //MU_4,24.16//

siddhyai cinmātrasvarūpaparamātmatattvalābhākhyāyai10 siddhyai | ālokavān prakāśavān | maṇiprakṣālako ḥpi tamasi ālokavān bhavati | ratnālokasya vidyamānatvāt ||MT_4,24.16||


#10 N17: cinm*ā*tra°


     bhavabhūmiṣu bhīmāsu vivekavitato ḥpi san /
     mā patotpātapūrṇāsu vivaśaḥ prākṛto yathā //MU_4,24.17//

bhīmāsu bhayapradāsu | mā pata mā gaccha | vivekavān apy ahaṃ yadi gacchāmy api | kim mama11 setsyatīti niścaye ḥpi mā12 gaccheti dyotayitum13 apiśabdaḥ | prākṛtaḥ vivekarahitaḥ | patane tu tvam api vivekavān nāsīti bhāvaḥ ||MT_4,24.17||


#11 N17: kim mama ⟨kim mama⟩
#12 N17: bhayapradāsu *mā pata → 'pi mā*
#13 N17: °tay⟨a⟩[i]tum



     saṃsāramāyām uditām anarthaśatasaṅkulām /
     mā mahāmohamihikām imāṃ tvam avadhīraya //MU_4,24.18//

māvadhīraya kim mām iyaṃ karotīty avagaṇanāviṣayam mā kuru ||MT_4,24.18||

     vivekam param āśritya buddhyā satyam avekṣya ca /
     indriyārīn14 alaṃ jitvā tīrṇo bhava bhavā[rṇavāt]15 //MU_4,24.19//


#14 N17: indr[i]yā°
#15 N17: ergänzt nach Ś1,Ś3. Bl. 50 (Originalzählung) fehlt.



     *****


viśeṣaṇadvaye ḥpi hetutvena jñeyam ||MT_4,25.12||

     ratnayantramayānantadaityanirjitavāsavaḥ /
     himaśītānalajvālānirmitodyānamaṇḍapaḥ1 //MU_4,25.13//

ratnayantramayāḥ māyodbhāvitāḥ ratnayantrasvarūpāḥ | ye ḥnantā2 daityāḥ | taiḥ nirjitaḥ vāsavaḥ | yena | saḥ ||MT_4,25.13||


#1 N17: hima*śī*⟨hī⟩tā°
#2 N17: [ḥ]na⟨na⟩ntā



     sarvartukusumodyānajitanandanacandanaḥ3 /
     māyāsarpahṛtavyālamalayācalacandanaḥ //MU_4,25.14//

māyāsarpaiḥ4 hṛtavyālāni dūrīkṛtasahajasarpāṇi5 | malayācalacandanāni yasya | saḥ ||MT_4,25.14||


#3 N17: sarva⟨t⟩[r]tu°
#4 N17: m*ā*yā°
#5 N17: °pā⟨n⟩[ṇ]i



     hemastrīlokalāvaṇyajihmitāntaḥpurāṅganaḥ /
     krīḍārthaspardhayeśānahatacakragadādharaḥ //MU_4,25.15//

hemastrīlokena māyodbhāvitena suvarṇāṅganālokena | lāvaṇyena jihmitāḥ jitāḥ | antaḥpurāṅganāḥ yasya | saḥ | krīḍārtham māyayā udbhāvitā spardhā krīḍārthaspardhā | tayā | īśānena mahārudreṇa | hataḥ cakragadādharaḥ viṣṇuḥ yasya | saḥ ||MT_4,25.15||

     ajasroḍḍīnaratnaughatārāḍhyasvapurāmbaraḥ /
     nānākusumasambhārajānudaghnakṛtāṅganaḥ //MU_4,25.16//

spaṣṭam ||MT_4,25.16||

     niśāsv akhilapātālaśatacandranabhastalaḥ /
     svasālabhañjikālokagītigītaguṇotkaraḥ //MU_4,25.17//

spaṣṭam ||MT_4,25.17||

     māyairāvaṇanāgendravidrutāmaravāraṇaḥ /
     trailokyavibhavotkarṣapūritāntaḥpurāntaraḥ //MU_4,25.18//

spaṣṭam ||MT_4,25.18||

     sarvasampattisubhagaḥ sarvaiśvaryasamanvitaḥ /
     samastadaityasāmantavanditāgryānuśāsanaḥ //MU_4,25.19//

spaṣṭam ||MT_4,25.19||

     mahābhujavanacchāyāviśrāntāsuramaṇḍalaḥ /
     sarvāmbudhiguhāsāraratnakuṇḍalamaṇḍitaḥ //MU_4,25.20//

sarvāmbudhayaḥ eva guhāḥ | tāsāṃ sārāṇi yāni ratnāni | teṣāṃ kuṇḍalāni | tair maṇḍitaḥ ||MT_4,25.20||

     tasyotsāditadevasya kaṭhinoḍḍāmarākṛteḥ /
     babhūva vipulaṃ sainyam āsuraṃ suranāśanam //MU_4,25.21//

utsāditāḥ khedaṃ nītāḥ devāḥ yena | tādṛśasya ||MT_4,25.21||

     tasmin māyābale supte deśāntaragate tathā /
     tatsainyāntaram ājagmuś6 chidram prāpya kilāmarāḥ //MU_4,25.22//

tasya śambarasya7 | yat sainyam | tasyāntaram madhyam | chidram avasaram | prāpya | anyathā teṣāṃ śaktir nābhūd iti bhāvaḥ ||MT_4,25.22||


#6 N17: °gmu[ś]
#7 N17: śa[m]ba°



     atha śambaradaityena dudrikahvadrumādayaḥ /
     rakṣārtham mattasāmantāḥ svasenāsu niyojitāḥ //MU_4,25.23//

niyojitāḥ preritāḥ ||MT_4,25.23||

     tān apy antaram āsādya jaghnur8 gīrvāṇanāyakāḥ /
     vyomāntaracarāḥ śyenāḥ kalaviṅkān ivākulān //MU_4,25.24//

tān api dudrikahvadrumādīn api | antaram āsādyāvakāśaṃ labdhvā | jaghnuḥ9 ghnanti sma ||MT_4,25.24||


#8 N17: ja(gmu)*ghnu*r
#9 N17: °ghn⟨a⟩[u]ḥ



     senāpatīn punaś cānyāṃś10 cakārāsurasattamaḥ /
     capalān udbhaṭārāvāṃs11 taraṅgān iva sāgaraḥ12 //MU_4,25.25//

spaṣṭam ||MT_4,25.25||


#10 N17: cā⟨s⟩[n]yāṃś
#11 N17: udbhaṭ⟨a⟩[ā]rā°
#12 N17: °ga⟨v⟩[r]aḥ



     devās tān api tasyāśu jaghnus tena sa kopavān13 /
     jagāmāmaranāśāya paripūrṇas triviṣṭapam //MU_4,25.26//

paripūrṇaḥ mahāsainyayuktaḥ14 ||MT_4,25.26||


#13 Ś1,Ś3: sa kopavān; N17: sakopakān
#14 N17: °⟨m⟩[s]ainya°



     tatrāsya māyābhītās te surā antardhim āyayuḥ /
     merukānanakuñjeṣu mṛgā gaurīguror iva //MU_4,25.27//

kuñjeṣv iti niṣkṛṣya15 gaurīguror ity anena sambandhanīyam ||MT_4,25.27||


#15 N17: °k⟨ra⟩[ṛ]ṣya


     krandatkṣudrāmaragaṇaṃ16 vāṣpaklinnasurīmukham17 /
     śūnyaṃ dadarśa sa svargaṃ kalpakṣīṇajagatsamam //MU_4,25.28//

saḥ śambaraḥ ||MT_4,25.28||


#16 Ś1,Ś3: krandatkṣu°; N17: krandan kṣu°
#17 N17: ⟨vā⟩vāṣpa°



     vihṛtya kupitas tatra labdham āhṛtya śambaraḥ /
     lokapālapurīr dagdhvā jagāmātmīyam ālayam //MU_4,25.29//

labdham hastāgataṃ ratnajātam ||MT_4,25.29||

     evaṃ dṛḍhatarībhūte dveṣe dānavadevayoḥ /
     devāḥ svargam parityajya dikṣu jagmur adarśanam //MU_4,25.30//

dveṣe vaire ||MT_4,25.30||

     atha śambaradaityena ye ye senādhināyakāḥ /
     kriyante yatnatas tāṃs tāñ jaghnur yatnaparāḥ surāḥ //MU_4,25.31//

spaṣṭam ||MT_4,25.31||

     yāvad udvegam āpannaḥ śambaraḥ kopavān bhṛśam /
     tārṇo ḥbhi vātam anala iva jajvāla cocchvasan //MU_4,25.32//

ka iva jajvāla | tārṇaḥ tṛṇodbhūtaḥ | anala iva | yathā saḥ vātam abhi jvalati | tathety arthaḥ ||MT_4,25.32||

     trailokyam api cānviṣya na devāṃl labdhavān atha /
     pareṇāpi prayatnena sukṛtānīva duṣkṛtī //MU_4,25.33//

spaṣṭam ||MT_4,25.33||

     sasarja māyayā ghorān asurāṃs trīn mahābalān /
     balarakṣārtham uditān kālān mūrtim ivāsthitān //MU_4,25.34//

kālān yamān ||MT_4,25.34||

     nirmitā māyayā bhīmāḥ kalpapādapabāhavaḥ /
     udagus te mahākāyāḥ pakṣakṣubdhā ivādrayaḥ //MU_4,25.35//

udaguḥ utthitāḥ ||MT_4,25.35||

     dāmo vyālaḥ kaṭaś ceti nāmabhiḥ parilāñchitāḥ /
     yathāprāptaikakartāraś cetanāmātradharmiṇaḥ //MU_4,25.36//

yathāprāptaikakartāraḥ niranusandhānā ity arthaḥ ||MT_4,25.36||

tān eva viśinaṣṭi

     abhāvāt karmaṇāṃ te ca prāktanānām avāsanāḥ /
     nirvikalpakacinmātraparispandaikakarmiṇaḥ //MU_4,25.37//

te ca traya āsan kathambhūtāḥ | sadyaḥ utthitatvena prāktanānāṃ karmaṇām abhāvāt avāsanāḥ vāsanārahitāḥ | punaḥ kathambhūtāḥ | nirvikalpakam vikalparahitam | yat cinmātram | tasya yaḥ parispandaḥ | tadrūpam ekam karma eṣām astīti tādṛśāḥ | nirvikalpaceṣṭā ity arthaḥ ||MT_4,25.37||

     karmabījaṃ kalāṃ tanvīṃ dadhānā18 mananābhidhām /
     apuṣṭāṃ kṛtrimām antar ādāyodayam āgatāḥ //MU_4,25.38//

punaḥ kathambhūtāḥ | karmabījam karmabījabhūtām | tanvīm alpām | mananābhidhām kalāṃ dadhānāḥ | ata eva apuṣṭāṃ kṛtrimām āhāryām | tām mananābhidhāṃ kalām ādāya | udayam prādurbhāvam | āgatāḥ | anyathā brahmaṇaḥ utthānaṃ na syād iti bhāvaḥ ||MT_4,25.38||


#18 N17: --[dadhā]nā


     pāramparyeṇa te hy atra kākatālīyavad bhaṭāḥ /
     prakṛtām anuvartante kriyām ujjhitavāsanāḥ //MU_4,25.39//

pāramparyeṇa paramparāpekṣayā | na tu prayojanam anusandhāya ||MT_4,25.39||

     ardhasuptā yathā bālāḥ svāṅgair iṅganti kevalam /
     vāsanātmābhimānābhyāṃ hīnās te tadvad eva hi //MU_4,25.40//

vāsanā cātmābhimānam ca | tābhyām ||MT_4,25.40||

     nābhipātaṃ na cāpātaṃ vidus te na palāyanam /
     na jīvitaṃ na maraṇaṃ na raṇaṃ ca jayājayau //MU_4,25.41//

abhimukham pātaḥ abhipātaḥ | tam | āpatanam āpātaḥ ||MT_4,25.41||

     kevalaṃ sainikān agre dṛṣṭvābhihananodyatān /
     abhijaghnuḥ parān ājau prahāradalitādrayaḥ //MU_4,25.42//

parān śatrubhūtān ||MT_4,25.42||

     śambaraś19 cintayām āsa parituṣṭamanāḥ pure /
     vijeṣyate hi matsenā māyāsurasurakṣitā //MU_4,25.43//

kiṃ cintayām āsety | atrāha vijeṣyate iti | māyayā utpāditāḥ asurāḥ māyāsurāḥ | taiḥ surakṣitā matsenā | hi niścaye | vijeṣyate vijayam prāpsyati ||MT_4,25.43||


#19 N17: °ra[ś]


     iṣṭāniṣṭābhir ete hi vāsanābhiḥ samujjhitāḥ /
     tato raṇe bibhyati no vidravanti ca na sthirāḥ //MU_4,25.44//

iṣṭāniṣṭavāsanāyukta eva hi śatrum balayuktaṃ jñātvā bibheti vidravati ceti bhāvaḥ ||MT_4,25.44||

     yad ete na palāyante devair abhihatā api /
     tad eṣātibalā senā mamedānīṃ vyavasthitā //MU_4,25.45//

viśeṣeṇāvasthitā vyavasthitā ||MT_4,25.45||

sargāntaślokena śambaracintāṃ samāpayati

     atibalāsuradordrumapālitā
     mama camūḥ20 sthiratām alam eṣyati /
     amaravāraṇadantavighaṭṭaneṣv
     amaraparvatahemamahī yathā //MU_4,25.46//

amaraparvatasya sumeroḥ | hemamahī suvarṇabhūmiḥ | iti śivam ||MT_4,25.46||


#20 N17: °mū[ḥ]


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe pañcaviṃśaḥ sargaḥ21 ||25||


#21 N17: i[ti] śrī[bhā]ska[ra]kaṇ[ṭha]vi[ra]ci[tā]yāṃ [śrī]mo[kṣo]pā[ya]ṭī[kā]yāṃ [sthi]ti[pra]ka[ra]ṇe [pañ]ca[viṃ]śaḥ [sa]rgaḥ



śambaracintām upasaṃharati

     iti nirṇīya daityendro dāmavyālakaṭānvitām /
     senāṃ sampreṣayām āsa bhūtalaṃ devanāśinīm //MU_4,26.1//

spaṣṭam ||MT_4,26.1||

     daityāḥ sāgarakuñjebhyaḥ kandarebhyaḥ surācalāt /
     udagur bhīmanirhrādāḥ sapakṣagirilīlayā //MU_4,26.2//

udaguḥ utthitāḥ | sapakṣāḥ pakṣayuktāḥ | ye girayaḥ | teṣāṃ yā līlā | tayā ||MT_4,26.2||

     rodasīkoṭaraṃ hastaprahārahatabhāskaram /
     dānavāḥ pūrayām āsur dāmavyālakaṭeritāḥ //MU_4,26.3//

dāmavyālakaṭeritāḥ dāmavyālakaṭapreritāḥ ||MT_4,26.3||

     athottasthur nikuñjebhyaḥ kandarebhyaḥ surācalāt /
     pralayānta ivākṣubdhā bhītāḥ svarvāsināṃ gaṇāḥ //MU_4,26.4//

ā samantāt kṣubdhāḥ ākṣubdhāḥ | svarvāsinām devānām ||MT_4,26.4||

     devāsurapatākinyos tad yuddham abhavat tayoḥ /
     akālolbaṇakalpāntabhīṣaṇam1 bhuvanāntare //MU_4,26.5//

tat prasiddham ||MT_4,26.5||


#1 N17: °ol⟨l⟩baṇa°


     petuḥ pralayaparyastasacandrārkādrivad divaḥ /
     śirāṃsi kuṇḍalodvāntatejaḥpītatamāṃsy adhaḥ //MU_4,26.6//

pralaye paryastāḥ vāteritāḥ | ye sacandrārkāḥ adrayaḥ | tadvat | śirāṃsi divaḥ ākāśāt | adhaḥ bhūmau | petuḥ | śirāṃsi kathambhūtāni | kuṇḍalaiḥ udvāntam udvamitam | yat tejaḥ | tena pītaṃ tamaḥ | yaiḥ | tāni ||MT_4,26.6||

     jughūrṇur bhaṭanirmuktasiṃhanādavirāvitāḥ /
     pralayānilasampūraiḥ sāṭṭahāsā2 ivādrayaḥ //MU_4,26.7//

aṭṭahāsayuktā api ghūrṇanti ||MT_4,26.7||


#2 N17: °hā[sā] mit Ś1;Ś3.


     rejur ātmaśilātulyahetipātārtavṛttayaḥ3 /
     kulācalataṭā bhītavibhrāntaharimaṇḍalāḥ //MU_4,26.8//

kulācalataṭāḥ4 rejuḥ | kathambhūtāḥ | ātmanaḥ ātmasambandhinyaḥ | yā śilāḥ | tābhiḥ tulyāḥ | yā hetayaḥ | tāsāṃ yaḥ pātaḥ | tenārtā dīnā | vṛttiḥ sthitiḥ yeṣām | tādṛśāḥ5 | punaḥ kathambhūtāḥ | bhītāni ata eva vibhrāntāni harimaṇḍalāni siṃhamaṇḍalāni yeṣām | te ||MT_4,26.8||


#3 N17: °tā⟨n⟩[r]tavṛ°
#4 N17: °lā⟨ta⟩[ca]la°
#5 N17: yeṣām ⟨taiḥ⟩ tādṛśāḥ



     ceruḥ parasparāghātahatahetisamutthitāḥ6 /
     lolānalakaṇāḥ kalpaviśīrṇā iva tārakāḥ //MU_4,26.9//

spaṣṭam ||MT_4,26.9||


#6 N17: °ra(ṃ)*s*parā°


     vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ /
     kalpatālatanūttālā vetālās tāratālinaḥ //MU_4,26.10//

vilesuḥ vilasanti sma | vetālāḥ bhūtaviśeṣāḥ | tāratālinaḥ udbhaṭavādyayuktāḥ ||MT_4,26.10||

     prasphuradrudhirāsāraśāntapāṃsupayodhare /
     vyomni hetihatakṣuṇṇamaulikuṇḍalakoṭayaḥ //MU_4,26.11//

hetihatānāṃ yodhānām | kṣuṇṇā nipatitāni | yāni maulikuṇḍalāni | teṣāṃ koṭayaḥ vyomni | vilesur iti pūrveṇa sambandhaḥ ||MT_4,26.11||

     babhūvur bhāskarākāraiḥ kalpabhūruhabāhubhiḥ /
     prahāradalitādrīndrair7 daityair nirvivarā diśaḥ //MU_4,26.12//

nirvivarāḥ nīrandhrāḥ ||MT_4,26.12||


#7 N17: °ā⟨n⟩drīn°


     jagmur jvaladasivrātapātapātitabhittayaḥ /
     kaṇaprakaratāṃ śailāḥ kalpāgnivalitā iva //MU_4,26.13//

kalpāgnivalitāḥ kalpāgnibhramitāḥ ||MT_4,26.13||

     devāḥ tejaḥ samājagmur aśvamedhaidhitā iva /
     asurān anusasrus tāñ jaladān iva vāyavaḥ //MU_4,26.14//

spaṣṭam ||MT_4,26.14||

     jagṛhus tān athākramya jaradākhūn ivotavaḥ8 /
     rejuḥ surāsurāḥ9 phullavanalolādrivad divi //MU_4,26.15//

devāḥ tān asurān | jagṛhuḥ iti sambandhaḥ | otavaḥ viḍālāḥ ||MT_4,26.15||


#8 N17: iv(au)*o*ta°
#9 N17: °sur(ā)[ā]ḥ



     te ḥnyoḥnyam pūrayām āsuḥ śastrapūrair diśo daśa /
     vanāni kusumavrātaiḥ sumeror iva mārutāḥ //MU_4,26.16//

spaṣṭam ||MT_4,26.16||

     ghoraṃ samabhavad yuddhaṃ devadānavasainyayoḥ /
     rodorandhroḍumbarāntar10 mahāmaṣakasaṅghayoḥ //MU_4,26.17//

rodorandhra11 eva dyāvāpṛthivīrandhra eva uḍumbarāntaḥ uḍumbaraphalamadhyam12 | tatra mahāmaṣakasaṅghayoḥ mahāmaṣakasamūhayoḥ | uḍumbarāntaḥ13 hi maṣakāḥ bhavanti ||MT_4,26.17||


#10 N17: ro⟨dh⟩[d]orandhroḍ⟨a⟩[u]mbarā°
#11 N17: ro⟨dh⟩[d]o°
#12 N17: ⟨uḍambha⟩[uḍumba]rāntaḥ ⟨uḍambha⟩[uḍumba]raphala°
#13 N17: ⟨uḍambha⟩[uḍumba]rā°



     athodapatad ullāsair14 lokapālebhamaṇḍalaiḥ /
     kalpābhraiḥ pūritākāro dāruṇaḥ samarāravaḥ //MU_4,26.18//

ullāsaiḥ15 ūrdhvagatahastaiḥ | kalpābhraiḥ kalpābhratulyaiḥ | udapatat utthitaḥ ||MT_4,26.18||


#14 N17: u⟨nn⟩[ll]āsair mit Ś1; Ś3: uttālair.
#15 N17: u⟨nn⟩[ll]āsair



samarāravaṃ vistareṇa viśinaṣṭi

     piṇḍagraheṇa nabhasi16 bhūbhāga17 iva kuṭṭimam /
     muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ //MU_4,26.19//

samarāravaḥ kathambhūtaḥ | nabhasi piṇḍagraheṇa muṣṭigrāhyaḥ | kim iva | kuṭṭimam iva | yathā kuṭṭimam bhūbhāge piṇḍagraheṇa muṣṭigrāhyam bhavati | tathety arthaḥ ||MT_4,26.19||


#16 N17: na(ra)*bha*si
#17 N17: bhū⟨t⟩[bh]āga



     prathamāpātasampiṣṭaśastraśailaraṭattaṭaḥ /
     sphuṭaddhṛdayaniḥsattvakarkaśākrandaghargharaḥ //MU_4,26.20//

prathamāpāta eva sampiṣṭāḥ ye śastrabhūtāḥ śailāḥ | taiḥ raṭantaḥ taṭāḥ yasya | saḥ | sphuṭaddhṛdayāḥ ye niḥsattvāḥ dhairyarahitāḥ | teṣāṃ yaḥ karkaśākrandaḥ | tena ghargharaḥ ghargharaśabdayuktaḥ ||MT_4,26.20||

     pralayapratyayollāsikalpābhrāravabṛṃhaṇaḥ /
     dvādaśādityasaṅghaṭṭadravatkāñcanasannibhaḥ18 //MU_4,26.21//

pralayapratyaye pralayasamaye | ullāsī yaḥ kalpābhrāravaḥ | tadvat bṛṃhaṇaṃ yasya | saḥ | dvādaśādityānāṃ yaḥ saṅghaṭṭaḥ kalpānte anyoḥnyaṃ saṅghaṭṭanam | tena dravat yat kāñcanam | tena sannibhaḥ | avicchinnapravāhatvena tulya ity arthaḥ ||MT_4,26.21||


#18 N17: °āditya(ānāṃ yaḥ)saṅghaṭ⟨ṭh⟩[ṭ]a°


     brahmāṇḍakuḍyasaṅghaṭṭāt parāvṛtyāvaniṃ19 gataḥ /
     mahāsrotaḥpayaḥpūraḥ setvāhata ivākaram //MU_4,26.22//

punaḥ kathambhūtaḥ | brahmāṇḍakuḍyasaṅghaṭṭāt20 parāvṛtya21 avaniṃ gataḥ | ka iva | mahāsrotaḥpayaḥpūra iva | yathā saḥ setvāhataḥ san ākaram utpattisthānaṃ gacchati | tathety arthaḥ ||MT_4,26.22||


#19 N17: °vṛt⟨t⟩yā°
#20 N17: °ghaṭ[ṭ]āt
#21 N17: °vṛt⟨t⟩ya



     calatsapakṣaśailendrapakṣavātabaladhvaniḥ /
     kaṭhināpūraṇoḍḍīnasphuṭaśailendrakandharaḥ22 //MU_4,26.23//

calantaḥ ye sapakṣāḥ23 śailendrāḥ | teṣāṃ yaḥ pakṣavātaḥ | tena yaḥ baladhvaniḥ balayuktaḥ śabdaḥ | tadrūpaḥ | kaṭhinaiḥ kāṭhinyayuktair āyudhair | āpūraṇena uḍḍīnāḥ24 sphuṭaṃ śailendrakandharāḥ yasya | saḥ ||MT_4,26.23||


#22 N17: °kan⟨d⟩[dh]araḥ. Vgl. Schmidt, Nachtr. sowie MṬ (IV) 26,48d.
#23 N17: sa*pa*°
#24 N17: °n⟨a⟩[ā]ḥ



     mandaroddhūtadugdhābdhisaṅkṣobhasadṛśāṃśakaḥ /
     pratiśrudghuṅghumāsphoṭaghaṭitadvīpajantubhūḥ25 //MU_4,26.24//

mandaroddhūtaś cāsau dugdhābdhiḥ ca26 | tasya yaḥ saṅkṣobhaḥ | tena sadṛśāḥ27 aṃśāḥ bhāgāḥ yasya | saḥ | pratiśrudrūpo yaḥ ghuṅghumaśabdānuvedhaḥ | tena ghaṭitāḥ melitāḥ | dvīpāś ca jantubhuvaś ca | yena | saḥ ||MT_4,26.24||


#25 N17: °ghaṭ⟨ṭ⟩ita°
#26 N17: °ābdhiḥ [ca]
#27 N17: ⟨m⟩[s]adṛśāḥ



     senayoḥ kruddhayor āsīd yuddham uddhatadānavam /
     niṣpiṣṭanagaragrāmagirikānanamānavam //MU_4,26.25//

tayoḥ senayoḥ yuddham āsīt | kathambhūtam ity apekṣāyāṃ yuddhaṃ vistareṇa viśinaṣṭi uddhatetyādi ||MT_4,26.25||

     mahāhetiśatacchinnadānavācalapūrṇadik /
     anyoḥnyahatahetyadricūrṇapūrṇāmbarodaram //MU_4,26.26//

mahāhetīnāṃ yāni śatāni | taiḥ chinnāḥ ye dānavācalāḥ | taiḥ pūrṇāḥ diśaḥ yasya | tat ||MT_4,26.26||

     bhusuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraḥśatam /
     śaramārutanirlūnadaityadevāsurāmbujam //MU_4,26.27//

āsphoṭaḥ tāḍanam | śareti | mārutena ca ambujāni lūyante ||MT_4,26.27||

     cakrāvartaśatabhrāntadevadaityajarattṛṇam /
     senāpravāhakallolavalanāvalitāmbaram //MU_4,26.28//

cakrāṇām āyudhaviśeṣāṇām | ye āvartāḥ bhramaṇāni | teṣāṃ yāni śatāni | teṣu bhrāntāḥ cakrabhramayuktāḥ | devadaityā eva jarattṛṇaṃ yatra | tat | senāpravāhānāṃ ye kallolāḥ vyūharūpāḥ kallolāḥ | teṣāṃ yā valanāḥ valganāḥ | tābhiḥ valitaṃ vṛttam | ambaraṃ yasya | tat ||MT_4,26.28||

     hetyadripātaniṣpiṣṭapatadvaimānikavrajam /
     hastānītābdhivāryoghaplāvitavyomapattanam28 //MU_4,26.29//

plāvitam īritam ||MT_4,26.29||


#28 N17: °vāry(e)*o*gha°


     vahanmahāstrāvartāsiśūlaśaktinadīśatam /
     śailapakṣodbhaṭāsphoṭajaḍabrahmāṇḍamaṇḍalam //MU_4,26.30//

mahāstrāṇy eva cakrāṇy evāvartāḥ yeṣām | tāni mahāstrāvartāni | vahanti mahāstrāvartāni asiśūlaśaktinadīśatāni yasmin | tat | āsphoṭaḥ saśabdaṃ tāḍanam | tena jaḍam śabdaśravaṇaśaktirahitam ||MT_4,26.30||

     daityapārṣṇiprahāraughapatallokeśapattanam29 /
     nārīhalahalārāvaravatkanakamandiram //MU_4,26.31//

halahaleti śabdānukaraṇam ||MT_4,26.31||


#29 N17: °pat[t]anam mit Ś1;Ś3


     luṭhaddaityācaloddhūtamattārṇavajalādribhiḥ /
     dhautaraktanabho yodhamuktanādadravadvrajam //MU_4,26.32//

luṭhantaḥ patantaḥ | ye daityā evācalāḥ | tair uddhūtāḥ ye mattārṇavāḥ | teṣāṃ ye jalādrayaḥ mahormayaḥ | taiḥ kṛtvā dhautaṃ raktanabhaḥ raktayuktaṃ nabhaḥ yasya | tat | yodhaiḥ muktaḥ yaḥ mahānādaḥ siṃhanādaḥ | tena dravantaḥ dhāvantaḥ | vrajāḥ arthāt dīnasamūhāḥ yatra | tat ||MT_4,26.32||

     lokapānekapāmbhodacchannacchannāryamānvitam /
     punaḥ surāsuroddyotair dṛṣṭasainyakulākulam //MU_4,26.33//

lokapānām lokeśānām | ye anekapāḥ hastinaḥ | te evāmbhodāḥ meghāḥ | taiḥ channacchannaḥ atiśayenāvṛtaḥ | yaḥ aryamā sūryaḥ | tenānvitam | tarhi tatra tair anyoḥnyaṃ kathaṃ dṛṣṭam ity | atrāha punar iti | punaḥ pakṣāntare | surāsurāṇāṃ ye uddyotāḥ śarīraprakāśāḥ | taiḥ kṛtvā dṛṣṭaṃ yat sainyakulam sainyasamūhaḥ | tenākulam nirbharam ||MT_4,26.33||

     sapakṣaparvatākāradānavādrigamāgamaiḥ /
     vahatpacapacāśabdabhūribhākkarabhīṣaṇam30 //MU_4,26.34//

pacapaceti śabdānukaraṇam | bhākkareti ca ||MT_4,26.34||


#30 N17: °bhā⟨ṅ(k)k*ā*ra⟩[bhākkara]°, mit MṬ. Ś1;Ś3: bhāṅkāra°


     āyudhādrivibhinnogradaityaparvatanirjharaiḥ /
     raktair aruṇitāśeṣavasudhārṇavaparvatam //MU_4,26.35//

spaṣṭam ||MT_4,26.35||

     utsannarāṣṭranagaravipinagrāmagahvaraiḥ /
     dhṛtāsaṅkhyāsurebhāśvamanuṣyarathaparvatam //MU_4,26.36//

utsannāḥ vinaṣṭāḥ | ye rāṣṭranagaravipinagrāmāḥ31 | teṣāṃ gahvaraiḥ randhrarūpaiḥ madhyabhāgaiḥ | dhṛtāḥ asaṅkhyāḥ asurebhāśvamanuṣyarathaparvatāḥ yasya | tat ||MT_4,26.36||


#31 N17: rāṣṭ[r]a°


     sutālottālanārācarājirecitacāraṇam /
     muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam //MU_4,26.37//

sutālavat uttālāḥ ye nārācāḥ | teṣāṃ yā rājiḥ | tayā recitāḥ rahitāḥ | cāraṇāḥ devaviśeṣāḥ yasya | tat ||MT_4,26.37||

     kalpābhrapaṭalāsāradhārādalitaparvatam32 /
     mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam //MU_4,26.38//

āsāraḥ śilāmayo ḥtra jñeyaḥ ||MT_4,26.38||


#32 N17: kal[p]ā° mit Ś1;Ś3


     kupitāgnijvalajjvālājālair jvalitadānavam /
     ekāñjalipuṭānītasamudrotsāditānalam //MU_4,26.39//

utsāditaḥ nirvāpitaḥ ||MT_4,26.39||

     cāndraśaityādisambhāraśilīkṛtamahājalam /
     vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam //MU_4,26.40//

śītena hi jalam pāṣāṇībhavati | vaneti parvatāḥ api vigalanti smety arthaḥ ||MT_4,26.40||

     astranirmitadurvāratamaḥkalpāntarātrikam /
     māyāsūryagaṇoddyotapītātanutamaḥpaṭam //MU_4,26.41//

spaṣṭam ||MT_4,26.41||

     māyāgnivarṣanipatatkalpāntagaṇavarṣaṇam33 /
     saśīkārāgnipavanaśastrasaṅghaṭṭakarṣaṇam //MU_4,26.42//

māyāgnivarṣeṇa nipatatkalpāntagaṇavat varṣaṇam yatra | tat | saśīkārau śīkāraśabdayuktau | agnipavanau yatra | tat | tādṛśaḥ yaḥ śastrasaṅghaṭṭaḥ | tena karṣaṇam devāsurakarṣaṇam yatra | tat ||MT_4,26.42||


#33 N17: °rṣa(mava)nipa°


     vajravarṣavinirdhūtaśailavarṣāstrasambhavam /
     nidrābodhāstrayuddhāḍhyaṃ savarṣāvagrahāstrakam //MU_4,26.43//

vajravarṣeṇa vinirdhūtaḥ śailavarṣarūpāṇām astrāṇāṃ sambhavaḥ yatra | tat | nidrābodhakārīṇi astrāṇi nidrābodhāstrāṇi | taiḥ yad yuddham | tenāḍhyam | varṣāvagrahakārīṇi astrāṇi varṣāvagrahāstrāṇi34 | saha taiḥ vartate iti tādṛśam ||MT_4,26.43||


#34 N17: °hā*strā*ṇi


     vahatkrakacavṛkṣāstraṃ jalāgnyastraraṇānvitam /
     brahmāstrayuddhaviṣamaṃ tamastejoḥstraśāritam //MU_4,26.44//

śāritam citrīkṛtam ||MT_4,26.44||

     astrodgīrṇāyudhānekanīrandhrasakalāmbaram /
     śilāvarṣāstravalitaṃ vahnivarṣāstrabhāsuram //MU_4,26.45//

astrārtham brahmāstrādyartham | udgīrṇāni tyaktāni | yāni āyudhānekāni āyudhasamūhāḥ | taiḥ nīrandhraṃ sakalāmbaraṃ yat | tat ||MT_4,26.45||

     patākāmṛṣṭaśaśakaiś cakracītkāragarjitaiḥ /
     muhūrtena rathair laṅghitodayāstamayācalam //MU_4,26.46//

patākābhiḥ mṛṣṭaḥ śaśakaḥ arthāt candraśaśaḥ yais | taiḥ ||MT_4,26.46||

     vajraprahārāviratamriyamāṇamahāsuram /
     śukrāmaramahāvidyājāyamānāparāsuram //MU_4,26.47//

amaramahāvidyā sañjīvinī vidyā | devānāṃ tu svayam eva maraṇaṃ nāsti | amaratvāt iti teṣām maraṇaṃ vyathā eva jñeyam ||MT_4,26.47||

     śubhagrahamahāketupālitānām itas tataḥ /
     utpātamaṅgalaughānāṃ yuddhair uddhatakandharam //MU_4,26.48//

śubhagrahāḥ maṅgalāni pālayanti | ketuḥ upalakṣaṇam pāpagrahāṇām | pāpagrahāḥ hi utpātān pālayanti ||MT_4,26.48||

     sādrikhorvīsamudradyu jagad rudhiravāribhiḥ /
     phullaikakiṃśukavanaṃ kurvad durvāravairataḥ //MU_4,26.49//

punaḥ kathambhūtam | durvāravairataḥ jagat rudhiravāribhiḥ kṛtvā phullaikakiṃśukavanaṃ kurvat35 | jagat kathambhūtam | sādrikhorvīsamudradyu parvatākāśabhūmisamudrasvargasahitam ||MT_4,26.49||


#35 N17: ku[r]°


     parvatapratimāsaṅkhyaśavapūrṇamahārṇavam /
     samagrataruśākhāṃsalambalolamahāśavam //MU_4,26.50//

mahārṇavā atra36 raktasya jñeyāḥ ||MT_4,26.50||


#36 N17: °vā *a*tra


     nīyamānaiḥ svavātāktaiḥ37 pakṣapuṣpalasatphalaiḥ /
     tālottālaiḥ śaravrātavanair38 vyāptanabhastalam //MU_4,26.51//

vātenāktaiḥ preritaiḥ | pakṣapuṣpāṇi39 ca tāni lasatphalāni40 ca | phalam atra śalyaṃ jñeyam ||MT_4,26.51||


#37 N17: °ā⟨ṃ⟩ktaiḥ
#38 N17: °va⟨t⟩[n]air
#39 N17: °pā⟨n⟩[ṇ]i
#40 N17: (sa)lasat°



     parvatapratimāsaṅkhyakabandhavanabāhubhiḥ /
     nṛtyadbhiḥ patitāmbhodavimānasuratārakam //MU_4,26.52//

patitāḥ ambhodavimānasuratārakāḥ yasya | tat ||MT_4,26.52||

     śaraśaktigadāprāsapaṭṭisaprotaparvatam /
     lokasaptakavibhraṣṭakuḍyakhaṇḍācitāmbaram //MU_4,26.53//

lokasaptakasya kuḍyāny apatann iti bhāvaḥ ||MT_4,26.53||

     anāratarasanmattakalpābhradṛḍhadundubhi /
     pṛṣṭhaśabdaśravonnādapātālatalavāraṇam41 //MU_4,26.54//

pṛṣṭhaśabdasya42 yaḥ śravaḥ śravaṇam | tenonnādāḥ pātālatalavāraṇāḥ yatra | tat ||MT_4,26.54||


#41 N17: pṛṣ⟨ṭ⟩[ṭh]a°
#42 N17: pṛṣ⟨ṭ⟩[ṭh]a°



     vināyakakarākṛṣṭadīrghadānavaparvatam /
     ekadiktaṭaniḥspandasiddhasādhyamarudgaṇam //MU_4,26.55//

spaṣṭam ||MT_4,26.55||

     palāyamānagandharvakinnarāmaracāraṇam /
     śavībhūtakṣatakṣīṇapatadgandharvanāyakam //MU_4,26.56//

spaṣṭam ||MT_4,26.56||

     kiñcillabdhajayaprāyadaityadānavamaṇḍalam /
     dūyamānasurānīkam43 ekāntodvignavāsavam //MU_4,26.57//

spaṣṭam ||MT_4,26.57||


#43 N17: °rā*nī*kam


     uttarāśāmiladvahniraktahetivṛhatprabham /
     pratikṣaṇaṃ lasaddāhaprakāśatimirolbaṇam44 //MU_4,26.58//

uttarāśayā uttaradiśā | milan yaḥ vahniḥ | tena raktā hetīnāṃ vṛhatyaḥ prabhāḥ yatra | tat | devamandiradāhottho ḥtra vahnir jñeyaḥ | pratikṣaṇam kṣaṇe kṣaṇe | lasan yaḥ dāhaḥ gṛhadāhaḥ | tena ye prakāśatimire | tābhyām ulbaṇam45 | timiram atra dhūmakṛtaṃ jñeyam ||MT_4,26.58||


#44 N17: °ol⟨l⟩ba°
#45 N17: *lasan → u⟨llv⟩[lb]aṇam*



sargāntaślokena samīracalanaṃ kathayati

     vavur aśaninipātapiṇḍitāṅgā
     dalitaśilāśakalā diśām mukheṣu /
     pralayasamayasūcakāḥ surāṇām
     urutaraghargharaghasmarāḥ samīrāḥ //MU_4,26.59//

samīrāḥ vātāḥ | diśām mukheṣu vavuḥ vānti sma | kathambhūtāḥ | aśanīnāṃ yaḥ nipātaḥ | tena piṇḍitāny46 aṅgāni yeṣām | tādṛśāḥ | aśaninipātenaikatra militā ity arthaḥ | ata eva dalitāḥ śilāśakalāḥ yaiḥ | te tādṛśāḥ | urutaraḥ yaḥ ghargharaḥ ghargharaśabdaḥ | tena ghasmarāḥ47 śabdāntaragrāsakāriṇa ity arthaḥ | iti śivam ||MT_4,26.59||


#46 N17: piṇḍ⟨a⟩[i]tā°
#47 N17: °r*ā*ḥ



iti bhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe ṣaḍviṃśaḥ48 sargaḥ ||26||


#48 N17: °viṃśa⟨ti⟩ḥ



tataḥ kiṃ sampannam ity | atrāha

     tasmiṃs tadā vartamāne ghore samarasambhrame /
     devāsuraśarīreṣu patatsv adridaleṣv iva //MU_4,27.1//

     vahatsv abhrapravāheṣu gaṅgāpūreṣv ivāmbarāt /
     dāmni veṣṭitadevaughe muktakṣveḍāghanārave //MU_4,27.2//

     vyāle nijakarākṛṣṭipiṣṭasarvasurālaye /
     kaṭe kaṭhinasaṃrambhasaṅgarācchāditāmare //MU_4,27.3//

     airāvaṇe kṣīṇamade palāyanaparāyaṇe /
     pravṛddhe dānavānīke madhyāhna iva bhāskare //MU_4,27.4//

     pātitāṅgāyudhārdhāni prasravadrudhirāṇi ca /
     payāṃsīva visetūni devasainyāni dudruvuḥ //MU_4,27.5//

pātitāni arthāt asuraiḥ bhūmau pātitāni | aṅgānām āyudhānāṃ cārdhāni yeṣām | tāni cchinnāṅgāni cchinnāyudhāni ceti yāvat | ata eva prasravat rudhiraṃ yeṣām | tānīti tādṛśāni devasainyāni dudruvuḥ bhayena drutāni | kānīva | visetūni payāṃsīva | kasmin sati | tasminn ityādi | dāmni dāmākhye mahāsure | kaṭhinasaṃrambhaṃ yat saṅgaram saṅgrāmaḥ | tatra ācchāditāḥ amarāḥ yena | tādṛśe sati | kulakam ||MT_4,27.1-5||

     dāmavyālakaṭās tāni ciram antarhitāny api /
     anujagmur lasannādam indhanānīva pāvakāḥ //MU_4,27.6//

tāni devasainyāni | anujagmuḥ paścād dhāvanti sma | antarhitānām1 anugamanaṃ na yuktam ity apiśabdo dyotayati ||MT_4,27.6||


#1 N17: a[n]tar°


     anviṣṭān api yatnena nālabhantāsurāḥ2 surān /
     ghanajālavanoḍḍīnān3 siṃhā hariṇakān iva //MU_4,27.7//

spaṣṭam ||MT_4,27.7||


#2 N17: °ntā*surāḥ*
#3 N17: °oḍḍīnā⟨s⟩[n]



     alabdheṣv amaraugheṣu dāmavyālakaṭās tadā /
     jagmuḥ pātālakośasthaṃ prabhum pramuditāśayāḥ //MU_4,27.8//

prabhuṃ śambaram ||MT_4,27.8||

     atha devā viṣaṇṇās te kṣaṇam āśvasya vai yayuḥ /
     jayopāyāya vijitā brahmāṇam amitaujasam //MU_4,27.9//

viṣaṇṇāḥ mūrchitāḥ | āśvasya cetanāṃ labdhvā ||MT_4,27.9||

     teṣām āvirabhūd4 brahmā raktaraktānanaśriyām5 /
     sāyaṃ raktīkṛtāmbūnām abdhīnām iva candramāḥ //MU_4,27.10//

raktena rudhireṇa | raktam ānanaṃ yeṣām | te | tādṛśānām | sāyam sāyaṃsandhyayety arthaḥ | candramaso vā raktīkaraṇe kartṛtvaṃ jñeyam | udayakāle tasya raktatvāt | tadā sāyam sāyaṃsamaya ity arthaḥ ||MT_4,27.10||


#4 N17: *ā*vir°
#5 N17: *rakta*raktā°



     praṇamya te surās tasmai tam arthaṃ śambareritam /
     samyak prakathayām āsur dāmavyālakaṭakramam //MU_4,27.11//

te surāḥ śambareritam śambaraprādurbhāvitam | tam dāmavyālakaṭakramam artham dāmādikramākhyaṃ vastu | praṇamya tasmai6 | samyak prakathayām āsuḥ ||MT_4,27.11||


#6 N17: *tasmai*


     tam ākarṇyākhilam brahmā vicārya ca vicāravit /
     uvācedaṃ surānīkam āśvāsanakaraṃ vacaḥ //MU_4,27.12//

tam dāmavyālakaṭakramam | surānīkam devasainyam ||MT_4,27.12||

brahmā kathayati

     hanta varṣasahasrānte śambareṇa hareḥ kramāt /
     martavyam amareśasya tāvat kālam pratīkṣyatām //MU_4,27.13//

hanta kaṣṭe | śambareṇa kartrā | varṣasahasrānte amareśasya hareḥ viṣṇoḥ | kramāt yuddhākhyāt kramāt | martavyam maraṇīyam | tāvat kālam asau na mariṣyatīti bhāvaḥ | yuṣmābhiḥ tāvat kālam pratīkṣyatām ||MT_4,27.13||

nanu tarhi tāvat kālam bādhāṃ kurvataḥ dāmādīn kiṃ kurma ity | atrāha

     dāmavyālakaṭān etān adya tv amarasattamāḥ /
     yodhayantaḥ palāyadhvam māyāyuddhena dānavān //MU_4,27.14//

he amarasattamāḥ | yūyam etān dāmavyālakaṭān dānavān māyāyuddhena yodhayantaḥ yuddhaṃ kārayantaḥ santaḥ | palāyadhvam ||MT_4,27.14||

nanu asmatpalāyanena kim eṣāṃ setsyatīty | atrāha

     yuddhābhyāsavaśād eṣām makurāṇām ivāśaye /
     ahaṅkāracamatkāraḥ pratibimbam upaiṣyati //MU_4,27.15//

eṣām dāmādīnām | ahaṅkāracamatkāraḥ vayaṃ yuddhe jayinaḥ smaḥ ity evaṃrūpo ḥhambhāvāsvādaḥ | āśaye manasi | pratibimbam upaiṣyati ||MT_4,27.15||

nanu tato ḥpi kiṃ setsyatīty | atrāha

     gṛhītavāsanās tv ete dāmavyālakaṭāḥ surāḥ7 /
     sujayā vo bhaviṣyanti jālalagnāḥ khagā iva //MU_4,27.16//

vāsanāyā eva vakṣyamānanayena vaivaśyakāritvāt ||MT_4,27.16||


#7 Ś1 gloss.: he


nanv adya kathaṃ na jetuṃ śakyā ete ity | atrāha

     adya tv avāsanā ete sukhaduḥkhavivarjitāḥ /
     dhairyeṇārīn8 vinighnanto devadurjayatāṃ gatāḥ //MU_4,27.17//

tu pakṣāntare | adya9 avāsanāḥ ahaṃvāsanārahitāḥ | ata eva sukhaduḥkhavivarjitāḥ | ata eva dhairyeṇa arīn vinighnantaḥ | devadurjayatām yuṣmaddurjayatām iti yāvat | gatāḥ | sukhādirahito hi bhītirahitatvād durjayo bhavati ||MT_4,27.17||


#8 N17: °rī⟨r⟩[n]
#9 N17: *adya*



nanu vāsanayā10 katham ete vaśyā bhaviṣyantīty | atrāha

     vāsanātantubaddhā ye āśāpāśavaśīkṛtāḥ /
     vaśyatāṃ yānti te loke rajjubaddhāḥ khagā iva //MU_4,27.18//

ye vāsanātantubaddhā ahaṃvāsanātantubaddhāḥ | bhavanti | te āśāpāśavaśīkṛtāḥ santaḥ | loke vaśyā bhavanti | te ke iva | rajjubaddhāḥ khagā iva | ayam bhāvaḥ | puruṣaḥ antaḥsthitayāhaṃvāsanayā mamedam bhavatv etan mā bhavatv ity evaṃrūpayāśayāviṣṭo bhavati | tayā ca dainyaṃ gacchati | tena parasya vaśyo bhavatīti ||MT_4,27.18||


#10 N17: °n(ā)a*yā*


nanu vāsanārahitāḥ kathaṃ durjayā bhavantīty | atrāha

     ye hi nirvāsanā dhīrāḥ sarvatrāsaktabuddhayaḥ /
     na hṛṣyanti11 na kupyanti durjayās te mahādhiyaḥ //MU_4,27.19//

sarvatra heye upādeye vā | asaktā rāgadveṣarūpayā āsaktyā rahitā | buddhiḥ yeṣām | tādṛśāḥ | upādeyarāgena heyadveṣeṇaiva ca puruṣaḥ jeyo bhavati | anyathā viditanayāḥ rājānaḥ dravyadānena śatrūn jetuṃ na yateran | tadabhāve tu svaśarīre ḥpi rāgarahitaḥ puruṣaḥ na kenāpi jetuṃ śakyate iti bhāvaḥ | dveṣasyāsaktitvam āsaktyutpādakatvena jñeyam | dveṣeṇa hi heyān nivṛttaḥ puruṣaḥ upādeye dṛḍhataraṃ rāgāparaparyāyāsaktiyukto bhavati ||MT_4,27.19||


#11 N17: h⟨yā⟩[ṛ]ṣ°


     yasyāntarvāsanārajjvā granthibandhaḥ12 śarīriṇaḥ /
     mahān api bahujño ḥpi sa bālenāpi jīyate //MU_4,27.20//

anyathā bāleṣv api dhanāḍhyeṣu vidyāvayovṛddhāḥ praṇāmaṃ na kuryur iti bhāvaḥ ||MT_4,27.20||


#12 N17: gra⟨ṅkti⟩[nthi]°; Ś1, Ś3: granthi°


     ayaṃ so ḥham idaṃ me tad ity ākalitakalpanaḥ /
     āpadām pātratām eti payasām iva sāgaraḥ //MU_4,27.21//

ākalitā ā13 samantāt dhṛtā | kalpanā saṅkalpaḥ yena | saḥ | āpadām mamaitad bhavatv etan mā bhavatv ity evaṃrūpāṇām ||MT_4,27.21||


#13 N17: °tā [ā] sam°


     iyanmātraparicchinno yenātmā bhavya bhāvitaḥ /
     sa sarvajño ḥpi sarvatra parāṃ kṛpaṇatāṃ gataḥ //MU_4,27.22//

he bhavya he indra | yena ātmā svasvarūpam | iyanmātraparicchinnaḥ | iyanmātraṃ cāsau dehādimātrarūpaś cāsau | ata eva paricchinnaś ceti tādṛśaḥ | bhāvitaḥ bhāvanāviṣayīkṛtaḥ | saḥ puruṣaḥ | sarvajñaḥ api sarvatra parāṃ niratiśayām | kṛpaṇatām dīnatām | gataḥ gacchatīty arthaḥ | dehaniṣṭho hi dehahitam icchann avaśyam eva kṛpaṇatām eti ||MT_4,27.22||

     anantasyāprameyasya yeneyattā prakalpitā /
     ātmatattvasya tenātmā svātmanaivāvaśīkṛtaḥ14 //MU_4,27.23//

anantasyāntasākṣitvena sthitatvāt tadrahitasya | aprameyasya kevalam pramātṛrūpeṇa sthitatvāt prameyatām aspṛśamānasya15 | ātmatattvasya | yena iyattā dehāvacchinnatvākhyam iyanmātratvam | prakalpitā kalpanayā bhāvitā | tenājñāninā | svātmanaiva ātmāvaśīkṛtaḥ16 | avaśyambhāvi hi dehāvacchinnasya bhogavaivaśyam ||MT_4,27.23||


#14 N17: °t⟨ā⟩[a]ḥ
#15 Sic!
#16 N17: °t(ā)aḥ



nanu katham etad astīty | atrāha

     ātmano vyatiriktaṃ yat kiñcid asti jagattraye /
     tatropādeyabhāvena baddhā bhavati bhāvanā //MU_4,27.24//

17ātmanaḥ paricchinnatvena bhāvitasyātmanaḥ | yat kiñcit vyatiriktam18 | bhāvitam iti śeṣaḥ | bhāvitam19 asti | tatra aprāptatvābhimānena utpannena upādeyabhāvena upādeyatayā | bhāvanā baddhā bhavati | bhāvanābandhasyaiva ca vaivaśyam iti nāmeti bhāvaḥ ||MT_4,27.24||


#17 N17: (bhayata iti śeṣaḥ yataḥ) ātmanaḥ
#18 N17: [vya]ti°
#19 N17: bhāvita⟨p⟩[m]



bhāvanābandhasya vaivaśyeti nāmayuktatākāri duḥkhakāraṇatvaṃ kathayati

     āsthāmātram anantānāṃ duḥkhānāṃ kāraṇaṃ viduḥ /
     anāsthāmātram abhitaḥ sukhānāṃ kāraṇaṃ viduḥ20 //MU_4,27.25//

āsthāmātram bhāvanābandhamātram ||MT_4,27.25||


#20 N17: *anā° → viduḥ*


sāmānyena samarthanaṃ kṛtvā viśeṣaṃ smarati

     dāmavyālakaṭā yāvad anāsthā bhāvasaṃsthitau /
     tāvan na nāma jeyā vo maṣakāṇām ivānilāḥ //MU_4,27.26//

anāsthāḥ āsthārahitāḥ | bhāvasaṃsthitau dehādipadārthasaṃsthitau ||MT_4,27.26||

     antarvāsanayā jantur dīnatām anuyātayā /
     jito bhavaty anyathā tu maṣako ḥpy amarācalaḥ //MU_4,27.27//

anyathā vāsanārāhitye ||MT_4,27.27||

     vidyate vāsanā yatra tatra cāyāti dīnatā /
     guṇāguṇānuviddhatvaṃ sato dṛṣṭaṃ hi nāsataḥ //MU_4,27.28//

yatra ca vāsanā vidyate tatra dīnatā āyāti | pādapūraṇārthaḥ caśabdaḥ | hi yasmāt | guṇāguṇānuviddhatvam dīnatāpādakaṃ hitāhitānubandhitvam | sataḥ vāsanayāhitadehasattākasya | dṛṣṭam | asataḥ vāsanārāhityena śuddhacinmātrarūpatayāsatkalpasya | na dṛṣṭam ||MT_4,27.28||

phalitam āha

     ayaṃ so ḥham mamedaṃ cety evam antaḥ svavāsanām /
     yathā dāmādayaḥ śakra bhāvayanti tathā kuru //MU_4,27.29//

ata iti śeṣaḥ | he śakra | yathā dāmādayaḥ ayaṃ so ḥham mamedaṃ cety evaṃrūpāṃ svavāsanām ahaṅkāravāsanām | antaḥ manasi | bhāvayanti vikalpayanti | tathā kuru | tataḥ jeyā bhaviṣyantīti bhāvaḥ ||MT_4,27.29||

nanu kathaṃ na te mama jeyā bhaviṣyantīty | atrāha

     yā yā janasya vipado bhāvābhāvadaśāś ca yāḥ /
     tṛṣṇākarañjavallyās21 tā mañjaryaḥ22 kaṭukomalāḥ //MU_4,27.30//

tṛṣṇā eva duḥkhakāritvāt kaṇṭakavallī23 | tasyāḥ ||MT_4,27.30||


#21 N17: °lly⟨a⟩[ā]s
#22 N17: °rya[ḥ]
#23 N17: kaṇ⟨ṭha⟩[ṭa]ka°



     vāsanātantubaddho ḥyaṃ loko24 viparivartate /
     sā suvṛddhātiduḥkhāya sukhāyocchedam āgatā //MU_4,27.31//

viparivartate vaiparītyam bhajati | sā vāsanā | ucchedam nāśam ||MT_4,27.31||


#24 N17: lok⟨e⟩[o]; Ś1, Ś3: loko


     dhīro ḥpy atibahujño ḥpi kulajo ḥpi mahān api /
     tṛṣṇayā badhyate jantuḥ siṃhaḥ śṛṅkhalayā yathā //MU_4,27.32//

badhyate vivaśaḥ kriyate | tṛṣṇāgrasto hi sphuṭam eva vivaśo bhavati ||MT_4,27.32||

     dehapādapasaṃsthasya hṛdayālayaśāyinaḥ /
     tṛṣṇācittakhagasyāsya vāgurā parikalpitā //MU_4,27.33//

spaṣṭam ||MT_4,27.33||

     dīno vāsanayā lokaḥ kṛtāntenāpakṛṣyate /
     rajjveva bālena khago vivaśo ḥniśam ucchvasan //MU_4,27.34//

kṛtāntena mamatārūpeṇa yamena | mamatāyā25 eva śrīvyāsena kṛtāntatvābhidhānāt26 ||MT_4,27.34||


#25 N17: mamatāyā⟨yā⟩
#26 Vgl. MBh XIV 13,3-7. Vgl. auch M°V I 130 [Hanneder 1998: 80f; 183].



     alam āyudhabhāreṇa saṅgarabhramaṇena ca /
     vāsanāṃ saviparyāsāṃ yuktyaiva tvaṃ ripoḥ kuru //MU_4,27.35//

saviparyāsām viparyāsayuktām | ripoḥ dāmāditrayarūpasya | āyudhādibhiḥ tava na kiñcid api setsyatīti bhāvaḥ ||MT_4,27.35||

     antar akṣubhite dhairye ripor amaranāyakāḥ /
     na śastrāṇi na śāstrāṇi na cāstrāṇi jayanti vaḥ //MU_4,27.36//

akṣubhite vāsanārāhityena kṣobharahite sati ||MT_4,27.36||

     dāmavyālakaṭās tv ete yuddhābhyāsavaśena ca /
     ahaṅkāramayīm antas te grahīṣyanti vāsanām //MU_4,27.37//

ahaṅkāramayīm vayaṃ yotsyāma ity evaṃrūpām ||MT_4,27.37||

     yadi te yantrapuruṣāḥ śambareṇa vinirmitāḥ /
     vāsanāṃ nāśrayiṣyanti yāsyanti tad ajayyatām27 //MU_4,27.38//

yantrapuruṣāḥ anusandhānarahitā iti yāvat ||MT_4,27.38||


#27 N17: °ja(y)*yy*a°


     tat tāvad yuktiyuddhena tān prabodhayatāmarāḥ /
     yāvad abhyāsavaśato bhaviṣyanti savāsanāḥ //MU_4,27.39//

prabodhayata vāsanāyuktān kuruta ||MT_4,27.39||

     tato vadhyā bhaviṣyanti bhavatām baddhabhāvanāḥ /
     tṛṣṇāprotāśayā loke na kecana napelavāḥ28 //MU_4,27.40//

nanu yadi kadācit tato ḥpi vadhyā na bhaviṣyanti tataḥ kiṃ kāryam ity | atrāha tṛṣṇeti | tṛṣṇāprotāśayāḥ tṛṣṇānuviddhamanasaḥ | pelavāḥ29 dīnāḥ | tṛṣṇāgrastāḥ sarve eva pelavā bhavanti | ataḥ te ḥpi bhaviṣyanty eveti bhāvaḥ ||MT_4,27.40||


#28 N17: lok⟨o⟩[e] na kecana [na]pelavāḥ; Ś1, Ś3: loke na kecana napelavāḥ. Zu anderweitigem Gebrauch von na-Samāsas vgl. auch MṬ (I) 30,7.
#29 N17: pe⟨valāḥ⟩[lavāḥ]



sargāntaślokena brahmavākyaṃ samāpayati

     samaviṣamam idaṃ jagat samagraṃ
     samupagataṃ sthiratāṃ svavāsanātaḥ /
     calati ca laharībharo yathābdhāv
     ata iha saiva cikitsyatām prayātā //MU_4,27.41//

samaviṣamam sukhaduḥkhamayam | idam anubhūyamānam | samagraṃ jagat | svavāsanātaḥ ahaṅkāravāsanātaḥ | sthiratāṃ samupāgatam | sā vāsanā | iha loke | calati ca sphulati ca | ka iva | laharībhara iva | yathā laharībharaḥ abdhau samudre | calati | tathety arthaḥ | ataḥ sā vāsanā eva | cikitsyatām cikitsāyogyatām | prayātā bhavatīti śivam ||MT_4,27.41||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe saptaviṃśaḥ sargaḥ ||27||



brahmaṇaḥ antardhānaṃ kathayati

     ity uktvā bhagavān devas tatraivāntardhim āyayau /
     velāvanataṭe śabdaṃ kṛtvevāmbutaraṅgakaḥ //MU_4,28.1//

tatraiva tasmin sthāna eva | na tv anyatra gatvā | antardhim vyavadhānam ||MT_4,28.1||

     surās tv ākarṇya tadvākyaṃ jagmuḥ svām abhito diśam /
     kamalāmodam ādāya vanamālām ivānilāḥ //MU_4,28.2//

spaṣṭam ||MT_4,28.2||

     dināni katicit sveṣu kānteṣu sthirakāntiṣu /
     dvirephā1 iva padmeṣu mandireṣu viśaśramuḥ //MU_4,28.3//

spaṣṭam ||MT_4,28.3||


#1 N17: °ph*ā*


     kañcit kālaṃ samāsādya svātmodayakaraṃ śubham /
     cakrur dundubhinirghoṣam pralayābhraravopamam //MU_4,28.4//

spaṣṭam ||MT_4,28.4||

     atha daityaiḥ saha vyomni taiḥ pātālatalotthitaiḥ /
     kālakṣepakaraṃ ghoram punar yuddham2 avartata //MU_4,28.5//

kālakṣepakaram na tu śambaravadhakāri | tanmaraṇasya varṣasahasrānte brahmaṇā proktatvāt ity arthaḥ3 | devānām iti4 śeṣaḥ | samavartata samabhavat ||MT_4,28.5||


#2 N17: y[u]d°
#3 N17: °kṣepaka*ram → ity arthaḥ*
#4 N17: i*ti*



     vavur asiśaraśaktimudgaraughā
     musulagadāparaśūgracakrasaṅghāḥ /
     aśanigiriśilāhutāśavṛkṣā
     ahigaruḍādimukhāni cāyudhāni5 //MU_4,28.6//

kīdṛśaṃ yuddhaṃ samavartatety apekṣāyām āha vavur iti | vavuḥ vānti sma | devadaityavisṛṣṭā iti śeṣaḥ ||MT_4,28.6||


#5 N17: °dhāni (ca)


     māyākṛtāyudhamahāmbughanapravāhā
     kṣipram prati pratidiśam parinirjagāma /
     pāṣāṇaparvatamahītaṭavṛkṣalakṣa-
     kṣubdhāmbupūraghanaghoṣavatī nadī drāk //MU_4,28.7//

māyākṛtaḥ6 rākṣasaiḥ māyayā sampāditaḥ | āyudhamahāmbunaḥ7 āyudhayuktasya mahājalasya | ghanaḥ pravāhaḥ yasyāḥ | sā | tathā pāṣāṇaparvataṃ8 kṣipram prati kṣipraṃ kṣipram | mahītaṭavṛkṣāṇāṃ lakṣeṣu kṣubdhaḥ sañcaraṇaśīlaḥ | yaḥ ambupūraḥ9 āyudhayuktaḥ10 ambupūraḥ | tena ghanaḥ ghoṣaḥ vidyate yasyāḥ | sā | tādṛśī nadī āyudhamayī nadī | drāk śīghram | pratidiśaṃ11 nirjagāma nirgatā ||MT_4,28.7||


#6 N17: °kṛta[ḥ]
#7 N17: āyu(dha)dha°
#8 N17: °parv[at]aṃ. Konstruktion unklar.
#9 N17: ⟨j⟩ambu°
#10 N17: āyu*dha*°
#11 N17: °śaṃ (śīghram)



kena pratidiśaṃ nirjagāmeti karaṇāpekṣāyāṃ saviśeṣaṇam āha

     madhyapravāhavahadulmukaśūlaśaila-
     prāsāsikuntaśaratomaramudgareṇa12 /
     gaṅgopamāmbuvalitāmaramandireṇa
     sarvāsu dikṣv aśanivarṣaṇakarṣaṇena //MU_4,28.8//

aśaniyuktaṃ varṣaṇam aśanivarṣaṇam | tena yat karṣaṇam diśaḥ prati nayanam | tena kṛtvā nirjagāmeti pūrveṇa sambandhaḥ | varṣeṇa hi nadyaḥ diśaḥ vyāpnuvanti | aśanivarṣaṇakarṣaṇena kathambhūtena | madhye pravāheṇa vahanti ulmukaśūlaśailaprāsāsikuntaśaratomaramudgarāṇi yatra | tat | tādṛśena | punaḥ kathambhūtena | sarvāsu dikṣu13 gaṅgopamaṃ yat ambu | tena valitāni amaramandirāṇi yena | tat | tādṛśena ||MT_4,28.8||


#12 N17: °āsi⟨ktaṃ⟩[kun]ta°
#13 N17: °kṣ⟨va⟩[ṣu]



     14pṛthvyādidāruṇaśarīramayī prahāra-
     dānagrahe gaganaraśmiśarīrikaiva /
     yā yopaśāmyati surāsurasiddhasenā
     māyākṛtā punar udeti rasena saiva //MU_4,28.9//

yā yā | prahārāṇāṃ dānagrahe pṛthvyādivat dāruṇaṃ yat śarīram | tanmayī api | prahārāṇāṃ dāne grahaṇe ca samarthāpīti yāvat | paramārthataḥ māyārūpatvāt gaganasya yā raśmiḥ | śūnyam iti yāvat | tadrūpaṃ śarīram yasyāḥ | sā | tādṛśī eva satī | upaśāmyati mriyate | sā surāsurasiddhasenā punaḥ udeti eva | kathambhūtā | rasena icchayā | māyākṛtā māyayā kṛteti tādṛśī | arthāt indraśambarābhyām ||MT_4,28.9||


#14 N17: (prahārāṇāṃ dāne grahaṇe ca samarthāpīti yāvat) pṛthvyādi°


     śailopamāyudhavighaṭṭitabhūdharāṇi15
     raktāmbupūraparipūrṇamahārṇavāni /
     devāsurendrasuraśailavirūḍhakunta-
     tālīvanāni kakubhāṃ vadanāny athāsan //MU_4,28.10//

devāsurendrā eva suraśailāḥ sumeravaḥ | teṣu rūḍhāni | kuntā eva tālīvanāni | yeṣām | tāni ||MT_4,28.10||


#15 N17: °yu⟨ddh⟩[dh]a°; mit Ś1, Ś3.


     udgīrṇakuntaśaraśaktigadāsicakrā
     helānigīrṇasuradānavamuktaśailā /
     kāṣakvaṇatkrakacadantanakhogramālā
     jīvānvitāpatad athāyasasiṃhavṛṣṭiḥ16 //MU_4,28.11//

atha āyasasiṃhavṛṣṭiḥ ayomayānāṃ siṃhānāṃ varṣaṇam | apatat | kathambhūtā | udgīrṇam sahapatitam | kuntaśaraśaktigadāsicakram17 yasyāḥ18 | sā | punaḥ kathambhūtā | helayā nigīrṇāḥ grastāḥ | suradānavaiḥ muktāḥ praharaṇabhūtāḥ | śailāḥ yayā | sā | kāṣe kāṣapāṣāṇe | kvaṇan gharṣaṇavaśena śabdāyamānaḥ | yaḥ krakacaḥ | tadvat ye dantanakhāḥ | teṣām ugrā mālā yasyāḥ | sā | tathā jīvānvitā jīvayuktā ||MT_4,28.11||


#16 N17: °siṃh(ā)a°
#17 N17: °śakti⟨ḥ⟩ga°
#18 N17: °syā[ḥ]



     ujjvālalocanaviṣajvalanātapodyad-
     digdāhadarśitayugāntadineśasenā /
     uḍḍīyamānaparidīrghamahīmahīdhrā
     mattābdhivad viṣadharāvalir ullalāsa //MU_4,28.12//

viṣadharāṇām sarpāṇām | āvaliḥ paṅktiḥ | mattābdhivat mattasamudravat | ullalāsa ullasati sma | kathambhūtā | ujjvālaḥ udgatajvālaḥ | yaḥ locanaviṣajvalanaḥ | tasya yaḥ ātapaḥ | tenodyan | yaḥ digdāhaḥ | tena darśitā yugāntadineśānām kalpāntasūryāṇām | senā19 paṅktiḥ | yayā | sā | uḍḍīyamānāḥ uḍḍayanaśīlāḥ20 | paridīrghāḥ | mahyāḥ sambandhinaḥ mahīdhrāḥ parvatāḥ | yasyāḥ21 | sā ||MT_4,28.12||


#19 N17: ⟨m⟩[s]e°
#20 N17: °l*ā*ḥ
#21 N17: yasyā[ḥ]



     unnādavajramakarotkarakarkarāntar-
     ikṣābdhivīcivalayair valitācalendraiḥ /
     āsīj jagat sakalam eva susaṅkaṭāṅgam
     āvartibhir vividhahetinadīpravāhaiḥ //MU_4,28.13//

unnādāni yāni vajrāṇi | tāny eva makarāḥ | teṣāṃ ya utkaraḥ | tena karkaraḥ karkarākhyaḥ śabdaviśeṣaḥ yasya | tat | tādṛśaṃ yat antarikṣam | tad evābdhiḥ samudraḥ | tasya vīcivalayaiḥ vīcimaṇḍalarūpaiḥ | tathā valitāḥ āvṛtāḥ | acalendrāḥ yaiḥ | te | tādṛśaiḥ | tathā āvartibhiḥ bhramayuktaiḥ | vividhahetayaḥ eva nadīpravāhāḥ | taiḥ | susaṅkaṭāṅgam atyantapūrṇasvarūpam | sakalam eva jagat āsīt ||MT_4,28.13||

     śailāstraśastragaruḍācalamālitocca-
     nāgāṅganāsuragaṇāṅganam22 antarikṣam /
     āsīt kṣaṇaṃ jaladhibhiḥ kṣaṇam agnipūraiḥ
     pūrṇaṃ kṣaṇaṃ dinakaraiḥ kṣaṇam andhakāraiḥ //MU_4,28.14//

kṣaṇaṃ kṣaṇam ity anena jaladhyādīnām māyākṛtatvam23 uktam | antarikṣam kathambhūtam | śailarūpāṇi astraśastrāṇi śailāstraśastrāṇi | teṣām madhye ye garuḍācalāḥ māṇikyaparvatāḥ | taiḥ mālitāḥ dhṛtāḥ | uccā nāgāṅganāś cāsuragaṇāṅganāś ca24 yena | tat | surāṅganānāṃ tu sākṣād evākāśe sthitir iti tāsām akathanam | garuḍeti gakārasya dīrghābhāvaḥ ārṣaḥ | mantrodbhāvitās tu śailāḥ astrarūpāḥ sākṣāt prahitāḥ śastrarūpāḥ ||MT_4,28.14||


#22 N17: °to⟨ś⟩[c]anā°
#23 N17: m*ā*yā°
#24 N17: °ganā[ś] *cāsuragaṇāṅganāś*



     garuḍaguḍaguḍākulāntarikṣa-
     pravisṛtahetihutāśaparvataughaiḥ /
     jagad abhavad asahyakalpakāla-
     jvalitasurālayabhūtalāntarālam //MU_4,28.15//

garuḍānām yaḥ guḍaguḍaḥ guḍaguḍāśabdaḥ | tenākulam yad antarikṣam | tatra pravisṛtāḥ ye hetihutāśaparvataughāḥ | taiḥ kṛtvā | jagat | asahyaḥ yaḥ kalpakālaḥ pralayakālaḥ | tatraiva25 jvalitāni surālayabhūtalāntarāṇi yasya | tat | tādṛśam abhavat ||MT_4,28.15||


#25 N17: °tr⟨e⟩[ai]va


     udapatan vasudhātalato ḥsurā
     gaganam adritaṭād iva pakṣiṇaḥ /
     atibalād apatan vibudhā bhuvi
     pralayacālitaśailaśilā iva //MU_4,28.16//

atibalād ity asya pūrvārdhena sambandhaḥ ||MT_4,28.16||

     śarīrarūḍhonnatahetivṛkṣa-
     vanāvalīlagnamahāgnidāhāḥ /
     surāsurāḥ prāpur athāmbarāntaḥ
     kalpānilāndolitaśailaśobhām //MU_4,28.17//

atha surāsurāḥ ambarāntaḥ ākāśamadhye | kalpānilenāndolitāḥ ye śailāḥ | teṣāṃ śobhām prāpuḥ | kathambhūtāḥ | śarīrarūḍhāḥ yāḥ26 unnatahetayaḥ | tā eva vṛkṣavanāvalī | tasyāṃ lagnāḥ | mahāgneḥ tatsaṅghaṭṭotthasya mahataḥ agneḥ | dāhaḥ yeṣām | te | tādṛśāḥ ||MT_4,28.17||


#26 N17: y*ā*ḥ


     surāsurādrīndraśarīramuktai
     raktapravāhair abhito bhramadbhiḥ /
     babhāra pūrṇam parito ḥmbarābdhiḥ
     sandhyāruṇodyacchatagaṅgam aṅgam //MU_4,28.18//

surāsurā evādrīndrāḥ | teṣāṃ yāni śarīrāṇi | tebhyaḥ muktaiḥ | ata evābhitaḥ bhramadbhiḥ raktapravāhaiḥ kṛtvā | ambarābdhiḥ ākāśākhyaḥ samudraḥ | sandhyāruṇāḥ udyatyaḥ śataṃ gaṅgā yasya | tādṛśam aṅgam pūrṇam samyak | babhāra ||MT_4,28.18||

     girivarṣaṇam ambuvarṣaṇaṃ
     vividhogrāyudhavarṣaṇaṃ tathā /
     viṣamāśanivarṣaṇaṃ ca te
     śamam anyoḥnyam athāgnivarṣaṇam //MU_4,28.19//

     anayan nayamārgakovidā
     dalitāśeṣagirīndrabhittayaḥ /
     sasṛjuś ca samaṃ samantataḥ
     kakubaṅgeṣv iva puṣpavarṣaṇam //MU_4,28.20//

atha naye astraśāntiśāstre27 | kovidāḥ nipuṇāḥ | te devāsurāḥ | etāni varṣaṇāni samantataḥ śamam anayan | etāni kāni | girivarṣaṇam ityādi | na kevalaṃ śamam anayan | kiṃ tu kakubaṅgeṣu sasṛjuś ca | kim iva | puṣpavarṣaṇam iva | te kathambhūtāḥ | dalitā aśeṣagirīndrāṇām bhittayaḥ yaiḥ | te | tādṛśāḥ | yugmam ||MT_4,28.19-20||


#27 N17: (samāyaḥ śāstraṃ) astra°


     devāsurāḥ28 sarasasaṅgarasambhramārtā29
     anyoḥnyam aṅgadalanākulahetihastāḥ /
     dāmendraḍimbadahanāḥ pṛthupīṭhapīṭhaiḥ
     kīrṇāsṛjo nabhasi babhramur ākṣipantaḥ //MU_4,28.21//

devāsurāḥ nabhasi babhramuḥ | kathambhūtāḥ | sarasam vīrarasasahitam | yat saṅgaram saṅgrāmaḥ | tatra yaḥ saṃrambhaḥ udyogaḥ | tenārtāḥ vyākulāḥ | anyoḥnyam aṅgadalanārtham ākulahetayaḥ hastāḥ yeṣām | te | tādṛśāḥ | dāmendrayoḥ ḍimbadahanāḥ30 manaḥsantāpakāritvāt cañcalāgnayaḥ | tatrāpi dāmnaḥ devāḥ indrasyāsurāḥ iti vibhāgaḥ | pṛthupīṭhāḥ pṛthusaṃsthānāḥ | ye pīṭhāḥ aṃsādipīṭhāḥ | taiḥ kīrṇāsṛjaḥ vikṣiptarudhirāḥ | tathā ākṣipantaḥ anyoḥnyam ākṣepaṃ kurvantaḥ31 ||MT_4,28.21||


#28 N17: devā⟨s⟩ su°
#29 Gemäß MṬ: sarasa-saṅgara-saṃrambha-ārtā (unmetrisch).
#30 N17:⟨b⟩[ḍ]imba°
#31 N17: °vant⟨e⟩[a]ḥ



     chinnaiḥ śiraḥkarabhujorubharair32 bhramadbhir
     ākāśakośaśalabhair aśivais tadānīm /
     āsīj jagajjaṭharam abhravarair ivograir
     ābhāskaraṃ33 sthagitadiktaṭaśailajālam //MU_4,28.22//

chinnaiḥ | ata eva bhramadbhiḥ | ata eva ca ākāśe śalabhaiḥ śalabharūpaiḥ | aśivaiḥ amaṅgalakāribhiḥ | śiraḥkarabhujorubharaiḥ | jagajjaṭharam ābhāskaram sūryaṃ tāvat | sthagitāni diktaṭāni śailajālāni ca yasya | tat | tādṛśam āsīt | taiḥ kair iva | abhravarair iva uttamameghair iva ||MT_4,28.22||


#32 N17: °bharai⟨ḥ⟩[r]
#33 N17: ābhā⟨m⟩[s]karaṃ



     mattānalaṃ kṣubdhajalānilārkaṃ34
     daladvanaṃ śīrṇasurāsuraugham /
     brahmāṇḍam ākhaṇḍitakuḍyakoṇam
     akālakalpāntakarālam āsīt //MU_4,28.23//

ā samantāt | khaṇḍitāḥ kuḍyakoṇāḥ yasya | tat | tādṛśam ||MT_4,28.23||


#34 N17: °ān⟨a⟩[i]lā°; mit Ś1, Ś3.


     bhrāntam bhṛśam bhramitadiktaṭam adrikūṭair
     ātmapramāṇaghanahetihatai raṇadbhiḥ /
     kūjadbhir ārtibhir ivāgraguhaughavātaiḥ
     krandadbhir āpatitasiṃharavair adabhraiḥ //MU_4,28.24//

adrikūṭaiḥ kartṛbhiḥ | bhṛśam bhrāntam bhramayuktaiḥ jñātam | katham bhrāntam | bhramitāni bhramayuktāni kṛtāni | diktaṭāni yatra | tat | adrikūṭaiḥ kathambhūtaiḥ | ātmapramāṇā adrikūṭapramāṇāḥ | yāḥ ghanahetayaḥ | tābhiḥ hatāḥ | taiḥ | ata eva raṇadbhiḥ | punaḥ kathambhūtaiḥ | guhaughāgrāṇāṃ vātāḥ agraguhaughavātāḥ | taiḥ | tadvyājeneti yāvat | ārtibhir iva kūjadbhiḥ | ārtyā yukto hi kūjati | punaḥ kathambhūtaiḥ | āpatitāḥ ye siṃhāḥ | teṣāṃ ye ravāḥ | taiḥ | tadvyājeneti yāvat | krandadbhiḥ ravaiḥ kathambhūtaiḥ | adabhraiḥ utkaṭaiḥ ||MT_4,28.24||

     māyānadījaladhiyodhaghanāgnidāhair
     vṛkṣaiḥ surāsuraśavair acalaiḥ śilaughaiḥ /
     bhrāntaṃ śirastraśaraśaktigadāstravarṣair
     vātāvakīrṇavanaparṇavad ambarāntaḥ //MU_4,28.25//

ambarāntaḥ ākāśamadhyam | vātenāvakīrṇam35 valitam | yat vanaparṇam | tadvat | bhrāntam bhramayuktam āsīt | kaiḥ bhrāntam āsīt | na hi ambaramadhyasya bhramo yukta ity apekṣāyām āha māyānadītyādi | ambarāntaś cāriṇām māyānadyādīnām eva bhramaḥ ambarāntaḥ bhramatvenāropitaḥ ||MT_4,28.25||


#35 N17: t(e)[e]nā°


     adrīndrapakṣaparimāṇagamāgamaika-
     durvārahastataladāruṇatāḍanair drāk36 /
     āsīt patadbhaṭaśarīragirīndraghāta-
     vibhraṣṭadevapurapūrṇajalārṇavaughaḥ //MU_4,28.26//

adrīndrapakṣaparimāṇāś ca te gamāgamaikadurvārāś ca | tādṛśāḥ ye hastāḥ | teṣāṃ yāni talāni | taiḥ yāni tāḍanāni | taiḥ kṛtvā | drāk śīghram | patantaḥ ye bhaṭaśarīrāṇy eva girīndrāḥ | teṣāṃ ye ghātāḥ | taiḥ bhraṣṭāni yāni devapurāṇi | taiḥ pūrṇajalaś cāsau arṇavaughaḥ samudrasaptakam | saḥ | āsīt jāta ity arthaḥ ||MT_4,28.26||


#36 N17: ⟨ḍ⟩[dr]āk


     ghanaghuṅghumapūritāntarikṣā
     kṣatajākṣālitabhūdharāntarālā /
     rudhirahradavṛttivartinī vā
     bhuvanābhogaguhā tadākulābhūt //MU_4,28.27//

bhuvanābhogaḥ bhuvanavistāraḥ | sa eva guhā | tadā tasmin samaye | ākulā abhūt | kathambhūtā37 | ghanaḥ yaḥ ghuṅghumaḥ yuddhakolāhalaḥ | tenāpūritam antarikṣam yasyāḥ | sā | tādṛśī | kṣatajaiḥ rudhiraiḥ | ā samantāt | kṣālitāni bhūdharāntarālāni yasyāḥ | sā | rudhirahradarūpā yā vṛttiḥ sthānam | tatra vartata iti tādṛśī | sthitau sthitimatītivat prayogaḥ | guhā ca maṣakaghuṅghumapūritāntarikṣā vṛṣṭikṣālitabhūdharāntarālā hradavartinī ca bhavati ||MT_4,28.27||


#37 N17: °bhūt⟨aḥ⟩[ā]


sargāntaślokena asya raṇasya saṃsārasāmyaṃ kathayati

     anantadikprasaravikārakāriṇī
     kṣayodayonmukhasukhaduḥkhadāyinī /
     raṇakriyāsurasurasaṅghasaṅkaṭā
     tadābhavat khalu sadṛśīha saṃsṛteḥ //MU_4,28.28//

khalu niścaye | sā raṇakriyā iha samsṛtisadṛśī38 abhavat | kathambhūtā | anantadikṣu yaḥ prasaraḥ | tena vikāram hiṃsākhyaṃ vikāram | karotīti tādṛśī | kṣayodayonmukhe ye sukhaduḥkhe | te dadātīti tādṛśī | asurasurasaṅghena saṅkaṭā sambādhā | saṃsṛtir api prasareṇa bandhākhyaṃ vikāraṃ karoti | sukhaduḥkhadāyinī39 nānāpadārthasaṅkaṭā40 ca bhavati | iti śivam ||MT_4,28.28||


#38 N17: °sṛt⟨ī⟩[i]sa°
#39 N17: °duḥ[kha]dā°
#40 N17: °saṅ⟨gh⟩[k]aṭā



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe aṣṭāviṃśaḥ sargaḥ ||28||



yuddham upasaṃharati

     evamprāyākulārambhair asurair asuhāribhiḥ /
     mahāsāhasasaṃrabdhair ārabdhamaraṇai raṇaiḥ //MU_4,29.1//

     māyayātha vivādena sandhinā vigraheṇa ca /
     palāyanena dhairyeṇa cchadmanopāyanena ca //MU_4,29.2//

     kārpaṇyenāstrayuddhena1 svāntardhānaiś ca bhūriśaḥ /
     kṛtaḥ sa samaro2 devais triṃśad varṣāṇi pañca ca //MU_4,29.3//

devaiḥ triṃśat pañca ca varṣāṇi pañcatriṃśadvarṣāṇi | asuraiḥ saha | saḥ samaraḥ kṛtaḥ | kena kena prakāreṇa kṛta ity apekṣāyām māyayetyādi3 | upāyanena samīpagamanena4 | kārpaṇyena dīnatayā | svāntardhānaiḥ māyodbhāvitaiḥ nijagopanaiḥ | asuraiḥ kathambhūtaiḥ | evamprāyaḥ bāhulyenaitādṛśaḥ | samārambhaḥ yeṣām | taiḥ | asuhāribhiḥ jīvahāribhiḥ | mahāsāhase saṃrabdhāḥ saṃrambhayuktāḥ | taiḥ | punaḥ kathambhūtaiḥ | raṇaiḥ kṛtvā ārabdham maraṇam yaiḥ | te | tādṛśaiḥ | tilakam ||MT_4,29.1-3||


#1 N17: °āstr⟨e⟩[a]yu°; mit Ś1,Ś3.
#2 N17: ⟨m⟩[s]am°
#3 N17: mā⟨m⟩[y]a°
#4 samīpagamanena = i.m. glossiert Ś1.



     varṣāṇi divasān māsān daśāṣṭau pañca sapta ca /
     varṣāṇi petur vṛkṣāgnihetyambvaśanibhūbhṛtām //MU_4,29.4//

vṛkṣāgnihetyambvaśanibhūbhṛtām varṣāṇi vṛṣṭayaḥ | petuḥ | kiyantaṃ kālam | daśa varṣāṇi | aṣṭau māsān | pañca sapta ca dvādaśeti yāvat | divasān | arthāt anyasmin kāle sandhyādir evābhūt iti jñeyam ||MT_4,29.4||

     etāvatā tu kālena dṛḍhābhyāsād5 ahaṅkṛteḥ /
     dāmādayo ḥham ity āsthāṃ jagṛhur grastacetasaḥ //MU_4,29.5//

ahaṅkṛteḥ vayaṃ yotsyāma ity evaṃrūpasyāhaṅkārasya | grastam ahaṅkāragrastam | cetaḥ yeṣām | te | tādṛśāḥ ||MT_4,29.5||


#5 N17: °ḍh⟨a⟩[ā]bhyās⟨y⟩ād


     naikaṭyātiśayād yadvad darpaṇam bimbavad bhavet /
     abhyāsātiśayāt tadvat te ḥpy ahaṅkāritāṃ gatāḥ //MU_4,29.6//

naikaṭyātiśayāt sānnidhyodrekāt | bimbavat pratibimbayuktam ||MT_4,29.6||

     yadvad dūrataraṃ vastu nādarśe pratibimbate /
     padārthavāsanā tadvad anabhyāsān na jāyate //MU_4,29.7//

dūrataram bahudūrāt | padārtheṣu yuddhādibhāveṣu | vāsanā mayedaṃ kṛtam ity evaṃrūpaḥ saṃskāraḥ ||MT_4,29.7||

     yadā dāmādayo jātā jātāhaṅkāravāsanāḥ /
     tadā me6 jīvitam me7 ḥrtha iti dainyam upāgaman //MU_4,29.8//

yadā dāmādayaḥ dāmavyālakaṭāḥ | jātā utpannā | ahaṅkāravāsanā yeṣām | te | tādṛśāḥ8 | jātāḥ sampannāḥ | tadā me jīvitam me artha iti evaṃrūpam | dainyam dīnatām | upāgaman upāgatāḥ | ahaṅkārābhāve hi bhittirahitam mamatārūpaṃ dainyaṃ na syāt eva | tatsattāyāṃ tu prāptādhāratvena tad durnivāram eveti bhāvaḥ ||MT_4,29.8||


#6 N17: m(o)*e*
#7 N17 m⟨o⟩[e]
#8 N17: °śā[ḥ]



     bhayavāsanayā grastā mohavāsanayā hatāḥ /
     āśāpāśanibaddhās te tataḥ kṛpaṇatāṃ gatāḥ //MU_4,29.9//

tataḥ dainyopāgamanānantaram | te dāmādayaḥ | bhayasya dehanāśaśaṅkādyutpannāyā bhīteḥ | yā vāsanā saṃskāraḥ | tayā grastāḥ vaśīkṛtāḥ | tathā mohasya anātmani śarīrādau ātmatvabhāvanārūpasyājñānasya | yā vāsanā | tayā hatāḥ bādhitāḥ | āśāpāśaiḥ svātmatvābhimānaviṣayīkṛtaśarīrādyarthaṃ dhanādiviṣayaiḥ āśāpāśaiḥ | nibaddhāḥ svādhinīkṛtāḥ | kṛpaṇatām dainyasya parāṃ kāṣṭhām9 | gatāḥ ||MT_4,29.9||


#9 N17: kāṣṭ[h]ām


nanu tataḥ kiṃ teṣāṃ sampannam ity | atrāha

     mudhaiva hy10 anahaṅkārair mamatvam upakalpitam /
     rajjvām bhujaṅgatvam11 iva dāmavyālakaṭais tataḥ //MU_4,29.10//

hi niścaye | anahaṅkāraiḥ ahaṅkārarahitaiḥ | dāmavyālakaṭaiḥ | tataḥ ahaṅkāravaśena dainyagamanānantaram | mamatvam mamatā | mudhā eva vyartham eva | upakalpitam kalpanayā dṛḍhīkṛtam | kim iva | rajjvām bhujaṅgatvam iva | atyantam mithyābhūtam ity arthaḥ ||MT_4,29.10||


#10 N17: (na) hy
#11 N17: °jjvā⟨ṃ tu⟩[m bhu]jaṅ°



mamatvam eva kathayati

     āpādamastakaṃ dehalateyam bhavatu sthirā /
     mameti tṛṣṇākṛpaṇā dīnatāṃ te samāyayuḥ //MU_4,29.11//

spaṣṭam ||MT_4,29.11||

     sthirībhavatu me dehaḥ sukhāyāstu dhanam mama /
     iti baddhadhiyāṃ teṣāṃ dhairyam antardhim āyayau //MU_4,29.12//

spaṣṭam ||MT_4,29.12||

     avāsanatvād vapuṣām anāsthatvāt suradviṣām /
     yābhūt prahāraparatā mārjitaivāśu sābhavat //MU_4,29.13//

suradviṣām dāmavyālakaṭānām | avāsanatvāt vāsanārāhityāt | tathā vapuṣām anāsthatvāt śarīrāsthārahitatvāt12 | yā prahāraparatā abhūt pūrvam āsīt | sā āśu mārjitā13 naṣṭā | abhavat | ahaṅkāraprabhāvena dehanāśādibhayotpādāt ity arthaḥ ||MT_4,29.13||


#12 N17: śarīr*ā*sthā°
#13 N17: m*ā*rji°



     kathaṃ sthirā jagaty asmin bhavema iti14 cintayā /
     vedhitā dīnatāṃ jagmuḥ padmā iva nirambhasaḥ //MU_4,29.14//

vedhitāḥ vyāptāḥ ||MT_4,29.14||


#14 Ś1: bhavemeti ca; Ś3: bhavāma iti


     teṣāṃ tv arthānnapāneṣu svāhaṅkṛtimatāṃ ratiḥ /
     babhūva bhavabhāvasthā bhīṣaṇā bhavabhāginī //MU_4,29.15//

svā ahaṅkṛtir dehaviṣayaḥ ahaṅkāraḥ vidyate yeṣām | te | tādṛśāḥ | teṣāṃ ratiḥ āsaktiḥ | rāga iti yāvat | bhavabhāvasthā saṃsārikapadārthaviṣayā | bhavabhāginī saṃsārapradā ||MT_4,29.15||

     atha tasmin raṇe bhītyā sāpekṣatvam upāyayuḥ /
     mattebhagaṇasaṃrabdhā vane hariṇakā iva //MU_4,29.16//

sāpekṣatvam mā mariṣyāma ity evaṃrūpāpekṣāsahitatvam | bhītyā maraṇabhayena | hariṇakāḥ kathambhūtāḥ | mattebhānām yaḥ gaṇaḥ | tena saṃrabdhāḥ kṣobhayuktāḥ kṛtāḥ ||MT_4,29.16||

sāpekṣatvam eva spaṣṭayati

     mariṣyāmo mariṣyāma iti cintāhatāśayāḥ /
     mandam mandaṃ kila15 bhremuḥ kupitairāvaṇe raṇe //MU_4,29.17//

bhremuḥ bhramanti sma ||MT_4,29.17||


#15 N17: k⟨l⟩ila


     śarīraikārthināṃ teṣām bhītānām maraṇād iti /
     alpasattvatayā mūrdhni kṛtam āpatpradam padam //MU_4,29.18//

śarīram ekam kevalam | arthayante iti tādṛśānām | tathā maraṇād bhītānām | teṣām mūrdhni | iti pūrvoktaprakāreṇa | alpasattvatayā kartryā | padaṃ kṛtam | alpasattvās te jātā16 iti bhāvaḥ | padaṃ kathambhūtam | āpatpradam vipatpradam17 ity arthaḥ ||MT_4,29.18||


#16 N17: jā[tā]
#17 N17: āpatp[r]adam vipatp[r]adam



     atha pramlānasattvās te hantum agragatam bhaṭam /
     na śekur indhanakṣīṇā havir dagdhum ivāgnayaḥ //MU_4,29.19//

pramlānasattvāḥ naṣṭadhairyāḥ | na śekuḥ na samarthāḥ jātāḥ | kṣīṇam indhanaṃ yeṣām | te indhanakṣīṇāḥ ||MT_4,29.19||

     vibudhānām praharatāṃ sudamyatām18 upāgatāḥ /
     kṣatavikṣatasarvāṅgās tasthuḥ sāmānyavad bhaṭāḥ //MU_4,29.20//

vibudhānām devānām | sudamyatām sunigrāhyatām ||MT_4,29.20||


#18 sudamyatām = ra-gaṇa! Ś1: sudasyutvaṃ, korr. i.m.: sudasyutām; Ś3: sudamyatvaṃ


     bahunātra kim uktena maraṇād bhītacetasaḥ /
     daityā deveṣu valgatsu dudruvuḥ19 samarājirāt //MU_4,29.21//

spaṣṭam ||MT_4,29.21||


#19 N17: d⟨r⟩udru°


     teṣu dravatsu sarveṣu sarvato dānavādriṣu /
     dāmavyālakaṭākhyeṣu vikhyāteṣv asurālaye //MU_4,29.22//

     taddaityasainyam apatat khād vidrutam itas tataḥ /
     kalpāntapavanādhūtaṃ tārājālam ivābhitaḥ //MU_4,29.23//

spaṣṭam ||MT_4,29.22-23||

kutrāpatad ity apekṣāyām āha

     amarācalakuñjeṣu śikharāṇāṃ śilāsu ca /
     taṭeṣu vārirāśīnām payodapaṭaleṣu ca //MU_4,29.24//

spaṣṭam ||MT_4,29.24||

     sāgarāvartagarteṣu śvabhreṣv atha saritsu ca /
     jaṅgaleṣu diganteṣu jvalatsu vipineṣu ca //MU_4,29.25//

spaṣṭam ||MT_4,29.25||

     tadraṇotsannakośeṣu20 grāmeṣu nagareṣu ca /
     aṭavīṣūgrayakṣāsu maruṣūdyaddavāgniṣu //MU_4,29.26//

teṣām asurāṇām | raṇena utsannaḥ viśīrṇaḥ | kośaḥ madhyaṃ yeṣām | teṣu ||MT_4,29.26||


#20 N17: °raṇ*o*tsa°


     lokālokācalānteṣu parvateṣu hradeṣu ca /
     andhradramiḍakāśmīrapārasīkapureṣu21 ca //MU_4,29.27//

spaṣṭam ||MT_4,29.27||


#21 N17: °⟨ḍ⟩[dr]amiḍa°


     nānāmbhodhitaraṅgāsu gaṅgājalaghaṭāsu ca /
     dvīpāntareṣu dūreṣu jambuṣaṇḍalatāsu ca //MU_4,29.28//

dūreṣu dūravartiṣu ||MT_4,29.28||

     sarvataḥ parvatākārāḥ patitās te ḥsurālayaḥ22 /
     visphoṭitāṅgacaraṇā vibhinnakarabāhavaḥ //MU_4,29.29//

spaṣṭam ||MT_4,29.29||


#22 N17: surā(l)*r*ay(ā)aḥ; Ś1: ḥsurālayaḥ; Ś3: surārayaḥ


     śākhālagnāntratantrīkā muktaraktavahacchaṭāḥ /
     vyastāṅgakhuramūrdhāno niṣkrāntakupitekṣaṇāḥ //MU_4,29.30//

niṣkrānte bhūmau patite | kupite īkṣaṇe yeṣām | te ||MT_4,29.30||

     svāyudhā valanāvegacchinnakaṅkaṭahetayaḥ /
     dūrāpātaviparyastapatannānāvidhāṃśukāḥ //MU_4,29.31//

dūrāt yaḥ āpātaḥ | tena viparyastāni viparyāsaṃ gatāni | ata eva patanti aṃśukāni yeṣām | te | tādṛśāḥ ||MT_4,29.31||

     kaṇṭhalagnaśirastrāṇakhaṭatkārograbhītayaḥ /
     śilāśitaśikhāprotadehabhāgāvalambinaḥ //MU_4,29.32//

kaṇṭhalagnāni yāni śirastrāṇāni23 | teṣāṃ yaḥ khaṭatkāraḥ śabdaviśeṣaḥ | tataḥ ugrā bhītiḥ24 yeṣām | te | tādṛśāḥ ||MT_4,29.32||


#23 N17: °ṇā*ni*
#24 N17: °ti[ḥ]



     śalmalyagradṛḍhāpātaprotakaṅkaṭaśaṅkavaḥ /
     suśilāphalakāsphālaśatadhāśīrṇamastakāḥ //MU_4,29.33//

śalmalyagreṣu vṛkṣaviśeṣāgreṣu | yaḥ dṛḍhaḥ | ā samantāt | pātaḥ | tena protaḥ kaṅkaṭaśaṅkavaḥ kavacakīlakāḥ yeṣām | te | tādṛśāḥ ||MT_4,29.33||

sargāntaślokena samāptiṃ karoti

     sarva eva sakalāsu saśastrāḥ
     pātamātrasamanantaram eva /
     dikṣu nāśam agamann asurendrāḥ
     pāṃsavo ḥmbudhigatāḥ payasīva //MU_4,29.34//

spaṣṭam ||MT_4,29.34||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇa ekonatriṃśaḥ25 sargaḥ ||29||


#25 N17: °raṇe --- [ekonatriṃśaḥ]



oṃ | tadā dāmādayaḥ kīdṛśāḥ sampannā ity | atrāha

     iti tuṣṭeṣu deveṣu dānaveṣu hateṣu ca /
     dāmavyālakaṭā dīnā babhūvur bhayavihvalāḥ //MU_4,30.1//

spaṣṭam ||MT_4,30.1||

nanu śambaraḥ kiṃ kṛtavān1 ity | atrāha

     jajvāla kupitaḥ kopī kalpāntāgnir iva jvalan /
     śambaraḥ śamitānīko2 dāmavyālakaṭān prati //MU_4,30.2//

dāmādīn prati śambaraḥ kupito ḥbhūd iti piṇḍārthaḥ ||MT_4,30.2||


#1 N17: °vān⟨n⟩
#2 N17: °ān⟨eke⟩[īko]



     śambarasya bhayād gatvā pātālam atha saptamam /
     dāmavyālakaṭās tasthus tyaktvā dānavamaṇḍalam //MU_4,30.3//

spaṣṭam ||MT_4,30.3||

     yamasya kiṅkarās tatra vetālatrāsanakṣamāḥ /
     kukuhā nāma tiṣṭhanti narakārṇavapālakāḥ //MU_4,30.4//

spaṣṭam ||MT_4,30.4||

     taiḥ sārdhaṃ nītavantas te tatra dāmādayo ḥvadhim /
     daśavarṣasahasrāntām āttānantakuvāsanāḥ //MU_4,30.5//

taiḥ kukuhaiḥ | sārdham | daśavarṣasahasrāntām daśavarṣasahasrasaṅkhyāparyantām | avadhim kālāvadhim | te dāmādayaḥ nītavantaḥ nayanti sma | te kathambhūtāḥ | āttāḥ dhāritāḥ | kuvāsanāḥ dhanādiviṣayāḥ ninditāḥ saṃskārāḥ | yaiḥ | tādṛśāḥ ||MT_4,30.5||

     iyam me vanitā ramyā mameyam prabhuteti ca /
     kukuhasnehabaddhānāṃ kālas teṣāṃ vyavartata //MU_4,30.6//

vyavartata pariṇato ḥbhūt ||MT_4,30.6||

     dharmarājo ḥtha taṃ deśaṃ kadācit samupāyayau /
     mahānarakakāryāṇāṃ vicārārthaṃ yadṛcchayā //MU_4,30.7//

spaṣṭam ||MT_4,30.7||

     aparijñātam enaṃ te dharmarājaṃ trayo ḥsurāḥ /
     na praṇemur vināśāya sāmānyam iva kiṅkaram //MU_4,30.8//

aparijñātam iti viśeṣaṇadvāreṇa hetuḥ ||MT_4,30.8||

     atha vaivasvatenaite jvalitaśvabhrabhūmiṣu /
     vihitabhrūparispandam ādeśena niveśitāḥ //MU_4,30.9//

spaṣṭam ||MT_4,30.9||

     tatra te karuṇākrandāḥ sasuhṛddārabāndhavāḥ /
     dagdhāḥ saparṇaviṭapā vṛkṣā iva davānalaiḥ //MU_4,30.10//

spaṣṭam ||MT_4,30.10||

     svayā vāsanayā jātās tayaiva krūrayā3 punaḥ /
     vadhakarmakarākārāḥ kairātā rājakiṅkarāḥ //MU_4,30.11//

vadhakarma kurvantīti vadhakarmakarāḥ | tadvat ākāraḥ yeṣām | te | tādṛśāḥ | atyantahiṃsakā ity arthaḥ ||MT_4,30.11||


#3 N17: k[r]ūrayā


     tajjanmātha parityajya jātāḥ suhmeṣu vāyasāḥ /
     tadante gṛdhratāṃ4 yātās tato ḥpi bakatāṃ gatāḥ //MU_4,30.12//

tajjanma rājakiṅkarajanma | suhmeṣu janapadaviśeṣeṣu5 ||MT_4,30.12||


#4 N17: gṛ⟨d⟩dhra°
#5 N17: °śe[ṣe]ṣu



     śavaratvaṃ trigarteṣu meṣatvam barbareṣu ca /
     magadheṣv atha kīṭatvaṃ cakrus te vaktrabuddhayaḥ //MU_4,30.13//

vaktrabuddhayaḥ iti viśeṣaṇadvāreṇa hetuḥ ||MT_4,30.13||

     anubhūyetarām atra citrāṃ yoniparamparām /
     adya matsyāḥ sthitā rāma kaśmīrāraṇyapalvale6 //MU_4,30.14//

atra pūrvokteṣu deśeṣu | itarām yoniṃ śavaratvādibhinnām ||MT_4,30.14||


#6 N17: °pa⟨l⟩lva°


kathambhūtāḥ te tatra sthitā ity | atrāha

     dāvāgnikvathitālpālpapaṅkakalkānupāyinaḥ7 /
     na mriyante na jīvanti jarajjambālajarjarāḥ //MU_4,30.15//

kalkam malam ||MT_4,30.15||


#7 N17: °kva⟨p⟩[th]itālpālpapaṅkakalkānu⟨y⟩[p]āyinaḥ mit Ś1,Ś3


saṅgṛhya8 pūrvoktayonikleśaṃ kathayati

     vicitrayonisaṃrambham anubhūya punaḥ punaḥ /
     bhūtvā bhūtvā punar naṣṭās taraṅgā jaladhāv iva //MU_4,30.16//

proktanyāyeneti bhāvaḥ ||MT_4,30.16||


#8 N17: °*gṛ*hya


sargāntaślokena dāmādivṛttāntaṃ tāvat sthāpayati

     bhavajaladhigatās te vāsanāvātanunnās
     tṛṇam iva ciram ūḍhā deharūpais taraṅgaiḥ /
     upaśamam anuyātā rāma nādyāpy anantam
     parikalaya mahattvaṃ dāruṇaṃ vāsanāyāḥ //MU_4,30.17//

ūḍhāḥ īritāḥ | upaśamam vāsanārāhityam | phalitaṃ kathayati anantam iti | ata iti śeṣaḥ | he rāma | yataḥ dāmādibhiḥ vāsanāvaśata evaṃvidhā yātanā prāptā ataḥ tvaṃ vāsanāyāḥ ahaṃmametirūpāyā vāsanāyāḥ | anantam antarahitam | dāruṇam kaṭhinam | mahattvam parikalaya niścinu | iti śivam ||MT_4,30.17||

iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe triṃśaḥ sargaḥ ||30||



oṃ | pūrvoktam anusmārayati

     ataḥ prabodhāya tava vacmi rāma mahāmate /
     dāmavyālakaṭanyāyo mā te ḥstv iti na līlayā //MU_4,31.1//

prabodhāya vāsanāvaśyaṃ tyājyety evaṃrūpāya1 prakṛṣṭabodhāya | na līlayeti | līlayā parihāsena | parihāsārtham iti yāvat | na | vacmi | avañcakatvād iti bhāvaḥ ||MT_4,31.1||


#1 N17: °tyājy[ety] evaṃ°


dāmādivṛttāntāvaṣṭambhena nānāvidham upadeśam prastauti

     avivekānusandhānāc2 cittam āpadam īdṛśīm /
     anantataraduḥkhāya parigṛhṇāti helayā //MU_4,31.2//

avivekasya anātmani dehādāv ātmābhimānarūpasyāvicārasya | anusandhānāt sphuraṇāt | cittam kartṛ | īdṛśīm dāmādyanubhūtāpatsadṛśīm3 | āpadam karmabhūtām | anantataraduḥkhāya anantataraduḥkhārtham | helayā prayatnaṃ vinā | parigṛhṇāti anubhavati | ato ḥviveka eva tyājya iti bhāvaḥ ||MT_4,31.2||


#2 N17: °nā⟨ś⟩[c]
#3 N17: °śī[m]



vāsanātyāgam prati uttejanāya dāmādibhir anubhūtāṃ vipadaṃ kathayati

     kva kilāmaravidhvaṃsiśambarānīkanāthatā /
     kva tāpataptajambālajalajarjaramīnatā //MU_4,31.3//

uttarārdhe kaśmīreṣv iti śeṣaḥ ||MT_4,31.3||

     kva dhairyam amarānīkavidrāvaṇakaram mahat /
     kva kirātamahīpālakṣudrakiṅkararūpatā //MU_4,31.4//

spaṣṭam ||MT_4,31.4||

     kva nāma nirahaṅkāracitsattvodāradhīratā4 /
     kva mithyāvāsanāveśād ahaṅkārakukalpanā //MU_4,31.5//

nirahaṅkāram deho ḥham iti sthūlāhaṅkārarahitam | yat cit cidrūpam | sattvam sattvākhyam manaḥ | tena yā udāradhīratā maraṇādibhayarāhityena udārabhāvaḥ dhīrabhāvaś ca | sā kva nāma bhavati | mithyābhūtā yā vāsanā saṃskāraḥ | tasyā āveśāt āveśena utpannā | ahaṅkārakukalpanā deho ḥham ity evaṃrūpāhaṅkārarūpā ninditā kalpanā | kva bhavati | anayor antaraṃ svayam eva paśyeti bhāvaḥ ||MT_4,31.5||


#4 N17: °kāra⟨ṃ⟩ cit°


     śākhāpratānagahanā saṃsāraviṣamañjarī /
     ahaṅkārāṅkurād eva samudetīyam ātatā //MU_4,31.6//

iyam puraḥsphurantī | ātatā vistīrṇā | śākhāpratānaiḥ nānāpadārtharūpaiḥ śākhāsamūhaiḥ | gahanā durgamā | saṃsāra eva viṣamañjarī viṣalatā kartrī | ahaṅkāra evāṅkuraḥ bījam | tasmāt udeti prādurbhavati | ahaṅkārābhāve kasya kiṃrūpaḥ saṃsāraḥ syāt | suṣuptau hi ahaṅkāravilaye sarve saṃsāraṃ nānubhavantīti bhāvaḥ ||MT_4,31.6||

phalitaṃ kathayati

     ahaṅkāram ato rāma mārjayāntaḥ prayatnataḥ /
     ahaṃ na kaścid eveti mārjayitvā sukhī bhava //MU_4,31.7//

he rāma | yasmāt ahaṅkāra evāpad asti ataḥ tvam ahaṅkāram deho ḥham ityādirūpaṃ sthūlam ahaṅkāram | antaḥ manasi | prayatnataḥ samyagjñānākhyaprayatnena | mārjaya utpuṃsaya | tataḥ kim mama setsyatīty | atrāha aham iti | aham sthūladehādirūpaḥ aham | naiva kaścit asmi | śuddhacinmātratattvasyaiva sattābhāktvayogāt5 | iti evam | arthāt ahaṅkāram6 mārjayitvā tvam sukhī dehādinairapekṣyakṛtamahāsukhayuktaḥ7 | bhava | dehādyapekṣāvaśād8 eva hi puruṣaḥ duḥkhī bhavati | nanu dehaṃ tāvat dehāpekṣā kva gacchatīti cen | na gacchati | kiṃ tu tadviṣayāhambhāvahīnatayā tadbhāvābhāvacintāḥ na vyākulīkurvanti | tadyātrāmātranimittaṃ kṛtasya pravāhāgatasya prayatnasya tu na tādṛśī duḥkhakāritāstīty alam ||MT_4,31.7||


#5 N17: °bhā⟨t⟩[k]tva°
#6 N17: śu*ddha° → ahaṅkā*ram
#7 N17: °su*kha*yu°
#8 N17: dehādy(i)ape°



nanv ahaṅkāreṇa ko doṣa utpādyate yena puruṣo duḥkhī bhavatīty | atrāha

     ahaṅkārāmbudacchannam paramārthendumaṇḍalam /
     rasāyanamayaṃ śītam adṛśyatvam upāgatam //MU_4,31.8//

paramārthaḥ paramopādeyabhūtaḥ paramātmā | sa evāhlādakāritvāt induḥ | tasya maṇḍalam sarvavyāpakaṃ svarūpam | ahaṅkāra eva deho ḥham ity evaṃrūpaḥ ahaṅkāraḥ eva | ambudaḥ meghaḥ | tena channam āvṛtaṃ sat | adṛśyatvam ahamparāmarśaviṣayatvāyogyatām | upāgatam | dehābhimānāviṣṭo hi puruṣaḥ paramārthataḥ svarūpabhūtam api cinmātratattvaṃ nāhantayā parāmṛśati | tat kathambhūtam | rasāyanamayam mahānairapekṣyādhāratvenāmṛtasvarūpam | ata eva śītam apekṣāsvarūpasantāparahitam | ataś ca sukhasvarūpaparamātmācchādakatvena yuktam evāhaṅkārasya santāpakāridoṣotpādakatvam iti bhāvaḥ ||MT_4,31.8||

ahaṅkāraprabhāvenaiva tvam prādurbhūto ḥsīty abhiprāyeṇāha

     ahaṅkārapiśācāttā dāmavyālakaṭās trayaḥ /
     gatāḥ sattām asanto ḥpi māyāmāhātmyadānavāḥ //MU_4,31.9//

māyāyāḥ śambarāmbaraprayuktāyāḥ māyāyāḥ | māhātmyena prabhāvena | dānavāḥ dānavarūpatāṃ yātāḥ | ata evāsantaḥ9 api trayaḥ damavyālakaṭāḥ | ahaṅkāra eva piśācaḥ10 | tenāttāḥ gṛhītāḥ santaḥ | sattām vayaṃ dāmādaya ity evaṃrūpāṃ sattām | gatāḥ | evaṃ tvam api māyāmāhātmyena manuṣyarūpatāṃ yātaḥ | ata evāsan api svāhaṅkāravaśād eva svasattām anubhavasīti bhāvaḥ ||MT_4,31.9||


#9 N17: °āsa⟨t⟩[n]taḥ
#10 N17: °c⟨ā⟩[a]ḥ



nanu te dāmādayaḥ kaśmīreṣu kasmin palvale santīty | atrāha

     kaśmīreṣu mahāpadmasarasītīrapalvale11 /
     adya matsyāḥ sthitā rāma śevālalavalālasāḥ //MU_4,31.10//

spaṣṭam ||MT_4,31.10||


#11 N17: °pa⟨l⟩lva°; zu Mahāpadmasaras ("ancient name of Volur lake") vgl. RT IV 593 (nebst Anm.) sowie Stein 1900, vol. 2: 423f. Vgl. (IV) 32,5ab.


atra śrīrāmaḥ pṛcchati

     nāsato vidyate bhāvo nābhāvo vidyate sataḥ12 /
     te hy asantaḥ kathaṃ santaḥ sampannā iti me vada //MU_4,31.11//

hi yasmāt | asataḥ sattākartṛtvam abhajataḥ | bhāvaḥ sattā | nāsti | śaśiśṛṅgādāv adarśanāt | sataḥ sattākartṛtām bhajataḥ | abhāvaḥ asattā | nāsti | paṅkanikṣipte bīje adarśanāt | ataḥ asantaḥ śambaramāyodbhāvitatvena sattākartṛtvam abhajanto ḥpi | te dāmādayaḥ | santaḥ sattāyuktāḥ | kathaṃ sampannāḥ | iti evam | me vada kathayety arthaḥ13 ||MT_4,31.11||


#12 BhG II 16ab
#13 N17 :(e)ar°



śrīvasiṣṭha uttaraṃ kathayati

     evam etan mahābāho nāsad bhavati hi kvacit /
     kadācit kiñcid apy etad bṛhad bhavati vā tanu //MU_4,31.12//

etat tvayoktaṃ vastu | evam bhavati | hi yasmāt | asat vastu | kvacit kutrāpi deśe kāle vā | sat na bhavati sattāṃ na bhajati | arthāt sad asad veti jñeyam | nanu tarhi katham indriyāgocaratvenāsatām paramāṇūnām indriyalabhyatvena satsvarūpasya ghaṭasya bhāvaḥ dṛśyate sataḥ ghaṭasya kālavaśataḥ asatsvarūpaparamāṇutā cety | atrāha kadācid iti | kiñcit api paramārthataḥ anirvacanīyasanmātrarūpatvenāvasthitam api | etat pratyakṣeṇānumānena ca puraḥsphurat sattvāsattvābhyāṃ jñātaṃ ghaṭaparamāṇvādirūpaṃ vastu | bṛhat bhavati tanu vā bhavati | tathā ca nātra sato ḥsattvam asato vā sattvam iti bhāvaḥ ||MT_4,31.12||

tathā ca dāmādiṣu ko nyāya ity | atrāha

     kim asat sat sthitam brūhi kiṃ tat sad14 vāpy asat sthitam /
     nidarśanenānenaiva kariṣye tvadvibodhanam //MU_4,31.13//

tvam prathamam brūhi | kim bravīmīty apekṣāyām āha kim itīti | kim vastu | sad api bhavat | asat sthitam asadrūpaṃ sampannam | kiṃ vāsat api bhavat | sat sthitam sadrūpaṃ sampannam | nanu matkathanena kiṃ setsyatīty | atrāha nidarśaneneti | tataḥ aham anena nidarśanena tvaduktena dṛṣṭāntena | tvadvibodhanaṃ kariṣye | anyathā tvaṃ na śroṣyasīti bhāvaḥ ||MT_4,31.13||


#14 N17: sat⟨t⟩[d]


śrīrāmaḥ kathayati

     santa eva sthitāḥ santo brahman vayam amī kila /
     dāmādayas tv asanto ḥpi vacmi santaḥ sthitā iti //MU_4,31.14//

kila niścaye | he brahman | amī pratyakṣaṃ sphurantaḥ | vayam | santaḥ eva santaḥ sthitāḥ bhavāmaḥ | na hi asmākam asattvaṃ kenāpi prakāreṇa yuktam parasparam ālāpādyarthakriyāsambhavāt | tu pakṣāntare | dāmādayaḥ asantaḥ api śambaramāyodbhāvitatvenāsanto15 ḥpi santaḥ | santaḥ sthitāḥ bhavanti | aham iti evam | vacmi bravīmi ||MT_4,31.14||


#15 N17: °vita⟨t⟩tve°


śrīvasiṣṭhaḥ anena nidarśanena śrīrāmasya bodhanaṃ karoti

     yathā dāmādayo rāma sthitā māyāmayā iha /
     asatyā eva satyābhā mṛgatṛṣṇāmbupūravat //MU_4,31.15//

     tathaiveme vayam api sasurāsuradānavāḥ /
     asatyā eva valgāmo yāma āyāma eva ca //MU_4,31.16//

māyāmayāḥ māyāsvarūpāḥ | iha asmin saṃsāre | dṛṣṭāntam uktvā dārṣṭāntikaṃ kathayati tathaiveme vayam iti | ime parasparam ālāpaṃ kurvantaḥ | yāmaḥ āyāmaḥ iti sarvāsāṃ kriyāṇām upalakṣaṇam | sarvaṃ kurma ity arthaḥ ||MT_4,31.15-16||

nanu vayaṃ kathaṃ dāmādivad asadrūpā ity | atrāha

     alīkam eva tvadbhāvo madbhāvo ḥlīkam eva ca /
     anubhūto ḥpy asadrūpaḥ svapne svamaraṇaṃ yathā //MU_4,31.17//

tvadbhāvaḥ rāmeti nāmnaḥ tava sattā | alīkam eva asatyam eva bhavati | madbhāvaḥ vasiṣṭheti nāmadheyasya mama sattā ca | alīkam eva bhavati | kathambhūtaḥ tvanmadbhāvaḥ | anubhūtaḥ api asmin samaye anubhūyamāno ḥpi | asadrūpaḥ | atra viśvāsotpādakaṃ dṛṣṭāntaṃ kathayati svapna iti | ayam bhāvaḥ | yathā puruṣaḥ svapne svamaraṇam asatyam eva paśyati | anyathā svapnadraṣṭur abhāvena kaḥ svamaraṇam paśyet | tathā tvadbhāvamadbhāvāv api āvām paśyāvaḥ | anyathā tvayi tvattāyām eva mayi mattāyām16 eva niṣṭhitāyāṃ tvam mām prati tvam iti na paśyeḥ | svam praty aham iti tvayi tvattvasya mayi mattvasya niṣṭhitatvāt iti | anubhūta iti vartamāne niṣṭhāprayogaḥ ||MT_4,31.17||


#16 N17: ⟨s⟩[m]at°


etad eva dṛṣṭāntāntareṇa17 kathayati

     mṛto bandhur yathā svapne ḥpy anubhūto ḥpy asanmayaḥ /
     mṛto ḥyam iti ca jñaptir bhaved evam idaṃ jagat //MU_4,31.18//

yathā mṛtaḥ bandhuḥ svapne anubhūtaḥ api asanmayaḥ asatya eva | bhavati | caḥ hetvarthe | ca yataḥ | mṛto ḥyam iti jñaptiḥ jāgratkālīnaḥ bodhaḥ yataḥ asti | evam anena prakāreṇa | anubhūtam api jagat asad bhavati | jñānināṃ nāstīty atadviṣayo bodho bhavati | ajñānāṃ tu suṣuptikālīnaḥ | anyathā nāsīd iti jāgratkālīnaparāmarśāsambhavād iti18 bhāvaḥ ||MT_4,31.18||


#17 N17: °ṣṭān*tā*nta°
#18 N17: i*ti*



nanu tarhi sarveṣāṃ kathaṃ na19 maduktānuguṇyenaiva bodho ḥstīty | atrāha

     eṣā hi mūḍhaviṣayā noktir eva virājate /
     abhyāsena vinodeti nānubhūter apahnavaḥ //MU_4,31.19//

hi niścaye | mūḍhaviṣayā eva | na tu tajjñaviṣayā | eṣā uktiḥ taveti śeṣaḥ | tava na virājate na śobhate | tajjñatvād20 iti bhāvaḥ | nanu tarhi tvanmadbhāvānubhūteḥ kiṃ karomīty21 | atrāha abhyāseneti | abhyāsena viruddhānubhavābhyāsena | vinā | anubhūteḥ pūrvasyāḥ anubhūteḥ | apahnavaḥ nodeti | ataḥ tvam api tvadbhāvasadbhāvāsatyatānubhavam eva kuru yena tvadbhāvasadbhāvānubhūtiḥ na syād iti22 bhāvaḥ ||MT_4,31.19||


#19 N17: *na*
#20 N17: °jñ⟨ā⟩[a]°
#21 N17: °ro*mī*ty
#22 N17: syā*d i*ti



nanv abhyāsena vinā katham anubhūter apahnavaḥ na sampadyate ity | atrāha

     niścayo23 ḥntaḥ prarūḍho yaḥ sa yatnābhyasanaṃ vinā /
     nāśam āyāti loke ḥsmin na kadācana kasyacit //MU_4,31.20//

niścayaḥ anubhavaḥ | antar manasi | prarūḍhaḥ dṛḍhībhūtaḥ | svabhāva evāyam iti bhāvaḥ ||MT_4,31.20||


#23 N17: niśc⟨i⟩[a]°


nanu tarhi karuṇākrāntāḥ24 tajjñāḥ sarveṣāṃ kathaṃ naitad evopadiśantīty25 | atrāha

     idaṃ jagad asad brahma satyam ity eva vakti yaḥ /
     tam unmattam ivonmattā26 vimūḍhā vihasanty alam //MU_4,31.21//

idam puraḥ sphurat | jagat asat bhavati | brahma bāhyāntaḥkaraṇāviṣayaṃ27 saccinmātrarūpam brahmākhyaṃ vastu | sat bhavati | iti evam | yaḥ vakti kathayati | tam tajjñam | unmattāḥ svārthāparijñānena unmattarūpāḥ | vimūḍhāḥ ajñāḥ | unmattam iva vihasanti | tadupadeśaśravaṇasya tu kā kathety | ato ḥsau na vaktīti bhāvaḥ ||MT_4,31.21||


#24 N17: °nt*ā*ḥ
#25 N17: °diś⟨y⟩a°
#26 N17: °ma⟨k⟩[t]tā
#27 N17: °ya⟨ḥ⟩[ṃ]



nanu kimarthaṃ te taṃ hasantīty | atrāha

     akṣībakṣībayor aikyaṃ28 kva kilehājñatajjñayoḥ /
     āndhyaprakāśayor bodhe syāc chāyātapayor iva //MU_4,31.22//

akṣībakṣībayoḥ svātmānandākhyamadhupānena tadapānena ca saṃsāram prati vismaraṇāvismaraṇaśīlayoḥ | tajjñājñayor bodhe anubhave | aikyam parasparasammatirūpam aikyam | kva syāt | na syād ity arthaḥ | na hi kṣībākṣībayor iha bodhe sammatiḥ dṛśyata iti bhāvaḥ | ataḥ ete hasantīty āśayaḥ | tayoḥ kayor iva | chāyātapayor iva | yathā āndhyaprakāśarūpayoḥ chāyātapayoḥ bodhe29 padārthaprakaṭanākhye bodhe30 | aikyaṃ nāsti | tathety arthaḥ ||MT_4,31.22||


#28 N17: ⟨e⟩[ai]k°
#29 N17: b*o*dhe
#30 N17: bodh⟨y⟩e



nanu kimarthaṃ tayoḥ bodhe aikyaṃ nāstīty | atrāha

     yatnenāpy anubhūte ḥrthe satye kartum apahnavam /
     tajjño ḥjñaś ca na śaknoti śava ākramaṇaṃ yathā //MU_4,31.23//

anubhūte | ata eva satye satyatayā jñāte | arthe cinmātrākhye jagadākhye ca vastuni | tajjñaḥ ajñaḥ ca yatnenāpi apahnavaṃ kartuṃ na śaknoti | puraḥsphurattvāt | na hi puraḥ sphurat vastu kaścid apahnotuṃ śaknoti | ata eva tayoḥ bodhe aikyaṃ nāstīti bhāvaḥ | kaḥ yathā na śaknoti | śavo31 yathā | yathā śavaḥ ākramaṇam padārthākramaṇam | na śaknoti | tathety arthaḥ ||MT_4,31.23||


#31 N17: ś(e)avo


nanu tarhi ajño ḥpy etad eva kathayatv ity | atrāha

     brahma sarvaṃ jagad iti vaktuṃ tajjñasya yujyate /
     yato ḥvidyānanubhave sa tad evānubhūtavān //MU_4,31.24//

sarvaṃ jagad brahma bhavati | iti evam | vaktum tajjñasya cinmātrākhyabrahmasvarūpajñasya32 | yujyate | yataḥ sa eva tajjñaḥ eva | tat brahma | anubhūtavān dṛṣṭavān | kasmin sati | avidyāyāḥ ananubhave jagatpadārtharūpaiḥ bhāvābhāvaiḥ upalakṣitāyāḥ avidyāyāḥ adarśane sati ||MT_4,31.24||


#32 N17: °pa*jña*sya


punar api etad eva kathayati

     prabuddhaviṣaye hy eṣā rāma vāk pravirājate /
     buddhasyāsmīti rūpeṇa kila nāsty eva kiñcana //MU_4,31.25//

he rāma | eṣā vāk sarvam brahmeti vāk | prabuddhākhyo yaḥ viṣayaḥ yogyo deśaḥ | tatra pravirājate | arthāt abuddhaviṣaye na rājate iti jñeyam | nanu kathaṃ tatraiva rājate ity | atrāha buddhasyeti | yataḥ iti śeṣaḥ | yataḥ buddhasya kiñcana kiñcid api śarīrādikam | asmīti rūpeṇa nāsti asmīti jñānaviṣayaṃ nāsti | ayam bhāvaḥ | ajñaḥ deho ḥham iti niścitaḥ tadupayogīni vastūny api satyānīti jānāti | anyathā tadarthaṃ rātrindinam prayatnaparatvāyogāt | jñas tu dehābhimānābhāvāt tadupayogiṣu satyatāṃ na jānāti | anyathā tadviṣayāyā upekṣāyā ayogāt | iti tajjñasyaiva sarvam brahmeti vaktuṃ yuktaṃ nājñasyeti33 ||MT_4,31.25||


#33 N17: °sy⟨a⟩[e]ti


nanu tajjñasyāsyā anubhūteḥ kadācid apahnavo ḥsti na vety | atrāha

     brahmaivedam paraṃ śāntam ity evānubhavan sudhīḥ /
     apahnavaḥ svānubhūteḥ kartuṃ tasya na yujyate //MU_4,31.26//

sudhīḥ jñaḥ | idam jagat | śāntam param brahmaiva bhavati | ity eva evam eva | anubhavan bhavati | ataḥ tasya jñasya | asyāḥ svānubhūteḥ apahnavaḥ kartuṃ na yujyate yukto na bhavati ||MT_4,31.26||

nanu tarhi tvaṃ kathaṃ śrīvasiṣṭha iti nāmayogyo ḥsīty | atrāha

     parasmād vyatirekeṇa nāham ātmani kiñcana /
     hemanīvormikāditvaṃ na mayy asti vasiṣṭhatā34 //MU_4,31.27//

aham vasiṣṭhākhyaḥ aham | ātmani svasmin | parasmāt uttīrṇāt cinmātrāt | vyatirekeṇa nāsmi | tvaṃ tu yat paśyasi tat paśyeti bhāvaḥ | ato mayi vasiṣṭhatā35 vasiṣṭheti nāmayogyatā | nāsti | kim iva | ūrmikāditvam iva | yathā ūrmikāditvaṃ hemani nāsti | tathety arthaḥ | ato ḥham api vasiṣṭho nāsmīti bhāvaḥ ||MT_4,31.27||


#34 N17: va⟨m⟩[s]iṣṭha°
#35 N17: va⟨m⟩[s]iṣṭha°



nanu yadi tvaṃ svātmanīdṛśo ḥsi tarhi mūḍhaḥ kīdṛśo ḥstīty | atrāha

     bhūtatvavyatirekeṇa mūḍho nātmani kiñcana /
     ūrmyādibuddhau hemeva nājñe ḥsti paramārthatā //MU_4,31.28//

mūḍhaḥ cinmātrasvarūpaparamātmajñānahīnaḥ | ātmani | bhūtatvavyatirekeṇa36 dehabhāvād ṛte | kiñcana kiñcid api | nāsti | tajjñas tu taṃ yadrūpam paśyati tadrūpam paśyatv iti bhāvaḥ | yataḥ ajñe paramārthatā paramārthabhūtacinmātrabhāvaḥ | nāsti | sa hi svaṃ cinmātrarūpaṃ na paśyati | kim iva | hemeva | yathā ūrmyādibuddhau ūrmikādibuddhau sati | hema nāsti | tathety arthaḥ ||MT_4,31.28||


#36 N17: °ta⟨t⟩tva°


saṅgṛhya kathayati

     mithyāhantāmayo mūḍhaḥ satyaikātmamayaḥ sudhīḥ /
     yujyate na kvacin nāma svabhāvāpahnavo ḥnayoḥ //MU_4,31.29//

mūḍhaḥ ajñaḥ | mithyābhūtā yā ahantā dehaviṣayaḥ ahaṅkāraḥ | tanmayaḥ bhavati | sudhīḥ tajjñaḥ | satyaḥ satyabhūtaḥ | yaḥ ekātmā sarvavyāpakaḥ paramātmā | tanmayaḥ bhavati | nāma niścaye | anayoḥ mūḍhasudhiyoḥ | svabhāvasya mithyāhaṅkārākhyasya paramārthākhyasya ca svarūpasya | apahnavaḥ apalāpaḥ | kvacit na yujyate | na hi puraḥ sphurat svasvarūpaṃ kaścid apahnotuṃ śaknoti ||MT_4,31.29||

etad eva sadṛṣṭāntam āha

     yo yanmayas tasya tasmin yujyate ḥpahnavaḥ katham /
     puruṣasya ghaṭo ḥsmīti vākyam unmattataiva37 hi //MU_4,31.30//

yaḥ puruṣaḥ | yanmayaḥ niścayadvāreṇa yatsvarūpaḥ syāt | tasya puruṣasya | tasmin svarūpe | apahnavaḥ katham syāt | hi yasmāt | puruṣasya ghaṭo38 ḥsmīti vākyam unmattatā eva bhavati | ataḥ brahmātmatve niścitasya jñasya sthūladehātmatve niścitasyājñasya ca svānubhūter apahnavaḥ na yukta iti bhāvaḥ ||MT_4,31.30||


#37 N17: °t⟨e⟩[ai]va
#38 N17: °ṭ⟨e⟩[o]



prakṛtam phalitatvenānusmarati39

     tasmān neme vayaṃ satyā na ca dāmādayaḥ kvacit /
     asatyās te vayaṃ ceme nāsti naḥ khalu sambhavaḥ //MU_4,31.31//

yataḥ svapratītisiddham evāsmākaṃ dāmādīnāṃ ca svarūpaṃ tasmāt tato hetoḥ | ime vayaṃ satyāḥ na bhavāmaḥ | dāmādayaś ca satyāḥ na bhavanti | pratyuta te dāmādayaḥ | asatyāḥ bhavanti | ime vayaṃ cāsatyā bhavāmaḥ | yataḥ naḥ sthūlarūpāṇām asmākam | sambhavaḥ sattāyogyatā | nāsti | na hi pratītimātreṇāsad vastu sad bhavitum arhati | śaśaśṛṅgāder api sattvaprasaṅgād iti bhāvaḥ ||MT_4,31.31||


#39 N17: °ta⟨t⟩tve°


nanu tarhi tajjñasyāpi cinmātrākhyaṃ svarūpam asmadādivat40 pratītisiddham evāstīti so ḥpi asad eva syād ity | atrāha

     satyasaṃvedanaṃ śuddham bodhākāśaṃ nirañjanam /
     satyaṃ sarvagataṃ śāntam asty anastamitodayam //MU_4,31.32//

satyam yat saṃvedanam | tadrūpaṃ ghaṭādisaṃvedyādūṣitasaṃvedanarūpam iti yāvat | na hi ghaṭādisaṃvedyopahitasya saṃvedanasya satyatvaṃ yuktam | saṃvedyanāśena tasyāpi naṣṭakalpatvāt | nāpi saṃvedyasya41 satyatvaṃ yuktam | pratītimātrasāratvāt | śuddham cetyākhyamalādūṣitam42 | ata eva nirañjanam nirlepam | satyam sarvasāratvena sthitatvāt satyaṃ rūpaṃ | sarvagatam sākṣitayā sāratvena ca sthitatvāt sarvavyāpakam | śāntam svasvarūpe viśrāntam | anastamitodayam43 bodhākāśam cinmātrākāśam | asti paramārthataḥ sattām bhajati | ataḥ pratītimātrasiddhatvābhāvāt paramārthasati cinmātrasvarūpe svatayā niścitasya jñasya nāsatyatvam iti44 bhāvaḥ ||MT_4,31.32||


#40 N17: °pa*m a*smad°
#41 N17: *saṃvedanasya → saṃvedyasya⟨sa⟩*
#42 N17: °ā⟨r⟩[d]ū°
#43 N17: °y⟨ā⟩[a]m
#44 N17: i[ti]



cidātmānam eva punaḥ punaḥ viśinaṣṭi

     sarvaṃ sat tac45 ca niḥśūnyaṃ nakiñcid iva saṃsthitam /
     tatra vyomni vibhāntīmā nijā bhāso ḥṅga dṛṣṭayaḥ //MU_4,31.33//

sat sarvopādanatvena sthitatvāt satsvarūpam | na hi asat upādānībhavitum arhati | ata eva niḥśūnyam śūnyetarasvarūpam | tathāpi nakiñcit iva sthitam bāhyāntaḥkaraṇāgocaratvāt śūnyavat tiṣṭhat | tat cinmātrākhyaṃ vastu | sarvam samastaṃ jagat | bhavati | atra hetutvenottarārdhaṃ kathayati tatreti | yata iti śeṣaḥ | yataḥ tatra vyomni cinmātrākāśe | imāḥ puraḥ sphurantyaḥ | dṛṣṭayaḥ jagadrūpāḥ pratītayaḥ | vibhānti sphuranti | dṛṣṭayaḥ kāḥ | nijāḥ bhāsaḥ nijāni kacakāni46 | na tu svavyatiriktā ity arthaḥ | sarvasaṃvitsākṣikeṇa svapnadṛṣṭānte etat svasiddham eveti nātrāyastam ||MT_4,31.33||


#45 N17: ta⟨ś⟩[c]
#46 Konjektur für N17: kavavāni.



etad eva sadṛṣṭāntaṃ kathayati47

     yathā taimirikākṣasya sahajā eva dṛṣṭayaḥ /
     keśoṇḍukādivad bhānti tathemās tatra sṛṣṭayaḥ //MU_4,31.34//

yathā taimirikākṣasya timirarogopahatanetrasya puruṣasya | sahajāḥ eva | na tv āgantukāḥ | dṛṣṭayaḥ netraraśmayaḥ | keśoṇḍukādivat keśakūrcādivat | bhānti sphuranti | tathā tatra cinmātrākhya ākāśe48 | imāḥ sṛṣṭayaḥ bhānti | etā api cinmātraraśmirūpā eveti bhāvaḥ | ādiśabdena dvicandrādeḥ grahaṇam ||MT_4,31.34||


#47 N17: °ya⟨n⟩ti
#48 N17: °khy(e)a [ā]kā°



nanu kena yatnena nijaraśmirūpaṃ49 jagad asau karotīty | atrāha

     sa ātmānaṃ yathā vetti tathānubhavati kṣaṇāt /
     cidākāśas tato ḥsatyam api satyaṃ tadīkṣaṇāt //MU_4,31.35//

saḥ cidākāśaḥ | ātmānam svasvarūpam | yathā yena prakāreṇa yuktam | vetti jānāti | tathā tena prakāreṇa50 yuktam | anubhavati sākṣāt paśyati | ataḥ asatyam api jagat | tadīkṣaṇāt cidākāśasya vīkṣaṇāt | satyam bhavati | svapnajagad iva svapnadraṣṭrā51 vīkṣaṇāt | ato yatnarahitam evāsau etat karotīti bhāvaḥ ||MT_4,31.35||


#49 N17: ni*ja*ra°
#50 N17: *pra*kā°
#51 N17: °draṣṭ⟨y⟩[r]ā



phalitaṃ siddhāntaṃ kathayati

     na satyam asti nāsatyam iha tasmāj jagattraye /
     yad yathā vetti cidrūpaṃ tat tathodety asaṃśayam //MU_4,31.36//

tasmāt tato hetoḥ | iha jagattraye kiñcit na satyam asti nāpi asatyam asti | cidrūpam cidātma | yat vastu | yathā vetti | tat tathā asaṃśayam udeti | svapnavad iti śeṣaḥ ||MT_4,31.36||

anena phalitaṃ dāmādisāmyaṃ svasya kathayati

     yathā dāmādayas tadvad eveme ḥbhyuditā vayam /
     satyāsatyāḥ kim atrāṅga tān praty api vikalpanā //MU_4,31.37//

ata iti śeṣaḥ | ataḥ yathā dāmādayaḥ satyāsatyāḥ bhāsamānatvena satyāḥ paramārthatas tv asatyāḥ | abhyuditāḥ prādurbhūtāḥ bhavanti | ime vayaṃ tadvad52 eva satyāsatyāḥ abhyuditāḥ bhavāmaḥ | tulyanyāyāt53 iti bhāvaḥ | he aṅga | ataḥ atra ihaloke | tān praty api tān praty eva | vikalpanā satyatvakalpanā | kim asti | yadi svasatyaṃ kalpayasi tarhi tān api kurv iti bhāvaḥ ||MT_4,31.37||


#52 N17: °va(ya)d
#53 N17: °nyāy⟨y⟩āt



nanu kathaṃ dāmādīnām asmākaṃ54 ca parasparaṃ sāmyam astīty | atrāha

     asyānantasya cidvyomnaḥ55 sarvagasya nirākṛteḥ56 /
     cid udeti yathā yāntas tathā sā tatra bhāty alam //MU_4,31.38//

asyātmatvena sphurataḥ | anantasya antasākṣitvenāpi sthitatvād antarahitasya | sarvagasya sarvavyāpakasya | nirākṛteḥ paricchinnākārarahitasya | cidvyomnaḥ cidākāśasya | sambandhinī yā cit cidākhyaḥ spandaḥ | antaḥ svabhittau | yathā yena rūpeṇa | udeti sphurati | sā cit | tatra tasyāṃ cinmātrabhittau | tathā tena rūpeṇa | bhāti kacati | svapnavat iti śeṣaḥ ||MT_4,31.38||


#54 N17: °smā*kaṃ*
#55 N17: cid*vyo*mnaḥ
#56 N17: °te[ḥ]



nanu tathāpi kim prakṛte āyātam ity | atrāha

     yatra dāmādirūpeṇa saṃvit prakacate57 svayam /
     tathāsau tatra sampannā tathākārānubhūtitaḥ //MU_4,31.39//

tathākārasya dāmādyākārasya yānubhūtiḥ | tataḥ ||MT_4,31.39||


#57 N17: °t⟨ī⟩[e]; mit Ś1.


     asmadādisvarūpeṇa saṃvid yatroditā svayam /
     tathāsau tatra sampannā tathākārānubhūtitaḥ //MU_4,31.40//

tathākārasyāsmadādyākārasya | yā anubhūtiḥ | tataḥ | tathā ca dāmādibhiḥ sahāsmākaṃ sāmyam eveti bhāvaḥ ||MT_4,31.40||

     svasvapnapratibhāsasya jagad ity abhidhā kṛtā /
     cidvyomno vyomavapuṣas tāpasyeva mṛgāmbutā //MU_4,31.41//

vyomavapuṣaḥ atyantaśuddhatvād vyomasvarūpasya | cidvyomnaḥ sambandhinaḥ | svaḥ yaḥ svapnapratibhāsaḥ | tasya jagad iti abhidhā jagad iti nāma | kṛtā | cidvyomneti bhāvaḥ | kā iva | mṛgāmbutā iva | yathā tāpasya mṛgāmbutāmbu iti nāma kriyate | tathety arthaḥ ||MT_4,31.41||

nanu tarhi sarvaṃ cidvyoma jaganmayam eva kim astīty | atrāha

     yatra prabuddhaṃ cidvyoma tatra dṛśyābhidhā kṛtā /
     yatra suptaṃ tu tenaiva tatra mokṣābhidhā kṛtā //MU_4,31.42//

cidvyoma yatra yasminn aṃśe | prabuddham jagadrūpasvaparāmarśayuktam | bhavati | tatra tenaiva cidvyomnaiva | dṛśyābhidhā kṛtā | yatra yasmin bhāge | suptam jagadrūpasvarūpāmarśarahitam | bhavati | tatra tenaiva mokṣābhidhā kṛtā | tathā ca na sarvaṃ cidvyoma jagatsamayevāstīti bhāvaḥ ||MT_4,31.42||

nanu tarhi cidvyomnaḥ sāṃśatvam āgatam ity | atrāha

     na ca tat kvacid āsuptaṃ na prabuddhaṃ kadācana /
     cidvyoma kevalaṃ dṛśyaṃ jagad ity avagamyatām //MU_4,31.43//

paramārthavicāre kriyamāṇe tat cidvyoma | kvacit kutrāpy aṃśe | kadācana jātu | āsuptaṃ na bhavati | prabuddhaṃ ca na bhavati | tatsākṣikayoḥ svāpaprabodhayoḥ tadvyatirekeṇa sattāyā ayogāt | na ca tad eva tasya viśeṣakam bhavati58 | ghaṭasyāpi ghaṭaviśeṣakatvaprasaṅgāt59 | ataḥ paramārthavicārayuktena tvayā dṛśyaṃ jagat kevalam svāpabodhādidharmarahitam | cidvyometi avagamyatām jñāyatām | proktanyāyena mokṣajagattvāpādakayoḥ cinmātrāśrayayoḥ svāpabodhayor asambhavāt ||MT_4,31.43||


#58 N17: [bha]va°
#59 N17: *na ca → °prasaṅgāt*



atyantarahasyatvāt punaḥ pūrvaślokapūrvārdhoktam evārthaṃ kathayati

     nirvāṇam eva sargaśrīḥ sargaśrīr eva nirvṛtiḥ /
     nānayoḥ śabdayor arthabhedaḥ paryāyayor iva //MU_4,31.44//

nirvāṇam acetyacinmātram | nirvṛtiḥ nirvāṇam | yathā taraṅgajalayoḥ bhedo na yuktaḥ | tathā sarganirvāṇayor api bhedo na yukta iti bhāvaḥ ||MT_4,31.44||

nanu tarhi jagad iti śabdajñānayoḥ kā gatir ity | atrāha

     paramārthe jagad iti rūpaṃ vetti svayaṃ svakam /
     yathā taimirikaṃ cakṣuḥ keśoṇḍukam ivekṣitam //MU_4,31.45//

asau acetyacidātmā paramārthe60 paramārthabhūte svasvarūpe | svayaṃ jagad iti rūpaṃ vetti | jagadrūpatām paśyatīti yāvat | kim iva | cakṣur iva | yathā taimirikam taimirikasambandhi cakṣuḥ svakam raśmirūpaṃ svātmānam | keśoṇḍukam iva vetti | tathety arthaḥ | svakaṃ kathambhūtam | īkṣitam svasmād bahiḥprasaraṇena dṛṣṭam | anyathā atīndriyatvahāneḥ | atīndriyaṃ hi indriyaṃ sarvair uktam ||MT_4,31.45||


#60 N17: °rthe (paramārthe)


nanu tarhi keśoṇḍukavat bhāsamānatvāt jagat kiñcid asti | tat katham asya nirvāṇarūpatvam uktam ity | atrāha

     na tat keśoṇḍukaṃ kiñcit61 sā hi dṛṣṭis tathā sthitā /
     naivaṃ dṛśyam idaṃ kiñcid itthaṃ cidvyoma saṃsthitam //MU_4,31.46//

tat bhāsamānam | keśoṇḍukaṃ kiñcid api na bhavati | hi yasmāt | sā dṛṣṭiḥ taimirikadṛṣṭiḥ62 | tathā keśoṇḍukarūpeṇa | sthitā bhavati | yataḥ sahasraśaḥ anviṣyamāṇam api keśoṇḍukaṃ hastagrāhyaṃ na bhavati | na cānyat tatra tadadhiṣṭhānatvayogyaṃ vastv asti | ato jñāyate dṛṣṭir eva tathātvena bhāsate iti63 bhāvaḥ | proktaṃ nyāyam prakṛte ḥpi saṅghaṭayati naivam iti | evam idam jagat | kiñcit na bhavati | cidvyoma cidākāśam | ittham jagadrūpeṇa | saṃsthitam bhavati | svapne hi cidvyomnaḥ jagadrūpeṇa saṃsthitir dṛṣṭā | ato na virodha iti bhāvaḥ ||MT_4,31.46||


#61 N17: ⟨c⟩[k]iñ°
#62 N17: °ka(sya)dṛ°
#63 N17: *i*ti



siddhāntaṃ kathayati

     sarvatra sarvam idam asti yathānubhūtaṃ
     no kiñcana kvacid ihāsti ca nānubhūtam /
     śāntaṃ sad ekam idam ātatam ittham āste
     santyaktaśaṅkam apabhedam atas tvam āssva64 //MU_4,31.47//

yathānubhūtam evam eva nānātvenānubhūtam | idam sarvam sarvatrāsti | bhāsamānatvāt | nānubhūtam anubhavaviṣayatām agataṃ sat | kvacit kutracid api deśe | kiñcit leśenāpi | no asti | abhāsamānatvāt | anubhūtatvam ananubhūtatvaṃ ca jagataḥ jāgradādau suṣuptādau ca sarveṣāṃ svapratītisākṣikam eveti65 | nātrāyāso66 yuktaḥ | nanu tarhi sarvadā sat kim astīty | atrāha śāntam iti | śāntam anubhavitṛtvena sthitatvāt anubhūtatvānanubhūtatvākhyavikārarahitam67 | ekam advitīyam | ātatam samantāt vyāpakam | idam ātmatvena puraḥ sphurat | ittham anubhūtatvānanubhūtatvavikāragrastajagadrūpatvena sphurad iti śeṣaḥ | sat sanmātrākhyaṃ vastu | āste68 sarvadā tiṣṭhati | ananubhūtatvāvasthāyām api svānanubhūtyanubhavitṛtvena69 sthitatvāt | phalitaṃ kathayati santyakteti | ataḥ tvam santyaktaśaṅkam jagatsatyatvaśaṅkārahitam | abhedam70 bhedabuddhirahitam | āssva tiṣṭha ||MT_4,31.47||


#64 N17: āssva⟨ḥ⟩
#65 N17: °ti(ti)
#66 N17: nā⟨yā⟩trā*yā*so
#67 N17: °bhūta*tvānanubhūta*tvā°
#68 N17: ā⟨sa⟩ste
#69 N17: °bhav⟨a⟩[i]tṛ°
#70 Sic! a[pa]bhedam ?



sargāntaślokenāpy etad71 eva kathayati

     śilodarākāraghanam praśāntam
     mahācito rūpam idaṃ kham accham72 /
     naivāsti nāstīti dṛśau kvacit sto
     yac73 cāsti tat sādhu tad eva bhāti //MU_4,31.48//

idam accham kham nakiñcidrūpatvāt nirmalaṃ jagadākhyam ākāśam | mahācitaḥ rūpam svarūpam | bhavati | mahācitaḥ rūpaṃ kathambhūtam | śilodarasya yaḥ ākāraḥ | tadvad ghanam | cidghanam ity arthaḥ | ata eva praśāntam cetyākhyakṣobharahitam74 | svapnajagataḥ sphuṭaṃ cinmātrarūpatvadarśanād iti bhāvaḥ | nanu tarhi bhāvābhāvabuddhiḥ katham astīty | atrāha naivāstīti | asti nāstīti dṛśau bhāvābhāvabuddhī | kvacit naiva staḥ | ābhāsamātrarūpatvād ity arthaḥ | nanu tathāpi75 katham bhāsamānayoḥ bhāvābhāvayoḥ apahnavaḥ kartuṃ śakyata ity | atrāha yac cāstīti76 | yac ca bhāvābhāvarūpaṃ kiñcit tvaddṛṣṭyā asti | tat sādhu samyak | tad eva mahācidrūpam eva | asti | tad vinā sākṣirahitasya tasyāsatkalpatvāt77 | tatpratītisiddhatve tu svapnapadārthavat tattvānapāyāc78 ceti śivam ||MT_4,31.48||


#71 N17: e(ta)tad
#72 N17: (ā)accham
#73 N17: ya⟨ś⟩[c]
#74 N17: °khya*ra*hi°
#75 N17: *dṛśau → tathāpi*
#76 N17: °īti (ca)
#77 N17: °hita*sya ta*syā°
#78 N17: °yā⟨ś⟩[c]



iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇa ekatriṃśaḥ sargaḥ79 ||31||


#79 N17: °karaṇ⟨e ---⟩[a eka°]



oṃ | śrīrāmaḥ pṛcchati

     satām apy asatām eva bālayakṣapiśācavat1 /
     dāmavyālakaṭādīnāṃ duḥkhasyāntaḥ katham bhavet //MU_4,32.1//

duḥkhasya nānāyonibhramaṇarūpasya ||MT_4,32.1||


#1 N17: °la(kṣa)yakṣa°


śrīvasiṣṭha uttaraṃ kathayati

     dāmavyālakaṭārthaṃ tais tadaiva yamakiṅkaraiḥ /
     prārthitena yamenoktam idaṃ śṛṇu raghūdvaha //MU_4,32.2//

spaṣṭam ||MT_4,32.2||

yamavākyaṃ kathayati

     yadā viyogam eṣyanti śroṣyanti ca nijāṃ kathām /
     dāmādayas tadā muktā bhaviṣyantīty asaṃśayam //MU_4,32.3//

itiśabdaḥ yamavākyasamāptau ||MT_4,32.3||

atra śrīrāmaḥ pṛcchati

     svavṛttāntam imaṃ kutra kadā kathaya te katham /
     śroṣyanti bhagavan kena varṇyamānaṃ yathākramam //MU_4,32.4//

he bhagavan | tvaṃ yathākramaṃ kathaya | te dāmādayaḥ | imaṃ svavṛttāntaṃ kutra deśe | kadā kāle | kena varṇyamāṇam | katham kena prakāreṇa | śroṣyanti ||MT_4,32.4||

śrīvasiṣṭha uttaraṃ kathayati

     kaśmīreṣu mahāpadmasarasītīrapalvale2 /
     bhūyo bhūyo ḥnubhūyaite matsyayoniparamparām3 //MU_4,32.5//

     ālānitāśayā lolāḥ kālena layam āgatāḥ /
     tatraiva padmasarasi te bhaviṣyanti sārasāḥ //MU_4,32.6//

ālānitāśayāḥ baddhamanasaḥ ||5-6||

     tatra kalhāramālāsu sarojapaṭalīṣu ca /
     śevālavaravallīṣu taraṅgavalanāsu ca //MU_4,32.7//

     lalatkumudadolāsu nīlotpalalatāsu ca /
     śīkaraughābhralekhāsu śītalāvartavṛttiṣu //MU_4,32.8//

     saraḥsārasasambhogān bhuktvā bhuvanabhūṣaṇāḥ /
     vihṛtya suciraṃ kālam alam āgataśuddhayaḥ //MU_4,32.9//

     te viyuktā bhaviṣyanti muktaye labdhayuktayaḥ /
     rajaḥsattvatamāṃsīva bhedaprāptyā yadṛcchayā //MU_4,32.10//

taraṅgarūpāḥ yāḥ valanāḥ dolāviśeṣāḥ | tāsu | saraḥsārasānāṃ sambhogāḥ | tān | sārasocitān bhogān ity arthaḥ | āgataśuddhayaḥ prāptakāṣāyapākāḥ | ata eva bhuvanabhūṣaṇāḥ ārṣam puṃstvam | labdhā yuktiḥ viyogarūpā yuktiḥ yaiḥ | te | tādṛśāḥ | yadṛcchayā na tu prayatnena | te kānīva | rajaḥsattvatamāṃsīva | yathā tāni yadṛcchayā siddhayā | bhedaprāptyā viyuktāni bhaviṣyanti | tathety arthaḥ ||MT_4,32.7-10||


#2 Vgl. (IV) 31.10
#3 N17: °ni(ṃ)pa°



     kaśmīramaṇḍalasyāntar nagaraṃ nagaśobhitam /
     nāmnādhiṣṭhānam4 ity etac chrīmat tatra bhaviṣyati //MU_4,32.11//

spaṣṭam ||MT_4,32.11||


#4 Zu Namen und Topographie der alten Haupstadt Kaschmirs vgl. Stein 1900, vol. 2: S. 362; 439ff. RT III 99 (nebst Anm.).


     pradyumnaśikharaṃ5 nāma tasya madhye bhaviṣyati /
     śṛṅgaṃ laghu sarojasya kośacakram ivodare //MU_4,32.12//

kośacakram karṇikā ||MT_4,32.12||


#5 Hāraparvat in °rīnagar, vgl. Stein loc. cit. S. 443f; RT III 460 sowie Anm. ad RT III 339-349.


     tasya mūrdhni girer gehaṃ6 ko ḥpi rājā kariṣyati /
     abhraṅkaṣamahāsālaṃ śṛṅge śṛṅgam ivāparam //MU_4,32.13//

spaṣṭam ||MT_4,32.13||


#6 N17: g⟨o⟩[e]haṃ


     gṛhasyeśānakoṇādriśirobhittivraṇodare /
     tasyāniśam aviśrāntavātoddhūtatṛṇāṅkite //MU_4,32.14//

     ālaye dānavo7 vyālaḥ kalaviṅko bhaviṣyati /
     prathamālpaśrutacchāttra ivārtharahitāraṭiḥ //MU_4,32.15//

kalaviṅkaḥ kathambhūtaḥ | artharahitam āraṭati kūjatīti artharahitāraṭiḥ | ka iva | prathamam alpaśrutaḥ chāttraḥ prathamālpaśrutacchāttraḥ | sa iva | alpaśrutaḥ chāttro hi artharahitam eva raṭati | tataḥ kālena tu sārtham api raṭatīti prathamagrahaṇam ||MT_4,32.14-15||


#7 N17: d(i)āna°


     tasminn eva tadā kāle tatra rājā bhaviṣyati /
     śrīyaśaskaradevākhyaḥ8 śakraḥ svarga ivāparaḥ //MU_4,32.16//

spaṣṭam ||MT_4,32.16||


#8 Reg. 939-948 A.D., vgl. Stein 1900, vol. 1: 103f; RT V 469 - VI 114.


     dānavo dāmanāmā tu maṣakas tasya sadmani /
     bhaviṣyati bṛhatstambhapṛṣṭhacchidre9 mṛdudhvaniḥ //MU_4,32.17//

spaṣṭam ||MT_4,32.17||


#9 N17: °stam*bha*pṛ°


kaṭāvasthām prastauti10

     adhiṣṭhānābhidhe tasminn evogranagare tadā /
     ratnāvalīvihārākhyo11 vihāro ḥpi bhaviṣyati //MU_4,32.18//

vihāraḥ krīḍāpradeśaḥ ||MT_4,32.18||


#10 N17: kaṭ*ā*va° °st⟨o⟩[au]ti
#11 Vgl. RT III 476.



     tasmiṃs tadbhūmipāmātyo narasiṃha iti śrutaḥ /
     karāmalakavad dṛṣṭabandhamokṣo bhaviṣyati //MU_4,32.19//

tasmin tatra vihāre | tasya bhūmipasyāmātyaḥ tadbhūmipāmātyaḥ ||MT_4,32.19||

     bhaviṣyati gṛhe tasya krīḍanakrakaraḥ khagaḥ /
     kaṭo māyāsuro nāma kṛtahiñjīrapañjaraḥ //MU_4,32.20//

kṛtaḥ hiñjīrapañjaraḥ lohapañjaraḥ yasya | tādṛśaḥ ||MT_4,32.20||

     sa nṛsiṃho nṛpāmātyaḥ12 ślokair viracitām imām /
     dāmavyālakaṭādīnāṃ kathayiṣyati saṅkathām //MU_4,32.21//

nṛsiṃhaḥ narasiṃhaḥ | dāmavyālakaṭādīnām sambandhinīṃ kathām | ādiśabdena śambarādīnāṃ grahaṇam ||MT_4,32.21||


#12 N17: °mā(dya)tyaḥ


     sa kaṭaḥ krakaraḥ śrutvā tāṃ kathāṃ saṃsmṛtātmabhūḥ /
     śāntamithyāhamaṃśo13 ḥntaḥ paraṃ nirvāṇam eṣyati //MU_4,32.22//

krakaraḥ pakṣaviśeṣarūpaḥ | sa kaṭaḥ tām svasambandhinīṃ kathāṃ śrutvā | saṃsmṛtā ātmabhūḥ svotpattiḥ yena | tādṛśaḥ | ata eva śāntaḥ mithyārūpaḥ ahamaṃśaḥ yasya | tādṛśaḥ san | param utkṛṣṭam | nirvāṇam brahmaṇy ātyantikaṃ layam | eṣyati gamiṣyati ||MT_4,32.22||


#13 N17: °ha⟨s⟩[m]aṃ°


     pradyumnaśikharaprāntavāstavyaḥ kalaviṅkakaḥ /
     tathaiva svakathāṃ śrutvā paraṃ nirvāṇam eṣyati //MU_4,32.23//

tathaiva kaṭavat eva ||MT_4,32.23||

     rājamandiradārvantar vraṇavāstavyatāṃ gataḥ /
     maṣako ḥpi prasaṅgena śrutvā śāntim upaiṣyati //MU_4,32.24//

prasaṅgena kathāprasaṅgena ||MT_4,32.24||

saṅgṛhya kathayati

     pradyumnaśṛṅgāc14 caṭako maṣako rājamandirāt /
     vihārāt krakaraś ceti mokṣam eṣyanti rāghava //MU_4,32.25//

spaṣṭam ||MT_4,32.25||


#14 N17: °gā⟨ś⟩[c]


upasaṃhāraṃ karoti

     eṣa te kathitaḥ sarvo15 dāmavyālakaṭakramaḥ /
     māyeyam eva sāṃsārī16 śūnyaivātyantabhāsurā //MU_4,32.26//

     bhramayaty17 aparijñātā mṛgatṛṣṇāmbudhīr iva /
     saṃśāmyati parijñātā mṛgatṛṣṇāmbudhīr iva //MU_4,32.27//

evam dāmādivat | aparijñātā kiṃrūpeyam ity avicāritā ||MT_4,32.26-27||


#15 n17: °rv*o*
#16 N17: saṃ⟨m⟩[s]ā°
#17 N17: °y(ā)aty



     mahato ḥpi padād evaṃ rāmājñānavaśād adhaḥ /
     patanti mohitā mūḍhā dāmavyālakaṭā iva //MU_4,32.28//

evam dāmādivat ||MT_4,32.28||

padād adhaḥpātam eva kathayati

     kva bhrūkṣepaviniṣpiṣṭamerumandarasahyatā /
     kva rājagṛhadārvantar18 vraṇe maṣakarūpatā //MU_4,32.29//

spaṣṭam ||MT_4,32.29||


#18 N17: °a[n]tar


     kva capeṭacchaṭāmātrapātitārkendubimbatā /
     kva pradyumnagirau gehe19 bhittivraṇavihaṅgatā //MU_4,32.30//

spaṣṭam ||MT_4,32.30||


#19 N17: °h⟨ar⟩[e]


     kva puṣpalīlayālolakaratolitamerutā /
     kvārṣyaśṛṅge20 nṛsiṃhasya gṛhe krakarapotatā //MU_4,32.31//

arṣyaśṛṅge21 pradyumnaśṛṅge ||MT_4,32.31||


#20 N17: kv*ā*r°
#21 N17: °śṛṅ[ge]



nanu katham āpatataḥ satyabhūtasyādhaḥpātasya nivṛttiḥ śakyakriyety | atrāha22

     cidākāśo hi mithyaiva rajasārañjitaprabhaḥ /
     svarūpam atyajann eva virūpam iva budhyate23 //MU_4,32.32//

hi yasmāt | cidākāśaḥ mithyā rajasā rajoguṇākhyadūlyā | ārañjitaprabhaḥ rūṣitaprakāśaḥ | svarūpam cittvākhyaṃ svarūpam | atyajann eva | virūpam iva | bhāvapradhāne nirdeśaḥ | virūpatvam iva | svarūpaviruddhaṃ jaḍatvam iva | budhyate24 anubhavati | paramārthatas tu na budhyate25 itīvaśabdopādānam | ataḥ rajjusarpāpātavat virūpatvāparaparyāyādhaḥcyutyāpātaḥ na durvāra iti bhāvaḥ ||MT_4,32.32||


#22 N17: (e)atrā°
#23 N17: °⟨d⟩[dh]ya°
#24 N17: °⟨d⟩dhya°
#25 N17: °⟨d⟩dhya°



punar apy etad eva kathayati

     svayaiva vāsanābhrāntyā satyayevāpy26 asatyayā /
     mṛgatṛṣṇāmbubuddhyeva yāti jantur avāntaram //MU_4,32.33//

jantuḥ cidekasāraḥ dehābhimānī jīvaḥ | svayā svāvyatiriktayā | vāsanābhrāntyā śarīre ātmatvavāsanārūpeṇa bhrameṇa | avāntaram viśrāntipradeśād bhinnaṃ śarīrāhambhāvākhyam avāntaram pradeśaṃ | yāti | kathambhūtayā | paramārthataḥ asatyayāpi bhāsamānatvāt satyayā | ayam bhāvaḥ | yathā puruṣaḥ kañcid deśaṃ gantukāmaḥ taddeśavāsanākṛtayā bhrāntyāvāntarapradeśān yāti | tathā jīvaḥ citsvarūpaṃ svātmānaṃ gantukāmaḥ tadvāsanākṛtayā bhrāntyā deharūpe ātmani tiṣṭhatīti | ataḥ vāsanākṛta evādhaḥpāto ḥstīti | vāsanayā kayeva | mṛgatṛṣṇāmbubuddhyā iva | yathā mṛgaḥ viśrāntisthānabhūtaṃ jaladeśaṃ gantukāmaḥ mṛgatṛṣṇāmbubuddhyā marudeśe tiṣṭhati | tathety arthaḥ ||MT_4,32.33||


#26 N17: satya⟨m⟩[y]evā°


nanu kenopāyenādhaḥpāto nivartate ity | atrāha

     taranti te bhavāmbhodhiṃ svapravāhadhiyaiva ye /
     śāstreṇāsad idaṃ dṛśyam iti nirvāsanaṃ27 sthitāḥ //MU_4,32.34//

te puruṣāḥ | svapravāhabuddhyā eva svapravāhena sthitāḥ | na tu gurvādipreritā yā buddhiḥ | tayā eva | bhavāmbhodhim taranti te | ke ye | śāstreṇopāyabhūtenādhyātmaśāstreṇa iti | nirvāsanam dṛśyasaṃskārarahitam | sthitā iti | kim iti | idam anubhūyamānam28 | dṛśyam | asat sattārahitam | bhavati | pratītimātrasāratvāt ity arthaḥ | ataḥ śāstrasyaivātra mukhyam upāyatvam iti29 bhāvaḥ ||MT_4,32.34||


#27 N17: °vā(ma)sa°
#28 N17: °māna[m]
#29 N17: i*ti*



śuṣkatarkāṇām etadupāyatvaṃ nirvārayati

     tārārāvavikārīṇi śuṣkatarkamatāni ye /
     yānti śvabhrajalāny30 āśu nāśubhaṃ nāśayanti te //MU_4,32.35//

ye puruṣāḥ | tāraḥ udbhaṭaḥ | yaḥ ārāvaḥ kathanam | sa eva vikāraḥ | tadyuktāni tārārāvavikārīṇi | śuṣkāḥ paramātmatattvanirṇayākhyarasarāhityena mukhaśoṣakārighaṭapaṭādinirṇayākhyapāruṣyeṇa ca śuṣkatulyāḥ | ye tarkāḥ tarkābhāsāḥ | tadyuktāni matāni śuṣkatarkamatāni | yānti | tāny evopāyatvenāśrayam | te31 puruṣāḥ | aśubham saṃsārākhyam anartham | na nāśayanti | api tu nānāvikalpagrastatvād vardhayanty eveti bhāvaḥ | śuṣkatarkamatāni kāni | śvabhrajalāni32 śvabhrajalatulyānīti yāvat | śvabhrajalāny api tārārāvavikārīṇi śuṣkāni duṣprāpatvāt malānāśakāni ca bhavanti ||MT_4,32.35||


#30 N17: ś⟨u⟩[va]bhra°
#31 N17: te (te)
#32 N17: ś⟨u⟩[va]bhra°



nanu tarhi keṣām aśubhanāśaḥ sampadyata ity | atrāha

     svānubhūtiprasiddhena mārgeṇāgamagāminā /
     na vināśo bhavaty aṅga gacchatām patatām iva //MU_4,32.36//

he aṅga | svā nijā | yā anubhūtiḥ anubhavaḥ | tena prasiddhena svānubhavasiddheneti yāvat | tathā āgamam sacchāstram | anugacchatīti tādṛśena mārgeṇa gacchatām vināśaḥ aśubhanāśarūpaḥ33 vināśaḥ | na bhavati | teṣām aśubhaṃ na34 naśyatīty arthaḥ | teṣāṃ keṣām iva | patatām iva | yathā patatām kumārgaluṭhitānām | vināśo bhavati | tathaiṣāṃ na bhavatīti vyatirekadṛṣṭāntaḥ | svamataviruddhanivartanāya svānubhūtiprasiddhenety uktam [...]35 ||MT_4,32.36||


#33 N17: aśubh(ā)anāśa°
#34 N17: [na]
#35 N17: *[ ]* Ergänzung nicht ausgeführt.



nanu yadi tarkamatāśrayaṇenānarthaprāptiḥ syāt tarhi tadapekṣayā sāṃsāriko vyavahāra36 eva śreyān ity | atrāha

     idam me syād idam me syād iti buddhimatām matiḥ /
     svena daurbhāgyadainyena na bhasmāpy upatiṣṭhate //MU_4,32.37//

idam vastu | me mama | syāt bhavatu | idam me syād iti evam | buddhimatām buddhiyuktānām | matiḥ buddhiḥ | svena daurbhāgyadainyena nijena mamatākhyadāridryakṛtena dīnatvena | bhasmāpi nopatiṣṭhate na prāpnoti | anekārthatvāt dhātūnām upapūrvaḥ37 tiṣṭhatir atra prāptyarthe vartate | āśāmayasya sāṃsārikavyavahārasyātmaprāptyupāyatve nāmāpi grahītuṃ na yogyam iti38 | kā kathā śuṣkatarkāt śraiṣṭhyasyeti bhāvaḥ ||MT_4,32.37||


#36 N17: vya*va*hā°
#37 N17: °rva*ḥ*
#38 N17: °gya*m i*ti



proktasāṃsārikavyavahārarahitasya śubhaprāptiṃ kathayati

     vetti nityam udārātmā trailokyam api yas tṛṇam /
     taṃ tyajanty āpadaḥ sarvā rasateva jarattṛṇam //MU_4,32.38//

yaḥ udārātmā mamatākhyadāridryarahitaḥ | nityam na tu abhimatavastuprāptikāla39 eva | trailokyam api tṛṇaṃ vetti | tam puruṣam | sarvāḥ āpadaḥ tyajanti | atṛpter evāpacchabdapravṛttinimittatvāt | āpadaḥ kā iva | rasatā iva | pādapūraṇārtho bhāvapratyayaḥ | rasaḥ iva | yathā rasaḥ jarattṛṇaṃ tyajati | tathety arthaḥ ||MT_4,32.38||


#39 N17: °mat⟨t⟩a°


nanu sarvaṃ tyajataḥ kathaṃ śarīrayātrā sidhyatīty40 | atrāha

     parisphurati yasyāntar nityaṃ sattvacamatkṛtiḥ /
     brāhmam aṇḍam ivākhaṇḍaṃ lokeśāḥ pālayanti tam //MU_4,32.39//

yasya puruṣasya | sattvacamatkṛtiḥ | sattvasya sarvatyāgarūpasya dhairyasya | camatkṛtiḥ camatkāraḥ | antaḥ manasi | sphurati | na tu dambhālasyādinā vacanamātre eva sphurati | taṃ lokeśāḥ akhaṇḍam samyak | pālayanti | kim iva | brahmāṇḍam iva | atyantanirlobhasya kāryam brahmāṇḍakāryam iva svayam eva sampadyata iti bhāvaḥ ||MT_4,32.39||


#40 N17: si⟨d⟩dhya°


nanu yadi kadācit tasya durantā vipat syāt tadā kiṃ kāryam ity | atrāha

     apy āpadi durantāyāṃ naiva rantavyam akrame /
     rāhur apy akrameṇaiva pibann apy amṛtam mṛtaḥ //MU_4,32.40//

durantāyām api antarahitāyām41 | bahvyām apīti yāvat | āpadi vicārayuktena puruṣeṇa | akrame śāstrādiviruddhe krame | na rantavyam na laganīyam | arthāt svapravāhāgate krame rantavyam iti jñeyam [...]42 | ataḥ krama eva kārya iti bhāvaḥ ||MT_4,32.40||


#41 N17: °yāṃ(m a)
#42 N17: *[ ]* Ergänzung nicht ausgeführt.



kramapradarśakaṃ sacchāstrādikam43 praśaṃsati

     sacchāstrasādhusamparkam arkam ugraprakāśadam /
     ye śrayanti na te yānti mohāndhyasya punar vaśam //MU_4,32.41//

mohāndhyasyākramarūpasyety arthaḥ ||MT_4,32.41||


#43 N17: °str*ā*di°


sacchāstrādisevanād utpannān maitryādiguṇān praśaṃsati

     avaśyā vaśyam āyānti yānti sarvāpadaḥ44 kṣayam /
     avaśyam bhavati śreyaḥ kreyaṃ yasya guṇair yaśaḥ //MU_4,32.42//

avaśyāḥ śatravaḥ | śreyaḥ mokṣākhyam paramakalyāṇam | kreyam grāhyam | utpādyam iti yāvat | guṇaiḥ sacchāstrādisevanotpāditaiḥ maitryādiguṇaiḥ | tasmāt yaśaütpādakān guṇān evāśrayed iti bhāvaḥ ||MT_4,32.42||


#44 N17 °d(ā)aḥ


guṇalubdhatvam praśaṃsati

     yeṣāṃ guṇeṣv asantoṣo rāgo yeṣāṃ śrutam prati /
     satye vyasanino ye ca te narāḥ paśavo ḥpare //MU_4,32.43//

asantoṣaḥ45 apūrṇatā | śrutam adhyātmaśāstram | apare etebhyaḥ vyatiriktāḥ ||MT_4,32.43||


#45 N17: °ṣ(ā)aḥ


guṇotpāditaṃ yaśaḥ praśaṃsati

     yaśaścandrikayā yeṣām bhāsitaṃ janahṛnnabhaḥ /
     teṣāṃ kṣīrasamudrāṇāṃ nūnam mūrtau sthito hariḥ //MU_4,32.44//

yeṣām puruṣāṇām | sambandhinyā yaśaścandrikayā maitryādiguṇotpāditayā yaśaścandrikayā | janahṛnnabhaḥ janahṛdayaḥ ākāśaḥ46 | bhāsitam | teṣāṃ kṣīrasamudrāṇām candrikotpādakatvasāmyāt kṣīrasamudratulyānām | nūnam niścayena | mūrtau hariḥ śrīnārāyaṇaḥ | sthitaḥ bhavati | teṣām manasi bhagavān satatam eva sphuratīti bhāvaḥ | yuktaṃ ca kṣīrasamudramūrtau śrīharyavasthānam ||MT_4,32.44||


#46 N17: [ā]kā°


     bhuktam bhoktavyam akhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ /
     kim anyad bhavabhaṅgāya bhūyo bhogeṣv alubdhatā //MU_4,32.45//

yuṣmābhiḥ akhilam bhoktavyam bhuktam47 | kiñcidbhogadvāreṇa tatsamānayogakṣemāḥ sarve bhogā bhuktā ity arthaḥ | draṣṭavyāḥ darśanīyāḥ | dṛṣṭayaḥ dṛṣṭāḥ | atrāpi pūrvavat eva yojyam | bhūyaḥ punaḥ | anyat itarat bhoktavyaṃ draṣṭavyaṃ vā | kim asti | kiñcid api nāstīty arthaḥ | ataḥ bhavabhaṅgāya saṃsāranāśāya | alubdhatā lobharāhityam | dhāryatām iti śeṣaḥ ||MT_4,32.45||


#47 N17: *bhuktam*


     yathākramaṃ yathāśāstraṃ yathācāraṃ yathāsthiti /
     sthīyatām mucyatām antar bhogagārdhyam avāstavam //MU_4,32.46//

yathācāram svācārasadṛśam | na tv ācārāntaraniṣṭhatayā | tattve hi ayuktaṃ48 kāritvaṃ syāt | yathāsthiti | na tu gṛhasthaḥ san vanasthatayā vanastho vā san gṛhasthatayety arthaḥ | antaḥ manasi | bhogagārdhyam bhogeṣu gardhaḥ lobhaḥ yasya | saḥ bhogagardhaḥ | tasya bhāvaḥ | tat ||MT_4,32.46||


#48 N17: °kta[ṃ]


     saṃstavaḥ kriyatāṃ kīrtyā guṇair gaganagāmibhiḥ /
     trāyante mṛtyunopetaṃ na kadācana bhogakāḥ //MU_4,32.47//

yuṣmābhiḥ | gaganagāmibhiḥ guṇaiḥ maitryādiguṇaiḥ | utpannayā49 kīrtyā saha | saṃstavaḥ paricayaḥ | kriyatām | nanu bhogaiḥ saha saṃstavaṃ tyaktvā kīrtyā saha kimarthaṃ kurma ity | atrāha trāyanta iti | ye tādṛśyām maraṇāvasthāyāṃ nopayujyante kiṃ taiḥ saha saṃstaveneti bhāvaḥ ||MT_4,32.47||


#49 N17: utp⟨ā⟩[a]nna°


guṇotpāditayaśoyuktān praśaṃsati

     gāyanti siddhasundaryo yeṣām indusitaṃ yaśaḥ /
     gītibhir gaganābhoge te jīvanti mṛtāḥ pare //MU_4,32.48//

pare proktayaśorahitāḥ ||MT_4,32.48||

nanu yadi proktaguṇārjanenāpi na kiñcit setsyati tadā kiṃ kāryam ity | atrāha

     paramam pauruṣaṃ yatnam āsthāyādāya sūdyamam /
     yathāśāstram anudvegam50 ācārāt ko na siddhibhāk //MU_4,32.49//

ācārāt guṇārjanarūpāt ācārāt ||MT_4,32.49||


#50 N17: anud⟨yo⟩[ve]gam; zu (an)udyoga vgl. MṬ (II) 5,12 sowie MṬ ad (IV) 32,57. Ś1, Ś3, N/Ed: anudvegam.


nanu yadā kadācin mayā guṇārjane yatnaḥ kṛta eva kiṃ tena sampannam ity | atrāha

     yathāśāstraṃ viharatā51 tvarā kāryā na siddhiṣu /
     cirakālaparāpakvā siddhiḥ puṣṭaphalā bhavet //MU_4,32.50//

spaṣṭam ||MT_4,32.50||


#51 N17: °tā⟨s⟩


phalitaṃ kathayati

     vītaśokabhayāyāsam agardham apayantraṇam /
     vyavahāro yathāśāstraṃ kriyatām mā vinaśyatām //MU_4,32.51//

agardham lobharahitam | apayantraṇam bandhanarahitam ||MT_4,32.51||

     jīvo jīrṇāndhakūpeṣu bhaveṣv antardhim āgataḥ /
     bhavatām bhūribhaṅgānām adhunoddhriyatām ataḥ //MU_4,32.52//

bhūribhaṅgānām bahunāśayuktānām | bhavatām | jīvaḥ jīrṇāndhakūpeṣu duḥkhadatvena jīrṇāndhakūparūpeṣu52 | bhaveṣu | antardhim gataḥ | kṣīṇa53 iti yāvat | bhavati | ataḥ yuṣmābhiḥ adhunā saḥ jīvaḥ uddhriyatām | andhakūpamagnasya hi uddharaṇam avaśyam eva kāryam iti bhāvaḥ ||MT_4,32.52||


#52 N17: °⟨r⟩[k]ūparūpeṣu
#53 N17: kṣī⟨n⟩[ṇ]a



     itaḥ prabhṛti mā bhūyo gamyatām adharād adhaḥ /
     idaṃ nirdhāryatāṃ54 śāstram astram āpannivāraṇe //MU_4,32.53//

yuṣmābhiḥ55 | itaḥ prabhṛti asmān madupadeśāt prabhṛti | bhūyaḥ punaḥ | adharād adhaḥsthānād | adhaḥ mā gamyatām | yuṣmābhiḥ | idam maduktam | etac chāstram | nirdhāryatām niścīyatām | idam kim | āpannivāraṇe astram astrabhūtam āpannivārakam ity56 arthaḥ ||MT_4,32.53||


#54 N17: ni[r]dhā° mit Ś1, Ś3.
#55 N17: °ṣm⟨a⟩[ā]°
#56 N17: i(ta)*ty*



     raṇe rabhasanirlūnavāraṇe prāṇam ujjhatām /
     kim arthamātrayā kāryam āryāḥ śāstram57 avekṣyatām //MU_4,32.54//

arthamātrayā dhanaleśena58 arthamātrārtham | raṇādikāryaṃ tyaktvā idam eva śāstram avekṣyatām iti piṇḍārthaḥ ||MT_4,32.54||


#57 N17: ś(r)āstram
#58 N17: °⟨śele⟩[leśe]na; als Randglosse in Ś1; Randglosse Ś3: dhanalavena.



     idam bimbam idaṃ nimbam iti matyā vicāryatām /
     svayā parapreraṇayā yāta mā paśavo yathā //MU_4,32.55//

idam bimbam bimbaphalam bhavati | idaṃ nimbam nimbaphalam bhavati | iti evam | svayā matyā buddhyā | vicāryatām | parapreraṇayā mā yāta mā gacchata | ke yathā | paśavo yathā | yathā59 paśavaḥ parapreraṇayā yānti tathā yūyam mā yātety arthaḥ ||MT_4,32.55||


#59 N17: [yathā]


     daurbhāgyadāyinī dīnā śubhahīnāvicāraṇā /
     ghanadīrghamahānidrā tyajyatāṃ samprabudhyatām //MU_4,32.56//

yuṣmābhiḥ60 | avicāraṇā avicārākhyā ghanadīrghā cāsau mahānidrā | sā tyajyatām | kathambhūtā sā | daurbhāgyadāyinī āśārūpadāridryadāyinī | tāṃ tyaktvā samprabudhyatām | yuktaś ca nidrātyāgānantaram prabodhaḥ ||MT_4,32.56||


#60 N17: °ṣm⟨a⟩[ā]°


     suptaiḥ mā sthīyatāṃ vṛddhamandakacchapavac chanaiḥ /
     utthānam aṅgīkriyatāṃ jarāmaraṇaśāntaye //MU_4,32.57//

yuṣmābhiḥ | vṛddhamandakacchapavat suptaiḥ svātmavicāre vimukhaiḥ | mā sthīyatām | vṛddhamandakacchapo hi suptaḥ tiṣṭhati61 | śanaiḥ krameṇa | jarāmaraṇaśāntaye mokṣāya | utthānam udyogaḥ | aṅgīkriyatām nirvāṇamukhyopāyabhūtaṃ sacchāstravicārādi kriyatām ity arthaḥ ||MT_4,32.57||


#61 N17: °ṣṭhat*i*⟨ḥ⟩


nanu sukhasādhanadhanādyarjanam apahāya kimartham62 anyat kurma ity | atrāha

     anarthāyārthasampattir bhogaugho bhavarogadaḥ /
     āpade63 sampadaḥ sarvāḥ sarvatrānādaro jayaḥ //MU_4,32.58//

arthasampattiḥ anarthāya duḥkhāya bhavati | arjanādau kleśahetutvāt | bhogaughaḥ bhavarogadaḥ bhavati | rāgādyutpādakatvāt | sampadaḥ śriyaḥ | āpade bhavanti | tāpakāridarpādidoṣotpādakatvāt | sarvatra samaste dhanādau bhāvajāte | anādaraḥ tyāgādānavyatiriktasvarūpā upekṣā | jayaḥ bhavati ||MT_4,32.58||


#62 N17: °a[r]tham
#63 N17: °de⟨ḥ⟩



     lokatantrānusāreṇa vicārād vyavahāriṇām /
     śāstrācārāviruddhena64 karmaṇā śarma sidhyati //MU_4,32.59//

lokatantrānusāreṇa65 lokācārānusāreṇa | vicārāt iti lyaplope pañcamī | tena vicāraṃ kṛtvety arthaḥ ||MT_4,32.59||


#64 N17: *vicārād → °ddhe⟨ṣu⟩[na]*; mit Ś1, Ś3.
#65 N17: °ta[n]trā°



sargāntaślokenāpy etad eva kathayati

     svācāracārucaritasya viviktavṛtteḥ
     saṃsāraduḥkhalavasaukhyadaśāsv agṛdhnoḥ /
     āyur yaśāṃsi ca guṇāś ca sahaiva lakṣmyā
     phullanti mādhavalatā iva satphalāya //MU_4,32.60//

svācāreṇa śobhanācāreṇa | cārucaritam yasya | saḥ | tādṛśasya | viviktā viśiṣṭā | vṛttiḥ vyāpāro66 yasya | saḥ | tādṛśasya | tathā duḥkhalavarūpāḥ ca tāḥ saukhyadaśāḥ duḥkhalavasaukhyadaśāḥ | saṃsārasya yāḥ duḥkhalavasaukhyadaśāḥ | tāsu agṛdhnoḥ lobharahitasya puruṣasya | āyuḥ yaśāṃsi guṇāś cety etāni vastūni | lakṣmyā sahaiva satphalāya mokṣākhyāya śobhanāya phalāya | phullanti vikasanti | mokṣam utpādayantīty arthaḥ | etāni vastūni kā iva | mādhavalatāḥ iva | yathā mādhavalatāḥ vasantalatāḥ | satphalāya phullanti | tathety arthaḥ | iti śivam ||MT_4,32.60||


#66 N17: °r(o)[o]


iti śrībhāskarakaṇṭhaviracitāyāṃ śrīmokṣopāyaṭīkāyāṃ sthitiprakaraṇe dvātriṃśaḥ sargaḥ67 ||32||


#67 N17: ⟨---⟩ [dvātriṃśaḥ sargaḥ]



punar api pūrvoktam evārthaṃ kathayati

     sarvātiśayasāphalyāt sarvaṃ sarvatra sarvadā /
     sambhavaty eva tasmāt svaṃ śubhodyogaṃ na santyajet //MU_4,33.1//

sarveṣām atiśayānām yat sāphalyam saphalatā | tato hetoḥ | sarvatra sarveṣu deśeṣu | sarvadā sarveṣu kāleṣu | sarvaṃ sambhavaty eva1 | yataḥ atiśayaprayuktānāṃ2 sarveṣāṃ yatnānāṃ sāphalyam asti | ataḥ sarvatra sarvadā sarvaṃ sambhavaty eveti yāvat | phalitaṃ kathayati tasmād iti | tasmāt tato hetoḥ | puruṣaḥ svaṃ śubhodyogaṃ na santyajet ||MT_4,33.1||


#1 N17: eva (bhedaḥ yenaivaṃ kathayasīty atrāha)
#2 N17: °ya*pra*yu°



viśeṣeṇa udyogasya sāphalyaṃ kathayati

     mitrasvajanabandhūnāṃ nandinānandadāyinā3 /
     sarasīśvaram ārādhya mṛtyur apy upanirjitaḥ //MU_4,33.2//4

nandinā nandirudreṇa ||MT_4,33.2||


#3 N17: °da(nā)dāyi°
#4 Vgl. MBh ***



     sarvotkarṣeṇa vartante devā api vimarditāḥ /
     dānavair dānavāryāḍhyair gajaiḥ padmākarā iva //MU_4,33.3//5

gajaiḥ6 kathambhūtaiḥ | dānavāriṇā madajalenāḍhyaiḥ yuktaiḥ ||MT_4,33.3||


#5 Vgl. MBh ***
#6 N17: (ga)ga°



     maruttanṛpater yajñe saṃvartena maharṣiṇā /
     brahmaṇevāparaḥ sargo racitaḥ sasurāsuraḥ //MU_4,33.4//7

spaṣṭam ||MT_4,33.4||


#7 Vgl. MBh XIV 3-10


     mahātiśayayuktena viśvāmitreṇa vipratā /
     bhūyo bhūyaḥ prayuktena duṣprāpā tapasārjitā //MU_4,33.5//8

spaṣṭam ||MT_4,33.5||


#8 Vgl. MBh IX 40,12 [CHECK]


     piṣṭātakāmbu duṣprāpaṃ rasāyanam ivāśnatā /
     durbhagenedṛśenāptaḥ kṣīroda upamanyunā //MU_4,33.6//9

piṣṭātakāmbu | piṣṭamiśritaṃ10 jalam | īdṛśena durbhagena etādṛśena daridreṇa | āptaḥ | īśvarārādhanayeti śeṣaḥ ||MT_4,33.6||


#9 Vgl. MBh XIII 14,77ff
#10 N17: °ṣṭ(i)a°



     trailokyamallāṃs tṛṇavan nighnan viṣṇvabjajādikān /
     yuktyātiśayadārḍhyena11 kālaḥ śvetena12 kālitaḥ //MU_4,33.7//13

yuktyā īśvarārādhanarūpeṇopāyena | śvetena rājaviśeṣeṇa | kathambhūtena | atiśaye yatnātiśaye | dārḍhyam dṛḍhatā yasya | tādṛśena ||MT_4,33.7||


#11 N17: °dā[r]ḍhye°
#12 N17: °te⟨m⟩[n]a
#13 Vgl. MBh ***



     praṇayena yamaṃ jitvā kṛtvā vacanasaṅgaram /
     paralokād upānītaḥ sāvitryā satyavān patiḥ //MU_4,33.8//14

praṇayena snehena | upānīta ity anena sambandhaḥ | vacanasaṅgaram vacanasaṅgrāmam ||MT_4,33.8||


#14 Vgl. MBh III 277-283


viśeṣeṇoktvā sāmānyena kathayati

     na so ḥsty atiśayo loke yasyāsti15 na phalaṃ sphuṭam /
     bhavitavyaṃ vicāryātaḥ sarvātiśayaśālinā //MU_4,33.9//

atiśayaḥ yatnātiśayaḥ | phalitaṃ kathayati bhavitavyam iti | ataḥ sarvebhyaḥ yaḥ atiśayaḥ udyogākhyaḥ | tena śālatīti tādṛśena puruṣeṇa | vicārya bhavitavyam | aśubhaphalasampādakatvād aśubho yatnaḥ na kārya iti bhāvaḥ ||MT_4,33.9||


#15 N17: °ā(ti)sti


nanu ko yatnaḥ śubho ḥsti | yatnātiśayavān bhavāmīty apekṣāyām āha

     ātmajñānam aśeṣāṇāṃ16 sukhaduḥkhadaśādṛśām /
     mūlaṃ kaṣakaraṃ tasmād bhāvyaṃ tatrātiśāyinā //MU_4,33.10//

ātmajñānam ko ḥham ity evam ātmavicāraḥ | aśeṣāṇām samastānām | sukhaduḥkhadaśādṛśām | mūlaṃ kaṣakaraṃ mūlataḥ nāśakaram | bhavati | ātmavicāreṇa hi cidātmani ātmatvena prāpte śarīrānāsthāyāṃ ca jātāyāṃ śarīrānubaddhasukhaduḥkhādisparśo na bhavati | tasmāt tato hetoḥ | puruṣeṇa | tatra ātmajñāne | atiśayinā atiśayayuktena | bhāvyam ||MT_4,33.10||


#16 N17: a(ṣe)śe°


nanu dṛśyakṛtaṃ sukhaṃ tyaktvā kimartham atyantabhogatyāgasādhye ātmajñāne puruṣo lagatīty | atrāha

     nānayopahatārthinyā dṛśyadṛṣṭyātiduṣṭayā /
     duḥkhād ṛte nirābādhaṃ sukhaṃ kiñcid avāpyate //MU_4,33.11//

upahataḥ naṣṭaḥ | arthaḥ puruṣārthaḥ | asyām astīti tādṛśyā | ata evātiduṣṭayā dṛśyarūpayā dṛṣṭyā dṛśyadṛṣṭyā | dṛśyeneti yāvat | duḥkhād ṛte duḥkhāmiśram | ata eva nirābādham bādharahitam | kiñcit sukhaṃ na avāpyate | yadi kiñcit prāpyate ḥpi duḥkhamiśram evety arthaḥ ||MT_4,33.11||

nanu sarvasya brahmamayatvāt dṛśyadṛṣṭirūpasyāśamasya tannāśarūpasya17 śamasya ca ko bhedaḥ yenaivaṃ kathayasīty | atrāha

     aśamaḥ paramam brahma śamaś ca paramam padam /
     yady apy evaṃ tathāpy enam praśamaṃ viddhi śaṅkaram //MU_4,33.12//

yady apy evam bhavati | evam katham | aśamaḥ dṛśyakṣobhaḥ | paramam brahma bhavati | śamaś ca dṛśyanāśaś ca | paramam padam bhavati | tatsāratvāt | tathāpi18 tvam enam praśamam dṛśyanāśam | śaṅkaram kalyāṇakāriṇam | viddhi | śamāśamarūpabrahmaprāptim praty upāyatvāt | nanv aśamasya brahmatvaṃ na sidhyati19 | satyam | brahmatvaṃ tvayā kiṃ jñātam | sukhakāritvam iti cen | na | sukhaduḥkhakāritvavyatiriktasya brahmatvayogāt20 | ataḥ sukhakārivat duḥkhakāriṇo ḥpi svarūpamātraprādhānyena brahmatvānapāyān21 na tvaccodyāvakāśaḥ | nanu tarhi ānandaikarūpatvaṃ katham brahmaṇaḥ kathayantīti cet | tatratya ānandaḥ na tvadanubhūta[ ]ttirūpānandarūpo22 bhavati | kiṃ tu apekṣārāhityamātrarūpa evāsau | sarvam brahmeti jñānena hi sarvatra heyopādeyatāvyatiriktā23 mahānandarūpā tṛptyaparaparyāyā upekṣā jāyate | sā ca sarvatra sambhavatīti alaṃ codyena ||MT_4,33.12||


#17 N17: t⟨--⟩[annā]śa°
#18 N17: *tathāpi*
#19 N17: °(ddha)*dhya*ti
#20 N17: °g⟨a⟩[ā]t
#21 N17: °pāyā⟨-⟩[n]
#22 N17: °bhūta⟨-⟩[ ]tti°
#23 N17: °tir⟨e⟩[i]ktā



kartavyam upadiśati

     abhimānam parityajya śamam āśritya śāśvatam /
     vicārya prajñayāryatvaṃ kuryāt sajjanasevanam //MU_4,33.13//

abhimānam mayedṛśaḥ śamaḥ kṛta ity evaṃrūpaṃ darpam | śamam dṛśyakṣobharāhityam | āryatvam sādhutvam | vicārya kenedaṃ sidhyatīti vicāraviṣayaṃ kṛtvā ||MT_4,33.13||

nanu āryatvasādhanam prasiddhaṃ tapastīrthādikaṃ tyaktvā kim ity aprasiddhaṃ sajjanasevanaṃ kartavyatvenopadiśasīty | atrāha

     na tapāṃsi na tīrthāni na śāstrāṇi jayanti vaḥ /
     saṃsārasāgarottāre sajjanāsevanaṃ yathā //MU_4,33.14//

saṃsārasāgarāt yaḥ āryatvakaraṇadvāreṇa uttāraḥ | tasmin na jayanti na prabhavanti ||MT_4,33.14||

nanu kiṃlakṣaṇo ḥsau sajjanaḥ yasya sevanaṃ kartavyatvenopadiśasīty | atrāha

     lobhamoharuṣāṃ yasya tanutānudinam bhavet /
     yathāśāstraṃ viharataḥ svakarmasu sa sajjanaḥ24 //MU_4,33.15//

yathāśāstraṃ svakarmasu śarīrayātrānimitteṣu25 nijeṣu karmasu26 | viharataḥ krīḍayā yatnaṃ kurvataḥ | yasya puruṣasya | anudinam27 lobhamoharuṣāṃ tanutā bhavet | saḥ sajjanaḥ bhavati28 ||MT_4,33.15||


#24 N17: °mas[u] sa sa⟨-⟩[jja]naḥ
#25 N17: °mit[t]eṣu
#26 N17: ka[rma]su
#27 N17: °ṣa[s]yā⟨--⟩[nudi]nam
#28 N17: °va⟨-⟩[ti]



nanu mūrkhaśrotriyā api lobhāditānavayuktā dṛśyante29 | teṣāṃ saṅgenāpi kiñcit setsyaty30 atha vā nety | atrāha

     adhyātmaviduṣaḥ31 saṅgāt tasya sā dhīḥ pravartate /
     atyantābhāva evāsya32 yayā dṛśyasya dṛśyate //MU_4,33.16//

adhyātmaviduṣaḥ33 adhyātmaśāstrajñasya | tasya lobhāditānavavataḥ sajjanasya | saṅgāt | puruṣasya sā dhīḥ pravartate | sā kā | yayā dhiyā kāraṇabhūtayā | puruṣeṇa | asya puraḥsphurataḥ | dṛśyasyātyantābhāvaḥ traikālikaḥ abhāvaḥ34 | dṛśyate | ata indriyāsāmarthyādinā lobhāditānavavato ḥpi mūrkhasya saṅgān na kiñcid api setsyatīti bhāvaḥ ||MT_4,33.16||


#29 N17: dṛ⟨-⟩[śyan]te
#30 N17: °ci*t se*tsya°
#31 N17: adhyā⟨-⟩[tma]°
#32 N17: °ā⟨-⟩[s]ya
#33 N17: °ṣ⟨ā⟩[a]ḥ
#34 N17: abhā⟨-⟩[vaḥ]



nanu dṛśyātyantābhāvadarśanena kiṃ setsyatīty | atrāha

     dṛśyātyantābhāvatas tu param evāvaśiṣyate /
     anyābhāvavaśād āśu jīvas35 tatraiva līyate //MU_4,33.17//

tu niścaye | dṛśyātyantābhāvataḥ lakṣaṇayā dṛśyātyantābhāvadarśanād dhetoḥ | param dṛśyādhiṣṭhānatvān muktam36 uttīrṇaṃ cinmātrākhyaṃ vastu | eva | avaśiṣyate avaśeṣatvena dṛśyate | nanu tato ḥpi kiṃ syād ity | atrāhānyābhāveti | tataḥ anyasya37 paravastuvyatiriktasya | abhāvāt | jīvaḥ draṣṭṛtvena sthitaḥ jīvaḥ | tatraiva parasmin vastuny eva | līyate | so ḥpi tadrūpatvena38 dṛśyate iti yāvat | jīvanmuktābhiprāyeṇaivamarthaḥ kṛtaḥ | videhamuktābhiprāyeṇa tu dṛśyātyantābhāvaḥ jīvalayaḥ ca[ ]śenopādhimukta39 eva jñeyaḥ ||MT_4,33.17||


#35 N17: jī⟨-⟩[vas]
#36 N17: mu⟨-⟩[ktam]
#37 N17: a⟨-⟩[nya]sya
#38 N17: °pa⟨--⟩[tvena]
#39 N17: ca⟨--⟩[ ]śenopā°



atyantābhāvasvarūpaṃ kathayati

     na cotpannaṃ na caivāsīd dṛśyaṃ na ca bhaviṣyati /
     vartamāne ḥpi40 naivāsti param evāsty aveditam41 //MU_4,33.18//

vartamāne vartamānakāle | nanu yadi dṛśyaṃ nāsīt nāsti na bhaviṣyati tarhi kim asti | na hi abhāvasya etādṛk prapañcādhiṣṭhānatvaṃ yuktam ity | atrāha param eveti | param sākṣitvena sthitatvāt sarvottīrṇaṃ cinmātram42 | eva | asti | svapne tasyaiva prapañcādhiṣṭhānatvena dṛṣṭatvāt | tat kathambhūtam | aveditam vedyarahitam | aveditam iti karmaṇi ktaḥ43 ||MT_4,33.18||


#40 N17: p⟨a⟩[i]
#41 N17: °st[y] ave°
#42 N17: °m⟨-⟩[ā]tram
#43 N17: ⟨-⟩ [ktaḥ]



nanu katham etad astīty | atrāha

     etad yuktisahasreṇa darśitaṃ darśyate44 ḥpi ca /
     sarvair evānubhūtaṃ45 hi darśayiṣyāmi cādhunā //MU_4,33.19//

etat dṛśyaṃ nāsīt nāsti na bhaviṣyatīty etat | nanu katham aprasiddham etat darśitam46 darśyate darśayiṣyasi cety | atrāha sarvair iti | hi yasmāt | etat sarvair anubhūtam vartamāne ktaḥ | anubhūyate ity arthaḥ | suṣuptāv iti śeṣaḥ | suṣuptau hi sarve dṛśyātyantābhāvam anubhavanti ||MT_4,33.19||


#44 N17: darś[y]a°
#45 N17: (o)evā°
#46 N17: da[r]śi°



abhyāsārtham punaḥ etad eva kathayati

     yathedam akhilaṃ śāntaṃ trijagat saṃvidambaram /
     idaṃ tattvaṃ tv asattvādi kuto ḥtra syāt kathañcana //MU_4,33.20//

idam anubhūyamānam | akhilaṃ trijagat | śāntam saṃvedyākhyakṣobharahitam | saṃvidambaram cidākāśam bhavatīti yathā iti yat bhavati | idam tat | tattvam paramārthaḥ bhavati | tu vyatireke | atra saṃvidākāśarūpe jagati | asattvādi | asattvam acinmayatvaṃ cety evamādi | kathañcana kutaḥ syāt kathañcanāpi na syād ity arthaḥ | dṛṣṭaṃ ca svapnajagataḥ47 saṃvidākāśātmakatvam48 iti na virodhaḥ ||MT_4,33.20||


#47 N17: °pna(ṃ)ja°
#48 N17: °śāt⟨s⟩[m]a°



nanu tarhi jagad iti śabdapratyayau kathaṃ rūḍhiṃ gatāv ity | atrāha

     cic camatkurute cāru cañcalācañcalātmani /
     yat tayaiva tad evedaṃ jagad ity avabudhyate //MU_4,33.21//

cañcalā bāhyonmukhatve spandānuviddhā | cit | acañcalātmani paramārthataḥ tathāsthitatvāt acañcale svasvarūpe | cāru samyak | yat camatkurute svarūpāmarśarūpam āsvādaṃ karoti | tayā eva na tv anyena | tad eva camatkaraṇam eva | jagad iti avabudhyate jñāyate | na jagannāma kiñcid aparaṃ vastu asti | cidāśrayaviṣayasya svātmaparāmarśasyaiva jagattvād iti bhāvaḥ ||MT_4,33.21||

nanu tathāpi katham bheda iva dṛśyata ity | atrāha

     trailokyarūpo ḥnubhavaś49 cidādityāṃśumaṇḍalam /
     kva vendvaṃśumator bhedo nirvikatthana kathyatām //MU_4,33.22//

trailokyarūpaḥ trailokyākāraḥ | anubhavaḥ | trailokyam iti yāvat | cid evādityaḥ | tasyāṃśumaṇḍalam | bhavati | he nirvikatthana he amṛṣāvādin | tvayā kathyatām | kim ity apekṣāyām āha | kveti | indvaṃśumatoḥ jalamaṇḍalapratibimbitasūryāṃśumaṇḍalarūpasya indoḥ sūryasya ca | bhedaḥ kva bhavati | kasmin kāle deśe vā bhavati | yathā jalapratibimbitasūryāṃśumaṇḍalarūpasya candrasya sūryasya ca bhāsamāno ḥpi bhedaḥ paramārthataḥ nāsti | tathā bāhyāntaḥkaraṇapratibimbitacidādityāṃśumaṇḍalarūpasya jagataḥ cidādityasya ca bhāsamāno ḥpi bhedaḥ50 nāsty evety arthaḥ51 ||MT_4,33.22||


#49 N17: °va⟨c⟩[ś]
#50 N17: *paramārthataḥ → bhedaḥ*
#51 N17: ar⟨-⟩[thaḥ]



sarvathā bhedābhāvaṃ kathayati

     svabhāvato ḥsyāś52 ciddṛṣṭer ye unmeṣanimeṣaṇe /
     jagadrūpānubhūtes tāv etāv astamayodayau53 //MU_4,33.23//

svabhāvataḥ yatnarahitam | asyāḥ ātmatvena puraḥsthāyāḥ54 | ciddṛṣṭeḥ cidākhyāyāḥ dṛṣṭeḥ | ye unmeṣaṇanimeṣaṇe55 svavyatiriktaparāmarśarūpam unmeṣaṇaṃ svamātraparāmarśarūpaṃ nimeṣaṇaṃ ca bhavataḥ | tau eva unmeṣanimeṣau eva | jagadrūpā yā anubhūtiḥ | jagad iti yāvat | tasyāḥ astamayodayau bhavataḥ | nimeṣaṇam astamayaḥ | unmeṣaṇam udayaḥ | atha vā unmeṣaṇam svarūpaprasāraḥ | nimeṣaṇam svarūpasaṅkocaḥ | iti kṛtvā unmeṣaṇam astamayaḥ | nimeṣaṇam udaya iti yojyam | tathā ca bhedagandho ḥpi nāsti | na hi unmeṣanimeṣavataḥ56 unmeṣanimeṣau bhinnau iti bhāvaḥ | etac ca svapne suṣuptau ca sarvapratītisākṣikam eveti nātrāyastam ||MT_4,33.23||


#52 N17: asyā⟨c⟩[ś]
#53 Vgl. Spandakārikā 1.1.
#54 N17: °ra[ḥ]sthā°
#55 N17: °ṣa*ṇanime*ṣaṇe
#56 N17: °va⟨n⟩taḥ



kāraṇatvena samastajagatpradhānabhūtāhaṅkāravarṇanam prastauti

     ahamartho ḥparijñātaḥ paramārthāmbare malaḥ /
     parijñāto ḥhamarthas tu paramārthāmbaram bhavet //MU_4,33.24//

ahamarthaḥ aham iti śabdābhidheyaṃ vastu | aparijñātaḥ paramārthataḥ kiṃrūpo ḥyam ity ajñātaḥ san | paramārthāmbare cinmātrākāśe | malaḥ bhavati | deharūpatayāvasthānena57 tadācchādakatvāt58 | ācchādakatvam eva hi malasya svarūpam | tu vyatireke | parijñātaḥ paramārthataḥ evaṃrūpo ḥsāv iti jñātaḥ san | paramārthāmbaram cinmātrākāśa59 eva bhavati | tadrūpatāyām eva viśrāmāt ||MT_4,33.24||


#57 N17: ⟨-⟩[de]ha°
#58 N17: °cch*ā*da°
#59 N17: °tr⟨a⟩[ā]kā°



abhyāsārtham punaḥ punaḥ etad eva kathayati

     ahambhāvaḥ parijñāto nāhambhāve60 bhavaty alam /
     ekatām ambunevāmbu yāti cinnabhasātmanā //MU_4,33.25//

parijñātaḥ paramārthataḥ kiṃniṣṭho ḥyam iti jñātaḥ | ahambhāvaḥ ahaṅkāraḥ | ahambhāve nimittasaptamī | sthūlāhambhāvanimittaṃ na bhavati | kuta etad ity | atrāhaikatām iti | yataḥ saḥ ahambhāvaḥ cinnabhasā cidākāśarūpeṇa | ātmanā61 ekatāṃ yāti | kim iva | ambu iva | yathāmbu ambunā ekatāṃ yāti | tathety arthaḥ | paramārthataḥ kiṃniṣṭho ḥyam iti ahaṅkāraparamārthasvarūpe jñāte sati ahaṅkāraḥ paramātmaniṣṭho bhavati | tataḥ śarīraniṣṭhatārūpām parimitatāṃ nāyātīti bhāvaḥ ||MT_4,33.25||


#60 N17: °v(e)⟨*o*⟩[e]
#61 N17: ātman*ā*



nanu katham parijñātaḥ ahambhāvaḥ cidātmanā ekatvaṃ yāti ity | atrāha

     ahamādijagaddṛśyaṃ kila nāsty eva vastutaḥ /
     avaśyam eva tat kasmāc chiṣyate ḥhaṃvicāriṇaḥ //MU_4,33.26//

kila niścaye | ahamādi

     *****