Moksopaya with Bhaskarakantha's Tika, with critical apparatus 1. Prakaraa: Vairgya (1,1-1,32) 2. Prakaraa: Mumukuvyavahra, first chapters missing (2,5.5-2,20.13) 3. Prakaraa: Utpatti, fragments (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41) 4. Prakaraa: Sthiti, fragments (4,1.1-4,24.19, 4,25.12-4,33.26) Based on uncorrected preprints of Slaje, Walter: Bhskarakahas Mokopya-Tk. Ein Kommentar in der Tradition der kaschmirischen Yogavsiha-berlieferung. 1. (Vairgya-)Prakaraa. Graz : 1996. 2. Prakaraa (Mumukuvyavahra). Graz : 1993. Die Fragmente des 3. (Utpatti-)Prakaraa. Graz : 1995. Die Fragmente des 4. (Sthiti-)Prakaraa. Aachen : 2002. Input by Walter Slaje [GRETIL-Version: 2018-07-04] Revisions: 2017-12-08: k to 4,18.43 corrected by Stanislav Jager 2018-06-22: references adapted to the critical edition of the mla-text, markup changed, and minor inconsistencies of previous markup corrected by Maximilian Mehner STRUCTURE OF REFERENCES MU_n,n.n = Mokopya_Prakaraa,Sarga.Verse MT_n,n.n = Mokopya-k_Prakaraa,Sarga.Verse MARKUP "pratkas" %<[cf. ...]>% *<@@>* referring to @<#n>@ critical notes @<<>>@ to be deleted @<[ ]>@ emendation if also <> is stated, otherwise addition @<( )>@ deleted by scribe @<--->@ lacunae marked by scribe @<* *>@ interlinear or margin notes by scribe @<->>@ continuing to ... @<*****>@ missing MS pages ANALYTIC TEXT VERSION according to source file ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Mokopya with Bhskarakaha's k 1. Prakaraa: Vairgya *<@<1>@>*o svtantrykhyagueritena satata sakobhyamn nijd*<@<2>@>* icchmandarakea srabharitd rpd alolt sad / svntastha svamaya svabhinnasada tattvliratnoccayam*<@<3>@>* bodhhva*<@<4>@>* pratibhsayan parasarinntho jayaty adbhuta // *1 // @<#1 (Schreiberspruch:) N11 o rgaeya nama; 4 o namo bhagavate vsudevya // o #2 N11: t svajd (s.m. auf bergeklebtem Papier) #3 N11: cayam #4 4: ha>@ uddha sphikadarpaena sada nitya svaaktyutthitair*<@<5>@>* acchatvt svamayktam bahuvidhair*<@<6>@>* bhyntarai svair malai / aktyaitn api sarvadtmani laykurvam dya ivam bodhhvam*<@<7>@>* praato 'smi devam anagha akoadvnalam // *2 // @<#5 N11: su #6 4: dhai #7 4: ha>@ bodhbodhavibhedabhsanaparam*<@<8>@>* bodhnvitair bodhitam bodhbodhavihnamrtim amalam bodhaikasra vibhum / bodhbodhavibhedagopanakara*<@<9>@>* svasmis tu tasypy anu bodha ta araa raymi satata sadbodhasamprptaye // *3 // @<#8 4: vibodhabh #9 N11: bodhe bo; 4: kara>@ svacchatvrayamtbhvabhajand vairyanmrhatm sdynv avatranmakalanm*<@<10>@>* etycchameyspadm*<@<11>@>* / tattva svam prakaa vidhya ca tata svam bhvam evgato yas*<@<12>@>* tasmai satata svabhvagurave nairguyadhmne nama // *4 // @<#10 4: a*va*t; N11: kula #11 N11: ney #12 N11: ya>@ acchcchasvavimarane 'pi kualo vairyanmnrito yto 'to 'nv avatrabhvam amala tattvopadeecchay / iym upadiya tattvam atha ya sva rpam evgatas tasmai rnidhaye prakagurave sadbodhadtre nama // *5 // dehdristhamanodrumotthakalankhlisandhyantard*<@<13>@>* drau jìyahara vimaravibhavd unmearpa ravim / lagn ye satata tadekamayatm payanta tmany atho*<@<14>@>* sasre 'pi ca tatprakavaato bhte 'stu tebhyo nama // *6 // @<#13 N11: morthaka-nakh #14 N11: artho>@ aprva smarthya kim api hdaygocara idam paricchedtta jayati laghumukhyam bhagavata / vivttykhye karmay atimahati vkpatyaviaye*<@<15>@>* yadvio 'muminn api bhajati mko 'py adhiktim*<@<16>@>* // *7 // @<#15 N11: vkyatya #16 N11: abhi>@ svatasiddhl labdham paramagahana yat svajanakd rahasya sakepn niratiayam bhyantaram alam*<@<17>@>* / tad etat*<@<18>@>* sarveu prakaayitum evtra vihito maysv udyogo na nijadhiakhypanadhiy // *8 // @<#17 N11: idm (s.m. auf bergeklebtem Papier) #18 N11: etatat>@ svabhvenaivndh*<@<19>@>* katicid apare roatamas pare npek bhavati ca nijlokavibhavt / ato vykhydpe 'prakaa iva ntrsty adhikto*<@<20>@>* bhaved v ko 'pti bhramata iha yatnas tu racita // *9 // @<#19 N11: prabodhenai (s.m. auf bergeklebtem Papier) #20 N11: vykhyy me khalu ka iva ctrrpa (s.m. auf bergeklebtem Papier)>@ avatrakahaputra pautro vairyakahapdnm / bhskarakaho racayati vidvatkahe vibhƫaa vykhym // *10 // aktydnm abhve me pravttasya pade pade / skhalitni bhaviyanti santu santo 'valambanam // *11 // nutv gaea vibudheavandya vgdevat ca pratibhsvarpm / gurs tath kaulanarottamdn karomi k rutiptrapeym // *12 // gur caraau smtv ktv svtmrcana svata / mokopybhidhe granthe vykhy kurve samsata // *13 // iha khalu kacin mahpurua*<@<1>@>* rvlmkinibaddharmahrmyakhyasgardikastharrmajnotpdakarvasihopadearatnai svayam sditasamyagjnkhyapraka*<@<2>@>* athnyn prati dayay prakakarartham proktasgart tny uddhartukmas taduddhtinirvighnasamptigamanya paradevatsvarpam paramtmna stauti divi bhmau tathke bahir anta ca me vibhu / yo 'vabhty avabhstm tasmai vivtmane nama //MU_1,1.1// "tasmai" prasiddhya | "vivtmane" sarvasratvena sthitatvt sarvem tmabhtyrtht paramtmane "nama" | aparimity tatsattym parimitasvasattnyagbhvarpa prahvbhva astu | tatsattym eva svasatt lnm bhvaymti yvat | "tasmai" kasmai | "avabhstm" bhyntarlokagatannvidhabhyntarapadrthavndaviayajnasrabhta*<@<3>@>* | "ya" vivtm | "avabhti" pratyakam eva sphurati | yata pratyaka sphuranta nnbhs vicraviaykt santa anirvcyatsvarpym paramtmatym eva virmyanti | tata*<@<4>@>* nnvabhsvabhsena*<@<5>@>* paramtmaivvabhtti bhva | "ya" kathambhta | "vibhu" vypaka | kutra | "me" parimitapramttsdanena cinmtrarpparimitapramtbhvc cyutasyta eva paricchinnavcaksmacchabdavcyat gatasya parimitapramtu | "bahi" bhye | ahantviayatm ante*<@<6>@>* pradee iti yvat | puna kutra | "anta ca" ahantviayat nte pradee ca | "bahi" kirpe | "divi" samastasurdhrabhtasvargalokarpe*<@<7>@>* | tath "bhmau" samastanardinnvidhabhtdhrabhtabhlokarpe | "tath" tadvat | "ke" nyamtrdhrabhtkalokasvarpe | etena caturdaabhuvann grahaa jeya | "anta ca" kirpe | "divi" dyotanamtrasvarpasvapnvasthrpe | "bhmau" sthlatvasdyj jgradavasthrpe | "tath" tadvat | "ke" nyamtrdhratvasdyt suuptyavasthsvarpe | atra ca paramtmana vypakatva aktiprdhnyenopdnatay*<@<8>@>* sthitatvt svaprdhnyena skitay sthitatvc ceti dvividha jeyam | evam abhūasamu-citadevatnamaskralakaam magala ktv uddhariyamasysya granthasydhikrydyanubandhacatuaya vaktukma sa evoddhtikra abhidheyasambandhaprayojanny artht scayan adhikrinirpaa sktkaroti ||MT_1,1.1|| @<#1 N11: o iha... #2 N11: praka || #3 N11: lo(ga)ka #4 4: tat(a)*o* #5 N11: bhne; 4: bh(-)*s*e #6 4: (a)**n #7 N11: dh*ra*bh #8 4: pr**dh>@ aham baddho vimukta sym iti yasysti nicaya / ntyantatajjo ntajja*<@<9>@>* so 'smi stre 'dhikravn //MU_1,1.2// *<@<10>@>*rbhagavatkpkakaptrbhtasya "yasya" puruasya | ahamparimitapramtrpa "aham baddha" svtmabhvena nicitadehopayogibhogajlsaktacitta | asmi katham iti ea | proktajlnsaktacitta katha "sym"*<@<11>@>* bhave-yam | "iti" evam |" nicaya" manasi satatam anusandhna | syt | "sa"*<@<12>@>* purua | "asminn" uddhariyame mokopykhye granthe | "adhikravn" syt | tasyaiveda stra vicrayam ity artha | "sa"*<@<13>@>* kathambhta | ntyanta tajja "ntyantatajja" | muktikmatvena samyagjnarahita 4ity artha | samyagjn hi muktim api na kkati | kkmtrasyaiva bandhatvt | puna kathambhta | "ntajja" | bhogkky muktatvt*<@<14>@>* | atajjo hi bhogkk*<@<15>@>* tyaktu na aknoti | atyantatajje ktaktyatvt "asmi stre" anadhikra | atajje tu ayogyatayeti*<@<16>@>* vibhga | atra paramtmatattvaikyam abhidheyam | pade pade tasyaivbhidhnt svaviayajnadvrea mokkhyaparamaprayojanasdhakatvc ca | sarvastrev abhidheyasyaiva paramaprayojanasdhakatvadarant | tadviaya samyagjnam avntaraprayojanam | anyath tatkkia*<@<17>@>* amrkhasyvntardhikritva na syt | paramaprayojaam muktir | anyath tatkkia mumuko paramdhikritva*<@<18>@>* na syt | strvntaraprayojanayo abhidheyaparamaprayojanayo ca sdhyasdhanabhva sambandha | adhikr tu svakahenaivokta iti sarva svastham ||MT_1,1.2|| @<#9 4: ntyantam ajo no tajja #10 N11, 4: rvlmkir uvca|| #11 4: syt #12 4: sa #13 4: sa #14 4: om. ity artha mukta (aberratio occuli) #15 4: bhog** #16 4: ktyatvt puna kathambhta ntajja bhogakky muktayogyatayeti (aberratio occuli) #17 N11: kkia (mumuka) #18 N11: dhi(kri)kvi>@ evam adhikrydi nirpya stroddhram rabhate vlmkir uvca iti*<@<19>@>* | "vlmki" vlmkinm i | "uvca" uktavn | rrmam prati iti*<@<20>@>* ea | kim uvcety akym ha kathopyn vicrydau mokopyn*<@<21>@>* imn atha | yo vicrayati prjo na sa bhyo 'bhijyate ||MT_1,1.3|| @<#19 N11, 4: uvceti #20 N11: pratti #21 4: ynn>@ kathrp upy "kathopy" | tn | kathnm*<@<22>@>* api samyagjnam*<@<23>@>* prati pravartakatvenopyatva jeyam | "imn" vakyamn | nanu rvlmki rrmavttntamaya*<@<24>@>* rmahrmyaa rrmam praty eva katham uvcnyasyaiva hy anyavttntakathanam ucitam iti cet | satyam | adyakalpe bhava rvlmkir adyakalpe bhava rrmam prati purtanakalparvlmkiktam*<@<25>@>* purtanarrmavttntamaya rmahrmyaam uvceti kecid atra samdadhate | kim asmka vykhymtrapravttnm etadyuktatvyuktatvacintanena | asti ctra kim api nigƬham bjam "api pauruam deyam" itydivakyamalokascitam*<@<26>@>* | tac ca pratibhvat svayam eva gamyam | anye tatkathanam ayuktam | ity ala rahasyodghanena ||MT_1,1.3|| @<#22 4: kathmm #23 N11, 4: samyak #24 4: ntama #25 N11: kalpa*r*; 4: om. kalpa #26 M(II) 18.2a; vgl. M(III) 8.8; Slaje 1994: 169ff.>@ asmin rmyae rma kathopyn mahphaln / ets tu prathama ktv purham arimardana //MU_1,1.4// iyysmai vintya bharadvjya dhmate / ekgro dattavn ramyn man abdhir*<@<27>@>* ivrthine //MU_1,1.5// "rme"ty mantraam | rmasyaiva pratipdyatvt | "etn" tvay "asmin" samaya eva dn | dau "ktv" sampdya | "asmai" agre sthitya | "ekgra" etasya vinayena etasmil lagnacitta | yugalakam ||MT_1,1.4-5|| @<#27 N11: akir>@ tata ete kathopy bharadvjena dhmat / kasmicin merugahane brahmao 'gra udht //MU_1,1.6// "udht" kathit ||MT_1,1.6|| athsya tuo bhagavn brahm*<@<28>@>* lokapitmaha / varam putra gheti samuvca mahaya //MU_1,1.7// *<@<29>@>*spaam ||MT_1,1.7|| @<#28 4: hma #29 N11: *bharadvja uvca*(s.m.); 4: bharadvja uvca>@ bharadvja kathayati bhagavan bhtabhavyea varo 'yam me 'dya rocate / yeneya janat dukn mucyate tad udhara //MU_1,1.8// *<@<30>@>*"bhtabhavye"ttngatayor ttngatajeti yvat | "udhara" kathaya ||MT_1,1.8|| bharadvjavkya rutv rbrahm kathayati guru vlmkim atru prrthayasva prayatnata / teneda yat samrabdha rmyaam aninditam //MU_1,1.9// tasmi jte naro moht samagrt santariyati / setunevmbudhe pram apragualin //MU_1,1.10// yugalakam | "pram" iti prvrdhenpi yojyam | "ambudher" iti pacam brahmavkyam upasaharati ||MT_1,1.9-10|| @<#30 N11, 4: brahmovca>@ ity uktv sa bharadvjam parameh mamramam / abhygamat sama tena bharadvjena bhtakt //MU_1,1.11// parame*<@<31>@>* cinmtrkhye uttame pade tihati uddhamanorpatvd iti "parameh" ||MT_1,1.11|| @<#31 N11: (uttame) pa>@ tra sampjito deva so 'rghyapdydin may / avocan mm mahsattva sarvabhtahite rata //MU_1,1.12// %<[BhG V 25d]>% spaam ||MT_1,1.12|| brahm kathayati rmasvabhvakathand asmd varamune tvay / nodyoga samparityjya sampter aninditt //MU_1,1.13// " sampte "samptiparyantam ||MT_1,1.13|| nanu kimartham udyoga na tyajmty | atrha jtennena loko 'yam asmt sasrasakat / samuttariyati kipram potenevtha sgart //MU_1,1.14// "atha"abda pdaprartha ||MT_1,1.14|| vaktu tavaitam evrtham aham gatavn*<@<32>@>* ayam / kuru lokahitrtha tva stram ity uktavn aja //MU_1,1.15// spaam*<@<33>@>* | brahmao vkyam upasaharati "ity uktavn" iti ||MT_1,1.15|| @<#32 N11, 4: vnn #33 N11: *spaam*>@ rma puyramt tasmt kad antardhim gata / muhrtd udyata proccais taraga iva vria //MU_1,1.16// "puyramt" pavitrt madramt | "tasmt" tasmin samaye ghtt | munayo hi*<@<34>@>* navnni navnny rami ghanti | brahm ka "iva" | "taraga iva" | yath "vria" "udyata" prvam utthita "taraga" | "muhrtd antardhim" gacchati tathety artha ||MT_1,1.16|| @<#34 N11: *hi*>@ tasmin prayte bhagavaty aha vismayam gata / punas tatra bharadvjam apccha svacchay dhiy //MU_1,1.17// "bharadvja" kathambhtam | upalakita kay | "svacchay dhiy" | anyath pcchanam ayuktam eva syd iti bhva ||MT_1,1.17|| kim apccha ity | atrha kim etad brahma proktam bharadvja vadu me / ity uktena puna proktam bharadvjena me 'nagha //MU_1,1.18// "anagha" he doarahita rma ||MT_1,1.18|| bharadvja kathayati etad uktam bhagavat yath rmyaa kuru / sarvalokahityu sasrravapotakam //MU_1,1.19// "etat"padkkm*<@<35>@>* prayati "yathe"ti ||MT_1,1.19|| nanu tatas tava kim ity | atrha mahya ca bhagavan brhi katha sasrasakae / rmo vyavahto 'py asmin bharata ca mahman //MU_1,1.20// "vyavahta" vyavahra ktavn | "api"abda asambhvandyotaka "sasrasakae" ity anena sambadhyate*<@<36>@>* ||MT_1,1.20|| @<#35 N11: pada; 4: par** #36 N11, 4: ddhya>@ atrughno lakmaa cpi st cpi yaasvin / rmnuyyinas te v mantriputr mahdhiya //MU_1,1.21// spaam ||MT_1,1.21|| nirdukhat yathaite tu prpts tad brhi me sphuam / tathaivha tariymi tato janatay saha //MU_1,1.22// "ete" rmdaya ||MT_1,1.22|| rvlmki rrmam*<@<37>@>* prati kathayati bharadvjena rjendra yadety ukto 'smi sdaram / tad kartu vibhor jm aha vaktum pravttavn //MU_1,1.23// "asmi" aham | "iti" prvoktaprakrea | "ukta"*<@<38>@>* kathita | "vibho" brahmaa ||MT_1,1.23|| @<#37 4: om. rmam #38 4: okta>@ pravttim eva sphuayati ӭu vatsa bharadvja yathpa vadmi te / rutena yena sammoham ala dre kariyasi //MU_1,1.24// "alam" atiayena | "ӭv" iti pratij sampdayitum prastva karoti ||MT_1,1.24|| tath vyavahara prja yath vyavahta sukh / sarvsasaktay buddhy rmo rjvalocana //MU_1,1.25// "sarvsasaktay" samastaphalsagarahitay ||MT_1,1.25|| na kevala rma eva ki tv anye 'pty abhipryea kathayati lakmao bharata caiva atrughna ca mahman | kausaly ca sumitr ca st daarathas tath ||MT_1,1.26|| spaam ||MT_1,1.26|| ktstha cvirodha ca bodhapram upgata / vasiho vmadeva ca mantrio 'au tathetare //MU_1,1.27// "ktstha" iti nma "avirodha" iti ca | "aau mantria" av amtys | "tathetare" anye 'py aau mantria | tena oaa mantria iti paramrtha ||MT_1,1.27|| "itara" ity asyrtha sphua kathayati ghir vikunto bhma ca satyavardhana eva ca / vibhūaa suea ca hanumn indrajit tath //MU_1,1.28// spaam ||MT_1,1.28|| ete 'viati prokt samanrgacetasa / jvanmukt mahtmno yathprptnuvartina //MU_1,1.29// "yathprptnuvartina" | na tu svaprayatnanih iti yvat ||MT_1,1.29|| ebhir yath hta datta ghtam uita smtam / tath ced vartase putra mukta evsi sakat //MU_1,1.30// "ebhi" rmdibhi ||MT_1,1.30|| bharadvjasya pranvasaradnrtha sargntalokena tvat svavkyam upasaharati aprasasrasamudrapt labdhv par yuktim udrasattva / na okam yti na dainyam eti gatajvaras tihati nityatpta //MU_1,1.31// "apra" ya "sasrasamudra" | tatra "pt" patanala | "udrasattva" utkadhairyayukta "purua" | "parm" utk*<@<39>@>* | "yukti" dytyantbhvajnalaka vakyam yukti | prpya | "okam" apeklakaa oka | "nyti" | tath "dainyam" dnatvam | atptim iti yvat | "naiti" | pratyuta "gatajvara" apeksvarpajvararahita | ata eva "nityatpta" "tihat"ti ivam ||MT_1,1.31|| @<#39 N11: utyam; 4: r(n)** utk(n)**>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae prathama sarga || 1,1 || bharadvja pcchati*<@<1>@>* jvanmuktasthitim brahman ktv rghavam dita / kramt kathaya me nityam bhaviymi sukh yath //MU_1,2.1// "brahman" rvlmke | tva | "jvanmuktasthiti" jvanmuktamaryd | "rghava" rrmam | "dita" "ktv" | "me kathaya" rrmavttntadvrea kathayeti bhva | nanu kimartha kathaymty | atrha | "bhaviym"ti | aha "yath" yena jvanmuktasthitikathanena | "nityasukh" jvanmuktykhyamahsukhayukto | "bhaviymi" ||MT_1,2.1|| rvlmki rrmavttntaravadhikritvasampdanrtha tvat smnyenopadea karoti bhramasya jgatasysya jtasykavaravat / apunasmaraam manye sdho vismaraa varam //MU_1,2.2// he "sdho" | aham "asya" pura sphurata*<@<2>@>* | "jgatasya" jagatsambandhina | tadviayasyeti yvat | tath "kavaravat" kanlimavat | "jtasya" prdurbhtasya | mithybhtasyeti yvat | "bhramasya" jagattvajnarpasya mithyjnasya | "apunasmaraam" punasmtiviayabhvnayanam | upekm iti*<@<3>@>* yvat | "varam" utka | "vismaraam" vismti | "manye" | upek evtra yukt | na vismti | tasy jìyavyptatvd iti bhva ||MT_1,2.2|| @<#1 4: kathayati #2 4: om. pura #3 4: kmti>@ nanu tad "apunasmaraa" kenopyena bhaviyatty | atrha dytyantbhvabodha vin tan nnubhyate / kadcit kenacin nma sa bodho 'nviyatm ata //MU_1,2.3// "nma" nicaye | "kenacit" puruea | "tad" apunasmaraa | dyasya*<@<4>@>* @<*****>@ *<@<5>@>*ajnasughankr ghanhakralin / punar janmakar prokt malin vsan budhai //MU_1,2.12// paitai "vsan" "malin" "ukt" | kathambht | "ajnasughankr" | "ajnena" cinmtrjnena | "sughana kra" yasy | s | cinmtrjnenaiva hi vsan ghanbhavanti | anyath uddhacinmtraikyena vsan kiviay syt | puna kathambht | "ghana" acchinna | ya "ahakra" dehdiviaya ahambhva | tena "lin" | vsanvaenaiva hi dehdiniha ahakro ghanbhavati | puna kathambht | "puna janmakar" punar api bhavakar | padrthabhvena vyaktbhvt ||MT_1,2.12|| uddhy*<@<6>@>* svarpa kathayati punarjanmkuratyakt sthit sambhabjavat / dehnta dhriyate jtajey uddheti socyate //MU_1,2.13// paitai "s" vsan | "uddheti" kathyate | "s" k | y "dehnta" dehasthitiparyantam eva | na tu tadanantaram api | "dhriyate" avatihate | y kathambht |" punarjanm"khyen"kurea" "tyakt" | yata "sambhabjavat" bharjitabjavat | "sthit" | yath sambham bjam kramtrea tihati | akurasamartha na bhavati | tath uddh vsanpy kramtreaiva tihati | janmkurotpdanasamarth*<@<7>@>* na bhavatty artha | puna kathambht | "jta jeyam" avayajeyatvena sthitam paramtmatattvam | yay*<@<8>@>* hetubhtay | td | stravicrdirpay uddhay vsanayaiva hi paramtmatattva jyate ||MT_1,2.13|| uddhy rayaviea kathayati apunarjanmakara jvanmukteu dehiu / vsan vidyate uddh dehe cakra iva bhrama //MU_1,2.14// "jvanmukteu dehiu" jveu | "apunarjanmakara" punarjanmkrik | "uddh" "vsan dehe vidyate" | na tu citte | k "iva" | "bhrama" "iva" | yath "bhrama" ckrkrea bhramaa | "cakre" vidyate | tathety artha | jvanmuktn vsan*<@<9>@>* phaldyanusandhnnutpdik*<@<10>@>* evstti bhva ||MT_1,2.14|| @<#4 N11: folio 5 fehlt. 4: Aussparung bis Ende k "ad" 12 #5 N11: [ajnasughank]r #6 Ende Textaussparung 4 #7 N11: pdasam; 4: pda*na*sam #8 N11, 4: th #9 N11: v**sa #10 4: lnu>@ jvanmuktalakaa kathayati ye uddhavsan bhyo na janmnarthabhjanam / jtajeys ta ucyante jvanmukt mahdhiya //MU_1,2.15// "uddh vsan" ye | te | td ||MT_1,2.15|| smnyenopadea ktv rrmavttntam rabhate jvanmuktapadam prpto yath*<@<11>@>* rmo mahmati / tat te 'ham sampravakymi jarmaraantaye //MU_1,2.16// nanu kimartha rrmajvanmuktiprpti kathayasty | atrha "jare"ti | rrmajvanmuktipadaprptiravaena hi tavpi tadvyavahrnusrea jardintir bhavatti bhva ||MT_1,2.16|| nanu bahpadeakkio mama ki rmakramamtrakathanenety | atrha bharadvja mahbuddhe rmakramam ima ubham / ӭu vakymi tenaiva sarva jsyasi sarvath //MU_1,2.17// "sarvathe"ty anena tata kpy kk tava na syd iti bhva ||MT_1,2.17|| tad eva kathayati vidyghd vinikramya rmo rjvalocana / divasny anayad gehe llbhir akutobhaya //MU_1,2.18// "divasni" | na tu msn | avidyamna kuto 'pi bhaya yasya sa "akutobhaya" | nirbhaya ity artha ||MT_1,2.18|| @<#11 4: th**>@ atha gacchati kle 'tra playaty avani npe / prajsu vtaoksu sthitsu vigatajvaram //MU_1,2.19// trthamunyramare draum utkahitam mana / rmasybhd bha tatra kadcid gualina //MU_1,2.20// spaam | yugmam ||MT_1,2.19-20|| rghava cintayitvaivam*<@<12>@>* upetya caraau pitu / hasa padmv iva navau jagrha navakesarau //MU_1,2.21// pdavandana cakrety artha ||MT_1,2.21|| rrma pitaram prati kathayati trthni devasadmni vanny yatanni ca / draum utkahita tta mameda hi bham mana //MU_1,2.22// "hi" nicaye ||MT_1,2.22|| @<#12 4: aiva()m>@ tad etm arthanm prv saphalkartum arhasi / na so 'sti bhuvane tta tvay yo 'rth vimnita //MU_1,2.23// maydya tvat tava kpi prrthan na kteti "prvm" ity asybhiprya ||MT_1,2.23|| rrmaprrthanm upasaharati iti samprrthito rj vasihena sama tad / vicrymucad evaina rmam prathamam*<@<13>@>* arthinam //MU_1,2.24// "vicryai"va | na tu "vicram" aktv | "prathamam arthina" tatprvam arthibhtam ||MT_1,2.24|| @<#13 N11: prathasamarth*i*nam>@ ubhe nakatradivase bhrtbhy saha rghava / magallaktavapu ktasvastyayano dvijai //MU_1,2.25// vasihaprahitair viprai stratajjai samanvita / snigdhai katipayair eva rjaputravarai saha //MU_1,2.26// ambbhir vihitrbhir*<@<14>@>* ligyligya bhƫita / niragt sa ght tasmt trthaytrrtham udyata //MU_1,2.27// "ligyligye"ty anena snehtiayo dyotyate | "niragt"*<@<15>@>* niryayau ||MT_1,2.25-27|| @<#14 4: bhir #15 4: gn>@ nirgata svapurt paurais tryaghoea vardhita / pyamna purandhr netrair bhgaughabhagurai*<@<16>@>* //MU_1,2.28// grmalalanlokahastapadmpavarjitai*<@<17>@>* / ljavarair vikrtm himair iva himcala //MU_1,2.29// varjayan*<@<18>@>* vipragan pariӭvan prajia / lokayan digant ca paricakrma jagale //MU_1,2.30// "paricakrma" pdacrea gatavn | trthaytry hi pdacrea gamanam puyvaham ||MT_1,2.28-30|| @<#16 N11: bh(ghau)*gau* #17 N11: k()aha...dm(sa)*pa* #18 4: yin>@ athrabhya svakt tasmt kramt kosalamaalt / snnadnatapodhynaprvaka sa dadara ha //MU_1,2.31// "ha"abda nipta ||MT_1,2.31|| ki "dadare"ti karmpekym ha nads trthni puyni vanny yatanni ca / jagalni vannteu tany abdhimahbhtm //MU_1,2.32// "vannteu" sthitni "jagalni" sajal de ||MT_1,2.32|| mandkinm indunibh klind cotpalmalm / sarasvat atadru ca candrabhgm irvatm //MU_1,2.33// spaam ||MT_1,2.33|| ve*<@<19>@>* ca kave*<@<20>@>* ca nirvindhy saray tath / carmavat vitast ca vipm bhudm*<@<21>@>* api //MU_1,2.34// spaam ||MT_1,2.34|| @<#19 N11: ve [Nebenform; Pinnow 1951: 442f.] #20 N11: ve [wie oben] #21 N11, 4: bahu; bhu mit 1, 3, N10 sowie Pinnow 1951: 341f.>@ prayga naimia caiva dharmraya gay tath / vras rgiri ca kedram pukara tath //MU_1,2.35// spaam ||MT_1,2.35|| mnasa ca kramasaras tathaivottaramnasam / vaavm maav caiva trthavnda sasodaram //MU_1,2.36// "trthavnda" kathambhta | "sasodara" sodarkhyatrthasahitam ||MT_1,2.36|| agnitrtham mahtrtham indradyumnasaras tath / sarsi saras caiva tath vphradvalm //MU_1,2.37// spaam ||MT_1,2.37|| svmina krttikeya*<@<22>@>* ca sligrmahari tath / sthnni ca catuai harasya girijpate //MU_1,2.38// spaam ||MT_1,2.38|| @<#22 N11, 4: krti>@ nncaryavicitri caturabdhitani*<@<23>@>* ca / vindyakandarakuj*<@<24>@>* ca kulaailasthalni ca //MU_1,2.39// spaam ||MT_1,2.39|| @<#23 4: tath #24 4: nt>@ rjar ca mahatm brahmar tathaiva ca / devnm brhman ca pvann ramä ubhn //MU_1,2.40// spaam ||MT_1,2.40|| bhyo bhya sa babhrma bhrtbhy saha mnada / caturv api diganteu sarvn eva mahtan //MU_1,2.41// spaam ||MT_1,2.41|| sargntalokena trthaytrbhramaam upasaharati amarakinnaramnavamnita samavalokya mahm akhilm imm / upayayau svagha raghunandano vihtadik ivalokam ivevara //MU_1,2.42// "vara" kathambhta | "vihtadik" viht vihraviaykt dia yena | tda*<@<25>@>* | iti ivam ||MT_1,2.42|| @<#25 4: >@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvitya sarga || 1,2 || rrmasya ghapravea kathayati ljapupäjalivrtair*<@<1>@>* vikra pauravsibhi / sa vivea gha rmä jayanto viapa yath //MU_1,3.1// "vikra" bharita |" jayanta" indraputra ||MT_1,3.1|| praanmtha pitara vasiham mtbndhavn / brhman guruvddh ca rghava prathamgata //MU_1,3.2// spaam ||MT_1,3.2|| @<#1 4: tai>@ suhdbhir mtbhi*<@<2>@>* caiva pitr dvijagaena ca / muhur ligancrai rghavo na mamau tad //MU_1,3.3// "rghavas" "tad" "suhd"di"bhi" sahaktai "ligancrai" liganarpai lokcrai |" na" "mamau" mahnandayukto jta iti bhva ||MT_1,3.3|| @<#2 4: bhr (wie N/Ed); m bei 1, 3, N10>@ tasmin dhair darathau priyaprakathanair mitha / jughrur madhurair mduvaasvanair iva //MU_1,3.4// "tasmin" "darathau" "mitha" "priyaprakathanai" rrmaviayai anyo'nyam priyakathanai | rrmo gham prpta ity evarpai parasparam priyakathanair iti yvat |" " dia | "jughru" ghrim prpu | magalavcibhkampotthnd iyam ukti |" priyaprakathanai" kathambhtai | "dhais" tath "madhurai" karasukhai | "priyaprakathanai" kair "iva" | "mduvaasvanair" "iva" | yath tai puru ghranti | tathety artha ||MT_1,3.4|| bahny sa dinny atra rmgamanam utsava / mahnande jann mucan kelikolhalkula //MU_1,3.5// "atra" daarathapure |" rmgamanam"*<@<3>@>* " utsava"*<@<4>@>* "sa" abht | kiyanta kla | "bahni" "dinni" | bahudinaparyantam ity artha |" utsava" ki kurvan | "jann mahnande" "mucan" | "se"ti*<@<5>@>* prayoga ra ||MT_1,3.5|| @<#3 4: ganam #4 4: va #5 N11: (a)**se>@ uvsa sa sukha gehe tata prabhti rghava / varayan vividhcrn decrn itas tata //MU_1,3.6// "itas tata" yatra tatra ||MT_1,3.6|| prtar utthya rmo 'sau ktv sandhy yathvidhi / sabhsastha dadarendrasama svapitara tad //MU_1,3.7// spaam ||MT_1,3.7|| kathbhi suvicitrbhi sa vasihdibhi saha / sthitv dinacaturbhga jnagarbhbhir dta //MU_1,3.8// jagma pitranujto mahaty senayvta / varhamahikra vanam kheakecchay //MU_1,3.9// "kheecchay" mgaykkay ||MT_1,3.8-9|| tata gatya sadane ktv snndika kramt / samitrabndhavo bhuktv ninya sasuhn nim //MU_1,3.10// spaam ||MT_1,3.10|| evarpam cram asau naikasminn eva dine ktavn api tu sarvadaivety abhipryea kathayati evampryadincro bhrtbhy saha rghava / gatya trthaytry samuvsa pitur ghe //MU_1,3.11// spaam ||MT_1,3.11|| sargntalokenaitad upasaharati npatisavyavahramanojay sujanacetasi*<@<6>@>* candrikay tath / parininya dinni sa ceay rutasudhrasapealaynagha //MU_1,3.12// @<#6 4: sva>@ "sa anagha" doarahita rrma | evavidhay "ceay dinni parininya" laghitavn | kividhay | "npativyavahrea" prajvicrdin rjavyavahrea | "manojay" hdyay | tath "sujanacetasi" satpuruamanasi | "candrikay" sujanahdayhldikayeti*<@<7>@>* yvat | tath "rute"*<@<8>@>* ravae | "sudhrasa"vat "pealay" | datve tu ki vcyam iti bhva | iti ivam ||MT_1,3.12|| @<#7 4: sva #8 N11: *rute*>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ttya sarga || 1,3 || *<@<1>@>*athonaoae vare vartamne raghdvahe / rmnuyyini tath atrughne lakmae 'pi ca //MU_1,4.1// bharate sasthite nityam mtmahaghe sukham / playaty avani rji yathvad akhilm imm //MU_1,4.2// janyatrrtha ca putrm pratyaha saha mantribhi / ktamantre mahprje*<@<2>@>* tajje daarathe npe //MU_1,4.3// kty trthaytry rmo nijaghasthita / jagmnudina krya aradvmala sara //MU_1,4.4// "tath" naoaavare satty artha | "janyatrrtha" vivhrtham | "krya" katm ||MT_1,4.1-4|| @<#1 N11: o #2 N11, 4: pra>@ kryam eva kathayati kramd asya vilkam putm mukham dadhe / pkaphulladala ukla slimlam ivmbujam //MU_1,4.5// katy hi mukhasya pim jyate ||MT_1,4.5|| kapolatalasalnapi padmsanasthita / cintparavaas tƫm avypro babhva sa //MU_1,4.6// "sa" rrma ||MT_1,4.6|| kga cintay yukta khed paramadurman / novca kasyacit kicil lipikarmrpitopama //MU_1,4.7// spaam ||MT_1,4.7|| khedt parijanensau prrthyamna puna puna / cakrhnikam cram parimlnamukhmbuja //MU_1,4.8// spaam ||MT_1,4.8|| evam muniviia ta rma guagakaram / lokya bhrtarv asya tm evyayatur dam //MU_1,4.9// "muniviiam" utkam muni | vairgyavattvt | "asya tm" "eva" "da" rmasambandhin krydirpm evvasthm ||MT_1,4.9|| tath teu tanjeu khedavatsu keu ca / sapatnko mahpla cintvivaat yayau //MU_1,4.10// spaam ||MT_1,4.10|| k te putra ghan cintety eva rmam puna puna / apcchat snigdhay vc na ckathayad asya sa //MU_1,4.11// "sa" rma | "asya" pitu ||MT_1,4.11|| na kicit tta me dukam ity uktv pitur akaga / rmo rjvapatrkas tƫm eva sma tihati //MU_1,4.12// spaam ||MT_1,4.12|| tato daaratho rj rma ki khedavn iti / apcchat sarvakryaja vasiha vadat varam //MU_1,4.13// "sarvakryaja" sarveu kryeu nipuam | anyath pcchanam ayuktam eva syd iti bhva ||MT_1,4.13|| asty atra kraa rman m rjan dukham astu te / ity ukta cintay yukto vasihamunin npa //MU_1,4.14// "rmat" jnkhyaphalakritvt | "kraa" vairgykhya kicid | asmin samaye vaktum ayuktam iti bhva ||MT_1,4.14|| upasahtam*<@<3>@>* api vasihavkya sargntalokena puna kathayati kopa vidakalan vitata ca hara nlpena kraavaena vahanti santa | sargea sahatijavena vin jagatym bhtni bhpa na mahnti vikrayanti ||MT_1,4.15|| @<#3 4: saha>@ "santa" sdhava | "alpena" stokena | "kraavaena" vitata "kopa" vitat "vidakalan"*<@<4>@>* "vitata" "hara" "ca" | "na" "vahanti" na dhrayanti | "alpene"ti vieaasya "krae"ty anenrthika sambandha | atra vyatirekea dntam ha "sargee"ti | he "bhpa" | "mahnti bhtni" mahbhtni | "jagaty" jagati | "sargea vin" mahsi "vin" | tath "sahatijavena vin" sahrkhyavegena vin | "na vikrayanti" kryotpattykhyavikrayuktni*<@<5>@>* tath nkhyavikrayuktni*<@<6>@>* ca na bhavanti | tat karoti tad cae iti ic | "vikravant"ti v pha | sthityavasthym avntarasargasahatirpelpena kraena na bhavantti bhva | iti ivam ||MT_1,4.15|| @<#4 N11: ln #5 4: kty #6 4: na; N11: n()a>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturtha sarga || 1,4 || rvlmkir bharadvjam prati*<@<1>@>* kathayati ity ukte*<@<2>@>* muninthena sandehavati prthive / khedavaty*<@<3>@>* sthite mauna kacit klam pratkii //MU_1,5.1// parikhinnsu sarvsu rjūu npasadmasu / sthitsu svadhnsu rmacesu sarvata //MU_1,5.2//*<@<4>@>* etasminn eva kle tu vivmitra iti ruta / maharir gamad drau tam ayodhy nardhipam //MU_1,5.3// "gamat"*<@<5>@>* gacchati sma ||MT_1,5.1-3|| @<#1 4: om. prati #2 N11, 4: kto #3 4: khe; N11: khea #4 N11: (yugmam) #5 4: mad>@ nanu kimartham*<@<6>@>* asau gata ity | atrha*<@<7>@>* tasya yajo 'tha rakobhis tad vilulupe kila / myvryabalonmattair dharmakmasya dhmata //MU_1,5.4// rakrtha tasya yajasya draum aicchat sa prthivam / na hi akto hy avighnena tam ptu sa muni kratum //MU_1,5.5// nanu kimartha ta "rakrtha" "draum aicchad" ity | atrha "na h"ti ||MT_1,5.4-5|| @<#6 4: kim #7 4: tr>@ tatas te vinrtham udyatas tapas nidhi / vivmitro mahtej ayodhym abhyayt purm //MU_1,5.6// %<[Rm I 17, 23]>% "abhyayt"*<@<8>@>* abhigacchati sma ||MT_1,5.6|| @<#8 4: yd>@ sa rjo darankk dvrdhyakn uvca ha / ghram khyta mm prpta kauika gdhina sutam //MU_1,5.7// %<[Rm I 17, 24]>% "ha"abda nipta | kim "uvce"ti karmpekym uttarrdha karmatvena kathayati "ghram" iti | "khyta" kathayata | yyam iti ea | "gdhina" gdhirjasya ||MT_1,5.7|| tasya tad vacana rutv dvsth rjagha yayu / sambhrntamanasa sarve tena vkyena codit //MU_1,5.8// %<[Rm I 17, 25]>% "tena" "vkyena" vivmitroktena vkyena ||MT_1,5.8|| te gatv rjabhavana vivmitram i tata / prptam vedaym su prathrapati tad //MU_1,5.9// %<[Rm I 17, 26]>% "prathrapati" dvsthdhikriam ||MT_1,5.9|| athsthnagatam bhpa rjamaalam sthitam / samupetya tvaryukto yëko 'sau vyajijapat //MU_1,5.10// "asau yëka" prathrapati ||MT_1,5.10|| ki "vyajijapad" ity | atrha deva dvri mahtej blabhskarasannibha / jvlruajaja pumä rmn avasthita //MU_1,5.11// spaam ||MT_1,5.11|| sa cmarapatkìhya svebhapuruyudham / ktavs tam pradea yas tejobhi krakäcanam //MU_1,5.12// spaam ||MT_1,5.12|| vakty asmn u yëk nivedayata rjani / vivmitro muni prpta ity anuddhatay gir // MU_1,5.13//*<@<9>@>* *<@<10>@>*asau purua "asmn" "anuddhatay" "gire"ti "vakt"ti sambandha | yëk*<@<11>@>* ity mantraam | yyam ity adhyhryam ||MT_1,5.13|| @<#9 4 zieht Strophe 13 vor Strophe 12. #10 4: spaam a #11 N11, 4: ka>@ iti yëkavacanam karya npasattama / sa samantr sasmanta prottasthe hemaviart //MU_1,5.14// "hemaviart" suvarapht ||MT_1,5.14|| padtir eva mahat rj vndena plita / vasihavmadevbhy saha smantasastuta //MU_1,5.15// spaam*<@<12>@>* ||MT_1,5.15|| @<#12 N11: *spaam*>@ jagma tatra yatrsau vivmitro mahmuni / dadara munirdla dvrabhmv adhihitam //MU_1,5.16// spaam ||MT_1,5.16|| kda dadarety apekym ha kenpi kraenorvtalam arkam ivgatam / brhmea tejaskrnta ktrea ca mahaujas //MU_1,5.17// spaam ||MT_1,5.17|| jarjarahay*<@<13>@>* nitya tapaprasararkay*<@<14>@>* / javally*<@<15>@>* vtaskandha sasandhybhram ivcalam //MU_1,5.18// spaam ||MT_1,5.18|| @<#13 N11: *ha* #14 N11: ra t #15 N11, 4: valy>@ upanta ca knta ca dptam apratigha tath / nibhta corjitkra dadhnam bhsvara*<@<16>@>* vapu //MU_1,5.19// "apratigham" apratightkram*<@<17>@>* | "nibhta" komala ||MT_1,5.19|| @<#16 N11: bhsu #17 N11, 4: kri>@ pealentibhmena prasannenkulena ca / gambhretiprena tejas rajitaprajam //MU_1,5.20// spaam ||MT_1,5.20|| anantajvitadasakhm ekm aninditm / dhrayanta kare lak vm amlnamnasam //MU_1,5.21// "lakm" pealm ||MT_1,5.21|| karukrntacetastvt prasannamadhurekitai / kaair amteneva*<@<18>@>* sasicantam im praj //MU_1,5.22// spaam ||MT_1,5.22|| @<#18 N11, 4: naiva>@ sitsitatatpga dhavalapronnatabhruvam / nanda ca bhaya cnta prayacchantam avekitu //MU_1,5.23// "avekitu" payata | atipealatvt "nanda"dna | satejaskatvt "bhaya"dnam ||MT_1,5.23|| munim lokya bhplo drd evnatkti*<@<19>@>* / praanma galanmaulimaimlitabhtalam*<@<20>@>* //MU_1,5.24// "galad" itydi kriyvieaam ||MT_1,5.24|| @<#19 4: nan #20 4: mnita>@ munir apy avaner am bhsvn iva atakratum / tatrbhivday cakre madhurodray gir //MU_1,5.25// spaam ||MT_1,5.25|| tato vasihapramukh sarva eva dvijtaya / svgatdikrameainam pjaym sur dt //MU_1,5.26// "ena" vivmitram ||MT_1,5.26|| daaratha kathayati aakitopantena bhsvat daranena te / sdho svanught smo ravievmbujkar //MU_1,5.27// "aakitam" akarhitam | "upantena" prptena ||MT_1,5.27|| yad andi yad akubdha yad apyavivarjitam / tad nandasukham prpt*<@<21>@>* adya tvaddarann mune //MU_1,5.28// "tvaddaranena" vayam brahmnandam "prpt" iti bhva ||MT_1,5.28|| @<#21 N11: pt**>@ adya vartmahe nna dharmy dhuri dharmata / bhavadgamanasyeme yad vaya lakyat gat //MU_1,5.29// "vartmahe" tihma | "lakyatm" rayatvam | viayatvam iti yvat ||MT_1,5.29|| evam prakathayanto 'tra rjno 'tha maharaya / saneu sabhsthnam sthya samupvian //MU_1,5.30// "samupvian" upavi ||MT_1,5.30|| sa dv jvalita lakmy bhtas tam im gatam / prahavadano rj svayam arghya nyavedayat //MU_1,5.31// %<[Rm I 17, 28]>% "nyavedayad" arpitavn ||MT_1,5.31|| sa rja pratighyrghya stradena karma / pradakiam prakurvanta rjnam paryapjayat //MU_1,5.32// %<[Rm I 17, 29ab (*539cd)]>% spaam ||MT_1,5.32|| sa rj pjitas tena prahavadanas tad / kuala cvyaya caiva*<@<22>@>* paryapcchan nardhipam //MU_1,5.33// %<[Rm I 17, 29cd]>% spaam ||MT_1,5.33|| @<#22 4: kuala ca -- caiva; N11: ...c()apiya caiva; wir wie 1, 3, N10>@ vasihena samgamya prahasya munipugava / yathrha crcayitvainam papracchnmaya tata //MU_1,5.34// %<[Rm I 17, 30ab (*541ab)]>% spaam ||MT_1,5.34|| kaa yathrham anyo'nyam pjayitv sametya ca / te sarve hamanaso mahrjaniveane //MU_1,5.35// %<[Rm I 17, 31ab (*541cd)]>% spaam ||MT_1,5.35|| yathocitsanagat mitha savddhatejasa / parasparea papracchu sarve 'nmayam dart //MU_1,5.36// spaam ||MT_1,5.36|| upaviya tasmai sa vivmitrya dhmate / pdyam arghya ca g caiva*<@<23>@>* bhyo bhyo nyavedayat //MU_1,5.37// %<[Rm I *542ab;ef]>% spaam ||MT_1,5.37|| @<#23 N11: cai>@ arcayitv ca vidhivad vivmitram abhëata / präjali prayato vkyam idam prtaman npa //MU_1,5.38// %<[Rm I *542g-j]>% spaam ||MT_1,5.38|| yathmtasya samprptir yath varam avarake | %<[Rm I 17, 33ab]>% yathndhasyekaaprptir bhavadgamana*<@<24>@>* tath ||MT_1,5.39|| @<#24 4: ne>@ spaam*<@<25>@>* ||MT_1,5.39|| @<#25 N11: *spaam*>@ yatheadhanasamparka putrajanmprajvata | %<[Rm I 17, 33cd]>% svapnadrthalbha ca bhavadgamana tath ||MT_1,5.40|| %<[Rm I *545c]>% spaam ||MT_1,5.40|| yathepsitena sayoga iasygamana yath | %<[Rm I *544]>% praaasya yath lbho bhavadgamana tath ||MT_1,5.41|| %<[Rm I 17, 33e]>% spaam*<@<26>@>* ||MT_1,5.41||*<@<27>@>* @<#26 N11: *spaam* #27 N11: (atra janmety atra caabddhyhra)>@ yath haro nabhogaty mtasya punar gamt / tath tvadgamd brahman svgata te*<@<28>@>* mahmune //MU_1,5.42// %<[Rm I 17, 33f-h (*545d)]>% "mtasya" "punar gamd" | ity atra yatheti ea | he mahmune | "te" "svgatam" astu ||MT_1,5.42|| @<#28 N11: *te*>@ brahmalokanivso hi kasya na prtim vahet / mune*<@<29>@>* tavgamas tadvat satyam eva bravmi te //MU_1,5.43// %<[Rm I *545ef;*546]>% spaam ||MT_1,5.43|| @<#29 N11, 4: munes>@ ka ca te parama kma ki ca te karavy aham / ptrabhto 'si me vipra prpta paramadhrmika //MU_1,5.44// %<[Rm I 17, 34a-d]>% he "vipra" | "asi" tva | "me ptrabhta prpta" ||MT_1,5.44|| prva*<@<30>@>* rjariabdena tapas dyotitapraja / brahmaritvam anu prpta pjyo 'si bhagavan mama //MU_1,5.45// %<[Rm I 17, 35]>% he "bhagavan" | "prva" "rjariabdenai"va pjya | "anu" pact | "tapas dyotitapraja" san | "brahmaritvam" "prpta" tvam | "mama pjya asi" ||MT_1,5.45|| @<#30 N11, 4: pjyo>@ gagjalbhiekea yath prtir bhaven mama / tath tvaddarant prtir anta tayatva mm //MU_1,5.46// %<[Rm I *551a-c]>% "anta" manasi ||MT_1,5.46|| vigatecchbhayakrodho vtargo nirmaya / idam atyadbhutam brahman yad bhavn mm upgata //MU_1,5.47// "mm" upgamnarham iti bhva ||MT_1,5.47|| ubhaketragata cham tmnam apakalmaam | %<[Rm I 17, 36c]>% candrabimba ivonmagna vedmi vedyavid vara ||MT_1,5.48|| "unmagnam" uditam ||MT_1,5.48|| skd iva brahmao me tavbhygamanam matam / pto 'smy anughto 'smi tavbhygamann mune //MU_1,5.49// %<[Rm I *555]>% spaam ||MT_1,5.49|| tvadgamanapuyena sdho yad anurajitam / adya me saphala janma jvita tat sujvitam //MU_1,5.50// %<[Rm I 17, 34ef]>% "tvadgamant"*<@<31>@>* utpannena "puyena" | "me janma me jvita" ca | "yat" "anurajitam" svoparakta kta | "tat" tato heto | "me janma saphalam" bhavati | "me jvita sujvitam" bhavati ||MT_1,5.50|| @<#31 4: nd>@ tvm ihbhygata dv pratipjya praamya ca | %<[Rm I *552]>% tmany eva nammy antar dendur jaladhir*<@<32>@>* yath ||MT_1,5.51|| @<#32 N11: der dur>@ spaam ||MT_1,5.51|| yat krya yena crthena prpto 'si munipugava / ktam ity eva tad viddhi mnyo 'si hi bham mama //MU_1,5.52// %<[Rm I *557]>% spaam ||MT_1,5.52|| svakryea vimara tva kartum arhasi kauika / bhagavan nsty adeya hi tvayi yat pratipadyate*<@<33>@>* //MU_1,5.53// %<[Rm I 17, 38ab (*558)]>% he "kauika"*<@<34>@>* | "tva" | "svakryea" saha "vimara kartum arhasi" kim mama kryam astti vicra kartum arhasti bhva | nanu kimartham aha "svakryea" saha "vimara" karomty | atrha "bhagavann" iti | "hi" yasmt | he "bhagavan" | "tvayi yat pratipadyate" upayujyate | tat*<@<35>@>* "adeya nsti" | tad dadmy*<@<36>@>* evety*<@<37>@>* artha ||MT_1,5.53|| @<#33 4: yad upayujyate; N11: pratipadyate *upayujyate* #34 N11: *he kauika* #35 4: tat tad #36 N11, 4: dadh #37 4: mnety>@ kryasya ca vicra tva kartum arhasi dharmata / kart cham*<@<38>@>* aea te daivatam paramam bhavn //MU_1,5.54// %<[Rm I 17, 38]>% spaam ||MT_1,5.54|| @<#38 N11, 4: v>@ sargntalokena daarathavinayokty*<@<39>@>* muner haragamana kathayati idam atimadhura niamya vkya rutisukham arthavid vintam uktam / prathitaguavad guair viia munivabha parama jagma haram //MU_1,5.55// %<[Rm I 17, 39]>% "atimadhuram" utkamadhurkhyaguaviia | "rutisukha" karasukham | "arthavid" paramrthajena daarathena | "vinta" savinaya yath bhavati tath"okta" kathita | tath "prathit"*<@<40>@>* ye "gu" vkyagus | tad"vat"*<@<41>@>* "guai viiam" | prathitaguaviiam iti yvat | da "vkya niamya" sa "munivabha" munireha kauika | "parama hara jagma" | dtvinayena hi arthino mahn haro jyate | iti ivam ||MT_1,5.55|| @<#39 N11, 4: kta #40 N11: daa*rathena prathit* (s. m. i. m.) #41 4: d>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacama sarga || 1,5 || *<@<1>@>*tac chrutv rjasihasya vkyam adbhutavistaram / harom mahtej vivmitro 'bhyabhëata //MU_1,6.1// %<[Rm I 18, 1]>% spaam ||MT_1,6.1|| @<#1 4: o>@ sada rjardla tavaivaitan mahtale / mahvaaprastasya vasihavaavartina //MU_1,6.2// %<[Rm I 18, 2]>% "tavaiva" na tv anyasyety artha ||MT_1,6.2|| yat tu me hdgata vkya tasya kryavinirayam / kuru tva rjardla dharma samanuplaya //MU_1,6.3// %<[Rm I 18, 3]>% "tu"abda "vkya"vcyasya "krya"sytikaa*<@<2>@>* sampdanyat dyotayati | tasya "kryanirayam" hdgatavkyavcyakryanirayam ity artha | nanu kimartha karomty | atrha "dharmam" iti | tavnena dharmaplanam bhaviyatti bhva ||MT_1,6.3|| @<#2 4: a>@ "hdgata vkyam" prakakaroti aha niyamam tihe siddhyartham puruarabha / tasya vighnakar ghor rkas mama sasthit //MU_1,6.4// %<[Rm I 18, 4]>% "tihe" raymi ||MT_1,6.4|| yad yad tu yajena yaje 'ha vibudhavrajam / tad tad me yaja ta vinighnanti nicar //MU_1,6.5// "yaje" pjaymi ||MT_1,6.5|| bahuo vihite*<@<3>@>* tasmin mama rkasanyak / akiras te mah yge msena rudhirea ca //MU_1,6.6// %<[Rm I 18, 5 (*562)]>% spaam ||MT_1,6.6|| @<#3 N11: hate>@ avadhte tathbhte tasmin ygakadambake / ktaramo nirutshas tasmd ded apgamam //MU_1,6.7// %<[Rm I 18, 6]>% "apgamam" apagata ||MT_1,6.7|| na ca me krodham utsraum*<@<4>@>* buddhir bhavati prthiva / tathbhta hi tat karma na pas tasya vidyate //MU_1,6.8// %<[Rm I 18, 7]>% padnena sa yaja nayatti bhva ||MT_1,6.8|| @<#4 N11, 4: su>@ d ca kam rjan mama tasmin mahkratau / tvatprasdd avighnena prpayeyam mahphalam //MU_1,6.9// he "rjan" | ata "mama tasmin mahkratau d kam" bhavati | ata*<@<5>@>* aham "mahphalam" ta kratu | "tvatprasdt prpayeyam" prpnuym | "prpayeyam" iti svrthe ic ra ||MT_1,6.9|| @<#5 4: ata>@ trtum arhasi mm rta ararthinam gatam / arthin yan niratva satm abhibhavo hi sa //MU_1,6.10// spaam ||MT_1,6.10|| nanu kena prakreha*<@<6>@>* tvattra karomty | atrha tavsti tanaya rmn dptardlavikrama / mahendrasado vro rmo rakovidraa //MU_1,6.11// spaam ||MT_1,6.11|| @<#6 4: ha>@ nanu tata kim ity | atrha tam putra rjardla rma satyaparkramam / kkapakadhara ra jyeham me dtum arhasi //MU_1,6.12// %<[Rm I 18, 8]>% tenaiva rakparaparyya tram me bhaviyatti bhva ||MT_1,6.12|| nanu katha iurpo 'sau rkasebhyas tava makha rakiyatty | atrha akto hy ea may gupto divyena svena tejas / rkas ye 'pakartras tem mrdhavinigrahe //MU_1,6.13// %<[Rm I 18, 9]>% spaam ||MT_1,6.13|| reya csmin kariymi bahurpam anantakam / traym api lokn yena pjyo bhaviyati //MU_1,6.14// %<[Rm I 18, 10]>% spaam ||MT_1,6.14|| nanu katham asau tdn rkasnm pura sthtu aknotty | atrha na ca tena samsdya sthtu akt nicar | %<[Rm I 18, 11ab]>% kruddha kesaria dv rae vana ivaiak*<@<7>@>* ||MT_1,6.15|| @<#7 N11: k**>@ "tena"*<@<8>@>* iti dvitysthne*<@<9>@>* tty r ||MT_1,6.15|| @<#8 N11: neti #9 4: yasth>@ te ca nnya kkutsthd*<@<10>@>* yoddhum utsahate pumn | %<[Rm I 18, 11cd]>% te kesaria kruddhn mattn karim iva ||MT_1,6.16|| @<#10 N11: sthyd>@ spaam ||MT_1,6.16|| vryotsikt hi te pp klakopam rae | %<[Rm I 18, 12ab]>% kharadƫaayor*<@<11>@>* bhty ktnt kupit iva ||MT_1,6.17|| @<#11 4: ayo>@ spaam ||MT_1,6.17|| rmasya rjardla sahiyante na syakn | %<[Rm I 18, 12cd]>% anratgat dhr jaladasyeva*<@<12>@>* psava ||MT_1,6.18|| @<#12 N11, 4: syaiva>@ spaam ||MT_1,6.18|| na ca putragata sneha kartum arhasi prthiva | %<[Rm I 18, 13ab]>% na tad asti jagaty asmin yan na deyam mahtmana ||MT_1,6.19|| spaam ||MT_1,6.19|| hanta nna vijnmi hats tn viddhi rkasn | %<[Rm I 18, 13cd]>% na hy asmaddaya prj*<@<13>@>* sandigdhe sampravttaya ||MT_1,6.20|| @<#13 4: j>@ "hanta" hare |" nna" nicaye | aha tn "rkasn" "hatn" jnmi | tvam api "viddhi" | nanu katham aha tvatkathanamtrea jnmty | atrha "na" "h"ti | "sa" samyak | "pravtti" | ye | te td ||MT_1,6.20|| aha vedmi mahtmna rma rjvalocanam / vasiha ca mahtej ye cnye drghadarina //MU_1,6.21// %<[Rm I 18, 14]>% spaam ||MT_1,6.21|| yadi dharmo mahattva ca yaas te manasi sthitam / tan mahya svam abhipretam tmaja dtum arhasi //MU_1,6.22// %<[Rm I 18, 15]>% "manasi sthita" kkitam | "abhipretam" prokta kryrtham iam ||MT_1,6.22|| daartra ca me yajo yasmin rmea rkas | %<[Rm I 18, 17cd]>% hantavy vighnakartro mama yajasya vairia ||MT_1,6.23|| spaam ||MT_1,6.23|| atrbhyanuj kkutstha dadatm tava mantria / vasihapramukh sarve tena rma visarjaya //MU_1,6.24// %<[Rm I 18, 16]>% spaam ||MT_1,6.24|| ntyeti kla klaja yathyam mama rghava / tath kuruva bhadra te m ca oke mana kth //MU_1,6.25// %<[Rm I 18, 18]>% "atyeti" gacchati ||MT_1,6.25|| kryam av api kle tu ktam ety upakratm / mahad apy upakrea riktatm ety aklata //MU_1,6.26// "aklata" akle ||MT_1,6.26|| ity evam uktv dharmtm dharmrthasahita vaca / virarma mahtej vivmitro munvara*<@<14>@>* //MU_1,6.27// %<[Rm I 18, 19]>% spaam ||MT_1,6.27|| @<#14 4: r>@ sargntalokena daarathatƫmbhva kathayati rutv vaco munivarasya mahprabhvas tƫm atihad upapannam ida sa vaktum / no yuktiyuktakathanena vinaiti toa dhmn apritamano'bhimata ca loka //MU_1,6.28// "mahprabhvo" mahnubhvayukta | "sa" daaratha | "munivarasya" vivmitrasya | "vaca" "rutv" "tƫm atiat" | no kicid apy uktavn ity artha | "ida" tƫm sanam | "upapanna" yuktam | bhavati | yata "dhmn" buddhiyukta*<@<15>@>* | "yuktiyuktakathanena" "vin" "vaktu" kathayitu "toa"*<@<16>@>* "naiti" | na kathayatty artha | "loka" "ca" lokas*<@<17>@>* tu | "apritamano'bhi"laita*<@<18>@>* "vaktu" "toa" "naiti" | ata yuktirahita vivmitrasya vkya rutv daaratha tum abhd iti bhva | iti ivam ||MT_1,6.28|| @<#15 4: kt #16 4: #17 N11: lok ca loks #18 4: ata>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae aha sarga || 1,6 || *<@<1>@>*tac chrutv rjardlo vivmitrasya bhëitam / muhrtam sn nicea sadainya caivam abravt //MU_1,7.1// %<[Rm I 19, 1]>% spaam ||MT_1,7.1|| @<#1 N11: o>@ naoaavaro 'ya rmo rjvalocana / na yuddhayogyatm asya paymi saha rkasai //MU_1,7.2// %<[Rm I 19, 2]>% spaam ||MT_1,7.2|| iyam akauhi pr yasy patir aham prabho / tay parivto yuddha dsymi piitinm //MU_1,7.3// %<[Rm I 19, 3]>% "piitin" rkasnm ||MT_1,7.3|| ime hi*<@<2>@>* r vikrnt bhty astravirad | %<[Rm I 19, 4ab]>% aha cai dhanupir gopt samaramrdhani ||MT_1,7.4|| @<#2 4: om. hi>@ %<[Rm I 19, 5ab]>% spaam ||MT_1,7.4|| ebhi saha tavrm mahendramahatm api / dadmi yuddham mattn karim iva kesar //MU_1,7.5// "hi" yasmd | ete "bhty" bhavanti | "aham cai samaramrdhani gopt"smi | ata aham "ebhi" "saha tavr yuddha dadm"ti sambandha ||MT_1,7.5|| blo rmas tv ankeu na jnti balbalam | %<[Rm I 19, 7ab]>% antapurd te d nnenny ravani*<@<3>@>* ||MT_1,7.6|| @<#3 N11: ra(d bahi)*vani*>@ spaam ||MT_1,7.6|| na cstrai paramair yukto na ca yuddhavirada*<@<4>@>* / na bhaabhrkun ca tajja samaramrdhasu //MU_1,7.7// ea iti ea ||MT_1,7.7|| @<#4 4: buddhivi>@ kevalam pupaaeu nagaropavaneu ca / udynavanakujeu sadaiva parilita //MU_1,7.8// spaam ||MT_1,7.8|| vihartum ea jnti saha rjakumrakai / krapupopakrsu svaksv ajirabhmiu //MU_1,7.9// spaam ||MT_1,7.9|| adya tv atitarm brahman mama*<@<5>@>* bhgyaviparyayt / himenevhata padmas sampanno harita ka //MU_1,7.10// "harita" pu ||MT_1,7.10|| @<#5 N11: brahma*n*(he)*ma*ma>@ nttum annni aknoti na vihartu ghvanau / antakhedaparttm tƫ tihati kevalam //MU_1,7.11// "attum" bhakitum ||MT_1,7.11|| sadra sahabhtyo 'ha tatkte muninyaka / aradva payovho nna nisahat gata //MU_1,7.12// "nisahatm" utkat | sohum aaktatvam ||MT_1,7.12|| do 'sau suto bla dhin vivakta / katha dadmi ta tubhya yoddhu saha nicarai //MU_1,7.13// spaam ||MT_1,7.13|| api blgansagd api sdho sudhrast / rjyd api sukhyaia putrasneho mahmate //MU_1,7.14// spaam ||MT_1,7.14|| ye durant mahrambhs triu lokeu khedad / putrasnehena santo 'pi kurvate te na sarayam //MU_1,7.15// "santa api" sthit api | "saraya" sthiti | "putrasnehena te" vismti gacchantti bhva ||MT_1,7.15|| asavo 'tha dhana drs tyajyante mnavai sukham / na putr munirdla svabhvo hy ea jantuu //MU_1,7.16// spaam ||MT_1,7.16|| rkas krrakarma kayuddhavirad | %<[Rm I 19, 7ef]>% rmas tn yodhayatv*<@<6>@>* ittham uktir evtidusah ||MT_1,7.17|| @<#6 4: yitv>@ "kayuddha" chalayuddham | "uktir eve"ti anuhnasya k katheti bh-va ||MT_1,7.17|| viprayukto hi rmea muhrtam api notsahe / jvitu jvitkk na rma netum arhasi //MU_1,7.18// %<[Rm I 19, 8]>% "notsahe" samartho na bhavmi | "jvitu" jvanakriykarttm anubhavitum | "jvitkk" mama jvitkkty artha ||MT_1,7.18|| navavarasahasri mama ytni kauika / dukhenotpdits tv ete catvra putrak may*<@<7>@>* //MU_1,7.19// %<[Rm I 19, 10]>% anukampit putr "putrak" ||MT_1,7.19|| @<#7 N11: my>@ pradhnabhtas tev*<@<8>@>* eu rma kamalalocana / ta vin te trayo 'py anye dhrayanti na jvitam //MU_1,7.20// spaam ||MT_1,7.20|| @<#8 4: tv ev>@ sa eva rmo bhavat nyate*<@<9>@>* rkasn prati / yadi tat putrahna tvam mtam evu viddhi mm //MU_1,7.21// spaam ||MT_1,7.21|| @<#9 N11: t(o)*e*>@ caturm tmajn hi prtir atra hi me par / jyeha dharmamaya tasmn na rma netum arhasi //MU_1,7.22// %<[Rm I 19, 11]>% nirdhrae ah ||MT_1,7.22|| nicarabala hantum mune yadi tavepsitam / caturagasamyukta may saha bala naya //MU_1,7.23// spaam ||MT_1,7.23|| kivry rkass te tu kasya putr katha ca te / kiyatpram ke caite iti varaya me sphuam //MU_1,7.24// %<[Rm I 19, 12]>% spaam ||MT_1,7.24|| katha tena prahartavya te rmea rkasm | / mmakair v balair brahman may v kayodhinm //MU_1,7.25// %<[Rm I 19, 13]>% rmasygre sthitatvbhvt "tene"ty uktam ||MT_1,7.25|| sarvam me asa bhagavan yath tem may rae / sthtavya duasattvn vryotsikt hi rkas //MU_1,7.26// %<[Rm I 19, 14]>% spaam ||MT_1,7.26|| ryate hi mahvro rvao nma rkasa / skd vairavaabhrt putro viravaso mune //MU_1,7.27// %<[Rm I 19, 17]>% spaam ||MT_1,7.27|| astu sa | tata kim ity | atrha sa cet tava makhe vighna karoti kila durmati / tat sagrme na akt 'smo vaya tasya durtmana //MU_1,7.28// %<[Rm I 19, 19cd]>% "tat" tad ||MT_1,7.28|| nanu katham asau tdgvrya astty | atrha kle kle pthag brahman bhrivryavibhtaya | / bhtev abhyudaya ynti pralyante ca klata //MU_1,7.29// "bhrivryavibhtaya" mahadvryasampadyukt | "bhtev" iti nirdhrae sap-tam ||MT_1,7.29|| adysmis te vaya kle rvadiu atruu / na samarth pura sthtu niyater ea nicaya //MU_1,7.30// spaam ||MT_1,7.30|| tasmt prasda dharmaja kuru tva mama putrake / mama caivlpabhgyasya bhavn hy asamadaivatam //MU_1,7.31// %<[Rm I 19, 20]>% "alpabhgyasye"ti | anyath tva rma na ycitavn iti bhva ||MT_1,7.31|| devadnavagandharv yakaplavagapannag / na akt rvaa yoddhu ki puna puru yudhi //MU_1,7.32// spaam ||MT_1,7.32|| mahvryavat vryam datte*<@<10>@>* sa sudhbhujm / tena srdha na akt smas*<@<11>@>* sayuge tasya vvar //MU_1,7.33// %<[Rm I 19, 22a-d]>% "datte"*<@<12>@>* ghti | pratibadhntti*<@<13>@>* yvat | mahvryn sudhbhujo 'py asau vryarahitn karotti bhva | "avars" tadapekay nc | "v"abda pdaprartha ||MT_1,7.33|| @<#10 N11, 4: dha #11 N11: sma #12 N11: dha #13 N11: *t*ti>@ nanu rmasya sajjanatvenaivvaya jaya syd ity | atrha ayam anyatama kla pelavktasajjana / rghavo 'pi gato dainya yatra vrdhakajarjara //MU_1,7.34// "api"abda rghavasya mahsajjanatva dyotayati | vrdhakeneva jarjara "vrdhakajarjara" ||MT_1,7.34|| atha v lavaam brahman yajaghna tam madho sutam / kathaya tva suraprakhya kveva mokymi putrakam //MU_1,7.35// "atha v madho suta ta" prasiddha | "yajaghna lavaa" yoddhu "na akt" sma*<@<14>@>* iti vyavahitdhyhtai saha sambandha | lavao 'pi cet tava yajavighnakr asti tam api yoddhu na akt sma iti bhva | he "suraprakhya" | "tva kathaya" | aha "putraka kveva" kutreva | "mokymi" | na mokymti bhva ||MT_1,7.35|| @<#14 4: sma>@ atha necchasi ced brahmas tad vidheyo 'ham eva te / anyath tu na paymi vata jayam tmana //MU_1,7.36// "atha" pakntare | tvam putrmokaa*<@<15>@>* "cet" yadi | "necchasi" | "tad aha te" tava | "vidheya" yatta | "ev"smi | tad aham evgacchmty artha | "anyath" sahajavicre kriyame | aham "tmana vata jaya na paymi" | na jnmty artha ||MT_1,7.36|| @<#15 N11: putr**>@ sargntalokena daarathavacanam upasaharati ity uktv mduvacanam bhaykulo 'sv lole munimatasaaye nimagna / njst kaam api nicaya mahtm prodvcv iva jaladhau samuhyamna //MU_1,7.37// "munimatasya saaye" 'nuhnnanuhnarpe*<@<16>@>* sandehe | "magna" | ata eva "bhaykula" | "mahtm asau" daaratha | "ity" eva | "mduvacana" komalavacanam | "uktv" | "kaam api" stokam api | "nicaya na ajst" na jtavn | "asau" kathambhta "iva" | "prodvcau jaladhau samuhyamna iva" | jaladhau samuhyamno 'pi kutra gacchmti nicaya na jntti ivam ||MT_1,7.37|| @<#16 4: hnnu>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptama sarga || 1,7 || *<@<1>@>*tac chrutv vacana tasya snehaparykulkaram / samanyu kauiko vkyam pratyuvca mahpatim //MU_1,8.1// %<[Rm I 20, 1]>% "tasya" daarathasya ||MT_1,8.1|| @<#1 N11, 4: o>@ vivmitra kathayati kariymti sarutya pratij htum icchasi | %<[Rm I 20, 2ab]>% sattvavn kesar bhtv mgatm abhivächasi*<@<2>@>* ||MT_1,8.2|| @<#2 4: vccha>@ spaam ||MT_1,8.2|| rghavnm ayukto 'ya kulasysya viparyaya | %<[Rm I 20, 2cd]>% na kadcana jyante tau karamaya ||MT_1,8.3|| nanu katha "rghavn kulasyya viparyaya ayukto" bhavatty | atra dntam ha | "na kadcane"ti ||MT_1,8.3|| yadi tva na kamo rjan gamiymi yathgata / hnapratija*<@<3>@>* kkutstha sukh bhava sabndhava //MU_1,8.4// %<[Rm I 20, 3]>% spaam ||MT_1,8.4|| @<#3 4: j>@ rvlmki bharadvjam prati kathayati tasmin kopaparte 'tha vivmitre mahtmani / cacla vasudh ktsn sur ca bhayam vian*<@<4>@>* //MU_1,8.5// %<[Rm I 20, 4]>% spaam ||MT_1,8.5|| @<#4 N11, 4: viat>@ krodhbhibhta vijya jaganmitram mahmunim / dhtimn suvrato dhmn vasiho vkyam abravt //MU_1,8.6// %<[Rm I 20, 5]>% "jaganmitra" vivmitram ||MT_1,8.6|| rvasiha kathayati ikvk kule jta skd dharma ivpara | %<[Rm I 20, 6ab]>% bhavn daaratha rms trailokye guabhƫita ||MT_1,8.7|| spaam ||MT_1,8.7|| ntimn suvrato bhtv na dharma htum arhasi | %<[Rm I 20, 6cd]>% munes tribhuvaneasya vacana kartum arhasi ||MT_1,8.8|| spaam | yugmam ||MT_1,8.8|| triu lokeu vikhyto dharmea yaas yuta / svadharmam pratipadyasva na dharma htum arhasi //MU_1,8.9// %<[Rm I 20, 7]>% "pratipadyasva" svkuru ||MT_1,8.9|| kariymti sarutya tat te rjann akurvata / iprta pated dharmas tasmd rma visarjaya //MU_1,8.10// %<[Rm I 20, 8]>% "iprta" iprtasvarpa | pratijtkaraena hi sarvo dharma nayati ||MT_1,8.10|| guptam puruasihena jvalanenmta yath | %<[Rm I 20, 9cd]>% ktstram aktstra v naina drakyanti rkas ||MT_1,8.11|| %<[Rm I 20, 9ab]>% "ktstra" ikitstram ||MT_1,8.11|| ikvkuvaajto 'pi svaya daaratho 'pi san / na playasi ced vkya ko 'para playiyati //MU_1,8.12// spaam ||MT_1,8.12|| yumaddipratena vyavahrea jantava / maryd na vimucanti*<@<5>@>* t na htum ihrhasi //MU_1,8.13// "tm" marydm ||MT_1,8.13|| @<#5 4: naiva mu>@ ea vigrahavn*<@<6>@>* dharma ea vryavat vara / ea buddhydhiko loke tapas ca paryaa //MU_1,8.14// %<[Rm I 20, 10]>% "paryaa" raya ||MT_1,8.14|| @<#6 4: nn>@ eo 'stra vividha vetti trailokye sacarcare / naitad anya pumn vetti na ca vetsyati kacana //MU_1,8.15// %<[Rm I 20, 11]>% spaam ||MT_1,8.15|| na ca devaraya kecin nmar na ca rkas / na ngayakagandharv anena sad npa //MU_1,8.16// %<[Rm I 20, 12]>% spaam ||MT_1,8.16|| astram asmai kvena parai paramadurjayam | %<[Rm I 20, 13;599*]>% kauikya pur datta yad rjya samanvat ||MT_1,8.17|| %<[Rm I 20, 13cd]>% "parai"*<@<7>@>* anyai | "paramadurjayam" atyanta*<@<8>@>* jetum aakya | "samanvat" sa-maplayat ||MT_1,8.17|| @<#7 4: rair #8 N11, 4: anta>@ nanu kimartha kvensmai*<@<9>@>* astri dattnty | atrha te hi putr kvasya prajpatisutopam / enam anvacaran vr dptimanto mahaujasa //MU_1,8.18// %<[Rm I 20, 14]>% "hi" yasmt | "prajpatisutopams te" prasiddh | "kvasya putr" | "ena" vivmitram | "anvacaran" anucaranti sma | ata putrasnehena dattavn iti bhva ||MT_1,8.18|| @<#9 4: kv>@ te putr ke ity apekym ha jay ca suprabh caiva dkyayau sumadhyame / tayos tu yny apatyni*<@<10>@>* atam paramadurjayam //MU_1,8.19// "jay ca suprabh caive"ti*<@<11>@>* ye | "dkyayau" dakasya strrpe apatye | "sumadhyame" striyau | stm | "tayo" "yni" "paramadurjaya" "ata" "apatyni" san | atra ca prvalokpekayottaravkyagatatvd yacchabdasya tacchabdpek nsti ||MT_1,8.19|| @<#10 N11: a*pa*ty #11 N11, 4: caiti>@ nanu kasy katy apatyni*<@<12>@>* sann ity apekym ha pacata sutä jaje jay labdhavar pur / vadhysurasainyn te 'kay kmarpia //MU_1,8.20// %<[Rm I 20, 16]>% "akay" narahit ||MT_1,8.20|| @<#12 4: ny>@ suprabh janaym sa putrn pacata*<@<13>@>* parn / sagharn nma durdharn durkron balyasa //MU_1,8.21// %<[Rm I 20, 17]>% "durdharn" parbhavitum aakyn | "durkron" atrubhi samare hvtum*<@<14>@>* aakyn ||MT_1,8.21|| @<#13 4: paca #14 N11: htum; 4: htum>@ prsagikam upasahtya praktam anusarati evavryo mahtej vivmitro mahmuni / na rmagamane buddhi viklav kartum arhasi //MU_1,8.22// %<[Rm I 20, 19]>% prvrdham uttarrdhasya hetutvena yojyam ||MT_1,8.22|| sargntalokena rvasiho vkya sampayati asmin mahsattvamaye munndre sthite sampe*<@<15>@>* puruas tu sdhu / prpte 'pi mtyv amaratvam eti m dnat gaccha yath vimƬha //MU_1,8.23// "yath vimƬha" | mƬhavad ity artha | iti ivam ||MT_1,8.23|| @<#15 4: e>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae aama sarga || 1,8 || rvlmkir bharadvjam prati kathayati tath vasihe bruvati rj daaratha sutam / samutsrauman rmam juhva salakmaam //MU_1,9.1// %<[Rm I 21, 1]>% "samutsrauman" dtuman ||MT_1,9.1|| daaratha prathram*<@<1>@>* prati kathayati prathra mahbhu rmam satyaparkramam / salakmaam avighnena munyartha ghram naya //MU_1,9.2// spaam ||MT_1,9.2|| @<#1 4: hra>@ daarathavkyam upasaharati iti rj viso 'sau gatvntapuramandiram / muhrtamtregatya*<@<2>@>* samuvca mahpatim //MU_1,9.3// spaam ||MT_1,9.3|| @<#2 4: gaga>@ prathra kathayati deva dordalitearipo rma svamandire / viman sasthito rtrau apada kamale yath //MU_1,9.4// spaam ||MT_1,9.4|| gacchmi kaeneti vakti dhyyati caikaka / na kasyacic ca nikae sthtum icchati khinnadh //MU_1,9.5// spaam ||MT_1,9.5|| ity ukte tena bhplas ta rmnucara janam / sarvam vsaym sa papraccha ca yathkramam //MU_1,9.6// spaam ||MT_1,9.6|| rjapranam eva kathayati katha kdk sthito rma iti po mahbht / rmabhtyajana khinno vkyam ha mahpatim //MU_1,9.7// spaam ||MT_1,9.7|| dehayaim im deva dhrayanta ime vayam / khinn khedaparimlne vibho rme sute tava //MU_1,9.8// he "deva" he rjan | "dehayai" dehalat | "rme" rmkhye | "tava sute" tava sutanimitta | carmai dvpina hanttivat*<@<3>@>* ||MT_1,9.8|| @<#3 Mbh "ad" P 2,3,36 vrtt. 6 (I 458,18)>@ rmo rjvapatrko yataprabhti cgata / savipras trthaytrys tataprabhti durman //MU_1,9.9// spaam ||MT_1,9.9|| yatnaprrthanaysmka nijavypram hnikam / syam amlnavadana karoti na karoti v //MU_1,9.10// spaam ||MT_1,9.10|| snnadevrcancraparyante parikhedavn / prrthito 'pi hi n tpter anty aanam vara //MU_1,9.11// " tpte" tptiparyantam ||MT_1,9.11|| lolntapuranrbhi ktadolbhir agane / na ca krŬati llbhir vardbhir*<@<4>@>* iva ctaka //MU_1,9.12// "vardbhi"*<@<5>@>* sarojalai | "ctaka" pakiviea | sa hi varbindn eva pibati ||MT_1,9.12|| @<#4 N11, 4: lolbhir dha; wir wie 1, 3, N10 #5 N11, 4: dha>@ mikyamuktsamprot*<@<6>@>* keyrakaakval / nnandayati ta rjan dyau ptavivaa yath //MU_1,9.13// "ptavivaam" patantam ||MT_1,9.13|| @<#6 4: prpto>@ krŬadvadhviloleu vahatkusumavyuu / latvalayageheu bhavaty atividavn //MU_1,9.14// "latvalayageheu" latmaalayukteu gheu ||MT_1,9.14|| yad ramyam ucita svdu peala cittahri v / bëpaprekaa iva*<@<7>@>* tenaiva parikhidyate //MU_1,9.15// spaam ||MT_1,9.15|| @<#7 N11, 4: eva>@ kim im dukhadyinya*<@<8>@>* prasphuranti purogat / iti nttavilseu kmin parinindati //MU_1,9.16// "im"*<@<9>@>* et kminya ||MT_1,9.16|| @<#8 4: ny #9 4: im>@ bhojana ayanam pna vilsa snnam sanam / unmattaveitam iva nbhinandati ninditam //MU_1,9.17// "nindita" nindviayktam ||MT_1,9.17|| ki sampad ki vipad ki gehena kim hitai / sarvam evsad ity uktv tƫm eko 'vatihate //MU_1,9.18// spaam ||MT_1,9.18|| nodeti parihseu na bhogeu nimajjati / na ca tihati kryeu maunam evvalambate*<@<10>@>* //MU_1,9.19// spaam ||MT_1,9.19|| @<#10 N11, 4: lambh>@ vilollakavallaryo helvalitalocan / nnandayanti*<@<11>@>* ta nryo mgyo vanataru yath //MU_1,9.20// spaam ||MT_1,9.20|| @<#11 4: yati>@ eknteu diganteu treu vipineu ca / ratim yty arayeu vikrtavad ajantuu //MU_1,9.21// "vikrto" hi palyanrtha "janturahite"*<@<12>@>* eva dee "ratim yti" ||MT_1,9.21|| @<#12 4: hita>@ vastrapnandnaparmukhatay tay / parivradharmi rjan so 'nuyti tapasvinm //MU_1,9.22// "tapasvinm anuyti" tapasvisambandhicaritam anukarotty artha | na mëm anyd itivat prayoga ||MT_1,9.22|| eka eva vasan dee jananye janevara / na hasaty ekay buddhy na gyati na roditi //MU_1,9.23// "ekay buddhy" sarvatygarpay maty upalakita ||MT_1,9.23|| puna ki karotty apekym ha baddhapadmsana nyaman vmakarasthale / kapolatalam dya kevalam paritihati //MU_1,9.24// spaam ||MT_1,9.24|| nbhimnam updatte npi vächati rjatm / nodeti nstam yti sukhadukhnuvttiu //MU_1,9.25// spaam ||MT_1,9.25|| na vidma kim asau jta ki karoti kim hate / ki dhyyati kim yti katha kim anudhvati //MU_1,9.26// "na vidma" ity asya karmpekym*<@<13>@>* ha "kim asau jta" kimartham asau jta | janana hi bhogdisevanrtham iti bhva ||MT_1,9.26|| @<#13 4: karma>@ pratyaha kat yti pratyaha yti putm / virgam pratyaha yti aradanta iva druma //MU_1,9.27// spaam ||MT_1,9.27|| anuytau tam evaitau rja atrughnalakmaau / tdv eva tasyaiva pratibimbv iva sthitau //MU_1,9.28// spaam ||MT_1,9.28|| bhtyai rjabhir ambbhi sa po 'pi puna puna / uktv na kicid eveti tƫm ste nirhita //MU_1,9.29// "sa" rrma | nirhita*<@<14>@>* ceitarahita | "iti"abda pdaprartha rrmottaravkyasvarpanirdeaparo v jeya ||MT_1,9.29|| @<#14 N11, 4: nirehi>@ ptamtrahdyeu m bhogeu mana kth / iti prvagatam bhavyam anusti suhjjanam //MU_1,9.30// "bhavyam" anusanayogyam ||MT_1,9.30|| nnvibhavaramysu strūu gohkathsu ca / purasthitam ivsneho nam evnupayati //MU_1,9.31// spaam ||MT_1,9.31|| rtimdhuryasysapadasasthitivarjitai*<@<15>@>* / ceitair eva kkaly bhyo bhya pragyati //MU_1,9.32// sa*<@<16>@>* rma | "rtimdhuryasysapadasasthitivarjitai"*<@<17>@>* "ceitair eva" kevalai abhinayair evopalakitay "kkaly" kalaskmadhvanin | "gyati" ||MT_1,9.32|| @<#15 N11: sthi*ti* #16 Ursprnglich "pratka" einer mglichen Lesart "sa gyati" statt "pra-gyati"? #17 4: para, N11: pa(r)*d*a>@ samrì bhaveti prvastha vadantam anujvinam / pralapantam ivonmatta hasaty anyaman muni //MU_1,9.33// spaam ||MT_1,9.33|| na proktam karayati prekate na purogatam / karoty avaj sarvatra sumahaty api vastuni //MU_1,9.34// spaam ||MT_1,9.34|| apy kasarojinym apy kamahvane / ittham etat katham iti vismayo 'sya na jyate //MU_1,9.35// vismayasya svarpa darayati "ittham etat katham" iti ||MT_1,9.35|| kntmadhyagatasypi mano 'sya madaneava / na bhedayanti durbheda dhr iva mahopalam //MU_1,9.36// spaam ||MT_1,9.36|| padm ekam vsam abhivächasi ki dhanam / anusyeti sarvasvam arthine samprayacchati //MU_1,9.37// "anusya" anusana ktv ||MT_1,9.37|| iyam pad iya sapad ity aya kalpanmaya / manasy abhyudito moha iti okt pragyati //MU_1,9.38// spaam ||MT_1,9.38|| h hato 'ham antho 'ham ity*<@<18>@>* krandaparo 'pi san / na jano yti vairgya citram ity eva vakty asau //MU_1,9.39// krandaparasya vairgya yuktam evety "api"abdena dyotyate ||MT_1,9.39|| @<#18 N11: ha*m i*ty>@ raghuknanaslena rmea ripughtin / bham ittha sthitenaiva vaya khedam upgat*<@<19>@>* //MU_1,9.40// spaam ||MT_1,9.40|| @<#19 N11: t**>@ na vidma kim mahbho tasya tdacetasa / kurma kamalapatrka gatir atra hi no bhavn //MU_1,9.41// spaam ||MT_1,9.41|| rjnam atha v vipram upaderam agragam / hasan paum ivvyagra so 'vadhrayati prabho //MU_1,9.42// spaam ||MT_1,9.42|| prapaco 'yam iha sphra jagannma yad utthitam / naitad vastu na caivham iti nirya sasthita //MU_1,9.43// ya "ayam prapaca utthitam" ida "sphra jagannma" bhavati | "etad" "vastu" paramrthasat | "na" bhavati | "eva"abda apiabdasyrthe | "aham" api "vastu na ca" bhavmi | "iti" eva | "niry"sau rma "sasthita" ||MT_1,9.43|| nrau ntmani no mitre na rjye na ca mtari / na sapadpador nntas*<@<20>@>* tasysth na vibhor bahi //MU_1,9.44// "sth" rati ||MT_1,9.44|| @<#20 4: tn>@ niraststho niro 'sau nirho 'sau nirspada / mohe na ca vimukto 'sau tena tapymahe vayam //MU_1,9.45// spaam ||MT_1,9.45|| ki dhanena kim ambbhi ki rjyena kim hay / iti nicayavn anta pratygaman sthita //MU_1,9.46// spaam ||MT_1,9.46|| bhogev yui rjye ca mitre pitari mtari / param udvegam yta ctako 'vagrahe yath //MU_1,9.47// spaam ||MT_1,9.47|| tasya tdksvabhvasya samagravibhavnvitam / sasrajlam bhogi prabho prativiyate //MU_1,9.48// prativiam ivcarate "prativiyate" ||MT_1,9.48|| tda syn mahsattva ka ivsmin mahtale / prakte vyavahre ta yo niveayitu kama //MU_1,9.49// spaam ||MT_1,9.49|| iti no yeyam yt khprasaralin / pat tm alam uddhartu samudetu day par //MU_1,9.50// "samudetu" taveti ea ||MT_1,9.50|| sargntalokena rmabhtyavacana sampayati manasi moham apsya mahman sakalam rtimata kila sdhutm / saphalat nayatha tamo haran dinakaro bhuvi bhskaratm iva //MU_1,9.51// "mahman" purua | "rtimata" rtiyuktasya puruasya | "manasi sakalam moham" rtisvarpa samastam*<@<21>@>* moham | "apsya" drktya | "sdhutm" svasmin sthita sdhubhva | "saphalat nayati" | ka "iva" | "dinakara iva" | yath "dinakara" "bhuvi" "tama" "haran" "bhskaratm" "saphalat" "nayati" | tathety artha | iti ivam ||MT_1,9.51|| @<#21 4: sta>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae navama sarga || 1,9 || *<@<1>@>*rmabhtyavacana rutv vivmitra kathayati eva cet tan mahprjam bhavanto raghunandanam / ihnayantu tvarita haria hari iva //MU_1,10.1// spaam ||MT_1,10.1|| @<#1 N11: o>@ ea moho raghupater npadbhyo na ca rgata / vivekavairgyakto bodha ea*<@<2>@>* mahodaya //MU_1,10.2// mahn udaya muktilakaa yasmt "sa" "mahodaya" ||MT_1,10.2|| @<#2 4: eva>@ ihytu kad rmas tad ihaiva vaya kat / moha tasypaneymo maruto 'drer ghana yath //MU_1,10.3// "vaya" ke iva | "maruta" iva | "yath" "maruta" vyava | "adre" "ghana" megham | apanayanti | tathety artha ||MT_1,10.3|| etasmin mrjite yukty mohe ca raghunandana / virntim*<@<3>@>* eyati pade tasmin vayam ivottame //MU_1,10.4// "tasmin pade" cinmtrkhye virntisthne ||MT_1,10.4|| @<#3 4: rtim>@ satyatm muditm praj virnti ca sametya sa / pnat varavaratvam ptmta ivaiyati //MU_1,10.5// spaam ||MT_1,10.5|| nij ca praktm eva vyavahraparamparm / paripraman mnya cariyaty akhaitm //MU_1,10.6// spaam ||MT_1,10.6|| bhaviyati mahsattvo jtalokaparvara / sukhadukhadahna samalomakäcana //MU_1,10.7// %<[BhG VI 8d; XIV 24b]>% "jte" samyak nicite | "loknm" "parvare" parvc | pradvayam iti yvat | yena | sa ||MT_1,10.7|| vivmitravkyam upasaharati ity ukte muninthena rj sampramnasa / prhiod rmam netum bhyo dtaparamparm //MU_1,10.8// spaam ||MT_1,10.8|| etvat ca klena rmo nijaghsant / pitu sakam gantum utthito 'rka ivcalt //MU_1,10.9// spaam ||MT_1,10.9|| vta katipayair bhtyair bhrtbhy cjagma ha / tat puyam pitur sthna svarga surapater iva //MU_1,10.10// spaam ||MT_1,10.10|| drd eva dadarsau rmo daaratha tad / vta rjasamhena devaugheneva vsavam //MU_1,10.11// spaam ||MT_1,10.11|| vasihavivmitrbhy sevitam prvayor dvayo / sarvastrrthatajjena mantrivndena plitam //MU_1,10.12// spaam ||MT_1,10.12|| crucmarahastbhi kntbhi samupsitam | kakubbhir iva mrtbhi sasthitbhir yathocitam ||MT_1,10.13|| "kakubbhi" digbhi ||MT_1,10.13||*<@<4>@>* @<#4 4 zieht Strophe 13 nebst k vor Strophe 12.>@ vasihavivmitrdys tath daarathdaya / dad rghava drd upynta guhopamam //MU_1,10.14// "guhopama" kumrasadam ||MT_1,10.14|| sattvvaambhagarvea aityeneva himlayam / rita sakalasevyena gambhrea svarea ca //MU_1,10.15// "sattvasyvaambhena" hastvalambena*<@<5>@>* ya "garva" | tena | prvasya lokasya*<@<6>@>* vieaatvena yojyam ||MT_1,10.15|| @<#5 N11: hastkalabhena; 4: lambhe #6 4: lokasya prvasya>@ saumya samaubhkra*<@<7>@>* vinayodram rjitam / kntopantavapuam parasyrthasya bhjanam //MU_1,10.16// "parasyrthasya" mokasya ||MT_1,10.16|| @<#7 N11: sam()aubh**>@ samudyadyauvanrambham udyogaamaobhitam / anudvignam anysam prapryamanoratham //MU_1,10.17// spaam ||MT_1,10.17|| vicritajagadytram*<@<8>@>* pavitraguagocaram / mahsattvaikalobhena*<@<9>@>* guair iva samritam //MU_1,10.18// "mahsattvasya" mahdhairyasya | ya "eko" "lobha" | tatsagalobha iti yvat | tena ||MT_1,10.18|| @<#8 4: jagatra; N11: gady** #9 4: sattvena lo>@ udrasram pram antakaraakoaram / avikubhitay vtty darayantam anuttamam //MU_1,10.19// rmam puna kathambhtam | dy "vtty" dam "antakaraa" "darayantam" iti sambandha | "pram" bhogn prati alaulyena*<@<10>@>* samantt pram ||MT_1,10.19|| @<#10 4: alo>@ rrmavieany upasaharati evam guagakro drd eva raghdvaha / parimeyasitcchcchasvahrmbarapallava //MU_1,10.20// praanma calaccrucƬmaimarcin / iras vasudhkampalolamncalariy //MU_1,10.21// "parimey" parimit | "sit" "acchcch" "svahrmbarapallav"*<@<11>@>* yasya | sa tda | "iras" kathambhtena | "vasudhy" ya "kampa" | tena "lolamnasy-calasya" "r" yasya | tat | tdena | yugmam ||MT_1,10.20-21|| @<#11 N11: svarapa>@ kn praanmety apekym ha prathamam pitaram pacn munn mnyaikam nata / tato viprs tato bandhs tato 'dhikagun gurn //MU_1,10.22// "pitara" kathambhta | mnynm madhye ekam "mnyaikam" ||MT_1,10.22|| jagrha ctman dv mank svdugir tath / rjalokena vihit sa pramaparasparm //MU_1,10.23// spaam ||MT_1,10.23|| vihitr munibhy tu rma saamamnasa / sasda pitu puya sampa surasundara //MU_1,10.24// "sampa" nikaam ||MT_1,10.24|| pdbhivandanarata tam athsau mahpati / irasy abhyliligu*<@<12>@>* cucumba ca puna puna //MU_1,10.25// atrughna lakmaa caiva tathaiva paravrah / liliga ghanasneha rjahaso 'mbuja yath //MU_1,10.26// spaam | yugmam ||MT_1,10.25-26|| @<#12 N11, 4: bhy>@ utsage vatsa tiheti vadaty atha mahpatau / bhmau parijanstre so 'uke 'tha nyavikata //MU_1,10.27// "nyavikata" upviat | "atha"abdadvaya sambandhibhedennantaryadvayavcakam ||MT_1,10.27|| daaratha kathayati putra prptavivekas tva kalyn ca bhjanam / janavaj jray buddhy khedytm na dyate //MU_1,10.28// tvay "na dyate" na deya ity artha | "khedy"eti sampradne caturth ||MT_1,10.28|| vddhavipraguruprokta tvdennutihat / padam sdyate puya na moham anudhvat //MU_1,10.29// spaam ||MT_1,10.29|| tvad evpado dre tihanti paripelav / yvad eva na mohasya prasara putra dyate //MU_1,10.30// spaam ||MT_1,10.30|| rvasiha kathayati rjaputra mahbho ras tva vijits tvay / durucched durrambh apy am viayraya //MU_1,10.31// spaam ||MT_1,10.31|| kim atajja ivjn yogye v mohasgare / vinimajjasi kallolagahane jìyalini //MU_1,10.32// spaam ||MT_1,10.32|| vivmitra ha calannlotpalavyhasamalocana lolatm*<@<13>@>* / brhi cetakt tyaktv hetun kena muhyasi //MU_1,10.33// he "calannlotpalavyhasamalocana" tva | "cetakt" "lolat" "tyaktv" "brhi" | karmpeky vkya karmatvena kathayati "hetune"ti | tva kimartha "muhyas"ty artha ||MT_1,10.33|| @<#13 N11, 4: lolu>@ kinih kiyat kena kiyanta kraena te / dhayo nu vilumpanti mano geham ivkhava //MU_1,10.34// "te" "kiyanta" "dhaya" | "kinih" kiviay santa | "kiyat" "kena" "kraena" "mana" "nu" "vilumpanti" | ke "iva" | "khava" "iva" | yath "khava geha vilumpanti" | tathety artha | "nu"abda pranadyotaka ||MT_1,10.34|| manye nnucitn tvam dhnm padam uttama / patsu cpto yo dhro nirjits tena cdhaya //MU_1,10.35// "pta" vicrakr | na hy ucitasy"nucitapadatva" yuktam iti bhva ||MT_1,10.35|| yathbhimatam u tvam brhi prpsyasi cnagham / sarvam eva punar yena tava bhetsyanti ndhaya //MU_1,10.36// "yena" sarvaprpaena ||MT_1,10.36|| vivmitravkya sargntalokenopasaharati ity uktam asya sa mune raghuvaaketur karya vkyam ucitrthavilsagarbham / tatyja khedam abhigarjati vrivhe barh yathbhyanumitbhimatrthasiddhi //MU_1,10.37// "abhyanumit" garjanahetukennumnena jt | "abhimatrthasya siddhi" yas-ya | sa | iti ivam ||MT_1,10.37|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae daama sarga || 1,10 || iti po munndrea samvsya ca rghava / uvca vacana cru dhraprrthamantharam //MU_1,11.1// "dhra" ca tat "prrthena" "manthara" nirbhara ca "dhraprrthamantharam" ||MT_1,11.1|| ita para vairgyaprakararambha | *<@<1>@>*smtv tattvam paramagahana svasvarpkhyam dya spv mrdhn gurucaraayor dhlipujam prayatnt * ktv deva araam ania vighnarja ca k vairgykhye*<@<2>@>* prakaraavare tanyate bhskarea ** 14 ** @<#1 N11: o #2 N11: rkhye>@ samvsanapara rvasiharvivmitrayor*<@<3>@>* vkya rutv rrmo hdgata vairgyam prakakaroti *<@<4>@>*bhagavan bhavat po yathvad adhun kila / kathaymy aham ajo 'pi ko laghayati sadvaca //MU_1,11.2// "bhavate"ti kulaguru vasiham praty ukti | kimartha kathayasty | atrha "ko" "laghayat"ti ||MT_1,11.2|| @<#3 4: havi #4 N11: o>@ svaya ktm pratij sampdayati aha tvad aya jto nije 'smin pitsadmani / kramea vddhi samprpta prptavidya ca sasthita //MU_1,11.3// "tvac"chabdo vipratipattyabhvavcaka*<@<5>@>* ||MT_1,11.3|| @<#5 N11: pra*ti*pa>@ tata sadcraparo bhtvham*<@<6>@>* muninyaka / vihtas trthaytrrtham urvm ambudhimekhalm //MU_1,11.4// spaam ||MT_1,11.4|| @<#6 N11: bht>@ etvattha klena sasrsthm imm mama / svaviveko jahrntar oghas taalatm iva //MU_1,11.5// "svaviveka" ko 'ham iti vicra ||MT_1,11.5|| vivekena parttm tenha tad anu svayam / bhoganrasay buddhy pravicritavn idam //MU_1,11.6// spaam ||MT_1,11.6|| ki tvay "pravicritam" ity | atrha ki nmeda vata sukha yo 'ya*<@<7>@>* sasrasasti / jyate mtaye loko mriyate jananya ca //MU_1,11.7// "vata" kae | "ida" "sukha" "ki" "nma" bhavati | na bhavatty artha | "ida" ki | "sasre" "sasti" sasaraa yasya | sa tda | "ya" "aya" "loka" | "mtaye" yat "jyate" | "jananya" ca yan "mriyate" ||MT_1,11.7|| @<#7 N11: y(o)*e*ya; 4: yeya>@ mtijananarpasya sasaraasya dukhatvam uktv tadrayabhtnm*<@<8>@>* bhvn dukhayuktatva kathayati svasthit sarva eveme sacarcaraceit / padm pataya pp bhv vibhavabhmaya //MU_1,11.8// "sacarcaraceit" calanasthitirpakriyyukt | "sarve" "eveme" 'nubhyamn | "bhv" sthvarajagamarp padrth | "padm" "pataya" padyukt bhavanti | prvalokoktajananamaraarpadukhrayatvd ity artha | "bhv" kathambht | "svasthit" svasmin sthit | na tu paraspara sambandhayukt | puna kathambht | "vibhavabhmaya" yathsva aktiyukt ||MT_1,11.8|| @<#8 4: ta>@ nanu katham "bhv" "svasthit" bhavanti | paraspara te nnvidhasambandhadarand ity | atrha ayaalksad parasparam asagina / liyante kevalam*<@<9>@>* bhv manakalpanay svay //MU_1,11.9// ayam mama putrdi ayam mama pitrdir iti "manakalpitena" sakalpenaiva bhvnm "paraspara" sambandho 'sti | na tu paramrthata iti bhva ||MT_1,11.9|| @<#9 N11: l()a; 4: l>@ nanu manasa katham etvat aktir astty | atrha manasamyattam ida jagad bhogi dyate / mana csad ihbhti kena sma parimohit //MU_1,11.10// "bhogi" vistrayuktam | "manasa" "asattvam" asatyabhtapadrthnusandhnamtrarpatvena jeyam ||MT_1,11.10|| asataiva vaya kaa vikrt*<@<10>@>* mƬhabuddhaya / mgatmbhas dre vane mugdhamg iva //MU_1,11.11// "asat" "eva" | na tu satyabhtena | manaseti ea ||MT_1,11.11|| @<#10 N11: Interlin. s. m.: ?mit>@ na kenacic ca vikrt vikrt iva sasthit / vata mƬh vaya sarve jann api ambaram //MU_1,11.12// "ambaram" mym ||MT_1,11.12|| kim eteu prapaceu bhog nma sudurbhag / mudhaiva hi vayam moht sasthit baddhabhvan //MU_1,11.13// "eteu prapaceu" madhye |" sudurbhag" atiayena durbhagatvkhyaguayukt | "bhog nma kim" bhavanti | ptamtraramayatvt na kicid api bhavantty artha | "hi"abda ataabdrthe | "hi" ata | "vayam" "eteu" bhogeu | "baddhabhvan" | "moht" "mudhaiva" "sasthit" vyarthatvt ||MT_1,11.13|| ajte bahuklena vyartha eva vaya ghane / mohe nipatit mugdh vabhre mugdhamg iva //MU_1,11.14// "mohe" bhogabhvankhye mohe | "bahuklena" bahukla tvat ||MT_1,11.14|| kim me rjyena kim bhogai ko 'ha kim idam gatam / yan mithyaivstu tan mithy kasya nma kim gatam //MU_1,11.15// %<[BhG I 32cd]>% "yat mithy" bhavati "tat mithyaivstu" iti sambandha ||MT_1,11.15|| avntaram upasahra karoti eva vimato brahman sarvev eva tato mama / bhvev aratir yt pathikasya maruv iva //MU_1,11.16// spaam ||MT_1,11.16|| svbhimatam vikaroti tad etad bhagavan brhi kim idam parinayati / kim ida jyate bhya kim idam parivardhate //MU_1,11.17// "kim" iti katham ity asyrthe ||MT_1,11.17|| jarmaraam pac*<@<11>@>* ca janana sampadas tath / virbhvatirobhvair vivartante puna puna //MU_1,11.18// bhveu iti ea | "bhvair" iti itthambhve tty | "vivartante" rpntara gacchanti ||MT_1,11.18|| @<#11 N11: pa>@ bhvais tair eva tair eva tucchair vayam ime kila / paya jarjarat nt vtair iva giridrum //MU_1,11.19// spaam ||MT_1,11.19|| acetan iva jan pavanai pranmabhi / dhvananta sasthit vyartha yath kcakaveava //MU_1,11.20// "kcakaveavo" hi vyartha dhvananti ||MT_1,11.20|| myatda katha dukham iti tapto 'smi cintay / jaraddruma ivogrea koarasthena vahnin //MU_1,11.21// spaam ||MT_1,11.21|| sasradukhapëanrandhrahdayo 'py aham / nijalokabhayd eva galadbëpair na rodimi //MU_1,11.22// "sasradukhny" eva "pë" | tai "nrandhra" "hdaya" yasya | sa tda ||MT_1,11.22|| nyasanmukhavtts tu ukarodananras*<@<12>@>* / viveka eva htsastho mamaiknteu payati //MU_1,11.23// "ny" vyarth ca t | "sanmukhavttaya" sanmukhavypr t | "eknteu" "vivekai"kapara*<@<13>@>* "ev"smti bhva ||MT_1,11.23|| @<#13 4: r>@ bham muhymi sasmtya bhvbhvamay sthitim / dridryeeva subhago dre sasracintay //MU_1,11.24// "sthiti" jagadkhy sthitim | aha ka "iva" | "subhaga iva" | yath "subhaga" "dridryea" "muhyati" | tathety artha | ata "sasracintay" "dre" | s dre bhavatv ity artha ||MT_1,11.24|| eva smnyena sasrapadrthn dukhadatm*<@<14>@>* uktv tad vieeu pradhnabhty riya kathayati mohayanti manovtti khaayanti gunalam / dukhajlam prayacchanti vipralambhapar riya //MU_1,11.25// "mohayanti" avivekayuktat*<@<15>@>* kurvanti | aivaryamadagrast hi prvparavicrany eva bhavanti | "vipralambhapar" vacanapar ||MT_1,11.25|| @<#14 4: dukhatm #15 4: ktt>@ eva riya*<@<16>@>* dukhadatvam uktv tat pradhnvayavabhtasya dhanasypi dukhadatva kathayati cintnicayavakri nnandya dhanni me / samprastakalatri ghy ugrpad yath //MU_1,11.26// "cintnicayen"rjandyartham prayuktena cintsamhena | "vakri" kuilni | "ugrpad" hi bahu"kalatri" "ghi" dukhyaiva bhavanti ||MT_1,11.26|| @<#16 N11: riy>@ sagrahea svsvsthya kathayati vividhadoadaparicintanai satatabhagurakraakalpitai / mama na nirvtim*<@<17>@>* eti mano mune nigaitasya yath vanahastina //MU_1,11.27// "vividh" y "doada" | tsm "paricintanai" | kathambhtai | "satata"*<@<18>@>* "bhaguri" yni "krani" bhogarpi krani | tai "kalpitai" svaviayatay*<@<19>@>* prakaktai ||MT_1,11.27|| @<#17 4: niv #18 N11: satata #19 N11: tay(tay)>@ sarvadoamlakraabhtn viayn sargntalokena nindati khal kle kle nii niitamohaikamihik gatloke loke viayahahacaur sucatur / pravtt*<@<20>@>* prodyukt dii dii vivekaikaharae*<@<21>@>* rae akts te vadata vibudh ke 'dya subha //MU_1,11.28// "khal" atyantadukhakritvt durjanasads | tath "sucatur" aticturyayukt | "viayahahacaur" | "nii" lakaay avidyrpy rtrau | "niit" tk y*<@<22>@>* "mohaikamihik" | tay "gatloke" dre gatavicrkhyaprake | "loke" asmin sasre | "kle kle" sarveu kleu | "dii dii" sarvsu diku | "prodyukt" prakodyogabhja | ata eva "vivekasya" samyagvicrasya | yad "eka" "haraa" kevala haraa | tatra "pravtt"*<@<23>@>* bhavanti | he "vibudh" yya | "vadatdya" asmin samaye | "te" "viayahahacaur" "rae ke subha" "akt" bhavanti | na ke 'pti bhva*<@<24>@>* | iti ivam ||MT_1,11.28|| @<#20 4: tt #21 N11: vivai #22 N11, 4: kay #23 4: tt #24 4: va>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekdaa sarga || 1,11 || *<@<1>@>*samanantaram eva prakt rnind*<@<2>@>* vistarea kathayati iyam asmin vinodya sasre parikalpit / rr mune parimohya spi nnam anarthad //MU_1,12.1// "nna" nicayena | "anarthade"ti vieaadvrahetu ||MT_1,12.1|| @<#1 N11, 4: o #2 4: nd>@ anarthadatvam evsy kathayati ullsabahuln anta kalloln akramkuln*<@<3>@>* / jan prasravati sphrn*<@<4>@>* prvva taragi //MU_1,12.2// iya r "ullsabahuln" ullsaprn | "akramkuln" kramollaghananirbha-rn | tath "jan" jìyadyitvt jaarpn | "kalloln" darpkhyn mahtaragn | "prasravati" utpdayati | k*<@<5>@>* "iva" | "taragiva" | yath "taragi" "prvi" varkle | uktaviean mahtaragn prasravati | tathety artha ||MT_1,12.2|| @<#3 4: lam #4 N11: sph** #5 4: ka>@ cintduhitaro bahvyo*<@<6>@>* bhridurlaliterit / cacal prabhavanty asys tarag sarito yath //MU_1,12.3// "bhri" yni "durlalitni" durvils | tair "rit" cacalit | utthpit iti yvat ||MT_1,12.3|| @<#6 4: hyo>@ e hi padam ekatra na nibadhnti durbhag / mugdhevniyatcram ita ceta ca dhvati //MU_1,12.4// "hi" nicaye | "aniyatcra" kmacrata ity artha | kriyvieaam etat ||MT_1,12.4|| janayant para dham parmgik sat / vinam eva dhatte 'ntar dpalekheva kajjalam //MU_1,12.5// spaam ||MT_1,12.5|| guguavicrea vinaiva kila prvagam / rjapraktivan*<@<7>@>* mƬh durrƬhvalambate*<@<8>@>* //MU_1,12.6// "rjapraktivat" rjasvabhvavat | rjpi hi "guguavicra"rahitam eva "prvagam" "avalambate"*<@<9>@>* ||MT_1,12.6|| @<#7 N11: k*ti* #8 N11, 4: lambha #9 4: lambha>@ karma tena tenai*<@<10>@>* vistram upagacchati / doviavegasya yat kravisaryate //MU_1,12.7// "krasya" "visara" seka | sa ivcarate "kravisaryate" ||MT_1,12.7|| @<#10 N11: tainai>@ tvac chtamduspara parasve ca jane jana / vtyayeva hima yvac chriy na parukta //MU_1,12.8// rspare "jana" "svasmin pare ca" mahkahina eva bhavatti pirtha | "vty" hi "himam" "parukarot"ty upamnatvena ght ||MT_1,12.8|| prj r ktaj ca peal mdava ca ye / psumuyeva maaya riy te malinkt //MU_1,12.9// spaam ||MT_1,12.9|| na r sukhya bhagavan dukhyaiva hi kalpate / gupta vinana dhatte mti vialat yath*<@<11>@>* //MU_1,12.10// spaam ||MT_1,12.10|| @<#11 4: tath>@ rmn ajananindya ca ra cpy avikatthana / samadi prabhu caiva durlabh purus traya //MU_1,12.11// riy spa shakratvena jananindya eva bhavatti bhva ||MT_1,12.11|| e hi viam dukhabhogin gahan guh / ghanamohagajendr vindhyaailamahav //MU_1,12.12// spaa ||MT_1,12.12|| puna kdy astty apekym ha satkryapadmarajan dukhakairavacandrik / saddidpikvty kallolaughataragi //MU_1,12.13// "kallol" darparp mahtarag ||MT_1,12.13|| sambhrambhrdipadav vidaviavardhin / kedrik vikalpn khad kubhayabhoginm //MU_1,12.14// "khad" guh | "kubhayni" eva "bhogina" sarp | tem ||MT_1,12.14|| hima vairgyavalln vikrolkaymin / rhudar vivekendo saujanymbhojacandrik //MU_1,12.15// spaam ||MT_1,12.15|| indryudhavad lolannrgamanohar / lol taid ivotpannadhvasin jaasaray //MU_1,12.16// spaam ||MT_1,12.16|| capal varjit raty*<@<12>@>* nakul nakulnaj / vipralambhanattparyahetgramgatik //MU_1,12.17// "capal" cpalyaguasahit | ata eva "raty" "varjit" kutrpi ratim akurvatty artha | tath "nakul" aticpalatvena nakulastrsarp | tath "nakulnaj" du | akulnajo hi duo bhavati | tath "vipralambhane" paravacane | yat "ttparyam" | tasya "hetu" csau "ugramgatik" kahinamgatsvarp ||MT_1,12.17|| @<#12 4: ramy>@ laharvaikarpea kaam padam akurvat / cal dpaikhevti durjeygatigocar //MU_1,12.18// na "gatau" gamane gocar "agatigocar" | "dpaikh"pi gatau agocar eva bhavati ||MT_1,12.18|| sihva vigrahavyagrakarndrakulaptin / khagadhreva iir tk tkayray //MU_1,12.19// "vigrahavyagra" yuddhavyagra | yat "karndrakula" hastikula | tatra patatti td tatsdhyatvt | "sih" ced bhavati | "iir" mukhe santpaharitvt | "tkay"*<@<13>@>* kahinacint*<@<14>@>* | "raya" yasy | s ||MT_1,12.19|| @<#13 4: ay #14 4: nt>@ nnayopahatrthiny durdhiparipnay / paymy abhavyay lakmy kicid dukhd te sukham //MU_1,12.20// "upahatn" ajnabdhitn*<@<15>@>* | "arthate" lambanatvena kkatti tdy ||MT_1,12.20|| @<#15 4: tt>@ dvreotsrit lakm punar eti tamo'ri / aho vata htasthn nirlajj durjanspad //MU_1,12.21// "tamo'ri" gehntargatatamonivrartha kalpitena*<@<16>@>* kudradvrea ||MT_1,12.21|| sargntalokena rnind sampayati manoram karati cittavtti kadaryasdhy kaabhagur ca / vylvalgarbhanivttadeh*<@<17>@>* vabhrotthit pupalateva lakm //MU_1,12.22// "kadaryasdhy" kukarmasdhy | rpake "vylval" dukhval | iti ivam ||MT_1,12.22|| @<#16 4: kalpa #17 N11: vy(l)*l*val(ra)*ga*rbha>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvdaa sarga || 1,12 || eva rnind ktv jvitanind karoti yu pallavakogralambmbukaabhaguram / unmattam iva santyajya yty ake arrakam //MU_1,13.1// "yu" jvita | "yt"ti sambandha | "ake" asamaye | tatsammatirpa samayam ullaghyeti yvat ||MT_1,13.1|| viayrvisagaparijarjaracetasm / aprauhtmaviveknm*<@<1>@>* yur ysakraam //MU_1,13.2// spaam ||MT_1,13.2|| @<#1 4: tmvi; N11: tm()avi>@ ye tu vijtavijey virnt vitate pade / bhvbhvasamvast yus te sukhyate //MU_1,13.3// "virnt" tmatve nicit | "vitate" aparimite | "bhvbhveu" pravhgateu notpdeu | "samvast" svabhvd apracyut ||MT_1,13.3|| vayam parimitkraparinihitanicay / sasrbhrataitpuje mune nyui nirvt //MU_1,13.4// "parimita" primityayukta | ya*<@<2>@>* "kra" dehdirpa kra | tatra "parinihita" nih*<@<3>@>* gata | "nicaya" tmanicaya | ye | te | "nirvtir"*<@<4>@>* hi aparimitasvarpanihatvam iti bhva ||MT_1,13.4|| @<#2 4: ya #3 N11: h** #4 N11, 4: vttir>@ yujyate veana vyv kasya ca*<@<5>@>* khaanam / grathana ca taragm sth nyui yujyate //MU_1,13.5// "sth" dhatvivsa ||MT_1,13.5|| @<#5 4: om.>@ pelava aradvbhram asneham iva dpakam / taragakam ivlola gatam evopalakyate //MU_1,13.6// yur iti ea | "pelava" laghu ||MT_1,13.6|| taragapratibimbendu*<@<6>@>* taitpuja nabho'mbudam / grahtum sthm badhnmi na tv yui gatasthitau //MU_1,13.7// spaam ||MT_1,13.7|| @<#6 N11: edu>@ avirntaman nyam yur tatam hate / dukhyaiva vimƬho 'ntar garbham avatar yath //MU_1,13.8// "avatar" kharastriym avj jt vaav | tasy "garbha" kukipana vin na niryti ||MT_1,13.8|| sasrasastv ambhapheno 'smin sargasgare / kyavally raso rja jvitam me na rocate //MU_1,13.9// "sargasgare" kathambhte | "sasre" "sasti" sasaraa | yasya | tde | "ambhaphena" ambhovikra phena | daaratham prati iyam ukti ||MT_1,13.9|| prpya samprpyate yena bhyo yena na ocyate / pary nirvte*<@<7>@>* sthna yat taj jvitam ucyate //MU_1,13.10// "pary" utky ||MT_1,13.10|| @<#7 4: vtte>@ taravo 'pi hi jvanti jvanti mgapakia / sa jvati mano yasya mananena na jvati //MU_1,13.11// "mananena" bhognusandhnena ||MT_1,13.11|| jts ta eva jagati jantava sdhujvit / ye punar neha jyante e jnta gardabh //MU_1,13.12// yya "jnta" | kim ity apekym ha | "e" iti | "e" "gardabh" bhavanti ||MT_1,13.12|| bhro 'vivekina stram bhro jna ca rgia / anta ca mano bhro bhro 'ntmavido vapu //MU_1,13.13// "avivekina" vivekarahitasya | "bhra"tva ca "str"de samyagjndyarthakriykritvbhvena jeyam ||MT_1,13.13|| rpam yur mano buddhir ahakras tathehitam / bhro bhradharasyeva sarva dukhya durdhiya //MU_1,13.14// "durdhiya" buddhirahitasya | buddhirahito hi "rp"dau samatay pravaya yti | tata ca dukhe nimajjati ||MT_1,13.14|| avirntamanapram padm paramspadam / nŬo rogavihagnm yur ysana dham //MU_1,13.15// "yu" kathambhtam | "avirntam" paramapadavirntirahita | yan "manas" | tena "pram" ||MT_1,13.15|| pratyaha khedam utsjya anair alam anratam / v eva janmana vabhra klena vinikhanyate //MU_1,13.16// klanyatva*<@<8>@>* hi yua prasiddham ||MT_1,13.16|| @<#8 4: ni; N11: n(ya)*i*>@ arrabilavirntair viadhapradyibhi / rogair nipyate raudrair vylair iva vannila //MU_1,13.17// yur iti ea ||MT_1,13.17|| prasuvnair avaccheda tucchair antaravsibhi / dukhair kyate krrair ghuair iva jaraddruma //MU_1,13.18// "avaccheda" chedanam | "prasuvnair" utpdayadbhi | "kyate" svavaa nyate ||MT_1,13.18|| nna nigirayu ghanagarvam anratam / khur mrjrakeeva maraenvalokyate //MU_1,13.19// "avalokyate" kad etat grase iti dyate ||MT_1,13.19|| garvdiguagarbhiy nyayaktivayay / annam mahaneneva jaras parijryate //MU_1,13.20// "aaktivayay" aaktigrastay ||MT_1,13.20|| dinai katipayair eva parijya gatdaram / durjana sajjaneneva yauvanenvamucyate //MU_1,13.21// spaam ||MT_1,13.21|| vinasuhd nitya jarmaraabandhun / rpa igavareeva ktntenbhilayate //MU_1,13.22// spaam ||MT_1,13.22|| sargntalokena jvitanind sampayati sthiratay sukhahritay tay satatam ujjhitam uttama phalgu ca / jagati nsti tath guavarjitam maraamrjitam*<@<9>@>* yur ida yath //MU_1,13.23// "uttame"ty mantraam | "phalgu" nisram | "maraena" "mrjita" sakiptam | iti ivam ||MT_1,13.23|| @<#9 4: ram>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae trayodaa sarga || 1,13 || *<@<1>@>*adhunhakranindm prastauti mudhaivbhyutthito mohn mudhaiva parivardhate / mithymayena bhto 'smi durahakraatru //MU_1,14.1// "mithymayena" mithysvarpea ||MT_1,14.1|| @<#1 N11: o>@ ahakravad eva doakoa kadarthanm / dadti dnadnn sasro vividhkti //MU_1,14.2// "kadarthan" dukham ||MT_1,14.2|| ahakravad pad ahakrd durdhaya / ahakravad hpy ahakro mahmaya //MU_1,14.3// "h" bhogrtha ce ||MT_1,14.3|| tam ahakram ritya parama ciravairiam / na bhuje na pibmy ambha kim u bhogn bhaje mune //MU_1,14.4// spaam ||MT_1,14.4|| sasrarajjur drgh mama cetasi mohin / tathakradoea kirteneva vgur //MU_1,14.5// "ahakradoe"hakrkhyena doea ||MT_1,14.5|| yni dukhni drghi viami mahnti ca / ahakrt prastni tny agt khadir iva //MU_1,14.6// "agt" parvatt ||MT_1,14.6|| amendo saihikeysya guipadmamahanim / jnameghaaratklam ahakra tyajmy aham //MU_1,14.7// spaam ||MT_1,14.7|| ahakratygam eva karoti nha rmo na me väch bhveu na ca me mana / nta situm icchmi svtmany eva jino yath //MU_1,14.8// dehasyaiva rmatvt | mama cinmtratvd iti bhva | "nta" ahakrarahita ||MT_1,14.8|| ahakravad yad yan may bhukta kta htam / sarva tat tad avastv eva vastv ahakrariktat //MU_1,14.9// "ahakrariktat" ahakrarhityam ||MT_1,14.9|| aham ity asti ced brahmann aham padi dukhita / sampatsu sukhitas tasmd anahakrit dhana //MU_1,14.10// dhanayuktasya eva hi patsu sampatsu ca dukhdisparo na bhavatti prvavkye*<@<2>@>* bhva | phalitam ha "tasmd" iti*<@<3>@>* | "tasmt" tato heto | "anahakrit dhana" dhanam bhavati | dehtmatve nicita puruo hi dehrtham bhogajlam icchan bhogarhityarpym padi dukh bhavati | tatsampattirpy sampadi sukh bhavati | cinmtrtmatve nicito 'ha na tdo bhavmti bhva*<@<4>@>* ||MT_1,14.10|| @<#2 N11: *prvavkye* #3 4 om. phalitam ha; vgl. jedoch nchste FN. N11: *phalitam ha* #4 4: phalitam ha; N11: (phalitam ha)>@ ahakram parityjya mune ntamans tath / avatihe gatodvego bhogaughe 'bhagurspadam //MU_1,14.11// "avatihe" tihmi | "ahakra" kathambhtam | "bhogaughe" bhogasamhe | "abhagurspadam" anavarapratiham ||MT_1,14.11|| brahman yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_1,14.12// spaam ||MT_1,14.12|| ahakraghane nte tnavataillat / ntadpaikhvtty kvpi ysyati satvaram //MU_1,14.13// spaam ||MT_1,14.13|| ahakramahvindhye manomattamatagaja / visphrjati ghansphoai stanitair iva vrida //MU_1,14.14// "visphrjati" vilasati | "ghansphoai" niviakaratlai ||MT_1,14.14|| iha dehamahdary*<@<5>@>* ghanhakrakesar / yo 'yam ullasati sphra teneda jagad tatam //MU_1,14.15// anahakritve hi sad api jagan nsti apekviayatvbhvt ||MT_1,14.15|| @<#5 4: ham aha darp; N11: maha>@ ttantulavaprot bahujanmaparampar / ahakrograigena kahe muktval kt //MU_1,14.16// "igo" hi "tantuprotm" "muktval" "kahe" karoti ||MT_1,14.16|| putradrakalatri tantram mantravivarjitam / prasritam aneneha durahakravairi //MU_1,14.17// spaam ||MT_1,14.17|| pramrjite 'ham ity asmin pade svayam akhidyat / pramrjit bhavanty eva sarv eva durdhaya //MU_1,14.18// spaam ||MT_1,14.18|| aham ity ambude nte anai suamalini / manomananasammohamihik kvpi gacchati //MU_1,14.19// "manasa" ya "mananasammoha" mananarpa | sa eva "mihik" nhra ||MT_1,14.19|| nirahakravtter me maurkhyc chokena sdata / yat kicid ucitam brahmas tad khytum ihrhasi //MU_1,14.20// prathamam ahakra svayam eva tyajmi | pact tvadukta karomti bhva ||MT_1,14.20|| sargntalokenhakranind sampayati sarvpad nilayam adhruvam antarastham unmuktam uttamaguena na saraymi / yatnd ahaktipadam parito 'tidukham eea m samanudhi mahnubhva //MU_1,14.21// "ahaktipadam" ahaktykhya sthnam | "eee"ti ahakrrayaa tyaktv yat kicit samjpayasi tat sampdaymti bhva | ahakra ca idantviayatvayogye dehe ahantviayatvasajanana*<@<6>@>* jeyam | iti ivam ||MT_1,14.21|| @<#6 4: tvsa; N11: tv**sajana>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturdaa sarga || 1,14 || evam ahakranind ktv cittanindm prastauti doair jarjarat yta satkryd ryasevitt*<@<1>@>* / vtttapichalavavac*<@<2>@>* ceta calati cacalam //MU_1,15.1// "doai" rgdidoai | "satkryt" "calati" satkrye sthairyea na tihatty artha ||MT_1,15.1|| @<#1 4: tam #2 4: piccha; N11: lavava>@ ita ceta ca suvyagra vyartham*<@<3>@>* evbhidhvati / drd dratara dna grme kauleyako yath //MU_1,15.2// "kauleyaka" v ||MT_1,15.2|| @<#3 N11: vya(kta)*rtha*m>@ na prpnoti kvacit kicit prptair api mahdhanai / nnta sampratm eti karaaka ivmbubhi //MU_1,15.3// kicit prpto*<@<4>@>* hi puna kicid "api" na prrthayed iti bhva ||MT_1,15.3|| @<#4 4: pno>@ nityam eva mana nya kadvgurvtam / na man nirvti*<@<5>@>* yti mgo*<@<6>@>* ythd iva cyuta //MU_1,15.4// @<#5 4: niv #6 4: mgyo>@ "nya" nisram ||MT_1,15.4|| taragataral*<@<7>@>* vtti dadhad lnaratm / parityajya kaam api na mano yti nirvtim //MU_1,15.5// @<#7 4: taraga>@ "lnarat" hastasparsahatvam | maticäcalyam*<@<8>@>* iti yvat ||MT_1,15.5|| @<#8 N11: (i)ati; 4: ati>@ mano mananavikubdha dio daa vidhvati / mandarhananodbhta krravapayo yath //MU_1,15.6// "mananavikubdham" bhognusandhnakubdham ||MT_1,15.6|| kallolakalanvartam mymakaramlitam / na niroddhu samartho 'smi manomohamahravam //MU_1,15.7// "kallola"rp y "kalan" sakalpa | saiv"varta" yasya | tat | "my" viparyayajnam ||MT_1,15.7|| bhogadrvkurkk*<@<9>@>* vabhraptam acintayan / manohariako brahman dra viparidhvati //MU_1,15.8// spaam ||MT_1,15.8|| @<#9 4: kura>@ na kadcana me cetas tm lnaviratm / tyajaty kulay*<@<10>@>* vtty*<@<11>@>* cacalatvam ivrava //MU_1,15.9// "lnavirat" hastasparsahatva*<@<12>@>* | maticäcalyam*<@<13>@>* iti yvat ||MT_1,15.9|| @<#10 N11: l()a*y* #11 4: tty (cintnicayacacuram) #12 N11, 4: hast #13 4: ati>@ ceta cacalay vtty cintnicayacacuram / dhtim badhnti naikatra kesar pajare yath //MU_1,15.10// "cintnicayena" cintsamhena | "cacura" nirbharam ||MT_1,15.10|| mano moharathrƬha arrc chamatsukham / haraty upagatodyoga hasa kram ivmbhasa //MU_1,15.11// spaam ||MT_1,15.11|| analpakalpantalpe niln cittavttaya / munndra na prabudhyante tena tapto 'ham kula //MU_1,15.12// kalpangrastam*<@<14>@>* eva sadsanmano*<@<15>@>* 'stti bhva ||MT_1,15.12|| @<#14 4: pra #15 N11: sa*nma*(da)no>@ kroktadhagranthitstrombhittman / vihago jlakeneva brahman baddho 'smi cetas //MU_1,15.13// "granthayo" 'tra rgdirp jey ||MT_1,15.13|| satatmaradhmena cintjvlbilena ca / vahnineva ta ukam mune dagdho 'smi cetas //MU_1,15.14// "satatam amara" krodha eva | "dhma" yasya | tdena ||MT_1,15.14|| krrea jaat ytas tbhrynugmin / ava kauleyakeneva brahman bhukto 'smi cetas //MU_1,15.15// spaam ||MT_1,15.15|| taragataralsphlavttin jaarpi / taavka ivaughena brahman nto 'smi cetas //MU_1,15.16// "taraga"vat "taralsphl" atyantacacal | "vtti" yasya | tdena ||MT_1,15.16|| avntaraniptya nyenkramaya ca / ta*<@<16>@>* canileneva dre nunno 'smi cetas //MU_1,15.17// @<#16 N11: ()a>@ "avntareu" bhogarpeu paramavirntirahiteu padeu*<@<17>@>* | ya "niptas" | tasmai | "kramaya" kramartha | "nyene"ti manovieaam ||MT_1,15.17|| @<#17 4: om. padeu>@ sasrajaladher asmn nityam uttaraonmukha / setuneva payapro rodhito 'smi kucetas //MU_1,15.18// spaam ||MT_1,15.18|| ptld gacchat pham pht ptlagmin / kpakëha kudmneva veito 'smi kucetas //MU_1,15.19// spaam ||MT_1,15.19|| mithyaiva sphrarpea*<@<18>@>* vicraviarru / blo vetlakeneva ghto 'smi svacetas //MU_1,15.20// @<#18 N11, 4: sthra>@ "ghta" svavakta ||MT_1,15.20|| vahner uatara*<@<19>@>* aild api kaatarakrama / vajrd api dho brahman durnigrahamanograha //MU_1,15.21// "kaatara" "krama" ullaghana yasya | sa "kaatarakrama" | "durnigraha"*<@<20>@>* dukhena nirgrahtu akya | yat "mana" | tasya "graha" grahana | "durnigrahamanograha" ||MT_1,15.21|| @<#19 4: tarc #20 4: graha>@ ceta patati kryeu vihaga cmiev iva / kaena virati yti bla krŬanakd iva //MU_1,15.22// spaam ||MT_1,15.22|| jaapraktir lolo vitatvartavttimn / mano'bdhir hitavylo drn nayati tta mm //MU_1,15.23// "jaaprakti" jaasvabhva taprakti ca | "vitatvart" eva "vttaya" yasya | sa | "hitni" kkitni eva "vyl" sarp | yasya | sa | ceyuktasarp*<@<21>@>* ca yasmin | sa*<@<22>@>* | "drn" "nayati" nnviayeu bhramayati*<@<23>@>* ||MT_1,15.23|| @<#21 N11, 4: rpa #22 4: om. sa #23 4: ma*ya*ti>@ yaddam manas tavsti tarhi tasya*<@<24>@>* nigraha kurv ity | atrha apy abdhipnn mahata sumerllaghand*<@<25>@>* api / api vahnyaant sdho viama cittanigraha //MU_1,15.24// spaam ||MT_1,15.24|| @<#24 4: tasya tarhi #25 4: samerla>@ nanu cittanigraho dusdhya*<@<26>@>* eva bhavatu | ki tena setsyatty | atrha*<@<27>@>* citta kraam arthn tasmin sati jagattrayam / tasmin ke jagat ka tac cikitsyam prayatnata //MU_1,15.25// spaam ||MT_1,15.25|| @<#26 N11: cittra ... sdha #27 4: tr>@ cittd imni sukhadukhaatni nnam abhygatny agavard iva knanni / tasmin vivekavaatas tanutm prayte manye mune nipuam eva galanti tni //MU_1,15.26// "imni" anubhyamnni | "agavart" parvatareht | "nipua" samyak ||MT_1,15.26|| sargntalokena cittanind sampayati sakalaguajay yatra baddh mahadbhis tam arim iha vijetu cittam abhyutthito 'ham / vigataratitayntar nbhinandmi lakm*<@<28>@>* jaamalinavilm meghamlm ivendu //MU_1,15.27// "yatra" yasmin manasi | "abhyutthita" udyogayukto jta | iti ivam ||MT_1,15.27|| @<#28 4: km>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacadaa sarga || 1,15 || evam manonind ktv tnindm prastauti hrdndhakraarvary tayeha durantay / caranti cetanke doakauikapaktaya //MU_1,16.1// "cetanke" cittke | "do" rgdaya | yukta ca arvary kauikaca-raam ||MT_1,16.1|| antardhapradyiny samƬharasamrdava / paka dityadptyeva oa nto 'smi cintay //MU_1,16.2// "samƬha" dhta | "rasamrdavam" svdakta jalakta*<@<1>@>* ca mrdava ye-na | sa | "cint" ctra t eva jey*<@<2>@>* | ty*<@<3>@>* cintrpatvnapyt | evam uttaratrpi jeyam ||MT_1,16.2|| @<#1 4: om. jalakta #2 4: ya #3 4: y>@ mama cittamahraye vymohatimirkule / nye tavin matt bham picik //MU_1,16.3// "" t ||MT_1,16.3|| rajoracitanhr käcanvacayojjval / nna viksam yti cint me 'okamajar //MU_1,16.4// "nna" nicaye | "cint" "aokamajar" "me" "viksam" "yti" | kathambht | "rajas" svayam utpditena lobhena | "racita" "nhra" jìya yay | s | "rajas" par-gea | "racita" utpdita | "nhra" yay seti ca | "käcanvacayena" käcanasagrahea | "ujjval" jvalant | käcanvacayavat ujjval ca ||MT_1,16.4|| alam antar bhramyai t kavalitay / yt vimalollsam rmir ambunidhv iva //MU_1,16.5// "antar" manasi | "bhramya" mithyjnya ||MT_1,16.5|| uddmakallolarav dehdrau vahatva me / taragitatarkr tarattaragi //MU_1,16.6// tarant csau ttaragi "tarattaragi" ||MT_1,16.6|| vega saroddhum udito vtyayeva*<@<4>@>* jarattam / nta kaluay kvpi dhiyya cittactaka //MU_1,16.7// "vega" svakya vega | "dhiy" tviay buddhy ||MT_1,16.7|| @<#4 N11: ev>@ y ym aham adhtsthm raymi guariyam / t t kntati me t tantrm iva kumƫik //MU_1,16.8// "adhtsthm" ikitadrhya*<@<5>@>* | dhm iti yvat ||MT_1,16.8|| @<#5 N11; 4: hy>@ payasva jaratpara*<@<6>@>* vyv iva jarattam / nabhasva aranmegha cintcakre bhrammy aham //MU_1,16.9// "cintcakre" tcakre ||MT_1,16.9|| @<#6 4: tyar>@ gantum spadam tmyam asamarthadhiyo*<@<7>@>* vayam / cintjle vimuhymo jle akunayo yath //MU_1,16.10// "tmyam spadam" paramtmatattvkhya nija sthnam ||MT_1,16.10|| @<#7 4: asartha>@ tbhidhnay tta dagdho 'smi jvlay tath / yath dhopaamanam ake nmtair api //MU_1,16.11// spaam ||MT_1,16.11|| dra dram ito gatv sametya ca puna puna / bhramaty u diganteu tonmatt turagam //MU_1,16.12// spaam ||MT_1,16.12|| jaasasagi*<@<8>@>* t ktordhvdhogamgam / kubdh granthimat nityam araghaograrajjuvat //MU_1,16.13// "granthimat" rgdigranthiyukt ||MT_1,16.13|| @<#8 4: sargi>@ antar grathitay dehe sambhramocchidyamnay / rajjvevu balvardas tay vhyate jana //MU_1,16.14// "dehe" arre | "sambhramea" na tu yukty | "ucchidyamnay" nayitum rabdhay | "vhyate" yatra tatra nyate ||MT_1,16.14|| putradrakalatrditay*<@<9>@>* nityakay / khagev iva kirtyeha*<@<10>@>* jla lokeu racyate //MU_1,16.15// "putrdibhir" eva hi loka sasre bandham pnoti ||MT_1,16.15|| @<#9 4: tri #10 4: ratye>@ bhyayaty api dhreham andhayaty api sekaam / khedayaty api snanda t keva arvar //MU_1,16.16// spaam ||MT_1,16.16|| kuil komalaspar viavaiamyaasin / dahaty api mank sp*<@<11>@>* t keva bhogin //MU_1,16.17// spaam ||MT_1,16.17|| @<#11 4: s>@ bhinatti hdayam pusm mymayavidhyin / daurbhgyadyin dn t keva rkas //MU_1,16.18// "my" ev"maya" rogas | ta karotti td | "daurbhgyadyin" vaivaryakri ||MT_1,16.18|| tandrtantrgaa koe dadhn pariveitam / nnande rjate brahmas tjarjaravallak //MU_1,16.19// "tandr" viayev avasd | t eva "tantryas" | ts "gaas" | ta "pariveita" samyak baddha | "nande" virntyavasthrpe nande nye ca ||MT_1,16.19|| nityam evtimalin kaukonmdalin / drgh tanv ghanasneh tgahvaravallar //MU_1,16.20// "t" eva "gahvaravallar" vabhralat ||MT_1,16.20|| annandakar ny niphaltyartham unnat / amagalakar krr t keva majar //MU_1,16.21// "k majar" nissr majar ||MT_1,16.21|| anvarjitacittpi sarvam evnudhvati / na cpnoti phala kicit t jreva kmin //MU_1,16.22// "anvarjitacitt" aramyatvd avaktajanahday ||MT_1,16.22|| sasrantte mahati nnrasasamkule / bhuvanbhogarageu t jarahanartak //MU_1,16.23// "nnras" sukhdirp ӭgrdirp ca ||MT_1,16.23|| jar kusumit rƬh ptotptaphalvali / sasrajagale drghe tvialat tat //MU_1,16.24// "rƬh" praroha gat ||MT_1,16.24|| yan na aknoti tatrpi dhatte tavit gatim / ntyaty nandarahita t jreva nartak //MU_1,16.25// spaam ||MT_1,16.25|| bha sphurati nhre myaty loka gate / dukhaugheu pada dhatte*<@<12>@>* tcapalavarhi //MU_1,16.26// "nhre" mohe | "loke" jne ||MT_1,16.26|| @<#12 N11, 4: datte>@ jaakallolabahal cira nyatarntar / kaam ullsam yti tprvtaragi //MU_1,16.27// "jaakallolai" jìyarpai kallolai jalakallolai ca ||MT_1,16.27|| naam utsjya tihanta vkd vkam iv param / purut purua yti t loleva paki //MU_1,16.28// "t" "naam" "puruam" "utsjya" "purut" tasmn nat purut | "param" anyarpa | "tihanta" sthitiyuktam | "puruam yti" | k "iva" | "pakiva" | yath "paki" "naa vkam" parityajya "vkt" tasmt*<@<13>@>* nat | "aparam" anyarpa | "tihanta vka yti" | tathety artha ||MT_1,16.28|| @<#13 4: smn>@ pada karoty alaghye 'pi tptpi phalam hate / cira tihati naikatra tcapalamarka //MU_1,16.29// spaam ||MT_1,16.29|| ida ktvedam yti sarvam evsamajasam / anrata ca yatate t ceeva daivik //MU_1,16.30// "daivik" daivasambandhin*<@<14>@>* ||MT_1,16.30|| @<#14 N11: badhi>@ kaam yti ptla kaa yti nabhastalam / kaam bhramati dikkuje thtpadmaapad //MU_1,16.31// spaam ||MT_1,16.31|| sarvasasrado*<@<15>@>* taik drghadukhad / antapurastham api y yojayaty atisakae //MU_1,16.32// "dom" iti nirdhrae ah | drghadukhatvam evottarrdhena kathayati "antapurastham" iti ||MT_1,16.32|| @<#15 4: sarva>@ prayacchati para jìyam paramlokarodhin / mohanhragahan tjaladamlik //MU_1,16.33// spaam ||MT_1,16.33|| sarve jantujln*<@<16>@>* sasravyavahrim / pariprotamanomls t bandhanarajjava //MU_1,16.34// spaam ||MT_1,16.34|| @<#16 N11: n>@ vicitravar vigu*<@<17>@>* drgh malinasasthiti / nynyspad t akrakrmukadharmi //MU_1,16.35// malinspadatva akrakrmukapake meghrayatvena jeyam ||MT_1,16.35|| @<#17 N11: ()a; 4: a>@ aanir guasasynm phalit arad pade / hima sampatsarojinys tamas drghaymin //MU_1,16.36// t k | "pade" padartham | "phalit" "arat" phalayukt arad | patpradety artha ||MT_1,16.36|| sasranakana kylayavihagam / mnasrayahari smarasagtavallak //MU_1,16.37// spaam ||MT_1,16.37|| vyavahrbdhilahar mohamtagaӭkhal / mrganyagrodhasubhag dukhakairavacandrik //MU_1,16.38// "mrge" "nyagrodha"cchyvat parimadukhvahety artha ||MT_1,16.38|| jarmaraadukhnm ek ratnasamudgik / dhivydhivilsn nityamatt vilsin //MU_1,16.39// "samudgik" peik ||MT_1,16.39|| kaam lokavimal sndhakralav kaam / vyomavthsam t nhragahan kaam //MU_1,16.40// spaam ||MT_1,16.40|| gacchatpaama t kryavyymantaye / tam ghanatamak yath rakonivttaye //MU_1,16.41// "krya"kta ya "vyyma" | tasya "ntaye" | "tam" rtri ||MT_1,16.41|| tvan muhyaty aya loko mko vilulitaya / yvad evnusandhatte tviavicikm //MU_1,16.42// "viavicik" viabhakaakto rogaviea ||MT_1,16.42|| loko 'yam akhila dukha cintayojjhita ujjhati / cintvicikmantra cinttygo hi kathyate //MU_1,16.43// "dukha" cintsvarpa dukha ||MT_1,16.43|| tapëakëhdi sarvam miaakay*<@<18>@>* / dadhn sphuraty*<@<19>@>* antas t matsy hrade*<@<20>@>* yath //MU_1,16.44// spaam ||MT_1,16.44|| @<#18 N11: si #19 N11, 4: ranty #20 N11: hde>@ rogrtir agag t gambhram api mnavam / uttnat nayaty u sryava ivmbujam //MU_1,16.45// "uttnatm" uttnapitva | ycakabhvam iti yvat ||MT_1,16.45|| aho bata mahac citra tm api mahdhiya / duchedm*<@<21>@>* api kntanti vivekenmalsin //MU_1,16.46// spaam ||MT_1,16.46|| @<#21 N11: ducche>@ nsidhr na vajrgnir na taptyakarcia / tath tk yath brahmas teya hdi sasthit //MU_1,16.47// spaam ||MT_1,16.47|| kajjalsitatkgr snehadrghadapar / prak*<@<22>@>* dhadaspars t dpaikh iva //MU_1,16.48// "kajjalsit" ca t "tkgr" ca | "sneha" rga taila ca | "da" avasth varti ca ||MT_1,16.48|| @<#22 N11, 4: >@ api merpamam prjam api ram api sthiram / tkaroti taik nimeea narottamam //MU_1,16.49// "tkaroti" laghkarotty artha ||MT_1,16.49|| vistragahan bhm ghanajlarajomay / sndhakrogranhr t vindhyamahav //MU_1,16.50// "vistr" csau "gahan" ca | vindhyamahavpake "vistrni gahanni" yasy | seti | "ghan" csau bandhakatvt "jla"rp ca | td csau "rajomay" ca rajoguamay ca | meghajlena rajas ca vyptety*<@<23>@>* aavpake | "sndhakr" ajnndhyayukt | "ugranhr" kahinamohayukt ||MT_1,16.50|| @<#23 4: rajas vyptyety>@ sargntalokena tnind sampayati ekaiva sarvabhuvanntaralabdhalaky durlakatm*<@<24>@>* upagataiva purasthiteva / t sthit jagati cacalavcimle krravmbupaale madhureva akti //MU_1,16.51// "durlakatm" "upagataiv"tyantsattvd iti bhva | "madhur akti" mdhurykhyo gua | iti ivam ||MT_1,16.51|| @<#24 4: lakya>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae oaa sarga || 1,16 || *<@<1>@>*eva tnind ktv arranindm prastauti rdrntratantrgahano vikr paritpavn / deha sphurati sasre so 'pi dukhya kevalam //MU_1,17.1// "rdr" raktrdr | y "antratantrya"*<@<2>@>* | tbhi "gahana" durgama | "vikr" rogavn ||MT_1,17.1|| @<#1 N11: o #2 N11: try()a>@ deham eva vistarea viinai*<@<3>@>* ajo 'pi tajjasado valittmacamatkti / yukty bhavyo 'py abhavyo me na jao npi cetana //MU_1,17.2// "ajo 'pi" pëatulyatvencetano 'pi | "tajjasada" pramttvena bhsamnatvt | "valite"ti dehhambhvanayaiva param"tmacamatkro" vyavadhna yti | "yukty" yogdirpay yukty | "bhavyo 'pi" reho 'pi mokasdhanatvt | "me abhavya" maddybhavya ||MT_1,17.2|| @<#3 N11, 4: viana>@ jajaador madhye dolyitaduraya / na vivek na mƬhtm moham eva prayacchati //MU_1,17.3// "jaatve" pëavat*<@<4>@>* cerayo na syt | "ajaatve" grhyat na yyd iti bhva ||MT_1,17.3|| @<#4 4: vac>@ stokennandm yti stokenyti khinnatm / nsti dehasama ocyo nco guabahikta //MU_1,17.4// "nco" hi "stokennandam yti khinnat" c"yti" ||MT_1,17.4|| gampyin nitya dantakesaralin / viksismitapupea pratikaam alakta //MU_1,17.5// spaam ||MT_1,17.5|| bhujakhaughanamito*<@<5>@>* dvijnustambhasusthita*<@<6>@>* / locanlivankrnta iraphabhatphala //MU_1,17.6// spaam ||MT_1,17.6|| @<#5 4: mi(m)*to* #6 N11: nnu>@ sravadasrurasasrot*<@<7>@>* hastapdasupallava / gulphavn kryasaghtavihagamatatspadam //MU_1,17.7// "kryasaghtavihagamnm tata" vistram | "spadam" ||MT_1,17.7|| @<#7 1, 3: asra; N10: asru>@ sacchyo dehavko 'ya jvapnthagaspadam / kasytmya kasya para sthnsthe kiltra ke //MU_1,17.8// "sthnsthe" iti upek evtra yukteti bhva ||MT_1,17.8|| bhrasantrarthena ghtym puna puna / nvi dehalaty ca kasya syd tmabhvan //MU_1,17.9// dehapake "bhrasantrarthena" sasrabhrasamptaye | deha vin hi sasro nayati ||MT_1,17.9|| dehanmni vane nye bahugartasamkule / tanruhsakhyatarau vivsa ko 'dhigacchati //MU_1,17.10// "gart" atra viay ||MT_1,17.10|| carmasnyvasthivalite*<@<8>@>* arrapaahe dhe / mrjravad aha nntas tihmy aviratadhvanau //MU_1,17.11// "snyava" skmanìya "paah"ntare | "mrjro" hi tatra "na" tihati ||MT_1,17.11|| @<#8 4: sthi>@ sasrrayasarƬho vilasaccittamarkaa*<@<9>@>* / cintmajarikkro drghadukhaghuakata //MU_1,17.12// tbhujagamdeha kopakkaktlaya / smitapupo druma rmä ubhubhamahphala //MU_1,17.13// suskandho dorlatjlo hastastabakasundara / pavanaspanditeasvgvayavapallava //MU_1,17.14// sarvendriyakhagdhra sujnu sutvag unnata / sarasacchyay yukta kmapnthanievita //MU_1,17.15// mrdhni sajanitdrghairoruhatvali / ahakrajaradgddhakulyasuirodara //MU_1,17.16// ucchinnavsanjlamlatvd durbalkti / vyymavirama kyavko 'ya na sukhya me //MU_1,17.17// "ahakra" eva "gddha" | tasya "kulya"bhta yat "suira" vivara | tat "udare" yasya | tat tda | "durbalkti" ithilkti | "vsanay" ahambhvena ghta eva hi deha dhkti bhavati | "vyymena" ghtena | "virama" no yasya | tda | kulakam*<@<10>@>* ||MT_1,17.12-17|| @<#9 N11, 4: villa #10 N11: *kulakam*>@ kalevaram ahakraghasthasya mahgham / luhatv abhyetu*<@<11>@>* v sthairya kim anena mune hi me //MU_1,17.18// na hi paraghasya luhane sthairye v sukhadukhe yukte iti*<@<12>@>* bhva ||MT_1,17.18|| @<#11 N11: e*tu* #12 N11: kte *i*ti iti; 4: iti iti>@ paktibaddhendriyapau valgattghganam / rajorajitasarvga nea dehagham mama //MU_1,17.19// anena dehasya grmaghasadatvam uktam ||MT_1,17.19|| këhsthikëhasaghaaparisakaakoaram / antradmabhir baddha nea dehagham mama //MU_1,17.20// "këha" iti këharpam "asthikëha" | tasya ya "saghaa" nisandhibandham avasthna | tena "parisakaa" parita sambdha | "koara"*<@<13>@>* yasya | tdam | "antradmabhir"*<@<14>@>* antrarajjubhi ||MT_1,17.20|| @<#13 N11: *koara* #14 N11, 4: dhma>@ prastasnyutantrka raktmbuktakardamam*<@<15>@>* / jarmakkoladhavala nea dehagham mama //MU_1,17.21// spaam ||MT_1,17.21|| @<#15 4: nu>@ citraktyabhtnantacevaabdhasasthiti*<@<16>@>* / mithymohamahstha*<@<17>@>* nea dehagham mama //MU_1,17.22// "citraktyeu" nnvidhakryeu*<@<18>@>* | "bht" dhrit | y "anantace" | tbhir "avaabdh" bharit | "sasthiti" yasya | tat | ghapake "citraktyni" lekhyni | "mithymoha" mithyjnam eva "mahsth" yasya | tat tda | mithyjnenaiva hi deho dhryate ||MT_1,17.22|| @<#16 N11: sthiti(); 4: sthiti #17 N11: sth(n)*l*a; 4: sthna #18 4: vikr>@ dukhrbhakaktkranda sukhaayymanoharam / durhdagdhadska nea dehagham mama //MU_1,17.23// "sukhny" eva "ayy" | tbhi "manoharam" | "durh" kutsit kk*<@<19>@>* eva "dagdhadsya" hatadsya yasya ||MT_1,17.23|| @<#19 4: kk>@ malìhyaviayivyhabhopaskarasakaam*<@<20>@>* / ajnakravalita nea dehagham mama //MU_1,17.24// "viayi" indriyi | "kram" bhasma ||MT_1,17.24|| @<#20 N11, 4: ml>@ gulphagulguluvirntajnccastambhamastakam*<@<21>@>* / drghadordrusudha nea dehagham mama //MU_1,17.25// "gulgulu"*<@<22>@>* stambhdhrabht il ||MT_1,17.25|| @<#21 4: guggu #22 4: guggu>@ prakakagavknta krŬatprajghganam / cintduhitkam brahman nea dehagham mama //MU_1,17.26// spaam ||MT_1,17.26|| mrdhajacchdanacchannakararcandralikam / drghguliniryha nea dehagham mama //MU_1,17.27// "chann" vt | "candralik" irogham | "niryha" bahirgatadru ||MT_1,17.27|| sarvgakuyasajtaghanaromayavkuram / sanyaphapihira nea dehagham mama //MU_1,17.28// "phapihiram"*<@<23>@>* madhyadea ||MT_1,17.28|| @<#23 N11, 4: ra>@ nakhoranbhanilayai ram raitntaram*<@<24>@>* / bhkrakripavana nea dehagham mama //MU_1,17.29// "nilay"*<@<25>@>* lay | "ra" avalam ||MT_1,17.29|| @<#24 4: rani #25 N11, 4: ya>@ praveanirgamavyagravtavegam anratam / vitatkagavka ca nea dehagham mama //MU_1,17.30// "vta" pravta ||MT_1,17.30|| jihvmarkaikkrntavadanadvrabhūaam / dadantsthiakala nea dehagham mama //MU_1,17.31// spaam ||MT_1,17.31|| tvaksudhlepamasa yantrasacracacalam / manomandkhunotkhta nea dehagham mama //MU_1,17.32// "yantra"vad ya "sacra" | tena "cacalam" ||MT_1,17.32|| smitadpaprabhbhsi kaam nandasundaram / kaa vyptam prabhprair*<@<26>@>* nea dehagham mama //MU_1,17.33// spaam ||MT_1,17.33|| @<#26 So auch 1, 3, N10>@ samastarogyatana valpalitapattanam / sarvdhisragavana neam mama kalevaram //MU_1,17.34// "sarvdhaya" eva "srang" | te "vanam" ||MT_1,17.34|| akarkakobhaviam ny nisrakoar / tamogahanahtkuj ne dehav mama //MU_1,17.35// "aki" eva "ks" | te ya "kobha" | tena "viam" | "tama" ajnam andhakra ca ||MT_1,17.35|| dehlaya dhrayitu na akto 'smi munvara / pakamagna samuddhartu gajam alpabalo yath //MU_1,17.36// "dehlaya" dehkhya gham ||MT_1,17.36|| ki riy ki ca kyena kim mnena kim hay / dinai katipayair eva kla sarva nikntati*<@<27>@>* //MU_1,17.37// spaam ||MT_1,17.37|| @<#27 4: ktanti>@ raktamsamayasysya sabhybhyantaram mune / naikadharmio brhi keva kyasya ramyat //MU_1,17.38// nasya eka dharm "naikadharm" | tasya*<@<28>@>* ||MT_1,17.38|| @<#28 4: yasya>@ maravasare ky jva nnusaranti ye / teu tta ktaghneu kevsth*<@<29>@>* vata dhmata //MU_1,17.39// spaam ||MT_1,17.39|| @<#29 4: kaiv>@ mattebhakargracala kyo lambmbubhagura*<@<30>@>* / na santyajati m yvat tvad ena tyajmy aham //MU_1,17.40// ahantviayatvengrahad iti bhva ||MT_1,17.40|| @<#30 N11: bu>@ pavanaspandatarala pelava kyapallava / jarjaras tanuvtta ca neo 'ya*<@<31>@>* kaunrasa //MU_1,17.41// tanu csau vtta ca "tanuvtta" ||MT_1,17.41|| @<#31 N11: naio *ya*; 4: naio>@ bhuktv ptv cira klam blapallavapelavam / tanutm ety ayatnena vinam anudhvati //MU_1,17.42// dau "tanutm" "eti" | tato '"yatnena" "vinam" "anudhvati" ||MT_1,17.42|| tny eva sukhadukhni bhvbhvamayny asau / bhyo 'py anubhavan kya prkto hi na lajjate //MU_1,17.43// spaam ||MT_1,17.43|| suciram prabhut ktv sasevya vibhavariyam / nocchryam eti na sthairya kya kim iti plyate //MU_1,17.44// "kim iti" kimartha | "plyate" rakyate ||MT_1,17.44|| jarkle jarm eti mtyukle tath mtim / samam eva vieaja kyo bhogidaridrayo //MU_1,17.45// he "vieaja" | "bhogidaridrayo" "kya" "samam eva" nirvieam eva | "jarkle" "jarm"*<@<32>@>* "eti" | "tath" "mtikle" "mtim" eti | ata arrabhogasdhanrtha*<@<33>@>* yatno vyartha eveti bhva ||MT_1,17.45|| @<#32 4: je #33 4: sdhra>@ sasrmbhodhijahare tkuharakntare / suptas*<@<34>@>* tihati mukteho mko 'ya kyakacchapa //MU_1,17.46// "kacchapa" krma | "kuharaka" randhram*<@<35>@>* ||MT_1,17.46|| @<#34 4: pnas #35 N11: *kaccha randhram*>@ dahanaikrthayogyni*<@<36>@>* kyakëhni bhria / sasrbdhv ivohyante kacit*<@<37>@>* teu nara vidu //MU_1,17.47// "dahan"khyo ya "eka artha" prayojana | tatra "yogyni" | kacit jtajeyajvrayam ity artha | "teu" iti nirdhrae saptam | anye paava iva iti*<@<38>@>* bhva ||MT_1,17.47|| @<#36 N11: raha #37 4: ka #38 N11: iveti>@ drghadaurtmyacalay niptaphalaynay / na dehalatay krya kicid asti vivekina //MU_1,17.48// "niptaphalay" naphalay | "vivekina" tmavicrayuktasya ||MT_1,17.48|| majjan kardamakoeu jhagity eva jar gata / na jyate yty acirt kva katha dehadardura //MU_1,17.49// "deha" eva "dardura"*<@<39>@>* bheka ||MT_1,17.49|| @<#39 N11, 4: dur>@ nisrasakalrambh ky capalavyava / rajomrgea gacchanto dyante neha kenacit //MU_1,17.50// "rajomrgea" lobhamrgea dhlimargea ca ||MT_1,17.50|| vyor dpasya manaso gacchato jyate gati / gacchata ca bhagavan na arraarasya na //MU_1,17.51// "na" asmatsambandhina ity artha ||MT_1,17.51|| baddh ye arreu baddh ye jagatsthitau / tn mohamadironmattn*<@<40>@>* dhig dhig astu puna puna //MU_1,17.52// spaam ||MT_1,17.52|| @<#40 N11: ma(c)iro, 4: maciro>@ nha dehasya no deho mama nyam aha tath / iti virntacitt ye te mune puruottam //MU_1,17.53// "aha tath" tadvat | "aya" deho | nsmi ||MT_1,17.53|| mnvamnabahul bahulbhamanoram / arramtrabaddhstha ghnanti doado naram //MU_1,17.54// "doada" rgdirp | "bahulbhamanorama"tvam mukhe jeyam ||MT_1,17.54|| arrasagayiny picy pealgay / ahakracamatkty chalena cchalit vayam //MU_1,17.55// arrotsageti v pha ||MT_1,17.55|| praj vark sarvaiva kyabaddhsthaynay / mithyjnakurkasy chalit kaam ekik //MU_1,17.56// rkas hi ekakam eva cchalayati ||MT_1,17.56|| na kicid api yasysti*<@<41>@>* satya tena hattman / citra dagdhaarrea janat vipralabhyate //MU_1,17.57// "kicid api" vipralambhakaraa kim api vastu | "vipralabhyate" vacyate ||MT_1,17.57|| @<#41 N11: api [unleserlich] sti; 4: api---sti; 1, 3: yasysti; N10: yasysya>@ dinai katipayair eva nirjharmbukao yath / pataty ayam ayatnena jarjara kyapallava //MU_1,17.58// spaam ||MT_1,17.58|| kyo 'yam acirpyo budbudo 'mbunidhv iva / vyartha kryaparvarte parisphurati niphala //MU_1,17.59// "kryaparvarte" sasre ||MT_1,17.59|| mithyjnavikre 'smin svapnasambhramapattane / kye sphuatarpye kaam sth na me dvija //MU_1,17.60// "svapnasambhramapattane" svapnasambhramadapattanatulye*<@<42>@>* ity artha ||MT_1,17.60|| @<#42 4: lya>@ taitsu aradabhreu gandharvanagareu ca / sthairya yena vinirta sa vivasiti vigrahe //MU_1,17.61// "vivasiti" vivsa karoti ||MT_1,17.61|| sargntalokena arranind sampayati satatabhagurakryaparampar- vijayi jtajaya ahavttiu / sakaladoam ida kukalevara tam ivham upojjhya sukha sthita //MU_1,17.62// "satatabhagur" y "kryaparampar" | tsu "vijaya" asystti tda | bhagurakryaparamparsdhanam iti yvat | ata eva "ahavttiu" kutsitavypreu | "jtajayam" | iti ivam ||MT_1,17.62|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptadaa sarga*<@<43>@>* || 1,17 || @<#43 N11, 4: o 'dhyya>@ *<@<1>@>*eva arranind ktv tatprathamvasthrpasya blyasya nindm prastauti labdhvpi taralkre kryabhrataragii / sasrasgare janma blya dukya kevalam //MU_1,18.1// spaam ||MT_1,18.1|| @<#1 N11: o; 4: namo rmya ||>@ tatkta dukham eva vistarea kathayati aaktir padas t mkat mƬhabuddhit / gdhnut lolat dainya sarvam blye pravartate //MU_1,18.2// spaam ||MT_1,18.2|| roarodanaraudrūu dainyajarjaritsu ca | dasu bandhanam blyam lna kariūv iva ||MT_1,18.3|| "dasv" iti vaiayike dhre saptam | badhyate asminn iti "bandhanam" ||MT_1,18.3|| na mtau na jarroge na cpadi na yauvane / t cint na nikntanti*<@<2>@>* hdaya aiaveu*<@<3>@>* y //MU_1,18.4// jar eva roga "jarrogas" | tasmin ||MT_1,18.4|| @<#2 4: kta #3 N11: ai(a)a>@ tiryagjtisamrambha sarvair evvadhrita / lolo blajancro marad api dukhada //MU_1,18.5// "tiryagjti"vat "samrambha" yasya | sa | paujtitulyasamrambha ity artha ||MT_1,18.5|| pratibimba*<@<4>@>* ghanjn nnsakalpapelavam / blyam lnasaramana kasya sukhvaham //MU_1,18.6// "blya" kathambhtam | "lnasaram" atyantacacala | "mana" yasmin | tat tdam | "ghanjnm" atyantajan | "pratibimba" dnta ||MT_1,18.6|| @<#4 4: mbe>@ jaaymalayjasra jtabhty pade pade / yad bhaya aiave buddhy kasym padi tad bhavet //MU_1,18.7// "buddhy" "bhaya" buddhiktam bhaya | na kasym apti bhava ||MT_1,18.7|| llsu durvilseu durhsu duraye / paramam moham datte blo balavadpadam //MU_1,18.8// "duraye" kutsite citte | "moha" kathambhtam*<@<5>@>* "balavat" "pad" yasmt | tat tdam ||MT_1,18.8|| @<#5 N11, 4: bhte>@ vikalpakalilrambha durvilsa durspadam / aiava sanyaiva puruasya na ntaye //MU_1,18.9// "sanya" mraya*<@<6>@>* | "ntaye" sukhya ||MT_1,18.9|| @<#6 N11: ma*ra*>@ ye do ye durcr dukram ye durdhaya / te sarve sasthit blye durgarta iva kauik*<@<7>@>* //MU_1,18.10// "kauik" ghk*<@<8>@>* ||MT_1,18.10|| @<#7 N11, 4: ka #8 4: kauiko'lka>@ blya ramyam iti vyarthabuddhaya kathayanti ye / tn mrkhapurun brahman dhig astu hatacetasa //MU_1,18.11// spaam ||MT_1,18.11|| yatra lolkti mana parisphurati vttiu / trailokyarjyam api tat katha vahati tuaye //MU_1,18.12// "trailokyarjyam" "api" trailokyarjyarpam api | "vahati" prabhavati ||MT_1,18.12|| sarvem eva sattvn sarvvasthsu caiva hi / mana cacalatm eti blye daagua mune //MU_1,18.13// "tu"abdo 'dhyhrya | he "mune" | "blye" tu "mana" "daagua" "cacalatm" "eti" ||MT_1,18.13|| mana praktyaiva calam blya ca calatvaram / tayo saliayo tta kenaivnta kucpale //MU_1,18.14// "calaty varam" pradhnam | bahucalam ity artha | he "tta" | "tayo" manoblatayo | "saliayo" satyo | "kucpale" "kenaiva" prakre"nta" avasna syt | na kenpty artha ||MT_1,18.14|| strlocanais taitpujair jvlmlais taragakai / cpala ikitam brahma aiavn manaso 'tha v //MU_1,18.15// "strlocan"dibhyo 'pi "aiava" calam iti bhva ||MT_1,18.15|| aiava ca mana caiva sarvsv eva hi vttiu / bhrtarv iva lakyete satatam bhagurasthit //MU_1,18.16// "bhagurasthit" calasthit ||MT_1,18.16|| sarvi duabhtni sarve do duray / blyam evopajvanti rmantam iva mnav //MU_1,18.17// "duray" kahin | "upajvanti" apekante ||MT_1,18.17|| nava navam prtikara na iu pratyaha yadi / prpnoti tad asau yti viavegasya mrchanm //MU_1,18.18// "nava nava" navna navna vastu ||MT_1,18.18|| stokena vaam yti stokenaiti vikritm / amedhya eva ramate bla kauleyako yath //MU_1,18.19// spaam ||MT_1,18.19|| ajasram bëpavadana kardamntar jaaya / varokitasya taptasya sthalasya sada iu //MU_1,18.20// "kardamnta" kardamamadhye | "jaa aya" yasya | sa tda | "varokita" "taptasthalam" apdam eva bhavati ||MT_1,18.20|| bhayhrapara dna yathdbhilëi ca / lolabuddhi vapur dhatte blo dukhya kevalam //MU_1,18.21// spaam ||MT_1,18.21|| svasakalpbhilaitn bhvn aprpya taptadh / dukham ety abalo*<@<9>@>* blo viniktta ivaye //MU_1,18.22// spaam ||MT_1,18.22|| @<#9 4: ana>@ durhlabdhalakyi*<@<10>@>* bahupakolvani*<@<11>@>* ca / blasya yni dukhni mune tni na kasyacit //MU_1,18.23// "durhbhis" tatkartkbhi*<@<12>@>* ducebhi | "labdha lakyam" spada yai | tni | "bahu" ya "paka" svavarga | tena "ulvani"*<@<13>@>* kahinni | arm atropamnatva vyagyam ||MT_1,18.23|| @<#10 4: lak #11 N11, 4: ollva #12 N11 tilgt rad-Zeichen "ta" aus "tat" durch Ngar-Zeichen. #13 N11, 4: ullva>@ blo balavatvena manorathavilsin / manas tapyate nitya grūmeeva vanasthalam //MU_1,18.24// "avene"ty | atrv eveti pha ||MT_1,18.24|| vidyghagato bla parm eti kadarthanm / lna iva ngendro viavaiamyabhūaam //MU_1,18.25// spaam ||MT_1,18.25|| nnmanorathamay mithykalpitakalpan / dukhytyantadrghya blat pelavay //MU_1,18.26// "pelava" jaa | "aya"*<@<14>@>* yasy | s*<@<15>@>* td ||MT_1,18.26|| @<#14 N11: aa #15 4: sa>@ sambha tuhinam*<@<16>@>* bhoktum indum dtum ambart / vächyate yena maurkhyea*<@<17>@>* tat sukhya katham bhavet //MU_1,18.27// "sambham" bharjitam ||MT_1,18.27|| @<#16 N11: tu(di)*hi* #17 4: rkhye na>@ antaciter*<@<18>@>* aaktasya ttapanivrae / ko vieo mahbuddhe blasyorvruhasya ca //MU_1,18.28// "antacite"*<@<19>@>* na tu vikasitacite*<@<20>@>* | "citi" ttapajnam ||MT_1,18.28|| @<#18 4: citter #19 4: citter #20 4: citter>@ unam abhivächanti pakbhy kutparya / bhayhrapar nityam bl vihagadharmia //MU_1,18.29// bhayhrayo par "bhayhrapar" ||MT_1,18.29|| aiave guruto bhtir mtta pittas tath / janato jyehablc*<@<21>@>* ca aiavam bhayamandiram //MU_1,18.30// jyehablo hi kanihablam parbhavatti "jyehablc"*<@<22>@>* "ce"ty uktam ||MT_1,18.30|| @<#21 N11: l #22 N11: l; 4: la>@ sargntalokena blyanind sampayati sakaladoadavihataya araam apy avivekavilsina / iha na kasyacid eva mahmune bhavati blyam alam parituidam //MU_1,18.31// "aviveka" eva "vils" | tasya "araa" gham | avivekspadam ity artha | "api"abda pdaprartha | iti ivam ||MT_1,18.31|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae 'daa sarga || 1,18 || *<@<1>@>*evam blyanind ktv kramaprpt yauvananindm prastauti blynartham atha tyaktv pumn abhihataya / rohati niptya yauvana vabhrasambhramam*<@<2>@>* //MU_1,19.1// "vabhra"vat "sambhramo" yasmis tdam | "pta" ctra jargamanarpa jeya*<@<3>@>* ||MT_1,19.1|| @<#1 4: rrmya nama ||; N11: o #2 4: bhramasa #3 N11: p jeya i. m. teilw. unleserlich>@ tatratya*<@<4>@>* nipta vistarea kathayati tatrnantavilsasya lolasya svasya cetasa / vttr anusaran yti dukhd dukhntara jaa //MU_1,19.2// "jaa" na tu jn ||MT_1,19.2|| @<#4 4: tatra>@ svacittabilasasthena nnsambhramakri / balt kmapicena vivaa paribhyate //MU_1,19.3// prvalokastha "tatre"ti padam atrpy*<@<5>@>* anuvartanyam ||MT_1,19.3|| @<#5 4: tr>@ cintn lolavttn lalannm ivbhita / arpayaty avaa ceto jvlnm tmajo yath //MU_1,19.4// "cintn" kuumbabharadiviay | yauvane purua yath "lalann" "ceta" "arpayati" tath "cintnm" apti pirtha | ko yath"tmajo" bla "yath" | "yath" sa "jvln" "ceta arpayati" | tathety artha ||MT_1,19.4|| te te do durrambhs tatra ta tdayam / taruam pravilumpanti dys te naiva ye mune //MU_1,19.5// "tarua" yauvanviam puruam | "pravilumpanti" virnte cyvayanti | "te te" ke | he "mune" | "te" tava | "ye" "do" "dy" "naiva" bhavanti | tebhyo nikrntatvd iti bhva | atha v "ye do te naiva" nnyena "dy" bhavantti yojyam ||MT_1,19.5|| mahnarakabjena santatabhramadyin / yauvanena na ye na na nnyena te jan //MU_1,19.6// spaam ||MT_1,19.6|| nnrasamay cintvttntanicayombhit / bhm yauvanabhr yena tr dhra sa ucyate //MU_1,19.7// spaam ||MT_1,19.7|| nimeabhsurkram lolaghanagarjitam / vidyutprakam ania yauvanam me na rocate //MU_1,19.8// spaam ||MT_1,19.8|| vividhvartabahulam pakalagna jaayam / taragabhaguram bhma yauvanam me na rocate //MU_1,19.9// "vart" kmaveg | "pakalagnam" ppagrastam | "jaa aya" yasmis | tdam ||MT_1,19.9|| sarvasygresaram pusa kaamtramanoharam / gandharvanagaraprakhya yauvanam me na rocate //MU_1,19.10// "sarvasya" "pusa" iti jtau*<@<6>@>* ekavacanam | "agresaram"*<@<7>@>* avyabhicrty artha ||MT_1,19.10|| @<#6 4: tv #7 N11: saras>@ iupraptamtra hi sukhada dukhabhsuram / dhadoaprada nitya yauvanam me na rocate //MU_1,19.11// "iupraptamtra" kanamtram ity artha ||MT_1,19.11|| madhura svdu tikta ca dƫaa doabhƫaam / surkallolasada yauvanam me na rocate //MU_1,19.12// "madhuram" pte | "tiktam" parime ||MT_1,19.12|| asatya satyasakam acird vipralambhadam / svapngansagasama yauvanam me na rocate //MU_1,19.13// spaam ||MT_1,19.13|| kaaprakataralam mithyracitacakrikam / altacakrapratima yauvanam me na rocate //MU_1,19.14// spaam ||MT_1,19.14|| mdusphratarodram antanya kat katam / aradambudasaka yauvanam me na rocate //MU_1,19.15// spaam ||MT_1,19.15|| ptamtraramaa sadbhvarahitntaram / veystrsagamaprakhya yauvanam me na rocate //MU_1,19.16// "sadbhva" sattva sneha ca ||MT_1,19.16|| ye kecana durrambhs te sarve sarvadukhad*<@<8>@>* / truye sannidhi ynti mahotpt*<@<9>@>* iva*<@<10>@>* kaye //MU_1,19.17// spaam ||MT_1,19.17|| @<#8 N11: kha #9 4: ta #10 4: iv>@ hrdndhakrakriy bhairavkravn api / yauvankrayminy bibheti bhagavn api //MU_1,19.18// "hrda" htsambandhi | "andhakra" karotti tdy | "bhagavn" rmahdeva | anye tu k kathety "api"abdbhiprya ||MT_1,19.18|| suvismtaubhcram buddhivaidhuryadyinam / dadty atitarm ea bhrama yauvanavibhrama //MU_1,19.19// "suvismta" "ubhcra" yasmis | tam ||MT_1,19.19|| kntviyogajtena hdi durdharavahnin / yauvane dahyate jantus tarur dvgnin yath //MU_1,19.20// "durdharavahnin" durnivryea kmgnin ||MT_1,19.20|| vistrpi prasannpi pvany api hi yauvane / mati kaluatm eti prvva taragi //MU_1,19.21// spaam ||MT_1,19.21|| akyate ghanakallolabhm rodhayitu nad / na tu truyataral ttaralitntar //MU_1,19.22// "truyatarale"ty anena yauvananindaiveya jtavy ||MT_1,19.22|| s knt tau stanau pnau te vilss tad nanam / truya iti cintbhir yti jarjarat jana //MU_1,19.23// "truye" yauvane ||MT_1,19.23|| tarattaralatrta yuvnam iha sdhava / pjayanti na tuccheha jarattalava yath //MU_1,19.24// "tarant" cacalat gacchant | y "taral t" | tay "rta" dna ||MT_1,19.24|| nyaiva madndhasya doamauktikadhria / abhimnamahebhasya nitylna hi yauvanam //MU_1,19.25// "do" rgdaya | "abhimna" evhakra*<@<11>@>* eva "mahebhas" | tasya ||MT_1,19.25|| @<#11 4: ivha>@ manovipulamln doviadhrim / roarodanavk yauvana navaknanam //MU_1,19.26// "roea" yni "rodanni" | tny eva "vks" | tem ||MT_1,19.26|| rasakesarasambdha kuvikalpadalkulam / ducintcacarkm pukara viddhi yauvanam //MU_1,19.27// tva "yauvana" | "ducint" eva bhogaviay kucint eva | "cacark" bhramar | tem "pukaram" dhrabhtam padma | "viddhi" jnhi | kathambhtam | "ras" viaysvd eva | "kesar" kijalks | tai "sambdha" sakaa | tath*<@<12>@>* "kuvikalp" kutsit vikalp eva "dalni" | tai "kula" nirbharitam ||MT_1,19.27|| @<#12 4: tay>@ ktktakupak htsarastracrim / dhivydhivihagnm layo navayauvanam //MU_1,19.28// "ktktau" vihitvihitau eva | "kupakau" ye | tdnm | vihitasypi dharmkhyauddhuddhivyutthpakatvena "ktkte"ty uktam ||MT_1,19.28|| jan gatasakhyn kalloln vilsinm / anapekitamarydo vridhi prayauvanam //MU_1,19.29// "anapekitamaryda" marydarahita ity artha ||MT_1,19.29|| sarve guaparnm apanetu rajastata / apanetu sthito dako viamo yauvannila //MU_1,19.30// "apanetu" "sthita" sarvpanayanala | "rajas" rajoguena dhly ca | "tata" vypta | "viama" "yauvannila" "sarve" "guaparnm" "apanetu" drkartu | "daka" bhavati ||MT_1,19.30|| nayanti put vaktram*<@<13>@>* kulvakarotka / rohanti par koi rk yauvanapsava //MU_1,19.31// "kula" cacala | ya "avakara" sakara | marjansakipta*<@<14>@>* raja iti yvat | tadvat "utka" udbha ||MT_1,19.31|| @<#13 4: vakram #14 N11: marjatt>@ udbodhayati dol nikntati*<@<15>@>* guvalim / nar yauvanollso vilso duktariy //MU_1,19.32// spaam ||MT_1,19.32|| @<#15 4: kntanti>@ arrapakajaraja*<@<16>@>* cacalm*<@<17>@>* matiapadm / nibadhya mohayaty ea nara yauvanacandram //MU_1,19.33// "yauvana"vaenaiva purua "arr"sakto bhavatti bhva ||MT_1,19.33|| @<#16 N11, 4: arra #17 4: capal>@ arraaakodbht ramy yauvanavallar / lagnam eva manobhgam madayaty unnati gat*<@<18>@>* //MU_1,19.34// spaam ||MT_1,19.34|| @<#18 N11: t>@ arramarutpotth yuvatm mgatikm / manomg pradhvanta patanti viamavm*<@<19>@>* //MU_1,19.35// "arram" eva "maru" | tatra tpotth "arramarutpotth" | "viamav" strtydiviayarpa viamrayam ||MT_1,19.35|| @<#19 4: viay>@ arraarvarjyotsn cittakesaria*<@<20>@>* sa / lahar jvitmbhodher yuvat me na rocate //MU_1,19.36// spaam ||MT_1,19.36|| @<#20 4: cittra>@ dinni katicid yeyam phalit dehajagale / yuvatarad asy hi na samvsam arhatha //MU_1,19.37// "phalit" kntbhogdiphalayukt ||MT_1,19.37|| jhagity ea prayty eva arrd yuvatkhaga / kaenaivlpabhgyasya hastc cintmair yath //MU_1,19.38// spaam ||MT_1,19.38|| yad yad par koim abhyrohati yauvanam / valganti saras kms tad nya kevalam //MU_1,19.39// "saras" viayarasapr | "km" abhilë ||MT_1,19.39|| tvad eva vivalganti rgadveapicik / nstam eti samastai yvad yauvanaymin //MU_1,19.40// spaam ||MT_1,19.40|| nndhikrabahale varke kaanini / krunya kuru truye mriyame sute yath //MU_1,19.41// spaam ||MT_1,19.41|| haram yti yo moht purua kaabhagin / yauvanena mahmugdha sa vai naramga smta //MU_1,19.42// spaam ||MT_1,19.42|| mnamohamadonmatta yauvana yo 'bhilayati / acirea sudurbuddhi pacttpena yujyate //MU_1,19.43// "pacttpena" tannaktena ity*<@<21>@>* artha ||MT_1,19.43|| @<#21 N11: na k; 4: na ktenety>@ te dharmys te mahtmnas ta eva puru bhuvi / ye sukhena samuttr sdho yauvanasakat //MU_1,19.44// spaam ||MT_1,19.44|| sukhena tryate 'mbhodhir utkamakarkara / na kallolavanollsi sadoa hatayauvanam //MU_1,19.45// spaam ||MT_1,19.45|| sargntalokena yauvananind sampayati vinayabhƫitam ryajanspada karuayojjvalam valita guai / iha hi durlabham aga suyauvana jagati knanam ambaraga yath //MU_1,19.46// etda yauvanam praastam eveti bhva | iti ivam ||MT_1,19.46|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekonavia sarga || 1,19 || *<@<1>@>*eva yauvananind sampdya tatprasagena strnindm prastauti msaputtaliky ca yantralolgapajare / snyvasthigranthiliny striy*<@<2>@>* kim iva obhanam //MU_1,20.1// "puttaliky" putriky | "yantra"vat "lola" yat "agapajara" | tasmin | putrikpi yantrasth bhavati | na hi kicid api striy obhanam iti bhva ||MT_1,20.1|| @<#1 4: rrmya nama || #2 4: ya>@ tvamsaraktabëpsru pthak ktv vilocanam / samlokaya ramya cet kim mudh parimuhyasi //MU_1,20.2// sarvgnm upalakaam etat ||MT_1,20.2|| ita ke ito raktam ityam pramadtanu / kim etay ninditay karotu vipulaya //MU_1,20.3// "vipulayasy"tra ratir na yukteti bhva ||MT_1,20.3|| vsovilepanair yni llitni*<@<3>@>* puna puna / tny agny avalumpanti*<@<4>@>* kravyd sarvadehinm //MU_1,20.4// ata strm api "kravyd avalumpant"ti*<@<5>@>* bhva ||MT_1,20.4|| @<#3 N11: l**li #4 N11: av(i)a #5 N11, 4: eva lum>@ mero ӭgataollsigagjalarayopam / d yasmin stane mukt hrasyollsalina //MU_1,20.5// maneu diganteu sa eva lalanstana / vabhir svdyate kle laghupia ivndhasa //MU_1,20.6// spaam | yugmam ||MT_1,20.5-6|| raktamsdidigdhni karabhasya yath vane / tathaivgni kminys tat praty api hi ko graha //MU_1,20.7// spaam ||MT_1,20.7|| ptaramayatva kalpyate kevala striy / manye tad api nsty atra mune mohaikakrae //MU_1,20.8// "atra" strarre ||MT_1,20.8|| vipulollsadyiny madonmathanaprvakam / ko vieo vikriy madiry iha striy*<@<6>@>* //MU_1,20.9// "madiry" iti pacam ||MT_1,20.9|| @<#6 4: ya>@ lalanlnasaln mune mnavadantina / prabodha ndhigacchanti drghair api amkuai //MU_1,20.10// spaam ||MT_1,20.10|| keakajjaladhriyas tk praktita sad / duktgniikh nryo dahanti tavan naram //MU_1,20.11// spaam ||MT_1,20.11|| te vandys te mahtmnas ta eva puru bhuvi / ye sukhena samuttr sdho yauvatasakat //MU_1,20.12// "yauvatasakat" strsamhkhyt ||MT_1,20.12|| jvalatm atidre 'pi saras api nrasam / striyo hi narakgnn dru cru ca druam //MU_1,20.13// "saras api" "striya" "nrasa" "dru" bhavantti virodhbhsa ||MT_1,20.13|| krndhakrakavar tarattrakalocan / prendubimbavadan kumudotkarahsin //MU_1,20.14// llvilolapuru*<@<7>@>* kryasahrakri / para vimohanam buddhe kmin drghaymin //MU_1,20.15// spaam ||MT_1,20.14-15|| @<#7 N11, 4: paru>@ pupbhirmamadhur karapallavalsin / bhramarabhrvilsìhy stabakastanadhri //MU_1,20.16// pupakesaragaurg naramraatatpar / dadty uttamavaivaya knt viamahlat //MU_1,20.17// spaam ||MT_1,20.16-17|| stkrocchvsamtrea bhujagadalanotkay / kntayoddhriyate jantu kariyevorago bilt //MU_1,20.18// "bhujag" vi sarp ca | "uddhriyate" kyate ||MT_1,20.18|| kmanmn kirtena vikr*<@<8>@>* mugdhacetasm / nryo naravihagnm agabandhanavgur //MU_1,20.19// spaam ||MT_1,20.19|| @<#8 4: kr>@ lalanvipullne manomattamatagaja / ratiӭkhalay brahman baddhas tihati mkavat //MU_1,20.20// spaam ||MT_1,20.20|| janmapalvalamatsyn karmakoaravrim / pus durvsanrajjur nr baiapiik //MU_1,20.21// "baie"*<@<9>@>* hi matsyagrahartham anndi"piik" sthpyate ||MT_1,20.21|| @<#9 4: o>@ mandureva turagnm lnam iva dantinm / pusm abjam ivlnm bandhana vmalocan //MU_1,20.22// spaam ||MT_1,20.22|| nnrasamay citr bhogabhmir iyam mune / striyam ritya sayt parm iha hi sasthitim //MU_1,20.23// spaam ||MT_1,20.23|| sarve doaratnn susamudgikaynay / dukhaӭkhalay nityam alam astu mama striy //MU_1,20.24// "alam astu" dre bhavatu ||MT_1,20.24|| ki stanena kim ak*<@<10>@>* v ki nitambena kim bhruv / msamtraikasrea karomy aham avastun //MU_1,20.25// spaam ||MT_1,20.25|| @<#10 N11, 4: ak>@ ito msam ito raktam ito 'sthni ca vsarai / brahman katipayair eva yti str viarrutm //MU_1,20.26// "iti"abda adhyhrya ||MT_1,20.26|| ys t niparuais tlair llit patibhi striya / t mune pravibhaktgya*<@<11>@>* svapanti pitbhmiu //MU_1,20.27// "niparuai" komalai | "tlai" tlavikrai ayanyai | "pitbhmiu" maneu ||MT_1,20.27|| @<#11 4: ktygy>@ yasmin ghananavasneham mukhe pattrkurariya*<@<12>@>* / kntena racit brahma ryate tat tu*<@<13>@>* jagale //MU_1,20.28// "ghana"*<@<14>@>* "nava" "sneha" yatra | tat | kriyvieaam etat ||MT_1,20.28|| @<#12 4: pann; N11: pa-(?) #13 4: tantu #14 N11: na()**>@ ke manavkeu ynti cmaraleatm / asthny uuvad bhnti dinair avanimaale //MU_1,20.29// "dinai" svalpaklenety artha ||MT_1,20.29|| pibanti psavo rakta kravyd cpy anekaa / carmnalaikh bhukte kha ynti pravyava //MU_1,20.30// ity e lalangnm acireaiva bhvin / sthitir may va kathit kim bhrntim anudhvatha //MU_1,20.31// spaam ||MT_1,20.30-31|| bhtapacakasaghaasasthna lalanbhidham / rasd abhivahatv etat katha nma dhiynvita //MU_1,20.32// "bhtapacakasya" ya "saghaa" | tasya "sasthna" racanviea | "rasd" abhilët | "abhivahatu" anuytu ||MT_1,20.32|| khvitnagahan kavamlaphalalin / pratnottlatm eti cint kntnusri //MU_1,20.33// "vitna" samha | "pratnair" upakhbhir | y "uttlat" udbhaat | tm | "kntnusri" kntviay | "kntnusri" "cint" atyanta*<@<15>@>* ghanbhavatti bhva ||MT_1,20.33|| @<#15 4: anta>@ ocyatm paramm eti taruas tarurata / nibaddha karilobhd vindhyakhte yath dvipa //MU_1,20.34// spaam ||MT_1,20.34|| yasya str tasya bhogecch nistrkasya na bhogabh / striya tyaktv jagat tyakta jagat tyaktv sukh bhavet //MU_1,20.35// "bhogeu" strydirpeu | "bhogabh" bhogecch ||MT_1,20.35|| sargntalokena strnind sampayati ptamtramadhureu duruttareu bhogeu nham alipakatipelaveu*<@<16>@>* / brahman rame*<@<17>@>* maraarogajardibhty mymy aham param upaimi vanam prayatnt //MU_1,20.36// spaam | iti ivam ||MT_1,20.36|| @<#16 N11: pakya #17 4: name>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae via sarga || 1,20 || *<@<1>@>*eva prasagyt strnind*<@<2>@>* ktv prakaraaprpta jarnindm prastauti aparypta hi blatvam blyam pibati yauvanam / yauvana ca jar pact paya karkaatm mitha //MU_1,21.1// "pibati" grasate ||MT_1,21.1|| @<#1 4: rrmya nama; N11: o #2 4: str>@ himanir ivmbhoja vtyeva aradambudam / deha jar jarayati sarit trataru yath //MU_1,21.2// "jarayati" jrat nayati ||MT_1,21.2|| ithildrghasarvga*<@<3>@>* jarjrakalevaram / samam payanti kminya purua karabha tath //MU_1,21.3// "tath"abda samuccaye ||MT_1,21.3|| @<#3 N11: ilil>@ vsysakadarthiny*<@<4>@>* ghte jaras jane / palyya gacchati praj sapatnyeva hatgan //MU_1,21.4// "vsysai" "kadarthayat"ti tdy ||MT_1,21.4|| @<#4 N11, 4: vsay>@ ds putr striya caiva bndhav suhdas tath / hasanty unmattakam iva nara vrdhakakampitam //MU_1,21.5// spaam ||MT_1,21.5|| dupraja jaraha dna hna guaparkramai / gdhro*<@<5>@>* vkam ivdrgha gardho hy abhyeti vddhatm //MU_1,21.6// dainyadoamay drgh hdi dhapradyin / sarvpadm ekasakh vardhate vrdhake sph //MU_1,21.7// "drgha" samantd drgham | "gardha" lobha | "abhyeti" rayati | "vddhatm" vrdhakam*<@<6>@>* | yugmam ||MT_1,21.6-7|| @<#5 N11, 4: ddhro #6 4 setzt "drgha" "vrdhakam" vor Strophe 7.>@ kartavya kim may kaam paratrety atidruam / apratkrayogya hi vrdhake vardhate bhayam //MU_1,21.8// spaam ||MT_1,21.8|| ko 'ha varka kim iva karomi katham eva v / tihmi maunam eveti dnatodeti vrdhake //MU_1,21.9// spaam ||MT_1,21.9|| gardho 'bhyudeti sollsam upabhoktu na akyate / hdaya dahyate nna aktidausthyena vrdhake //MU_1,21.10// "gardha" upabhogalobha | "sollsam" iti kriyvieaam ||MT_1,21.10|| jarjrabak*<@<7>@>* yvat ksakrekrakri / rauti rogoragkr kyadrumairasthit //MU_1,21.11// tvad gata evu kuto 'pi paridyate / ghanndhatimirkk mune maraakauika //MU_1,21.12// "ksa"*<@<8>@>* rogaviea ||MT_1,21.11-12|| @<#8 N11, 4: kma>@ syasandhyprajtaiva tama samanudhvati / jar vapui daiva mti samanudhvati*<@<9>@>* //MU_1,21.13// spaam ||MT_1,21.13|| @<#9 4: samunu>@ jarkusumita dehadruma dvaiva drata / mtibhg drutam brahman narasyyti stsuk //MU_1,21.14// suhu*<@<10>@>* utsuk "stsuk" ||MT_1,21.14|| @<#10 4: sra>@ nya nagaram bhti*<@<11>@>* bhti cchinnalato druma / bhty anvimn deo na jarjarjara vapu //MU_1,21.15// "nyanagar"dibhyo 'pi aubham eva vddhatvam iti bhva ||MT_1,21.15|| kan nigirayaiva ksakvaitakri / gdhrvmiam*<@<12>@>* datte*<@<13>@>* tarasaiva nara jar //MU_1,21.16// spaam ||MT_1,21.16|| @<#11 4: y #12 N11, 4: ddhr #13 N11, 4: dha>@ dvaiva stsukevu praghya irasi kat / pralunti jar deha kumr kairava yath //MU_1,21.17// spaam ||MT_1,21.17|| stkrakri psuparu parijarjaram / arra tayaty e vtyeva tarupallavam //MU_1,21.18// "e" jar | jarghta "vta"ghta ca purua "stkra karoti" ||MT_1,21.18|| jarasopahato deho dhatte jarjarat gata / turanikarkraparimlnmbujariyam*<@<14>@>* //MU_1,21.19// spaam ||MT_1,21.19|| @<#14 4: kra>@ jarjyotsnoditaiveya iraikhariphata / viksayati sarabdhavt ksakumudvatm //MU_1,21.20// "sarabdha" rabdha | "vta" vtaroga yay | s | tm ||MT_1,21.20|| paripakva samlokya jarkravidhsaram / irakumakam*<@<15>@>* bhukte pusa kla kilevara //MU_1,21.21// "ira" eva "kumakam" phalaviea ||MT_1,21.21|| @<#15 4: ke>@ jarjahnusutodyukt mlny asya nikntati / arratravkasya calasyyi satvaram //MU_1,21.22// "udyukt" pravtt | "yi" "mlni" yurkhyni mlni ||MT_1,21.22|| jarmrjrik bhuktayauvankhutayendhit*<@<16>@>* / param ullsam yti arrmiagardhin //MU_1,21.23// spaam ||MT_1,21.23|| @<#16 N11, 4: edhi>@ kcid asti jagaty asmin nmagalakar tath / yath jarkroakar dehajagalajambuk //MU_1,21.24// spaam ||MT_1,21.24|| ksavsasastkr dukhadhmatamomay / jarjvl jvalaty e yaysau dagdha eva hi //MU_1,21.25// "asau" vddha ||MT_1,21.25|| jaras*<@<17>@>* vakratm eti uklvayavapallav / tta tanv tanur n lat pupnat yath //MU_1,21.26// spaam ||MT_1,21.26|| @<#17 4: jr>@ jarkarpradhavala dehakarprapdapam / mune maraamtago nnam uddharati kat //MU_1,21.27// spaam ||MT_1,21.27|| maraasya mune rjo jardhavalacmar / gacchato 'gre niryti svdhivydhipatkin //MU_1,21.28// spaam ||MT_1,21.28|| na jit atrubhi sakhye ye nipidrikoaya / te jarjrarkasy payu vijit mune //MU_1,21.29// spaam ||MT_1,21.29|| jarturadhavale arrasadanntare / aknuvanty akaiava spanditu na mang api //MU_1,21.30// "akaiava" indriyablak ||MT_1,21.30|| sasrasaster asy gandhakuy irogat / dehayay jarnmn cmararr virjate //MU_1,21.31// "gandhakuy" "irasi" "cmara" sthpyate | ghaakuy iti v pha ||MT_1,21.31|| jarcandrodayasite arranagare sthite / kad viksam yti mune maraakairavam //MU_1,21.32// spaam ||MT_1,21.32|| jarsudhlepasite arrntapurntare / aaktir dhir rti ca tihanti sukham agan //MU_1,21.33// spaam ||MT_1,21.33|| abhvgre sar yatra jar jayati jantuu / kas tatreha samvso mama mandamater mune //MU_1,21.34// "abhvasya" maraasy"gre sar" ||MT_1,21.34|| sargntalokena jarnind sampayati ki tena durjvitadurgrahea*<@<18>@>* jar gatenpi hi jvyate yat / jar jagatym ajit nar sarvaias tta tiraskaroti //MU_1,21.35// "tena" prasiddhena | "durjvitadurgrahea" kutsitajvitkhyena duagrahea | "jargatenpi" sat*<@<19>@>* "ki" "jvyate" kimartha jvyate | vyartha jvyate iti yvat | "hi" nicaye | he "tta" | "yad" yasmt krat | "jagaty" jagati | "ajit" "jar nar" "sarvaia" samast*<@<20>@>* ce | "tiraskaroti" nayati | iti ivam ||MT_1,21.35|| @<#18 4: hehea #19 4: su #20 N11, 4: ast>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekavia sarga || 1,21 || *<@<1>@>*eva jarnind ktv klanindm*<@<2>@>* prastauti vikalpakalpannalpakalpitair alpabuddhibhi / bhedair uddharat nta sasrakuhakabhrama //MU_1,22.1// "bhedai" kathambhtai | vikalpakalpanbhi "analpam" atyanta | "kalpitai" | asatyabhtair ity artha | "sasra" eva "kuhakabhrama" mithybhrama ||MT_1,22.1|| @<#1 N11: rrmya nama #2 4: *ktv klanind*>@ sat katham ivstheha jyate jlapajare / bl evttum icchanti phalam makurabimbitam //MU_1,22.2// "iha" "jlapajare" indrajlapajararpe sasre ity artha | bhmetivat prayoga*<@<3>@>* | "attum" bhakitum ||MT_1,22.2|| @<#3 Vgl. Mbh I 6,25; 111,24>@ ihpi vidyate yai pelav sukhabhvan / khus tantum ivea klas tm api kntati //MU_1,22.3// "aeam" iti kriyvieaam | "t" sukhabhvanm ||MT_1,22.3|| na tad astha yad aya klas sakalaghasmara / grasate na jagajjtam mahbdhim iva vìava //MU_1,22.4// spaam ||MT_1,22.4|| samastasmnyatay bhma klo mahevara / dyasattm im sarv kavalkartum udyata //MU_1,22.5// spaam ||MT_1,22.5|| mahatm api no deva pratiplayati kat / kla kavalitnantavivo vivtmat gata //MU_1,22.6// "no" "pratiplayati" na pratkate | "vivtmat" vypakat ||MT_1,22.6|| yugavatsarakalpkhyai kicit prakaat gata / rpair alakyarptm sarvam kramya tihati //MU_1,22.7// sryavrdivaena jtair iti ea ||MT_1,22.7|| ye ramy ye ubhrambh sumeruguravo 'pi ye / klena vinigrs*<@<4>@>* te karabheeva*<@<5>@>* pallav //MU_1,22.8// spaam ||MT_1,22.8|| @<#4 4: nirvi #5 4: aiva>@ nirdaya kahina krra karkaa kpao 'dhama / na tad asti yad adypi na klo nigiraty ayam //MU_1,22.9// paunaruktyaprayoga*<@<6>@>* krodhveabhulya scayati ||MT_1,22.9|| @<#6 4: ukty>@ kla kavalanaikntamatir atti girn api / anantair api bhogaughair nya tpto mahana //MU_1,22.10// "mahana" bahv*<@<7>@>* ||MT_1,22.10|| @<#7 N11: >@ haraty aya nayati karoty atti nihanti ca / kla sasrantye*<@<8>@>* hi nnrpair yath naa //MU_1,22.11// spaam ||MT_1,22.11|| @<#8 N11, 4: ya>@ bhinatti pravibhgastho bhtabjny anratam / jagaty asattay cacv dìimni yath uka //MU_1,22.12// "pravibhge" ti"ha"tti tda | pravibhgakrty artha ||MT_1,22.12|| ubhubhavigravilnajanapallava / sphrjati sphtajanatjvarjvingaja //MU_1,22.13// "spht"*<@<9>@>* sphratva gat | "jvarjvin" jvayukt padmin ||MT_1,22.13|| @<#9 N11, 4: t>@ viricamajjabrahmabhadvilvaphaladrumam / brahmaknanam bhogi param vtya tihati //MU_1,22.14// "brahme" hi "virica" eva srabhto bhavatti "viricamajje"ty ukta | "vtya" cchdya | etena brahmay api klaspara ukta ||MT_1,22.14|| yminbhramarpr racayan dinamajar / varakalpakalvallr na kadcana khidyate //MU_1,22.15// kla iti ea | kla ki kurvan | "varakalpakalvall" "racayann" iti yojyam ||MT_1,22.15|| bhidyate nvabhagno 'pi dagdho 'pi hi na dahyate / dyate ntidyo 'pi dhrtacƬmair*<@<10>@>* mune //MU_1,22.16// "atidya"tva klasya tugudidaranena jeyam | "na dyate" krbhvt | "dhrto 'pi" evavidho bhavatti "dhrtacƬmair" ity uktam ||MT_1,22.16|| @<#10 N11: dhrta>@ ekenaiva nimeea kicid utthpayaty alam / kicid vinayaty uccair manorjyavad tata //MU_1,22.17// spaam ||MT_1,22.17|| durvilsavilsiny ceay*<@<11>@>* paripuay / darvyeva spakt spa janam vartayan*<@<12>@>* sthita //MU_1,22.18// "vartayan"*<@<13>@>* bhramayan ||MT_1,22.18|| @<#11 N11: yay #12 4: vatta #13 4: vatta>@ tam*<@<14>@>* psum mahendra ca sumerum param aravam / tmasphratay sarvam tmastkartum udyata //MU_1,22.19// "tmana" y "sphrat" vypakat | tay | "tmastkartum" svdhna kartum ||MT_1,22.19|| @<#14 4: ta>@ krauryam atraiva parypta lubdhattraiva sasthit / sarva daurbhgyam atraiva sarvam atraiva cpalam //MU_1,22.20// "atraiva" asmin kle eva | "paryptam" pram ||MT_1,22.20|| prerayal llayrkend krŬatha nabhastale / nikiptavyugalo nije bla ivgane //MU_1,22.21// "v" kanduka ||MT_1,22.21|| sarvabhtsthimlbhir pdavalitkti / vilasaty ea kalpnte kla kalpitakalpana //MU_1,22.22// "kalpit" "kalpan" jagadrp kalpan | yena | sa ||MT_1,22.22|| asyomaranttasya kalpnte 'gavinirgatai / prasphuraty ambare merur bhrjatvag iva vyubhi //MU_1,22.23// "sphurati" ke bhramati ||MT_1,22.23|| rudro bhtv bhavaty ea mahendro 'tha pitmaha / ukro vairavaa cpi punar eva na kicana //MU_1,22.24// spaam ||MT_1,22.24|| dhatte 'jasrotthitadhvastn sargn amitabhsurn / anyn anyn apy ananyn vcn abdhir ivtmani //MU_1,22.25// "ajasram" "utthit" ca tn "dhvast" ca "sargn" sn | "anyn anyn" iti vps | "api"abda*<@<15>@>* "ananyn" ity anena sambadhyate ||MT_1,22.25|| @<#15 N11: abda>@ mahkalpbhidhnebhyo vkebhya paritayan / devsuragan pakvn phalabhrn avasthita //MU_1,22.26// "paritayan" chedayan ||MT_1,22.26|| lolabhtamaakaghughumnm praptinm / brahmoumbaraughnm bhatpdapat gata //MU_1,22.27// "ghughume"ti abdnukaraam | "uumbara" phalaviea | tatra hi maak bhulyena tihanti ||MT_1,22.27|| sattmtrakumudvaty cijjyotsnpariphullay / vapur vinodayaty ea*<@<16>@>* kriypriyatamnvita //MU_1,22.28// "kriypriyatamnvita" "sa" kla | "cid" eva prakarpatvt "jyotsn" | tay "pariphullay" prakabhtay | "sattmtrakumudvaty" | "vapu" tmna | "vinodayati" sadsattay kriyay yuto bhavatti ||MT_1,22.28|| @<#16 N11, 4: eka>@ anantpyaparyantam baddhapha nija vapu / mahailavad uttugam avalambya vyavasthita //MU_1,22.29// "anantpyaparyantam" antpyaparyantarahita | narahitam ity artha ||MT_1,22.29|| kvacic chymatamayma kvacit kntiyuta tatam / dvayenpi kramd rikta svabhvam bhvayan sthita //MU_1,22.30// "yma" yat "tama" | tena "yma" | ["svabhvam" "bhvayan"]*<@<17>@>* svarpa sampdayann iti yvat | etena rtridivase sandhy ceti trayam uktam ||MT_1,22.30|| @<#17 N11, 4: om.>@ salnsakhyasasrasray svtmasattay / gurvva bhraghanay*<@<18>@>* nibaddhapadat gata //MU_1,22.31// "salna" "asakhyasasr" "sro" yasy | s | tay | gurv hi "nibaddhapadat" gacchati iti "gurv"ty uktam ||MT_1,22.31|| @<#18 N11, 4: gurvyeva tra>@ na khidyate na mriyate na tihati na gacchati / nstam eti na codeti mahkalpaatair api //MU_1,22.32// spaam ||MT_1,22.32|| kevala jagadrambhallay ghanahelay / ypayaty tmantmnam anahakram natam*<@<19>@>* //MU_1,22.33// "ghan"*<@<20>@>* "hel" yasy | tdy*<@<21>@>* | "ypayati" sampayati | ahakrbhave hi klo nayati | svanakrŬm api svayam eva karotti bhva ||MT_1,22.33|| @<#19 N11, 4: ru #20 4: na #21 N11, 4: >@ yminpakakalil dinakokanadvalm / kriybhramarikm manda sarasu ropayan sthita //MU_1,22.34// "sarasu" artht bhuvanarpeu | "ropayan" kalpayan | sryarpeeti ea ||MT_1,22.34|| ghtv bhūaa k rajan jramrjanm / lokakanakakodam haraty abhito 'vanim //MU_1,22.35// "harati" sammrjayati*<@<22>@>* | rtri vidhya prakam upasaharatti bhva ||MT_1,22.35|| @<#22 4: samr>@ sacrayan kriyguly koakev arkadpikm / jagatsadmani kruyt*<@<23>@>* kva kim astti vkate //MU_1,22.36// "koakeu" dikkoeu | anyo 'pi hi dpikm prajvlya sadmani kva kim astti payati ||MT_1,22.36|| @<#23 4: yat>@ prekyhni nimeea sryk pkavanty alam / lokaplaphalny atti jagajjravand ayam //MU_1,22.37// "sryk" srykhyena caku | "ahni" "prekya" kacit klam pratkyety artha ||MT_1,22.37|| jagajjrakukrn arpayaty ugrakoare*<@<24>@>* / kramea guavallokaman mtyusamudgake //MU_1,22.38// "jagajjrakuy krn" vikiptn | anyo 'pi hi kuy vikiptn man samudgake 'rpayati ||MT_1,22.38|| @<#24 4: agra>@ guair pryate yaiva lokaratnval*<@<25>@>* bham / bhƫrtham iva tm age ktv bhyo nikntati //MU_1,22.39// anyo 'pi rjdi*<@<26>@>* ratnvalm age ktv llay kntati ||MT_1,22.39|| @<#25 4: val #26 4: di>@ dinahasnustay niendvaramlay*<@<27>@>* / trkesarayjasra capalo valayaty alam //MU_1,22.40// "valayati" vtta sampdayati | bhuvanam iti ea ||MT_1,22.40|| @<#27 4: niond>@ ailoradyudharӭgajagadryusaunika / pratyaham pibati prekya trraktakan api //MU_1,22.41// "ail" eva "r"*<@<28>@>* yasya | tat | tda | "dyudhare" dyvpthivyau eva "ӭge" yasya | tat | tda ca | da ca yat "jagat" tad eva "ryu"*<@<29>@>* mea | tasya "saunika" hisaka ||MT_1,22.41|| @<#28 N11: (t)**r #29 N11: (t)**r>@ truyanalinsoma yurmtagakesar / na tad asti na yasyya tucchtucchasya taskara //MU_1,22.42// spaam ||MT_1,22.42|| kalpakelivilsena piaptitajantun / nyagbhvodbhavahsena*<@<30>@>* ramate svtmantmani //MU_1,22.43// "pi"*<@<31>@>* crkt | ata eva "ptit" "jantavo"*<@<32>@>* yena | sa | tdena | kla iti ea | ttyntatraya*<@<33>@>* "svtmane"ty asya vieaatvena yojyam ||MT_1,22.43|| @<#30 4: nya #31 4: #32 4: jantu #33 4: nta>@ kart bhokttha sahart smart*<@<34>@>* sarvam pada gata / sarvam eva karotda na karoti ca kicana //MU_1,22.44// nakicidrpatvt na kicit karaa jeyam ||MT_1,22.44|| @<#34 N11, 4: hant satt>@ sargntalokena klanind sampayati sakalam apy akalkalitntara subhagadurbhagarpadhara vapu*<@<35>@>* / prakaayan sahasaiva ca gopayan vilasatha hi klabala nu //MU_1,22.45// "sakalatvkala"tvdika viayavibhgena jeya | "prakaayan" "gopayan" ity atra sarvanmasthnbhve 'pi numgama ra | iti ivam ||MT_1,22.45|| @<#35 N11: pu(t)**>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvvia sarga || 1,22 || *<@<1>@>*eva klanind ktv klavilsa kathayati asyomarallasya*<@<2>@>* drstasakalpada / sasre rjaputrasya klasykalitaujasa*<@<3>@>* //MU_1,23.1// asminn carato dnair mugdhair bhtamgavrajai / kheaka jarjarite jagajjagalajlake*<@<4>@>* //MU_1,23.2// ekadeollasaccruvaavnalapakaj / krŬpukari ramy kalpaklamahrava //MU_1,23.3// spaam ||MT_1,23.1-3|| @<#1 4: rrmya nama #2 4: marasya l #3 4: klasya ka #4 4: gaj>@ kautiktmlabhtìhyai sadadhikrasgarai / tair eva tai paryuitair jagadbhi klyavartanam //MU_1,23.4// "kautiktml" atyantatmasikatmasikarjasik | kavdirasavieayukt ca ye "bht" carcar bht siddhadravyi ca | tai "ìhyai" yuktai | paredyu uitai "paryuitai" | na tu navair ity artha | "klyavartanam" prbhtikabhojana | "asye"ti sargdyalokastha sarvatra yojyam ||MT_1,23.4|| ca caturasacr sarvamtganvit / sasravanavinyastanaraikara vk //MU_1,23.5// asya klasya "ca"ti nmadhey akti | "vk" bhavatti sambandha | "mtgaa" prasiddha | rjaputro 'pi kheakrtha vkm playati ||MT_1,23.5|| pthv karatale pthv pnaptr rasnvit / kamalotpalakalhralolajlakamlit //MU_1,23.6// "pthv" vistr ||MT_1,23.6|| virv vikasphlo nsiho bhujapajare / savikaapnsa knta krŬakuntaka //MU_1,23.7// "nsiha" narasiha | rjaputrasypi vilsrtham pajare siho bhavati ||MT_1,23.7|| albuvmadhura aradvyommalacchavi / deva kila mahklo llkokilablaka //MU_1,23.8// "mahkla" sahrdhikr "deva"viea ||MT_1,23.8|| ajasrasphrjitkro vntadukhaarani / abhvanmakodaa parisphurati sarvata //MU_1,23.9// "vnt"*<@<5>@>* udgr*<@<6>@>* | "dukhny" eva "aranaya" | yena | sa | abhvanm csau kodaa "abhvanmakodaa" ||MT_1,23.9|| @<#5 4: nt #6 4: r>@ sargntalokena klavilsavarana sampayati anuttamasphuritavilsavardhito bhraman haran parivilasan vidrayan / jarajjagaj jarahavilolamarkaa parisphuradvapur iha kla hate //MU_1,23.10// "hate" nnvidh ce karoti | iti ivam ||MT_1,23.10|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae trayovia sarga || 1,23 || *<@<1>@>*eva klavilsam uktv daivavilsam prastauti atraiva durvilsn cƬmair ivpara / karoty astti lokena daiva kla ca kathyate //MU_1,24.1// "karoti" iti*<@<2>@>* kriykathanam | "astti" sattkathana | "klo" 'tra ktnto 'bhipreta | tasyaiva "daiva"paryyatvt ||MT_1,24.1|| @<#1 4: rrmya nama; N11: o #2 4: tti>@ kriymtrd te yasya svaparispandarpia / nnyad lakyate rpa karmao na samhitam //MU_1,24.2// teneyam akhil bhtasantatir nityapelav / tpena himamleva nt vidhuratm*<@<3>@>* bham //MU_1,24.3// "yasya" daivasya | "kriymtra" vin | "na rpam lakyate" | "n"pi "karmaa" "samhita" karmlambana kkitam | "lakyate" | kimartham | aya kicit karotti "teneyam" "bhtasantatir vidhurat nt" ||MT_1,24.2-3|| @<#3 N11: ritm>@ yad ida dyate kicij jagadbhogimaalam / tat tasya nartangram ihsv abhintyati //MU_1,24.4// "tasya" daivasya ||MT_1,24.4|| asya nmntarakathanbhipryeha ttya ca ktnteti nma bibhrat sudruam / kplikavapur matta daiva jagati ntyati //MU_1,24.5// "kplikavapu" kplikatulya ||MT_1,24.5|| asyaiva sarvdhratva kathayati ntyato hi ktntasya nitntam avirgia / nitya niyatiknty mune paramakmina //MU_1,24.6// ea aikalubhro gagvha ca tau tridh / upavte avtbhe ubhe sasravakasi //MU_1,24.7// "tau" kau*<@<4>@>* | "ea gagvha" ca | "avtbhe" obhyukte | "sasra" eva "vakas" | tatra ||MT_1,24.6-7|| @<#4 N11: ko>@ candrrkamaale hemakaake karamlayo / llsarasija haste brhmam brahmakarikam*<@<5>@>* //MU_1,24.8// "brhmam" brahmaa sanabhtam padmam | "brahmasya karikam"*<@<6>@>* karnikbhta | tanmadhyavartitvt ||MT_1,24.8|| @<#5 4: rikm; N11: rik()am #6 4: rikm; N11: rik()am>@ trbinducita lolapukarvartapallavam / ekravapayodhautam*<@<7>@>* ekam ambaram ambaram //MU_1,24.9// "ambaram" kam | "ambara" vastram ||MT_1,24.9|| @<#7 N11: payaudhau>@ evarpasya tasygre niyatir nityakmin / anastamitasarambham rambhai parintyati //MU_1,24.10// "rambhai"*<@<8>@>* yamaniyamarpai | nartakasya sampe hi nartak api ntyati ||MT_1,24.10|| @<#8 4: mbhair>@ tasy nartanaloly jaganmaapakoare / aruddhaspandarpy gampyacacure //MU_1,24.11// crubhƫaam ageu devalokntarval / ptla nabho lamba kavarmaalam bhat //MU_1,24.12// "devnm" yni "lokntari" | tem "val" "ageu" "crubhƫaam" bhavati | "nabha" kathambhtam | "ptlam" ptla tvat | "lamba" vypaka | ntyanty ca "kavar" lamb bhavati ||MT_1,24.11-12|| narakl ca majraml kalakalkul / prot duktastrea ptlacarae cal //MU_1,24.13// "majraml" kikiml ||MT_1,24.13|| kastriktilakaka kriysakhyopakalpitam / citrita citraguptena yme vadanapaake //MU_1,24.14// "yme" yamasambandhini | "vadanapaake" mukhapaake | 'rtht yamasanapaarpake mukhe | "citraguptena citrita" citraguptakartka*<@<9>@>* citrita | citraguptalikhit lipir iti yvat | "kastriktilakam" bhavati | kathambhta | "kriysakhy" kriyaktirpay sakhy | "upakalpitam" citraguptam viya racitam | "sakh" hi sakhys tilaka karoti ||MT_1,24.14|| @<#9 N11: ka*rtka*>@ klrpam upasthya kalpnteu kriykulam / ntyaty e punar dev sphuacchailaghanravam //MU_1,24.15// "kl" klaakti | tasy "rpam upasthya" ritya | prvavttpekay "punar" iti prayoga ||MT_1,24.15|| pactpralambavibhrntakaumrarathabarhibhi / netratrayabhadrandhrabhribhkrabhūaai //MU_1,24.16// lambalolaaraccandravitraharamrdhajai / uccaraccrumandragaurkavaricmarai //MU_1,24.17// uttavcalkrabhairavdaratumbakai / raatsahasrarandhrendradehabhikkaplakai //MU_1,24.18// uk arrakhavgabhagair pritmbaram / bhyayaty tmantmnam api kair ghansitam //MU_1,24.19// kulakam | "uk" oaadharmayukt | praktatvt iya niyati | "tman" "ghansitam" atyantakam | "tmnam api bhyayati" bhayvia karoti | anye tu k katheti bhva | "tmnam" kathambhtam | "arrasya" ye "khavgabhag" artht khavgabhagarp avayav | tai "pritmbaram" | "arrakhavgai" kathambhtai | "pacd" itydi | "pactpralamba" ata eva "vibhrnta" bhraman | "kaumra" kumrasambandh | "rathabarh" ye | tai | "bhkr" vtakt jey | "lamba" csau "lola" ca ya "araccandras" | tena "vitr" datt | kt iti yvat | "hara"vat*<@<10>@>* "mrdhaj" ye | tai | yath harasya ke*<@<11>@>* candrakalay*<@<12>@>* bhsit bhavanti | tathsy prena araccandreeti bhva | "uccaraccrumandr" vilasaccrumandr | y "gaurkavar" | s eva "cmara" ye*<@<13>@>* | tai | "uttava"*<@<14>@>* csau "acalkra" | "bhairava" mahbhairava*<@<15>@>* | sa ev"daratumbaka"*<@<16>@>* daraviaya vdyabhaviea ye | tai | "raanti sahasrarandhri" netrarpi*<@<17>@>* randhrasahasri yasya | tda ya "indradeha" | sa eva "bhikkaplaka" ye | tai | tath "kai" | ida ca sthladyartham bhyadhynam uktam | skmadn prati tu bhagy kumrdiv api niyatispara ukta ||MT_1,24.16-19|| @<#10 4: van #11 4: #12 N11: k()ala #13 4: #14 4: va #15 4: om. mah #16 N11: (sva)tu*mba*ka #17 N11: *netrarp*; 4: rp>@ vivarpairacakracrupukaramlay*<@<18>@>* / taveu vivalgant mahkalpeu rjate //MU_1,24.20// "vivarpasya" virjo | yat "iracakra"*<@<19>@>* | tad eva "crupukaraml" | tay ||MT_1,24.20|| @<#18 4: araca #19 4: cakre>@ pramattapukarvartaamarƬmarravai / tasy kila palyante kalpnte tumburdaya //MU_1,24.21// "amarava" vdyabhavie | "umar" udbha | "tumbure"ti gandharvanma ||MT_1,24.21|| ntyato 'nte ktntasya candramaalahsina / trakcandrakcruvyomapichvaclina*<@<20>@>* //MU_1,24.22// ekasmi ravae drgh himavn asti mudrik / apare 'pi mahmeru knt käcanakarik //MU_1,24.23// "ante" kalpnte | "candramaalam" eva "hsa" | tadyuktasya | "candraki" [...]*<@<21>@>* | tbhi "cru" yat | "vyomai"va "picha"*<@<22>@>* | tad "avacla" irobhƫaa yasya | tdasya | "mudrik" veta karbharaaviea ||MT_1,24.22-23|| @<#20 4: picchvaclita #21 N11, 4: weitere Analyse des Kompositums fehlt. #22 4: piccha>@ atraiva kuale lole candrrkau gaamaale / loklokcalare sarvata kaimekhal //MU_1,24.24// "gaamaale" gaabhittau | kaisth mekhal*<@<23>@>* "kaimekhal" ||MT_1,24.24|| @<#23 4: sthname>@ ita ceta ca gacchant vidyudvalayavarik / anilndolit bhti*<@<24>@>* nradukapaik //MU_1,24.25// "vidyudvalaya" eva "varik" bhƫaaviea yasys | td "vidyudvalayavarik" ||MT_1,24.25|| @<#24 N11: t(n)bhti; 4: ttmti>@ musulai paisai lai prsais tomaramudgarai / tkai kajagadvrtaktntair iva sambhtai //MU_1,24.26// sasrabandhandrghe pe klakaracyute / eabhogamahstre protair mlsya obhate //MU_1,24.27// "sasrabandhan"rtham | "" samantd | "drghe" | "asya" samanantaroktasya*<@<25>@>* | daivparaparyyasya ktntasya ||MT_1,24.26-27|| @<#25 4: ananta rokta; N11: ana*ta*()rokta>@ jvollasanmakarikratnatejobhir ujjval / saptbdhikakaare bhujayor asya bhƫaam //MU_1,24.28// "jvena ullasanta" | sajv iti yvat | "makar" ys | t | "kakaev" api makarik bhavanti | ki tu nirjv ||MT_1,24.28|| vyavahramahvart sukhadukhaparampar / rajapr tamaym roml tasya rjate //MU_1,24.29// "vyavahrm mahvart"*<@<26>@>* puna punar gamanni yasy | s | td "sukhadukhaparampar" "tasya" "roml"*<@<27>@>* "rjate" | kathambht | "rajapr" rajoguabharit | tath "tamaym" tamoguamalin | "roml"*<@<28>@>* api vartayukt rajapr tamaym ca bhavati ||MT_1,24.29|| @<#26 N11, 4: vart #27 4: mval #28 4: mval>@ evampry sa kalpnte ktntas tavodbham / upasahtya ntyeh sy saha mahevara //MU_1,24.30// punar hsyamay*<@<29>@>* nttall sarvasvarpim / tanotm jardukhaokbhinayabhƫitm //MU_1,24.31// "sy saha" niyaty saha | "puna" sargrambhe | "im" jagadrpm ||MT_1,24.30-31|| @<#29 4: may>@ sargntalokenaitat sampayati bhya karoti bhuvanni vanntari lokntari janajlakakalpan ca / cracrukalan ca calcal ca pakd yathrbhakajano racanm akhinna //MU_1,24.32// "calcalm" atyantacalm | iti ivam ||MT_1,24.32|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturvia sarga || 1,24 || *<@<1>@>*eva daivavilsam uktv phalitam ha vtte 'sminn eva caite kldnm mahmune / sasranmni kaivsth mdnm bhavatv iha //MU_1,25.1// ata iti ea | "vtte" carite | "di"abdena daivdn grahaam ||MT_1,25.1|| @<#1 4: rrmya nama; N11: o>@ vikrt iva tihma etair daivdibhir vayam / dhrtai prapacacaturair mugdh vanamg iva*<@<2>@>* //MU_1,25.2// spaam ||MT_1,25.2|| @<#2 N11: g*i*va(yam)>@ eo 'nryasamcra kla kavalanonmukha*<@<3>@>* / jagaty avirata*<@<4>@>* lokam ptayaty padarave //MU_1,25.3// spaam ||MT_1,25.3|| @<#3 N11: k(e)ava #4 N11: ra(ha)*ta*>@ dahaty ante durbhir daivo druaceay / lokam pupanikbhir jvlbhir dahano yath //MU_1,25.4// spaam ||MT_1,25.4|| dhti vidhurayaty ekmayadrpavallabh / strtvt svabhvacapal niyatir niyamonmukh //MU_1,25.5// "mayad" rogadyin | na rpea vallabh "arpavallabh" ||MT_1,25.5|| grasate 'viratam bhtajla sarpa ivnilam / ktnta karkacro jar ntv jagadvapu //MU_1,25.6// "jagad" eva "vapu" yasya | tda ||MT_1,25.6|| yamanirgharjendro nrta nmnukampate / sarvabhtadaycro jano durlabhat gata //MU_1,25.7// "rta" dnam ||MT_1,25.7|| sarv eva mune phalguvibhav bhtajtaya / dukhyaiva durantya dru lobhabhmaya //MU_1,25.8// "phalguvibhav" nissravibhavayukt ||MT_1,25.8|| yur atyantataralam mtyur ekas tu nihura / truya ctitaralam blya jaatay htam //MU_1,25.9// spaam ||MT_1,25.9|| kalkalakito loko bandhavo bhavabandhanam / bhog bhavamahrogs t ca mgatik //MU_1,25.10// "kalbhi" paravacankhybhi kalbhi | "kalakita"*<@<5>@>* ||MT_1,25.10|| @<#5 N11: (akita) kala>@ atrava cendriyy eva satya ytam asatyatm / praharaty tmanaivtm mana eva manoripu //MU_1,25.11// "tm" | "tman" svayam | "praharaty" tmna | durvikalpair iti ea | "mana" "eva" auddhamana*<@<6>@>* eva | na tv anya | "manoripu" uddhasya manaso ripu bhavati ||MT_1,25.11|| @<#6 4: mana>@ ahakra kalakya buddhaya paripelav / kriy duphaladyinyo ll strnihat gat //MU_1,25.12// "paripelav" atk ||MT_1,25.12|| vächviayalinya sacamatktaya kt / nryo doapatkinyo ras nrasat gat //MU_1,25.13// "vächviay" ca t "linya" ca ptaramay ca | tdya "nrya" | "sacamatktaya" camatkrayukt | "kt" kalpit | bhvit iti yvat | kdya "nrya" | "doapatkinya" | rgdidoamayatvt rgdi"doapatkinya" | "ras" strdiviay abhilë | "nrasat" ukat "gat" ||MT_1,25.13|| vastv avastutay ctta datta cittam ahaktau / abhvarodhit*<@<7>@>* bhv bhavnto ndhigamyate //MU_1,25.14// asmbhi | "vastu" satya vastu | "avastutay" deho 'ham ity evarpea avastubhven"tta" ghta | tath "cittam" "ahaktau" "dattam" ahakragrasta ktam ity artha | "bhv"*<@<8>@>* "abhvarodhit" naght | na jt iti ea | ata "bhavnta" "ndhigamyate" na prpyate ||MT_1,25.14|| @<#7 4: rodi #8 4: v>@ tapyate kevala sdho matir kulitntar / rgorago*<@<9>@>* vilasati virga nopagacchati //MU_1,25.15// "virga" rgbhva*<@<10>@>* | "nopagacchati" ngacchati ||MT_1,25.15|| @<#9 N11, 4: garora #10 Anakoluth des Autors?>@ rajoguahat dis tama samparivardhate / na cdhigamyate sattva tattvam atyantadrata //MU_1,25.16// "tattvam" paramrtha ||MT_1,25.16|| sthitir asthirat yt mtir gamanonmukh / dhtir vaidhuryam yti ratir nityam avastuni //MU_1,25.17// "avastuni" avastubhte dehdau ||MT_1,25.17|| matir mndyena malin ptaikaparama vapu / jvalatva jar dehe pravisphrjati duktam //MU_1,25.18// "mndyena" jìyena ||MT_1,25.18|| yatnenyti yuvat dre sajjanasagati / gatir na vidyate kcit kvacin nodeti satyat //MU_1,25.19// "yuvat" lakaay strysakti ||MT_1,25.19|| mano vimuhyatvntar mudit drato gat / nojjval karuodeti drd yti ncat //MU_1,25.20// spaam ||MT_1,25.20|| dhratdhratm eti ptotptaparo jana / sulabho durjanleo durlabha sdhusagama //MU_1,25.21// "dhrat"*<@<11>@>* "adhratm" "eti" nayatty artha ||MT_1,25.21|| @<#11 N11, 4: rata>@ gampyino bhv bhvan bhavabandhan / nyate kevala kvpi nityam bhtaparampar //MU_1,25.22// "nyate" | kleneti ea ||MT_1,25.22|| dio*<@<12>@>* 'pi hi na dyante deo 'py avyapadeabhk / ail api hi ryante*<@<13>@>* kaivsth mde*<@<14>@>* jane //MU_1,25.23// "dea" "avyapadeabhk" deeti vyapadea na bhajatti*<@<15>@>* tdk syt | deasypi deeti nma klena na syd ity artha | yatrednm d da bhaviyanti tatra "mde jane k eva sth" ko vivsa syd iti bhva ||MT_1,25.23|| @<#12 4: dyo #13 N11, 4: ra #14 N11: do #15 4: bhava>@ dravanty api samudr ca ryante trak api / siddh api na sidhyanti kaivsth mde jane //MU_1,25.24// spaam ||MT_1,25.24|| adyate 'sattaypi dyaur bhuvana cpi bhajyate / dharpi yti vaidhurya kaivsth mde jane //MU_1,25.25// "asattay" nena | "dyaur" "api" "adyate" grasyate ||MT_1,25.25|| dnav api dryanti dhruvo 'py adhruvajvita / amar api mryante kaivsth mde jane //MU_1,25.26// "mryante" | kleneti ea ||MT_1,25.26|| akro 'py kramyate akrair yamo 'pi hi niyamyate / vyor apy asty avyuva kaivsth mde jane //MU_1,25.27// "akrai" navnai akrai ||MT_1,25.27|| somo 'pi vyomatm eti mrto 'py eti khaanam / rugatm agnir*<@<16>@>* apy eti kaivsth mde jane //MU_1,25.28// "vyomatm" | nam ity artha ||MT_1,25.28|| @<#16 4: agnim>@ paramehy apy*<@<17>@>* anihvn harate harim apy aja / bhavo 'py abhavat yti kaivsth mde jane //MU_1,25.29// "bhavo 'py" rmahdevo 'pi | "abhavatm" amahdevabhvam ||MT_1,25.29|| @<#17 4: hypi>@ kla akalatm eti niyati cpi nyate / kham apy lyate 'nante kaivsth mde jane //MU_1,25.30// "anante" antarahite kasmicid vastuni ||MT_1,25.30|| aravyvcyadurdaratantrejtamrtin / bhuvanni viambyante kenpi*<@<18>@>* bhramadyin //MU_1,25.31// "aravya" tath "avcya" tath "durdara" "tantra" vacanopya | yasya | tdena | "ken"pti anirvcyenety artha ||MT_1,25.31|| @<#18 N11, 4: kenacid>@ ahakrakalm etya sarvatrntaravsin / na so 'sti triu lokeu yas teneha na badhyate //MU_1,25.32// dehdau tmabhva "ahakra" | "tena" kenpty artha ||MT_1,25.32|| ilailakaapreu svasto divkara / vanapëavan nityam avaa paridolyate //MU_1,25.33// ilyukt*<@<19>@>* ail "ilail" | te "kaapr" samh | teu "paridolyate" dolana kryate ||MT_1,25.33|| @<#19 N11, 4: kt>@ dhargolakam antasthasursuragaspadam*<@<20>@>* / veyate dhiyacakrea pakvkoam iva tvac //MU_1,25.34// "dhargolakam" bhgola | "veyate" veanayukta kriyate | "dhiyacakree"ti karae tty ||MT_1,25.34|| @<#20 4: antastha>@ divi dev bhuvi nar ptle 'surabhogina / kalpit kalpamtrea nyante jarjar dam //MU_1,25.35// "asurabhogina" daityasarp | "kalpamtrea" kalpamtraparimena ||MT_1,25.35|| kma ca jagatnaraalabdhaparkrama / akrameaiva vikrnto lokam kramya valgati //MU_1,25.36// "nena" ya "raa" | tena "labdha" "parkrama" | yena | tda ||MT_1,25.36|| vasanto mattamtago madai kusumavarana*<@<21>@>* / moditakakupcakra ceto nayati vakratm //MU_1,25.37// "madai" madavribhi | "vakrat" kmakalvidagdhatvam | kmaprasageneha vasantbhidhnam ||MT_1,25.37|| @<#21 4: aai>@ anuraktganlokalocanlokitkti / spakartum mana akto na viveko mahn api //MU_1,25.38// "mahn api viveka mana spakartu" uddhkartu | "akto na" bhavati | "mana" kathambhta | "anurakto" ya "aganloka"*<@<22>@>* | tasya yat "locanlokitam"*<@<23>@>* diptas | tadvad "kti"*<@<24>@>* yasya | tdam | atyantacalam ity artha ||MT_1,25.38|| @<#22 N11: a(th)gan #23 N11, 4: tm #24 4: tir>@ paropakrakriy parrty paritaptay / buddha eva sukh manye svrthatalay*<@<25>@>* dhiy //MU_1,25.39// "buddha" jn | "svrthe" svaprayojane | "talay" | na svrthanimittam paritaptayeti yvat ||MT_1,25.39|| @<#25 N11, 4: lata>@ utpannadhvasina klavaavnalaptina / sakhytu kena akyante kallol jvitmbudhe //MU_1,25.40// "jvitmbudhe" "kallol" jv*<@<26>@>* ity artha ||MT_1,25.40|| @<#26 N11: l** jv**>@ sarva eva nar mohd durpaptina / doagulmakasrag nigr janmajagale //MU_1,25.41// "doagulmakasrag" doapriy ity artha | mgo gulmapriyo bhavati | "nigr" grast | moheneti ea | srag api*<@<27>@>* paptina "jagale" kirtena grast bhavanti ||MT_1,25.41|| @<#27 N11, 4: ati>@ sakyate jagati janmaparamparsu lokasya tair iha kukarmabhir*<@<28>@>* yur etat / kapdapalatktapakalpa yem phala na hi vicravido 'pi vidma //MU_1,25.42// "kapdapalatktapakalpam" asad ity artha | "iha" karma kurvantti bhva ||MT_1,25.42|| @<#28 N11: ku*ka*rma>@ sargntalokenaitat sampayati adyotsavo 'yam tur ea tatheha ytr te bndhav sukham ida sa vieabhoga / ittha mudhaiva kalayan svavikalpajlam lolapelavamatir galatha loka //MU_1,25.43// "lolapelavamatir" aticacalasvalpabuddhir*<@<29>@>* ity artha | "svavikalpajlam" ity anena "utsav"dnm atyantsattvam uktam | iti ivam ||MT_1,25.43|| @<#29 N11, 4: pelavam aticaca>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacavia sarga || 1,25 || *<@<1>@>*punar api sasradurvilasitam eva kathayati anyac*<@<2>@>* ca tttitarm aramye manorame veha jagatsvarpe / na kicid apy eti tad arthajta yentivirntim upaiti ceta //MU_1,26.1// aham bravmti ea | he "tt"ham "anyac ca" bravmi | kim bravūty apekym h"titarm" iti | "manorame v" manorame iva | "arthajtam" padrthasamha | atyantavirntau hi satym anyrthaviaykk na punar udbhaved iti bhva ||MT_1,26.1|| @<#1 4: rrmya nama; N11: o #2 N11: anya>@ blye gate kalpitakelilole vayomge dradarūu kre / arrake jarjaratm prayte vidyate kevalam eva loka //MU_1,26.2// "vayomge" yauvankhye mge | "jarjarat" vddhatva | "vidyate" santapyate ||MT_1,26.2|| jarturbhihat arra- sarojin dratare vihya / kad gate jvitacacarke janasya sasrasaro viukam //MU_1,26.3// "vihya" tyaktv | "jvitacacarke" jvitkhye bhramare ||MT_1,26.3|| yad yad pkam upaiti nna tad tadeya navam tanoti / jarbharnalpanavaprasna vijarjar kyalat narm //MU_1,26.4// "nna" nicaye | "navam" iti kriyvieaam | tena na paunaruktyam | carya ca pka gaty laty navaprasnasya navam tananam ||MT_1,26.4|| tnad sratarapravha- grastkhilnantapadrthajt / taasthasantoasuvkamla- nikëadak vahatha loke //MU_1,26.5// spaam ||MT_1,26.5|| arranau carmanibaddhabandh bhavmbudhv*<@<3>@>* lulit bhramant / pravroyate pacabhir indriykhyair adho vahant makarair adhn //MU_1,26.6// "pacabhir" "indriykhyai" "makarai" "arranau"*<@<4>@>* "pravroyate" magn sampdyate iti sambandha | "lulita" samantc cacalam ||MT_1,26.6|| @<#3 4: dhau v #4 4: nau>@ tlatknanacrio 'm khata kmamahruheu / paribhramanta kapayanti kmam manomg no phalam pnuvanti //MU_1,26.7// "kma" nicaye | "tlatn" yat "knanam" | tatra "carant"ti tds | tath "paribhramanta" paribhramaal*<@<5>@>* | "am" "manomg" | "kmamahruheu"*<@<6>@>* knanagateu paramakmkhyavkeu | gatam "khata"*<@<7>@>* | artht avntarakmarpa "khata" | "kapayanti" clayanti | svaviaya kurvantti yvat | tathpi "phala" "no" "pnuvanti" ||MT_1,26.7|| @<#5 4: bhramana #6 N11, 4: km #7 N11, 4: gata>@ kcchreu drstavidamoh svmyev anutsiktamanobhirm / sudurlabh samprati sundarbhir anhatntakara mahnta //MU_1,26.8// "kcchreu" patsu | "svmyeu" sampatsu | "anutsikta" darparahita sat | "mana" | ten"bhirm"*<@<8>@>* ||MT_1,26.8|| @<#8 N11, 4: rma>@ taranti mtagaghataraga rambudhi ye mayi te na r / rs ta eveha manastaraga ye svendriymbhodhim ima*<@<9>@>* taranti //MU_1,26.9// spaam ||MT_1,26.9|| @<#9 4: ime>@ akliaparyantaphalbhirm na dyate kasyacid eva kcit / kriy durhatacittavtter ym etya virntim upaiti loka //MU_1,26.10// spaam ||MT_1,26.10|| krty jagad dikkuharam pratpai riy gha sattvabalena lakmm / ye prayanty akatadhairyabandh na te jagaty sulabh mahnta //MU_1,26.11// spaam ||MT_1,26.11|| apy antarastha giriailabhitter vajrlaybhyantarasasthita v / sarva samynti samiddhaveg sarv riya santatam pada ca //MU_1,26.12// ilnm iya ail | s csau bhitti "ailabhitti"*<@<10>@>* | gire ailabhitti "giriailabhittis" | tasy ||MT_1,26.12|| @<#10 N11: *ailabhitti*>@ putr ca dr ca dhana ca buddhy prakalpyate tta rasyana ca / sarva tu tan nma karoty athnte yatrtiramy viamrchanaiva //MU_1,26.13// "prakalpyate" kalpanay bhvyate | "rasyanam" | amtam iva | "ca"abda ivrtha | "ante" parime ||MT_1,26.13|| vidayukto viamm avasthm upgata kyavayo'vasne / bhvn smaran svn*<@<11>@>* abhidharmariktä jano jarvn abhidahyate 'nta //MU_1,26.14// "kyavayo'vasne" vddhatve | "bhvn" abhilën | abhita dharmea riktn*<@<12>@>* "abhidharmariktn" | "anta" manasi ||MT_1,26.14|| @<#11 4: sarasvn #12 N11, 4: kt>@ kmrthadharmptikntarbhi kriybhir dau divasni ntv / ceta caladbarhiapichalola*<@<13>@>* virntim gacchatu kena pusm*<@<14>@>* //MU_1,26.15// "kmrthadharm" y "pti" | tay "kntarbhi" nisrbhi | mokrtha na kacit kriy karotti bhva ||MT_1,26.15|| @<#13 4: piccha #14 4: pusm>@ purogatair apy anavptarpais taragitugataragakalpai / kriyphalai daivavad upetair viambyate bhinnarucir hi loka //MU_1,26.16// "hi" nicaye | "viambyate" vacyate | "kriyphaln" ca "anavptarpa"tva kaanavaratvena jeyam ||MT_1,26.16|| imny amnti vibhvitni*<@<15>@>* kryy aparyantamanorami / janasya jyjanarajanena jajarnta jarayanti ceta //MU_1,26.17// "jyjanarajanene"ti hetau tty | "jan" y "jar" | tad"antam" ||MT_1,26.17|| @<#15 N11: vibhvibhvitni>@ parni rni yath tar sametya janmu layam praynti / tathaiva lok svavivekahn sametya gacchanti kuto 'py ahobhi //MU_1,26.18// "svavivekahn" tmavicrarahit ||MT_1,26.18|| itas tato dratara vihtya praviya geha divasvasne / vivekilokrayisdhukarma- rikte 'hni yte ka upaiti nidrm //MU_1,26.19// spaam ||MT_1,26.19|| vidrvite atrujane samaste samgatym abhita ca lakmym / sevyanta etni sukhni yvat tvat samyti kuto 'pi mtyu*<@<16>@>* //MU_1,26.20// spaam ||MT_1,26.20|| @<#16 4: mttu>@ kuto 'pi savardhitatuccharpair bhvair ambhi kaadanaai / vilobhyamn janat jagaty na vetty upytam aho na ytam //MU_1,26.21// "kuto 'pi" anirvcyt kasmccid vastuna | "bhvai" padrthai | "upytam" bhvaviayajanma | "ytam" bhvaviayasaraam ||MT_1,26.21|| yiysubhi klamukha kriyante janaiakais*<@<17>@>* te hatakarmabandh / ye pnatm*<@<18>@>* eva bald upetya arrabandhe nanu te bhavanti //MU_1,26.22// "janaiakai"*<@<19>@>* jankhyai meai | "te" "hatakarmabandh" kutsitakarmaprapac | "kriyante" | "te" ke | "ye" pratisva*<@<20>@>* sthit" "ye" bald"*<@<21>@>* hahena | "pnatm" "eva" na tu knatm | "etya" gatya | "te" tava | "arrabandhe" arrabandhrtha | "nanu" "bhavanti" nicayena bhavantty artha | karmavad eva hi purua dehabandham prpnoti ||MT_1,26.22|| @<#17 N11: janai(ru)*a* #18 4: pnana #19 N11: janai(ru)*a* #20 4: sva #21 N11, 4: om.>@ ajasram gacchati satvareyam anrata gacchati satvaraiva / kuto 'pi lol janat jagaty taragaml kaabhagureva //MU_1,26.23// "janat" janasamha ||MT_1,26.23|| prpahraikapar narm mano manohritay haranti / raktacchad apadacacalkyo viadrumlolalat striya ca //MU_1,26.24// "haranti" svavakurvanti mohayanti ca | "raktacchad" raktapattr raktdhar ca | "lolalat" lolakh | lakaay lolabhuj ca ||MT_1,26.24|| ito 'nyata copagat mudhaiva samnasaketanibandhabhv / ytrsamsagasam*<@<22>@>* nar kalatramitravyavahramy //MU_1,26.25// "saketa" gantavyo dea | yath "ytrym" mrge jan anyo'nya rtrau militv prabhte "samna" gantavya dea gacchanti | tath sasre 'pi putrdibhi militv mtv paralokkhya dea gacchanti | atas teu bhvabandhana na yuktam iti bhva ||MT_1,26.25|| @<#22 N11: y**tr>@ pradpantiv iva bhuktabhri- dasv atisnehanibandhanūu / sasramysu calcalsu na jyate tattvam atttvikūu //MU_1,26.26// "atisneha" rgdhikya taildhikya ca | sa "nibandhana" kraa ys | t | tdūu "calcalsu" aticacalsu | "atttvikūu" asatysu ||MT_1,26.26|| sasrasarambhakucakrikeyam prvpayobudbudabhagurpi / asvadhnasya janasya buddhau cirasthirapratyayam tanoti //MU_1,26.27// atyantam bhramyam "cakrikpi" "asvadhnasya" "janasya" "buddhau" "sthiratpratyayam" dadhti | atyantavairgyviatvt "ku"abdaprayoga ||MT_1,26.27|| obhojjval dainyavad vina gu sthit samprati jarjaratve / vsan drataram prayt*<@<23>@>* janasya hemanta ivmbujasya //MU_1,26.28// "jarjaratve" naunmukhye | "janasyvsan" janakartkam "vsanam" ||MT_1,26.28|| @<#23 N11, 4: yt>@ puna punar daivavad upetya svadehabhrea ktpakra / vilyate yatra taru kuhrair vsane tatra hi ka prasaga //MU_1,26.29// "yatra" "daivavat" "puna puna upetya" upgatya | "svadehabhrea" khopakhabhrea | "kta apakro"*<@<24>@>* yasya | sa*<@<25>@>* "taru kuhrai" janena "lyate" | "hi" nicaye | "tatra" tasmin sasre | "vsane ka prasaga" k yuktat bhavati | "upetye"ty asya "kte"ty anena*<@<26>@>* sahaikakarttvam*<@<27>@>* bhadbhayya*<@<28>@>* eva bhavatti bhva ||MT_1,26.29|| @<#24 4: ktpa #25 N11: *sa*; 4: sa #26 N11: kte*ty a*; 4: ktye #27 4: kartka #28 N11: bhay**(n)ya>@ manoramasypy atidoavtter antar vightya samutthitasya / viadrumasyeva janasya sagd sdyate samprati mrcchanaiva //MU_1,26.30// "ati"ayena "doe vttir" yasya | sa*<@<29>@>* | tasya ||MT_1,26.30|| @<#29 4: sas>@ ks t do*<@<30>@>* ysu na santi do ks t dio ysu na dukhadha / ks t praj ysu na bhaguratva ks t kriy ysu na nma my //MU_1,26.31// "my" kapaa*<@<31>@>* ||MT_1,26.31|| @<#30 4: dyo #31 4: >@ kalpbhidhnakaajvino 'pi kalpaughasakhykalane viric / ata kallini klajle laghutvadrghatvadhiyo 'py asaty //MU_1,26.32// "kalpaughn" "kalane" gaane | kriyame iti ea | kriyame sati "viric" "api" brahma api | "kalpbhidhnakaajvina" bhavanti | phalitam h"ta" iti | "kal"*<@<32>@>* kalpdirp | tbhih "lini" ||MT_1,26.32|| @<#32 N11, 4: lp>@ sarvatra pëamay mahdhr md mah drubhir eva vk / msair jan pauruabaddhabhv nprvam astha vikrahnam //MU_1,26.33// "paurue" puruakre | "baddh"*<@<33>@>* "bhv" ye | te ||MT_1,26.33|| @<#33 N11: ddha>@ lokyate cetanaynuviddha payonibaddho 'ucayo nabhastha / pthagvibhgena padrthalakmy etaj*<@<34>@>* jagan netarad asti kicit //MU_1,26.34// "cetanay" "anuviddha"*<@<35>@>* vypta | "nabhastha*<@<36>@>* payonibaddha" jalvaabdha*<@<37>@>* | "aucaya" paramusamha | "padrthalakmy pthagvibhgena" padrthalakmsambandhin pthak vibhgena | "lokyate" | uktaviea paramava eva nnrthabhvena dyante iti yvat | "etaj jagad" asti | "itarat" anyat | "kicij jagan" "nsti" | padrthannbhvasyaiva jagattvt | ata ctra ki ramyatva ki vramyatvam iti bhva ||MT_1,26.34|| @<#34 N11: (j)*e*taj #35 N11: a*nu*vi #36 4: nabha #37 N11: (v)*ja*l>@ camatkti ceha manasviloke cetacamatkrakar narm / svapne 'pi sdho viaya kadcit keäcid apy eti na citrarp //MU_1,26.35// "iha"*<@<38>@>* sasre | "manasviloke" iti nirdhrae | tem api manasvinm madhye*<@<39>@>* sasre cittnandakar*<@<40>@>* "kem api" "camatktir" nstti pirtha ||MT_1,26.35|| @<#38 N11: (viaye) iha #39 N11: *madhye* #40 N11: k()ar>@ adypayte tv api kalpany kavallphalavanmahattve / udeti nlobhalavhatnm udravttntamay kathaiva //MU_1,26.36// "ady"smin vairgyasamaye | "kalpany" sasrakalpany | "udravttntamay" "kath" adhytmastrakath | "alobhalavhatn"*<@<41>@>* lobharahitnm asmkam ity artha | etadanubhave tu k kathety "eva"abdbhiprya ||MT_1,26.36|| @<#41 N11: ()alobha>@ dtum icchan padam uttamn svacetasaivopahato 'dya loka / pataty aakam paur adrikd nlavalldalavächayeva //MU_1,26.37// spaam ||MT_1,26.37|| avntaranyastanirarthaksa- cchylatpattraphalaprasn*<@<42>@>* / arra eva katasampada ca vabhradrum adyatan nar ca //MU_1,26.38// "vabhradrum" kathambht | "avntare" na tu virntisthne | "nyastni" sthpitni | "nirarthakni" anyem upayogitvbhvena arthanyni | "asacchylatpattraphalaprasnni"*<@<43>@>* yai | te | "adyatan" "nar" kathambht | "arre eva "svaarrrtham eva | na tu paropakrrtha | "katasampada"*<@<44>@>* | "asa"abdo*<@<45>@>* 'tra lakaay drumaskandavcaka | anyat svayam abhyham ||MT_1,26.38|| @<#42 4: rthaksac #43 4: asac #44 N11: d #45 4: asaccha>@ kvacij jan mrdavasundareu kvacit karleu ca*<@<46>@>* sacaranti / dantarleu nirantareu vanntaaev*<@<47>@>* iva kar //MU_1,26.39// "dantarleu" damadhyeu ||MT_1,26.39|| @<#46 4: om. #47 4: vantnta>@ dhtur navni divasam prati bhūani ramyi cvalulitkhilamnavni / kryi kaaphalapkahatodayni vismpayanti na ahasya mansi kem //MU_1,26.40// "dhtu" daivasya | "divasam" "prati"*<@<48>@>* pratidivasa | "avalulit" cäcalya nt | "akhil" "mnav" yai | tni | "ahasye"ti dhtram prati koptiaya scayati ||MT_1,26.40|| @<#48 N11: prati>@ sargntalokenaitat sampayati jana kmsakto vividhakukalvedanapara sama svapne 'py asmi jagati sulabho ndya sujana / kriy dukhsagd vidhuravidhur nnam akhil na jne netavy*<@<49>@>* katham iva da jvitamay //MU_1,26.41// "kmsakta" svapnayojanamtrapara | "vedanam" prakakaraam | iti ivam ||MT_1,26.41|| @<#49 N11: n()*e*ta>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae avia sarga || 1,26 || *<@<1>@>*eva jagato nityatm uktvtha*<@<2>@>* tadviparysa kathayati yac ceda dyate kicij jagat sthvarajagamam / tat sarvam asthiram brahman svapnasagamasannibham //MU_1,27.1// spaam ||MT_1,27.1|| @<#1 4: rrmya nama; N11: o #2 N11, 4: rtha>@ asthiratvam eva vistarata kathayati ukasgarasako nikhto yo 'dya dyate / sa prtar abhrasavto naga sampadyate mune //MU_1,27.2// "nikhta" garta ||MT_1,27.2|| yo vanavyhavistro vilŬhagagano 'cala / dinair eva sa yty urvsamat kpat ca v //MU_1,27.3// "vilŬhagagana"*<@<3>@>* vyptka ||MT_1,27.3|| @<#3 4: n>@ yad agam adya savta kaueyasragvilepanai / digambara tad eva vo dre viaritvae //MU_1,27.4// "vo" dine | "viarit" viro bhavit ||MT_1,27.4|| yatrdya nagara da vicitrcracacalam / tatraivodeti divasai sanyrayadhanvat //MU_1,27.5// "dhanv" maru ||MT_1,27.5|| ya pumn adya tejasv maalny adhitihati / sa bhasmakat rjan divasair adhigacchati //MU_1,27.6// "maalni" den | "bhasmakatm" bhasmacayabhvam ||MT_1,27.6|| arayn mahbhm y nabhomaalopam / patkcchditk saiva sampadyate pur //MU_1,27.7// spaam||MT_1,27.7|| y latvalit bhm bhty adya vipinval / divasair eva s yti mune marumahpadam //MU_1,27.8// "marumahpadam" marumahbhvam ||MT_1,27.8|| salila sthalat yti sthal bhavati vribh / viparyasyati sarva hi sakëhmbuta jagat //MU_1,27.9// "viparyasyati" viparysa yti ||MT_1,27.9|| anitya yauvanam blya arra dravyasacay / bhvd bhvntara ynti taragavad anratam //MU_1,27.10// "bhvt"*<@<4>@>* ekasmt svarpt | "bhvntaram" anyat svarpam ||MT_1,27.10|| @<#4 4: vd>@ vtttadpakaikhlola jagati jvitam / taitsphuraasak padrtharr jagattraye //MU_1,27.11// "vttt" vtaght ||MT_1,27.11|| viparysam iya yti bhribhtaparampar / bjarir ivjasram prathamna puna puna //MU_1,27.12// "prathamna" upyamna ||MT_1,27.12|| manapavanaparyastabhribhtarajapa*<@<5>@>* / ptotptaparvartavarbhinayabhƫit //MU_1,27.13// lakyate sthitir iya jgat janitabhram / nttveavivtteva sasrrabhana //MU_1,27.14// "manapavanena paryast" rit | ye "bhribhts" | te eva "rajapaa" rajovta paa | yasy | s | "parvarta"*<@<6>@>* punarvttirpo bhrama | "jgat sthiti" jagadrp sthiti | "ntte" ya "vea" | tatra "vivtt" pravtt | "sasre" sasrkhye rage | y "rabha" | tasy "na" | "rabha" raudrarasavttiviea ||MT_1,27.13-14|| @<#5 N11: ; 4: a #6 4: rt>@ gandharvanagarkraviparysavidhyin / apgabhagurodravyavahramanoram //MU_1,27.15// taittaralam lokam tanvn puna puna / sasrarajan brahman nttamatteva rjate //MU_1,27.16// "sasrasya" "rajan" rga | "nttamatteva rjate" | kathambht | "gandharvanagarkra" ya "viparysa" | ta "vidadht"ti td | tath"pga"vat "bhagura" | "apgeu" ca "bhagura" | ya "udravyavahra" | tena "manoram" | tath "taittaralam" aticacalam | "loka" svaviaya jna svaarraprakana ca | "puna" "puna tanvn" ||MT_1,27.15-16|| divass te mahntas te sapadas t kriy ca t / sarva smtipada yta ymo vayam api kat //MU_1,27.17// "te divas" iti sambandha | "tac"chabdena prvnubhtn divasn smaraam ||MT_1,27.17|| pratyaha kayam yti pratyaha jyate puna / adypi hatarpy nnto 'sy dagdhasaste //MU_1,27.18// spaam ||MT_1,27.18|| tiryaktvam puru ynti tiryaco*<@<7>@>* naratm api / dev cdevat*<@<8>@>* caite kim eveha vibho sthiram //MU_1,27.19// "tiryag"dnm "puruatv"digamana svabhvadvrea jeyam atha v janmadvrea ||MT_1,27.19|| @<#7 4: tira #8 4: ca de>@ racayan ramijlena rtryahni puna puna / ativhya ravi kya*<@<9>@>* vinvadhim kate //MU_1,27.20// "ativhya" pravartayitv ||MT_1,27.20|| @<#9 4: kya>@ brahm viu ca rudra ca sarv v bhtajtaya / nam evnudhvanti salilnva vìavam //MU_1,27.21// spaam ||MT_1,27.21|| dyau kam vyur kam parvat sarito dia / vinavìavasyaitat*<@<10>@>* sarva saukam indhanam //MU_1,27.22// sudhyatvascaka "saukam" iti ||MT_1,27.22|| @<#10 4: syetat>@ dhanni bandhavo bhty mitri vibhav ca ye / vinabhayabhtasya sarva nrasat gatam //MU_1,27.23// mameti ea ||MT_1,27.23|| svadante tvad evaite bhv jagati dhmata / yvat smtipatha yti na vinakurkasa //MU_1,27.24// spaam ||MT_1,27.24|| kaam aivaryam yti kaam eti daridrat / kaa vigatarogatva kaam gatarogat //MU_1,27.25// spaam ||MT_1,27.25|| pratikaa viparysadyin mahatmun / jagadbhramea ke nma dhmanto 'pi na mohit //MU_1,27.26// spaam ||MT_1,27.26|| tamapakasamlabdha kaam kamaalam / kaa kanakaniyandakomallokasundaram*<@<11>@>* //MU_1,27.27// kaa jaladanlbjamlvalitakoaram / kaam umararava kaam mkam avasthitam //MU_1,27.28// kaa trvilasita kaam arkea bhƫitam / kaam indukthlda kaa sarvabahiktam //MU_1,27.29// gampyaparay sthity sasthitanay / na bibhetha sasre dhro 'pi ka ivnay //MU_1,27.30// "sthity" jagatsthity | adhrasya tu k katheti bhva ||MT_1,27.27-30|| @<#11 4: niyanda>@ pada kaam ynti kaam ynti sampada / kaa janmtha maraam mune kim iva na kaam //MU_1,27.31// sarva kae eveti bhva ||MT_1,27.31|| prg sd anya eveha ttas tv anyetaro dinai / apy ekarpam bhagavan kicid asti na susthitam*<@<12>@>* //MU_1,27.32// "tta" daaratha | anyasmt*<@<13>@>* itara "anyetara" ||MT_1,27.32|| @<#12 4: sthi(ra)*ta*m #13 N11: anyt i; 4: anyn i>@ ghaasya paat d paasypi ghaasthiti / na tad asti na yad da viparyasyati sastau*<@<14>@>* //MU_1,27.33// "de"ti klntare mttvdidvrea "viparyasyati" viparysa gacchati ||MT_1,27.33|| @<#14 N11, 4: ti>@ area hata ra ekenpi ata hatam / prkt prabhut yt sarvam vartate jagat //MU_1,27.34// "vartate" parivttim bhajate ||MT_1,27.34|| janateya viparysam ajasram anugacchati / jaaspandaparmart taragnm ivval //MU_1,27.35// "janat" janasamha | "jaa" ya "spanda" | tena "parmart" spart | jìyd iti yvat | "jalaspande" ya "parmara" | tasmd iti ca ||MT_1,27.35|| blyam adya dinair eva yauvanars tato jar / dehe 'pi naikarpatva ksth bhyeu vastuu //MU_1,27.36// spaam ||MT_1,27.36|| kaam nanditm eti kaam eti viditm / kaam saumyatvam yti sarvasmin naavan mana //MU_1,27.37// "sarvasmin" sarveu priu ||MT_1,27.37|| ita cnyad ita cnyad ita cnyad aya vidhi / racayan vastu nyti kheda llsv ivrbhaka //MU_1,27.38// spaam ||MT_1,27.38|| cinoty unmdayaty atti nihanty hanti ctmast / jagajjtam ida dht ptotptaatair iha //MU_1,27.39// "cinoti" vardhayati | "unmdayati" unmdayukta karoti | "atti" bhakayati | "nihanti" nayati | "tmast" svdhna karoti | "hanti" samantn nayati ||MT_1,27.39|| kaennyad dinennyat prtar anyad itas tata / racayan vacandako vidhir do na kenacit //MU_1,27.40// "na da" indriyviayatvt ||MT_1,27.40|| yad adya tat tu na prtar yat prtas tat tu ndya ca / yad anyad tu tan ndya sarvam vartatetarm //MU_1,27.41// spaam ||MT_1,27.41|| santatnha dukhni sukhni viralni ca / satata rtryahnva vivartante naram prati //MU_1,27.42// "santatni" avicchinnni | "naram" "prati" pratipuruam ||MT_1,27.42|| virbhvatirobhvabhgino*<@<15>@>* bhavabhvina / janasya sthirat ynti npado na ca sampada //MU_1,27.43// "virbhvatirobhvau" bhajatti tdasya | "bhave" sasre | "bhva" prdurbhva asystti tdasya ||MT_1,27.43|| @<#15 4: bhvino>@ padt padam ayam ppa sarvam padi ptayan / helvivalitea khala*<@<16>@>* klalava sthita //MU_1,27.44// gacchann iti ea | "helay" na tu yatnena | "vivalita" rpntara ntam | "aeam" | yena | sa ||MT_1,27.44|| @<#16 4: khala>@ sargntalokenaitat sampayati samaviamadavipkabhinns tribhuvanabhtaparamparphalaugh / samayapavanaptit patanti pratidinam tatasastidrumebhya //MU_1,27.45// "samaviamadan" ya "vipka" parima | tena "bhinn" | tadyukt iti yvad | iti ivam ||MT_1,27.45|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptavia sarga || 1,27 || *<@<1>@>*eva jagadviparysam*<@<2>@>* uktv tatkt viraktatm pratipdayati iti medhopadvgnidagdhe*<@<3>@>* mahati cetasi / prasphuranti na bhog mgat*<@<4>@>* sarassv iva //MU_1,28.1// "iti medh" eva "upadvgni" davgnisampa*<@<5>@>* | tena "dagdhe" ||MT_1,28.1|| @<#1 4: rrmya nama; N11: o #2 4: rym #3 N11, 4: gnir #4 4: #5 Vgl. P 2.1.6>@ pratyaha ctikautm eti sasrasasthiti / klapkavaollsiras nimbalat yath //MU_1,28.2// "klena" ya "pka"*<@<6>@>* | tasya "vaena" "ulls rasa" | yasy | s ||MT_1,28.2|| @<#6 4: kas>@ vddhim yti daurjanya saujanya yti tnavam / karajakarkae rjan pratyaha janacetasi //MU_1,28.3// "rjann" iti daaratham prati kathana | "karaja"vat kaakavat*<@<7>@>* | "karkae" | ato janasagn mama virati jteti bhva | evam uttaratrpi bhvayojan kry ||MT_1,28.3|| @<#7 4: kaavat>@ bhajyate bhuvi maryd jhagity eva diam prati / ukeva mëaimik krakahinravam //MU_1,28.4// spaam ||MT_1,28.4|| rjyebhyo bhogapgebhya cintvanto mahvar*<@<8>@>* / nirastacintkalik varam ekntalat //MU_1,28.5// "rjyebhya" rjyrtha | phalitam ha "niraste"ti | ata ity adhyhryam ||MT_1,28.5|| @<#8 4: mahe>@ nnandya mamodyna na sukhya mama riya / na harya mamrth mymi manas saha //MU_1,28.6// "mymi" nakicidbhvanrp*<@<9>@>* nti gacchmi ||MT_1,28.6|| @<#9 N11, 4: bhvana>@ anitya csukho lokas t tta durutsah / cpalopahata ceta katha ysymi nirvtim //MU_1,28.7// spaam ||MT_1,28.7|| nbhinandmi maraa nbhinandmi jvitam / yath tihmi tihmi tathaiva vigatajvaram //MU_1,28.8// anena ca jvanmuktapadaprpti scit | yathsthitatva hi jvanmukti vin na sambhavati ||MT_1,28.8|| kim me rjyena kim bhogai kim arthena kim hitai / ahakravad etat sa eva galito mama //MU_1,28.9// ahakrbhve hi nakicidrpa purua ki rjydibhi karoti ||MT_1,28.9|| janmvalivaratrym indriyagranthayo dh / ye lagns tadvimokrtha ye yatante ta uttam //MU_1,28.10// "tadvimokrtham" indriyagranthn vimokrtham ||MT_1,28.10|| dalitam mninlokair mano makaraketun*<@<10>@>* / komala khuranipeai kamala kari yath //MU_1,28.11// "mninlokair" iti karae tty | "makaraketune"ti*<@<11>@>* kartari ||MT_1,28.11|| @<#10 N11: n #11 N11: taneti>@ adya cet svasthay buddhy munndra na cikitsyate / bhya cittacikitsy ka kilvasara*<@<12>@>* kuta //MU_1,28.12// "adya" sakalasmagrynvite samaye |" svasthay" smagrcinthnay ||MT_1,28.12|| @<#12 N11: r()a>@ nanu viayasevana tyaktv kimartha cikitsparo bhavatty | atrha via viayavaiamya na via viam ucyate / janmntaraghn viay ekadehahara viam //MU_1,28.13// "viaya"kta "vaiamyam" "viayavaiamyam" | janmntare ghnanti "janmntaraghn" vsanrpea sthitatvt ||MT_1,28.13|| te eva tv katha tyajantty | atrha na sukhni na dukhni na mitri na bandhava / na jvita na maraam bandhya jasya cetasa //MU_1,28.14// "bandhya" rgadvearpabandhrtham*<@<13>@>* | "jasya" vivekayuktasya ||MT_1,28.14|| @<#13 N11: ndh*rtham*>@ nanu tava jatvam kuto 'stty apeky jatvakaraam eva prrthayate tad bhavmi yath brahman prvparavid vara / vtaokabhayyso*<@<14>@>* jas tathopadiu me //MU_1,28.15// spaam ||MT_1,28.15|| @<#14 4: sau>@ vsanjlavalit dukhakaakasaka*<@<15>@>* / niptotptabahal bhmarpjatav //MU_1,28.16// spaam ||MT_1,28.16|| @<#15 N11: kaasa>@ krakacogravinipea sohu akto 'smy aham mune / sasravyavahrottha nviamavaiasam //MU_1,28.17// "ay" kta "viama" kahina |" vaiasa" hisanam | "viamavaiasam" ||MT_1,28.17|| ida nstdam astti vyavahrijanabhrama / dhunotda cala ceto rajorim ivnila //MU_1,28.18// "dhunoti" kampayati ||MT_1,28.18|| ttantulavaprotajvasacayamauktikam / cidacchgatay nityam prakaa cittanyakam*<@<16>@>* //MU_1,28.19// sasrahram arati klavylavibhƫaam / troaymy aham akrr vgurm iva kesar //MU_1,28.20// "cid" eva "accham" "aga" svarpa | yasya | sa | tasya bhva tat"t" | tay | cinmayatvenety artha | "prakaa" vedyat gata | anyath hy acinmayatvd vedya katha syt | cidaviruddhasya cidviaybhtasyaiva vedyatvayogt | hro 'pi "prakao" viado bhavati | "cittam" eva "nyaka" utpdaka madhyamai ca yasya | ta | "akrr" komalm ||MT_1,28.19-20|| @<#16 4: cita>@ nhra hdayavym manastimiram u me / kenacij jnadpena bhinddhi tattvavid vara //MU_1,28.21// "hdaya" htkamalam eva "aav" araya | tatra "nhra" | "kenacit" may vaktum aakyenety artha ||MT_1,28.21|| vidyanta eveha na te mahtman durdhayo na kayam pnuvanti / ye sagamenottamamnasn nitamsva nikarea //MU_1,28.22// he "mahtman" | "iha" loke | "te" "durdhayo na" "vidyante" "ye uttamn sagamena kaya npnuvanti" uttamamnasasagamena durdhayo nayantti bhava ||MT_1,28.22|| sargntalokenaitat sampayati yur vyuvighaitbjapaallambmbuvad bhaguram bhog meghavitnamadhyavilasatsaudmincacal*<@<17>@>* / lolo yauvanallanjalaraya cety kalayya drutam mudraivdridhrpit*<@<18>@>* nanu may citte cira ntaye //MU_1,28.23// "vitna" samha | "llan" vilsa | "mudr" mauna | viayvedanam iti yvat | kathambht | "adri"vat parvatavat | "dh" | iti ivam ||MT_1,28.23|| @<#17 N11, 4: vilas #18 N11: rpit>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae avia sarga || 1,28 || *<@<1>@>*eva viraktatm pratipdya vairgyaktvasthkathanam prastauti evam abhyutthitnarthasrthasakaakoaram / jagad lokya nirmagnam manomananakardame //MU_1,29.1// mano me bhramatveda sambhrama copajyate / gtri parikampante pattrva jarattaro //MU_1,29.2// "abhyutthita" abhyudaya gata | ya "anarthasrtha"*<@<2>@>* anarthasamha | tena "sakaa" sambdha | "koaram" madhya yasya | tat | "manasa" yat "mananam" sakalpparaparyyo manankhyo dharma | sa eva "kardama" | tasmin | "sambhrama" vega | "gtri" agni ||MT_1,29.1-2|| @<#1 4: rrmya nama; N11: o #2 Sic!>@ anptottamasantoacaryotsagkul mati / nyspad*<@<3>@>* bibhetha blevlpabalevar //MU_1,29.3// "anpta" | "uttamasantoasya" "caryy" kriyy | "utsaga" aka | yay | s | td csau | ata ev"kul" ca | blpi anptapriyasakhyutsag kul bhavati | "alpabala vara" patir | yasy | s | td | "alpabalevar" "nyspad" ca "bl" hi sphuam eva "bibheti" ||MT_1,29.3|| @<#3 N11: spand>@ vikalpebhyo luhanty et cntakaraavttaya / vabhrebhya iva sragyas*<@<4>@>* tucchlambaviambit*<@<5>@>* //MU_1,29.4// "vikalpebhya luhanti" anyasmd vikalpd anya vikalpa yntty artha | atha v moha*<@<6>@>* gacchantti | "antakaraavttaya" kathambht | "tucch" ptamtramadhuratvena nisr | ye "lab" viays | tair "viambit" vacit*<@<7>@>* | svonmukh kt iti yvat ||MT_1,29.4|| @<#4 4: ragyas #5 N11; 4: lambha #6 4: he #7 4: om.>@ avivekspadabhra kae rƬh na satpade / andhakpam ivpann vark cakurdaya //MU_1,29.5// "kae" viaykhye kahine pade ity*<@<8>@>* artha ||MT_1,29.5|| @<#8 4: padety>@ nvasthitim upyti na ca yti yathepsitam / cint jvevaryatt kntevpriyasadmani //MU_1,29.6// "avasthiti" sthairyam | "yathepsita" svepsitam artham | "jva" eva "vara" pati*<@<9>@>* | tasy"yatt" vay | na tu svdhn ||MT_1,29.6|| @<#9 4: tis>@ jarjarktya vastni tyajant bibhrat tath / mrgarntavallva dhtir vidhurat gat //MU_1,29.7// "jarjarktya" nirvidya*<@<10>@>* | "bibhrat" | navnti ea | "dhti" lakaay dhairyayukt buddhi ||MT_1,29.7|| @<#10 N11, 4: nirviya>@ apahastitasarvrtham anavasthitir sthit / ghtvotsjya ctmnam avasthitir avasthit //MU_1,29.8// "apahastit" hastd att | "sarve arth" yatra | tat | niprayojanam ity artha | "anavasthiti" arati*<@<11>@>* | "sthit" dhbht | "avasthiti" rati | "tmna ghtv" "utsjya" "cvasthit" ithilsthitety*<@<12>@>* artha ||MT_1,29.8|| @<#11 4: tir atir #12 N11: i(vi)*thi*l>@ calitcalitenntar avaambhena me mati / daridrcchinavkasya mleneva viambyate //MU_1,29.9// "daridrair" "cchinno" mladea tvac chinna csau "vkas" | tasya | "mlena" kartr | "calitcalitena" kaam acalitena | avaambhena dhairyea*<@<13>@>* | upalakit "me mati" karmabht | "viambyate" 'nukriyate | mama mati chinnavkamlavad akurajanansamarthstti bhva ||MT_1,29.9|| @<#13 N11: rye na>@ ceta cacalam bhogi bhuvanntarvihri ca / sambhrama na jahtda svavimnam ivmara //MU_1,29.10// "bhogi" vikalpkhybhogayuktam ||MT_1,29.10|| ato 'tuccham anysam anupdhi gatabhramam / ki tat sthitipada sdhu yatra ak na vidyate //MU_1,29.11// sthite yogyam pada "sthitipada" | "ak" naak ||MT_1,29.11|| sarvrambhasamrambh sujan janakdaya / vyavahrapar eva katham uttamat gat //MU_1,29.12// "sarvrambheu" "samrambha"*<@<14>@>* ye | te | sarvakria iti yvat | "sujan" sajjan ||MT_1,29.12|| @<#14 4: mbh>@ lagnenpi kilgeu bahun*<@<15>@>* bahumnada / katha sasrapakena pumn iha na lipyate //MU_1,29.13// "na lipyate" svveenotpditai sukhadukhai*<@<16>@>* ppapuyai v na ghyate ||MT_1,29.13|| @<#15 N11: t #16 N11: (ktv)su>@ k di samupritya bhavanto vtakalma / mahnto vicarantha jvanmukt mahay //MU_1,29.14// t mampi kathayeti*<@<17>@>* bhva ||MT_1,29.14|| @<#17 N11: thayat()eti>@ lobhayanto bhayyaiva viaybhogabhogina / bhagurkravibhav katham ynti bhavyatm //MU_1,29.15// "bhayyaiva" na tu sukhya | "viay" "bhog" | bhogayukt bhogina "bhogabhogina" | puaarrayuktasarpasvarp ity artha | "bhagurkra" navarasvabhva | "vibhava" utpattisthna ye | td | "bhavyatm" rgnutpdakatvena ramayatm*<@<18>@>* ||MT_1,29.15|| @<#18 N11: ya*t*m>@ mohamtagamdit kalakakalitntar / param prasdam yti emusaras katham //MU_1,29.16// "kalako" 'tra bhognusandhnarpo jeya | "emu" buddhi | s eva "saras" ||MT_1,29.16|| sasra eva nivasa jano vyavaharann api / na bandha katham yti padmapattre payo yath //MU_1,29.17// spaam ||MT_1,29.17|| tmavat tavad veda sakala janaya jagat / katham uttamatm*<@<19>@>* eti manomanmatham aspan //MU_1,29.18// "janayan" utpdayan | lakaay jnan ity artha | mano hi jnadvreaiva sarva janayati | ubhayathpi moka eveti bhva ||MT_1,29.18|| @<#19 N11: utuma>@ kam mahpuruam pram upaytam bhavodadhe / crenustyya*<@<20>@>* jano yti na duktam //MU_1,29.19// spaam ||MT_1,29.19|| @<#20 N11: ns; 4: nsaty>@ ki tad yad ucita reya ki tat syd ucitam phalam / vartitavya ca sasre katha nmsamajase //MU_1,29.20// "asamajase" viame ||MT_1,29.20|| tat tva kathaya me kicid yensya jagata prabho / vedmi prvpar dhtu ceitasysamasthitim //MU_1,29.21// "yena" kathitena | "prvparm" antadvayayukt | samagrm iti yvat | "asamasthiti" viam sthiti | "jagata" kathambhtasya*<@<21>@>* | "dhtu ceitasya" brahmaceitarpasya ||MT_1,29.21|| @<#21 4: kathe>@ hdaykaaina cetaso malamrjanam / yath me jyatm brahmas tath nirvighnam cara //MU_1,29.22// "malamrjanam" saaykhyamalamrjanam ||MT_1,29.22|| kim iha syd updeya ki v heyam athetarat / katha virntim ytu ceta capalam adrivat //MU_1,29.23// "atha itarad" upekya kim asti ||MT_1,29.23|| kena pvanamantrea dusastivicik / myatyam anysam ysaatakri //MU_1,29.24// spaam ||MT_1,29.24|| katha talatm antar nandatarumajarm / pracandra ivk rkm sdaymy aham //MU_1,29.25// "rkm" primm ||MT_1,29.25|| prpyntapratm antar na ocmi yath puna / santo bhavantas tattvajs tathaivopadiantu mm //MU_1,29.26// spaam ||MT_1,29.26|| sargntalokenaitat sampayati anuttamnandapadapradhna- virntirikta hi mano mahtman / kadarthayantha bha vikalp vno vane deham ivlpajvam //MU_1,29.27// "kadarthayanti" mathnanti | iti ivam ||MT_1,29.27|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekonatria sarga || 1,29 || *<@<1>@>*eva vairgyaktm avasthm uktvopyam praum prastva karoti proccavkacalatpattralambmbulavabhagure*<@<2>@>* / yunatukalmduni dehake //MU_1,30.1// kedraviraadbhekakahatvakkoabhagure / vgurvalaye janto suhtsvajanasagame //MU_1,30.2// vsanvtavalitakadtaiti sphue / mohaughamihikmeghe ghana sphrjati garjati //MU_1,30.3// ntyaty uttava cae lole lobhakalpini / suviksini sasphoam anarthakuajadrume //MU_1,30.4// krre ktntamrjre sarvabhtkhuhrii / arutaspandasacre kuto 'py upariptini //MU_1,30.5// ka upyo gati k v k cint ka samraya / keneyam aubhodark*<@<3>@>* na bhavej jvitav //MU_1,30.6// "natukal" rmahdevairasth*<@<4>@>* candrakal | "raata" "bhekasya" "kahatvak"*<@<5>@>* atyanta"bhagur" bhavati | iti tasy upamnatvena grahaam | "mihikmeghe" nhrayukte meghe | kathambhte | "vsanvtena" "valit" y "kad" | s eva "tait" yasya | tde | "sphue" prakae | "uttavam" udbhaa | "sasphoa" sphoanayukta | saabdam ity artha | "ktntamrjre" kathambhte | "arutaspanda sacro" yasya | tde | "aubhodark" aubhottaraphal | "jvitam" ev"av" vanam ||MT_1,30.1-6|| @<#1 4: rrmya nama; N11: o #2 N11: lambbu #3 4: rko #4 N11, 4: rasth #5 4: tvag>@ na tad asti pthivy v divi deveu v kvacit / sudhiyas tuccham apy etad yan na yti naramyatm //MU_1,30.7// "naramyatm" iti nasamso 'yam | aramyatm ity artha | sarvatra sarva "sudhiya" aramyatm eva ytti*<@<6>@>* bhva | "api"abda pdaprartha ||MT_1,30.7|| @<#6 N11: ramya*t*m; 4: tm eveti>@ aya hi dagdhasasro*<@<7>@>* nrandhrakalankula / katha susvdutm eti nraso mrkhat vin //MU_1,30.8// mrkhatbhve tu susvdut naitti bhva ||MT_1,30.8|| @<#7 N11: (ra)*ro*>@ prativi kena krasnnena ramyatm / upaiti pupaubhrea madhuneva suvallar //MU_1,30.9// "" eva "prativi" tiktadravyaviea | "kena" kirpea ||MT_1,30.9|| apamamalodeti klanenmtadyuti / manacandramasa kena tena kmakalakina //MU_1,30.10// "apama" naa | "mala" yasy | s | "tena kene"ti prana | "manacandramasa" kathambhtasya | "kma" eva "kalaka" asystti tdasya ||MT_1,30.10|| dasasragatin ddavinin / kena v vyavahartavya sasravanavthiu //MU_1,30.11// "d sasragati"*<@<8>@>* yena | sa | tdena | tath "ddayo" "vina" asystti tdena | padrthadharmdharmdyattena jvanmukteneti yvat | "kena" kena prakrea | "sasravanavthiu" "vyavahartavya" vyavahra kartavya ||MT_1,30.11|| @<#8 4: tir>@ rgadveamahrog bhogaprvtiptaya / katha jantor na bdhante*<@<9>@>* sasrrayacria //MU_1,30.12// "rgadve" eva "mahrog"*<@<10>@>* | te "sasrrayacrio" "janto" "katha na bdhante" | kathambht*<@<11>@>* | "bhog" "prva" kraa ye | te | td ca te '"tiptaya" ctiayena ptigandh*<@<12>@>* ca | rgdigata pti | arthd dharmarau jeyau | rogapake tu prasiddhrtha eva ||MT_1,30.12|| @<#10 4: gs #11 4: t #12 4: ptir>@ katha ca vravairgnau patatpi*<@<13>@>* na dahyate / pvake prateneva rasena rasalin //MU_1,30.13// katriyajtitvd iyam ukti | "pratena" "rasena" pratkhyena rasena ||MT_1,30.13|| @<#13 4: pati>@ tarhi vyavahram eva m kurv ity | atrha yasmt kila jagaty asmin vyavahrakriy vin / na sthiti sambhavaty abdhau patitasyjal yath //MU_1,30.14// "sthiti"*<@<14>@>* avasthnam ||MT_1,30.14|| @<#14 4: tir>@ rgadveavinirmukt sukhadukhavivarjit / knor*<@<15>@>* dhahneva ikh nstha satkriy //MU_1,30.15// spaam ||MT_1,30.15|| @<#15 4: no>@ manomananamniny satpbhuvanatraye / kayayukti vin nsti brta tm alam uttam //MU_1,30.16// "satpam" "" samantd | "bhuvanatraya" | tasmin | "manomananamniny kayayukti vin nsti" | tpanivrakam iti ea | ata*<@<16>@>* he "uttam" | yya "t" kayayukti | "brta" kathayatety artha | "bhuvanatrayam" ity atra abdo 'bhivypakatve samasyate | nagaram itivat ||MT_1,30.16|| @<#16 N11, 4: ata>@ vyavahravato yukty dukha nyti me yay / atha vvyavahrasya brta t gatim uttam //MU_1,30.17// "avyavahrasya" vyavahrarahitasya | "gati" yuktim ||MT_1,30.17|| tat katha kena v ki v ktam uttamacetas / prva yenaiti virmam paramam pvanam mana //MU_1,30.18// "kenottamacetas" "prva" "tat ki" "kta katha v kta" | "tat kim" mameti ea | "yena" mama "mana" "pvana" sat "parama" "virmam" "eti" ||MT_1,30.18|| yath jnsi bhagavas tath mohanivttaye / brhi me sdhavo yena yya nirdukhat gat //MU_1,30.19// nanu katham aha vaktu aknomty*<@<17>@>* atrha "sdhava" iti ||MT_1,30.19|| @<#17 4: tum aaktom>@ atha v td brahman yuktir yadi na vidyate / na yuktim mama v kacid vidyamnm api sphuam //MU_1,30.20// svaya caiva na cpnomi t virntim anuttamm / tad aha tyaktasarveho nirahakrat gata //MU_1,30.21// na bhokye na*<@<18>@>* pibmy ambu nham paridadhe 'mbaram / karomi nha vypra snnadnandikam //MU_1,30.22// he "brahmann" | "atha v yadi td yuktir na vidyate" | "vidyamnm api" "yukti kacin mama" "na" | bryd iti ea | "svaya ca" "t virnti" yathtathlabdhay yukty kta virmam | atijìyn "npnomi" | "tadha" "nirahakrat gato" 'ta eva "tyaktasarveha" san | "na bhokye" | tilakam ||MT_1,30.20-22|| @<#18 4: kyeva>@ " " na ca tihmi kryeu sampatsv paddasu ca / na kicid api vächmi dehatygd te mune //MU_1,30.23// spaam ||MT_1,30.23|| kevala vigatako nirmamo gatamatsara / maunam eveha tihmi lipikarmasv ivrpita //MU_1,30.24// spaam ||MT_1,30.24|| atha kramea santyajya savsocchvsasavidam*<@<19>@>* / sannivea tyajmmam anartha dehanmakam //MU_1,30.25// vsa cocchvsa ca | tau "vsocchvsau" | tbhy saha vartate iti "savsocchvs" | td "savit" | t | "sannivea" sasthnam ||MT_1,30.25|| @<#19 4: socchvsa>@ nanu samatviayatvena svasambandhitay sthitasya dehasya tyga katha sidhyatty | atrha nham asya na me deha mymy asnehadpavat*<@<20>@>* / sarvam eva parityajya tyajmda kalevaram //MU_1,30.26// spaam ||MT_1,30.26|| @<#20 4: ymi sne>@ sargntalokena rrmavkyam upasaharati ity uktavn amalatakarbhirmo rmo mahattaravivekaviksicet / tƫm babhva purato mahat ghann kekravaramavad iva nlakaha //MU_1,30.27// "nlakaha" mayra*<@<21>@>* | iti ivam ||MT_1,30.27|| @<#21 N11, 4: ra>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae tria sarga || 1,30 || *<@<1>@>*rvlmki rbharadvjam prati kathayati vadaty evam manomohavinivttikara vaca / rme rjvapattrke tasmin rjakumrake //MU_1,31.1// sarve babhvus tatrasth vismayotphullalocan / dhtmbar deharuhair gira rotum ivodgatai //MU_1,31.2// virmavsanpstasamastabhavavsan / muhrtam amtmbhodhivcvilulit*<@<2>@>* iva //MU_1,31.3// "deharuhai" romabhi | "dhtmbar" dhtavastr | romakacuknvit*<@<3>@>* ity artha | "deharuhai" kathambhtair "iva" | "gira" rrma"gira" "rotum udgatai" utthitair "iva" | "virmavsanay" nivttivsanay*<@<4>@>* | "apst"*<@<5>@>* tyakt | "samast" "bhavavsan" yai | te "vilulit" cacalkt ||MT_1,31.1-3|| @<#1 N11: o #2 N11, 4: vcr vi #3 4: it #4 N11: nivti #5 N11, 4: st>@ t giro rmabhadrasya tasya citrrpitair iva / sarut ӭukair*<@<6>@>* antar nandaparipvarai //MU_1,31.4// "ӭukai"*<@<7>@>* rotbhi ||MT_1,31.4|| @<#6 N11, 4: ӭva #7 N11, 4: ӭva>@ ӭukn*<@<8>@>* eva vieea kathayati vasihavivmitrdyair munibhi sasadi sthitai / jayantaghipramukhair mantribhir mantrakovidai //MU_1,31.5// spaam ||MT_1,31.5|| @<#8 N11, 4: ӭva>@ npair daarathaprakhyai paurai praavdibhi / smantai rjaputrai ca brhmaair brahmavdibhi //MU_1,31.6// spaam ||MT_1,31.6|| tath bhtyair amtyai ca pajarasthai ca pakibhi / krŬmgair gataspandais turagair gatacarvaai //MU_1,31.7// "gatacarvaai" tyaktabhojanai ||MT_1,31.7|| kausalypramukhai caiva nijavtyanasthitai / santabhƫarvair aspandair vanitgaai //MU_1,31.8// spaam ||MT_1,31.8|| udynavallnilayair viakanilayair api / akubdhapakatatibhir vihagair viratravai //MU_1,31.9// siddhair nabhacarai caiva tath gandharvakinnarai / nradavysapulahapramukhair munipugavai //MU_1,31.10// spaam ||MT_1,31.9-10|| anyai ca devadeveavidydharamahoragai / rmasya t vicitrrth mahodr gira rut //MU_1,31.11// spaam ||MT_1,31.11|| atha tƫ sthitavati rme rjvalocane / tasmin raghukulkaakasamasundare*<@<9>@>* //MU_1,31.12// sdhuvdagir srdha siddhasrthasamrit / vitnakasam vyomna pupavi papta ha //MU_1,31.13// spaa ||MT_1,31.12-13|| @<#9 4: sminn ambu>@ pupavi viinai mandrakoavirntabhramaradvandvandin / madirmodasaundaryamuditonmadamnav //MU_1,31.14// spaam ||MT_1,31.14|| vyomavtavinunneva trakm parampar / patiteva dharpha svargastrhasitaccha //MU_1,31.15// spaam ||MT_1,31.15|| viv ekaaranmeghalavvalir iva cyut / haiyagavnapinm*<@<10>@>* riteva parampar //MU_1,31.16// "viu" "vy"anta*<@<11>@>* ||MT_1,31.16|| @<#10 N11, 4: haiyya #11 4: vipupavy>@ himavir ivodr mukthracayopam / aindavramimleva krormm ivtati //MU_1,31.17// spaam||MT_1,31.17|| kijalkmodavalit bhramadbhgakadambak / stkragyadmodamadhurniladolit //MU_1,31.18// "stkreti" abdnukaraam ||MT_1,31.18|| prabhramatketakavyh prasaratkairavotkar / prapatatkundavalay valatkuvalaylay //MU_1,31.19// spaam ||MT_1,31.19|| pritganrmaghacchdanacatvar / udgrvapuravstavyavaranrvilokit //MU_1,31.20// "aganni" c"rm" ca "ghacchdanni" ca "catvari" ca | tni*<@<12>@>* "pritni" "agan"dni yay | s | daranotsuko hi "udgrvo" bhavati ||MT_1,31.20|| @<#12 N11: *tni*>@ nirabhrotpalasakavyomavir ankul / adaprv sarvasya janasya janitasmay //MU_1,31.21// spaam*<@<13>@>* ||MT_1,31.21|| @<#13 4: om.>@ adaprvasiddhaughakarotkarasamrit / s muhrtacaturbhge pupavi papta ha //MU_1,31.22// *<@<14>@>*"ha" iti nipta pdaprartha ||MT_1,31.22|| @<#14 N11: (daranotsuko hi udgrvo bhavati hai) ha>@ pritasabhloke nte kusumavarae / imn siddhagalpä uruvus*<@<15>@>* te sabhgat //MU_1,31.23// spaam ||MT_1,31.23|| @<#15 N11: u(ru)ru>@ siddhagira eva kathayati kalpa siddhasensu bhramadbhir abhito divam / aprvam adya tv asmbhi ruta rutirasyanam //MU_1,31.24// "rutau" kare | "rasyanam" amtam ||MT_1,31.24|| yad anena kilodram ukta raghukulendun / vtargatay tad dhi vkpater*<@<16>@>* apy agocaram //MU_1,31.25// spaam ||MT_1,31.25|| @<#16 N11, 4: vkya>@ aho vata mahat puyam adysmbhir ida rutam / vaco rmamukhodbhtam amthldaka dhiya //MU_1,31.26// spaam ||MT_1,31.26|| sargntaloka kathayati upaammtasundaram dard adhigatottamatpadam ea yat / kathitavn ucita raghunandana sapadi tena vayam pratibodhit //MU_1,31.27// "pratibodhit"*<@<17>@>* jnayukt sampdit*<@<18>@>* | iti ivam ||MT_1,31.27|| @<#17 4: t #18 4: t>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekatria sarga || 1,31 || siddh eva paraspara*<@<1>@>* kathayanti*<@<2>@>* pvanasysya vacasa proktasya raghuketun / niraya rotum ucita vakyamam maharibhi //MU_1,32.1// nradavysapulahapramukh munipugav / gacchatv avighnena sarva eva maharaya //MU_1,32.2// patma parita puym et darath sabhm / nrandhrakanakmbhojm padminm iva apad //MU_1,32.3// spaam ||MT_1,32.1-3|| @<#1 4: param #2 4: nti || rma ||>@ rvlmki rbharadvjam prati kathayati ity uktv s samastaiva vyomvsanivsin / tm papta sabh tatra divy muniparampar //MU_1,32.4// "vyomni" ya "vsa" | tatra "nivasa"tti td ||MT_1,32.4|| muniparampar viinai agrasthitamarutpharaadvamunvar / payapnaghanaymavysamecakitmbar //MU_1,32.5// "agre sthit" "maruta" yasy | s | td csau "phe" ca*<@<3>@>* "raadv" "munvar" yasy | s | td ||MT_1,32.5|| @<#3 N11, 4: om.>@ bhgvagirapulastydimuninyakamait*<@<4>@>* / cyavanoddlakoraaralomdiplit //MU_1,32.6// spaam ||MT_1,32.6|| @<#4 4: bhgv>@ parasparaparmard*<@<5>@>* dusasthnamgjin / lolkamlvalay sukamaaludhri //MU_1,32.7// "parmart" saghat ||MT_1,32.7|| @<#5 N11, 4: rd>@ trvalir ivnyonyaktaobhtiyin / kausum vir anyeva dvityevrkamaal //MU_1,32.8// spaam ||MT_1,32.8|| trjla ivmbhodo vyso hy atra vyarjata*<@<6>@>* / traugha iva tur nrado 'tra vyarjata //MU_1,32.9// spaam ||MT_1,32.9|| @<#6 N11, 4: vir>@ devev iva svardha pulastyo 'tra vyarjata / ditya iva devnm agir ca vyarjata //MU_1,32.10// spaam ||MT_1,32.10|| athsy siddhasenym patanty nabhaso rast / uttasthau munisampr tad darath sabh //MU_1,32.11// spaam ||MT_1,32.11|| mirbht virejus*<@<7>@>* te nabhacaramahcar / parasparavtgbh bhsayanto dio daa //MU_1,32.12// "paraspara vt"*<@<8>@>* "agnm" "bh" yai | te ||MT_1,32.12|| @<#7 N11: (vya)*vi* #8 N11, 4: vtt>@ nabhacaramahcarn viinai veughavtakar*<@<9>@>* llkamaladhria / drvkurkrntaikh sacumaimrdhaj //MU_1,32.13// spaam ||MT_1,32.13|| @<#9 4: kta>@ jakaaprakapil maulimlitamastak / prakohagkavalay mikyavalaynvit*<@<10>@>* //MU_1,32.14// "jakaaprea" jasamhena | "kapil" ||MT_1,32.14|| @<#10 4: valnv>@ cravalkalasavt srakkaueyvaluhit / vilolamekhalp calanmuktkalpina //MU_1,32.15// spaam ||MT_1,32.15|| vasihavivmitrau tn pjaym satu kat / arghyai pdyair vacobhi ca nabhacaramahgan //MU_1,32.16// spaam ||MT_1,32.16|| sarvcrea siddhaugham pjaym sa bhpati / siddhaugho*<@<11>@>* bhpati caiva kualapranavrtay //MU_1,32.17// spaam ||MT_1,32.17|| @<#11 N11: siddho>@ tais tai praayasarambhair anyo'nyam prptasatkriy / upvian viareu nabhacaramahcar //MU_1,32.18// "praayasarambhai"*<@<12>@>* snehasarambhai*<@<13>@>* ||MT_1,32.18|| @<#12 N11: rabhai #13 N11: rabhai>@ vacobhi pupavarea sdhuvdena cbhita / rma tam pjaym su pura praatam sthitam //MU_1,32.19// spaam ||MT_1,32.19|| s cakre ca tatrsau rjalakmy*<@<14>@>* virjita / vivmitro vasiha ca vmadeva ca mantria //MU_1,32.20// "asau" rrma ||MT_1,32.20|| @<#14 N11: rjya>@ nrado devaputra ca vysa ca munipugava / marcir atha durvs munir girasas tath //MU_1,32.21// spaam ||MT_1,32.21|| kratu pulastya pulaha aralom munvara / vtsyyano bharadvjo vlmkir munipugava //MU_1,32.22// spaam ||MT_1,32.22|| uddlaka cka ca aryti cyavanas tath / ƫmap ca ghtrci ca luir vluis tath //MU_1,32.23// spaam*<@<15>@>* ||MT_1,32.23|| @<#15 4: om.>@ ete cnye ca bahavo vedavedgaprag / jtajey mahtmna sasthits tatra nyak //MU_1,32.24// "nyak" reh ||MT_1,32.24|| vasihavivmitrbhy saha te nraddaya / idam cur ancn rmam namitnanam //MU_1,32.25// "ancn" sgavedaj ||MT_1,32.25|| aho vata kumrea kalyagualin / vg ukt paramodravirgarasagarbhi //MU_1,32.26// spaam ||MT_1,32.26|| parinihitavkyrthasubodham ucita sphuam / udram priyacaryrham avihvalam aviplutam //MU_1,32.27// abhivyaktapada caiva niha spaa ca tuimat / karoti rghavaprokta vaca kasya na vismayam //MU_1,32.28// "parinihita" kkrahita | "vkyrtha" yasmin*<@<16>@>* | tat "parinihitavkyrtha" | tdam ca tat "subodha" ca tat | "sphuam" prakartham | "priyacarym" priyavyavahram "arhat"ti tdam | "avihvala" vykulatrahitam | "avipluta" kenpi bdhitum aakyam | "tuimat" rotu tuikritvena tuimat ||MT_1,32.27-28|| @<#16 4: smis>@ atd ekatamasyaiva*<@<17>@>* sarvodracamatkte / psitrthrpaaikntadak bhavati bhrat //MU_1,32.29// "sarvebhya udr"*<@<18>@>* udbha | "camatkti" camatkro | yasya | tdasya | na tu sarve etd bhavantti bhva ||MT_1,32.29|| @<#17 4: syeva #18 N11: r>@ rrmam prati kathayati kumra tv vin kasya vivekaphalalin*<@<19>@>* / eva viksam yti praj vanalat yath //MU_1,32.30// spaam ||MT_1,32.30|| @<#19 4: vikeka>@ prajdpaikh yasya rmasyeva hdi sthit / prajvalaty alam lokakri sa pumn smta //MU_1,32.31// spaam ||MT_1,32.31|| raktamssthiyantri bahny atitatni ca / padrthn apakaranti nsti teu sacetanam //MU_1,32.32// "atitatni bahni raktamssthiyantri"*<@<20>@>* dehanih puru iti yvat | santi kathambhtni | "padrthn" "apakaranti" jìyena jeti | ki tu "teu" kicid api "raktamssthiyantram" "sacetana" vicrayukta | "nsti" | kacid api purua sacetano nstty artha ||MT_1,32.32|| @<#20 N11: ms()>@ janmamtyujardukham anuynti puna puna / vimanti na sasrapaava parimohit //MU_1,32.33// "vimant"ty atrpi "janmamtyujardukham" ity etad eva karma | "sasrapaava" ajnina ||MT_1,32.33|| kathacit kvacid evaiko dyate vimalaya / prvparavicrrho yathyam arisdana //MU_1,32.34// "prvparavicrrha" samyagvicrayogya ||MT_1,32.34|| anuttamacamatkraphal subhagamrtaya / bhavy hi viral loke sahakradrum iva //MU_1,32.35// "bhavy" vivekayukt ||MT_1,32.35|| samyagdir jagajjtau svavivekacamatkti / asmin bhavyamatv antar iyam anyeva*<@<21>@>* dyate //MU_1,32.36// asmbhi | "bhavyamatau" "asmin" garbharpe rrme | "samyagdi" samyagdisvarp | "iya" "svavivekacamatkti" tmavivekacamatkra | "jagajjtau" jagatsthitau | "any iva" navn iva | "dyate"*<@<22>@>* ||MT_1,32.36|| @<#21 N11, 4: anyaiva #22 4: yante>@ sulabh subhag lok phalapallavalina / jyante taravo dee na tu candanapdap //MU_1,32.37// "subhag" kramtrea manohar ||MT_1,32.37|| vk prativane santi satya suphalapallav / na tv aprvacamatkro lavaga sulabha sad //MU_1,32.38// spaam ||MT_1,32.38|| jyotsneva t aina sutaror iva majar / pupd modalekheva*<@<23>@>* d rmc*<@<24>@>* camatkti //MU_1,32.39// "camatkti" vairgyarpety artha ||MT_1,32.39|| @<#23 N11: meda #24 N11: m>@ asmd uddmadaurtmyadaivanirmanirmite / dvijendr dagdhasasrt sro hy atyantadurlabha //MU_1,32.40// he "dvijendr" | "dagdhasasrt" kathambhtt | atyantavaiamyakritvena "uddmadaurtmya" yad "daiva" vidhi | tasya yat "nirma" racana | tata "nirmiti" sampattir | yasya | sa | tdt | nirmanirmityo smnyavieabhvena bhedo draavya | atra vairgyotkart daivam prati asy na yukteti*<@<25>@>* nnyath akitavyam ||MT_1,32.40|| @<#25 N11: ty asynyu; 4: ti asryn>@ yatante srasamprptau ye yaonidhayo dhiy / dhany dhuri sat gays t eva*<@<26>@>* puruottam //MU_1,32.41// spaam ||MT_1,32.41|| @<#26 N11: y--va>@ na rmea samo 'stha triu lokeu kacana / vivekavn udrtm mahtm*<@<27>@>* ceti no mati //MU_1,32.42// spaam ||MT_1,32.42|| @<#27 N11: Hier Textabbruch aufgrund Verlust des letzten Blattes.>@ sargntalokena vairgyaprakaraa sampayati sakalalokacamatktikrio 'py abhimata yadi rghavacetasa / phalati no tad ime vayam eva hi sphuataram munayo hatabuddhaya //MU_1,32.43// "abhimata" samanantaroktasya pranasyottaram | iti ivam ||MT_1,32.43|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvtria sarga || 1,32 || rotm bhvanveasatktasvntalinm * vairgykhyaprakaraavykhy satphaladstv iyam ** 15 ** yacchaktyveavaata smarthya kryagocaram * bhvnm astu yatno 'ya tatkryatvena nicita ** 16 ** vsanbjargkhyadrumonmlanapaita * vairgykhya payapra sphuratn mama mnase ** 17 ** iti ivam || iti rkmramaalntarvartyrdhyapdamahmhevaravairyakahtmajarmadavatrakahaputrarbhskarakahaviracity rmokopyaky vairgykhyam prakaraa samptam ||*<@<1>@>* @<#1 Schreiberspruch: ubham astu sarvajagatm ||>@ 2. Prakaraa: Mumukuvyavahra (2,5.5-2,20.13) @<*****>@ [dvau huv iva yudhyete pururthau samsamau / tmya cnyadya ca jaya]ty atibalas tayo //MU_2,5.5// "samsamau" arthnarthotpdakatvt samaviamau | "tmya" ucchstra | "anyadya" strokta iti | "dvau pururthau huv iva yudhyete" yuddha kuruta | tatrpi "sama" strokta | "asama" ucchstra iti vibhga | tatra "tayo" dvayo pururthayo madhye | "atibalo"*<@<1>@>* "jayati" | "hua" ӭgasahito mgaviea ||MT_2,5.5|| @<#1 l[o]>@ tad evha*<@<2>@>* anartha prpyate yatra stritd api paurut / anarthaka tu balavat tatra jeya svapauruam //MU_2,5.6// "yatra" puruea "stritd api paurut anartha prpyate tatra anarthakam" anarthotpdaka*<@<3>@>* "svapauruam" astrya paurua | "balavaj jeyam" | tanmadhye pravid balavata svapaurud evsau anartha utpanna iti "jeyam" iti bhva | artht tu yatra anartha na prpyate tatra stryam eva balavaj jeyam | dvayo pauruayo ca sarvatra sandhir asti asahyasyaikakasyotthnsabhavt ||MT_2,5.6|| @<#2 h"nartha ..." #3 pda[ka]>@ puruasya kartavya darayati para pauruam ritya dantair dantn vicrayan / ubhenubham udyukta prktana paurua jayet //MU_2,5.7// "para pauruam" strokta pauruam | "udyukta" udyogayukta | "prktana pauruam" vsankhyam prktanam | api "ubha" ubhakry eva | yata ubh vsanaiva mokadyin proktety "aubham" ity uktam ||MT_2,5.7|| prktana pururtho 'sau m niyojayatti dh / bald adhaspadkry pratyakd adhik na s //MU_2,5.8// pratyakea tu pauruasyaiva niyojane smarthya dam ity etad abhipretya "pratyakd adhik na se"ty uktam ||MT_2,5.8|| tvat tvat prayatnena yatitavya svapaurua / prktana paurua yvad aubha myati svayam //MU_2,5.9// "svapaurua yatitavyam" strnusrea svaviaya prati yatnayukta krya | "yatitavyam" iti icyukta prayoga ||MT_2,5.9|| doa myaty asandeha prktano 'dyatanair guai / dnto 'tra hyastanasya doasydyaguai kaya*<@<4>@>* //MU_2,5.10// spaam ||MT_2,5.10|| asaddaivam adha ktv nityam udyuktay dhiy / sasrottaraa bhtyai yatetdhtum tmani //MU_2,5.11// "bhtyai" muktirpyaivaryya ||MT_2,5.11|| @<#4 ka<>[y]a>@ na gantavyam anudyogai smya puruagardabhai / udyogas tu yathstra lokadvitayasiddhaye //MU_2,5.12// spaam ||MT_2,5.12|| sasrakuhard asmn nirgantavya*<@<5>@>* svaya balt / paurua yatnam ritya harievripajart //MU_2,5.13// "sasrakuhart" sasravabhrt | "hari" sihena | "aripajart" aribhtt pajart ||MT_2,5.13|| @<#5 ga[n]ta>@ pratyaha pratyaveketa nara caritam tmana / satyajet paubhis tulya rayet satpuruocitam //MU_2,5.14// "pratyaveketa" kdam iti vimaraviaya kuryt ||MT_2,5.14|| kicitkntnnapndikalila komala ghe / vrae ka ivsvdya vaya krya na bhasmast //MU_2,5.15// "kalila" ppajanakam | "komala" mukhe komalatay pratibhsamnam | "vrae" randhre ||MT_2,5.15|| ubhena paurueu ubham sdyate phalam / aubhenubha nitya daiva nma na kicana //MU_2,5.16// spaam ||MT_2,5.16|| pratyakadam utsjya yo 'numnamans tv asau / svabhujbhym imau sarpv iti prekya palyatm //MU_2,5.17// "svabhujbhym" iti pacam ||MT_2,5.17|| daiva saprerayati mm iti mugdhadhiy mukham / adarehadn dv lakmr nivartate //MU_2,5.18// "ad" | "reh" uttam | "di" paurukhy di | yai tem ||MT_2,5.18|| tasmt puruayatnena viveka pram rayet / tmajnamahrthni stri pravicrayet //MU_2,5.19// "tmajnam" eva "mahn artha" ye tni ||MT_2,5.19|| citte cintayatm artha yathstra nijehitai / asasdhayatm eva mƬhn dhig durpsitam //MU_2,5.20// "nijehitai" svapauruai | "durpsitam" duakkitam ||MT_2,5.20|| paurua ca na cnanta na yatnam abhivächate / na yatnenpi mahat tailam sdyate 'mana //MU_2,5.21// "pauruam ananta" antarahita | "na ca" bhavati | ki tu niyatam eva bhavati | "paurua" kart | "yatnam na abhivächate" na svotpdakatvena kkate | yatnena svasya*<@<6>@>* niyama na laghayati iti yvat | puruo "mahatpi yatnena" svasmin niyata paurua na laghayitu aknotti bhva | etad dntena sugama karoti | "na yatnene"ti ||MT_2,5.21|| @<#6 sva<--->[sya]>@ prvoktam evrtha sphuayati yath ghaa parimito yath parimita paa / niyata parimastha pururthas tathaiva va //MU_2,5.22// ata svapauruviaye kagamandau na yatitavyam iti bhva ||MT_2,5.22|| sa ca strrthasatsagasamcrair nija phalam / dadtti svabhvo 'yam anyathnarthasiddhaye //MU_2,5.23// "anyath" strrthasatsagasamcrm abhve ||MT_2,5.23|| svarpa pauruasyaitad daiva vyavaharan nara / yti niphalayatnatva na kadcana kacana //MU_2,5.24// "pauruasya svarpam daivam vyavaharan" daivam iti nmn vyavaharan | na tu paramrthato daivam iti jnann iti yvat ||MT_2,5.24|| dainyadridryadukhrt apy anye puruottam / paurueaiva yatnena yt devendratulyatm //MU_2,5.25// spaam ||MT_2,5.22|| blyc caivam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hi tai //MU_2,5.26// "svo 'rtha" mokkhya kkito 'rtha | "puruee"ti ea | "hi"abda nicaye | "tai" prasiddhai "guair" iti karae tty | "yatnene"ti tu hetau ||MT_2,5.26|| upasahra karoti iti pwratyakato dam anubhta kta rutam / daivottham iti manyante ye hats te kubuddhaya //MU_2,5.27// "ktam rutam"*<@<7>@>* anuhitam | sarvam "daivt uttham" asti | "iti ye manyante" | "te kubuddhaya hat" na ||MT_2,5.27|| @<#7 r[utam]>@ lasya yadi na bhavej jagaty anartha ko na syd bahudhaniko bahuruto v / lasyd iyam avani sasgarnt sapr narapaubhi ca nirdhanai ca //MU_2,5.28// "narapaubhi" ajnibhi | "nirdhanai" daridrai | tasmd dhanakkibhi mokakkibhir v pauruam eva kryam iti bhva ||MT_2,5.28|| paurunuhnaprakra kathayati blye gate 'viratakalpitakelilole paugaamaanavayaprabhti prayatnt / satsagamai padapadrthavibuddhabuddhi kuryn nara svaguadoavicrani*<@<8>@>* //MU_2,5.29// "avirata kalpit" y "keli" | tay "lole*<@<9>@>* blye" | blabhve "gate" sati | purua "paugaasy"vasthvieasya "maana"bhta yat "vaya" | tata "prabhti" yauvant prabhti iti yvat | "prayatnt" yatnena | "svaguadoavicrani kuryt" | kai ktv | "satsagamai" sdhusagamai | satsagambhve hi svaguadoavicraam aakyakriyam eva | purua kathabhta | "padapadrthavibuddhabuddhi" | padapadrthayo vibuddh buddhi yasya | tda | padapadrthaja ity artha ||MT_2,5.29|| @<#9 lole>@ rvlmki sargntalokena bharadvja prati tatratya dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_2,5.30// "munau" vasihe | "iti" evam | "uktavati" sati | "divasa jagma" avasna gata | yata "ina" srya | "asta jagma" | "sabh" darath sabh | "ktanamaskara" ktamuninamaskr sat | "syantanya" "vidhaye" sya sandhyrtha | "sntu jagma" | s "sabh ymkaye" rtrikaye | "ravikarai" sryakarai | "saha jagma ca" | iti ivam ||MT_2,5.30|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacama sarga || 2,5 || prabhte*<@<1>@>* rvasiha rrma prati prvasargoktavastuphalita kathayati tasmt prkpaurua daiva nnyat*<@<2>@>* tat projjhya drata / sdhusagamasacchstrair jvam uttrayed balt //MU_2,6.1// "tasmt" prvasargoktt heto | "prkpaurua" prktana paurua | "daivam" bhavati | "anyat" paurud bhinna kicid daivam | "na" bhavati | ata purua "tat" daiva | "drata projjhya" artht adyatana ubha pauruam ritya | "sdhusagamasacchstrai" hetubhtai | "jvam balt" hahena | "uttrayet" | "sasrd" iti ea ||MT_2,6.1|| @<#1 *prabhte* #2 nnya(sta)t>@ yath yath prayatna syd bhaved u phala tath / iti pauruam evsti daivam astu tad eva va //MU_2,6.2// "prayatna" pauruam | "tat" yumbhi agkta "daivam" | "va eva" yumkam ev"stu" ||MT_2,6.2|| dukhd yath dukhakle h kaam iti kathyate / hkaaabdaparyyas tath h daivam ity api //MU_2,6.3// "tath h kaam iti"vat "h daivam iti" dnnm evoktir astti bhva ||MT_2,6.3|| prksvakarmetarkra daiva nma na vidyate / bla prabalapuseva taj jetum iva akyate //MU_2,6.4// "prksvakarmaa" prktanasvakarmaa | "itarkram daiva nma na vidyate" | prktant svakarmaa pthaksatt na bhajate ity artha | ata pus "tat" daiva | "jetu akyate" ken"eva" | "prabalapus iva" | yath tena "blo jetu akyate" tathety artha ||MT_2,6.4|| hyastano dua cra credya cru / yathu ubhat yti prktana kukta tath //MU_2,6.5// "adycrea" adya ktencrea | "tath" tadvat | "prktana kuktam" adyatanena suktena "ubhat yti" ||MT_2,6.5|| tajjayya yatante ye na lbhalavalampa / te mƬh prkt dn sthit daivaparya //MU_2,6.6// "tajjayya" kuvsanrpaprktanubhapauruajayya | "lbhalave" ssrikapadrthptirpe lbhalee | "lapah" lobhayukt | "prkt" nc ||MT_2,6.6|| pauruea kta karma daivd yad abhinayati / tatra nayitur jeya paurua balavattaram //MU_2,6.7// "nayitu" nakasya klde ||MT_2,6.7|| yad ekavntaphalayor apy eka nyakoaram / tatra prayatna sphuritas tath tadrasasavida*<@<3>@>* //MU_2,6.8// ekasmin vnte sthitau phalau "ekavntaphalau" | tayo "api" madhyt "eka"phala "nyakoaram" srarahitamadhya "yat" bhavati | artht dvitya srabharitamadhya jeyam | "tatra" tasmin sthne | "tadrasasavida" tayo phalayo y rasarp savit | tasy tadrasasyeti yvat | "tath" tena prakrea | "yatna" paurua "sphurita" | raseneva tda paurua kta yenaika phala srarahita sapanna | na tv anyaakitasya*<@<4>@>* daivasytra kpi aktir astti bhva ||MT_2,6.8|| @<#3 ra[s]a #4 sy()a>@ yat praynti jagadbhv sasiddh api sakayam / kayakrakayatnasya tatra jeya mahad balam //MU_2,6.9// "kayakrakasya" nakartu klasya | ya "yatna" pauruam | tasya ||MT_2,6.9|| bhikuko magalebhena npo yat kriyate balt / tad amtyebhapaur prayatnasya mahat phalam //MU_2,6.10// "magalebhena" magalahastin | "bhikuka npa" rj | "balt yat kriyate amtyebhapaur" rjyapradt mantrimagalahastingar*<@<5>@>* | "prayatnasya" tadrjyadnarpasya pauruasya saha"phala" bhavati | na daivasya ||MT_2,6.10|| @<#5 n[]gar>@ pauruennnam kramya yath dantair vicryate / alpa pauruam kramya tath rea cryate //MU_2,6.11// "yath dantai pauruea annam kramya" svavaktya | "cryate" | "tath re"dyatanapauruayuktena puruea | "alpa" prktanatvena jraprya | "paurua kramya cryate" ||MT_2,6.11|| anubhta hi mahat lghava yatnalin / yathea viniyujyante te tai karmasu loavat //MU_2,6.12// "hi" yasmt | asmbhi "yatnalin" paurualin | "mahat lghava" cturyam | "anubhta" pratyaka dam | katha anubhtam ity | atrha | "yatheam" iti | yata "tai" yatnalibhi | "te" artht pauruarahit puru | "yathea" svecchnusrea | "loavat karmasu viniyujyante" ||MT_2,6.12|| aktasya paurua dyam adya vpi yad bhavet / tad daivam ity aaktena buddham tmany abuddhin //MU_2,6.13// "aktasya" mahat pauruea yuktasya | dyasya puruder adyasya klde ca | "dyam adya v yat paurua bhavet" | "abuddhin" samyagjnarahitena | "aaktena" tadapekay aktirahitena puruea | "tat" aktasya pauruam | "tmani" svasmin viaye | "daiva buddham" jtam*<@<6>@>* | anyath daivena me ktam iti*<@<7>@>* na bryt ||MT_2,6.13|| @<#6 j[t]am #7 i[ti]>@ bhtn balavadbhtayatno daivam iti sthitam / tasthum apy adhihtvatm etat sphua mitha //MU_2,6.14// "balavadbhtayatna" | "bhtnm" kudrabhtn upari | "daivam iti sthitam" bhavati | puruo hi yatra na parypto bhavati tatraiva daivena me ktam iti kathayati | na kevalam etan mayaiva jta kitv anyair apty ha | "tasthum" iti | "api"abda samuccaye*<@<8>@>* | "mitha" anyo'nyam | "adhihtvat tasthum" prerakayuktn sthitnm purum "api" | "etat" may ukta artha | "sphua" prakao bhavati | te hi paraspara kudrataratamdibhedendhihey bhavanti | utkataratamdibhedena tv adhihtra | adhiht eva cdhiheya prati daivam | ata eteu madukto 'rtha sphua eva bhavati iti bhva ||MT_2,6.14|| @<#8 u<>[c]ca>@ nanu bhikukarjyaviaye 'ya nyyo nstty | atrha stramtyebhapaurm*<@<9>@>* avikalpy svabhvadh / s y bhikukarjyasya kartr dhartr prajsthite //MU_2,6.15// "st"*<@<10>@>* purohita | sa ca "amtya" ca | "ibha" ca magalahast ca | "paur" ca | tem | "s svabhvadh" svabhvt utthit bhikurjyadnarp buddhi | "avikalpy" nayitum aakyakt iti yvat bhavati | "s" k | "y bhikukarjyasya kartr" bhavati | taddvrea "prajsthite dhartr" ca bhavati | ato 'trpy ayam eva nyya iti bhva | iya hi rti | yatra dee rj mriyate | tasya putra ca na syt | tatra magalahast ya namati | tam eva rjna kurvantti ||MT_2,6.15|| @<#9 str<>[a] #10 []st>@ aihika prktana hanti prktano 'dyatana balt / sarvad puruaspandas tatrnudvegavä jay //MU_2,6.16// "puruaspanda" pauruam | "tatra" dvayo pauruayo madhye | "anudvegavn" udvegarahita | lakaay atibala ity artha ||MT_2,6.16|| nanu tatra ka prya balavn astty | atrha dvayor adyatanasyaiva pratyakd balit bhavet / daiva jetum ato yatnair blo yneva akyate //MU_2,6.17// "pratyakt" pratyakapramena | dyate hi adyatana ubhcra hyastanam aubha nayan | phalitam ha | "daivam" iti | "ata yatnai" adyatanai pauruai | "daiva" prktana paurua | "jetum akyate" | keneva | "yneva" | yath "yn bla jetu akyate" tathety artha ||MT_2,6.17|| meghena nyate yad v vatsaroprjit ki / meghasya pururtho 'sau jayaty adhikayatnavn //MU_2,6.18// atrpi na daivasya kcic chaktir astti bhva ||MT_2,6.18|| krameoprjite 'py arthe nae kry na khedit / na bala yatra me akta tatra k paridevan //MU_2,6.19// "balam" pauruam | na hi jana aakya rjydivastuprptyartha pratyaha "paridevan"yukto*<@<11>@>* bhavatti bhva ||MT_2,6.19|| @<#11 pari[d]e[v]an>@ yan na aknomi tasyrthe yadi dukha karomy aham / tad amnitamtyor me yukta pratyaharodanam //MU_2,6.20// "amnitamtyo" tvad*<@<12>@>* mtyuptam*<@<13>@>* api anagkurvata ||MT_2,6.20|| @<#12 [tvad] #13 tyu<>[-]p>@ deaklakriydravyavaato visphuranty am / sarva eva jagadbhv jayaty adhikayatnavn //MU_2,6.21// "bhv" mtyvdirp padrth ||MT_2,6.21|| phalita kathayati tasmt pauruam ritya sacchstrai satsamgamai / prajm amalat ntv sasrmbunidhi tara //MU_2,6.22// "amalatm" rgdimalarhityam ||MT_2,6.22|| prktana caihika csau pururthau phaladrumau / aihika pururtha ca jagaty abhyadhikas tayo //MU_2,6.23// phalotpdakau drumau "phaladrumau" ||MT_2,6.23|| karma ya prktana tuccha na nihanti ubhehitai / ajo jantur ano 'sau vmanasukhadukhayo //MU_2,6.24// "karma" pauruam | "ana" asamartha | "vmanasukhadukhau" apy "asau" nayitu na aknoti | arradukhane tu k katheti bhva ||MT_2,6.24|| yas tdracamatkra sadcravihravn / sa niryti jaganmohn mgendra pajard iva //MU_2,6.25// "sadcrea" sdhvcrea | "vihra" vidyate yasya | tda | "sa" iti | "sa" eva ubhapauruabhjanam iti bhva ||MT_2,6.25|| kacin m prerayaty evam ity anarthakukalpane / ya sthito dam utsjya tyjyo 'sau drato 'dhama //MU_2,6.26// "dam" pratyakadaphala pauruam ||MT_2,6.26|| vyavahrasahasri yny upynti ynti ca / yathstra vihartavya teu tyaktv sukhsukhe //MU_2,6.27// "yathstram" svastrnatikramea | "vihartavya" vihra krya ||MT_2,6.27|| yathstram*<@<14>@>* anucchinn maryd svm anujjhata / upatihanti sarvi ratnny ambunidher iva //MU_2,6.28// "svm" svajtyanusrim | "upatihanti" sampam gacchanti | "sarvi" sakalni reysi ||MT_2,6.28|| @<#14 str<>[a]m>@ svrthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena s siddhyai strayantrit //MU_2,6.29// "svrthaprpake" svaprayojanasdhake "krye" | "ekam" atyanta | "prayatnaparat" "strayantrit" strabuddh ||MT_2,6.29|| kriyy spandadharmiy*<@<15>@>* svrthasdhakat svayam / sdhusagamastrrthatkaybhyhyate dhiy //MU_2,6.30// "spandadharmiy" spandasvarpy "kriyy" | "svrthasdhakat svayam" anyanirapeka bhavati | "sdhusagamastrrthatkay dhiy" sambandhin "svrthasdhakat" "abhyhyate" vivecyate | k "svrthasdhakat" | ubh | k ubheti vyavasthpyate ity artha ||MT_2,6.30|| @<#15 y[]>@ ananta samatnanda paramrtha vidur budh / sa yebhya prpyate 'nanta te sevy strasdhava //MU_2,6.31// sarvatra samadaritva "samat" | tadrpa "nanda" "samatnanda" | "paramrtham" paramopdeya | "sa" samatnanda | pauruam rityopsya ||MT_2,6.31|| prktana paurua tac ced daivaabdena kathyate / tad yuktam etad etasmin nsti npavadmahe //MU_2,6.32// "tat" prasiddha | "prktana paurua daivaabdena cet" yadi | "kathyate" | "yumbhir" iti ea | "tat" kathana | "yukta" bhavati | yata "etat" samatnandaprptyupyatvam*<@<16>@>* | "etasmin nsti" | ata vaya "npavadmahe" tadapavda na kurma | upekviayatvd iti bhva ||MT_2,6.32|| @<#16 samatnanda>@ mƬhai prakalpita daivam anyad yais te kaya gat / nitya svapaurud eva lokadvayahita bhavet //MU_2,6.33// "anyat" prktanapaurut | "kayam" anudyogakta nam ||MT_2,6.33|| hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,6.34// "adyatanaye"ti ea | "yath" adyatanay "satkriyay hyastan dukriy obh abhyeti" | "evam" tath | "prktan" prgjanmabhav*<@<17>@>* vsanrp "dukriy"*<@<18>@>* | "adya" adyatanay sacchstrasevandirpay "satkriyay" | "obhm" uddhatvam "abhyeti" | ata tvam "satkryavn bhava" ||MT_2,6.34|| @<#17 jan[ma] #18 kriy>@ karmalakavad da paurud eva yat phalam / mƬha pratyakam utsjya*<@<19>@>* daivamohe nimajjati //MU_2,6.35// "mƬha" daivt phalavd ajn | "pratyakam" pratyakapramasiddha pauruam "utsjya" | "daivamohe" daivarpe bhrame "majjati" | kuta tat | tat kuta "yat" yata | asmbhi "phalam karmalakavat paurud eva dam" pratyakam anubhtam ||MT_2,6.35|| @<#19 uts<>[jya]>@ sakalakraakryavivarjita nijavikalpabald upakalpitam / tad anapekya hi daivam asanmaya raya ubhaya pauruam tmana //MU_2,6.36// "sakalni" yni "kryakrani" | tai "varjitam" | atyantsatsvarpam ity artha | ata eva "nijavikalpabalt upakalpitam" sapdita | "tat asanmaya daivam anapekya" | he "ubhaya" | tvam "tmana paurua raya" | daivavao m bhaveti bhva ||MT_2,6.36|| strai sadcaritajbhitadeadharmair yat kalpita phalam atva ciraprarƬham / tasmin hdi sphurati no 'param eti cittam agval tad anu pauruam etad hu //MU_2,6.37// "strai" sacchstrai | "sat" sdhn | yat "carita" cra | tena pravtta | avicchinnapravhegat ye "deadharm" | tai c"tva ciraprarƬha"*<@<20>@>* atyantabahuklt prabhti prasiddha | "yat phala kalpitam" sdhyatvena nicita bhavati | "tasmin" phale | "hdi sphurati" sapdanyatay vilasati sati | "cittam" "aparam" proktaphaletara*<@<21>@>* vastu yat | "no eti" na gacchati | "tad anu" cittnantara | "agval" hastdyavayavapaktir | api "apara" yat | "no eti" | api tu tatsdhanaikapara bhavati | pait "etat pauruam hu" kathayanti | na tu yath tath hastdiclanam iti bhva ||MT_2,6.37|| @<#20 ha[] #21 p[r]okta>@ buddhvaiva pauruaphala puruatvam etad tmaprayatnaparataiva sadaiva kry / ney tata saphalat paramm athsau sacchstrasdhujanapaitasevanena //MU_2,6.38// puruea "etat" svennubhyamna | "puruatvam" puruabhvam | "pauruaphala" | "paurua" prvalokoktasvarpapaurua | "phala" yasya | tdk | "buddhv" eva | "tmaprayatnaparat" pauruanirvttatvam*<@<22>@>* | "sad eva kry" | "tata" karanantara | purue"sau" tmaprayatnaparat | "sacchstrasdhujanapaitasevanena" "paramm" utkm | "saphalatm" mokkhyaphalayuktatm "ney" | "atha"abda pdaprartha ||MT_2,6.38|| @<#22 ni[r]v[tta]>@ daivapauruavicracrubhi cetas caritam tmapauruam / nityam eva jayatti bhvitai krya ryajanasevanodyama //MU_2,6.39// puruai "ryajanasevanodyama krya" | kathabhtai | "daivapauruayo" ya "vicra" svarpavivecana | tena "crubhi" | puna kathabhtai | manas "iti" evam | "bhvitai" nicitai iti | kim "iti" | "caritam" anuhitam | "tmapauruam nityam" sad "jayati" | sarvaphalajanakatvt sarvotkarea vartata iti ||MT_2,6.39|| sargntalokenpy etad eva kathayati janmaprabandhamayam mayam ea jvo buddhvaihika sahajapauruam eva siddhyai / nti nayatv avitathena varauadhena pena tuiparapaitasevanena //MU_2,6.40// "jva" purua | "aihika" iha loke akyatvena sthita "paurua" | "siddhyai" siddhyartha "buddhv" | tata tadrayaennuhitena "tuiparapaitasevanena" hetun | "pena" tasmd eva paitt "pena" | "avitathena" saphalena | "varauadhena" samyagjnkhyavarauadhena | "janmaprabandhamayam" janmasantnarpa | "mayam" roga | "nti nayatu" | iti ivam ||MT_2,6.40|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae aha sarga || 2,6 || o atyantopdeyatvena punar api pauruacarcm eva prastauti prpya vydhivinirmukta deham alpdhivedhitam / tathtmna samdadhyd yath bhyo na jyate //MU_2,7.1// "alpo" ya "dhi" jvanopydinimitt cittapŬ | tena "vedhitam" tìanyuktam*<@<1>@>* ktam | "samdadhyt" cinmtratattve samdhnayukta kuryt ||MT_2,7.1|| @<#1 n**>@ daiva puruakrea yo 'tivartitum icchati / iha cmutra ca jayet sa saprbhivächita //MU_2,7.2// "daivam" anudyogarpam daivam | "sapre abhivächite" bhogamokarpe kkite*<@<2>@>* yasya "sa" ||MT_2,7.2|| @<#2 pr[e] vächit[e] rp[e] kkit[e]>@ ye samudyogam utsjya sthit daivaparya / te*<@<3>@>* dharmam arthakmau ca nayanty tmavidvia //MU_2,7.3// "tmavidvitva" ca te bhogamokarptmakakryanakatvj jeyam ||MT_2,7.3|| @<#3 te>@ savitspando manaspanda indriyaspanda eva ca / etni pururthasya rpy ebhya phalodaya //MU_2,7.4// "ebhya" saviddispandebhya ||MT_2,7.4|| savittattvd*<@<4>@>* eva pauruotthna kathayati yath savedana cetas tathntaspandam cchati / tathaiva kya calati tathaiva phalabhoktt //MU_2,7.5// "yath" yena prakrea | "savedanam" savida sphuraam syt | "tath" tena prakrea | "ceta antaspandam"*<@<5>@>* sakalpkhym cem | "cchati" gacchati | "tathaiva" cittaspandnusrea eva | "kya calati" hithitaprptiparihrarp kriy prati ceate | tata "tathaiva" kyacalannusreaiva | "phalabhoktt" bhavati | "jvasye"ti ea ||MT_2,7.5|| @<#4 tat[t]vd #5 spa[n]dam>@ blam etat sasiddha yatra yatra yath tath / daiva tu na*<@<6>@>* kvacid dam ato jayati pauruam //MU_2,7.6// "bla" blaparyantam | "etat" maduktam | phalitam h"ta" iti ||MT_2,7.6|| @<#6 n[a]>@ pururthena deveagurur ea bhaspati / ukro daityendragurut pururthena csthita //MU_2,7.7// deveasya guru "deveaguru" ||MT_2,7.7|| dainyadridryadukhrt api sdho narottam / paurueaiva yatnena yt devendratulyatm //MU_2,7.8// "devendratulyatm" indrasmyam ||MT_2,7.8|| mahnto vibhavìhy ye nncaryasamray / paurueaiva doea naraktithit gat //MU_2,7.9// "doea" doahetun*<@<7>@>* | ucchstriteneti yvat ||MT_2,7.9|| @<#7 h[e]tu>@ bhvbhvasahasreu dasu vividhsu ca / svapauruavad eva vivtt bhtajtaya //MU_2,7.10// "vivtt" rpntara gat | "bhvbhv"dyvi sapann iti yvat ||MT_2,7.10|| strato guruta caiva svata ceti trisiddhit / sarvatra pururthasya na daivasya kadcana //MU_2,7.11// tribhi prakrai siddhit "trisiddhit" | "phalam" iti ea | "svata" strdi*<@<8>@>* vin svapratibhmtrd eva | kecid dhi "strt" siddh bhavanti | kecit "guruta" | kecit "svata" ||MT_2,7.11|| @<#8 di<>>@ aubheu samvia ubhev evvatrayet / yatnena cittam ity u sarvastrrthasagraha //MU_2,7.12// "aubheu" bhogrjanarpev aubhakryeu ||MT_2,7.12|| yac chreyo yad atuccha ca yad apyavivarjitam / tat tad cara yatnena putreti gurava sthit //MU_2,7.13// "putra" he iya | "sthit" | "upade­tvene"ti ea ||MT_2,7.13|| yath yath prayatno me phalam u tath tath / ity aha paurud eva phalabh na tu daivata //MU_2,7.14// "ity" eva | nicayavn bhaved iti bhva ||MT_2,7.14|| paurud dyate siddhi paurua dhmat krama / daivam vsanmtra dukhapelavabuddhiu //MU_2,7.15// "dukhena pelav" udyogsah | "buddhi" ye teu ||MT_2,7.15|| pratyakapramukhn nitya prama paurua krama / phalato dyate loke dentaragamdikt //MU_2,7.16// asmbhi "paurua" puruasambandh "krama" | pdaclandirpa pauruam iti yvat | "dentaragamdikt phalata" phalt | "nitya prama" arthakriykri*<@<9>@>* "dyate" | "phalata" kathabhtt | "pratyaka" pratyakaprama | "pramukha" grhakatvena pradhna yasya | tdt pratyakadd ity artha | ata pauruam eva saphala | na daivam iti bhva ||MT_2,7.16|| @<#9 *kri*>@ bhokt tpyati nbhokt gant gacchati ngati / vakt vakti na cvakt paurua saphala nm //MU_2,7.17// spaam ||MT_2,7.17|| pauruea durantebhya sakaebhya subuddhaya / samuttaranty ayatnena na tu mkataynay //MU_2,7.18// "mkatay" daivaparatvarpea*<@<10>@>* udyogarhityena ||MT_2,7.18|| @<#10 dai*va*>@ yo yo yath prayatate*<@<11>@>* sa sa tadvat phalaikabhk / na tu tƫ sthiteneha kenacit prpyate phalam //MU_2,7.19// "tadvat" tath | "tƫ sthitena" udyogarahitena tihat ||MT_2,7.19|| @<#11 yatat(o)e>@ ubhena pururthena ubham sdyate phalam / aubhenubha rma yathecchasi tath kuru //MU_2,7.20//*<@<12>@>* spaam ||MT_2,7.20|| @<#12 Bhagavadgt 18.63d (Raghavan 1939b).>@ pururthaphalaprptir deaklavad iha / prpt cirea ghra v ysau daivam iti smt //MU_2,7.21// "prpti" "prpte"ti krya karoti itivat prayoga | "asau" "pururthaphalaprpti" ||MT_2,7.21|| na daiva dyate dy na ca lokntare sthitam / ukta daivbhidhnena sva loke karmaa phalam //MU_2,7.22// spaam ||MT_2,7.22|| puruo jyate loke vardhate kyate puna / na tatra dyate daiva jaryauvanablyavn //MU_2,7.23// "tatra" purue ||MT_2,7.23|| ded dentaraprptir hastasthadravyadhraam / vypra ca tathgn pauruea na daivata //MU_2,7.24// spaam ||MT_2,7.24|| arthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena sarvam sdyate 'nay //MU_2,7.25// "arthaprpaka" yat "krya" | tatra "ekam" kevala | "prayatnaparat" ||MT_2,7.25|| anarthaprptikryaikaprayatnaparat tu y / sokt pronmattaceeti na kicit prpyate 'nay //MU_2,7.26// "anarthaprptau" anarthaprptyartha yat "kryam" | tatra "ekam prayatnaparat" ||MT_2,7.26|| kriyy spandadharmiy svrthasdhakat svayam / sdhusagamasacchstratkayonnyate dhiy //MU_2,7.27// "unnyate" nicyate ||MT_2,7.27|| ananta samatnanda paramrtha svaka vidu / tad yebhya prpyate yatnt sevys te strasdhava //MU_2,7.28// "svakam paramrtham" nija paramaprayojanam ||MT_2,7.28|| sacchstrdiguo maty sacchstrdigun mati / vardhete te mitho 'bhyst sarobdv iva klata //MU_2,7.29// "sacchstrdi"rpa "gua maty"*<@<13>@>* bhavati | buddhirahitasya "sacchstrdau" pravttyabhvt | "mati sacchstrdigut" bhavati | "te" sacchstrdiguamat | "mitha" anyonya | "abhyst vardhete" vddhi gacchata | kv "iva" | "sarobdv iva" | yath "sarobdau" saromeghau | "klata mitha vardhete" tathety artha | kadcid dhi sara meghavena jalena vardhate | kadcit tu megha sarasa ghtena jaleneti ||MT_2,7.29|| @<#13 [m]aty>@ blyd alam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hita //MU_2,7.30// "puruayatnena" paurue"bhyastai" anulitai | "sva artha" mokkhya nija prayojanam ||MT_2,7.30|| pauruea jit daity sthpit bhuvanakriy / racitni jagantha viun na tu daivata //MU_2,7.31// spaam ||MT_2,7.31|| sargntalokena rrmasya paurua kartavyatvenopadiati jagati puruakrakrae 'smin kuru raghuntha cira tath prayatnam / vrajasi tarusarspbhidhn subhaga yath na dam aakam eva //MU_2,7.32// "jagati" kathabhte | "puruakra" paurua "kraa" yasya | tde | cinmtrapaurud eva hi jagad utpannam | "prayatnam" pauruam | "tarusarspbhidhn da" tarvdirpatm ity artha | tarvdayo hi pauruarhityenaiva dukham anubhavantti te grahaa ktam | iti ivam ||MT_2,7.32|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae saptama sarga || 2,7 || o puna daivanirkaraa karoti | o nktir na ca karmi nspada na parkrama / tan mithyjnavat prauha daiva nma kim ucyate //MU_2,8.1// prvrdhe "yasye"ti ea ||MT_2,8.1|| svakarmaphalasaprptv idam ittham itha y / giras t daivanmnait prasiddhi samupgat //MU_2,8.2// "idam ittham iti gira"*<@<14>@>* ida ittha sapannam iti vca ||MT_2,8.2|| @<#14 gira()>@ tathaiva mƬhamatibhir daivam astti nicaya / tto*<@<15>@>* duravabodhena rajjv*<@<16>@>* iva bhujagama //MU_2,8.3// "tto"*<@<17>@>* ghta | "duravabodhena" ajnena | "iva"abda yathbdrthe ||MT_2,8.3|| @<#15 (r)tto #16 rajjv #17 (r)tto>@ hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,8.4// gatrtho 'yam ||MT_2,8.4|| mƬhnumnasasiddha daiva yasysti durmate / daivd dho 'stu m veti vaktavya tena pvake //MU_2,8.5// "mƬhnumnasasiddha daiva yasya durmate" ajnina | "asti" paramrthasad*<@<18>@>* asti | "tena" durmatin | "pvake" agnau sthitv | "daivd dha astu m"stu "veti vaktavyam" | tatra tv asau naitad vaktu aknoti dhaikalabdher iti bhva ||MT_2,8.5|| @<#18 sa[d]>@ daivam eveha cet karma pusa kim iva ceay / snnadnandrn*<@<19>@>* daivam eva kariyati //MU_2,8.6// "karma" karmasapdakam ity artha | na caitat sabhavati akicitkurvata "snn"dyanupapatter iti bhva ||MT_2,8.6|| @<#19 dr[n]>@ ki v stropadeena mko 'ya purua kila / sacryate tu daivena ki kasyehopadiyate //MU_2,8.7// "sacryate" sacaraala sapdyate | "kim" iti | "kena" iti ea | daivgkre na ko 'pi "kasy"py upadea kuryd iti bhva ||MT_2,8.7|| na ca nispandat loke deha avat vin / spanda ca phalasaprptis tasmd daiva nirarthakam //MU_2,8.8// spaam ||MT_2,8.8|| nanu daivena sahaiva purua krya karotty | atrha na cmrtena daivena mrtasya sahakartt | hastdn hata caiva na daivena kvacit ktam ||MT_2,8.9|| "amrtena" mrtirahitena*<@<20>@>* "daivena" | "hastdn hata" ceata | "mrtasya" puruasya | "sahakartt ca na" bhavati | ata "daivena ktam" daivakartka krya | "kvacit na" bhavati ||MT_2,8.9|| @<#20 mr[t]i>@ nanu manobuddhydivad amrtasypi daivasya mrtena saha karttvam asty evety | atrha manobuddhivad apy etad daiva nehnubhyate / gopla kila prjais tena daivam asat sad //MU_2,8.10// mtaarre karttvdarann "manobuddh" kalpyete | na ca daivasytra kacid upayoga iti | na tatkalpanvasara iti bhva ||MT_2,8.10|| nanu kadcit tasmd eva dyt*<@<21>@>* arrde krya da kadcin na dam iti adasya daivasya kalpan yuktaivety | atrha pthak ced buddhir anyo 'rtha saiva cet knyat tayo / kalpan v prama cet paurua ki na kalpyate //MU_2,8.11// "buddhi" jna | "pthak cet" yady asti | tad"rtha anya" ekasmt dvitya pthag iti yvat | asti buddhi "s eva" | na tu bhinn "ced" bhavati | tad "tayo" arthayo "k anyat" bhavati | ato 'tra kevalasaddyc*<@<22>@>* charrder eva krya bhavatv iti bhva | nanv atra buddhipthaktvopayogo nsti | kalpany eva pramatvd ity | atrha | "kalpane"ti | "kalpan" prathama "prama" nsti "ced" | "v"sti | tad "paurua ki na kalpyate" | kalpanay sabhvyate samnanyyatvt ||MT_2,8.11|| @<#21 dy()*t* #22 val[a]>@ punar api prakta mrtmrtayo sahakarttvsabhavam eva kathayati nmrtena ca sago 'sti nabhaseva vapumata*<@<23>@>* / mrta ca dyate lagna tasmd daiva na vidyate //MU_2,8.12// "vapumata" mrtasya arria | "amrtena" mrtirahitena*<@<24>@>* daivena | "saga" sahakarttva "nsti" | ken"eva" | "nabhas iva" | nanu tathpi amrtam eva kart bhavatv ity | atrha | "mrta ce"ti | asmbhi "mrtam" eva "lagna" kryalagna "dyate" | ata tasyaiva karttva yuktam iti bhva | phalita kathayati | "tasmd" iti | "tasmt" tato heto | "daiva na vidyate" | tatkalpany nirastatvt ||MT_2,8.12|| @<#23 mat<>[a] #24 te[na]>@ viniyokttha bhtnm asty anyat tajjagattraye / erat*<@<25>@>* bhtavndni daiva sarva kariyati //MU_2,8.13// "viniyokt" preraka | "anyad" daivkhya anyat vastu | "eratm" kryev anudyoga bhajantm ||MT_2,8.13|| @<#25 erat(e)>@ daivenettha*<@<26>@>* niyukto 'smi ki karomda sthitam / samvsanavg e na daiva paramrthata //MU_2,8.14// "dam sthitam" dam sapannam ||MT_2,8.14|| @<#26 n(o)[e]ttha>@ mƬhai prakalpita daiva tatpars te kaya gat / prjs*<@<27>@>* tu pururthena padam uttamam gat //MU_2,8.15// "tatpar" svayakalpitadaivapar | "te" mƬh | "pururthena" pauruea | "uttama padam" mokkhyam utka sthnam ||MT_2,8.15|| @<#27 j[]s>@ ye r ye ca vikrnt ye prj ye ca pait / tais tai kair iva loke 'smin vada daiva pracakyate //MU_2,8.16// "pracakyate" kathyate | na kenpi pracakyate iti bhva ||MT_2,8.16|| klavidbhir vinirt yasysti cirajvit / sa cej jvati sachinnairs tad daivam uttamam //MU_2,8.17// "klavidbhi" daivajai ||MT_2,8.17|| klavidbhir vinirta pitya yasya rghava / anadhypita evsau tajja ced daivam uttamam //MU_2,8.18// "tajja" paita ||MT_2,8.18|| vivmitrea munin daivam utsjya drata / paurueaiva saprpta brhmaya*<@<28>@>* rma nnyath //MU_2,8.19// spaam ||MT_2,8.19|| @<#28 y(e)a>@ ambhir na parai rma puruair munit gatai / paurueaiva saprpt cira gaganagamit //MU_2,8.20// "ambhi" pauruayuktair ebhir eva | "parai" pauruarahitai smnyajantubhi | "gaganagamit" paramkacritvam ||MT_2,8.20|| utsdya devasaght cakrus tribhuvanodare / paurueaiva yatnena smrjya dnavevar //MU_2,8.21// "utsdya" bdhitv | "devasaghtn" devasamhn | "dnavevar" hiraykydaya ||MT_2,8.21|| lnaram bhogi jagad jahrur ojas / paurueaiva yatnena dnavebhya*<@<29>@>* surevar //MU_2,8.22// "lnaram" aticacalam ||MT_2,8.22|| @<#29 bhy[a su]>@ rma pauruayuktyaiva salila dhryate na v / cira karaake yukty na daiva tatra kraam //MU_2,8.23// "karaake" randhrayukte kasdhite dravyaviee | kenacit prayogena hi karae 'pi jala tihati ||MT_2,8.23|| haradnasarambhavibhramabhramabhmiu / aktat dyate rma na daivasyauadher*<@<30>@>* iva //MU_2,8.24// "harae"tydy upalakaa sarvakriym ||MT_2,8.24|| @<#30 d[ai]va>@ sargntalokenaitat sampayati sakalakraakryavivarjita nijavikalpavad upakalpitam / tvam anavekya hi daivam asanmaya raya ubhaya pauruam uttamam //MU_2,8.25// gatrtho 'yam | iti ivam ||MT_2,8.25|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae 'ama sarga || 2,8 || o atra rrma pcchati bhagavan sarvadharmaja pratihm alam gatam / yal loke tad vada brahman daivam eva kim ucyate //MU_2,9.1// he "bhagavan" | "brahman" vasiha | kathabhta | "sarvadharmaja" | tvam "vada" | "yat daivam loke evam pratihm" prasiddhim | "gata" | "tat" paitai "ki"rpa kathyate | na hi asiddha vastu prasiddhim yti iti bhva ||MT_2,9.1|| rvasiha uttara kathayati paurua sarvakry kart rghava netarat / phalabhokt ca sarvatra na daiva tatra kraam //MU_2,9.2// he "rghava" | "paurua sarvakry kart" bhavati | "itarat" anyat daivdi | kart "na" bhavati | na kevala kartr eva | ki tu "phalabhokt ca" bhavati | svviapuruadvreeti bhva | "daiva tatra kraa na" bhavati | ato daiva nstti bhva ||MT_2,9.2|| daiva na kicit kurute na ca bhukte na vidyate / na dyate ndriyate kevala*<@<1>@>* kalpaned //MU_2,9.3// "d" daivam eva sarva karotty evarp | na ca kalpany satyatvam iti bhva ||MT_2,9.3|| @<#1 l[a]>@ siddhasya paurueeha phalasya phalalinm / ubhubh v sapattir daivaabdena kathyate //MU_2,9.4// paitai "phalalin" phalabhj | "pauruea" ubhubhena pauruea | "siddhasya phalasya ubh aubh v sapatti daivaabdena kathyate" | "ajavyavahrrtham" iti ea ||MT_2,9.4|| pauruoparat nityam iniasya vastuna / prptir ipy ani v daivaabdena kathyate //MU_2,9.5// paitai "paurue uparat" nih gat | "iniasya vastuna i ani v prpti daivaabdena kathyate"*<@<2>@>* | "api"abda pdaprartha ||MT_2,9.5|| @<#2 *iniasya ... kathyate*>@ bhv tv avayam evrtha pururthaikasdhana / ya so 'smil lokasaghte daivaabdena kathyate //MU_2,9.6// "bhv" bhavanala | "pururtha" pauruam "eka sdhana" yasya | tda | "lokasaghte" lokasamhe ||MT_2,9.6|| na tu rghava lokasya kasyacit kicid eva hi / daivam kakalpa hi karoti na karoti v //MU_2,9.7// "hi" yasmdarthe | "kakalpam" kavad atyantatuccham | na hi vandhysuta "kasyacit kicit"*<@<3>@>* "karoti na karoti ve"ti bhva | dvityo "hi"abda nicaye ||MT_2,9.7|| @<#3 ci[t]>@ pururthasya siddhasya ubhubhaphalodaye idam ittha sthitam iti yoktis tad daivam ucyate ||MT_2,9.8|| "ukte" svarpa kathayati | "idam ittha sthitam"*<@<4>@>* " it"ti | "siddham"*<@<5>@>* sapannam ||MT_2,9.8|| @<#4 sthi(r)*t*am #5 si<--->[ddham]>@ ittha mambhavad buddhir ittha me nicayo hy abht / iti karmaphalvptau yoktis tad daivam ucyate //MU_2,9.9// "ittha" karmaphalasdhanarp | "karmaphalasyvptau" prptau | "ukti"mtram eva "daivam" iti bhva ||MT_2,9.9|| iniaphalaprptv evam ityarthavcakam / vsanmtravaco daivam ity eva kathyate //MU_2,9.10// "vsanmtravaca" kathabhta | "evam" | "iti" ya "artha" | tasya "vcakam" niyamavcakam ity artha ||MT_2,9.10|| rrma pcchati bhagavan sarvadharmaja prg yat karmopasacitam | / tad etad daivam ity uktam apama katha tvay //MU_2,9.11// "prk" pitrantargatabjatvasthym | "apamam" nitam ||MT_2,9.11|| rvasiha uttara kathayati sdhu rghava jnsi ӭu vakymi te 'khilam / daiva nstti te yena sthir buddhir bhaviyati //MU_2,9.12// spaam ||MT_2,9.12|| tad eva kathayati y magn vsan prva babhva kila bhria / saiveya karmabhvena n pariati gat //MU_2,9.13// "prvam" pitrantargatabjatvasthym | "bhria" bhriprakrea | vartamn "y vsan" ubhubh v bhvan | "magn" | "bje" iti ea bhavati | "s eveya n karmabhvena" karmarpea | "pariati" rpntara | "gat" | tadanurpam eva sarve karma kurvantti bhva ||MT_2,9.13|| jantur yadvsano nma tatkarm bhavati kat / anyakarmnyabhva cety etan naivopapadyate //MU_2,9.14// "anyabhva" anyavsan ||MT_2,9.14|| grmago grmam pnoti pattanrth ca pattanam / yo yo yadvsanas tat tat sa sa prayatate tath //MU_2,9.15// "grmagasya ca " grmagamanavsan sphu evnyath na yyt ||MT_2,9.15|| yad eva tvrasavegd iha karma kta pur / tad eva daivaabdena paryyea hi kathyate //MU_2,9.16// "iha" ihalokaparalokatay dvirpe sasre | "pur" pitrantargatabjatvasthym | "karma"karaa ctra pitdvreaiva jeyam ||MT_2,9.16|| upasahra karoti eva daiva svakarmi karma prauh svavsan / vsan manaso nny mano hi purua smta //MU_2,9.17// "evam" anena prakrea | "svakarmi" prk ktni nijakarmi | "daiva" bhavati | "prauh vsan karma" bhavati | tadanusreaiva tasya praktatvt*<@<6>@>* | "vsan manasa any na" bhavati | "hi" nicaye | "mana purua" bhavati | ata daivasya purud vyatirikt satt nstti bhva ||MT_2,9.17|| @<#6 pra(v)k>@ punar apy etad eva kathayati yad daiva tni karmi karma sdho mano hi tat / mano hi puruas tasmd daiva nstti nicaya //MU_2,9.18// "karme"ty atra yacchabddhyhra | "yat" "karma" | "tat mano" bhavati ||MT_2,9.18|| ekam eva mano jantor yath prayatate hi yat / nna tat tad avpnoti svata eva na daivata //MU_2,9.19// spaam ||MT_2,9.19|| mana citta vsan ca karma daiva svanicaya / rma punicayasyait saj*<@<7>@>* sadbhir udht //MU_2,9.20// "punicayasya" purpasya nicayasya | puruasyeti yvat ||MT_2,9.20|| @<#7 j[]>@ evanm hi puruo dhabhvanay yath / nitya prayatate rma phalam pnoty ala tath //MU_2,9.21// "evanm" mana itydinmayukta ||MT_2,9.21|| upasahra karoti eva puruakrea sarvam eva raghdvaha / prpyate netareeha tasmt sa ubhado 'stu te //MU_2,9.22// "sa" puruakra | "ubhado" jvanmuktkhyaubhaphalaprada*<@<8>@>* | "te" ity upalakaam | tena sarve ubhaphalaprada bhavatu ity artha ||MT_2,9.22|| @<#8 bhapha>@ rrma pcchati prktana vsanjla niyojayati m yath / mune tathaiva tihmi kpaa ki karomy aham //MU_2,9.23// ata paurua kicid api nstti bhva ||MT_2,9.23|| rvasiha uttara kathayati ata eva hi he rma reya prpnoi vatam / svaprayatnopantena paurueaiva nnyath //MU_2,9.24// "hi" nicaye | "ata eva" prvoktt krad eva | "pauruea" kathabhtena | "svaprayatnopantena" | rho ira itivad aya prayoga ||MT_2,9.24|| dvividho vsanvyha ubha caivubha ca te / prktano vidyate rma dvayor ekataro 'tha v //MU_2,9.25// "vsanvyha" vsansamha | "atha v" pakntare | "dvayo" madhye | "ekatara" ubha aubho v asti ||MT_2,9.25|| vsanaughena uddhena tatra ced adya nyase / tat kramea ubhenaiva pada prpnoi vatam //MU_2,9.26// "nyase" svnusrea*<@<9>@>* karma kryase | "padam" mokkhya sthna ||MT_2,9.26|| @<#9 s>@ atha ced aubho bhvas tv yojayati sakae / prktanas tad asau yatnj jetavyo bhavat balt //MU_2,9.27// "aubho bhva" aubh vsan | "balt" haht ||MT_2,9.27|| nanv anya cetanrpa kacin m prerayati | tat katham aha svaya kicit kartu aknomty | atrha prja*<@<10>@>* cetanmtras*<@<11>@>* tva na dehas tva jatmaka / tad eva cetasy anyena cet tat tva kveva vidyase //MU_2,9.28// he "prja" | asmi loke vakyame upadee yogyatvam | "cetanmtra" asi "tvam" | "jaa deha n"si | "tad eva" cetanmtram eva san | "tvam anyena"*<@<12>@>* hetukartbhtena ktv | "cet" yadi | "cetasi" citikriy prati karttva bhajasi | "tat" tad | "tvam" na "vidyase" nsi | tasyaiva sattvt | na hi dvayo satt yukt vyarthatvt ||MT_2,9.28|| @<#11 n[]m #12 na<>>@ punar api prvalokottarrdhanicitam artham eva kathayati anyas tv cetayati cet tat tvayy asati ko 'para / kam ima cetayet tasmd anavasth na vstav //MU_2,9.29// "anya tvm cet cetayati" citikriykarttvam*<@<13>@>* prerayati | "tat" tad | "tvayi asati" prvoktayukty sattm abhajati sati | sa iti*<@<14>@>* "kam imam" kirpam*<@<15>@>* | idantspanda*<@<16>@>* tv | "cetayet" citikriykarttva prati prerayet | na hy asata preraa yuktam iti bhva | ata anya kacit prerya kalpanya | so 'pi tvatsamnayogakema eveti kutrpi preryatay virntir na syd | ata tvam eva preryaprerakabhvena sthito 'sty abhipryeopasahra karoti | "tasmd" iti | "tasmt" tato heto | "anavasth" prerynavasthiti | "vstav" paramrthabht | "na" bhavati | tavaiva preryaprerakatvbhy sthitatvt | ato na kacit tavnya preraka astti bhva ||MT_2,9.29|| @<#13 tvam #14 [sa iti] #15 pa[m] #16 spa[n]da>@ praktam anusarati ubhubhbhy mrgbhy vahant vsansarit / pauruea prayatnena yojany ubhe pathi //MU_2,9.30// "yojany" pravartany | bhogatygaparmarkhya ubhnusandhnam eva satata kryam iti bhva ||MT_2,9.30|| aubheu samvia ubhev evvatrayet / svamana pururthena balena balin vara //MU_2,9.31// "samviam" salnam | "avatrayet" nayet ||MT_2,9.31|| aubhc calita yti ubha tasmd aptarat / janto citta tu pauvat tasmt tat played balt //MU_2,9.32// "aubht" bhogrjanaparmararpt aubhnusandhnt | "tasmd api" ubhd api | "played"*<@<17>@>* aubht raket ||MT_2,9.32|| @<#17 ye[d]>@ samatsntvanenu na drg iti anai anai / pauruea*<@<18>@>* prayatnena playec cittablakam //MU_2,9.33// "samat" sarvam ida brahmety evarp buddhi | tay yat "sntvanam" samvsana tena | "na drg iti" na jhaiti | etasyrtha svakahena kathayati | "anai anair" iti samyagvicrea | na tu prarodhandirpea hahenety artha ||MT_2,9.33|| @<#18 p[au]ru>@ vsanaughas tvay prvam abhysena ghankta / ubho vpy aubho rma ubham adya ghankuru //MU_2,9.34// "adya" | "madupadeene"ti ea ||MT_2,9.34|| prgabhysavad yt yad te vsanodayam / tadbhysasya sphalya viddhi tvam arimardana //MU_2,9.35// "abhysasya" samastasybhysasya ||MT_2,9.35|| idnm api te yti ghanat vsannagha / abhysavaatas tasmc chubhbhysam uphara //MU_2,9.36// "idnm" asmin janmani | "uphara" naya ||MT_2,9.36|| prva ced ghanat yt nbhyst tava vsan / vardhiyate tu nednm api tta sukh bhava //MU_2,9.37// vsanrhityamtrasyaiva parame pade yatatvt*<@<19>@>* iti bhva ||MT_2,9.37|| @<#19 t[a]tvt>@ sadigdhym api bha ubham eva samhara / asy tu vsanvddhau ubhd doo na kacana //MU_2,9.38// "asy vsanvddhau sadigdhym" kim abhysd vardhate na veti sandehaviayym*<@<20>@>* "api" saty | tva "bha ubham eva samhara" abhysaviaykuru | yata "ubht kacana doo na" bhavati ||MT_2,9.38|| @<#20 [y]ym>@ sandehasyyuktat kathayati yad yad abhyasyate loke*<@<21>@>* tanmayenaiva bhyate / ity kumra prajeu da sandehavarjitam //MU_2,9.39// "loke" sasre | "puruee"ti ea ||MT_2,9.39|| @<#21 k[e]>@ ubhavsanay yuktas tad atra bhava bhtaye / para pauruam ritya vijityendriyapacakam //MU_2,9.40// "bhtaye" jvanmuktkhyasapatprptaye*<@<22>@>* ||MT_2,9.40|| @<#22 v[a]nmu>@ avyutpannaman yvad bhavn ajtatatpada / gurustrapramais tu nirta tvad cara //MU_2,9.41// "avyutpannaman" jnarahita | ata ev"jtatatpada" ajtabrahmkhyotkasthna | "nirtam" tatpadanirayam | bhve ktaprayoge "nirtam" iti siddham ||MT_2,9.41|| tata kayapkena nna vijtavastun / ubho 'py asau tvay tyjyo bhvanaugho nirdhin //MU_2,9.42// "kayapkena" lakaay parakoiprpty | "bhvanaugha" nirayarpa vsansamha | "nirdhin" ubhavsankhyacittapŬrahitena ||MT_2,9.42|| sargntalokena rrmasyvasthnam anuheyatvenopadiati yad atisubhagam ryasevita tac chubham anustya manojabhvabuddhy / adhigamaya pada sadvioka tad anu tad apy avamucya sdhu tiha //MU_2,9.43// tva | "yat atisubhagam" ata ev"ryasevitam" bhavati | "tac chubha"*<@<23>@>* pauruam | "manojabhv" ubhavsan y mati | tay karaabhtay | "anustya" satatnuhnaviayat ntv | "avioka" dukharahita | "pada" jvanmuktirpa sthna | "adhigamaya" prpnuhi | ra svrthe ic | "tad anu" klntare | "tad api" jvanmuktipadam api "avamucya" | "sdhu" samyak | "tiha" videhamuktau sthirbhavety artha | iti ivam ||MT_2,9.43|| @<#23 *bhavati tac chubha*>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae navama sarga || 2,9 || o paramam upasahra karoti ata pauruam ritya reyase nityabndhavam / ekgra kuru citta tva ӭu coktam ida mama //MU_2,10.1// "uktam" upadeam ||MT_2,10.1|| avntarbhiptni svrƬhni manoratham / paurueendriyy u sayamya samat naya //MU_2,10.2// "avntareu" bhogarpeu madhyameu virntisthneu | na tu paramtmarpe parame virntisthne | "abhiptni" patanalni | "manoratha" cittnusandhnam | "svrƬhni" suhu rƬhni | "indriyi sayamya" pratyhtya | "samat" rgadvearahitatvam "naya" | anyath na royasti bhva ||MT_2,10.2|| ihmutra ca siddhyartha pururthaphalapradm / mokopyamay vakye sahit srasammitm //MU_2,10.3// "mokopyamay" mokasya ya upya tanmaym tadvcakm ity artha | "sahitm" stram | "srasammitm" sratulym ||MT_2,10.3|| apunargrahayntas tyaktv sasravsanm / saprau amasantov dyodray dhiy //MU_2,10.4// saprvparavkyrthavicraviaydtam / mana samarasa ktv snusandhnam tmani //MU_2,10.5// sukhadukhakayakara mahnandaikasdhanam / mokopyam ima rma vakyama may ӭu //MU_2,10.6// he "rma" | tva "may vakyama mokopya ӭu" | ki ktv | "apunargrahaye"tydi | suuptau tyaktm api vsan purua puna ghtti "apunargrahaye"ty uktam | "anta" manasi | anyath na rotu aknoti bhva | "dya" ghtv | "mana" kathabhta | "tmani samarasam" ekarasam | na tu viayeu vikipta | tath "saprvpara" sapra ya "vkyrthavicra" | sa eva "viaya" sacrasthnam | tatr"dtam" ||MT_2,10.4-6|| im mokakath rutv saha sarvair vivekibhi / pada ysyasi nirdukha no yatra na vidyate //MU_2,10.7// "padam" virntisthnam ||MT_2,10.7|| eva rrmasya pauruam rayayatvenopadiya vivmitrapreraay*<@<1>@>* smta brahmoktam upadea kathayitu prastva karoti idam ukta purkalpe brahma paramehin / sarvadukhakayakara paramvsana dhiya //MU_2,10.8// "ida" vakyama | "dhiya" buddhe | "paramvsanam" utka vsanakri ||MT_2,10.8|| @<#1 pr[e]ra<>[a]y>@ rrma pcchati kenokta kraeneda brahman prva svayabhuv / katha ca bhavat prptam etat kathaya me prabho //MU_2,10.9// "ida" vakyama jnam ||MT_2,10.9|| rvasiha uttara kathayati asty anantavilstm sarvaga sarvasaraya / cidko 'vintm pradpa sarvavastuu //MU_2,10.10// "cidka" cid iti nmadheya ka "cidka" | sa "asti" paramrthasan bhavati | kathabhta | "anant" aparicchinn | ye "vils" sargvabhsanasakocanarp vils te | "tm" svarpa yasya sa | tath "sarvaga" sarvavypakatvt upacrea sarvagant | na hi mukhya sarvagatvam asya sabhavati nikriyatvena gamikriynrayatvt*<@<2>@>* | puna kathabhta | "sarvem" samastn bhvbhvasvarp padrthn | "saraya" sphrtipradatvena sattpradatvena craya | puna kathabhta | "avintm" vinasypi skitay sattpradatvena ca tena rahita tm yasya sa | na hi svasphrtipradasya svasattpdakasya ca kacit varaa kartu akta tadvtau svasypy asiddhatvt | puna kathabhta | "sarvavastuu pradpa" prakakatvt | nanu kutrsv astti cen | na | sarvatra vartamnasya kutreti vaktum aakyatvt | nanu tathpi katha nsau sarvatra dyate iti ced | asad etat | drarekasvarpe tasmin katha na dyata ity asypi vaktum aakyatvt | tathpi ko 'sv iti cet | ya pcchati sa eveti brma | nanu ka pcchati iti cet | ahantay atiprkayena bhsamna sa svayam eva svnta vicryatm ity ala rahasyodghanena ||MT_2,10.10|| @<#2 y*n*ra>@ tata kim ity | atrha spandspandasamkrt*<@<3>@>* tato viur ajyata / spandamnarasprt taraga sgard iva //MU_2,10.11// "spandspandayo" syveaudsnyayo*<@<4>@>* "samkrt" cittvkhyasamnkrayuktt | "tata" tasmc cidkt | "viu" bhvisisthitikr*<@<5>@>* nryakhyo devatviea | samairpa uddhabuddhitattva c"jyata"*<@<6>@>* | sahrakraasya uddhhakrarpasya rudrasya kathana simtrakathankkay*<@<7>@>* na ktam | viu ka "iva" | "taraga iva" | yath "spandamnarasprt sgart taraga" jyate tathety artha ||MT_2,10.11|| @<#3 nda()sa #4 au[d]s #5 vi<>s #6 t(e)a #7 n()*k*ka>@ sumerukarikt tasya digdald dhdaymbujt / trakkesaravata parameh vyajyata //MU_2,10.12// "tasya" nryaasya uddhabuddhitattvasya ca | "sumerukarikt" tath "trakkesart hdaymbujt" htkamalt tadantargatt brahmt iti yvat | bhvisarvajagaddhratvayogyt svarpalec*<@<8>@>* ca | "parameh" bhvisyutpattikr brahmkhyo devatviea | samairpa uddhamanastattva ca "vyajyata" ||MT_2,10.12|| @<#8 <>[c]>@ vedavedrthadeveamunimaalamlitam / so 'sjat sakala sarga vikalpaugha yath mana //MU_2,10.13// "sakala" jagat bhyatvena bhsamna samasta jagat | samaibhtauddhamanastattvarpt | paramehina eva hi sarva jagad utpannam | atropamnatva vyairpasya "manasa" jeyam | samairpasya manasa*<@<9>@>* upameyatvt ||MT_2,10.13|| @<#9 ma[n]a>@ jambudvpasya koe 'smin vare bhratanmani / sa sasarja jana putrair dhivydhipariplutam //MU_2,10.14// "janam" mnavajanam | "putrai" prajpatibhi ktv smnyajanai ca ||MT_2,10.14|| jana viinai bhvbhvaviagam utptadhvasatatparam / sarge 'smin bhtajtnm pyyanakara param //MU_2,10.15// "bhtajtn" devdnm | "pyyanakaram" havyakavydidvrea tptikaram ||MT_2,10.15|| janasya tasya dukha sad dv sakalalokakt / jagma karum a putradukhd yath pit //MU_2,10.16// "tasya janasya" mnavajanasya | "a" brahm uddhamanastattva ca | "karu" daym | atra ca uddhamanasa karu sjyamnasmtikracittveadvrea jeyety ala rahasyodghanena ||MT_2,10.16|| nanu tata kim akarod ity | atrha ka ete hatn dukhasynto hatyum / syd iti kaam ekgra cintaym sa bhtapa //MU_2,10.17// "hatn" nan | "hatyu" navar | "anta" avasna ||MT_2,10.17|| brahmaa cintm upasaharati iti sacintya bhagavn sasarja punar vara / tapo dharma ca dna ca satya trthni caiva ha //MU_2,10.18// "sasarja" svaya | kteu smtistreu jann prati kartavyatvena davn ity artha ||MT_2,10.18|| etat sv punar deva cintaym sa bhtakt / pus nnena sarvasya dukhasynta iti svayam //MU_2,10.19// spaam ||MT_2,10.19|| puna kena pus sarvasya dukhasynta bhaviyatty akya cintayati nirva nma parama sukha yena punar jana / na jyate na mriyate taj jnd eva labhyate //MU_2,10.20// tan nirva kena syd ity akya cintayati | "taj jnd" iti | "tat" nirvam | "jnt eva" paramtmatattvajnt eva | na tu tapaprabhtibhya "labhyate" ||MT_2,10.20|| "eva"kraprayogayogyat svayam*<@<10>@>* eva sdhayati sasrottarae jantor upyo jnam eva hi / tapo dna tath trtham apya prakrtita //MU_2,10.21// "apya" avntaropya ||MT_2,10.21|| @<#10 sva[y]am>@ tarhi jann jna katha setsyatty akya cintayati tat tvad dukhamokrtha janasysya mahtmana / pratyagra taruopyam u prakaaymy aham //MU_2,10.22// iya cint tu utpdayiyamajnopadeakracintveadvrea jey ||MT_2,10.22|| paramehicintm upasaharati iti sacintya bhagavn brahm kamalasabhava / manas parisakalpya mm utpditavn imam //MU_2,10.23// "mm" proktasvacintodbhavasthnabhtnm upadeakr madhye mukhyabhta tvdajanajnotpdanasamartha mokopykhyastropadeaka vasihkhya "mm" | "manase"ti rho*<@<11>@>* ira itivat prayoga ||MT_2,10.23|| @<#11 ho[]>@ nanu kenopdnakraena tvam utpanna ity | atrha kuto 'py utpanna evu tato 'ha samupasthita / pitus tasya pura ghram rmir rmer ivnagha*<@<12>@>* //MU_2,10.24// "kuto 'pi" anirvcyt kasmccid updnakrat | "utpanna aham" | "tata tasya pitu pura ghram upasthita" prpta | ka "ivo"tpanna | "rmir rmer iva" paramrthavicre sarvem utpattir adyeveti smnyotpattir evtroktety ala rahasyodghanena ||MT_2,10.24|| kda tvam upasthita ki ca ktavn ity | atrha kamaaludharo ntha sakamaalun may / skamla skamla sa praamybhivdita //MU_2,10.25// "skamlam"*<@<13>@>* iti prvaklakriyvieaam | etena svasya dhynam uktam ||MT_2,10.25|| @<#12 iv(i) #13 la[m]>@ tata tava tena kim ukta kta cety | atrha ehi putreti mm uktv sa svbjasyottare dale / ukle 'bhra iva tu yojaym sa pin //MU_2,10.26// atra uddhamanaspara mayi jta iti bhagy uktam ||MT_2,10.26|| mgakttipardhno mgakttinijmbaram / mm uvca pit brahm sa hasa*<@<14>@>* srasa yath //MU_2,10.27// "mm" vasihkhya mm | vacana ctrntara parmara jeya ||MT_2,10.27|| @<#14 sa()[]>@ kim uvcety | atrha muhrtamtra te putra ceto vnaracacalam / ajnam abhyviatu aa aadhara yath //MU_2,10.28// ntarabhvena sthitauddhacittavaenaiva hi sarvem ajnitva jnitva ca bhavati | etena prathama svasya jnitva dyotitam ||MT_2,10.28|| brahmavacanam upasaharati iti tenu apta san vicrasamanantaram / aha vismtavn sarva svarpam amala dvija //MU_2,10.29// "aha dvija" vasihkhya brhmaa | sva "svarpa" | "vismtavn" vyasmram iti sambandha ||MT_2,10.29|| athha dnat yta sthito 'sabuddhay dhiy / dukhaokbhisatapto jto jana ivdhama //MU_2,10.30// "asabuddhay" nicayarahitay ||MT_2,10.30|| kaa sasranmya doa katham ivgata / iti cintitavn*<@<15>@>* antas tƫm eva vyavasthita //MU_2,10.31// aham "iti cintitavn" iti sabandha | etena ajnitvnantaram svasya vairgyaprdurbhva scita ||MT_2,10.31|| @<#15 cin[ti]tavn>@ athbhyadht sa m tta putra ki dukhavn asi / dukhopaghta m pccha sukh nitya bhaviyasi //MU_2,10.32// "athbhyadht" uktavn | etena vairgynantaram mama jna prati aunmukhya jtam iti scitam ||MT_2,10.32|| nanu tatas tvay ki ktam ity | atrha tata pa sa bhagavn may sakalalokakt / hemapadmadalasthena sasravydhibheajam //MU_2,10.33// etena "may" svayam eva vimara kta iti scitam ||MT_2,10.33|| nanu tvaysau ki pas*<@<16>@>* tena ca kim ukta ity | atrha katha ntha mahad dukham aya sasra gata / katha ca kyate jantor iti pena tena me //MU_2,10.34// taj jna subahu prokta yaj jtv pvana param / aha pitur api prya kildhika iva sthita //MU_2,10.35// "pitu" dhikyam uddhamanastattvtilaghanena*<@<17>@>* prpt cinmtrat jey | etena svasya svatasiddhatvam*<@<18>@>* uktam | trividh hi siddh uttarottaram utkaravanta santi | guruta strata svata iti ||MT_2,10.34-35|| @<#16 *ki pa*[s] #17 (a)u #18 ta**si>@ tato viditavedya*<@<19>@>* m nijapraktim sthitam / sa uvca jagatkart vakt sakalakraam //MU_2,10.36// mayi ida sphuritam ity ntaro 'bhiprya ||MT_2,10.36|| @<#19 t[a]ve>@ kim uvcety | atrha penjapada ntv pcchakas tva may kta / putrsya*<@<20>@>* jnasrasya samastajanasiddhaye //MU_2,10.37// mama madhye evedam ajatva prdurbhtam st iti mama sphuritam iti bhva ||MT_2,10.37|| @<#20 tr**sya>@ puna kim uvcety | atrha idn ntapas tva para bodham upgata / sasthito 'ham ivaiktm kanaka kanakd iva //MU_2,10.38// "idnm aha" jn jta ity api mama sphuritam iti bhva ||MT_2,10.38|| tato 'pi puna kim uvcety | atrha gacchedn mahphe jambudvpntarasthitam*<@<21>@>* / sdho bhratavara tva loknugrahahetun //MU_2,10.39// spaa*<@<22>@>* ||MT_2,10.39|| @<#21 p[n]ta #22 *spaa*>@ tatra kriykapars tvay putra mahdhiya / upadey kriykakramea kramalina //MU_2,10.40// spaam ||MT_2,10.40|| viraktacitt ca tath mahprj virgia / upadeys tvay sdho jnennandadyin //MU_2,10.41// tata aha vairgyarahitn karmakadvreopadea karomi | viraktn tu jnakadvreety api sphuritam | anyath tvadupadee 'py aha na pravarteyam iti bhva ||MT_2,10.41|| brahmavkyam upasaharati iti tena niyukto 'ha pitr kamalayonin / iha rghava tihmi yvad bhtaparapar //MU_2,10.42// "yvad bhtaparapare"ty upade­bhtajnismnyenoktam svasya cirajvitvena v | bhya arthas tu*<@<23>@>* sphuatay na pratipadam ukta ||MT_2,10.42|| @<#23 rtha( a)stu>@ sargntalokenaitat sampayati kartavyam asti mama neha hi kicid eva sthtavyam ity abhiman bhuvi sasthito 'smi / santay satatasuptadhiyeva vtty krya karomi na ca kicid aha karomi //MU_2,10.43// "hi" nicaye | "mama" samastajnisantnasya vasihkhyasya ca | "iha" loke | "kicit"*<@<24>@>* "eva kartavya nsti" paramtmatattvaprpty ktaktyatvt | tathpi "aham bhuvi" bhmau | "sasthita asmi" | kathabhta | sthtavyam may ihvaya | niyatyanurodhena*<@<25>@>* "sthtavyam iti" evam "abhiman" abhiniviaman nicitaman iti yvat | "aha santay" lbhlbhnusandhnarpakobharahitay "vtty" v | prea "kryam" arraytrnimitta karma | akarae pratyavyanimitta nitya karma ca "karomi" | "vtty" kay "iva" | "satatasupt" y "dh" | tay "iv"tyantantayety artha | tathpi "aha kicid" api "na ca karomi" nha karteti nicaynubhvd ity artha | iti ivam ||MT_2,10.43|| @<#24 cit #25 anu(na)ro>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae daama sarga || 2,10 || prvasargoktasyopasahrakkay*<@<1>@>* parmara karoti etat te kathita sarva jnvataraa bhuvi / may svam hita caiva kamalodbhavakalpitam //MU_2,11.1// "svam hitam" nijaceitam | "kamalodbhavena" brahma uddhamanastattvena ca | "kalpitam" virbhvita iti | anena prakreaiveha jnam ihvatram iti bhva ||MT_2,11.1|| @<#1 rv[a]>@ tad ida parama jna rotum adya tavnagha / bham utkahita ceto mahata suktodayt //MU_2,11.2// "tat" brahma uktam ||MT_2,11.2|| rrma pcchati katha brahman bhagavato*<@<2>@>* loke jnvatrae / sargd anantara buddhi pravtt paramehina //MU_2,11.3// "katha" kimartha*<@<3>@>* ity artha ||MT_2,11.3|| @<#2 t*o* #3 kim(i)a>@ rvasiha uttara kathayati parame brahmai brahm svabhvavaata svayam / jta spandamayo nityam rmir ambunidhv iva //MU_2,11.4// "parame" utkacinmtrasvarpe*<@<4>@>* | "spandamaya" parimithaparmaramaya ||MT_2,11.4|| @<#4 k<>[]a>@ svaivam tata sarga sargasya sakal gat / bhtabhavyabhaviyatsth dadara paramevara //MU_2,11.5// "dadara" | "jnanetree"ti ea ||MT_2,11.5|| satkriykramaklasya ktde kaya gate / moham lokya lokn kruyam agamat prabhu //MU_2,11.6// "moham" bhaviyantam ity artha ||MT_2,11.6|| tato mm vara sv jnenyojya csakt / visasarja mahphe lokasyjnantaye //MU_2,11.7// "mm" vasihkhya "mm" | "jnena" paramtmajnena | "yojya" sayojya ||MT_2,11.7|| yathha prahitas tena tathnye 'pi maharaya / sanatkumrapramukh nraddy ca bhria //MU_2,11.8// etena ye bht bhaviyanta copadera santi tatrpyam eva rtir astti scitam ||MT_2,11.8|| kriykramea puyena tath jnakramea ca / manomahmayottabdham uddhartu lokam rit //MU_2,11.9// "rit" visarjit | ki kartum | "lokam" adhikribhedt "kriykramea jnakramea ca uddhartum" | "loka" kathabhtam | "mana" eva "mahmaya" mahroga | ten"ottabdham" baddham ||MT_2,11.9|| maharibhis tatas tais tu ke ktayuge pur / kramt kriykrame uddhe pthivy tanut gate //MU_2,11.10// kriykramavidhnrtha marydniyamya ca | / pthagdeavibhgena bhpl parikalpit //MU_2,11.11// spaam ||MT_2,11.10-11|| bahni smtistri yajastri cvanau / dharmakmrthe siddhyartha kalpitny uditny atha //MU_2,11.12// pari"kalpitni" ktni | "maharibhir" iti ea | yal*<@<5>@>* lokai tem upadea na ruta iti bhva | "atha"abda uttaralokena sabandhanya*<@<6>@>* ||MT_2,11.12|| @<#5 ya[l] #6 ya()>@ klacakre vahaty asmis tato vigalite krame / pratyaha bhojanapare jane lyarjanonmukhe //MU_2,11.13// dvandvni sapravttni viayrtha mahbhujm / dayat sapraytni bhtni bhuvi bhria //MU_2,11.14// "dvandvni" dvandvayuddhni | "viayrtham" dertham | "dayat" daayogyatm | paradragamandippakarat iti bhva ||MT_2,11.13-14|| tato yuddha vin bhp*<@<7>@>* mah playitu kramt / asamarths tad yt prajbhi saha dnatm //MU_2,11.15// spaam ||MT_2,11.15|| @<#7 p<>>@ te dainypanodrtha samyaksikramya ca / tato 'smaddibhi prokt mahatyo jnadaya //MU_2,11.16// "tem" rjm ||MT_2,11.16|| adhytmavidy teneya prva rjasu varit / tad anu prast loke rjavidyety udht //MU_2,11.17// "rjavidy rjaguhyam" itydin gtdau "rjavidy"abdena vyavahrt iti bhva ||MT_2,11.17|| rjavidy*<@<8>@>* rjaguhyam adhytmagrantham uttamam / jtv rghava rjna par nirdukhat gat //MU_2,11.18//*<@<9>@>* "rjaguhyam" iti adhytmavidyy apara nma ||MT_2,11.18|| @<#8 dy<> #9 Bhagavadgt 9.2a (Raghavan 1939b).>@ atha rjasv atteu bahuv amalakrtiu / asmd daarathd rma jto 'dya tvam ihvanau //MU_2,11.19// spaam ||MT_2,11.19|| tava ctiprasanne 'smi jta manasi pvanam / nirnimittam ida cru vairgyam arimardana //MU_2,11.20// "nirnimittam" bbhatsdirpa*<@<10>@>* nimitta vin ||MT_2,11.20|| @<#10 *[b][bh]atsdirpa*>@ nanu nirnimittavairgyena ko 'tiaya mamstty | atrha sarvasyaiva hi bhavyasya sdhor api vivekina / nimittaprva vairgya jyate rma rjasam //MU_2,11.21// spaam ||MT_2,11.21|| ida tv aprvam utpanna camatkrakara satm | tavnimitta vairgya sttvika svavivekajam ||MT_2,11.22|| spaam ||MT_2,11.22|| bbhatsa viama dv ko nma na virajyate / sat tttamavairgya vivekd eva jyate //MU_2,11.23// "bbhatsam" bbhatsaraslambanam dravyam ||MT_2,11.23|| te mahnto mahpraj nimittena vinaiva hi / vairgya jyate ye ta evmalamnas //MU_2,11.24// amalamnasatva vin hi nirnimitta vairgya notpadyate iti bhva ||MT_2,11.24|| svavivekacamatkraparmaraviraktay / rjate hi dhiy jantur yuveva vanamlay //MU_2,11.25// "svavivekasya" ya "camatkra" | tasya ya "parmara" | tena "viraktay" bhyapadrthargarahitay | na tu bbhatsena viraktay ||MT_2,11.25|| parmya vivekena sasraracanm imm / virga ye 'dhigacchanti ta eva puruottam //MU_2,11.26// spaam ||MT_2,11.26|| svavivekavad eva vicryeda puna puna / indrajla parityjya sabhybhyantara balt //MU_2,11.27// "indrajlam" sasrkhyam indrajlam | "parityjyam" samantt tygaviayat neyam ||MT_2,11.27|| manam pada dainya dv ko na virajyate / tad vairgya para reya svato yad abhijyate //MU_2,11.28// spaam ||MT_2,11.28|| aktrimavirgas tva mahattm alam gata / yogyo 'si jnasrasya bjasyeva mdusthalam*<@<11>@>* //MU_2,11.29// spaam ||MT_2,11.29|| @<#11 bjasy[e]va m<>[d]u>@ prasdt parameasya nthasya paramtmana / tvdasya ubh buddhir vivekam anudhvati //MU_2,11.30// na tv atrtmaprayatna kacit prabhavatti bhva ||MT_2,11.30|| kriykramea mahat tapas niyamena ca / dnena trthaytrbhi ciraklavivekata*<@<12>@>* //MU_2,11.31// dukte kayam panne paramrthavicrae / kkatlyayogena buddhir janto*<@<13>@>* pravartate //MU_2,11.32// "kkatlyayogene"ty anena "kriykram"de aithilya scitam | "kkatlyena" "param"tma"vicraa"nimitta"buddhiyoga"*<@<14>@>* | tvat tu kriykramdir avayam anuheya | tasypi leata ta praty upyatvt | na ca*<@<15>@>* tatraiva maktavyam | sadgurpsder anyasya mukhyasyopyasypi sattvt ity alam ||MT_2,11.32|| @<#12 t()a #13 to** #14 ga<>[] #15 c()a>@ kriypars tvad ala cakrvttibhir dt / bhramantha jan yvan na payanti*<@<16>@>* para padam //MU_2,11.33// "kriypar" kriym evopyatvena*<@<17>@>* manyamn | "param padam" cinmtrkhyam utka sthnam | "cakrvttibhi kriypar" paunapunyena*<@<18>@>* sakriyrat ity artha ||MT_2,11.33|| @<#16 ya[n]ti #17 p(o)ya #18 ye[na]>@ yathbhtam ima dv sasra tanmay dhiyam / parityajya para ynti nirln gaj iva //MU_2,11.34// "yathbhtam dv" yathsti tath dv | "tanmay" sasramaym | "param" uttram uddhacinmtratattvam | "ynti" tadrpa svtmnam anubhavanti ||MT_2,11.34|| viameyam ananteh rma sasrasasti / dehamukt mahtantur vin jna na nayati //MU_2,11.35// "anant h" bhvbhvarp ce yasy | td "sasrasasti" sasrasarai | dehamukt nma*<@<19>@>* mahtantu "dehamukt mahtantu" | "jnam" cinmtratattvajnam ||MT_2,11.35|| @<#19 n[ma]>@ jnayuktiplavenaiva sasrbdhi sudustaram*<@<20>@>* / mahdhiya samuttr netarea raghdvaha //MU_2,11.36// "jna"rp y "yukti" upya | sa eva "plava" | tena ||MT_2,11.36|| @<#20 r()am>@ tm im jnayukti tva sasrbhodhitrim*<@<21>@>* / ӭuvvahito buddhy nityvahitaynay //MU_2,11.37// "avahitay buddhy" vin rotu na aknoti bhva ||MT_2,11.37|| @<#21 [bh]odhi>@ yasmd anantasarambh jagato dukhartaya / ciryntar dahanty et vin yuktim anindita //MU_2,11.38// "yuktim" jnkhy yuktim ||MT_2,11.38|| tavttapdni*<@<22>@>* dvandvadukhni rghava / jnayukti vin kena sahyat ynti sdhuu //MU_2,11.39// "kena" kennyenopyena | na kenpty artha | atra tu blavddhayo*<@<23>@>* maricabhakaa dntatvena yojyam ||MT_2,11.39|| @<#22 v(t)[t]ta #23 yo**>@ patanti pratipada yathkla dahanti ca / dukhacint nara mƬha tam agniikh iva //MU_2,11.40// dukhadyinya cint "dukhacint" | t ca bhogaviay jey ||MT_2,11.40|| prja vijtavijna samyagdarinam dhaya / na dahanti vana varadabdam*<@<24>@>* agniikh iva //MU_2,11.41// "prja" kathabhtam | "vijtam" anubhtam | "vijna" vijnarpam tmatattva yena tam | "dhaya" cint | "vana" kathambhtam | "varanta abd"*<@<25>@>* megh yasya tat ||MT_2,11.41|| @<#24 ada[bd]am #25 ab[d]>@ dhivydhiparvarte sasramarumrute*<@<26>@>* / kubhite 'pi na tattvajo bhajyate kalpavkavat //MU_2,11.42// "dhivydhyo parvarta"*<@<27>@>* paunapunyenvtti yasmin | tde "kubhite" bhvbhvkhya kobhayukte | "na" "bhajyate" haraokavaa na yti | "sasramarumrute kubhite" satti*<@<28>@>* yojyam | "kalpavko 'pi mrute kubhite" sati "na bhajyate" ||MT_2,11.42|| @<#26 rva[r]te s<>[a]s #27 v()ar #28 sat*t<>[i]*>@ tattva jtum ato yatnd dhmn eva hi dhmat / prmika prabuddhtm praavya praaynvita //MU_2,11.43// "prmika" pramavakt | "prabuddha" jta | "tm" cinmtrarpa paramtm yena | sa "prabuddhtm" | "praaynvitam" ycsahitam*<@<29>@>* | etadvyatiriktas tu pa viruddham eva kicid bryd iti bhva ||MT_2,11.43|| @<#29 y[c]>@ prmikasya pasya vaktur uttamacetas / yatnena vacana grhyam aukeneva kukumam //MU_2,11.44// "yatnen"vadhnena ||MT_2,11.44|| atattvajam andeyavacana vgvid vara / ya pcchati nara tasmn nsti mƬhataro 'para //MU_2,11.45// na tattva jntti tdam | dehdv tmbhimninam ity artha ||MT_2,11.45|| prmikasya tajjasya vaktu pasya yatnata / nnutihati yo vkya nnyas tasmn nardhama //MU_2,11.46// "vkya nnutihati" taduktavkyavcyam*<@<30>@>* artha na sapdayati ||MT_2,11.46|| @<#30 ta[d]ukta>@ tajjattajjate prva vaktur nirya kryata / ya karoti nara prana pcchaka sa mahmati //MU_2,11.47// "kryata" na tu vacanamtrt | vacanamtrea hi bahava brahmajninam tmnam darayanti ||MT_2,11.47|| anirya pravaktra bla prana karoti ya / adhama pcchaka sa syn na mahrthasya bhjanam //MU_2,11.48// "bla" blavat mƬha | "mahrthasya" mokkhyasya paramaprayojanasya ||MT_2,11.48|| prvparasamdhnakamabuddhv anindite / pa prjena vaktavya ndhame paudharmii //MU_2,11.49// "prjena" buddhimat guru | "pa" pranaviaykta vastu | "anindite" | tath "prvparayo" prvparavkyabhgrthayo | yat "samdhnam" anyo'nyaviruddhatpanayanam | tatra "kam buddhi" yasya | tde praari*<@<31>@>* vaktavyam | "adhame" ata eva "paudharmii" mƬhatay pausade praari | "na" vaktavyam vyarthatvt ||MT_2,11.49|| @<#31 p<>[ra]>@ prmikrthayogyatva pcchakasyvicrya v / yo vakti tam iha prj prhur mƬhatama naram //MU_2,11.50// "pcchakasya" mƬhataratvt asya "mƬhatamatvam" | bahn jtipariprane hi mƬhatama*<@<32>@>* | pcchakd api mƬha asau ki bryd iti bhva ||MT_2,11.50|| @<#32 [m]<>[h]atama[]>@ tvam atva gudhra pcchako raghunandana / aha ca vaktu jnmi sa ca yogo 'yam vayo //MU_2,11.51// "sa" tava "gudhra"pcchakatvam mama tdk vakttvam iti "yoga" sadasabandha ||MT_2,11.51|| yad aha vacmi tad yatnt*<@<33>@>* tvay abdrthakovida / etad vastv iti nirya hdi kryam akhaita //MU_2,11.52// nirayasvarpa kathayati | "etad" iti | "etat" rvasihokta "vastu" | paramrthasatyam bhavati | prva bhaktimtreaiva madvacana satyatay grhya | tata tatsatyat svayam eva prakabhaviyati | anyathrabhamtre eva svavikalpaktbhi skmekikbhi tava kicid api na setsyatti bhva ||MT_2,11.52|| @<#33 n[t]>@ nanu yadi tvaduktamayi na lagati tad ki kryam ity | atrha mahn asi virakto 'si tajjo 'si janatsthitau / tvayi vastu lagaty anta kukummbu yathuke //MU_2,11.53// yata tvam "mahn" na tu*<@<34>@>* nca "asi" | nco hi ncatay svalpenpi kubhyati | tath "virakta" sasrikapadrtheu virakta "asi" | anyath hi padrthviabuddhe te yogyat na syt | tath "janaty sthitau" racany | "tajja" nipua "asi" | anyath hi taddntnusrea prokta upadea tvayi na laget | ata "vastu" maduktaparamrthatattva | "tvayi lagati" | ki "yath" | "kukummbu" "yath" | yath tat "auke" lagati tathety artha ||MT_2,11.53|| @<#34 t[u]>@ uktvadhnaparam*<@<35>@>* paramrthavivecin / viaty artha tava praj jalamadhyam ivrkabh //MU_2,11.54// "ukte" madukte | yat "avadhnam" | tad eva "paramam" grhyatvenotka yasy | td | tath "paramrthasya" maduktavkyntarrthasya | "vivecin tava praj artham" madvkyrtha | "viati" vartamnasampe vartamn | atra dntam ha | "jale"ti ||MT_2,11.55|| @<#35 ukt>@ yad yad vacmi tavdeya hdi krya prayatnata / na cet praavya evha na tvayeha nirarthakam //MU_2,11.55// "deya" dnrham tat tad ity adhyhryam ||MT_2,11.55|| nanu tvadvkyahtkarae ka praysa asti yenaiva bravūty | atrha mano hi capala rma sasravanamarkaam / sarodhya hdi yatnena rotavy paramrthag //MU_2,11.56// "hi" yasmt | "mano"nirodhe 'vaya praysa | ta vin ca madvkyahtkaraa na sabhavati | ato 'sty eva madvkyahtkarae praysa iti bhva ||MT_2,11.56|| nanu svakya bndhavajana tyaktv katha tvadvkyamtraparo bhaveyam ity | atrha avivekinam ajnam asajjanarati janam / cira dratara ktv pjany hi sdhava //MU_2,11.57// avidyamnam jna yasya tam "ajnam" | "asajjanebhya" virati*<@<36>@>* sajjaneu "rati" ca prathama mokasdhanam iti bhva ||MT_2,11.57|| @<#36 ti**>@ nanu sdhupjanena mama ki setsyatty | atrha nitya sajjanasaparkd viveka upajyate / vivekapdapasyaite bhogamokau phale smte //MU_2,11.58// spaam ||MT_2,11.58|| katha vivekasyeda prabhvo 'stty | atrha mokadvre dvrapl catvra parikrtit / amo vicra satoa caturtha sdhusagama //MU_2,11.59// etai vyastai samastair v vin*<@<37>@>* na kacin moka prpnotti vivekasya mokasdhakatvam astti bhva ||MT_2,11.59|| @<#37 vin>@ ete sevy*<@<38>@>* prayatnena catvro dvau trayo 'thav / dvram udghayanty ete mokarjaghe balt //MU_2,11.60// spaam ||MT_2,11.60|| @<#38 s(o)ev>@ eka v sarvayatnena prs tyaktv samrayet / etasmin vaage ynti catvro 'pi vaa yata //MU_2,11.61// "etasmin" ekasmin | "eka" ctrottaraloknurodhena vivek jeya ||MT_2,11.61|| nanu katham ekenaiva krya setsyatty | atrha saviveko hi strasya jnasya tapaso dyute / bhjana bhƫakro bhskaras tejasm iva //MU_2,11.62// "bhƫaa"bhta "kra" yasya | tda ||MT_2,11.62|| vivekaparipanthina prajmndyasynarthotpdakatva kathayati ghanatm upayta hi prajmndyam acetas / yti sthvaratm ambu jìyt pëatm iva //MU_2,11.63// "prajmndyam ghanatm upayta" sat | "sthvaratm yti" iti sabaddha ||MT_2,11.63|| nanu yady aha prajmndyena vivekayogyo*<@<39>@>* na sy tarhi ki kryam ity | atrha tva tu rghava saujanyaguastrrthadibhi / viksitntakaraa sthita padma ivodaye //MU_2,11.64// im jnada rotum avaboddhu ca sanmate*<@<40>@>* / arhasy uddhtakarasthajantur vdhvani yath //MU_2,11.65// sujanasya bhva "saujanyam" | tadyukt gu*<@<41>@>* "saujanyagu" | te ca "strrthadaya" ca | tbhi "viksita" prajmndyarahitam "antakaraa" yasya sa | tath "uddhta" niksita | "karastha jantu"mala yasya sa | tda | ato vivekayogya evsti bhva ||MT_2,11.64-65|| @<#39 yog[y]o #40 sa[n] #41 gu (gu)>@ nanu katham etad ity | atrha vairgybhysayogena samasaujanyasapad / tat pada prpyate rma yatra no na vidyate //MU_2,11.66// "abhysa" sacchstrbhysa | "tat padam" vivekkhya sthnam ||MT_2,11.66|| atyantamukhyabhtasya vivekasya vardhanopyam ha strai sajjanasaparkaprvakais sutapodamai*<@<42>@>* / dau sasramuktyartha prajm evbhivardhayet //MU_2,11.67// "tapa" bhyendriy nigraha | "dama" ntar ||MT_2,11.67|| @<#42 su<>tapoda[m]ai>@ sasraviavko 'grasekam spadam padm | ajana mohayminy maurkhya yatnena nayet ||MT_2,11.68|| "moha" viparysa | "ajanena" hi mntrik divpi "ymin" prakaayanti ity "ajanam" ity uktam ||MT_2,11.68|| nanu mama maurkhya katha nayatty | atrha etad eva ca maurkhyasya parama viddhi nanam / yad ida prekyate stra kicitsasktay dhiy //MU_2,11.69// "nanam" nakaraam | "kicitsasktay" kicitpadapadrthajnamtrea*<@<43>@>* | na tu kobhotpdakena mahat vykaraajlajnena | "sasktay" saskrayuktay ||MT_2,11.69|| @<#43 pad[a]pa>@ dursarpagatena*<@<44>@>* maurkhyena hdi valgat / ceta sakocam yti carmgnv iva yojitam //MU_2,11.70// "dur" bhog eva "sarp" | ts "gatena" | maurkhyd eva dur niryntti bhva | "sakocam" cidvimarkhyaviksarhityam ||MT_2,11.70|| @<#44 dur**sarpagatena>@ prje yathrthabhteya vastudi prasdati / dg ivendau nirambhodasakalmalamaale //MU_2,11.71// "iya" may vakyam | "vastudi" paramrthadi | "prasdati" prasann bhavati | tasmin naiva virnti bhajatti bhva ||MT_2,11.71|| prvparavicrrthacructuryalin / saviks matir yasya sa pumn iti kathyate //MU_2,11.72// prvparavicraviaykta artha "prvparavicrrtha" | tatra yat "cructurya" | tena "lin" ||MT_2,11.72|| tvam apdo 'sti sargntalokena kathayati vikasitena sitena manomu varavicraatalaroci / guavat hdayena virjase tvam amalena nabha ain yath //MU_2,11.73// "vikasitena" vivekkhyaviksayuktena | "sitena" malarhitena | "manomu" manohri | "varavicraam" eva "tal" "ruk" yasya | tdena "guavat" maitrydiguayuktena*<@<45>@>* "hdayena" | tva "virjase" | ki "yath" | "nabho" yath | "yath"*<@<46>@>* tat "amalena" nhrdimaldƫitena | "ain" virjate tathety artha | iti ivam ||MT_2,11.73|| @<#45

[m]ai #46 *yath*>@ iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae ekdaa sarga || 2,11 || rrmasya buddhisamdhnya punar api rrme samyakpra­tva*<@<1>@>* svasmi ca samyagvakttva kathayati paripraman mnya prau jnsi rghava / vetsi cokta ca tenha pravtto vaktum dart //MU_2,12.1// he "rghava" | "paripram" bhogrhityena tpta | "mana"*<@<2>@>* yasya | tda | ata eva "mnya" tvam | "prau jnsi" | "ukta" madukta | "vetsi ca" | "tenha" tava "vaktum dart pravtta" | anyath na brym iti bhva ||MT_2,12.1|| @<#1 p<>[ra] #2 n<>[a]>@ rajastamobhy rahit uddhasattvnuptinm*<@<3>@>* / matim tmani sasthpya jna rotu sthiro bhava //MU_2,12.2// "tmani" na tu bhyavastuu | "sasthpya" samyak sthpayitv ||MT_2,12.2|| @<#3 n[u]p>@ vidyate tvayi sarvaiva pcchakasya guval / vaktur gul ca mayi ratnarr jaladhau yath //MU_2,12.3// spaam ||MT_2,12.3|| ttavn asi vairgya vivekt sagaja mune | candraknta ivrdratva lagnacandrakarotkara ||MT_2,12.4|| "ttavn" ghtavn | "asi" tvam ||MT_2,12.4|| ciram aiavd eva tavbhyso 'sti sadguai / uddha uddhasya drghai ca padmasyevtisatatai //MU_2,12.5// "guai" vairgydibhi | tantubhi*<@<4>@>* "ca" | "atisatatai" atiayenvicchinnai*<@<5>@>* ||MT_2,12.5|| @<#4 ta[n]tu #5 v*i*>@ phalitam ha ata ӭu kath vakye tvam evsy hi bhjanam / na hi candra vin uddh saviks kumudvat //MU_2,12.6// "kath" brahmokt svatasphurit*<@<6>@>* v mokakath | ita para brahmoktam evopadea rvasiha rrmya karotti jeyam ||MT_2,12.6|| @<#6 ta[]sphurit**>@ brahmokt mokakath prastauti*<@<7>@>* ye kecana samrambh y ca kcana daya / te ca t ca pade de niea ynti vai amam //MU_2,12.7// "pade" cinmtrkhye | "de" svtmatay anubhte | "vai" nicaye | "amam" ntim ||MT_2,12.7|| @<#7 *brahmokt ... prastauti*>@ nanu et daya adya tvat kasyacic chnti gat adya v nety | atrha yadi vijnavirntir na bhaved bhavyacetasa / tad asy sastau sdhu cint sohu saheta ka //MU_2,12.8// "bhavyacetasa" sdho | "yadi vijnavirnti vijne" vijnasvarpe tmani | "virnti" sasradinadvrea virma | "na bhavet" | "tat" tad | "asy" etdgdukharpy | "sastau" sasre | "ka sdhu cint" virmnsdanvyabhicri sasracint "saheta" | na ko 'pty artha | "asmaddivad"*<@<8>@>* iti ea | virmsdanena tasya cint eva nsti yensau iha tihatti bhva ||MT_2,12.8|| @<#8 asm<>[a]d>@ nanu bhavyasya cint kutra gacchatty | ha paraprpty vilyante sarv mananavttaya / kalpntrkagasagt kulaailail iv //MU_2,12.9// "parasya" paramtmana "prpty" | "sarv mananavttaya" manomananavypr cint iti yvat | bhavyasya "vilyante" | atra dntam ha | "kalpnte"ti ||MT_2,12.9|| dusah rma sasraviveavicik / yogagruamantrea pvanena pramyati //MU_2,12.10// "sasra" eva "vivea"kt "vicik" vicikkhyo rogaviea | s "sasraviveavicik"*<@<9>@>* | "gruamantrea" hi "vivea" nayati ||MT_2,12.10|| @<#9 s<>[a]>@ sa yoga katha prpyata ity apeky gadyena kathayati sa ca yoga sujanena*<@<10>@>* saha strrthavicrt | paramrthajnamayo labhyata eva ||MU_2,12.11|| "labhyata eve"tyanta | k | "sa" mananavttivilayahetu "yoga sujanena saha strrthavicrt labhyata eva" | na tu na labhyate | "sa" kathabhta | "paramrthasya" cinmtratattvasya | yat "jna" tan"maya" | na tu prarodhandirpa ||MT_2,12.11|| @<#10 n[e]n[a]>@ nanu yadi vicrepi na kicit setsyati tarhi ki kryam ity / atrha avayam iha hi vicre kte sakaladukhakayo bhavatti mantavyam ||MU_2,12.12|| "mantavyam" ityanta | spaam ||MT_2,12.12|| phalita kathayati nto vicradayo 'vahelay*<@<11>@>* draavy | vicravaata puruea sakalam idam dhipajara sarpea tvacam iva paripakv parityajya vigatajvarea*<@<12>@>* talntakaraena*<@<13>@>* vinoda iva jagad akhilam lokyate*<@<14>@>* samyagdaranavat ||MU_2,12.13|| "samyagdaranavate"tyanta | k | yata paramrthatattva vicrd eva labhyate "ata vicradaya" vicrkhy daya | "avahelay" andarea | "na draavy" | nanu ki vicrea setsyatty | atrha | "vicre"ti | "vicravaata"*<@<15>@>* "samyagdaranavat"*<@<16>@>* samyagdaranayuktena sat "puruea" |" akhilam" bhyam bhyantara ca sarva | "jagat vinoda iva" krŬ iv"lokyate" | tadbhvbhvaprayuktaharaokarahitatvt | "puruea" kathabhtena | "sakalam idam" anubhyamnam | "dhipajaram" vikalpkhya pajaram | "sarpea paripakv*<@<17>@>* tvacam iva parityajya vigatajvarea" tparahitenta eva "talntakaraena" ||MT_2,12.13|| @<#11 hela #12 vi[gata] #13 nt()a #14 ya[te] #15 ra<>va #16 a*na*va #17 pakv[]>@ nanv asamyagdaranavattvasya ko doo yena vicrt samyagdaranavattvam ryate ity | atrha asamyagdaranavato hi para dukham ida | viamo hy atitar sasrarogo bhogva daati | asir iva cchinatti | ara iva vedhayati | rajjur iva veayati | pvaka iva dahati | rtrir ivndhayati | aakitapariptitaparuapëa iva vivakaroti | harati*<@<18>@>* praj | nayati sthitim | ptayati mohndhakpe | tay jarjarkaroti | na tad asti kicid dukha sasr yan na prpnoti ||MU_2,12.14|| "prpnot"tyanta | k | "param" agrakoi ytam | nanu kena kta "dukham" asy"samyagdaranavata" syd ity | atrha | "viama" iti | "vedhayati" tìayati | vieea kathanam aakya jtv smnyena kathayati | "na tad" iti | "sasr" sasrayukta | ata sasraktam eveh"samyagdaranavato dukham" astti bhva ||MT_2,12.14|| @<#18 har(i)a>@ nanu viayarpo 'ya sasra evam eva bhavati | kim asmka karotty | atrha duranteya kila viayaviamaviavicik | yadi na cikitsyate tad atitar narakanagaranikaraphalnubandhin tat tat karoti | yatra itsiatapta utpalatìanam | agnidho himvaseko | 'gavikartana candanacakrakaracan | ghradvtnta paripeo 'gaparimlanam | anavaratnalajvlvicalitacmaranrcanikaranipto nidghavinodanadhrghakaravaraam | iracheda*<@<19>@>* sukhanidr | mkkaraa pavamudr mahn upacaya ||MU_2,12.15|| @<#19 ra[]che>@ "mahn upacaya" ityanta | k | "durant" nayitum aaky | "viay" sasrik bhog | te eva "viamaviavicik" | s "yadi na cikitsyate" | "tat" tad | "atitarm narakanagar" ya "nikara" samha | sa eva "phala" | tasya "anubandha" pravhena pravartana | sa asym astti td sat s | "tat tat" tda tda dukha "karoti" | tat kim ity apekym ha | "yatre"ti | "yatra" yasmin dukhe sati | yaddukham apekyeti yvat*<@<20>@>* |" ghran" sphuran ya "vta"*<@<21>@>* | tasy"nta" madhye | "paripea" crbhva | "agaparimlanam" agakomalatpdaka mardana bhavati | vtamadhye crbhvd api tatkaataram iti bhva | "anavarat" y "analajvl" | t eva "vicalitacmari" yasmin | tda ya "nrcanikara" | tasya "nipta" | "nidghasya" artht "nidgha"ktatpasya | "vinodan"rtha*<@<22>@>* drkarartha yni "dhrghi" | te ye "kar" | te "varaa" bhavati | "pavamudr pavasya" cturyasya | "mudr" sakoca | kateti yvat | "mahn upacaya" vddhi bhavati ||MT_2,12.15|| @<#20 ti y #21 t()a #22 da*n*>@ phalita kathayati tad evavidhe kaacesahasradrue sasracapalayantre 'smin rghava nvahel kartavy | avayam ida hi vicrayam ||MU_2,12.16|| "vicrayam" ityanta | k | "tat" tato heto | he "rghava" | "evavidhe" prvoktamahkahinadukhadyini | ata eva "kaacesahasradrue asmin" anubhyamne | "sasra" eva "capalayantram" tasmin | "avahel" ki mamya karotti andara | "na kartavy" | puna ki kryam ity | atrh"vayam" iti | paitai "avayam idam "aya sasra | "vicrayam" | kim ayam | idam iti vicraviayat nayet ||MT_2,12.16|| anyat ki karayam ity | atrha eva cvaboddhavyam yath kilsti vicrc chreyo'vptir iti ||MU_2,12.17|| "it"tyanta | k | purue"aiva ca boddhavyam" niceyam | eva katha | "yath kila" nicaye | "vicrt reyo'vpti" mokaprptir "ast"ti ||MT_2,12.17|| nanv aya viveka kasyacid asty athav nety | atrha anyac ca raghukulendo | yadi naite mahnto munayo maharaya ca vipr ca rjna ca jnakavacenvaguhitaarrs tat katham adukhakam api dukhamay tamovttiprvakasasrakadarthanm anubhavanta satatam eva muditamanasas tihanti ||MU_2,12.18|| "tihant"tyanta | k | he "raghukulendo" | aham "anyac ca" | "bravm"ti ea | "yadi ete" purasth*<@<23>@>* | "mahnta munaya maharaya ca vipr ca rjna ca jnakavacena" vivekkhyakavacen"vaguhitni" valitni | "arri" ye te | td jnayukt iti yvat | "na" bhavanti | "tat" tad | ete munydaya "adukhakam api katham dukhamay" | tath "tamovttiprvik" tamovttikra | y "sasrakadarthan" sasraklea | tm "anubhavanta" | "satatam eva" na tu abhimataprpty kadcid eva | "muditamanasa tihanti" | ata asty evai*<@<24>@>* viveka iti bhva ||MT_2,12.18|| @<#23 ra[] #24 ev[ai]>@ gadyayuktena padyentra hetu kathayati iha hi vikautuk vigatavikalpaviplav yath sthit hariharapadmajdaya / narottam samadhigattmadpaks tath sthit jagati vibuddhabuddhaya //MU_2,12.19// padynta | k | "hi" yasmt |" iha jagati" | "narottam" narebhya samastamanuyebhya te madhye v "uttam" reh | tath "samadhigata" vivekavibhavena samyag anubhta | "tm" eva paramtm eva | "dpa" yai te | td "vibuddhabuddhaya" vivekayuktabuddhaya prvokt munydaya | "tath" tihanti | tath katham ity apekym ha | "vikautuk" iti | "vikautuk" viaykkrahit | "di"abdenendrdn grahaam ||MT_2,12.19|| phalita kathayati tath ca parike mohe galati ca ghane 'jnajalade parijte tattve samadhigata tmany abhimate / vicryryai srdha galitavapuor vai sadasator dhiy de tattve ramaam aana jgatam idam //MU_2,12.20// padynta*<@<25>@>* | k | "tath ca" sati | "vai" nicaye | "ryai" sadbhi "srdham" | "vicrya" sasram tmatattva ca vicrya | "mohe" ajnakrye svadhnatve "pari"galite sati | tata "ghane" nibie | "ajnajalade" ajnam eva ca | "galati" sati | tata "sadasato" sadasadbuddhiviaybhtayo arthayo | sadasadbuddhiparigalanena "galitavapuo" sato | tata "abhimate" paramopdeye | "tmani tattve" jvkhye tattve | "parijte" dehdivyatiriktatay samyak nicite sati | na kevala parijte ki tu "samadhigate" dehditygena svtmatay samyag anubhte sati | tata "tattve" jvdiskitay sthite uddhacinmtratattve | "dhiy" galanonmukhay buddhy | "de" jvasattpradatvena de sati | "idam" kriyamam | "jgata" jagatsabandhi | "aanam" arraytrnimitta vyavaharaam | "ramaam" krŬ bhavati | padrthaniabhvbhvaktaharaokasparakritvbhvd iti bhva ||MT_2,12.20|| @<#25 dy[]>@ anyac ca kathaymty ha anyac ca rghava prasanne cittattve hdi savibhave valgati pare sambhogbhtsv akhilakalandiu pura / ama yntūv antakaraaghaansv hitarasa dhiy de tattve ramaam aana jgatam idam //MU_2,12.21// padynta | k | he "rghav"ham "anyac ca" bravmi | ki bravūty | atrha | "prasanne" iti | "pare" uttre | "cittattve" uddhacinmtrkhye tattve | "prasanne" svaprakanaparatay prasdonmukhe sati | ata eva tasmin pare cittattve "savibhave" aktisahite | "hdi" sattvabhvena sthite | "hdi valgati"*<@<26>@>* sphurati sati | vimaraviayatm yte satti yvat | tata "akhilakalandiu"*<@<27>@>* samastajvdikalanrpsu diu | "sambhogbhtsu" satūu | vypakacinmtrasvarpatsdanena vistrarahitsv api vistrayuktsu sapannsu satūu | tata "antakaraaghaansu" antakaraaracansu | "hitarasa" svecchay | "ama" cinmtrasvarpe laya | "pura" agre "yntūu" | tata ca "dhiy" galanonmukhay buddhy | "tattve" uddhacinmtrkhye tattve | "de" tmataynubhte sati | "ida jgatam aana ramaa" bhavati ||MT_2,12.21|| @<#26 val<>[ga]t*i* #27 i(ra)u>@ punar api prvbhipryeaivha anyac ca ratha sphro dehas turagaracan cendriyagati parispando vtd aham akalitnantaviama / paro vrv deh jagati viharmty anaghay dhiy de tattve ramaam aana jgatam ida //MU_2,12.22// sargntaloka tvat | k | "deha" sthladeha | "sphra" sarvatra sphuraala | "ratha" bhavati | "indriyagati" indriyaracan "turagaracan" bhavati | heyopdeyarpdiprptiparihrrtha darandidvrea deharathaclakatvt | "parispanda"*<@<28>@>* "turagaracan"bhtn indriyagatn ce deha prati preraasmarthya "vtt" bhavati | vtena hi indriyi darandikriybhäji santi deha clayanti | "v" pakntare | "deh" dehbhimn jva | "arv" turaga bhavati | paryantata*<@<29>@>* tasyaiva dehaclakatvt*<@<30>@>* | pura dehdibhya uttrauddhacinmtrarpa "aham jagati viharmi" vihra karomi | "aha" kathabhta | "akalitni" svtmatvanicayena dukhadatvennicitni | "anantni viamni" sukhadukharp saka yena | tda | rj hi rathdibhya para san akalitnantanimnonnata ca bhavati | "iti" anena nicayena | "anaghay" svasmin baddhatvajndidoarahitay | "dhiy" galanonmukhay buddhy | "tattve" proktasvarpe tattve | "de" sati | "idam jgatam aana ramaa" bhavati | iti ivam ||MT_2,12.22|| @<#28 s[p]a #29 ta(bh)ta #30 deh()a>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae dvdaa sarga || 2,12 || o prvokt dim andya tadavaabhena subuddhn vicaraa kathayati et dim avaabhya putmna subuddhaya / vicaranty asamunnaddh*<@<1>@>* mahnto 'bhyudit iva //MU_2,13.1// "et" prvasargoktm*<@<2>@>* | "avaabhya" satata vimaraviaya ktv | "putmna" | "pua" atyantbhivyaktiyogyat gata | "tm" uddhacinmtrkhya tm ye te | td "asamunnaddh" darparahit | "abhyudit iva" prptarjy*<@<3>@>* iva ||MT_2,13.1|| @<#1 ()asam #2 *et* p[r]va #3 *prpta*>@ na ocanti na ycante na vächanti ubhubham / sarvam eva ca kurvanti kurvanti na ca kicana //MU_2,13.2// "sarvam eva" pravhgata sarvam eva | "kurvanti" kartavyam iti nicayena "kurvanti" | "kicana na kurvanti" svasmin karttvbhimnbhvt ||MT_2,13.2|| svastham evvatihanti svastha kurvanti ynti ca / heyopdeyatpakarahit svtmani sthit //MU_2,13.3// "svastham" ity ubhayatra kriyvieaa nicitam ity artha | "heyopdeyatpakarahit" upekpake sthit ity artha ||MT_2,13.3|| ynti ca na cynti vana ynti na ynti ca / na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4// atra sarvatrpi kriykaraa jvanmuktatayritadehdidvrea jeyam | akaraa tv auddhacinmtratvadvreety alam ||MT_2,13.4|| ye kecana samrambh y ca kcana daya / heydeyado ys t kyante 'dhigate pade //MU_2,13.5// "kyante" lyante | parapadarpatayaiva*<@<4>@>* sphuranti iti yvat ||MT_2,13.5|| @<#4 r<>[p]a>@ parityaktasamasteha mano madhuravttimat / sarvata sukham abhyeti candrabimba iva sthitam //MU_2,13.6// "madhuravttimat" maitryuktam ||MT_2,13.6|| api nirmananrambham apy astkhilakautukam / tmany eva na mty antar indv iva rasyanam //MU_2,13.7// "tmany eva na mti" na prabhavati | atyantnandamayatvd iti bhva | "mananrambha"rahitasya "kautukarahitasya" ca nandena sv"tmani" amna na yuktam iti lokaprasiddhir "api"abdbhiprya | rasyanam amtam ||MT_2,13.7|| na karotndrajlni nnudhvati vsanm / blacpalam utsjya pram eva virjate //MU_2,13.8// "indrajlni" mantrdiprabhvena siddhni kagamandni | "vsanm nnudhvati" api tu tato nivttim eva karoti | blavat cpalam "blacpalam utsjya" | "pram" tptisahita yath bhavati | tath "virjate" ||MT_2,13.8|| tmatattvvalokanasyaiva prvoktsu vttiu kraatva gadyena kathayati evavidh hi vttaya tmatattvvalokanl labhyante | nnyatas | tasmd vicretmaivnveavya upsanyo jtavyo yvajjva puruena netarad iti //MU_2,13.9// "it"tyanta | k | "hi" yasmt | "evavidh" prvokt | vttaya vypr | "tmatattvasya" paramtmasvarpasya | yad "avalokana" | tasmd eva | "puruea labhyante" | "nnyata" | "tasmd puruea yvajjva vicretmaivnveavya" | kirpo 'sv iti vimaranya | tata "upsanya" | upsana ctra avicchinnapravhenusandhnaviaykaraam eva jeyam | tata "jtavya" | sthladehdivyatirekena sthladehavat nisaayam tmatattvena jtavya | "itarat" sthladehdi | "na" jtavyam | "iti"abda gadyasamptau ||MT_2,13.9|| nanv tmvalokana kartavyatvena tvay pratipdita | tadavalokana katha setsyatty | atra padyenha svnubhte sustrasya guro caivaikavkyat / yatrbhysena tentm santatenvalokyate //MU_2,13.10// "sv" nij | y "anubhti" | tasy | "sustrasya" obhanastrasya | "guro" sadguro | "ca" iti trayasya | "yatra" yasmin abhyse | "ekavkyat" artht melana syt | "santaten"vicchinnena | "tenbhysena" karaena | puruea kartr | "tmvalokyate" ||MT_2,13.10|| avahelitastrrthair avajtamahjanai*<@<5>@>* / kam*<@<6>@>* apy pada prpto na mƬhai samatm iyt //MU_2,13.11// svasthas tu katham "iyd" ity "api"abdbhiprya ||MT_2,13.11|| @<#5 ma*h* #6 ka[]m>@ etatprasagena maurkhya nindati na vydhir na via npat tath nmsti bhtale / khedya svaarrastha maurkhyam eva yath nm //MU_2,13.12// spaam ||MT_2,13.12|| kicitsasktabuddhn ravya stram ida yath / maurkhypaha tath stram anyad asti na kicana //MU_2,13.13// "kicitsasktabuddhnm" padapadrthajnm ity artha | "ravyam" ravarham | "ida" mokopykhyam | "maurkhypaha" maurkhyam upahantti "maurkhypaham" ||MT_2,13.13|| ida ravya sukhakara kathdntasundaram / aviruddham aeea stravkyrthabandhun //MU_2,13.14// kathbhi vakyam dnt "kathdnt" | tai "sundaram" | "stravkyn" ya "artha" | sa eva "bandhu" | tena "aviruddham" | strrthnusrty artha ||MT_2,13.14|| pado y duruttr y ca tucch kuyonaya / ts t maurkhyt prasyante khadirt kahak iva //MU_2,13.15// spaam ||MT_2,13.15|| vara arvahastasya calgravthiu / bhikrtham aana rma na maurkhyahatajvitam //MU_2,13.16// "aana" bhramaam ||MT_2,13.16|| imam lokam sdya mokopyamaya jana / andhatm eti na puna kacin mohatamasy api //MU_2,13.17// "lokam" paratattvaprakakatvt lokasvarpam ||MT_2,13.17|| tvan nayati sakoca t ym narmbujam / yvad vivekasryasya nodit vimal prabh //MU_2,13.18// spaam ||MT_2,13.18|| sasradukhamokrtha mdai saha bandhubhi / svarpam tmano jtv gurustrapramata //MU_2,13.19// "mdai" sdhubhir ity artha | gurustrkhya yat "prama" pramkaraa | tasmt "gurustrapramata" | "jtve"ty asynantara stheyam iti ea*<@<7>@>* ||MT_2,13.19|| @<#7 *jtvety ... ea*>@ jvanmukt carantha yath harihardaya / yath brahmaraya cnye tath vihara rghava //MU_2,13.20// "vihara" harmararahitatvena krŬ kuru ||MT_2,13.20|| anantnha dukhni sukha kaalavopamam / nta sukheu badhnyd di dukhnubandhiu //MU_2,13.21// "dukhnubandhiu" dukhnuviddheu ||MT_2,13.21|| puna ki kryam ity | atrha yad anantam anysa tat pada srasiddhaye / sdhanya prayatnena puruea vijnat //MU_2,13.22// "anantam" trividhaparicchedarahitam | "anysa" ysasdhyatvbhvt | "srasiddhaye" paramapururthasiddhaye | "sdhanya" svopalabdhiviayat neyam | "vijnat" kicinmtrajnayuktena mrkhasytrnadhikaratvt ||MT_2,13.22|| ta eva pururthasya bhjana puruottam / anuttamapadlambi mano ye gatajvaram //MU_2,13.23// avidyamna uttama yasmt tat "anuttamam" niratiayam iti yvat | tda yat "padam" | tat "lambate" iti tdam ||MT_2,13.23|| sabhoganamtreu rjydiu sukheu ye / satu duamanaso viddhi tn andhadundubhn //MU_2,13.24// "andhadundubhn"*<@<8>@>* andharjiln | asamyag daritvd ity artha ||MT_2,13.24|| @<#8 (heu duranteu) andha(ta)du>@ ye aheu duranteu duktrambhaliu / dviatsu mitrarpeu bhakt vai bhogabhogiu //MU_2,13.25// te ynti durgamd durga dukhd dukha bhayd bhayam / narakn naraka mƬh mohamantharabuddhaya //MU_2,13.26// "mitrarpeu dviatsu" mukhe sukhakritvt "mohamanthar" mohanirbhar | "buddhi" ye te | td ||MT_2,13.25-26|| parasparavinotke reyasyau na kadcana / sukhadukhadae rma taitprasarabhagure //MU_2,13.27// spaam ||MT_2,13.27|| ye virakt mahtmna suvivikt bhavda / purun viddhi tn vandyn bhogamokaikabhgina //MU_2,13.28// "bhogabhktva" cai pravhagatam eva jeya | na yatnasdhitam ||MT_2,13.28|| viveka param ritya vairgybhysayogata*<@<9>@>* / sasrasarita ghorm imm padam uttaret //MU_2,13.29// "abhysa" sacchstrbhysa | "padam" padrpm ||MT_2,13.29|| @<#9 bhy**sa>@ na suptavya tu sasramysv iha hi jnat / viamrcchanasamohadyinūu vivekin //MU_2,13.30// "na suptavyam" avahel na kartavy ||MT_2,13.30|| sasram imam sdya yas tihaty avahelay / jvalitasya ghasyoccai ete trasya so 'ntare //MU_2,13.31// "trasya" tanirmitasya ||MT_2,13.31|| yat prpya na nivartante yad sdya na ocyate / tat pada emulabhyam asty evtra na saaya //MU_2,13.32// "emulabhyam eva" buddhilabhyam eva | na tu bhyayatnalabhyam ||MT_2,13.32|| nanu yadi tat pada nsti tat ki emuy labhyate ity | atrha nsti cet tad vicrea doa ko bhavat bhavet / asti cet tat samuttr bhaviyatha bhavravt //MU_2,13.33// spaam ||MT_2,13.33|| pravtti puruasyeha mokopyavicrae / yad bhavaty u tad mokabhg sa ucyate //MU_2,13.34// spaam ||MT_2,13.34|| anapyi niraka svsthya vigatavibhramam / na vin kevalbhva vidyate bhuvanatraye //MU_2,13.35// "svsthyam" svasthat | "kevalbhva vin" advityat vin ||MT_2,13.35|| tatprptv uttamaprptau na klea upayujyate / na mitry upakurvanti na dhanni na bndhav //MU_2,13.36// "tatprptau" kevalbhvaprptau | "klea" rrika klea ||MT_2,13.36|| na hastapdacalana na dentarasagama / kletiayasdhyo v na trthyatanraya //MU_2,13.37// asminn arthe "hastapd"di"calana na" bhavati | "dentarasagama" ca "na" bhavati | ayam artha "kletiayasdhya na" bhavati | "trthyatanraya"*<@<10>@>* ca "na" bhavati ||MT_2,13.37|| @<#10 y(e)a**>@ pururthaikasdhyena vsanaikrthakarma / kevala tan manomtrajayensdyate padam //MU_2,13.38// puruea "tat" kevalbhvkhya "padam" | "evalam manomtrajayena sdyate" prpyate | "manomtrajayena" kathabhtena | "pururthena" pauruea | "ekam" kevala "sdhyena" | puna kathabhtena "vsanaikrthakarma" | "vsan" bhvan | s eva "ekrtha" | tasya "karma" | bhvanmtrasdhyenety artha ||MT_2,13.38|| vivekamtrasdhya tadvicraikntanicayam / tyajat dukhajlni narea tad avpyate //MU_2,13.39// "tadvicrea" tadviayea vivekena | "eka" kevala | "nicaya" yasya | tam | vicraniceyam ity artha | "tat" kevalbhvkhya padam ||MT_2,13.39|| sukhasevysanasthena tadvicravat svayam / na ocyate pada prpya na ca bhyo 'bhijyate //MU_2,13.40// "tadvicravat" kevalbhvavicrayuktena | tat "pada" kevalbhvkhya padam ||MT_2,13.40|| tat samastasukhsrasmnta sdhavo vidu / tad anuttamaniyanda param h rasyanam //MU_2,13.41// spaam ||MT_2,13.41|| kayitvt sarvabhvn svargamnuyayor dvayo / sukha nsty eva salila mgatsv ivaitayo //MU_2,13.42// "svargamnuyayo" svarlokamanuyalokayo ||MT_2,13.42|| ato manojaya cintya amasatoasdhana / anantaamasabhogas tasmd nanda pyate //MU_2,13.43// "ata" krat | puruea "manojaya cintya" | kathabhta | "amasatoau sdhana" yasya | tda purua | "tasmt" manojayt | "anantaamasya sabhoga" camatkra | amsvdarpa iti yvat | "nanda pyate" prpyate ||MT_2,13.43|| jvat gacchat caiva bhramat patat tath / rakas dnavenpi devena puruea v //MU_2,13.44// manapraamanodbhta tat prpya parama sukha / viksiamapupasya vivekoccataro*<@<11>@>* phalam //MU_2,13.45// vyavahraparepi kryavndam acinvat / bhnunevmbarasthena nojjhyate na ca vächyate //MU_2,13.46// "jvat gacchat bhramat" | atha*<@<12>@>* "patat" | upalakaa caitat | sarv kriy*<@<13>@>* kurvateti yvat | "rakas dnavenpi devena puruea v manapraamanodbhta" tath "viksiamapupasya"*<@<14>@>* "vivekoccataro"*<@<15>@>* phalam | tat parama sukham nirvkhya sukha | "prpymbarasthena bhnun iva nojjhyate na ca vächyate" sryavat upekm eva sarvatra kriyate ity artha | rakaprabhtin kathabhtena | "vyavahraparepi kryavndam" kryasamham | "acinvat" nhakarteti nicayt svaktatvennanubhavat ||MT_2,13.44-46|| @<#11 o<>[c]ca #12 atha<> #13 y** #14 ks*i*a #15 o<>[c]ca>@ mana prantam atyaccha virnta gatavibhramam / anha vigatbhūa nbhivächati nojjhati //MU_2,13.47// "anham" vikalpkhyacerahitam | "vigatbhūam" abhūam idam iti nicayarahitam | pravhgatam upekay eva karotti bhva ||MT_2,13.47|| prvatara praktn*<@<16>@>* amdidvrapln niraya prastauti mokadvre dvrapln imä ӭu yathkramam / yem ekatamsakty mokadvre praviyate //MU_2,13.48// "ekatamsakty"*<@<17>@>* ekatamsevanena ||MT_2,13.48|| @<#16 t*n* #17 e(ai)ka>@ tatrpi prathamoddia ama nirpayati dukhadoada drgh sasramarumaal / janto talatm eti talena ammbun //MU_2,13.49// dukhadoarp da yasy s "dukhadoada" ||MT_2,13.49|| amensdyate reya amo hi parama padam / ama iva ama nti amo bhrntinivraam //MU_2,13.50// "parama padam" cinmtrkhyam utka sthnam ||MT_2,13.50|| pusa praamatptasya talcchatartmana / amatoitacittasya atrur apy eti mitratm //MU_2,13.51// dveeaiva hi atru atru bhavati | sa ca tasya nstti tasya "atru mitratm et"ti bhva ||MT_2,13.51|| amacandramas yem*<@<18>@>* aya samalakta / krbdhnm ivodeti te paramauddhat //MU_2,13.52// "paramauddhat" vsankhyamalarhityam ||MT_2,13.52|| @<#18 <>m>@ htkueayakoeu ye amakueayam*<@<19>@>* / sat vikasita*<@<20>@>* te hi dvihtpadm sam hare //MU_2,13.53// "harer dvihtpadmatva" nbhisthasya padmasya sthitatvj jeyam ||MT_2,13.53|| @<#19 ku[]ea #20 k()asi>@ amar obhate ye mukhendv akalakite / te 'm kulendavo vandy saundaryavijitendava //MU_2,13.54// "akalakitatvam" evtra indujaye hetu ||MT_2,13.54|| trailokyodaravartinyo nnandya tath riya / smrjyasapatpratim yath amavibhtaya //MU_2,13.55// spaam ||MT_2,13.55|| yni dukhni ys t dusah ye durdhaya / tat sarva ntacetassu tamo 'rkev iva nayati //MU_2,13.56// spaam ||MT_2,13.56|| mano hi sarvabhtn prasdam anugacchati / na tathendau yath nte jane janitakautukam //MU_2,13.57// "prasdam" prasannatm ||MT_2,13.57|| amalini sauhrdavati sarveu jantuu / sujane parama tattva svayam eva prasdati //MU_2,13.58// "parama tattvam" paramtmatattva*<@<21>@>* | "svayam ev"yatnam eva | "prasdati" svarpadarankhya prasda karotty artha ||MT_2,13.58|| @<#21 tva[]>@ mtarva para ynti viami mdni ca / vivsam iha bhtni sarvi amalini //MU_2,13.59// "viami" hisni*<@<22>@>* | "mdni" komalni ||MT_2,13.59|| @<#22 s<>[n]i>@ na rasyanapnena na lakmyliganena ca / tath sukham avpnoti amenntar yath jana //MU_2,13.60// "anta" manasi ||MT_2,13.60|| sarvdhivydhivalita*<@<23>@>* krnta tvaratray / mana ammtsekai*<@<24>@>* samvsaya rghava //MU_2,13.61// "samvsaya" talaya ||MT_2,13.61|| @<#23 vy[dh]i #24 kai[]>@ yat karoi yad ansi amatalay dhiy / tat te 'tisvadate svdu netarat tntamnasam //MU_2,13.62//*<@<25>@>* "svadate" rocate | camatkra karotti yvat | "tntam" mlniyukta kta | "mnasa" yena tat ||MT_2,13.62|| @<#25 Bhagavadgt 9.27a (Raghavan 1939b).>@ ammtarassnta*<@<26>@>* mano ym eti nirvtim / chinnny api taygni manye rohanti rghava //MU_2,13.63// "ammtarassnta mana y nirvti eti" | he "rghav"ha "manye" | "tay" nirvty | "chinnny api agni rohanti" ||MT_2,13.63|| @<#26 ras[]sn>@ na pic na raksi na daity na ca atrava / na ca vyghrabhujagdy dvianti amalinam //MU_2,13.64// spaam ||MT_2,13.64|| susanaddhasamastga praammtavarma / vedhayanti na dukhni ar vajrail iva //MU_2,13.65// "vedhayanti" tìayanti ||MT_2,13.65|| na tath rjate rj mnyntapurasasthita / samay svasthay vtty yathopaamaobhita //MU_2,13.66// "vtty" vyprea*<@<27>@>* ||MT_2,13.66|| @<#27 vy**p>@ prt priyatara dv tuim eti na t jana / ym yti jana ntam*<@<28>@>* avalokya samayam //MU_2,13.67// "samayam" samacetasam ||MT_2,13.67|| @<#28 ta<>m>@ samay amaliny vtty ya sdhu vartate / abhinanditay loke jvatha sa netara //MU_2,13.68// "vartate" tihati | "itara" anta ||MT_2,13.68|| anuddhataman nta sdhu karma karoti yat / tat sarvam abhinandanti tasyem bhtajtaya //MU_2,13.69// "abhinandanti" stuvanti ||MT_2,13.69|| ntasvarpanirayadvrea amasvarpa nicinoti rutv spv ca dv ca bhuktv ghrtv ubhubham / na hyati glyati ya sa nta iti kathyate //MU_2,13.70// upek eva ntir iti bhva ||MT_2,13.70|| ya sama sarvabhveu nbhivächati nojjhati / jitvendriyi yatnena sa nta iti kathyate //MU_2,13.71// spaam ||MT_2,13.71|| turakarabimbccha mano yasya nirkulam / maraotsavayuddheu sa nta iti kathyate //MU_2,13.72// spaam ||MT_2,13.72|| sthito 'pi na sthita iva na hyati na kupyati / ya suuptaman svastha sa nta iti kathyate //MU_2,13.73// "suuptaman" harmarnusandhnarahita*<@<29>@>* ||MT_2,13.73|| @<#29 mar[]nu>@ amtasyandasubhag yasya sarvajana prati / di prasarati prt sa nta iti kathyate //MU_2,13.74// spaam ||MT_2,13.74|| spavadtay buddhy yathaivntas tath bahi / dyante yasya kryi sa nta iti kathyate //MU_2,13.75// kapaarhityd iti bhva ||MT_2,13.75|| apy patsu durantsu kalpnteu dahatsv api / tuccheha na mano yasya sa nta iti kathyate //MU_2,13.76// "tuccheham" tucchopyaparam ||MT_2,13.76|| yo 'nta talat yto*<@<30>@>* yo bhveu na majjati / vyavahr na samƬha sa nta iti kathyate //MU_2,13.77// "na majjati" rgodrekesakto na bhavati | "vyavahr" vyavahrakr | "na samƬha" na vyavahrarahita | vyavahrarahitasya hi amajjana vyavahrbhvaktam eva na ntiktam ||MT_2,13.77|| @<#30 y()to>@ kasad yasya nitya svavyavahria / kalakam eti na mati sa nta iti kathyate //MU_2,13.78// "sva" nija | "vyavahra" asystti tdasya ||MT_2,13.78|| tapasviu bahujeu yjakeu npeu ca / balavatsu guìhyeu amavn eva rjate //MU_2,13.79// spaam ||MT_2,13.79|| amasasaktamanas mahat gualinm / udeti nirvti cittj jyotsneva himarocia //MU_2,13.80// spaam ||MT_2,13.80|| smnto guapgn pauruaikntabhƫaam / sakaev abhayasthna ama rmn virjate //MU_2,13.81// spaam ||MT_2,13.81|| sargntalokena amanirpaa sampayati amam amtam ahryam ryajua param avalambya pada para prayt / raghutanaya yath mahnubhv kramam anuplaya siddhaye tam eva //MU_2,13.82// he "raghutanaya" | "mahnubhv" puru | "amtam" amtarpam | "ahryam" anyam "ryajuam" |" ama" prvoktasvarpa ama "avalambya" | "para" pada paracitsvarpam utka sthna | yath "prayt" | tvam "tam" tathvidham | "kramam siddhaye anuplaya" | iti ivam ||MT_2,13.82|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae trayodaa sarga || 2,13 || o vivekaniraya prastauti strvabodhmalay dhiy paramaptay | / kartavya kraajena vicro 'niam tmana //MU_2,14.1// " kraajena" ki | kena sapadyate iti jnat puruea | "dhiy tmana vicra aniam kartavya" ||MT_2,14.1|| nanu vicrea ki setsyati ity | atrha vicrt tkatm etya dh payati para padam / drghasasrarogasya vicro hi mahauadham //MU_2,14.2// "param padam" uddhacinmtrkhya mahsthnam ||MT_2,14.2|| padvanam anantehparipallavitkti*<@<1>@>* / vicrakrakacacchinna naiva bhya prarohati //MU_2,14.3// "anant" y "h" ce | tbhi*<@<2>@>* "paripallavit" pubht | "kti" yasya tat ||MT_2,14.3|| @<#1 ti() #2 [t]>@ moheu bandhuneu sakaeu bhrameu ca / sarvev eva mahprja vicro hi sat gati //MU_2,14.4// "gati" araam ||MT_2,14.4|| na vicra vin kacid upyo 'sti vipacchame / vicrd aubha tyaktv ubham yti dh satm //MU_2,14.5// spaam ||MT_2,14.5|| bala buddhi ca teja ca pratipatti kriyphalam / phalanty etni sarvi vicreaiva dhmata //MU_2,14.6// "pratipatti" jnam | avivekena tu ktni "etni" anartham*<@<3>@>* evotpdayantti bhva ||MT_2,14.6|| @<#3 <>[a]n>@ yuktyuktamahdpam abhivächitasdhakam / sphra vicram ritya sasrajaladhi taret //MU_2,14.7// "yuktyuktamahdpa" ida yukta ida tv ayuktam iti prakakam ity artha | "sphra" vistram ||MT_2,14.7|| lnahdaymbhoja mahmohamatagajam / vidrayati uddhtm vicrodrakesar //MU_2,14.8// "vidrayati" vinayati ||MT_2,14.8|| mƬh klavaeneha yad gat parama padam / tad vicrapradpasya vijmbhitam anuttamam //MU_2,14.9// "klena" hi "mƬh" api uddhacinmtrkhya "parama pada" prpnuvanti | "vijmbhitam" vilasitam | "anuttamam" niratiayam ||MT_2,14.9|| rjyni sapada sphro bhogo moka ca vata / vicrakalpavkasya phalny etni rghava*<@<4>@>* //MU_2,14.10// spaam ||MT_2,14.10|| @<#4 va()>@ y vivekavilsinyo matayo mahatm iha / na t vipadi majjanti tumbaknva vrii //MU_2,14.11// vivekavilsa sm astti "vivekavilsinya" ||MT_2,14.11|| vicrodayahriy dhiy vyavaharanti ye / phalnm atyudr bhjana hi bhavanti te //MU_2,14.12// "vicrodayena hriy" manoharay ||MT_2,14.12|| mrkhahtknanasthnm prasararodhinm / avicrakarajn majaryo*<@<5>@>* dukhartaya //MU_2,14.13// "" mok | tasy ya "prasara" | ta rundhantti tdnm dik"prasararodhin" ca | "karajn" kaakavkm | "dukhartaya" dukharacan ||MT_2,14.13|| @<#5 ma[]ja>@ kajjalakodamalin madirmodadhri / avicramay nidr ytu te rghava kayam //MU_2,14.14// "kajjalakodena" mantrasasktena | "kajjalakodena malin" ghan | kajjalakodavat "malin" ctyantakluyt | "madir moda dhrayat"ti td | madirmodenpi "nidr" ghanbhavati | "avicramay" avicrasvarp tm eva "kaya" nayeti bhva ||MT_2,14.14|| mahpady api drgheu sadvicraparo nara / na nimajjati moheu tejoris*<@<6>@>* tamassv iva //MU_2,14.15// "moheu" ki karomty evarpeu ||MT_2,14.15|| @<#6 i<**>[s]>@ mnase sarasi svacche vicrakamalotkara / nna vikasito yasya himavn iva bhti sa //MU_2,14.16// "mnase sarasi" hdaykhye sarasi mnaskhye sarasti ca ||MT_2,14.16|| vicravikal yasya matir mndyam upeyua / tasyodety aani candrn mudh*<@<7>@>* yaka ior iva //MU_2,14.17// "vicravikal" vicrarahit | "mndya" jìya | "candrt" citsryapratibimbarpatvena candratulyt sasrt | "aani"*<@<8>@>* bhvbhvaktaharmararpa vajram carya ca candrd aaner utpda ||MT_2,14.17|| @<#7 [m]u #8 ni**>@ dukhaaakavalmka vipannavalatmadhu / rma dre parityjyo nirviveko nardhama //MU_2,14.18// "nardhama" ki | "dukha aakn valmkam" | valmke hi kaakaaakni bhavanti | puna ka | "vipad" eva "navalat" | tasy "madhu" vasanta ||MT_2,14.18|| ye kecana durrambh durcr durdhaya / avicrea te bhnti vetls tamas yath //MU_2,14.19// "durrambh" kutsit kryrambh ||MT_2,14.19|| avicriam ekntajaraddrumasadharmakam / akama sdhukryeu dre kuru raghdvaha //MU_2,14.20// "eknte" janarahite*<@<9>@>* dee | sthita "jaraddruma" | tasya "sadharmakam" sadam | "sdhukryeu" cittanirodhdiu | phaladnena paropakrarpeu ca ubhakryeu ||MT_2,14.20|| @<#9 ja<>na>@ vivikta hi mano jantor vaivayavarjitam / par nirvtim abhyeti pra candra ivtmani //MU_2,14.21// "viviktam" vivekayuktam | "vaivayavarjitam" iti vieaadvrea hetu | vaivayasyaiva nirvtirodhakatvt ||MT_2,14.21|| vivekitodit deha sarva talayaty alam / alakaroti ctyanta jyotsneva bhuvanam nav //MU_2,14.22// "nav" aratkln ||MT_2,14.22|| paramrthapatky dhiyo dhavalacmaram / vicro rjate janto rajanym iva candram //MU_2,14.23// "paramrthasya" uddhacinmtratattvkhyaparamrthasya | "patky" pradarakatvasmnyena cihabhtapatkrpy "dhiya"*<@<10>@>* | "dhavalacmaram" obhdyakatvena dhavalacmararpam ||MT_2,14.23|| @<#10 y()a>@ vicracravo bhv bhsayanto dio daa / bhnti bhskaravad bhagnabhyobhavabhaymay //MU_2,14.24// "bhv" manuydirp padrth | "bhv" kathabht | "bhagn bhysi bhavabhayni" ev"may" yai te | "bhskaro" 'pi "daa dia" bhsayati ||MT_2,14.24|| blasya svamanomohakalpita prahraka / rtrau tamasi vetlo vicrea vilyate //MU_2,14.25// spaam ||MT_2,14.25|| sarva eva jagadbhv avicrea*<@<11>@>* crava / avidyamnasadbhv*<@<12>@>* vicraviarrava //MU_2,14.26// "sarva eva jagadbhv" jagatpadrth | "avicrea" vicrarhityena | "crava" bhavanti | kathabht | "avidyamnasadbhv" | ata eva ca "vicraviarrava" ca vicrsahatvt ||MT_2,14.26|| @<#11 r[e]a #12 v[]>@ puso nijamanomohakalpito 'nalpadukhada / sasraciravetlo vicrea vilyate //MU_2,14.27// spaam ||MT_2,14.27|| samasvaccha nirbdham anantamananrayam / viddhma kevalbhva vicro 'grataro phalam //MU_2,14.28// sama ca tat svaccha "samasvaccha" | "nirbdham" kenpi pramena bdhayitum aakyam | "anantasy"paricchinnasya svtmatattvasya | yat "mananam" parmara | tasy"rayam" lakaay sdhakam ||MT_2,14.28|| acalasthitinodraprakabhogatejas / tena nikmatodeti tatevoditendun //MU_2,14.29// "udraprakabhoga" udbhaaprakaavistra | "teja" yasya | tdena | "nikmat" kmanrhityam | "udita" csv "indu" | tena ||MT_2,14.29|| nanu nikmatay ki setsyatty | atrha cintjvaramahauadhy sdhu cittaniaay / tayottamatvapraday nbhivächati nojjhati //MU_2,14.30// "tay" nikmatay | "nbhivächati nojjhati" sarvatropekm eva bhajate ity artha ||MT_2,14.30|| puna ki karotty | atrha tatsadlambana ceta sphram bhsam gatam / nstam eti na codeti kham ivtitatntaram //MU_2,14.31// s nikmat "sad lambanam" rayo yasya | tat "tatsadlambanam" | tath "sphra" sphuraala | "bhsam gatam" vivekayukta jtam ity artha ||MT_2,14.31|| na jahti na cdatte nottmyati na myati / kevala skivat paya*<@<13>@>* jagad tmani tihati //MU_2,14.32// "nottmyati" na kubhyati ||MT_2,14.32|| @<#13 ya<>[]>@ na ca myati npy antar npi bhye 'vatihati / na ca naikarmyam datte na ca karmi majjati //MU_2,14.33// sarvatropekayaiva vartate iti bhva ||MT_2,14.33|| upekate gata vastu saprptam anuvartate / na kubdho nti ckubdho bhti pra ivrava //MU_2,14.34// "anuvartate" niranusandhnam pravartate | "ati" atiayena ||MT_2,14.34|| evarpea manas mahtmno mahay / jvanmukt jagaty asmin viharanti hi yogina //MU_2,14.35// spaam ||MT_2,14.35|| uitv sucira kla dhrs te yvadpsitam / tanum ante parityajya ynti kevalat tatm //MU_2,14.36// "kevalatm" videhamuktatm | "yvadpsitam" ity anena sarvam eva bhagavatktam tem psitam evstti scitam ||MT_2,14.36|| ko 'ha kasya ca sasra ity pady api dhmat / cintanya prayatnena sapratkram tman //MU_2,14.37// kim uta vaktavya sapadty "api"abdbhiprya | "sapratkram" pratkrasahitam | na tu cintanamtreaiva | pratkra ctra bhogatyga eva jeya ||MT_2,14.37|| kryasakaasandeha rj jnti rghava / niphala saphala vpi vicreaiva nnyath //MU_2,14.38// bahir api vicrasyaiva smrjyam iti bhva ||MT_2,14.38|| vedavedntasiddhntasthitaya sthitikraam / niryante vicrea dpeneva bhuvo nii //MU_2,14.39// vedavedntarp sthitaya maryd "vedavedntasthitaya"*<@<14>@>* | "sthitikraam" sasramarydkraabht ||MT_2,14.39|| @<#14 sthitaya (sthitaya)>@ anaam andhakreu bahutejassv ajihmitam / payaty api vyavahita vicra crulocanam //MU_2,14.40// "ajihmitam" tejo'bhimukhe hi cakui pratghtena jihmitatva parivartitatva bhavati | tac ctra nstty artha ||MT_2,14.40|| vivekndho hi jtyandha ocya sarvasya durmati / divyacakur vivektm jayaty akhilavastuu //MU_2,14.41// "sarvasya ocya" sarvai ocanya ity artha | "viveka tm" pradhna yasya sa "vivektm" viveknvita ity artha | "jayati" sarvotkarea vartate ity artha ||MT_2,14.41|| paramtmamay ply mahnandaikasdhan / kaam eka parityjy na vicracamatkti //MU_2,14.42// "ply" rakay ||MT_2,14.42|| vicracru puruo mahatm api rocate / paripakva camatkri sahakraphala yath //MU_2,14.43// spaam ||MT_2,14.43|| vicrakntamatayo nnekeu puna puna / luhanti dukhavabhreu jtordhvagatayo nar //MU_2,14.44// "jt" adhigat | "rdhve" uttre cinmtre | "gati" yaite ||MT_2,14.44|| na virauti tath rog nnarthaatajarjara / avicravinatm yathja pariroditi //MU_2,14.45// "nnarthaatajarjara" ity atra "ca"abdo 'dhyhrya | "avicre"vivekena "vinaa" vismta | "tm" pramrthika svarpa yasya | tda ||MT_2,14.45|| vara kardamakatva vabhrakaakat varam / varam andhaguhhitva na narasyvicrit //MU_2,14.46// spaam ||MT_2,14.46|| sarvnarthanijvsa sarvasdhutirasktam / sarvadausthityasmntam avicra parityajet //MU_2,14.47// "sarve" ye "anarth" | te "nija" svakya | "vsa" sarvnartharayam ity artha ||MT_2,14.47|| nitya vicrayuktena bhavitavya mahtman / bhavndhakpe patat vicro hy avalambanam //MU_2,14.48// "hi" yasmdarthe | "avalambanam" dhra ||MT_2,14.48|| svayam evtmantmnam avaabhya vicrata / sasramohajaladhes trayet svamanomgam //MU_2,14.49// "tman" manas | "tmna" paramtmnam | "avaabhya" bhvanay ghtv ||MT_2,14.49|| vicrasya svarpa kathayati ko 'ha katham aya doa sasrkhya upgata / nyyeneti parmaro vicra iti kathyate //MU_2,14.50// "nyyena" yukty | "parmara" santatabhvanam ||MT_2,14.50|| andhndhamohamukhara cira dukhya kevalam / kta ily hdaya durmate cvicria //MU_2,14.51// atiayenndham "andhndham"*<@<15>@>* | tda ca tat "mohamukhara" ca | jìyena viparysayuktam ity artha | "dukhya" svasya parasya ceti jeyam ||MT_2,14.51|| @<#15 [n]dham>@ bhvbhvagrahotsargadm iha hi rghava / na vicrd te tattva jyate*<@<16>@>* sdhu kicana //MU_2,14.52// "graha" grahaa | "utsarga" tyga ||MT_2,14.52|| @<#16 j**(ttvd vira)yate>@ vicrj jyate tattva tattvd virntir tmani / tato manasi ntatva sarvadukhaparikaya //MU_2,14.53// "tattvam" cinmtrkhya parama tattvam | "tmani" uddhacinmtrarpe tmani | "ntatvasya" svarpa kathayati | "sarve"ti | "sarvadukhakayasyai"va ntirpatvt ||MT_2,14.53|| sargntalokena vicranirpaa sampayati saphalat phalate bhuvi karma prakaat kila gacchata*<@<17>@>* uttamt / sphuavicradaiva vicrit amavate bhavate 'pi virocatm //MU_2,14.54// "kila" nicaye | "bhuvi karma saphalat phalate" | "sphuavicradaiva" "sphu" y "vicradk" | tayaiva | "uttamt" vieata | "prakaat" "gacchata" vivekasyaiva sarvaprakaane aktatvt | ata iya "vicrit"*<@<18>@>* "amavate bhavate 'pi virocatm" | iti ivam ||MT_2,14.54|| @<#17 t[a] #18 t[]>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae caturdaa sarga || 2,14 || o eva vicrasvarpa nirya ttyasya satoasya svarpa kathayati satoo 'pi para reya satoa sukham ucyate / satua param abhyeti virmam arisdana //MU_2,15.1// "satua" satoayukta purua ||MT_2,15.1|| satoaivaryasukhin ciravirntacetasm / smrjyam api sdhn jarattalavyate //MU_2,15.2// spaam ||MT_2,15.2|| satoalin buddh rma sasravttiu / viamsv apy anudvign na kadcana dyate //MU_2,15.3// "na dyate" satapyate satuavn ||MT_2,15.3|| satomtapnena ye par tptim gat / bhogarr atul tem e prativiyate //MU_2,15.4// prativi ivcarate "prativiyate" | prativi tiktadravyaviea ||MT_2,15.4|| na tath tarpayanty et pyƫarasavcaya / yath hi madhursvda satoo doanana //MU_2,15.5// spaam ||MT_2,15.5|| satuasvarpakathanadvrea satoasvarpa kathayati aprptavächm utsjya saprpte samat gata / adakhedkhedo 'nta sa satua ihocyate //MU_2,15.6// "saprpte" pravhgate ||MT_2,15.6|| tmantmani satoa yvad yti na mnasam / udbhavanty padas tval lat iva manovant //MU_2,15.7// "tman" svena | na tu bhogdin ||MT_2,15.7|| satoatala ceta uddhavijnadibhi / bha viksam yti sryubhir ivmbujam //MU_2,15.8// satuasyaiva jne adhikra iti bhva ||MT_2,15.8|| vaivayavivae*<@<1>@>* citte satoavarjite / mlne vaktram ivdare na jna pratibimbati //MU_2,15.9// "pratibimbati" lagati ||MT_2,15.9|| @<#1 v[ai]v[a]ya>@ ajnaghanayminy sakoca na narmbujam / yty asv udito yasya nitya satoabhskara //MU_2,15.10// tat "narmbujam ajnaghanayminy sakoca na yti" | tat kim | "yasysau satoabhskara nityam udito" bhavati ||MT_2,15.10|| akicano 'py asau jantu smrjyasukham anute / dhivydhivinirmukta satua yasya mnasam //MU_2,15.11// spaam ||MT_2,15.11|| nbhivächaty asaprpta prpta bhukte yathkramam / ya sasomya sadcra satua iti kathyate //MU_2,15.12// spaam ||MT_2,15.12|| satoaparitptasya mahata pracetasa / krbdher iva uddhasya mukhe lakmr virjate //MU_2,15.13// spaam ||MT_2,15.13|| pratm alam ritya svtmany evtman svayam / pauruea prayatnena t sarvatra varjayet //MU_2,15.14// "prat" tptatm | "tman eva" | na tu bhogair ity artha ||MT_2,15.14|| satomtaprasya svnta talat svayam / sthairyam yty ariktasya tor iva vatam //MU_2,15.15// "svnta" svamanasi | "ariktasya" prasya ||MT_2,15.15|| satoapuamanasa bhty iva maharddhaya / rjnam upatihante kikaratvam upgat //MU_2,15.16// yath "kikaratvam upgat bhty rjnam upatihante" tath "satoapuamanasa"*<@<2>@>* "maharddhaya upatihante" ||MT_2,15.16|| @<#2 s<>[a]>@ tmanaivtmani svacche satue purue sthite / pramyanty dhaya sarve prvvu psava //MU_2,15.17// "svacche" rgdimalarahite ||MT_2,15.17|| nitya talay nma kalakaparihnay / purua uddhay vtty bhti pratayenduvat //MU_2,15.18// "nma" nicaye | "kalakahnay" asantokhyamalarahitay ||MT_2,15.18|| satoavivecana sargntalokena sampayati samatay matay gualin puruarì iha ya samalakta / tam amala praamanti nabhacar api mahmunayo raghunandana //MU_2,15.19// spaam | iti ivam ||MT_2,15.19|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacadaa sarga || 2,15 || o eva satoasvarpa nirya caturtha satsaga nirpayati vieea mahbuddhe sasrottarae nm / sarvatropakarotha sdhu sdhusamgama //MU_2,16.1// spaam ||MT_2,16.1|| sdhusagataror jta vivekakusuma ubham / rakanti ye mahtmno bhjana te phalariya //MU_2,16.2// "phalariya" mokkhyaphalalakmy ||MT_2,16.2|| nyam kratm eti mtir apy utsavyate / pat sapad ivbhti vidvajjanasamgame //MU_2,16.3//*<@<1>@>* "nya" nyadea | "kratm" lokabharitadeatm ||MT_2,16.3|| @<#1 Bhravi, Kirtrjunya 11.27a (Raghavan 1939a).>@ himam patsarojiny mohanhramruta / jayaty eko jagaty asmin sdhu sdhusamgama //MU_2,16.4// "sdhu"*<@<2>@>* samyak ||MT_2,16.4|| @<#2 sdhu()>@ para vivardhana buddher ajnatarunanam / samutsraam dhn viddhi sdhusamgamam //MU_2,16.5// "samutsraam" nanam ||MT_2,16.5|| viveka paramo dpo jyate sdhusagamt / manoharojjvalo nnam aokd iva gucchakam //MU_2,16.6// spaam ||MT_2,16.6|| nirmay nirbdh nirvti nityapvar*<@<3>@>* / anuttam prayacchanti sdhusagavibhtaya //MU_2,16.7// spaam ||MT_2,16.7|| @<#3 ni[t]ya>@ api kaatar prptair da vivaat gatai / mang api na satyjy mnavai sdhusagati //MU_2,16.8// spaam ||MT_2,16.8|| sdhusagatayo loke sanmrgaubhadpak / hrdndhakrahriyo bhso jnavivasvata //MU_2,16.9// spaam ||MT_2,16.9|| ya snta tasitay sdhusagatigagay / ki tasya dnai ki trthai ki tapobhi*<@<4>@>* kim adhvarai //MU_2,16.10// spaam ||MT_2,16.10|| @<#4 bhi**>@ nrg chinnasadeh galitagranthayo*<@<5>@>* 'nagha / sdhavo yadi vidyante ki tapastrthasagrahai //MU_2,16.11// "galitagranthaya" naakmkhyagranthaya ||MT_2,16.11|| @<#5 galita>@ virntamanaso vandy prayatnena parea hi / daridreeva maaya prekay hi sdhava //MU_2,16.12// spaam ||MT_2,16.12|| satsamgamasaundaryalin dhmat mati / kamalevpsarovnde sarvadaiva virjate //MU_2,16.13// "kamal" lakm ||MT_2,16.13|| tenmalavilsasya padasygrvaclat / grathit yena bhavyena na tyakt sdhusagati //MU_2,16.14// "tena" puruea | "amalavilsasya" uddhasphuraayuktasya | "padasya" cinmtrkhyasya sthnasya | "agrvaclat" irobhƫaat | "grathit yena bhavyena" daivapraktikena | "sdhusagati na tyakt" sdhusagati kryaiva*<@<6>@>* cinmtrkhye pade rjate iti bhva ||MT_2,16.14|| @<#6 ti[] kry[ai]va>@ vicchinnagranthayas tajj sdhava sarvasammat / sarvopyena*<@<7>@>* sasevys te hy upy bhavmbudhau //MU_2,16.15// spaam ||MT_2,16.15|| @<#7 sarv[o]p>@ ta ete narakgnn saukendhanat gat / yair d helay santo naraknalavrid //MU_2,16.16// spaam ||MT_2,16.16|| dridrya maraa dukham itydiviamo bhrama / sapramyaty aeea sdhusagamabheajai //MU_2,16.17// spaam ||MT_2,16.17|| sarvn upyn sakalpayati satoa sdhusaga ca vicro 'tha amas tath / eta eva bhavmbhodhv upys tarae nm //MU_2,16.18// spaam ||MT_2,16.18|| satoa paramo lbha satsaga param gati / vicra parama jna amo hi parama sukha //MU_2,16.19// ata para lbhdi nstti "para"padbhiprya ||MT_2,16.19|| catvra ete vimal upy bhavabhedane / yair abhyasts ta uttr mohavrer bhavravt //MU_2,16.20// "mohavre" mohkhyajalayuktt ||MT_2,16.20|| ekasminn eva caitem abhyaste vimalodaye / catvro 'pi kilbhyast bhavanti sudhiy vara //MU_2,16.21// spaam ||MT_2,16.21|| eko 'py eko 'pi sarve e prasavabhr iva / sarvasasiddhaye tasmd yatnenaika samrayet //MU_2,16.22// "prasavabh" utpattisthnam ||MT_2,16.22|| satsamgamasatoavicrs tv avicritam / pravartante amasvacche vahannva sgare //MU_2,16.23// "vahanni" jalaspand | "avicritam" asandeham ||MT_2,16.23|| vicrasatoaam satsamgamalini / pravartante riyo jantau kalpavkrite yath //MU_2,16.24// spaam ||MT_2,16.24|| vicraamasatsag satoavati mnave / pravartante praprendau saundarydy*<@<8>@>* gu iva //MU_2,16.25// spaam ||MT_2,16.25|| @<#8 saunda[r]y>@ satsagasatoaam vicravati sanmatau / pravartante mantrivare rjanva jayariya //MU_2,16.26// "mantri" mantrajn | "vare" rehe ||MT_2,16.26|| phalitam ha tasmd ekatama nityam ete raghunandana / pauruea mano jitv yatnenbhyhared guam //MU_2,16.27// "tasmt ete" catur madhye | "ekatama gua" satodirpa gua | "abhyharet" arjayet*<@<9>@>* ||MT_2,16.27|| @<#9 arja*ye*t>@ para pauruam ritya jitv cittamatagajam / yvad eko guo nptas tvan nsty uttam gati //MU_2,16.28// spaam ||MT_2,16.28|| pauruea prayatnena dantair dantn vicrayan / yvan nbhinivia te mano rma gurjane //MU_2,16.29// devo bhavtha yako v purua pdapo 'tha v / tvat tava mahbho nopyo 'stha kacana //MU_2,16.30// "gurjane" satodyarjane ||MT_2,16.29-30|| ekasminn eva phalite gue balam upgate / kyante sarva evu do*<@<10>@>* viadacetasa //MU_2,16.31// "do" rgdaya ||MT_2,16.31|| @<#10 d[o]>@ gue vivddhe vardhante gu doakayvah / doe vivddhe vardhante do guavinina //MU_2,16.32// spaam ||MT_2,16.32|| manomahvane hy asmin vegin vsansarit / ubhubhabhatkl nitya vahati jantuu //MU_2,16.33// spaam ||MT_2,16.33|| s hi svena prayatnena yasminn eva niptyate / kle tenaiva vahati yathecchasi tath kuru //MU_2,16.34// "hi" nicaye | "s" vsansarit ||MT_2,16.34|| sargntalokenaitat sampayati puruayatnajavena manovane ubhatanugat kramaa kuru / varamate nijabhvamahnadm iha hi tena mang api nohyase //MU_2,16.35// "puruayatnajavena" pauruavegena | "nijabhvanad" svavsan"mahnad" | nanu kimartha t taagat karomty apekym ha | "iha h"ti | "hi" yasmt | "tena" tasy "ubhatanugamanena" | tay nijabhvamahnady tvam "na uhyase" vivaatay yatra tatra na nyase | taagatay ca nady na*<@<11>@>* kicit uhyate | iti ivam ||MT_2,16.35|| @<#11 [na]>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae oaa sarga || 2,16 || phalita kathayati evam ttaviveko ya sa bhavn*<@<1>@>* iva rghava / yogyo jnagira*<@<2>@>* rotu rjeva nayabhrat //MU_2,17.1// he "rghava" | "eva" sati | "ya" purua | "ttaviveko" bhavati | "sa" | "bhavn iva" | "jnagira rotu yogyo" bhavati| ka iva | "rj iva" yath "rj nayabhrat" ntivkyni "rotu yogya" bhavati | tathety artha ||MT_2,17.1|| @<#1 [bhavn] #2 jna()>@ avadto 'vadtasya vijnasya mahaya / jaasagojjhito yogya aradndor yath nabha //MU_2,17.2// "avadta" amdisevanena rgdimalarahita nirmala ca | "avadtasya" uddhacinmtraviayatvena uddhasya sitasya ca | "jaasagena" mƬhasagen"ojjhita" tyakta | tam akurva ity artha | jan lakaay meghn "sagena ujjhita" iti ca ||MT_2,17.2|| tvam etaykhaitay gualakmy samrita / manomohahara vkya vakyamam ida ӭu //MU_2,17.3// spaam ||MT_2,17.3|| puyakalpadrumo yasya phalabhrnata sthita / muktaye jyate jantos tasyeda rotum udyama //MU_2,17.4// "idam" etat stram ||MT_2,17.4|| pvannm udr parabodhaikadyinm / vacas bhjana bhtyai bhavyo*<@<3>@>* bhavati ndhama //MU_2,17.5// "bhavya" divyaprakti ||MT_2,17.5|| @<#3 bhavy*o*>@ mokopybhidhneya sahit srasammit / triad dve ca sahasri jt nirvadyin //MU_2,17.6// "sahit" stram | "srasammit" sratuly | "jt" samyak vicrit ||MT_2,17.6|| nanu kim anay setsyatty | atrha dpe yath vinidrasya*<@<4>@>* jvalite sapravartate / loko 'nicchato 'py eva nirvam anay bhavet //MU_2,17.7// "yath dpe" pra"jvalite" | "anicchata api" loknkkio 'pi | ardha"nidrasy"rdhaprabuddhasya | "loka sapravartate" | "evam anay" sahitay | "nirvam" brahmay tyantiko layo | "bhavet" ||MT_2,17.7|| @<#4 v*i*ni>@ svaya jt rut vpi bhrntintyaiva saukhyad / ptoktivarit sadyo yathmtataragi //MU_2,17.8// "ptoktivarite"ti "rute"ty asya vieaadvrea hetu ||MT_2,17.8|| yath rajjvm ahibhrntir vinayaty avalokant / tathaitatprekac chntim eti sasradukhit //MU_2,17.9// "etasy" sahity "prekaam" vicraam "etatprekaam" | tasmt ||MT_2,17.9|| yuktiyuktrthavkyni kalpitni pthak pthak / dntasrasktni csy prakarani a //MU_2,17.10// may "a prakarani asy kalpitni" vihitni| kathabhtni | arthasahitni vkyni "arthavkyni" | "yuktiyuktni"*<@<5>@>* arthavkyni yeu | tni| puna kathabhtni | "dntai sram" reham "skta" yeu | tni ||MT_2,17.10|| prakaraaakam vieato nirdiati vairgykhya prakaraa prathama parikrtitam / vairgya vardhate yena sekeneva marau taru //MU_2,17.11// nanu ki tena sapadyata ity | atrha | "vairgyam" iti ||MT_2,17.11|| kiyatprama tat ktam ity apekym ha srdha sahasra granthasya yasmin hdi vicrite*<@<6>@>* / prak uddhatodeti mav iva vimrjite //MU_2,17.12// "granthasye"ti jtv ekavacanam| tat vairgyaprakaraa "granthasya" lokn "srdha sahasra" bhavati| tat ki | "yasmin hdi vicrite" sati | "prak" praka | "uddhat" rgdimalarhitya "udeti" | kasminn iva | "mrjite" odhite "maau iva" | yath "vimrjite maau uddhatodeti" | tathety artha ||MT_2,17.12|| mumukuvyavahrkhya tata prakaraa ktam / sahasramtra granthasya sktigranthena sundaram //MU_2,17.13// "skti"rpa ya "grantha" vkyam | tena "sundaram" | tadyuktam ity artha ||MT_2,17.13|| nanu ki tatra kathyate ity | atrha svabhvo hi mumuk nar yatra varyate / evasvabhvo mokasya yogya ity avagamyate //MU_2,17.14// nanu varanena ki setsyatty | atrha | "evasvabhva"*<@<7>@>* iti ||MT_2,17.14|| athotpattiprakaraa dntkhyyikmayam / pacagranthasahasri vijnapratipdanam //MU_2,17.15// "vijnapratipdanam" vijnapratipdakam ity artha ||MT_2,17.15|| jgat dra­dyarr aha tvam itirpi / anutthitaivotthiteva yatreti parivaryate //MU_2,17.16// spaam ||MT_2,17.16|| yasmi rute jagad ida rotrntar budhyate 'khilam / ssmadyumat savistra salokkaparvatam //MU_2,17.17// piagrahavinirmukta nirbhittikam aparvatam / pthvydibhtarahita sakalpa iva pattanam //MU_2,17.18// "yasmin" yasmin utpattiprakarae | "ssmadyumat" ahatvayuktam | "budhyate" ity | atra "rotre"ti karttvendhyhryam| kda budhyate ity apekym ha | "piagrahe"tydi | "sakalpe" hi "pattanam" dg eva bhtti dntatvenopttam ||MT_2,17.17-18|| puna kdg budhyate ity | atrha svapnopalabdhabhvbha manorjyavad tatam / gandharvanagaraprakhyam arthanyopalambanam //MU_2,17.19// "svapnopalabdhabhvbha" svapnadapadrthasadam ity artha | gandharv svvsrtha kalpanayke nagara kalpayanti | tad eva "gandharvanagaram" | "arthanya" satyabhtaghadyartharahita | "upalambana" jna yasmin ||MT_2,17.19|| dvicandravibhrambhsa mgatmbuvat tatam / nauynalolaailbha satyalbhavivarjitam //MU_2,17.20// spaam ||MT_2,17.20|| cittabhramapicbha nirbjam api bhsuram / kathrthapratibhnbha vyomamuktvalnibham //MU_2,17.21// "nirbja" kraarahita | "kathy" ya "artha" varanya padrtha | tasya yat "pratibhna" pura iva sphuraa | ten"bh" yasya | tat | kathy hi varanya padrtha purastha*<@<8>@>* iva pratibhti | "vyome"ti | bhramea hi vyomni "muktval" dyate ||MT_2,17.21|| kaakatva yath hemni taragatva yathmbhasi / yath nabhasi nlatvam asad evotthita tath //MU_2,17.22// "kaak"di "yath hemni asad evotthita" bhavati "tathsad evotthita"*<@<9>@>* jagad budhyate iti prveaiva sambandha ||MT_2,17.22|| abhitti ragarahitam upalabdhimanoharam / svapne v vyomni v citram*<@<10>@>* akarma cirabhsuram //MU_2,17.23// "v"abdadvaya pakntaradyotaka | "svapne" da "citram"*<@<11>@>* "v" budhyate | "vyomni" bhramea da "citram" "v" budhyate | citra kathabhta | "abhitti" bhittirahita | tath "ragarahitam" ragadravyarahitam | puna kathabhta | "akarma" anirmiti | tath cira bhsvaram "cirabhsuram" | etai vieaai ca citrasya lokottaratvam uktam ||MT_2,17.23|| avahnir eva vahnitva dhatte citrnalo yath / tath dadhaj jagacchabdarprtham asadtmakam //MU_2,17.24// "tath" tadvat | "asadtmakam" asatsvarpam | "jagacchabdarprtham" bhvapradhno nirdea | jagad iti yacchabdarpa tasyrthatva "dadhat" budhyate "tath" | katha | "yath citrnala avahni" adhakat*<@<12>@>* anagni san | "asadtmaka vahnitva dhatte" dhrayati ||MT_2,17.24|| taragotpalamlìhyadatpattram*<@<13>@>* ivotthitam / cakratkracrasya malarim ivoditam //MU_2,17.25// "taragotpalamlbhi ìhya" yat "datpattram" ilpattram | tad "ivotthita" budhyate | ilpattre hi taragkra utpalkr ca rekh bhavanti | t evtra "taragotpalaml" jey | padrth ctra "taragotpalamlsthnyh" | puna kdg budhyate ity | atrha | "cakre"ti | "cakrasya" bhrmyamasya cakrasya | yat "tkracram" | tasya "malarim iva udita" budhyate | bhrmyamena cakrea hi satkra bhme raja uttihati ||MT_2,17.25|| rapara bhraanaa grūme vanam ivrasam / maraavyagranttbha ilstrhsyahsadam //MU_2,17.26// "ilstrhsya"vat "hsadam" ||MT_2,17.26|| andhakraghaikaikanttam unmattaceitam / prantjnanhra vijnaaradambaram //MU_2,17.27// "andhakraghe" yat "ekaikasya nttam" tadrpa budhyate | sarvath csatyataram eva budhyate iti iha tvad abhiprya | ita para cinmtramaya cinmtrastha ca budhyata ity abhipryeha | "prante"ti | rotr asminn utpattiprakarae rute sati ida "prantjnanhra jnaaradambara" budhyate ||MT_2,17.27|| samutkram iva stambhe citra bhittv ivhitam / pakd ivbhiracita sacetanam acetanam //MU_2,17.28// "stambhe" cinmtrkhye stambhe | "samutkram iva" budhyate | tath "bhittau" cinmtrkhyy bhittau | "citram ivhita" kta budhyate | "pako" 'tra cinmtrasvarpa jeya | "sacetana" cinmtrasratvt | "acetana" grhyatvt ||MT_2,17.28|| tata sthitiprakaraa caturtha parikalpitam / tri granthasahasri svkhynkhyyikmayam //MU_2,17.29// obhankhy "khynkhyyik" | tan"mayam" ||MT_2,17.29|| nanu sthitiprakarae kim uktam ity | atrha ittha jagad ahabhvarpa sthitim upgatam / dra­dyakramaprauham*<@<14>@>* ity atra parivaritam*<@<15>@>* //MU_2,17.30// "ahabhvarpasya" "jagata" "sthitir" evtra pryao niryate iti bhva ||MT_2,17.30|| daadimaalbhogabhsuro 'ya jagadbhrama / ittham abhygato vddhim iti tatrocyate ciram //MU_2,17.31// "ciram" bahuklam | bhulyeneti yvat ||MT_2,17.31|| upantiprakaraa*<@<16>@>* tata pacasahasrikam / pacama pvana prokta munisantatisundaram //MU_2,17.32// "munisantatibhi" dntatay vakyambhi munisantatibhi | "sundaram" ramayam ||MT_2,17.32|| nanv atra ki varyata ity apekym ha ida jagad aha tva ca sa iti bhrntir utthit / ity asau myatty asmin kathyate lokasagrahe //MU_2,17.33// "ida jagat aha tva ca sa" | "iti" evarp | "bhrnti utthit" | iti sat eva | "myati" | "iti" evam | "asmin" upantiprakarae "kathyate" | "asmin" kathabhte | "lokn sagraha" yasmin sa | tde | "sa" iti paramakraaparmara ||MT_2,17.33|| nanv etacchravaena ki setsyatty | atrha upantiprakarae rute myati sasti / praspa vibhrameaiva kicillabhyopalambhan //MU_2,17.34// "sasti" kathabht | "vibhrameaiva" viparyayajnenaiva "praspa" | puna kathabht | "kicit" leena | "labhyam upalambhana" spara yasy s | anyath nirvaprakaraa vyartha syt iti bhva ||MT_2,17.34|| nanu tata sasti kd tihatty apekym ha atai bhavati santabhrntirpi / anyasakalpacittasth nagararr ivsat //MU_2,17.35// spaam ||MT_2,17.35|| alabhyaiva svaprvasthasvapnayuddhavirvavat / ntasakalpamattbhrabhūaaniabdavat //MU_2,17.36// sakalpe da mattbhram "sakalpamattbhram" | "nta" yat "sakalpamattbhram" | tasya ya "bhūaa aaniabda" | tad"vat" ||MT_2,17.36|| vismtasvapnasakalpanirmanagaropam / bhaviyannagarodynasotsavaymalgik //MU_2,17.37// "vismtau" yau "svapnasakalpau" | tayo "nirma" yasya | tda yat "nagara" | ten"opam" yasy s | tath "bhaviyannagarodyne sotsav" samadan*<@<17>@>* | y "ymal" ymkhy str | tadvat "aga" svarpa yasy s | td ||MT_2,17.37|| nayajjihvocyamnograkathrthnubhavopamam / anullikhitacittasthacitravypteva bhittibh //MU_2,17.38// puna kathabht | "nayajjihvena" | na tu naajihvena | "ucyamn" y "ugrakath" | tasy ya "artha" | tasya ya "anubhava" | ten"opam" yatra tat | tdram | k iva | "anullikhitni"*<@<18>@>* "cittasthni" ca tni citrakc"cittasthni" ca yni "citri" | tai "vypt bhittibhr iva" ||MT_2,17.38|| parivismryamcchakalpannagarnibh / sarvartumadanutpannavaramardsphukti //MU_2,17.39// "parivismryam" | na tu vismrit | y "acch" bhittirahit | "kalpannagar" | tasy "nibh" sad | "sarvsm tumatnm anutpannasya"*<@<19>@>* "varasya marda" mardanam | tadvat "asphu kti" yasy s | nikaavartitvena buddhv rƬhatvajpanrtham tumatnm ity uktam ||MT_2,17.39|| bhvipupavarkravasantarasarajan / antarlnataragaughasaumyavrisaritsam //MU_2,17.40// "bhv pup"khyo "varkra" yasya sa | tdo ya "vasantarasa" | tadvat "rajan" yasy s | tatsadty artha | "antarlna taragaugha"*<@<20>@>* yasy s "antarlnataragaugh" | td csau "saumyavrisarit" saumyavriyukt*<@<21>@>* nad | tay "sam" sad | etair vieaai copantiprakaraaravanantara buddhyrohamtrasvarp sis tihatti scitam ||MT_2,17.40|| nirvkhya prakaraa tata aham udhtam / io grantha parma tasya jeya mahrthadam //MU_2,17.41// "tata" upantiprakaranantara | "ia grantha" srdhaoaasahasri "parmam" ||MT_2,17.41|| nanu ki tacchravaena setsyatty | atrha buddhe tasmin bhavec chrot nirva ntakalpana / acetyacitpraktm vijntm nirmaya //MU_2,17.42// "nirva" brahmai lna | "vijntm" uddhajnasvarpa | "nirmaya" dykhymayarahita ||MT_2,17.42|| paramkakoccha ntasarvabhavabhrama / nirvhitajagadytra ktakartavyasusthita*<@<22>@>* //MU_2,17.43// "nirvhit" avasna nt "jagadytr" yena sa | tda | "kta" sampta | kartavya yena "ktakartavya" | tda csv | ata eva "susthita" ca ||MT_2,17.43|| samastavitatrambhavajrastambho nabhonibha / vinigrayathsasthajagajjltitptimn //MU_2,17.44// "samast" ye "vitatrambh" | teu "vajrastambha" avicala ity artha | "nabhonibha" arraytrrtha ktair api karmabhir aliptatvt kasada | "vinigra" citsvarpe svtmani lnkta | yat "jagajjla" | ten"titptimn" nirapeka ity artha ||MT_2,17.44|| kbhtaniearplokamanaskti / kryakraakarttvaheydeyadaojjhita //MU_2,17.45// "rpam" viaya | "loka" tadgrahaopya | "manaskti" manaskra | lokena ghtasya rpasya manasi anusandhnam iti yvat ||MT_2,17.45|| sadeha eva nirdeha sasasro 'py asasti / cinmayo //hanapëajaharajaharopama*<@<23>@>* //MU_2,17.46// "sadeha" sattvaea tvat arrasya sthitatvt | "nirdeha" arre 'bhimnbhvt | "cinmaya" citsvarpa aham iti nicayt | "ghanapëasya" yat "jaharam" | tasya yat "jaharam" | ten"opam" yasya sa | tda acetyacinmayatvt ||MT_2,17.46|| @<#5 yukt[i]yu #6 vi[c]rite #7 *eva* #8 pura[]stha #9 *tath ... ta* #10 cit[r]am #11 citram passim #12 kat(t) #13 d<>[]at #14 [dra­] #15 varit[am] #16 nti<> #17 sa*ma*dan #18 ulli[khi]t #19 panna[sya] #20 tar(i)agau #21 s*au*myavri(sad) #22 kta() #23 jahara()jaha>@ ciddityas tapal loke 'py andhakrodaropama / paraprakarpo 'pi param ndhyam ivgata //MU_2,17.47// "cidditya" ciddityasvarpa | ata eva "loke tapann api" | na hi citspararahita kacit bhva sabhavati | sattve 'pi tasya asakalpatvaprasagt | "andhakrodaropama" andhakrasya yat udara | tenopam yasya | tda padrthavibhgarahitatvt | na hi andhakrodare padrthavibhga bhavati | "paraprakarpo 'pi" uttracitprakarpo 'pi | "param ndhyam" "gata iva" na kiciddra­tvt*<@<24>@>* ||MT_2,17.47|| @<#24 d<>[ra]­>@ ruddhasastidurlla prakvicik / nahakravetlo dehavn akalevara //MU_2,17.48// spaam ||MT_2,17.48|| kasmicid romakoyagre tasyeyam avatihate / jagallakmr mahmero pupe kvacid ivlin //MU_2,17.49// "kamiscit" atiskmatay vaktum aakye "svapnavad" iti ea | svapne hi puruasya kasmicid ae svapnajagad "avatihate" ||MT_2,17.49|| paramau paramau cidkasya koare / jagallakmsahasri dhatte ktv ca payati //MU_2,17.50// "cidkasya" svarpabhtasya cinmtrkasya | "koare" madhye sthite | "paramau paramau jagallakmsahasri ktv dhatte" dhrayati | na kevala dhatte | ki tu skitay sthitatvt "payati ca" ||MT_2,17.50|| nanu katham asau jagallakmsahasry antarvartayatty*<@<25>@>* | atra sargntalokenha pravitat hdayasya mahmate hariharbjajalakaatair api / tulanam eti na muktimato bata pravitatsti na nnam avastuna //MU_2,17.51// "bata" nicaye | he "mahmate" | "muktimata" nirvaprakaraaravaadvrea muktiyuktasya puruasya | "hdayasya pravitata" bhvapradhno nirdea | tena "hdayasya pravitate"ti artha | s "hariharbjajalakaatair api tulana" mpanaviayat "na eti" | yata "avastuna" avastubhtasya hariharbjdirpasya bhvavndasya "pravitat" | "nna" nicaye | "nsti" | na cvastun vastumpana yukta | tath ca noktadeaprasaga iti bhva | iti ivam ||MT_2,17.51|| @<#25 vart[ayat]ty>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae saptadaa sarga || 2,17 || o rotpravttyartha svena kriyamasya granthasynyavilakaatvena samyagjna prati paropyatva kathayati asy vcitamtry paro bodha pravartate / bjd iva yato vyuptd avayabhvi satphalam //MU_2,18.1// "asy" mokopybhidhy sahity | "bodha" ka | "yata" yasmt bodht | "satphala" mokkhya ubha phalam | "avayabhvi" bhavati | kasmd iva | "vyuptd bjd iva" ||MT_2,18.1|| nanu mahmunipratni strntari tyaktv kim iti idam eva stra ghmty | atrha api pauruam deya stra ced*<@<1>@>* yuktibodhakam / anyat tv ram api tyjya bhvya nyyaikasevin //MU_2,18.2// "pauruam" puruanirmitam | "deya" grahtavya | "yuktibodhakam" sattarkabodhakam | "anyat" yuktyabodhakam | "ram" inirmitam | atra ca pratibhnvitai kacid abhipryo boddhavya yo 'smbhi rambha eva*<@<2>@>* pratibhvat svaya jeyatvena tadrahitnm akathanyatvena cokta ||MT_2,18.2|| @<#1 ce[d] #2 = M (Ms Vairgya) 3r,3-5.>@ yuktiyuktam updeya vacana blakd api / anyat tam iva tyjyam apy ukta padmajanman //MU_2,18.3// atrpi pratibhvadbhi rambhe svaya jeyatvenokto 'rtha svaya boddhavya | na ca tadbodhensmi stre andara krya pratibhvattvahne | evam uttaratrpi yatra tatra svayam abhyhyam ||MT_2,18.3|| punar apy etad eva bhagyantarea kathayati yo 'mbhas ttasya kpo 'yam iti kaupa pibet kau / tyaktv gga purastha ta ko 'nusati rgiam //MU_2,18.4// "ya" purua | "purastha gga" toya "tyaktv" | "aya kpa ttasya" nijasya pitu bhavati | "iti" etadartha | "kaupa" kpasambandhi | "kau ambha pibet" | "tam" anu"rgia"*<@<3>@>* pitviayargkhyadoayukta | "ka anusati" upadiati | nsv upaderha iti bhva | ayam atrbhiprya | "ya" purua | sadyuktiyuktam "api paurua" vacana | "paurueyam idam" iti tyajati | tadrahitam api "ra" vacana | "ram" ity etvanmtrea ghti | tasyopadeo*<@<4>@>* na krya iti ||MT_2,18.4|| @<#3 rgi[]a #4 tasyo>@ praktam evnusarati yathoasi pravttym loko 'vayam eyati / asy vcitamtry svavivekas tathaiyati //MU_2,18.5// "uas"ty ra strtvam | "svaviveka" tmaviveka ||MT_2,18.5|| ruty prjavadand buddhy svayam eva v / anai anair vicrea buddhau saskra gate //MU_2,18.6// prva tvad udety antar bha sasktavkyat / uddh mukt latevoccair y sabhsthnabhƫaam //MU_2,18.7// spaam ||MT_2,18.6-7|| nanu viraktasya mama ki sasktavkyatay prayojanam ity | atrha par virgatodeti mahattvagualin / s yay sneham ynti rjno 'jagar api //MU_2,18.8// virakteu hi "ajagara"tuly "rjno 'pi sneham ynti" ||MT_2,18.8|| prvparaja sarvatra naro bhavati buddhimn / padrthn yath dpahasto nii sulocana //MU_2,18.9// "sarvatra" sarveu vyavahreu ||MT_2,18.9|| lobhamohdayo dos tnava ynty ala anai / dhiyo dia samsannaarado mihik yath //MU_2,18.10// "lobhamohdaya" k | "yath mihik"*<@<5>@>* "samsannaarada" pratysannaaratkly "dia tnava ynti" | tathety artha ||MT_2,18.10|| @<#5 yath mihik >@ kevala samapekante vivekbhyasana dhiya / na kcana phala dhatte svabhysena vin kriy //MU_2,18.11// nanu kimartha "vivekbhysam apekante" ity | atrha | "na kcane"ti ||MT_2,18.11|| mana prasdam yti aradva mahat sara / para smyam updhatte nirmandara ivrava //MU_2,18.12// "prasda" rgdimalarahitatvt nairmalyam | "param" niratiayam | "smya" samatkhya guam | "updhatte" dhrayati | atrpi manasa eva karttvam ||MT_2,18.12|| nirastaklim vajraikhevstatamapa / parijvalaty ala praj padrthapravibhgin //MU_2,18.13// "nirasta" dre gata | "klim" klua | yasy s ||MT_2,18.13|| dainyadridryadody dayo daritntar / na nikntanti marmi sasanham iveava //MU_2,18.14// "darita" vivecita | antaram srkhya "ntara" bhga ys t | nisratvena jt ity artha ||MT_2,18.14|| hdaya nvalumpanti bhm sastibhtaya / purasthitam api prja mahopalam ivkhava //MU_2,18.15// "hdaya" kathabhtam "api" | "purasthitam api" agre sthitam api | puna kathabhtam | "prjam" ||MT_2,18.15|| katha syd dit janmakarmaor daivapustvayo / itydisaayagaa myaty ahni yath tama //MU_2,18.16// "daivapustvayo" daivapauruayo | "dit" kraatvam ||MT_2,18.16|| sarvath sarvabhveu sagatir upamyati / yminym iva yty prajloka upgate //MU_2,18.17// "sarvabhveu" tygdnrheu samasteu padrtheu | "sarvath sagati" tygdnrp sambandha "upamyati" | kasmin sati | "pra"ti"jloka upgate" sati | kadeva | "yminy" rtrau "ytym iva" satym | upek eva sarvatrytti bhva ||MT_2,18.17|| samudrasyeva gmbhrya sthairya meror iva sthitam / antatalat cendor ivodeti vicria //MU_2,18.18// spaam ||MT_2,18.18|| s jvanmuktat tasya anai pariati gat / nteavikalpasya bhavaty viya yogina*<@<6>@>* //MU_2,18.19// "s" prasiddh | "viya" vea ktv ||MT_2,18.19|| @<#6 [n]a>@ sarvrthatal uddh paramlokad sudh / para prakam yti jyotsneva sakalaindav //MU_2,18.20// "sarvrtheu" bhvbhvayukteu samasteu pad"rtheu" | "tal" harmarkhyatparahit | "uddh" rgdirahit | "paramloka" cinmtrloka "dadht"ti td | obhan csau dh "sudh" | "aindav" indusambandhin ||MT_2,18.20|| hdyke vivekrke amlokini nirmale | anarthasrthakartro nodyanti kaliketava ||MT_2,18.21|| "ama" eva "loka" asystti tde | "kale" kalahasya kobhasya | "ketava" cihnabht rgdayo do | sryodaye ca "ketava" dhmaketava "nodyanti" ||MT_2,18.21|| myanti uddhim ynti saumys tihanti snnate / acacalajas t aradvbhramlik //MU_2,18.22// na cacalaja "acacalaja" ||MT_2,18.22|| yatkicanakar krr grmyat vinivartate / dnnan picn lleva divasgame //MU_2,18.23// "yatkicanakar" ayuktakri | "grmyatay"*<@<7>@>* hi purua yatkicid eva karoti ||MT_2,18.23|| @<#7 [t]ay>@ dharmabhittau bha lagn dhiya dhairyadhura gatm / dhayo na vilumpanti vt citralatm iva //MU_2,18.24// "dharma" eva "bhitti" | tasy "lagn" | ata eva "dhairyadhura gatm" dhairyayuktm*<@<8>@>* iti yvat | dharmayukto hi dhro bhavati | citrarp lat "citralat" | tm ||MT_2,18.24|| @<#8 kt**m>@ na pataty avae jantur viaysagarpii / ka kila jtasarai vabhre samanudhvati //MU_2,18.25// "viaysagarpii"*<@<9>@>* bhogsaktirpe | etad eva uttarrdhena samarthayati | "ka kile"ti ||MT_2,18.25|| @<#9 ()*y*saga>@ sacchstrasdhuvttnm avirodhini karmai / ramate dhr yathprpte sdhvvntapurjire //MU_2,18.26// "sacchstrea" mokopykhyasacchstrvaghanena "sdhuvtta" carita ye te | tdn | "yathprpte" pravhgate | na tu yatnd te ||MT_2,18.26|| jagat koilakyeu yvanta paramava / tem ekaikao 'ntasthn sargn payaty asargadh //MU_2,18.27// "asarg dh" yasya sa | carya csargadhiya paramau paramau sargadaranam | sargabjabhtacinmtravyptijnena paramau paramau sargadarana jeyam ||MT_2,18.27|| mokopyvabodhena uddhntakaraa janam / na khedayati bhogaugho na cnandayati kvacit //MU_2,18.28// bhogepekm evsau bhajate iti bhva ||MT_2,18.28|| paramau paramau sargavarg nirargalam / ye patanty utpatanty ambuvcivat tn sa payati //MU_2,18.29// "patanti" ln bhavanti | "utpatanti" prdurbhavanti ||MT_2,18.29|| na dvei sapravttni na nivttni kkati / kryy ea prabuddho 'pi niprabuddha iva druma //MU_2,18.30// abuddhatvam asya svtmani "niprabuddhatva" sasre jeyam ||MT_2,18.30|| nanu kdg atiayo*<@<10>@>* 'sya syd ity | atrha dyate lokasmnyo yathprptnuvttimn / iniaphalaprptau hdaye na parjita //MU_2,18.31// "lokasmnya" na tv atiayavn | "yathprpte" pravhgate | "anuvtti" anuvartana | vidyate yasya | sa "yathprptnuvttimn" | "hdaye" manasi | "na parjita" harmarvabhta ||MT_2,18.31|| @<#10 y*o*>@ buddhvedam akhila stra vcayitv vivecya v / anubhyata evaitan na tkta varapavat //MU_2,18.32// yumbhi "etat" prvokta phala "anubhyata eva" | nanu pratyavyaakay katham etadanubhave akt bhavma ity apekym ha | "na tktam" iti | "mantrdivad" iti ea ||MT_2,18.32|| nanu durbodhe 'smin katha pravtti kurma ity | atrha stra subodham eveda nnlakrabhƫitam / kvya rasaghana cru dntai pratipdakam //MU_2,18.33// "dntai pratipdakam" iti subodhatve vieaadvrea hetu ||MT_2,18.33|| budhyate svayam eveda kicitpadapadrthavit*<@<11>@>* / svaya yas tu na vettda rotavya tena paitt //MU_2,18.34// "budhyate" jnti | nanu yasya padapadrthavittva nsti tasya ki kryam ity | atrha "svayam" iti ||MT_2,18.34|| @<#11 v*i*t>@ nanv etacchravaena ki setsyatty | atrha asmi rute mate jte tapodhynajapdikam / mokaprptau tu tasyeha na kicid upayujyate //MU_2,18.35// "rute" ravaaviayat nte | "mate" mananaviayat nte | "jte" nidadhysite | "tasya" ravadau pravttasya ||MT_2,18.35|| etacchstraghanbhyst paunapunyena vkitt / janto pityaprva hi cittasaskraprvakam //MU_2,18.36// aha jagad iti prauho dra­dyapicaka*<@<12>@>* / pico 'rkodayeneva svaya myaty avighnata //MU_2,18.37// etena bhyam api prayojanam ntaram api ca setsyatti*<@<13>@>* kathitam ||MT_2,18.36-37|| @<#12 [dra­] #13 t*ti*>@ bhramo jagad aha ceti sthita evopamyati / svapnamoha parijta iva no ramayaty alam //MU_2,18.38// "sthita eva" | na tu mantrdiprayogavaenntarbhti gata | nanu sthitasyopaamana katham ity | atrha | "svapnamoha" iti | arasakasya sthitasypi ntir eva jey kobhakritvbhvt iti bhva ||MT_2,18.38|| yath sakalpanagare puso haravidit / na bdhate tathaivnta parijte jagadbhrame //MU_2,18.39// "anta" manasi | "parijte" samyak nicite | "haravidit na bdhate" iti "tath"abdennukyate ||MT_2,18.39|| citrasarpa parijto na sarpabhayado yath / dyasarpa parijtas tath na sukhadukhada //MU_2,18.40// "parijta citrasarpo" 'yam iti samya nicita | dykhya sarpa "dyasarpa" ||MT_2,18.40|| parijnena sarpatva citrasarpasya nayati / yath tathaiva sasra sthita evopamyati //MU_2,18.41// spaam ||MT_2,18.41|| nanu paramrthaprptir asmkam atidukaraiva | tath ca tatprptyartham etacchstrvaghanam ayuktam evety | atrha sumanapallavmare*<@<14>@>* kicidvyatikaro bhavet / paramrthapadaprptau na tu vyatikaro 'sti na //MU_2,18.42// "sumanapallavmare"*<@<15>@>* pupapallavmarde*<@<16>@>* | "vyatikara" yatna | "na" yuktijnm asmkam | na tv ayuktijn bhavatm ity artha ||MT_2,18.42|| @<#14 [m]ar<>[]e #15 mar<>[]e #16 ma[r]de>@ vyatikarbhvam eva kathayati gacchaty avayavaspanda sumanapatramardane / iha dhmtrabodhas tu ngvayavabodhanam //MU_2,18.43// "gacchati" upayukto bhavati | anekrthatvd dhtn "gacchatir" atrsminn arthe vartate | "agvayavn" arrvayavnm | "bodhanam" clanam ||MT_2,18.43|| sukhsanopaviena yathsambhavam anat / bhogajla sadcraviruddheu na tihat //MU_2,18.44// yathkaa yathdea pravicrayat sukham / yathsambhavasatsagam ida stram athetarat //MU_2,18.45// sdyate mahjnabodha sasrantida / sa bhyo yena nyti yoniyantraprapŬanam //MU_2,18.46// "yathsambhavam" na tu prayatnasdhitam | "sadcraviruddheu" tihato hi hnopdnakritvarpo doa ytti "na tihate"ty uktam | "yathkaam" pratikaam | "sukham" sukhadyi*<@<17>@>* | "yathsambhava satsago" yatra tat | "ida stra" may vakyamamokopykhyam stra | "itarat" etatsadam anyacchstra v | mahjnarpa bodha "mahjnabodha" | "sa" ity asya prvrdhena sambandha ||MT_2,18.44-46|| @<#17 kh()d>@ etvaty eva ye bht bhogn prpya rase sthit / svamtvihkrimaya krtany na te 'dham //MU_2,18.47// "etvati rase" parimite rase | "bht" smnyajantava ||MT_2,18.47|| eva stramhtmyam uktv rrma samukhkaroti ӭu tvad idn tva kathyamnam ida may / rghava jnavistra buddhisratarntaram //MU_2,18.48// "buddhe srataram antaram" yasya tat | buddhyatiyty*<@<18>@>* artha ||MT_2,18.48|| @<#18 ddhya*ti*>@ madhye rrmakt codyn akyha yayeda ryate stra t tu vistarata ӭu / vicryate tathrtho 'ya yay ca paribhëay //MU_2,18.49// "yay paribhëay" yukty | "ida stra ryate" | tva "t vistarata ӭu" | "tath" "yay ca vicryate" | t ca ӭv iti prvea sambandha ||MT_2,18.49|| paribhëm eva kathayati yenehnanubhte 'rthe denrthvabodhanam*<@<19>@>* / bodhopakraphalada ta dnta vidur budh //MU_2,18.50// "yena den"rthena | "ananubhte arthe arthvabodhanam" jnam bhavati | "budh tam dntam hu" | kathabhta | "bodh"khya ya "upakra" | tad eva "phala" | tad "dadht"ti tdam ||MT_2,18.50|| @<#19 [b]odha>@ dntadne ki phalam ity | atrha dntena vin rma nprvo 'rtho 'vabudhyate / yath dpa vin rtrau bhopakaraa ghe //MU_2,18.51// "bhopakaraa" bhasmagr ||MT_2,18.51|| yair yai kkutstha dntais tva mayehvabudhyase / sarve sakras te hi prpya tu sad akraam //MU_2,18.52// "prpyam" prpaya | "sat" sanmtrkhya*<@<20>@>* vastu ||MT_2,18.52|| @<#20 m[tr]>@ nanu sarvi*<@<21>@>* drntikni etdni eva santy utnyny*<@<22>@>* athety apekym ha upamnopameyn kryakraatodit / varjayitv para brahma sarvem eva vidyate //MU_2,18.53// *<@<23>@>*dntadrntiknm "para brahma varjayitv" | "udit" udayanal | "kryakraat vidyate" | brahma na kryam asti npi kraam ity artha | ato*<@<24>@>* na brahmasadni sarvi drntikni iti bhva ||MT_2,18.53|| @<#21 rv*i* #22 ut[ny]ny #23 (hmopadeadnto yasya veha hi kathyate) #24 at*o*>@ phalita kathayati brahmopadeadnto yasya veha hi kathyate / ekadeasadharmatva tatrta parighyate //MU_2,18.54// "hi" nicaye | "ata" krat | "iha" loke | "yasya v brahmopadeadnta kathyate tatra" brahmadnte | "ekadeasadharmatva" ekadeasadatva | "parighyate" | na tu sarvath sadatvam drntikasya*<@<25>@>* brahmaa kryakraatvyogyt | dntasya tu kryatay kraatay ca sthitatvd iti bhva ||MT_2,18.54|| @<#25 d[r]>@ yo yo nmeha dnto brahmatattvvabodhane / dyate sa sa*<@<26>@>* boddhavya svapnadajagadgata //MU_2,18.55// "svapnadajagadgata" bhramarpa ity artha ||MT_2,18.55|| @<#26 [s]a>@ phalitam ha eva sati nirkre brahmay kravn katham / dnta iti nodyanti mrkhavaikalpikoktaya //MU_2,18.56// "nodyanti" nottihanti | asmbhir ata*<@<27>@>* eva pratyuktatvd iti bhva ||MT_2,18.56|| @<#27 a[ta]>@ any siddhaviruddhdidk dntapradƫae / svapnopamatvj jagata samudeti na kcana //MU_2,18.57// "any" prvokty de sakt itar k | "na k"pi | "siddhaviruddhdidk"*<@<28>@>* ida siddha ida viruddham itydirp ukti | "jagata svapnopamatvt dntapradƫae" dntapradƫartham "na samudeti" | "di"abdeneda leena siddha viruddha veti*<@<29>@>* der grahaam | svapnopame jagati ida siddha idam viruddham iti*<@<30>@>* | kathana na yukta sarvasyyuktatvd iti bhva ||MT_2,18.57|| @<#28 siddh[a] #29 veti #30 iti >@ avastu prvparayor vartamnavicrita / yath jgrat tath svapna siddham*<@<31>@>* blam akatam //MU_2,18.58// "prvparayo" bhtabhaviyator arthayo | "avastu" bhvapradhno nirdea | "avastutvam" asattvam "vartamnavicrita" bhavati | vartamne hi bhtasya gatatvt bhaviyata angatatvt asattva vicrapadavm yti | tadabhinnasya vartamnasypi avastutvam*<@<32>@>* aparihryam eveti svayam eva jeyam | ata "blam" blaparyanta | "yath svapna tath jgrad" iti | "akata" samyak | "siddham" bhavati ||MT_2,18.58|| @<#31 ddha[m] #32 st[u]tvam>@ svapnasakalpanadhynavarapauadhdibhi / ye 'rths ta iha dnts tadrpatvj jagatsthite //MU_2,18.59// "ye 'rth"*<@<33>@>* ity | atra "d" iti ea | "tadrpatvt" svapndyartharpatvt | ata "ih"satyai padrthai satyasya brahmaa upamnopameyabhva ekadeasdharmyeeti*<@<34>@>* bhva ||MT_2,18.59|| @<#33 ['r]th #34 s[]dharmye[]eti>@ nanu tvay ktev anyeu grantheu k vrtety | atrha mokopyakt granthakrenye 'pi ye kt / granths tev iyam evaik vyavasth bodhyabodhane*<@<35>@>* //MU_2,18.60// "mokopyakt granthakrea" mayety artha | "bodhyasya" bodhanyasya brahmatattvasya | "bodhane" kathane | "vyavasth" rti ||MT_2,18.60|| @<#35 [dh]yabo>@ nanu katha svapnasadatva jagato 'stty | atrha svapnbhatva ca jagata rute stre 'vabhotsyate*<@<36>@>* / ghra na pryate vaktu vk kila kramavartin //MU_2,18.61// "avabhotsyate"*<@<37>@>* jtu akyate | tarhi yugapad eva sarva stra kathayety | atrha | "ghram" iti | "vca kramavartitva" sphuam eva | "na" hi eka vkyam anirvhya dvitydika vkya "vaktu" akyate ||MT_2,18.61|| @<#36 'va[bh]o #37 ava[bh]o>@ svapnasakalpasudhynanagardyupama jagat / yatas ta eva dnts*<@<38>@>* tasmd bhntha netare //MU_2,18.62// "yata jagat" | "svapnasakalpasudhyneu" d ye "nagardaya" | te "upam" yasya | tda bhavati | "tasmt ta eva sudhynanagardaya"*<@<39>@>* eva "dnt bhnti" asmka buddhau sphuranti | "itare" satyabht nagardaya | "na" bhnti ayuktatvt ||MT_2,18.62|| @<#38 nt[s] #39 su[dhy]na>@ akraa krain yad bodhyopamyate / na tatra sarvasdharmya sambhavaty upambhramai //MU_2,18.63// "akraa" kraarahita brahma | "krain" kraayuktenkdin | "upambhramai" anyopamdasarvathsdharmyarpai viparyayai ||MT_2,18.63|| upameyasyopamnd ekena sadharmat / agkryvabodhya dhmat nirvivdin //MU_2,18.64// "dhmat" na tv adhmat | sa hi rambha eva vivdapara eva tihatti bhva ||MT_2,18.64|| nanv ekena dharmea sadena upamna katham upameyasya pratti kartu aknotty | atra dnta sdhayati arthvalokane dpd bhmtrd te kila / na sthlatailavartydi*<@<40>@>* kicid apy upajyate //MU_2,18.65// "bhmtrt" prakamtrarpt | "sthlam" ptram ||MT_2,18.65|| @<#40 va[r]ty>@ etad eva drntikayukta kathayati ekadeasadharmatvd upameyvabodhanam / upamna karoty aga dpo 'rtha prabhay yath //MU_2,18.66// "prabhay" prabhkhyenaikadeena ||MT_2,18.66|| dntasyamtrea bodhyabodhodaye sati / updeyatay grhyo mahvkyrthanicaya //MU_2,18.67// na tu dntamtra eva sthtavyam iti bhva ||MT_2,18.67|| na kutrkikatm etya nany prabuddhat / anubhtyapalpttair*<@<41>@>* apavitrair vikalpitai //MU_2,18.68// "prabuddhat" jnit | "kutrkik" hi rambha eva codyn dattv prabuddhat nayanti | "vikalpitai" kathabhtai | "anubhte" ya "apalpa" nihnava | tena "ttai" ghtai ||MT_2,18.68|| @<#41 bhty<>[a]pa>@ nanu purni stri ca tyaktv kimartha tvadukta stra ghma ity | atrha vicrad anubhavakri vmaya- prasagatm upagatam asmaddiu / striyoktam apy aparam athpi vaidika vaco vacapralapanam eva ngama //MU_2,18.69// "asmaddiu" prmikeu | "striy uktam api" strkartka pralapitam api | "vmayaprasagatm" straprasagatm | stratvam iti yvat | "upagatam" | kathabhta tat | "vicrat anubhavakri" | "atha" pakntare | "vaidika vaca api vacapralapanam eva" pralpa eva bhavati | "ngama" bhavati anubhavakritvbhvd ity artha ||MT_2,18.69|| sargntalokenpy etad eva kathayati asmkam asti matir aga tayeti sarva- straikavkyakaraa phalita yato 'ta / prttikrthamayastranijgaput savedand itarad asti na na pramam //MU_2,18.70// he "aga" | "asmka matir asti iti" | "ata" heto | "asmka tay" buddhy | "sarvastraikavkyakaraa yata phalitam" | "ata" heto | "na" asmka | "savedant" jnt | anyat "prama nsti" | sarvasmi stre savedanam evsmbhi prama dam | ato 'smkam api tad eva pramam iti bhva | "savedant" kathabhtt | "prttika" pratter gata | na tu kalpita | ya "artha"*<@<42>@>* | tan"mayam" yat "stra" | tad eva "nijgam" upakrakatvt svga | tena "put" vddhi gatt ||MT_2,18.70|| @<#42 arth()*a*>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae adaa sarga || 2,18 || o prvoktam evrtha punar api spaayati viiasadharmatvam upamneu ghyate / ko bheda sarvasdye tpamnopameyayo //MU_2,19.1// "viiena" kryasdhakenena | "sdharmya" sdyam | ekenpi kryasya siddhatvn na ko 'pty artha ||MT_2,19.1|| dntabuddhd ektmajnastrrthavedant / mahvkyrthasavitty ntir nirvam ucyate //MU_2,19.2// "ekam" kevalam | "tmajna" pratipdyatvena yasmin | tda yat "stra" | tasya yo "'rtha" | tasya "vedant" vicrt | utpannay "mahvkyrthasavitty" | garbhktvntaravkyamahvkyrthaparicchedena*<@<1>@>* | siddh "nti" manakobharhitya | paitai "nirvam ucyate" | "vedant" kathabhtt | "dntai buddht" jtt siddhd iti yvat ||MT_2,19.2|| @<#1 kt()v>@ upasahra karoti tasmd dntadrntavikalpollasitair alam / yay kaycid yuktyu mahvkyrtham rayet //MU_2,19.3// "alam" ktam | naitai prayojanam ity artha ||MT_2,19.3|| nti reya para viddhi tatprptau yatnavn bhavet / bhoktavya odana prpta ki tatsiddhivikalpitai //MU_2,19.4// "nti" manovikalparpakobharhityam | "siddhivikalpitai" katham etat sampannam iti vikalpai ||MT_2,19.4|| akraa kraibhir bodhrtham upamyate / upamnais tpameyasadair ekadeata //MU_2,19.5// "akraa" kraarahitabrahma | "ekadeata" ekena dharmea ||MT_2,19.5|| sthtavya neha bhogeu vivekavikaltman / upalodarasajtaparipnndhabhekavat //MU_2,19.6// spaam ||MT_2,19.6|| dntair yuktibhir yatnd vächita tyajatetarat / vicraavat bhvya ntistrrthalin //MU_2,19.7// "vächita" abhilaitam | "itarat" vicravyatiriktam | "nti" ca "strrtha" ca tbhy late iti tdena ||MT_2,19.7|| stropaamasaujanyaprajtajjasamgamai*<@<2>@>* / antarntarasampannadharmyrthoprjanakriya //MU_2,19.8// tvad vicrayet prjo yvad virntim tmani / samprayty apunarn nti turyapadbhidhm //MU_2,19.9// "stra" ca "upaama" ca "saujanya" ca "praj" ca "tajjasamgama" ca | tai upalakita | "antarntare" madhye madhye "sampann" | "dharmyn" dharmd*<@<3>@>* anapetn "arthnm uprjanam" | tasya*<@<4>@>* "kriy" yasya sa | tda "prja tvat vicrayet" | "yvat apunarn"*<@<5>@>* pradhvasbhvarahit | "turyapadbhidh" turyapadeti nmadheym | "tmani virnti" tmavirntilaka ntim | "samprayti" ||MT_2,19.8-9|| @<#2 ta[j]ja #3 rmd #4 na()[m] | [ta]sya #5 punnan>@ nanv tmani virnty ki setsyatty | atrha turyavirntiyuktasya pratrasya bhavravt / jvato 'jvata caiva ghasthasytha v yate //MU_2,19.10// na ktenktenrtho na rutismtivibhramai / nirmandara ivbhodhi sa tihati yathsthitam //MU_2,19.11// "jvata" jvanmuktasy"jvata" videhamuktasya | "artha" prayojanam | nanu katham asau tihatty | atrha | "nirmandara" iti | "sa" virntiyukta ||MT_2,19.10-11|| ekenopamnnm upameyasadharmat / boddhavy bodhyabodhya na stheya codyacacun //MU_2,19.12// "codyena cacu" vitta*<@<6>@>* | prasiddha iti yvat | iti "codyacacu" codyalenety artha ||MT_2,19.12|| @<#6 vit[ta]>@ yay kaycid yuktyu boddhavya bodhyam eva te / muktaye tan na payanti vykul codyacacava //MU_2,19.13// "te" iti kartari ah | "tvm" iti ea | "vykul codyacacava"*<@<7>@>* | "tat" tad | tvm "na payanti" | kim utdhigacchantti bhva ||MT_2,19.13|| @<#7 va[]>@ codyacaco lakaa kathayati hdaye savidke virnte 'nubhavtmani / vastuny anartha ya pra codyacacu sa ucyate //MU_2,19.14// "hdaye" manasi | "virnte" 'pi "anubhavtmani savidke" cidke | "vastuni ya anartham" saayarpam anartham | "pra" pcchaka*<@<8>@>* bhavati | paitai "sa codyacacu ucyate" | svnubhavvie 'pi vastuni ya puna puna codyn utpdayati sa codyacacur iti bhva ||MT_2,19.14|| @<#8 p[]>@ abhimnavikalpair ajo japti vikalpayan / bodha malinayaty antar mukha sarpa ivmalam //MU_2,19.15// "abhimnen"ha samyak codanala ity abhimnena ktai "vikalpai" | codyarpai vikalpai | "anta" svasmin | "aja" svm "japti" buddhi | "vikalpayan" vikalpayukt kurvan | "bodha malinayati" bhedamlinyadƫita karoti | ata tvay vyarh vikalp | na kry iti bhva ||MT_2,19.15|| upadee upayogyn pram niraya prastauti sarvapramasattn padam abdhir apm iva / pramam ekam eveha pratyaka rma tac chu //MU_2,19.16// "sarvsm" anumndibhedabhinnnm samastn "pramasattn" | "abdhir ivp" sthna*<@<9>@>* raya | "ekam pratyakam eva iha" loke "pramam" asti | na hi anumndaya pratyaka vin sthtu aknuvanti | he "rma" | tvam "tat" pratyaka nma prama | "ӭu" ||MT_2,19.16|| @<#9 n<>[a]>@ pratyakam eva kathayati sarvrthasram adhyaka vedana vidur uttam / nna tat prati yat siddha tat pratyakam udhtam //MU_2,19.17// "uttam" reh | "sarvrthn sra"prakanadvrea siddhipradatvt srabhta "vedana" jnam eva | "adhyaka vidu" srabhtavastuvcakatvd "adhyaka"abdasya | he rma | "nna" nicaye | "tat prati" vedanarpa adhyaka prati | "yat siddha" bhavati | paitai "tad" vastu "pratyakam udhtam" | aka prati siddha pratyakam iti vyutpatte | akaabdasya ca bhmetivad adhyakavcakatvam ||MT_2,19.17|| tata kim ity | atrha anubhter vedanasya pratipatter yathsthitam / pratyakam iti nmeha kta jva sa eva ca //MU_2,19.18// ata paitai | "anubhte" anubhtirpasya | "pratipatte" pratipattirpasya | "vedanasya" | "iha" loke | "yathsthitam" na tv anyath sabhvita | "pratyakam iti nma ktam" | vedanasyaiva vedana prati siddhatvd anyasya sarvasya tasmil laysdant "sa eva jva" bhavati | vedand anyasya arrde pëatulyatvena jvatvyogt anubhtipratipattyo sphuatvsphuatvakto bhedo jeya ||MT_2,19.18|| padrthnm etadrpatvam eva kathayati sa eva savit sa punar ahatpratyaytmaka / sa yayodeti savitty s padrtha iti smt //MU_2,19.19// "sa eva" jva eva | rohvasthy*<@<10>@>* "savit" bhavati | "sa" evvarohvasthy*<@<11>@>* "ahatpratyaytmaka" bhavati | "sa" ahatpratyaytmaka jva | "yay savitty" yena ghadisavedanena rpea | "udeti" sphurati | "s" savitti | paitai "padrtha iti smt" | na hi padrthasya savittivyatirekea pthaksvarpam asti | sattve 'py asan*<@<12>@>* kalpatvt | na hi savitti vin sat sat bhavati ||MT_2,19.19|| @<#10 [roh] #11 v[a]ro #12 asa<>*n*>@ padrthn jagattva kathayati sa sakalpavikalpdyai ktannkramo bhramai / jagattay sphuraty ambu taragditay yath //MU_2,19.20// "sa" padrtha | "sakalpavikalpdyai" sakalpavikalpaprabhtibhi pramtniai viparyayajnai | "ktannkrama" san | "jagattay sphurati" | ki "yath" | "ambu yath" | "yath" tat "taragditay" sphurati tathety artha ||MT_2,19.20|| nanu uddhasya vedanasya katham evarpat sampannety | atrha prg akraam evu sargdau sargallay / sphuritv krabhta pratyaka svayam tmani //MU_2,19.21// "pratyaka" vedanarpa pratyaka | "prk" sargt prk | "akraam eva" sat | "sargdau" sargonmukhatsamaye*<@<13>@>* | "sargallay sphuritv" | "tmani" sargarpe svtmani | "svaya" svtantryea | "krabhtam" | na ca svtantryakte katham iti paryanuyoga yukta iti bhva ||MT_2,19.21|| @<#13 [sargo]nmu>@ nanu vedanarpasya jvasya kraatva kirpam astty | atrha kraatva vicro 'sya jvasysad api sthita / sad ivsy jagadrpasampattau vyaktim gatam //MU_2,19.22// "jagadrpasampattau vicra" vimara | "asya" uddhavedanarpasya "jvasya" | v "kraatva" bhavati | kathambhta "kranatva" | "asad api" paramrthata asatsvarpam api | "sad iva sthitam" | puna kathambhta | abhi"vyakti" prkaya "gatam" ||MT_2,19.22|| nanu punar api ki tasya jvasya kraatva nayaty atha v nety | atrha svayam eva vicras tu sanaartha svaka vapu / nayitv karoty u pratyaka parama padam //MU_2,19.23// "svayam eva vicra sanaartha" svbhvayukta | "svaka vapu" nijavicrkhya svarpa "nayitv" | "parama pada" kraatvnavacchinna svasvarpa | "pratyaka" "karoti" | vicravad eva | punar api jvasya kraatva nayatti bhva ||MT_2,19.23|| nanu vicra katha parama pada pratyakkarotty apekym ha vicrayan vicro 'pi ntmnam adhigacchati / yad tad nirullekha param evvaiyate*<@<14>@>* //MU_2,19.24// "vicra" vimara | "tmna vicrayan"*<@<15>@>* kirpo 'ham iti vimaraviaykurvan | "yad tmna ndhigacchati" na kicidrpatvt na labhate | "tad nirullekha" vimararahita | "para" pada uddhacinmtrkhyareha svarpam | "evva"tihate vicraybhvd ity artha ||MT_2,19.24|| @<#14 v[a]i #15 vic(i)**r()yan(i)>@ nanu purua*<@<16>@>* etasym avasthy buddhndriyakarmi karoti na vety | atrha manasy anhite nte tair buddhndriyakarmabhi / neha kaicit ktair artho nktair apy abhvant //MU_2,19.25// "manasi" vicrasvarpe manasi | "anhite" svakriym akurvati | ata eva "nte" sati | puruasya "tai" prasiddhai | "kaicid"*<@<17>@>* "buddhndriyakarmabhi"*<@<18>@>* "ktai" | "artha na" bhavati | "aktai" c"rtha na" bhavati | kuta | "abhvant" bhvanrhityt | nairapekyd iti yvat ||MT_2,19.25|| nanu tad*<@<19>@>* karmendriy k vrtety | atrha manasy anhite nte na pravartanta eva te / karmendriyi karmdv asacritayantravat //MU_2,19.26// "karmendriy" tasym avasthy "pravartanam eva n"sti | k vrt tatkarma syd iti bhva | etd cvasth jvanmuktn durlabhaiva | na hi sarvad te atraiva tihanti | videhamukts tu sarvad etanmay evety*<@<20>@>* ala bahun ||MT_2,19.26|| @<#16 nan[u] #17 kai[] #18 y()k[a]rma #19 *ta*d #20 ev[e]ty>@ vedanarpavicrantyaiva manantir bhaviyatty abhipryeha manoyantrasya calane kraa vedana vidu / prl drumeasya*<@<21>@>* rajjur antargat yath //MU_2,19.27// pait "manomantrasya calane vedanam" eva "kraa vidu" | vedannantaram eva hi mana calati | "prl" asya manasa "antargat rajju" bhavati | kasya | yasya "drumeasya yath" | aya bhva | "mana" drumeatulyam | "prl" rajjutuly | "vedanam" rajjugrhakatulyam | iti vedanasyaiva manapravttau kraatvt | yukt tacchntau tacchntir iti ||MT_2,19.27|| @<#21 d*ru*me>@ nanu bhavatu vedananty mananti | vedanakobhena manasa kobhe sati jagat kuto nirytty | atrha rplokamanaskrapadrthdykula jagat / vidyate vedanasyntar vte 'nta spandana yath //MU_2,19.28// "padrth" rpdhrabhtni dravyi | ato vedand eva "rpdi"rpam "jagan" nirytti bhva ||MT_2,19.28|| nanu svabhvata uddhasya vedanasynta katham etad astty | atrha sarvtmavedana uddha yathodeti tadtmakam / bhti prastadikklabhyntrpadehakam //MU_2,19.29// "uddham" kenpi rpeparinihitam | ata eva "sarvtmavedanam yathodeti tadtmaka bhti" sphurati | na tu tanmadhye malam iva jagad astti bhva | kathambhta "vedana" | "dik kla" ca "bhya" c"nta" ca | tat digdi*<@<22>@>* | "prasta" vistra gata | digdirpa "deha" svarpa yasya | tat "prastadikklabhyntrpadehakam" ||MT_2,19.29|| @<#22 di(ha svarpa yasya)gdi>@ puna puna lokntarea*<@<23>@>* tad eva pratipdayati draaiva dyatbhsa sva rpa dhrayan sthita / sva yath*<@<24>@>* tatra yad rpa pratibhti tathaiva tat //MU_2,19.30// "dra eva" vedanasvarpa "dra eva" | "dyatay bhsate" | iti tda "svarpa dhrayan sthita" bhavati | "tatra" sati "tasye"ti ea | tasya drau "sva rpa yath bhti" sphurati | "tat" sva rpa | "tathaiva" bhavati | nnyath svapnavad iti ea ||MT_2,19.30|| @<#23 [lokn]ta (?) #24 ya(tha)th>@ sarvam tm yath yatra sakalpatvam ivgata / tihaty u tath tatra tadrpa iva rjate //MU_2,19.31// "sarvam tm" bhavati | ata sa tm "yatra yath tihati tatra tath tadrpa iva rjate" | paramrthatas*<@<25>@>* tu na rjate | svarpe tathaiva sthitatvd it"va"abdopdnam | "tm" kathambhta*<@<26>@>* iva | "sakalpatva" sakalpabhva | "gata iv"nyath nnrpatvam asya na yujyeteti bhva ||MT_2,19.31|| @<#25 m[rtha]tas #26 t<>[a]>@ sarvtmakatay draur dyatvam iva yujyate / dra­tva*<@<27>@>* dra­sadbhve dyasya tv asti*<@<28>@>* nsata //MU_2,19.32// "drau sarvtmakatay" uddhatay sthitena "sarva"bhvena | "dyatva yujyata iva" | paramrthatas tu na yujyate dra­tvd apracyuter it"va"abdopdna | "asata" svarpesata | "dyasya dra­tva"*<@<29>@>* "nsti" | "dra­tay"*<@<30>@>* "sambhvite" svasmin svpekatventmraypatte ||MT_2,19.32|| @<#27 d<>[ra] #28 [tv a]sti #29 d<>[ra] #30 d<>[ra]>@ phalita kathayati akraakam evto brahmakalpam ida sthitam / pratyakam eva nirmt tasys tv anupdhaya //MU_2,19.33// "ata akraakam" paramrthata uddhasya brahmaa akartkatvt kraarahitam | "ida" jagat | "brahmakalpam" brahmasada | "sthita" bhavati | kathambhtam jagat | "pratyakam eva" sphuam eva | "nirmt"*<@<31>@>* pramtrahitam*<@<32>@>* uddhasya brahmao mttyogd | anyath auddhatpatte | nanu m bhavatu brahmaa kraatva mttva*<@<33>@>* v | tadan tu tad bhavatv ity | atrha | "tasy" iti | "tu" pakntare | "tasya" brahmaa | "a anupdhaya" kraatvdirpopdhirahit bhavanti | anyath taddvrea tasypi sopdhitvaprasagt ||MT_2,19.33|| @<#31 m[t] #32 hi[ta]m #33 tv[a]>@ eva prsagitva parityajya praktam evnusarati svayatnamtretararpako yas tad daivaabdrtham apsya dre / rea sdho padam uttama tat svapaurueaiva hi labhyate 'nta //MU_2,19.34// "ya svayatnamtrakt itararpaka" itararpatvena kalpita | "tad daivaabdrtha dre apsya" | he "sdho" | "rea tat uttama pada anta svapauruea" mnasikena pauruea | "labhyate" ||MT_2,19.34|| sargntalokena vicrvadhi kathayati vicraycryaparampar matena satyena sitena tvat / yvad viuddh svayam eva buddhm anantarp paratm upaii //MU_2,19.35// tvam "satyena sitena" doarahitena | "cryaparampar matena" matnusrea | "tvat" tvatkla "vicraya" | "yvat paratm" uttracidrpatm "upaii" | "paratm" kathambhtm | "viuddhm" cetykhyamalarahitm | puna kathambhtm | "svayam ev"va"buddhm" anubuddhm | puna kathambhtm | "anantarpm" aparicchinnasvarpm | iti ivam ||MT_2,19.35|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae ekonavia sarga || 2,19 || mumukor vyavahra saghya kathayati ryasagamayuktydau praj vddhi nayed balt / tato mahpuruat mahpurualakaai //MU_2,20.1// purua "dau ryasagamayukty" sdhusagkhyenopyena | buddhi "vddhi" vivekakamatva "nayet" | "tata" buddhysdhitai "mahpurualakaai mahpuruat" bhavet ||MT_2,20.1|| nanu mahpuruaguair vin mahpuruat katha sidhyatty*<@<1>@>* apeky tadguharaam eva kartavyatvena kathayati yo yo yena gueneha purua pravirjate / iketa ta tam evu tasmd buddhivivddhaye //MU_2,20.2// "buddhy vivddhaye"ti v pha | ryasagamayukty vivddhay buddhy ity artha | anyath buddhivddhyabhve katha paraguagrahaasmarthya syt ||MT_2,20.2|| @<#1 sidh[y]a>@ nanu tarhi guagrahaa suamam eveti*<@<2>@>* mahpuruatpi susdhyaiva syd | ity atrha mahpuruat tv e amdigualin / samyagjna vin rma siddhim eti na kasyacit //MU_2,20.3// ata "samyagjnam" evryasagamayukty prathama sdhyam iti bhva ||MT_2,20.3|| @<#2 su<>[]am[am] eveti>@ nanu samyagjnena ki setsyatty | atrha jnc chamdayo ynti vddhi satpuruakramt / lghany phalenntar ver iva navkur //MU_2,20.4// "jnt" kathambhtt | "satpuruakramt" | na tv asatpuruakramt | "krama" parip | "di"abdena damdn grahaam | "ver" iti pacam ||MT_2,20.4|| nanu amdibhir api ki syd ity apekym ha amdibhyo guebhya ca vardhate jnam uttamam / anntmakebhyo yajebhya livir ivottam //MU_2,20.5// "uttamam" paramtmaviayatvena sarvebhyo jnebhya reham ||MT_2,20.5|| phalitam ha gu amdayo jnc chamdibhyas tath jat / paraspara vivardhete*<@<3>@>* ete 'bdasaras yath //MU_2,20.6// ata "jnc chamdaya" | "amdibhyo" "jna" | "yath abdebhyo" meghebhya sara | sarasa megh iti pirtha ||MT_2,20.6|| @<#3 vardh[e]te>@ punar apy etad eva kathayati jna satpurucrj jnt satpuruakrama / paraspara gatau vddhi jnasatpuruakramau //MU_2,20.7// "satpurucrt" amder ity artha ||MT_2,20.7|| nanu jnaamayo sapattau puruasya kena yatnenottamapadaprptir bhavatty | atra sadntam uttara kathayati yath kamalarakiy gty vitatatray*<@<4>@>* / khagotsdena sahito*<@<5>@>* gtnanda prasdhyate //MU_2,20.8// jnasatpuruehbhym akartr kartrpi / tath pus niricchena samam sdyate padam //MU_2,20.9// "yath kamalarakiy" gopikay kartry | "vitat" csau "tr" ceti tdy "gty" karaabhtay | "khagn" ya "utsda" dhnyd apsana | tena "sahita" "gtnanda prasdhyate" | na hi tasy tatra yatno 'sti | gtimtreaiva gtnandakhagotsdayo*<@<6>@>* siddhatvt | mg*<@<7>@>* hi aya svabhva ea yat gti rutv bhakyam api tyajantti | tath kartr nha karteti nicayt karttvaleparahitena "kartrpi" kartvad bhsamneneti yvat | "puruea" kartr | "jnasatpuruehbhy" jnaamdibhy karabhy | "ayatnena" yatnarahitam eva | "padam" uddhacinmtrkhyam uttama pada | "samsdyate" prpyate | jna amdika cety etanmtrakam evtropya | nnyat kicid iti bhva | "puruea" kathambhtena | "niricchena" jnaamdipratay padaprptv apcchrahitena | anyathecchrpasya kobhasya sthitatvt prat na syd iti bhva ||MT_2,20.8-9|| @<#4 *t*ra #5 hit[o] #6 da*kha*go #7 g[]>@ mumukuvyavahraprakarabhidheya vastpasaharati sadcrakrama prokto mayaia raghunandana / tathopadiyate samyag aya jnakramo 'dhun //MU_2,20.10// "prokta" etadyuktasyaiva vakyame jnakrame 'dhikritvd iti bhva | nanv adhun ki karoty apekym ha | "tathopadiyata" iti | "tath" sadcrakramavat | "jnakrama" brahmopadi svtmajnaparip ||MT_2,20.10|| prakaraamhtmya kathayati ida yaasyam yuya pururthaphalapradam / tajjd pttmastrrthc chrotavya kila dhmat //MU_2,20.11// bhyadn samukhkartum iti "yuyam" iti ca "ida" mumukuvyavahrkhya prakaraam | "pururthaphalapradam" mokadam | "tajjt" kathambhtt | "pta" samya nicita | "tmastrm" adhytmastrm | "artha" yena | tasmt ||MT_2,20.11|| nanv etacchravaena ki syd ity | atrha rutv tu buddhinairmalyd bald ysyasi satpadam / yath katakasalet prasdam avaam paya //MU_2,20.12// tvam etac "chrutv" | siddht "buddhinairmalyt" | "balt" ayatnam eva | "satpada ysyasi" | atrottarrdhena dntam ha | "yathe"ti | "katakam" jalauddhikr dravyaviea ||MT_2,20.12|| nanu katham etacchravaena purua*<@<8>@>* satpada ytty | atra sargntalokenottara kathayati viditavedyam ida hi mano mune*<@<9>@>* vivaam eva hi yti*<@<10>@>* para padam / yad avabuddham akhaitam uttama tad avabodhada na jahti hi //MU_2,20.13// he "mune" munikarmnvitatvt munirparrma | "hi" yasmt | "viditavedya mana vivaam eva para pada yti" | ato viditavedyatvakria etacchstraravat satpadaprptir*<@<11>@>* yuktaiveti bhva | nanu viditavedyam api mana yadi kadcid viditavedyat*<@<12>@>* jahti tad ki kryam | ity atrha | "yad" iti | manas "yat uttama" na tv adhara bhogarpa vastu | "avabuddha" samya nicitam | "tat" mana | tad"avabodhada" tasyottamasya vastuna | yo "'vabodha" tasya "da" | "hi" nicayena | "na jahti" | viditavedyo hi kadcid api viditavedyat "na jaht"ti ttparyam | iti iva iva ivam iti ||MT_2,20.13|| @<#8 a<>[] #9 ne #10 yti #11 sa<>[t]pa #12 yat>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae via sarga || 2,20 || rot bhvanveasatktasvntalinm | mumukuvyavahroktivykhy satphaladstv iyam || 1 || yacchaktyveavaata smarthya kryagocaram | bhvnm astu yatno 'ya tatkryatvena nicita || 2 || svtmalbhamahodraphalayogyatvabhvana | mumukuvyavahro 'ya sphuratn mama mnase || 3 || iti ivam || iti rkmramaalntarvartyrdhyapdamahmhevaravairyakahtmajarmadavatrakahaputrarbhskarakahaviracity rmokopyaky mumukuvyavahraprakaraa samptam | iti ivam || 3. Prakaraa: Utpatti (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41) rrmya*<@<1>@>* nama | o ktv citta svabodhasmaraavinihata*<@<2>@>* prauhamohndhakra smtv jnaprad t sumahitavibhav rguro pduk ca / dhytv vighnntaka ta ivasutam anagha rgaea suream utpattykhyvaghiprakaraavivtis tanyate bhskarea // eva mumukuvyavahrkhye prakarae vakyamopadedhikritvasampdananimitta*<@<3>@>* vyavahra pratipdya tacchravaamtrea ca rrma prptatadanuhnaphala vibhvya*<@<4>@>* prapacasynutpattisatattvotpattijnam updeyabhtamokaprptau mlakraatay nicitya tadupapdakam utpattiprakaraam*<@<5>@>* rabhama vakyamabrahmaikatvrayaena guruiyabhvnupapatti purasktya svavyatiriktaiyopadeabhvena*<@<6>@>* paraprayukta codyam abhiakamna taduddhranimittabhta brahmaikatve 'pi svapnadntena padrthabhedagrhaka brahmavidanubhava prathama*<@<7>@>* kathayati || @<#1 r r[mya] #2 hata[] #3 va<-->[kyam]opa #4 bh<->[]vya #5 utp<-->[atti]pr<--->[akara]am #6 de<---->[abhvena(?)] #7 anu<--->[bhava pra]tha>@ vgbhbhir brahmavid brahma bhti svapna ivtmani / yad-ida-tat-sva-abdrthair yo yad vetti sa vettu tat //MU_3,1.1// uttaravkyastha*<@<8>@>* "vett"ti pada prvavkye 'pi yojanya | tenyam artha | "brahmavit" brahmajn | "vetti" anubhavati | kim iti karmpeky paya mgo dhvattivat vkya karmatvena kathayati "vgbhbhir" iti | "brahma" nnpadrthabhvena bhita*<@<9>@>* kim api skma vastu | "bhti" vilasati | sphuratti yvat | kai bhti | "yad-ida-tat-sva-abdrthai" | "yad"disarvanmaabdavcyabhtai padrthai | tadrpeeti yvat | itthambhve tty | padrthn ca "yad"disarvanmavcyatva vastpalakaa | yatra sarvanma*<@<10>@>* prayujyate dravyam ity ucyate | so 'rtha bhedyatvena vivakita ity abhiyuktasmarat jeyam | kutrdhre bhti | "tmani" svabhittau | tadvyatiriktasya dvityasybhvt | ida bhna ca artht jgratklna*<@<11>@>* jeyam | svapnasya dntatayopdnt suupte nyamtrabhnspadatvc ca | "yad-ida-tat-sva-abdrthai" kbhi*<@<12>@>* | "vgbhbhi" | vg atra samnaviayatvena vikalpa abhipreta | tena vikalpabhnarpair ity artha | bhsamn ete padrth hi svapnapadrthavat vikalparp eva | tatsratay sthitasya uddhacinmtrasyaiva vastuta*<@<13>@>* arthatvt | kasminn "iva" bhti | "svapne" "iva" | yath "svapne" | "brahma" svapnapadrthatay bhitam | tmkhye vastuni | "tmani" svabhittau | "vgbhbhi" vikalpabhnabhtai | "yad-ida-tat-sva-abdrthai bhti" | tath ity artha | svapne hi tmabhvena*<@<14>@>* sthitasya brahmaa padrthabhvena bhna sarvaskikam eva | nanv anye bauddhdaya sarvath padrthpahnava kurvanti | tat katha tvayaivam uktam ity ha "yo yad" iti | ya ya kacit brahmavida bauddhdi yat yat padrthn sarvath asattvdi "vetti" anubhavati | "sa tat vettu" anubhavatu | kim asmka tadvedanena | brahmavidvedane eva ttparyt iti bhva | atra ca "yac"chabda "idam"ditrayea saha samndhikarayadarant smnyaniha | i "idam"daya traya vieanih | tatrpi "ida"abda pratyakavedyaniha iti sarvanmacatukenaiva sarvapadrthkepasiddhv anupayuktatvd anyem akathanam iti jeyam | atha v "brahmavid" ity mantraapada brahmajndhikte rrme viidhikritvascanya prayukta | tath ca sphua evrtha | npi duryojakatvkhyadopatti ||MT_3,1.1|| @<#8 u<-->[ttara]vkyastha #9 b<-->[hita] #10 ya<-->[tra sa]rva<->[n]ma #11 j<->[grat]k #12 ka(thambhtai)[]*bhi*. #13 *va*stuta #14 tm()abh>@ proktabrahmavidanubhavrayaena akviaykta paraprayukta codya pariharati nyyennena sarvasmin sarge brahmmbare sati / kim ida kasya vakti codyacacur nirkta //MU_3,1.2// "anena nyyena" anay padrthn brahmamayatve 'pi bhedasdhikay brahmavidanubhavarpay yukty | na tu padrthn sarvathpahnavakriy bauddhdiyukty | "sarge" sjikriykarmai bhvajte | "brahmmbare" brahmkarpe | "sati" | tvam kirpa | tvam "kim ida" kirpam "ida" stra | "kasya" kirpasya iyasya | "vaki" kathayasi | sarvasya brahmaikarpatvt | "iti" evarpa | yat "codyam" kepa | tena "cacu" prasiddha | evarpacodyakrti yvat | "nirkta" pratikipta bhavati | tena vitta iti cacuppratyaya*<@<15>@>* | vitta prasiddha ity artha | nanu katham etena codyanirsa | ucyate | brahmavid paramrthena brahmaikatve 'pi vyavahraday svapnatulyasya iyasya ydo yaka tdo balir iti nyyrayaena tadrpopadeakaraa yuktam eva svapnatulyasya jagata agkarat | sarvath padrthpahnavakri bauddhdnm eveda codya yuktam iti ||MT_3,1.2|| @<#15 Vgl. P 5.2.26.>@ eva akitacodyanirsa ktv svopadea prati rotn samukhkaroti aha tvad yathjna yathvastu yathkramam / yathsvabhva vacmda tat sarva ryat budh //MU_3,1.3// "tvac"chabda skalye | "aha" vasihkhya guru | "ida" mokopybhidha stra | "tvat" skalyena | "vacmi" kathaymi | katha vacmi | "yathjnam" jnnusrea | tath "yathvastu" vastvanusrea*<@<16>@>* | tadvat "yathkramam" kramnusrea | puna katham | "yathsvabhva" svabhvnusrea | jndaya catvra eva hi strapravttinimittabht | "tat" tato heto*<@<17>@>* | he "budh" | yumbhi "sarvam ryatm" ravaagocarkriyatm | "budh" ity mantraapada budhnm evaitacchstraravae adhikritva scayati | "sarvam" ity anena sakalam ida rutv paramaprayojanvpti bhaviyatty ardhd utthya na gantavyam iti scitam ||MT_3,1.3|| @<#16 srea #17 het[o]>@ eva ravaayogya budhavarga samukhktyotpattiprakaraattparyrtha lokena saghya kathayati svapnavat payati jagac cinnabho dehavinmayam / svapnasasradnt ihaivnta samanvit //MU_3,1.4// cetayati pëaprakhya karaavarga svveena cetanakriykarttve prerayatti "cit" sarvntargata kim api uddha tattva | atha v cetatti "cit" citikriykartbhta kim api tattvam | s eva "nabha" sarvavypakatvt ka | tat "cinnabha" cidka | "jagat" gamanalam dyaprapaca | "svapnavat payati" svapnavat svaya kalpayitv anubhavati | kda "jagat" | "dehavinmaya" | "dehavit" deho 'ham iti jnam | ahakra iti yvat | tasya vikra "dehavinmaya" ahakrasvarpa | na tu uddham ity artha | nanu svapna kim iha dntatvena datta ity | atrha "svapne"ti | svapne d sasr "svapnasasr" | te eva "dnt" nirayasthnni | te "svapnasasradnt ihaiv"smin jgratprapace ev"nta" | "sam"yak | na tu mukha eva | "anvit" sambaddh bhavanti | kalpanmtrasiddhatvt | ata svapnasya dntatvam uktam iti bhva ||MT_3,1.4|| sagraheoktam artha mƬhabuddhiu praveanya svata sarvaja rrma madhyektya vistrayitu prastauti mumukuvyavahroktimayt prakarat param / athotpattiprakaraa mayeda parikathyate //MU_3,1.5//*<@<18>@>* "mumukuvyavahrasyokti" prcuryea prastut yasmin | tat "mumukuvyavahroktimaya" | tdt "prakarat" | mumukuvyavahrkhyt prakarad iti yvat | "param" anyat | "parikathyate" samyak kathyate ||MT_3,1.5|| @<#18 3.9.45ab>@ pratijtaprakararambha karoti bandho 'ya dyasadbhvo dybhve na bandhanam / na sambhavati dya tu yatheda tac chu kramt //MU_3,1.6// "ayam" anubhyamna | "bandha" dysaktatva | "dyasadbhva" dyena dikriyviayea bhvajtena | "sadbhva" svarpalbha | drara prati sphuraam iti yvat | yasya | sa tda bhavati | "dybhve" sati "bandhana" bandha | "na" bhavati | na hi rajjvabhve bandhana dam | nanu sato dyasya katham abhva setsyatty | atrha "na sambhavat"ti | "tu"abda sambhavina uddhadrau sakt dyasya vyatirekadyotaka | "dya na sambhavati" sambhavanakriykarttva na bhajati | svapnanyyena prattimtrasiddhatvt | nanu katham etad ity | atrha "yathedam" iti | "ida" dysambhavana | "yath" bhavati | "tat kramt ӭu" ||MT_3,1.6|| nanu kimartham utpattiprakaraam eva prathama kathayasty apekym ha utpadyate yo jagati sa eva kila vardhate / sa eva mokam pnoti svarga v naraka ca v //MU_3,1.7// dharmdharmollaghanena "mokam" | dharmea "svargam" | adharmea "narakam" iti vibhga ||MT_3,1.7|| nanu tata kim ity | atrha atas tev avabodhrtha tat tvat kathaymy aham / utpatti sastv eti prvam eva hi yo yath //MU_3,1.8// yata utpattydnm ekdhikaraatva asti | "ata teu" kramabhviu utpattydiu madhye*<@<19>@>* | "avabodhrtha" tvajjnrtha | ihsmin prakarae | "aham tvat" prathama | "tat kathaymi" | "tat" ki | "ya" purua | "yath" yena prakrea | "sastau" sasaraasvabhve sasre | "prvam eva" sargdau eva | "utpattim eti" brahmaa vyatiriktatvena satt bhajati | tato 'nantara sthitiprakaradau vardhandikam api kathaymti bhva | "hi"abda nicaye | ata evsya prakaraasyotpattiprakaraam iti nmpi bhavatti jeyam ||MT_3,1.8|| @<#19 [m]adhye (tava) ava: Tilgung eines ursprnglichen Explicans "tava" eines "te" der Mla->@ tatra tvat sakepakathana*<@<20>@>* pratijnte ida prakarartha tva sakepc chu rghava / tata prakathayiymi vistara te yathepsitam //MU_3,1.9// he "rghava" | "tvam idam" jagadutpattirpa | "prakarartha" utpattiprakarabhidheya | "sakept" sakepea "ӭu" | "tata" sakepnantaram | "yathepsita" psitnusri "vistara" "kathayiymi" | sakepakathanena vin tvatsandehnutthnt vistarea kathana na sambhavati | sandehaviayatvt vistarasyeti bhva ||MT_3,1.9|| @<#20 katha<>na>@ pratijt sakepata jagadutpatti kathayiyan prapackrntabuddhe iyasya vidhimukhena mlakraasvarpakathanam ayukta jtv sthnikhanananyyam ritya jagannamukhena mlakraasvarpa kathayitu*<@<21>@>* prastauti yad ida dyate sarva jagat sthvarajagamam | / tat suupta iva svapna kalpnte pravinayati //MU_3,1.10// asmbhi "yat" | "idam" purovarti | "sthvarajagama" sthvarajagamasvarpa | "jagat" navara bhvajta | "dyate" anubhyate | "tat kalpnte" ntarrthavivaky sarvadyakayarpy turyvasthy vieata tadattvasthy ca | bhyrthavivaky tu klntarabhvini*<@<22>@>* pralayakle | "pravinayati" prakarea saskrkhyt mld dhrd*<@<23>@>* nayati | mlakraabhvenvasthnt adarana yti*<@<24>@>* | ka "iva" | "svapna iva" | yath "suupte svapna" nayati | tathety artha | nanu suuptau jagato bjabhvenvasthnt anyath punarbhavyogt katham ayam upamnopameyabhva siddhyatti cen | na | staimitykhyasya smnyadharmasyobhayatrpy avasthnt smnyadharmamtrrayaenaiva*<@<25>@>* hi upamnopameyabhva uttihati | iti na ko 'pi virodha ||MT_3,1.10|| @<#21 katha(nama)yitu #22 ra(m)*bh* #23 ml*d *dhr<->[d] #24 ti<> #25 (a)s**[m]nya>@ yatsvarpaprakaanrtham aya yatna kta tan mlakraa eatvena kathayati tata stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta yat kicid avaiyate //MU_3,1.11//*<@<26>@>* "tata" prapacannantaram | "yat kicit" kenpi nmn vaktum akya kim api skma vastu | "iyate" eatay tihati | tasypi ne nopalabdhur abhvena sampanno 'pi prapacana | asatkalpa eva syd iti bhva | nanu nmata tad vastu katha noktam ity | atra vieaadvrea*<@<27>@>* hetum h"nkhyam" iti | "ankhyam" khykarttvena sthitatvt khykarmat netum aakyam | nanu katha tad ankhyam*<@<28>@>* astty | atrpi vieaadvrea hetum h"nabhivyaktam" iti | "anabhivyaktam" atiskmatvt | bhyntaratvena sthitair*<@<29>@>* indriyair apratyakktam ity artha | bhyntarendriypratyakasya cnkhyatva sphuam eva | vgindriyasypi agamyatvt | nanv anabhivyaktatvam api katha tasystty | atrpi vieaadvrea hetum ha "na tejo na tama" iti | cetyakalita cinmtra "teja" | taccetya "tama" | atha v srydika "teja" | andhakra "tama" tadvyatiriktasvarpam ity artha | tath ca tasynabhivyaktatvam eva | tejastamasor eva abhivyaktiviayatvt | tathpi nyatpattim akya vieaam ha "tatam" iti | sarvatra protasvarpam ity artha | nyatve katha tatatva syd iti bhva | kena svarpea tasya protatvam astty | atrha "stimitagambhram" iti | stimita ca tat gambhra ceti "stimitagambhram" | cinmtrarpatvena cetyabhvarpasya prasaraasybhvt nispandam*<@<30>@>* | nirlambanatvena svabhinnasyvagìhu abhvt duravagha cety artha | ata ca nirlambauddhacinmtrarpatay protam astti bhva | yady api nsarga tihati | "param" iti vakyamanty*<@<31>@>* tasya tattvasya prapacodbhvana prati sarvadaiva spando vartata eveti | uddhatay sthitasya tasyopalabdhi kadpi na sambhavaty eva | tathpi "ded dentara dram" itydivakyamanty*<@<32>@>* madhyavttiu sad tadupalabdhi sambhavaty eveti na vimukhena bhavitavyam | videhamuktn tu sarvad tanmayatvam api sambhavati | yata asya cinmtratattvasyeda eva mahim bhavati | yat sarvad vivamaya tad uttra ca bhavatti na kicid viruddham ||MT_3,1.11|| @<#26 3.9.49 #27 dvre*a* #28 ta*d a*n #29 sthi()tair #30 ni[]spa #31 3.1.12a #32 3.7.17a>@ nanu yadi tat tattvam ankhyam asti tat katha budhai tasya tattvasya "ta tme"tydik saj kt ity | atrha tam tm para brahma satyam itydik budhai / kalpit vyavahrrtha yasya saj mahtmana //MU_3,1.12// "budhai" tatsktkravadbhi | "kalpit" kalpanay bhvit | "vyavahrrtha" iyopadekhyavyavahrasampdanrtham | na tu kicit pravttinimittam updya "t"dik "saj" tatra pravartante iti bhva ||MT_3,1.12|| nanu tat da bhavatu*<@<33>@>* | ki tata ity | atrha sa tathbhta evtm svayam anya ivollasan / jvatm upaytva bhvinmakadarthanm //MU_3,1.13// "tathbhta eva" paramrthata proktt svarpd apracyuta eva | "sa tm" proktavieaayuktam sarvad bhtatvena statyagamanakriykartbhta cinmtrkhya tattvam | "jvatm" statyagamanaviruddhasvabhvapradhraakriykartbhta jvabhvam | "upaytva" gacchatva | "sa" tm kim kurvan | "anya ivollasan" | "svaya" svaviayatsdanena svavyatirikta | cetyarpa iva "ullasan" | svaparmaranamtreaiva hi cinmtrasya cetyarpo jvdibhva bhavati | "tathbhta" iti padam "iva"abdadvayasya yogyat kathayati | na hi tathbhtasya paramrthata atathbhvo yukta | na hi sad jalabhvt apracyutasya jalasya taragatsdane 'pi paramrthata ajalabhvo yukta | "jvat" kathambht | "bhvinmakadarthanm" | "bhvin" agre | bhavanal "nmakadarthan" jveti nmarp | "kadarthan" mlinya yasy | tm | jveti nmayogym ity artha | bhvitva ca nmna vaikharprdurbhve jeyam ||MT_3,1.13|| @<#33 tu>@ adhun tasyaiva jvatvnantarabhvin manast kathayati tata sa jvaabdrthakalankulat gata / mano bhavati mauntma manann mantharbhavan*<@<34>@>* //MU_3,1.14// "tata" jvabhvnantaram*<@<35>@>* | "sa" tm | "mana bhavati" | kda "mana" | "mauntma" | sahajasvarpavimarsmarthya "mauna" | tadrpam kuta bhavatty | atra hetugarbha vieaam ha | "mantharbhavann" iti | yata "mantharbhavan"*<@<36>@>* alasbhavan bhavati ity artha | kuta "mantharbhavan" ity apekym ha | "manand" iti | "mananj" jvatvamanankhyt dharmt | mananaparatvenaiva hi tm svaparmara prati "mantharbhavati" | tata manorpa bhavati | kathambhta "sa" | "jvaabdrthakalankulatm" | jvasya vcaka abda "jvaabda" | tasya ya "artha" aurpa jva | tasya ya "kalan" svarpatay parmara | tay y "kulat" | "tm gata" | aya bhva | sarvath cetyavyatiriktasvarpa cinmtra prathama cittvenham iti svapar-mara karoti | tatra grhakatay sthitasya bhgasya cid iti nma | grhyatay sthitasya tu jvatva | tata tasya jvasya svasmin autvaparmaro bhavati | tad eva ca tasya manastvam iti ||MT_3,1.14|| @<#34 va[n] #35 ram<> #36 va[n]>@ phalita kathayati mana sampadyate tena mahata paramtmana / susthird asthirkras taraga iva vridhe //MU_3,1.15// "tena" tata heto | "mana" aurpa citta | "mahata" vypakt | "paramtmana sampadyate" prdurbhavati | ka "iva" | "taraga iva" | yath "susthirt"*<@<37>@>* "vridhe" samudrt | "asthirkra taraga sampadyate" | tathety artha | atra ca susthiratva taragpekay jeyam ||MT_3,1.15|| @<#37 s[u]sthi>@ manasa*<@<38>@>* utpattim uktv tatkryabhtasya jagata utpatti kathayati tat svaya svairam evu sakalpayati nityaa / teneyam indrajlarr vitateva vitanyate //MU_3,1.16// "tat" paramtmokta mana | "svayam" | na tu anyat kicit madhyektya | "svairam" svecchay | na tu parapreraay | "sakalpayati" sakalpa karoti | ata "tena" manas | "iyam" anubhyamn | "indrajlar" mithybhtattvena indrajlavat bhsamnatvt indriyajlasampadrp si | "vitanyate" vistryate | kathambht"eva" | "vitateva" vistr iva | paramrthata ausvarpe manasi sthitatvt vaitatyarahitet"va"abdopdnam ||MT_3,1.16|| @<#38 mana()sa>@ paramtmotthn manasa syutthnakathanaphalam ha yath kaakaabdrtha pthaktvrho 'sti knake / na nma kaake tadvaj jagacchabdrthat pare //MU_3,1.17// "yath kaakaabdrtha" kaakaabdbhidheyabhta sanniveaviea | "pthaktvrha" | artht knakt*<@<39>@>* pthaktvayogya "na" bhavati | kva sthitasya kaakaabdasyrtha | "knake" "kaake" kanakanirmite kaake ity artha | "tadvat pare jagacchabdrthat" bhavati | "tadvad" ity anena dntagata sarvam kipyate | tenyam artha | "tadvat" tath | "pare" | artht proktanty jagattay sthite uttre cinmtre | sthitasya jagacchabdasyrtha part "pthaktvrha na" bhavati ||MT_3,1.17|| @<#39 k[t]>@ mƬhabuddhiu sakramartha punar apy etad eva kathayati brahmay evsty ananytma yathsthitam ida jagat / na jagacchabdakrtho 'sti hemnva kaakdit //MU_3,1.18// "yathsthitam" anena prakreaiva sthita | na tv anya prakram sdyeti yvat | "ida jagat brahmai" bhite cinmtre | "ananytma" ananyasvarpa "asti" | tatra "jagacchabdakrtha"*<@<40>@>* | "jagacchabdakasya" jagad iti abdasya | "artha" brahmavyatiriktapadrtharacanrpa abhidheyam | "na" bhavati | tattaybhimatasya jagata brahmatvasdhant | "jagacchabdakrtha" k "iva" | "kaakdit iva" | yath "kaakdit" kaakdibhva | "hemni nsti" | tathety artha ||MT_3,1.18|| @<#40 cha[bda]k>@ asattvasdhikm ata evoktrthadrhyakri manasa sakt jagadutpattim anuvadati asataivsat tpanadyeva lahar cal / manasaivendrajlarr jgat pravitanyate //MU_3,1.19// "manas eva" | na tv anyena kenacit | "jgat" jagatsambandhin | jagatsvarpeti yvat | "indrajlar" indrajlasampat | "pravitanyate" | kathambhten"aiva" | "asat" "eva" asatsvarpeaiva | na hi brahmavyatirekea manasa pthak satt asti | kathambht"endrajlar"*<@<41>@>* | "asat" svakraabhtamanovat asatsvarp | manas kay"eva" | tpe bhsamn nad "tpanad" | tay "iva" | yath asaty tpanady "asat cal lahar pravitanyate" | tathety artha | nanu katha prvaloke kanakakaakasya dntatva iha tpanadlahary iti cet | satyam | prvaloke jagata paramrthata brahmarpatvakathanrtha kanakakaakasya dntatva | asmin loke tu tasyaivnupapattinivraya brahmavyatirekesattvakathanrtha tpanadlahary dntatvam ity ekaphalasdhakatvn na dntadvayasya vaiamyam | jagata manonirmatvbhve hi paramrthasattva prpnoti | tath ca bhinnasattbhja tasya brahmatvakathanam ayukta syt | na hi ghae pao 'yam iti vaktu yuktam | ity anupapattinivraysya lokasyopanysa | iti tadantargatasya dntasypi tadartham eva sa yukta ||MT_3,1.19|| @<#41 kath[am]>@ jgatm indrajlariya viinai avidy sastir bandho my moho mahat tama / kalpitnti nmni yasy sakalavedibhi //MU_3,1.20// "sakalavedibhi" sarvajai ||MT_3,1.20|| adhun prokty indrajlariy sakt mokakkia iya jtv mokasvarpanirpaa vin iyasya mokvptim ajnan mokasvarpanirpaam api tadviruddhabandhasvarpajna vinakya manyamna tatsvarpanirpaa pratijnte | "bandhasye"ti / bandhasya tvad rpa tva kathyamnam ida ӭu | tata svarpa mokasya jsyasndusamnana //MU_3,1.21//*<@<42>@>* "bandhasya" indrajlarsvarpadysaktatvasya | anupdeyabandhasvarpanirpaapratijay vykulbhta iya samvsayati "tata" iti | "tata" bandhasvarpakathannantaram | "mokasya" dyanairapekasya | heyanirpanantaram updeyanirpaasya yuktatvd iti bhva ||MT_3,1.21|| @<#42 [bandhasya] *tvad ... samna[na] ||21||*>@ bandhasvarpa kathayati draur dyatvasattga bandha ity abhidhyate / dra dyavad baddho dybhvd vimucyate //MU_3,1.22// he "aga" | paitai "dyasatt" dyasadbhva | "drau" dikriykartu | "bandha abhidhyate" | bhvapratyaya pdaprartha | etad evnvayavyatirekbhy vsayogya karoti "drae"ti | "dyavat" dyavaena | dyasattvaeneti yvat | "dybhvt" dysattay | viayasya bhve viayio 'pi bhvt | tadabhve tasypy abhvt iti hetudvaya vkyadvaye svaya yojyam ||MT_3,1.22|| tatra dyasvarpa kathayati jagat tvam aham itydi sargtm*<@<43>@>* dyam ucyate / yvad etat sambhavati tvan moko na vidyate //MU_3,1.23// "jagat" bandhahetu dyaprapaca | "tvam" tato mokkk iya | "aham" ity upade | "di"abdena mokasya grahaam | tasypi dyatvnapyt | paitai "jagat tvam aham itydi dyam" dikriykarm"ocyate" | kuta ity kkym vieaadvrea hetu kathayati | "sargtme"ti | sjyamnasvarpa ity artha | sjyamnasya ca dyatva sphuam eva daranaprvakatvt | sarjanasya ca daranaprvakatva "tad aikate"tydirutismarthyt*<@<44>@>* jeyam | asya bandhahetutvam anuvadati | "yvad" iti | "yvat etat" ida jagaddidyam*<@<45>@>* | "sambhavati" sattyukta bhavati | "tvat moka na vidyate" | bandhanimittasya sthitatvt | sattmtreaiva ca dyasya bandhanimittatvasvabhvatvt ||MT_3,1.23|| @<#43 (ti)*di*sa #44 ChU 6.2.3. #45 *di*d>@ nedam iti vacanakathanamtreaiva ntadyatvbhimnayukta iya prati ha neda nedam iti vyarthai pralpair nopamyati / sakalpajanakair dyavydhi pratyuta vardhate //MU_3,1.24// "idam" anubhyamna | "ida" dyam | "na" bhavati | "ida" dya "na" bhavati "iti" evarpea sthitai "vyarthai" dyantykhyaphalarahitai | tath "sakalpajanakai" niedhkhyasakalpotpdakai | "pralpai" unmattapralpai | "dyavydhi" dykhyo roga | "nopamyati" niedharpatay sthitatvt | "pratyuta vardhate" vddhi yti | niedhkhyasakalpavardhakatvt | nanu katha niedhasya dyatva | satyam | dra­viayatvt*<@<46>@>* niedho 'pi hi drau svata bhinnatay bhti ||MT_3,1.24|| @<#46 d<>[ra]­>@ nanu "nedam" iti vacanamtrea*<@<47>@>* dyanti m bhavatu | tarkdibhi tacchnti sdhayma ity | atrha na ca tarkabharakodair na trthaniyamdibhi / sato dyasya jagato yasmd ete vicrak //MU_3,1.25// "tarkabhar" bhedapradhnatvena dyasatyatvpdakn tarkasamhn | ye "kod" vicrani | tai "dyavydhi nopamyati" | tath "trthaniyamdibhi dyavydhi nopamyati" | yata "ete" "tarkabhar"daya "dyasya" "jagata"*<@<48>@>* "sata vicrak" satyatvavicrak bhavanti | tatra tark skd eva padrthasdhakatva*<@<49>@>* | trthdn tu svargdiphalanihatvt | na hy asatyanihatva yuktam ||MT_3,1.25|| @<#47 na()m #48 sya (d) ja #49 tv()a>@ nanu tark sad api jagat paryante bhgata anityatvena kathayantti tem api bhgata dyantyupapdakatvam asty evety | atrha jagad dya tu yady asti na myaty eva tat kvacit / nsato vidyate bhvo nbhvo vidyate sata*<@<50>@>* //MU_3,1.26// "dyam" dikriyviaybhta*<@<51>@>* | "jagat" navarasvabhva bhvajta | "yady asti" yadi paramrthasat bhavati | "tat" tad | "kvacit" kutrpi dee kle v | "na myati" nti na vrajati | yata "asata" astikriykarttvam abhajata | "bhva" satt | "na" bhavati | tath "sata" astikriykarttva bhajata | "abhva" asatt | "n"sti | svarpahniprasagd iti bhva ||MT_3,1.26|| @<#50 BhG 2.16ab. #51 d[i]kri>@ dyaparamrthasattve doam ha acetyacitsvarptm*<@<52>@>* yatra yatraia tihati / dra tatrsya dyar samudety apy adare //MU_3,1.27// cit svayam virbhvyasvaviaykta bhvajta "cetya" | avidyamna cetya yasy | s "acety" | proktasvarpacetyavyatirikteti yvat | td y "cit" | tat"svarpa" tanmaya | "tm" svarpa yasya | sa "acetyacitsvarptm"*<@<53>@>* | "yatra yatra" yasmin yasmin dee | yasy yasym avasthym iti yvat | "tihati" | "adare 'pi" paramaskmodare 'pi | "tatra" tasmin dee | "asya" drau | "dyar samudeti" prdurbhavati | nanu tde skmatare dee 'rme katham etdasya prapacasyvasthna sambhavati | satyam | sthladyasaskrotpditay smty tatra tasya prdurbhva sidhyaty eva [---]tvt ||MT_3,1.27|| @<#52 h<>[a a]cety(e)a; #53 *citsvarptm*>@ atha tapodhyndibhi*<@<54>@>* satyadyantyabhimnagrastn prati kathayati draur asti jagad dya tat pramam*<@<55>@>* ida may / tyakta tapodhynajapair iti käcikatptivat //MU_3,1.28// "drau" dikriykartu | "jagat dyam" svabhinnatay dikriyviayo*<@<56>@>* bhavati | "tat" jagadrpa dya | "may tapodhynajapai tyaktam" nti ntam | "iti" etat | "käcikatptivat" käcikadravyea mama tptir jteti vacanavat bhavati | yath tptyartha bhakitena käcikadravyea pratyuta kut eva jyate | tath svabhinnadevatrdhanrtham anuhitai tapaprabhtibhi api dyavddhir eva jyate iti bhva ||MT_3,1.28|| @<#54 *prdurbhva sidhyaty eva ---tvt ||2<6>[7]|| atha tapodh<--->[yndi(?)]bhi* #55 pra*m*am #56 d[i]kriyviayo>@ nanu dya satya bhavatu | mokvasthy dyn nirgatasyta*<@<57>@>* eva vieagusavedanaptrat gatasytiskmasya jvasyeda dya ki karoti | na hi suptasya bhyajagatkta vykulatva dyate ity | atrha yadi nma jagad dyam asti tat pratibimbati / paramdare 'py asmi ciddare na saaya //MU_3,1.29// "jagat" navaram dyajtam | "yadi nmsti" yadi nma paramrthasat bhavati | "tad" "paramdare" "'pi" atiskmamadhye 'pi | "asmin" tmatvena sthite | "ciddare" cinmakure | "pratibimbati" pratibimbatvena sakrmati ||MT_3,1.29|| @<#57 tasy(tasy)ta>@ katham etad ity | atrha yatra tatra sthita rma yathdare prabimbati / adridyrvnaddi ciddare tathaiva hi //MU_3,1.30// he "rma" | "hi" yasmt krat | "yath" "yatra tatra" "sthita" vastu | "dare prabimbati" pratibimbati | "tathaiva" tadvat eva | "adridyrvnaddi" adraya ca dyau ca rv ca "nad" samudr ca | te "adridyrvnad" | te "di" yasya jagata | tat "adridyrvnaddi" | tda jagat | "ciddare" cinmakure | pratibimbati*<@<58>@>* | svabhvasya tyaktum aakyatvt | aya bhva | sphuratt*<@<59>@>* eva hi satt bhavati | s ced dye paramrthata asti tad sphurattmtramay*<@<60>@>* cinmtratvt | s svasphuratttvata kadpi na vyatirikt bhavet iti kadpi ciddara dyapratibimbarahito na bhavet iti ||MT_3,1.30|| @<#58 ba(sya)ti #59 ra[t]t #60 ra[t]tmtramay()<*am*>[]>@ tath ca mokbhvaprasaga ity abhipryeha tatas tatra punar dukha jar maraajanman / bhvbhvagrahotsarg sthlaskmacalcal //MU_3,1.31// "tata" yadi ciddara dyasadbhvena puna puna pratibimbayukto bhavet | tad "tatra" tasmin cinmtre | "puna dukha" bhavet | tath "jar" bhavet | tadvat "maraajanman" bhavet | tath "bhvbhvagrahotsarg" prdurbhvandnatyg bhaveyu | sasrasyaitatsvarpatvt | dukhdaya kathambht | "sthlaskmacalcal" | tatra jgratklnn sthlatvam acalatva ca | svapnaklnn skmatvam calatva ceti vibhga | suuptau dukhdibhnbhvt | tath ca sthlaskmadukhdirpasasragrastatvena jvasya kadpi mukti na syd iti bhva ||MT_3,1.31|| nanu bhavatu dya paramrthasat | tathpi samdhiparm anartham utpdayitu ksya aktir ity | atrha ida pramrjita dya may ntrham sthita / etad evkaya bja samdhau sastismte //MU_3,1.32// "may idam dyam pramrjitam" samdhyupyena nitam | yata "aham atra sthita" sthyukta "n"smi | "etad eva" prvrdhokta vastu eva | "samdhau" dyoparamasvarpe samdhne | "sastismte" dyasmte | "akaya bja" syt | sastiviayasya dyasya sastiabdavcyatva lakaay jeyam | aya bhva | samdhipariatasya dyapramrjana tadansth ca siddhatvena sphurati na v | na cet tad sampannam apy etad dvayam asad eva | sphuratty eva paramrthata sattsvarpatvt | sphurati cet tadsthit eva sastismti | tadbjasya sphuraasya sthitatvt | nanu tvadabhimate dytyantbhve*<@<61>@>* 'pi aya doa prasajati | sphurati cet dytyantbhva tat sthitam eva dya | sphurakhyasya bjasya sthitatvt | na cet tad asann eva dytyantbhva | iti cen | na | na hi dytyantbhvavdina sarvoparamasvarpa samdhi dytyantbhvatay abhipreta yena proktadoaprasaga syt | ki tu dytyantbhvanicayamtram eva tasyopayogi | na hi rajjusarpanivrartha mantrapahana yuktam | api tu nya sarpa iti sarptyantbhvanicayamtrasyaiva tatropayoga | atyantbhvanicaya ca gurustrasagodbhtendhihnabhtacinmtravijnenaiva sidhyati*<@<62>@>* | na pëabhvpdakai samdhibhir ity ala prapacena ||MT_3,1.32|| @<#61 dy<>tya #62 dhya>@ na kevala jagatsatyatvavcyabhyupagatadyoparamasvarpasya samdhe dyabjadhratvamtram evsty | api tu kryakarae asmarthyam apy astty abhipryeha sati tv asmi jagaddye nirvikalpasamdhin / na ckayasuuptatva turya vpy upapadyate //MU_3,1.33// "tu" pakntare | "asmin jagaddye" jagatsvarpe dye "sati" | "sati" paramrthasati sati | "nirvikalpasamdhin" sarvoparamasvarpea samdhnena | "akayasuuptatva turya vpi nopapadyate" na sidhyati*<@<63>@>* | "akayasuuptatva" videhamuktagocar*<@<64>@>* turyttvasth | "turya" jvanmuktagocar turyvasth ||MT_3,1.33|| @<#63 dhya #64 tva (turya v) vi>@ anupapattim eva sdhayati vyutthne hi samdhn*<@<65>@>* suuptnta ivkhilam / jagaddukham idam bhti yathsthitam akhaitam //MU_3,1.34// "hi" yasmt krat | "samdhn vyutthne" avayabhvini samdhibhya vyutthne | samdhe vyutthnvasthym iti yvat | "yathsthitam" prvavat sthitam | ata eva "akhaitam" kenpy aena na nynam | "akhila" samasta | "idam jagaddukham bhti" sphurati | kasminn "iva" | "suuptnta iva" | aya bhva | yath rtrau suupti gatasyta eva vismtasamastajagatprapacasya tata prabhte prabuddhasya puruasya puna api prvavat jagatprapaca sphurati | tath yena tenopyena sarvoparamasvarpasamdhi*<@<66>@>* gatasya puruasyvayambhvini vyutthnasamaye punar api prvavat jagatprapaca avaya sphuraty eva | anyath asmadabhimattyantbhvaprasagt*<@<67>@>* | tath ca mtulnbhakaavat kaamtra jagaduparamasdhakena samdhin sarvad jagadabhvasvarpasya turyasya tadattasya ca siddhir na yukteti ||MT_3,1.34|| @<#65 n[] #66 pa()sa #67 a*t*(kt)bh>@ etenyt samdhe niphalat kathayati prpta bhavati he rma tat ki nma samdhibhi / bhyo 'narthanipte 'pi kaasmye hi ki sukham //MU_3,1.35// "ki nma prpta bhavati" | kicid api prpta na bhavatty artha | katham etad ity atrha "bhya" iti | "hi" yasmt | "bhyo 'narthapte" | "bhya anarthanipta" bhedarpnarthanipta | yasmin | tde "kaasmye 'pi" kaa sphuraaly samatym api | "ki sukha" bhavati | yata kaabhta smya sukhada na bhavati | tata tatprptypi kicit prpta na bhavatti bhva | "api"abda smyasya asandigdham sukhspadatva dyotayati ||MT_3,1.35|| nanu samdhau satata lnasya vyutthnbhvena katha bhya jardukhaprdurbhva syd ity | atrha yadi vpi samdhne nirvikalpe sthiti vrajet / tad akayasuuptbha tan manye nmala padam*<@<68>@>* //MU_3,1.36// purua "nirvikalpe samdhne" nirvikalpasamdhau | "sthiti" satata lnat | "yadi v vrajet" yadi v gacchet | aha "manye" | "tat" tadpi | "tat" nirvikalpasamdhnam | "amala padam" jìyamalarahita uddhacinmtrkhya mahsthna | "na" bhavati | dyadaransmarthyarpasya jìykhyasya malasya suptivat sthitatvt | "tat" kathambhtam | "akayasuuptbham" turyttvasthvat bhsamna | na tu tatsvarpam | klntare 'vayambhvina vyutthnasya sthitatvt | na ca turyttvasthy vyutthna kadpi sambhavati | cinmtre atyantalaybhvt ||MT_3,1.36|| @<#68 [pa]dam>@ dyasatyatvavdina nirvikalpasamdhir eva na sambhavati | sthitivrajanasya tu k kathety abhipryeha prpyate sati dye 'smin na ca tan nma kenacit / yatra tatra kilyti cittabhrnty jagadbhrama //MU_3,1.37// "nma" nicaye | "asmin" anubhyamne jagati "sati" | "sati" paramrthe sati | "kenacit" kenpi puruea | "tat" nirvikalpasamdhna | "na prpyate" | yata "yatra tatra" sthitasypi samdhidee taditaradee v sthitasya puruasya | "cittabhrnty" | citte sthit "bhrnti" jagatsatyatvabhrama "cittabhrnti" | tay "jagadbhrama" | "kila" nicaye | "yti" | aya bhva | yath dyasatyaty nicita purua rtrau supto 'pi dya payaty eva | tath samdhi gato 'pi payed eva samnanyyatvt | tath ca dyasatyatvavdina nirvikalpasamdhir eva na sambhavati | tatra sthitivrajanasya tu k katheti ||MT_3,1.37|| nanu dyasatyatve nicitasypi yath tath prayuktena dhraopyena na kicid bhnarpo nirvikalpasamdhi*<@<69>@>* sidhyaty evety | atrha dratha yadi pëarpat bhvayan balt / kilste tat tadante 'pi bhyo 'syodeti dyat //MU_3,1.38// "dra" pramt | "yadi balt" kenpi hahaprayogena | "pëarpat bhvayan ste" tihati | "tad api" tadpi | "asya" svasmin pëabhva bhvayata drau | "tadante" avayabhvini pëabhvnte | "dyat" padiviaya dyabhva | "udeti" sphurati | na hi jvata sarvad pëabhvabhvana akya | tath ca dyatve nicitasya sthira nirvikalpasamdhi na sidhyaty eveti bhva ||MT_3,1.38|| @<#69 dhi**>@ pëarpatgamanasysambhava kathayati na ca pëattuly*<@<70>@>* nirvikalpasamdhaya / keäcit sthitim ynti sarvair ity anubhyate //MU_3,1.39// pëaty tuly "pëattuly" | vikalparahit ity artha | pëatbhvanam eva tasya drau pëabhva nayati | na hi pëa sva pëatva bhvayitu aknotti bhva ||MT_3,1.39|| @<#70 t()tu>@ yathtathsiddhasypi pëabhvasya na paramapadatva yukta jaatvnapyd | iti kathayati na ca pëattuly rƬhi yt samdhaya / bhavanty agrya pada nta cidrpam ajam avyayam //MU_3,1.40// "rƬhi" parimam | aya bhva | dyadaransmarthyena jaatvnapyt pëabhvasya cinmtratvam ayuktam | cinmtra hi sarvad cetyacetanasamartham eva bhavati | svtantryea tu yadi kadcit tac cetana na karoti tena nsya jìypta | na hi akta purua svtantryea kryam akurvan aakta iti vaktu yujyate iti ||MT_3,1.40|| prvoktam upasaharati tasmd yadda sad dya tan na myet kadcana / myet tapojapadhynair dham ity ajakalpan //MU_3,1.41// "tasmt" uktaheto | "yadi dya sat" bhavati @<*****>@ yatvena parabodhatvyogt | tad eva "nirvamtram" eva | "cittamtra" padmajabhvena sthita uddha citta | "ste" | "tat" cittamtram | "vasudhditm" paramrthasanta*<@<1>@>* pthvydibhva | "na yti" | nirvasvarpauddhabodhamayatvt | ata eva padmajasya dhibhautikadehbhva iti bhva ||MT_3,3.13|| @<#1 sant[a]>@ nanu pratijva manobhedasya sthitatvn nnvidhni mansi santi | tat katha padmajarpt manasa eva jagadutpatti uktety | atrha sarve bhtamanas sasravyavahrim / prathamo 'sau praticchanda cittadeha svatodaya //MU_3,3.14// sasre vyavaharantti tdn "sarve bhtamanas" madhye | "asau" padmaja | "prathama praticchanda" bhvimanasikraa prathama pratibhnam bhavati | cinmtrasyeti ea | "asau" kathambhta | "cittadeha" uddhamanorpa | puna kathambhta | "svatodaya" | "svatay" svabhvena | na tu anyatay | "udaya" navna prdurbhva yasya | sa | udaynantaram api prvabhvenaiva sthita ity artha | ata eva asmd evotpattikathanam iti bhva ||MT_3,3.14|| prathamapraticchandatvam asya sdhayati asmt prvt praticchandd ananyaitatsvarpi / iya pravist si spandadir ivnilt //MU_3,3.15// "asmt" padmajkhyt | "prvt" prathamt | "praticchandt" | "iyam" anubhyamn | "si" | "pravist" prasra gat | kathambht | "anany" etasmd avyatirikt | ata eva "etatsvarpi" etanmay | k "iva" | "spandadir iva" | yath spandarp di | spanda iti yvat | "anilt" pravist bhavati | tathety artha | ato 'syaiva prathamapraticchandatva yuktam iti bhva ||MT_3,3.15|| upasahra karoti pratibhnkter asmt pratibhmtrarpadht / vibhty evam aya sarga satynubhavavat sthita //MU_3,3.16// "eva" sati | "pratibhnkte" pratibhnasvarpt | "asmt" padmajt | "aya sarga" ida sjikriyviayo dyamaala | "pratibhmtrarpadht" eva pratibhnamtrarpadhr eva | na tu sthlabhtamayarpadhr | "vibhti" sphurati | na hi dravaguayuktt jalt dravaguarahita taraga utpadyate | "aya sarga" kathambhta | "sthita" | katha | "satynubhavavat" satya anubhava yasya | sa "satynubhava" | sa iva tad"vat" | paramrthatas tu svapnavat pratibhnamtram eveti "vat"igrahaam ||MT_3,3.16|| atra dntadvaya kathayati dnto 'tra svapnapura svapnastrsurata tath / asad apy arthasampatty satynubhavabhsvaram*<@<2>@>* //MU_3,3.17// "atr"smin sthne | sargasya pratibhnamtrarpatym iti yvat | "svapnapura" svapnada pura | "tath" tadvat | "svapnastrsurata" svapnadastrsurata | "dnta" bhavati | kathambhtam | "asad api" prattimtrasratvensatsvarpam api | "arthasampatty" arthakriysampdanena*<@<3>@>* | "satynubhavabhsvaram"*<@<4>@>* satynubhavayuktavastuvat bhsanalam ||MT_3,3.17|| @<#2 bh[sva]ram #3 da(na)nena #4 saty>@ padmajasya dehbhve 'pi dehabhna kathayati apthvydimayo bhti vyomktir adehaka / sadeha iva bhtea svtmabh purukti //MU_3,3.18// "apthvydimaya" pthvydivyatiriktasvarpa | ata eva "vyomkti" kkti | ata eva ca "adeha" dhibhautikadeharahita | "svtmabh" padmaja | "sadeha iva bhti" sphurati | sadehakryannvidhaprapacakarttvt | "svtmabh" kathambhta | "bhtea" sarvabhtotpdakatvena sarvabhtasvm | puna kathambhta | "purukti" puruavat kti yasya | sa tda | anyath streu caturmukhatvakalpan na kuryd ity artha ||MT_3,3.18|| asyodayant tadabhva ca kathayati sa cit sakalparpatvd udety apy atha myati / svyattatvt svabhvasya nodeti na ca myati //MU_3,3.19// "cit" paramrthata citsvarpa | "sa" padmaja | "sakalparpatvt" cinmtrrayasvaparmarasvarpasakalparpatven"odeti" prdurbhavati | "atha" udaynantaram | upa"myaty" "api" nti vrajati ca | sakalpasyodayantiniyatdhratvt | tath "sa" padmaja | "svabhvasya" cinmtrkhyasya svarpasya | "svyattatvt"*<@<5>@>* tad evham iti parmaraviayatvt | "na udeti na ca myati" | na hi svabhvparaparyyasya sadbhtasya cinmtrasyodayant yukte iti | tatra svtmatve nicitasya tatsvarpasya*<@<6>@>* ca padmajasypi te na yukte iti bhva ||MT_3,3.19|| @<#5 ya(tu)*tta*tvt #6 *r*pa>@ athsyaiva jagatkraatva kathayati brahm sakalparahita pthvydirahitkti / kevala cittamtrtm kraa trijagatsthite //MU_3,3.20// "sakalparahita" tivhikadeharahita | tath "pthvydirahitkti" sthladeharahita | ata eva "kevala" advitya | cinmtrarpa iti*<@<7>@>* yvat | tathtve 'pi "cittamtrtm" uddhasakalparpauddhacittasvarpa | "brahm" padmaja | "trijagatsthite" trijagatsatty | "kraam" bhavati ||MT_3,3.20|| @<#7 r<-->[pa](tvepi) iti>@ nanu advityc cinmtrt kasya preraay uddhamanorpa padmaja uttihatty | atrha sakalpa ea kacati yath nma svasambhava / vyomtmaia tath bhti bhavatsakalpaailavat //MU_3,3.21// "nma" nicaye | "yath ea" sarvai anubhyamna "sakalpa" | "svasambhava" svottha | na tu parasambhava | "kacati" sphurati | "tath ea" uddhamanorpa padmaja "svasambhava" | "bhti" sphurati | katha | "bhavatsakalpaailavat" | sakalpe da aila "sakalpaaila" | bhavata sakalpaaila "bhavatsakalpaaila" | sa iva "bhavatsakalpaailavat" | yath bhavata sakalpaaila svasambhava bhti | tathety artha | sakalpasya ca svata sphuraa sarveu prasiddham eveti | sa eva smnyavieabhvbhy dvir upamnatvenoptta ||MT_3,3.21|| asya padmajasydhibhautikadeharhitya*<@<8>@>* tribhi lokai sahetuka kathayati tivhikataikntavismty dharƬhay / dhibhautikat yena mudh bhti picavat //MU_3,3.22// idamprathamatodyogasamprabuddhamahcite | nodeti uddhasavittvd tivhikavismti ||MT_3,3.23|| @<#8 k()[a]*deha*r>@ dhibhautikat tena nsyodeti picik / asaty mgateva mithy jìyabhramaprad //MU_3,3.24// "yena" yata heto | "dharƬhay" prauhi gatay | "tivhikataikntavismty" | "tivhikaty" tivhikabhvasya | skmaty iti yvat | y "ekntavismti" atyantavismaraa | tay | "dhibhautikat" dhibhautikabhva | sthlat iti yvat | "picavat mudh" asatya | "bhti" sphurati | auddhasya manasa iti ea | "tena" tata krat | "asya" uddhamanorpasya padmajasya | "picik" mithybhtapicarp | "dhibhautikat" dhibhautikabhva | sthlabhva iti yvat | "na" "bhti" na sphurati | "dhibhautikat" kathambht | "jìyasya" jaaty | "bhrama" vaipulya | "pra"karea da"d"tti td | dhibhautikatsdanena hi manasa jìyam adhikbhavati | "dhibhautikat" puna kathambht | "asaty" asatya bhtety artha | k*<@<9>@>* "iva" | "mgat iva" | yath mgat asaty bhavati | tathety artha | nanu dhibhautikat tivhikatvismtikraik bhavatu | katha s tena uddhamanorpe padmaje na bhavatty | atra lokatrayamadhyaga dvitya loka samarthakatvena kathayati "idam" iti | "idamprathamatay" tatprva | ya "udyoga" svaparmara prati bhimukhya | tena "samprabuddh" svaparmarayukt | y "mahciti" cinmtram | tasya | tatsvarpasyeti yvat | "asya" uddhamanorpasya padmajasya | "uddhasavittvt" bhedamalrƫitasavidyuktatvena | "tivhikavismti" bhvapradhnanirderayaena tivhikatvismaraam | "nodeti" na sphurati | ata evsytivhikatvismtikraik dhibhautikat na bhavatti bhva | da hi svam eva*<@<10>@>* bhedarƫitasavida auddhasya manasa eva sthlapurdibhvena bhnam iti ntryastam ||MT_3,3.22-24|| @<#9 k[] #10 e[va]>@ padmajasya manomtrarpatvena tatkryasya jagato 'pi manomtrarpatva yogyatay atidiati manomtra yad brahm na pthvydimaytmaka / manomtram ato viva yad yatas tat tad eva hi //MU_3,3.25// "yade"ti yata ity asyrthe | "yad" yata | "brahm" padmaja | manomtra" uddhamanomtra" bhavati | "ata viva manomtra" bhavati | "yata" | "yat" vastu | "yata" yasmt vastuna | bhavati | sattkartt bhajati | "tat" vastu | "tad eva" bhavati | mda*<@<11>@>* sattkarttva bhajata ghaasya mttvadarant | "ato" jagata manovat anutpattisatattv evotpattir iti bhva ||MT_3,3.25|| @<#11 da**>@ nanu padmajasya svakraabhtacinmtravyatiriktasahakrikrabhvena cinmtrasthlatmtrarpam manomtrarpatvam astu | tajjasya jagata addisahakrikraasadbhvt katha manomtrarpatva yujyate ity | atrha ajasya sahakri*<@<12>@>* krani na santi yat / tajjasypi na santy eva tni tasmt tu knicit //MU_3,3.26// "ajasya" padmajasya | "yat" yata krat | "sahakri krani na santi" | "tu" nicaye | "tasmt" tata krat | "tajjasya" tasmd utpannasya jagata | "knicit" "tni" knicit sahakri | "na santy eva" | manakrym addn mana prati sahakritvyogt | na hi yo yasmt utpadyate sa eva tatsahakr bhavitum arhati | svotpattisamaye svayam asattvt | anyn praty eva sahakrikraatvbhyupagame svotpattau sahakrikrantarpeky sthitatvt | anyath svasypi parn prati sahakrikraatvyogt ||MT_3,3.26|| @<#12 h<>[a a]jasy(e)[a] s(i)[a]ha>@ nanu tato 'pi kim ity | atrha krat kryavaicitrya tentrsti na kicana / yda kraa uddha krya tdg iha sthitam //MU_3,3.27// "tena" | yata jagata sahakrikrani*<@<13>@>* na santi | tasmt | "atra" padmajajagadviaye*<@<14>@>* | "krat" "kryavaicitrya" kryabheda | "kicana" leenpi | "nsti" | dadisahakrikraasnnidhye eva mdo ghakhyakryavaicitryasya datvt | ata "iha" "kraa yda uddha" bhavati | "kryam tdk sthita" bhavati | bhinnatpdakn sahakrikranm abhvt | ata cinmtram eva jagad iti bhva ||MT_3,3.27|| @<#13 <-->[saha]k #14 padmajaja[gad]*vi*aye>@ phalita siddhnta kathayati kryakraatdy atra na kicid upapadyate / ydg eva para brahma tdg eva jagattrayam //MU_3,3.28// yata "atra" cinmtrapadmajayo padmajajagato ca | "kryakraatdi" kryakraabhvdi | "kicit" leenpi | "nopapadyate" | ata "para brahma" uddhacinmtra | "yda" bhavati | "jagattrayam" padmajdirpam jagattrayam | "tda" bhavati | kryakraabhvder eva bhedpdakatvt ||MT_3,3.28|| nanu cinmtrd utpannasya uddhamanorpasya padmajasya cinmtrarpatva bhavatu | uddhamanorpt padmajd utpannasya trailokyasya tu katha tad yuktam ity | atrha manastm iva ytena brahma tanyate jagat / ananyad tmana uddhd dravatvam iva vri //MU_3,3.29// "manastm" padmajety aparanmadheyayuktauddhamanobhvam | "yteneva" gateneva | "brahma" padrtharpatay bhitena uddhacinmtrea | "uddht tmana" svasmt | "ananyat" abhinnam | ida "jagat tanyate" vistryate | svtmani prakakriyata iti yvat | ken"eva" | "vrieva" yath "vri" | "tmana ananyat dravatvam" dyaspandansamavyikraabhta dravatvkhya gua | vistryate | tathety artha | manastym api paramrthata cinmtratvnapyd "iva"abdopdnam | ata jagato 'pi cinmtrd utpannatvena cinmtratvam eva yuktam iti bhva ||MT_3,3.29|| nanu tarhi katham aya bhedo bhsate ity | atrha manas tanyate sarvam asad evedam tatam / yath sakalpanagara yath gandharvapattanam //MU_3,3.30// "manas" padmajeti prasiddhena uddhamanas | "tata" samantt sphurat | "idam" tanu*<@<15>@>* bhsamna | "ida" samasta jagat | "tanyate" para brahmaa bhinnay sattay prakakriyate | "ida sarva" kathambhtam | "asad eva" asatsvarpam eva | na tu satsvarpa | ki "yath" | "sakalpanagara yath" | yath sakalpanagara asad eva bhavati | tathety artha | puna ki "yath" | "gandharvapattana yath" | yath gandharvapattana | yath gandharvapattana sad eva bhavati | tathety artha | gandharv hi svvsrtha kalpanay nye nagara racayanti | tad eva gandharvanagaram ucyate | cinmtrd utthitena "manas" eva "ida" bhinnatay vistryate | anyath manasa kimartham utthna syd iti bhva ||MT_3,3.30|| @<#15 [tanus(?)]>@ atyantanicayatvena punar api dhibhautikaty asatyatva kathayati dhibhautikat nsti rajjvm iva bhujagat / brahmdaya prabuddhs tu katha tihantu tatra te //MU_3,3.31// "brahmdaya" ity | "di"abdena uddhabuddhirpasya vio uddhhakrarpasya rudrasya ca grahaam | "prabuddh" atyantauddhatvena prakena bodhena yukt ||MT_3,3.31|| dappiknyyendhibhautikaty asatyat punar api kathayati tivhika evsti na prabuddhamate kila / dhibhautikadehasya carcaivtra kuta katha //MU_3,3.32// "kile"ti nicaye | "prabuddhamate" samyak nicitamate puruasya | "tivhika eva" ativahanala skma deha eva | "nsti" | svasmin cinmtrarpatjnt | "atr"smin prabuddhamatau | "dhibhautikadehasya" "carc eva" kath eva | "kuta" syt | "katha" syt ||MT_3,3.32|| dhibhautikadeharahitt padmajd utpannasya jagata asatyatva kathayati manonmno manuyasya vividhkradhria / manorjya jagad iti satyarpam iva sthitam //MU_3,3.33// "vividhn krn" "dhr"ayatti tdasya "manonmna" mana iti nmadheyayuktasya | "manuyasya" dhibhautikadeharahitasya padmajkhyasya manuyasya | "manorjyam" manakalpan | "jagad" "iti sthitam" jagadrpea sthitam | bhavati | "jagat" kathambhtam "iva" | "satyarpam iva" | paramrthatas tu kalpanmtrarpatvn na satyarpam it"va"abdopdnam | svapnasya ctra dntatva sphuam eveti ntryastam | "manonmna manuyasya manorjyam" iti rho ira itivaj jeyam ||MT_3,3.33|| nanu streu caturmukhasya kasypi devavieasyaiva padmajatvam uktam asti | tat katha tvay uddhasya manasa eva tad uktam ity | atrha mana eva virica tva viddhi sakalpantmakam / svavapu sphrat ntv manaseda vitanyate //MU_3,3.34// "tvam" | "sakalpantmakam" cinmtroktasvaparmarasvarpam | "mana" uddha mana | "virica" padmaja | "viddhi" jnhi | yata "svavapu" svasvarpam | "sphrat" vistrat | "ntv" | "manas ida" jagat | "vitanyate" vistryate | utpdyate iti yvat | viricasya hi viricatvam etad eva | yaj jagad utpdyate tac ca manas eva svapnanyyena sphuam utpdyate | iti tasyaiva viricatvam yuktam | caturmukhadevavieakalpan tu sthladn praty eveti bhva ||MT_3,3.34|| viricamanaso atyantam abhinnatva kathayati virico manaso rpa viricasya mano vapu / pthvydi vidyate ntra tena pthvydi kalpitam //MU_3,3.35// "virica" padmaja | "manasa" uddhasya manasa | "rpa" svarpa | bhavati | "mana" uddha mana | "viricasya" padmajasya | "vapu" svarpa | bhavati | utpdankhyaikakryakritvt | "atr"nayo viricamanaso | "pthvydi na vidyate" | uddhacinmtrotthitatvena uddhacinmtratvnapyt | "tena" tata krat | "pthvydi" bhmydi | "kalpitam" kalpanym*<@<16>@>* bhvita bhavati | svapnavad iti ea ||MT_3,3.35|| @<#16 y[m]>@ nanu viricarpa mana updnakraa vin katha jagad utpdayati | na hi kualasypi kullasya*<@<17>@>* mdkhyam updnakraa vin ghaodbhvane aktir astty | atrha padmke padminvntar manohdy asti dyat / manodyadau bhinne na kadcana kicana //MU_3,3.36// svrthe bhvapratyaya ra | tenyam artha | "dyat" dyam | "manohdi" manaso 'nta | "asti" tihati*<@<18>@>* | sarvaaktiyuktc cinmtrt tathaivotthnt | anyath dyabhvena sphurayogt | k "iva" | "padminva" | yath "padmin" kamalin | "padmke" padmabje | "anta asti" | tathety artha | padminy ca padmkntargatatva tata nirgamennumeyam | na hi yat yadantar na bhavati tat tata niryti | nirjalt ghad iva jalam | ata "manodyadau" manodk dyadk ca | "kadcana" jtu | "kicana" leenpi | "bhinne na" bhavata | updnopdeyabhvena sthitatvt | ata svato bhinnasyopdnakraasytrpek nstti bhva ||MT_3,3.36|| @<#17 al(hi)[a]*sypi* ku #18 a<>(ta)sti *ti*hati>@ etad eva dntntarea dhayati*<@<19>@>* tath ctra*<@<20>@>* bhavatsvapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,3.37// spaam ||MT_3,3.37|| @<#19 d[] #20 c(ti spaam) []tra>@ tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,3.38// "draram" manorpa draram ||MT_3,3.38|| yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,3.39// ida lokatraya ca prathamasargntyabhge gatam*<@<21>@>* iti na punar yastam ||MT_3,3.39|| @<#21 Vgl. YV 3.1.45-47.>@ sargntalokena siddhnta kathayati sac cen na myati kadcana dyadukha dye tv amyati na boddhari*<@<22>@>* kevalatvam / dye tv asambhavati boddhari boddhbhva myet sthite 'pi hi tad asya vimokam hu //MU_3,3.40// idam anubhyamnam "dyadukham" dykra dukham | "sat" paramrthasat | "cet"*<@<23>@>* bhavati | tad "kad"cit na myati | nbhvo vidyate sata iti nyyd ity artha | "dye amyati" sati | "boddhari" draari | "kevalatva" kevalbhva | aboddhrpateti yvat | "na" bhavati | svavyatiriktasya dyasthabodhyatay sthitatvt | mokbhvaprakram uktv moka kathayati | "dya" iti | "tu" pakntare | "dye asambhavati" sati | uktanyyena anutpattisatattvotpattiyukte sati | "boddhari" draari | "boddhbhva myet" nti vrajet | na hi dyarahitasya drau dra­tva nma kicid asti | "dye" kathambhte "'pi" | "sthite 'pi" | bhsamnatvt sthiti bhajaty api | nanu tena boddhbhvaamanena ki setsyatty | atrha | "hi tad asye"ti | "hi" nicaye | pait "tat" boddhbhvaamanam | "asya" boddhu | "vimoka" vii muktim | "hu" kathayanti | dynaunmukhyasyaiva mokatvd | iti ivam ||MT_3,3.40|| @<#22 n(o)[a] b*o*ddha #23 ce[t]>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae ttya sarga || 3,3 || o rvlmki bharadvja prati kathayati kathayaty evam uddmavacana muninyake / rotum ekarase jte jane mauna iva sthite //MU_3,4.1// nteu kikijlasvaneu spandana vin / pajarntarahrtaukev apy astakeliu //MU_3,4.2// suvismtavilssu sthitsu lalansv api / citrabhittv iva nyaste samaste rjasadmani //MU_3,4.3// muhrtaeam abhavad divasa madhurtapam / vyavahro ravikarai saha tnavam yayau //MU_3,4.4// "muninyake" rvasihe | "evam" anena prakrea | "uddmavacanam" arthagƬha vacana | "kathayati" sati | ata eva "maune iva sthite" maunkhyavratayukta iva sthite | "jane" sabhjane | "rotum ekarase" kevalsvdayukte | "jte" sati | tath "spandana vin" svdhrabhtastrydikta spandana vin | svdhrabhtastrydiktaspandarhityenety*<@<1>@>* artha | "kikijlasvaneu" satsu | tath "pajarntareu" sthit ye "hrtauk" | teu "api astakeliu" tyaktakrŬeu satsu | tath "lalansu suvismtavilssu" atyantavismtavilssu | "sthitsu" satūu | tath "samaste rjasadmani" sakale rjaghe | "citrabhittau nyaste iva" citralikhite iva sati | "madhurtapam" mandtapam | "divasam muhrtaeam" ghaikdvayaeam | "abhavat" | tath "vyavahra" lokavyavahra | "ravikarai saha tnavam yayau" ||MT_3,4.1-4|| @<#1 sp()[a]nda>@ anyat ki tadbhd ity apekym ha vavur utphullakamalaprakaronmadamsal / vyavo madhuraspanda ravartham ivgat //MU_3,4.5// "vyava madhuraspandam" komalaspandam | "vavu" vnti sma | kathambht | "utphull" ye "kamalaprakar" kamalasamh | teu "unmad" sakocakritvt udgatarp*<@<2>@>* ca te "msal" ca | td "vyava" | kathambht "iva" | "ravartham"*<@<3>@>* munivkravartham | "gat iva" | yo 'pi ravartham gacchati so 'pi madhuraspandam eva vti ||MT_3,4.5|| @<#2 r[]p #3 [rtha]m>@ ruta cintayitu bhnur ivhoracanbhramam / tatyjaikntam agamac chnyam astagires taam //MU_3,4.6// "bhnu" srya | "ahoracanbhramam" dinanirmrtha bhramaam | "tatyja" tyaktavn | tath "nya" | ata eva "ekntam" vijanam | "astagire taam agamat" gatavn | ki kartum "iva" | "rutam" ravaaviayktam munivkkadambakam | "cintayitum iva" mananaviaykartum iva | yo 'pi hi ruta kicid upadedika cintayitum icchati so 'pi kriyrpam bhramam tyajati | eknta ca gacchati ||MT_3,4.6|| uttasthur mihikrambhaymat vanabhmiu / vijnaravad anta tal ntat iva //MU_3,4.7// "vanabhmiu mihikrambhaymat" nhrrambhaymat | "uttasthu" prdurbht | dinvasne hi mihik uttihanti | "mihikrambhaymat" k "iva" | "ntat iva" kobharhitynva | yath "tal" santpanakatvena talasvabhv | "ntat" | "vijnaravat" rvasihoktavijnaravaena | "anta" rotjanamanassu | "uttasthu" | tathety artha ||MT_3,4.7|| babhvur alpasacr jan daasu dikv api / svadhnatay rotum iva santyaktaceit //MU_3,4.8// dinvasne svabhvasiddha "jannm alpasacritvam" ravartham ktena ceitatygenotprekitam*<@<4>@>* ||MT_3,4.8|| @<#4 tyg[e]not>@ chy drghatvam jagmur vsiha varanakramam / iva rotum ae vastn drghakandhar //MU_3,4.9// syasamaye hi "chy drghbhavanti" | yo 'pi kicic chrotum icchati so 'pi "drghakandharo" bhavatti svabhvadvayakathanam ||MT_3,4.9|| prathra pura prahvo bhtvha vasudhdhipam / deva snnadvijrcsu klo hy atigato bham //MU_3,4.10//*<@<5>@>* "prahvo bhtv" namno bhtv | kim "he"ti karmpekym uttarrdham karmatvena kathayati "deve"ti | "hi" nicaye ||MT_3,4.10|| @<#5 [deva snnadvijrcsu klo hy atigato>@ rvasihakta vksaharaa kathayati tato vasiho bhagavn sahtya*<@<6>@>* madhur giram / adya tvan mahrja rutam etvad astu va //MU_3,4.11// prtar anyad vadiyma*<@<7>@>* ity uktv maunavn abht / ity karyaivam astktv*<@<8>@>* bhpatir bhtivddhaye //MU_3,4.12// puprghyapdyasammnadakidnapjay*<@<9>@>* / sa devarimunn*<@<10>@>* viprn pjaym sa sdaram //MU_3,4.13// rotn ravaotsukn jtv ha "prtar" iti | "karyaiva"*<@<11>@>* | na tu prativda*<@<12>@>* ktv | "sa" daaratha ||MT_3,4.11-13|| @<#6 tya<> #7 [y] #8 ka[r]yaivam ast[]ktv #9 rghya[p] #10 rimu #11 3.4.12c bei 1: karyaiva sambhkt bhpatir #12 pra[t]i>@ athottasthau sabh sarv sarjamunimaal / kualkraramyoghaparivevtnan //MU_3,4.14// "sabh" janasamha | sabh viinai | "kuale"ti*<@<13>@>* | "kualnm kra" samantt visr ya "ramyogha" kiraasamha | tasya ya "parivea" maala | ten"vtni" janamukhni | sabhsamukhni*<@<14>@>* yasy | s ||MT_3,4.14|| @<#13 ku[a]le #14 samu>@ parasparsasaghaaraatkeyrakaka / hrabhrhatasvarapabhorastantar //MU_3,4.15// "paraspara asasagha" | tena milanta | ata eva "raanta" "keyr kakani" ca yasy | s | "hrabhrai hatni suvarapabhni"*<@<15>@>* "urastantari" urastaamadhyni yasy | s ||MT_3,4.15|| @<#15 *bh*ni>@ ekharotsargavirntaprabuddhamadhupavrajai / saghughumairobhg patadbhir iva mrdhajai //MU_3,4.16// "ekhareu" sabhsadapupaekhareu | "utsargea" gandhodgiraena | "virnt" virntiyukt | tath "prabuddh" gandhaghrane catur | ye "madhup" bhramar | te "vrajai" samhai | "saghughumairobhg" ghughumaabdayuktajanairodeayukt | "madhupavrajai" kair "iva" | "patadbhi" patanalai | "mrdhajai" keair "iva" kavaratvt ||MT_3,4.16|| käcanbharaoddyotakanakktadimukh*<@<16>@>* / buddhisthamunivgarthasantendriyavttaya*<@<17>@>* //MU_3,4.17// jagmur nabhacar vyoma bhcar bhmimaalam / cakrur dinasamcra sva sarve sveu sadmasu //MU_3,4.18// "käcanbharan" ya "uddyota" praka | tena "kanakktni" kanakarpi ktni | "dimukhni" yai | te td | tath "buddhistha" buddhau sphuraala | na tu vismrita | ya "munivgartha" | tena "sant" svaviayn prati anaunmukhya gat | "indriyavttaya" indriyavypr ye | te td | "nabhacar" kacria | "vyoma jagmu" | "bhcar bhmimaalam jagmu" | tata "sarve" samast nabhacardaya | "sveu sadmasu" nijeu gheu | "sva dinasamcra cakru" ||MT_3,4.17-18|| @<#16 di<>mu #17 (muddhiddha)*buddhistha*>@ etasminn antare ym ymin samadyata / janasaghtanirmukte ghe blgan*<@<18>@>* yath //MU_3,4.19// "etasmin antare" asmin samaye | "ym" rtri | "ymin" ymayukt | "janasaghtanirmukte" janasamhatyakte ||MT_3,4.19|| @<#18 []ga>@ dentara bhsayitu yayau divasanyaka / sarvatrlokakarttvam eva stpurua*<@<19>@>* vratam //MU_3,4.20// "lokakarttvam" lokakartbhva | "stpurua" satpuruasambandhinam ||MT_3,4.20|| @<#19 (stpurua)*satpu*[stpurua]>@ udabhd abhita sandhy trnikaradhri / utphullakiukavan vasantarr ivodit //MU_3,4.21// "udabht" prdurbht ||MT_3,4.21|| ctanpakadambgragrmacaityaghodare / nililyire khag citte*<@<20>@>* tadaavttayo yath //MU_3,4.22// "khag" pakia | "nililyire"*<@<21>@>* niln | kutra | "ctanpakadambgragrmacaityaghodare" | "ct" ca "np" ca "kadambgri" ca "grmacaityni" ca "ghodari" ca | tatra | "khag" k "yath" | "t"*<@<22>@>* "vttaya" "yath" | "yath t vttaya" rvakajanamanovypr | "citte nililyire" | tathety artha ||MT_3,4.22|| @<#20 citt(r)e*tte* #21 ly[i]re #22 3.4.22d bei 1, 3: tad t vttayo yath>@ sandhyrgvirbhva kathayati bhnor bhs bhƫitair meghaleai kicit kicit kukumacchyayeva*<@<23>@>* / pctyo 'dri*<@<24>@>* ptavss tamo'bdhes trhraryuta kha sameta //MU_3,4.23// "kukumacchyay" "iva" kukumaracansaday | "bhno bhs" sryasya bhs | "kicit kicit bhƫitai" | ptat ntair iti yvat |" meghaleai" meghakhaai | upalakita "pctya" "adri" astaaila | "tamo'bdhe" tamakhyasya samudrasya | "ptavs" rnryaa st | "ptavsoyukta" cst | bhno bhs bhƫitn meghalenm eva ptavsorpatvt | abdhe ca ptavsas rnryaena yuktatva yukta eva | "pctya adri" kathambhta | "trhraryuta" | "tr" eva "hra" yasya | sa "trhra" | "riy" obhay | yuta | "ryuta" | trhra csau ryuta ca "trhraryuta" | puna kathambhta | "kham" ka | "sameta" gata | kavypty artha | anyath trhratvam asambhavi syt | rnryaasya ca trhrayuktatva lakmyuktatva balykramaena khasametatva*<@<25>@>* ca sthitam eva ||MT_3,4.23|| @<#23 y[e]va #24 ctyo['dr]i #25 tatva>@ sandhyntiprva tamasamutthnam kathayati pjm dya sandhyy prayty yathgatam / andhakr samuttasthur vetlavalay*<@<26>@>* iva //MU_3,4.24// spaam ||MT_3,4.24|| @<#26 y[]>@ avayyakaaspand helvidhutapallava / komala kumudas vavv talo 'nila //MU_3,4.25// "kumudas" kumudagandheneti bhva ||MT_3,4.25|| paramndhyam upjagmur dio 'pi sphuatrak / lambadrghatamakeyo*<@<27>@>* vidhav iva yoita //MU_3,4.26// "lambni drghatamsy" eva "ke" ys | t ||MT_3,4.26|| @<#27 k[e]yo>@ yayau bhuvana*<@<28>@>* tejakraprea prayan / rasyanamaykra aikrravo nabha //MU_3,4.27// "teja" eva "krapra" | tena | "rasyanamaykra" amtamaykra ||MT_3,4.27|| @<#28 (tu)*bhu*va>@ jagmus timirasaght palyya kvpy adyatm / rutajnagira cittn mahpnm ivjat //MU_3,4.28// "rut jnagira" vasihokt jnavca yena | tat | tdt | "mahpn" daarathaprabhtn | "ajat" maurkhyi ||MT_3,4.28|| ayo bhmipl ca munayo brhmas tath / cetasva vicitrrth svspadeu viaramu //MU_3,4.29// "vicitrrth" rvasihagir sambandhino nnvidh arth | "svspadeu" svagheu*<@<29>@>* | "viaramu" virnti cakru ||MT_3,4.29|| @<#29 *vicitrrth ... svagheu*>@ yamakyopam ym yayau timiramsal / yayau mihikkr tatra tem u anai //MU_3,4.30// "yamakyopam" yamaarrasad | "u" | "tem" bhmipln ca ||MT_3,4.30|| alakyatm upjagmus tr nabhasi bhsur / prabhtapavaneneva ht kukumavaya //MU_3,4.31// spaam ||MT_3,4.31|| dyatm jagmrkaprabhonmlitalocan*<@<30>@>* / vivekavttir mahat manasva navodgat //MU_3,4.32// "vivekavtti" vivekkhyo manovypra ||MT_3,4.32|| @<#30 bho[n]m>@ sabh punar upjagmur nabhacaramahcar / hyastanena krameaiva ktaprtastanakram //MU_3,4.33// "nabhacaramahcar hyastanena kramea eva sabhm jagmur" iti sambandha ||MT_3,4.33|| s prvasanniveena vivea vipul sabh / babhvspanditkr vtamukteva padmin //MU_3,4.34// "prvasanniveena" prvaracanay | "aspanditkratva" ca "sabhy" rvasihopadearavaakuthalena jeyam ||MT_3,4.34|| atha prasagam sdya rmo madhuray gir / uvca munirdla vasiha vadat varam //MU_3,4.35// "prasagam sdya" | anyath dhrykhyadoaprasaga syd iti bhva ||MT_3,4.35|| kim uvcety apekym ha bhagavan manaso rpa kda vada me sphuam / yasmt teneyam akhil tanyate doamajar //MU_3,4.36// ki tava manorpakathanenety | atrha "yasmd" iti | "tena" manas | "iyam" sirp ||MT_3,4.36|| rvasiha uttara kathayati rmsya manaso rpa na kicid api dyate / nmamtrd te vyomno yath nyajakte //MU_3,4.37// he "rm"smbhi "asya manasa nmamtrd te" nmamtravyatirekea | "kicid api rpa na dyate" | nmamtram eva manasa asti*<@<31>@>* na rpam iti bhva | "asya manasa" kathambhtasya | "ny" vicrsahatvena na kicidrp | "ja" skigrahapekasiddhikatvena*<@<32>@>* jìyaguayukt | "kti" svarpa yasya | tat | tdasya kasya "yath" | "vyomna yath" | yath vyoma nyajakti bhavati | tathety artha ||MT_3,4.37|| @<#31 [a]sti #32 ka<->[tve]na>@ etad eva dhkaroti na bhye npi hdaye sadrpa vidyate mana / sarvatraiva sthita caitad viddhi rma yath nabha //MU_3,4.38// "mana bhye sadrpa na vidyate" bhyendriyai adyamnatvt | "hdaye 'pi" hdayadee 'pi | "sadrpa na vidyate" | na hi hdayadee mano nma kicil*<@<33>@>* labhyate | he "rma" | tvam | "etat" mana | "sarvatraiva" bhye hdaye ca | "sthita viddhi" jnhi | sakalpkhyasya tatkryasya bhye hdaye ca sphuramatvt | sakalpo 'pi hi bhya ghadika hdayastha sukhdika ca viaykaroti | "mana" ki "yath" | "nabho yath" | yath nabha "sarvatraiva sthita" bhavati | tathety artha ||MT_3,4.38|| @<#33 kici(nna)l>@ nanu tathpy asya*<@<34>@>* svarpa vaktavya | na hi sarvath*<@<35>@>* asata sarvatra sthitatva yuktam ity | atrha idam asysad utpanna mgatmbusannibham / rpa tu ӭu sakepd dvityendubhramopamam //MU_3,4.39// tva | "asya" manasa | "asat utpannam" mithy prdurbhtam | ata eva "mgatmbusannibham" | tath "dvityendubhramopamam" | "idam" anubhyamnam | "rpa" svarpa | "sakept ӭu" ||MT_3,4.39|| @<#34 a*sya* #35 sarva(ta)*th*<>>@ manasvarpam eva kathayati sdho yad etad arthasya pratibhna prath gatam / sato vpy asato vpi tan mano viddhi netarat //MU_3,4.40// he "sdho" | "sata" "asata v arthasya" padrthasya | "yat etat pratibhnam" sphuraam | padrthatay anusandhnam iti yvat | "prath" drhya | "gata" bhavati | tva "tat mana viddhi" | "itarat" trkikdibhi vikalpita paramvdirpa | "mana" "na" bhavati | "sata asato ve"ti vdibhedam rityoktam ||MT_3,4.40|| puna puna etad eva kathayati yad arthapratibhna tan mana ity abhidhyate / anyan na kicid apy asti mano nma kadcana //MU_3,4.41// "arthapratibhnam" arthev arthatsphuraam ||MT_3,4.41|| sakalpana mano viddhi sakalpt tan na bhidyate / yath dravatvt salila tath spando yathnilt //MU_3,4.42// spaam ||MT_3,4.42|| yatra sakalpana tatra tan mano 'ga tath sthitam / sakalpamanas bhinne na kadcana kecana //MU_3,4.43// "yatra" yasym avasthy | "sakalpana" bhavati | he "aga" | "tatra" tasym avasthy | "tat" prasiddha | "mana" "tath" tena sakalpankhyena rpea | "sthita" bhavati | "kecana" anirvcye | "sakalpamanas" | "kadcana" jtu | "bhinne na" bhavata | ekasvarpatvt ||MT_3,4.43|| satyam asty athavsatya yad arthapratibhsanam / tvanmtra mano viddhi tad brahmaia pitmaha //MU_3,4.44// "satyam athav asatya yat arthapratibhsanam" arthasphuraam | "asti" | tva | "tvanmtra tat" arthapratibhsanam | "mana" citta | "viddhi" jnhi | "tat" arthapratibhsanarpa mana | "ea" streu kathita | "pitmaha" pitmahety aparaparyya "brahm" bhavati | sarvasikraatvt | sikraasyaiva strev api brahmatvakathant ||MT_3,4.44|| svapndau sarvair anubhyamntivhikadeharpatva manasa kathayati tivhikadehtm mana ity abhidhyate / dhibhautikabuddhis tu sad dhs tu cirasthiti //MU_3,4.45// paitai "tivhikasya" kantare varaprpyadeaprpty sphuam ativahanalasya | "dehasy"rtht svapnasakalpdau pratibhsamnasya dehasy"tm" svarpa | "mana ity abhidhyate" | na tu trkikbhimata paramu | na hi tasya proktasvarpam ativahana yujyate | tadrabdhe sthladehe tadadarant | etatprasagena buddhidrhyasydhibhautikadehatva*<@<36>@>* sdhayati "dhibhautike"ti | "tu" vyatireke | paitai "dhibhautikabuddhi"*<@<37>@>* dhibhautikadehkr buddhi | dhibhautikadehasvarpam iti yvat | "cirasthiti dh" iti drhya gat tivhikadehaviay buddhir iti | "sadbhidhyate" | manasvarptivhikadehaviay buddhir eva hi drhya gatdhibhautikabhvena sphurati | na tu msamaya dhibhautiko nma kacit*<@<38>@>* pthag asti yath tath sato 'pi tasya buddhiviayatva vin asatkalpatvt*<@<39>@>* | buddhiviayatve tu buddhirpatvnapyt | viayo hi sa evocyate ya viayyagrastha*<@<40>@>* iva bhsate | anyath ptadravyasypi nlajnaviayatvptt | dvitya "tu"abda pdaprartha ||MT_3,4.45|| @<#36 drhyasy #37 [dh]i #38 nm<>[a] ka<>[]cit #39 asa()*t*ka #40 y[ya]gra>@ dyatvasdhanrtha manasa dyaparyyatva kathayati avidy sasti citta mano bandho mala tama / iti paryyanmni dyasya vidur uttam //MU_3,4.46// ata mana dyam evnyath dyaparyyatvam asya na syd iti ||MT_3,4.46|| nanu padrthagrhakatay bhsamnasya manasa katha dyaparyyatva yuktam ity | atrha na hi dyd te kicin manaso rpam asti hi / dya cotpannam evaitan neti vakymy*<@<41>@>* aha puna //MU_3,4.47// "hi" yasmt krat | "dyd te kicit" dyavyatirikta kicit | "manasa rpa" | "hi" nicayena | "nsti" | ata manasa dyaparyyatva yuktam iti bhva | nanu tato 'pi kim ity | atrha "dya ce"ti | "etat dya ca utpanna na" bhavati | prvam uktatvt | ata mana api anutpannam eva bhavatti bhva | nanu dynutpannatve mama prva nicayo na jta ity atrh"et"ti | "aham" "iti" etat dynutpannatvam | "puna vakymi" | durbodhatvd iti bhva ||MT_3,4.47|| @<#41 v(ky)[a]*ky*my>@ dynutpannatvam eva kathayati yath kamalabje 'nta sthit kamalamajar / mahcitparamvantas tath dya jagat sthitam //MU_3,4.48// "yath kamalamajar kamalabje" padmke | "anta sthit" bhavati | anyath agre nirgamsambhavaprasagt | "tath dyam jagat" dikriyviaybhta jagat | "mahcitparamvanta" | "mahcit" aparicchinn cit | s evtiskmatvt "paramu" | tasy"nta" madhye | "sthita" bhavati | anyath kuta asy nirgama syt iti bhva | ato dyasya mahcita pthaktvbhvennutpannatvam eveti paramo bhva ||MT_3,4.48|| etad eva puna puna kathayati prakasya yathloko yath vtasya copanam / yath dravatva payaso dyatva draur dam //MU_3,4.49// "loka" arthaprkayahetu guaviea | "copana" spanda | dra­vyatiriktadyasya*<@<42>@>* satt nstti bhva ||MT_3,4.49|| @<#42 rikta<>d>@ agadatva yath hemni mganady yath jalam / bhittir yath svapnapure tath draari dyadh //MU_3,4.50// spaam ||MT_3,4.50|| anena nyyena drau dyamayatva yat siddha tad api malatvenonmjyatay pratijnte eva draari dyatvam ananyad iva yat sthitam / tad apy unmrjaymy u tvaccittdarato malam //MU_3,4.51// "eva" sati | "draari" dikriykartari | "ananyat" uktanyyenbhinna | "yat dyatvam" dikriyviayatva | "sthitam iva" bhavati | aha | "malam" malabhvena sthitam | "tat api" draur abhinna dyatvam api | "tvaccittdarata" tvaccittadarpat | "unmrjaymi" | yena sarvath tvanmanasi dyasparo na syd | asattvenpi bhsamna dya leato dukhadam eva bhavatti bhva | nanu draur abhinnasya dyatvasya katha malatva | vyatiriktasyaiva malatvd iti cet | satyam | dra*<@<43>@>* svbhinnatvenpi nicita dyatva svabhinnatvam api pdayati | svabhinnatvkhya pratiyogina vin svbhinnatvasysiddher iti svabhinnatvpdakasya dyasya malatva sphuam eveti na ko 'pi virodha ||MT_3,4.51|| @<#43 >@ nanu kimartha draur ananyatvena*<@<44>@>* sthitasya malarpasya api dyatvasyonmrjana karoty | atrha yad draur asydra­tva dybhve bhaved balt / tad viddhi kevalbhvam ata evsata sata //MU_3,4.52// "asya" tmatvena sthitasya | "drau" dikriykartu | "dybhve" sati | "balt" balena | svaprayatna vineti yvat | "yat adra­tva" "bhavet" | na hi dya vin drau dra­tva nma kicid asti | aktibhvena sthitasypi tasya svarpatvnapyt | tvam | "tat" adra­tva | "kevalbhvam" mukti | "viddhi" jnhi | drau dynaunmukhyamtrasyaiva muktitvt | "drau" kathambhtasya | "ata evsata"*<@<45>@>* "sata" | dra­tvpekay "asata" | kevalbhvpekay "sata" | na hy asata kevalbhva yukta | tath cnirvcyasyety artha | ata kevalbhvasiddhaye sarvath dyonmrjanam eva kryam iti bhva ||MT_3,4.52|| @<#44 yatve #45 ev[]sa>@ nanu dybhvaprabhvt siddhe 'pi adra­tve kevalbhvo na sidhyati*<@<46>@>* | dyaviayasya rgde suuptivat vsanbhvena sthitatvd ity | atrha tattm upagate bhve rgadvedivsan / myaty aspandite vte spandasakubdhat yath //MU_3,4.53// "bhve" antare tattve | "tattm" dybhvakt adra­tm | "upagate" sati | "rgadvedivsan" prva bhtadyaviayargadvedisaskra | "myati" nti vrajati | rayaviayayo abhvt | suuptau tu rayaviayayo vsanbhvena sthitatvt tadanugatayo rgadvedikayor api vsanbhvenvasthnam asti | na hi suuptau dra­dyayo*<@<47>@>* samla na asti | tata utthitasya puna tadsthbhvaprasagt | na hi samla nae sth yukt | dybhve nicitn tu bhsamne 'pi dye kadcid sth na vidyate | atra svamana eva skikam ity ala prapacena | "rgadvedivsan" k "yath" | "spandasakubdhat yath" | yath "vte aspandite" sati | vtakt "spandasakubdhat" spandarp sakubdhat | nayati | tathety artha | ata dybhvaktasydra­tvasya kevalbhvatva yuktam eveti bhva ||MT_3,4.53|| @<#46 sidhya #47 d<>[ra]­>@ etad eva atidurbodhatvt puna puna kathayati asambhavati sarvasmin digbhmykarpii / prakye yda rpa prakasymala bhavet //MU_3,4.54// trijagat tvam aha ceti dye 'sattm upgate / drau syt kevalbhvas tdo vimaltmana //MU_3,4.55// "digbhmykarpii" digbhmykasvarpe | "prakye" prakanye vastujte | "asambhavati" sati | sambhavakriykarttvam abhajati sati | "prakasya" sryaprakasya | "ydam amala" uddham | indriyttam iti yvat | "rpa bhavet" | na hi sryamaalt*<@<48>@>* nikrnta bhittau apatita praka netragamya bhavati | "trijagat tva aha ceti dye asattm" abhvam | "upgate" sati | "drau" dyaprakakatay sthitasya drau | "tda kevalbhva" amalarpatva | "syt" bhavet | "drau" kathambhtasya | "amaltmana" cetyamalarƫitacinmtrasvarpasynyath kevalbhvparaparyya nirmalbhva ayukta syt ||MT_3,4.54-55|| @<#48 maal*t*>@ anantkhilaaildipratibimbe hi yd / syd darpae darpaat kevaltmasvarpi //MU_3,4.56// aha tva jagad itydau prante dyasambhrame / syt td kevalat sthite draary avkake //MU_3,4.57// drntikagata "prante" iti*<@<49>@>* pada dnte 'pi yojanya | tenyam artha*<@<50>@>* | "hi" nicaye | "anant" ye "akhil aildaya" | tadrpe "pratibimbe prante" sati | drntikatay ghte "darpae" pratibimbabhvam abhajati sati iti yvat | "darpae kevaltmasvarpi" kevaladarpakhyasvarpamay | "yd darpaat syt" | "aha tva jagad itydau dyasambhrame" dykre sambhrame | dye iti yvat | "prante" sati | tata "avkake" dikriym akurvati | "sthite draari" | "td kevalat syt" | yath pratibimbbhve uddha darpaamtram eva tihati tath dybhve uddha dra eva tihatti bhva ||MT_3,4.56-57|| @<#49 i[t]i #50 artha()>@ dybhvsambhava manyamna rrma pcchati sac cen na myatda v nbhvo vidyate sata / asatt ca na vidmo 'smin dye doapradyini //MU_3,4.58// "v"abda yataabdrthe | "ida" dya | "sat" sattbhk "cet" | "cet" yadi bhavati | tad "na myati" | yata "sata" sattbhajata*<@<51>@>* | "abhva na vidyate" | svarpahniprasagt | anyath vahner api dhakatvahni syt | nanu tarhi asad eva bhavatv*<@<52>@>* ity | atrha "asatt ce"ti | "doapradyini" rgdisvarpadoapradyini | asata doapradyitva na*<@<53>@>* yukta vandhysutasypi tattvpatter iti bhva ||MT_3,4.58|| @<#51 satt()<>[] #52 va<>tv #53 *na*>@ phalitam ha tasmt katham iya myed brahman dyavicik / nnodbhavabhramakar dukhasantatidyin //MU_3,4.59// "nnodbhava" citrotpatti | ya "bhrama" mithyjnam | ta "karot"ti td ||MT_3,4.59|| "unmrjaym"ti pratij*<@<54>@>* saphalkartu rvasiha uttara kathayati asya dyapicasya ntyai mantram ima ӭu / rmtyantam aya yena mtim eyati nakyati //MU_3,4.60// he "rma" | tvam | "asya" purasphurata | "dyapicasya ntyai" | "imam" vakyamavkyakadambakasvarpa | "mantra" "ӭu" | "yena" mantrea | "aya" dyapica*<@<55>@>* | "atyantam mtim" traiklikam abhvam | "eti" gacchati | tata vi"nakyati" adarana yti | yukta ca picasya mantrea maraam adarana ca ||MT_3,4.60|| @<#54 3.4.51c #55 <>[c]a>@ mantram eva kathayati yad asti tasya no 'sti na kadcana rghava / yasmt tan naam apy antar bjabhta bhaved dhdi //MU_3,4.61// he "rghava" | "yat" vastu | satt bhajati | "tasya na kadcana" jtu | "na" sambhavati | "yasmt tat" vastu | "naam api" kenacit parbhimatena samavyikraandin*<@<56>@>* naam api | "hdi anta" mnasnta | "bjabhtam" | bjabhvena sthitam v sattrpea*<@<57>@>* sthitam iti*<@<58>@>* yvat | "bhavati" | dyate hi*<@<59>@>* naam api vastu hdi puna puna vartamnam ||MT_3,4.61|| @<#56 n[]di #57 sa(m)*tt* #58 i*ti* #59 ya(ti)*te hi*>@ nanu tata ko doa ity | atrha smtibj*<@<60>@>* cidke punar udbhya dyadh / lokailmbarkra doa vitanute 'tanum //MU_3,4.62// "smtibj" smtikraik | "dyadh" dykr dh | dyam iti yvat | "cidke udbhya" prdurbhya | "atanum" mahntam | "lokaailmbarkram doam" "puna vitanute" skmaprapacabhvena vieea vistrayati | svapne datvt ||MT_3,4.62|| @<#60 bj>@ nanu tato 'pi kim ity | atrha ittha nirmokadoa syn na ca tasyasambhava / yasmd devarimunayo dyante muktibhjanam //MU_3,4.63// "ittha" sati | "nirmokadoa" mokbhvaprasagarpa doa | "syt" | sthlaskmabhvena dvividhasya dybhvasyaiva mokatvt | nanu bhavatu sa doa | kim asmka kariyatty | atrha "na ce"ti | "tasya" nirmokadoasya | "aen"pi "sambhava na ca" bhavati | "yasmt devarimunaya muktibhjana dyante" ||MT_3,4.63|| punar apy etad eva kathayati yadi syj jagaddda tat syn moko na kasyacit / bhyastham astu htstha v dya nya kevalam //MU_3,4.64// "yadi idam jagaddi syt" satt bhajet | tad "kasyacit" kasypi pramtu | "moka" dyn mukti | "na syt" | yath tath sambhvite 'pi dyane smtiprabhvt skmatay puna dyasphurat | yata "dyam bhyastham" sthlarpam "astu" | "htstham" skmarpa "v astu" | "nya" bandhkhyanotpdrtham bhavati | kobhakatvvied iti bhva | "di"abdena suuptistaimityde grahaam | tasypi dyatvd ||MT_3,4.64|| nanu tarhi ki kryam ity | atrha tasmd im pratij tva ӭu rmtibhūam / ym uttarea granthena nna tvam avabudhyase //MU_3,4.65// "atibhūaatva" ca "pratijy" asambhavapravttatvena jeyam ||MT_3,4.65|| rrmvabodhanimittam "uttaragrantham" eva kathayati ayam kabhtdirpo 'ha ceti lakita / jagacchabdasya rmrtho nanu nsty eva kacana //MU_3,4.66// he "rma" | "nanu" nicaye | "kabhtdirpa" | tath "aha ceti lakita" nicita | "ayam jagacchabdasyrtha" abhidheyam | paramrthata "nsty eva" satt na bhajati eva | na tu sattbhg bhtv nayati | tath ca sati na nirmokadoaprasaga | na hi asata bandhakatva dam iti bhva | "kasya bhtatve" 'pi prdhnyena pthanirdea | "di"abdena bhtakry grahaam ||MT_3,4.66|| nanu purasphurata ahamdikasya jagata katha sarvath sattva yuktam ity | atrha yad ida dyate kicid dyajla purogatam / eva brahmaiva tat sarvam ajarmaram avyayam //MU_3,4.67// asmbhi "yad ida purogata dyajla" nlasukhdirpa dyasamha | "dyate" anubhyate | "tat sarvam ajarmaram" deharahitatvt tanmtragatajardirahitam | tath "avyayam" narahitam | "brahmaiva" jagattay bhita uddhacittattvam eva | "evam" jagadbhvena bhavati | dyate hi jalasya taragabhvena*<@<61>@>* bhavanam | tath ca sati bhsamnasypi jagata asattva yuktam eva | na hi jale bhsamnasypi taragasya sattva dam iti bhva ||MT_3,4.67|| @<#61 ga(v)bh>@ dyasya brahmamtratvam eva dhkaroti pre*<@<62>@>* pra prasarati pare nta para*<@<63>@>* sthitam / vyomany evodita vyoma brahma brahmai tihati //MU_3,4.68// "pre" nirapeke | "prasarati" sacra karoti | svarpasthe "pare" uttre | "brahmai" bhite vastuni | atra saptamyantai uddhacittattvasya kathana | prathamntai tadrpasya jagata jeyam | nanu katha pratvdiguayukte uddhacittattve 'vasthna yuktam | nynasydhike avasthnadarant | sat-yam | avasthnam atrdheyabhvena nsti yenoktadoaprasaga syt | ki tu tanmtratbhveneti ntra doaprasaga | ity ala prapacai ||MT_3,4.68|| @<#62 pr<>[]e #63 r(e)*a*>@ na dyam asti no dk ca na dra na ca daranam / na nya na*<@<64>@>* jaa no cic chntam evedam tatam //MU_3,4.69// "dyam" dikriykarma | "nsti" satt na bhajati | "dk" dikriy | "no" asti | "dra" dikriykart | "ca n"sti | "daranam" dikriysdhya phala | "ca n"sti | sarve e prattimtrasratvt | nanu tarhi etad abhva evst-ty | atrha "na nyam" iti | "nyam" dydyabhva | ca "n"sti | na hi sar-vath asata bhna yukta | aiӭgder api bhnpatte | nanu tarhi jìyam eva syt | jìye hi sarvem asatt*<@<65>@>* eva bhavatty | atrha "na jaam" iti | bhvapradhnanirdea "jaam" jaatvam | "n"sti | tattve hi dydibhnam ayukta syt | nanu tarhi i cid eva syd ity | atrha "no cid" iti | "cit" cinmtram | "no" asti | cetypekatvena tasy sthitatvt | cetyasya coktanyyensambhavt | nanu tarhi kim asti | na hi sarvath asatt buddhyai rohatty | atrha "ntam" iti | "tata" samantt sphuratsvarpam | "idam" sarvam dydikam | "ntam" | bhavati | cetyakobharahita cinmtra bhavati ||MT_3,4.69|| @<#64 n[a] #65 asa(nt)[tt]>@ atra nicayam anpnuvan rrma mune asambhavrthbhidhyitvam sajayati vandhyputrea pio 'dri aaӭga pramyate / prasrya bhujasaghta il ntyati tavam //MU_3,4.70// sravanti sikats taila pahanty upalaputrik / garjanti citrajalad itveda vaca prabho //MU_3,4.71// "tave"ti ea | he "prabho" | "idam" tava "vaca" | "iti" bhavati | evarpa bhavati iti | kim "iti" | "vandhyputree"tydi | janai "aaӭga pramyate" pramtum rabhyate ity artha | "pramyate" iti prayoga ra | sarvath asambaddhrthbhidhyy eva tava vacanam iti bhva | asambhavrthapratipdakatvropaprakitvinayanirsanrtha "prabho" ity mantraam ||MT_3,4.70-71|| jarmaraadukhdiailkamaya jagat / nstti kim ida nma bhavatpi mamocyate //MU_3,4.72// na hi pratyakam anubhyamnasya jardirpasya bhvajtasypahnava*<@<66>@>* yukta iti bhva | "api"abda rvasihasysambhavavditvyogyatvascanrtha | "mame"ty anena svasya sacchiyatva dyotayati ||MT_3,4.72|| @<#66 tasy**pa>@ "yathe"ty etat satyam evsti tarhi yukta "kathaye"ty | anenbhipryeha yatheda na sthita viva notpanna na ca vidyate / tath kathaya me brahman yenaitan nicita bhavet //MU_3,4.73// "etat" sthitydyabhva ||MT_3,4.73|| rvasiha uttara kathayati nsamanvitavg asmi ӭu rghava kathyate / yathedam asad bhti vandhyputra ivrav //MU_3,4.74// "aham" vasihkhya aham | "asamanvit" asambaddh | "vg" yasya | sa | tda "nsmi" | he "rghava" | tva "ӭu" | "ida" jagat | "yath" yena prakrea | "asat bhti" | tv prati sphurati | may tath "kathyate" | "ida" ka "iva" | "rav vandhyputra iva" | ravakr vandhyputra iva | yath sa asat bhti | tathety artha ||MT_3,4.74|| tad eva kathayati idam dv anutpanna sargdau tena nsty alam / ida hi manas bhti svapndau pattana yath //MU_3,4.75// "idam" dya jagat | "dau" dibhte | "sargdau" cinmtrasya cetyonmukhatrpe sargrambhe | anudbhta st | paramrthata cinmtrabhvd acyute | tata bhinnay sattayrita na st | na hi bahir api mda*<@<67>@>* utpadyamnasya ghaasya mda bhinn satt dyate | "tena" tata krat | "idam" jagat | "alam" atiayena | "nsti" satt na bhajati | "svapnapattanavat" cinmtraskitmtrea labdhasattkatvt | nanu tarhi katham ida bhsate ity | atrha "idam" iti | "hi" nicaye | "ida" dyam jagat | "manas" vikalpena | "bhti" dyatay sphurati | kim iva | "pattanam" iva | "yath" "svapndau pattana manas bhti" | tathety artha ||MT_3,4.75|| @<#67 m()da>@ nanu satsvarpea manas bhtasya dyasya sattva yuktam evety | atrha mana eva ca sargdv anutpannam*<@<68>@>* asadvapu / tathaitac chu vakymi yathaitad anubhyate //MU_3,4.76// "sargdau" proktasvarpe sargrambhe | "mana eva anutpannam" | ata ev"sadvapu" asatsvarpa bhavati | tva "ӭu" | "yath" tvay "etat anubhyate" | aham "tath etat vakymi" ||MT_3,4.76|| @<#68 dv a(r)nut>@ nanu prakta dysattvakathana vihya mano'sattvakathanam ayuktam ity | atrha mano dyamaya doa tanotma kaytmakam / asad evsadkra svapna svapnntara yath //MU_3,4.77// "mana imam" pura bhsamnam | "kaytmakam" navarasvabhvam | "dyamaya doam" dyasvarpa doa | "tanoti" vistrayati | "mana" kathambhtam | "asad eva" sphuraamtrarpatvt asatsvarpam eva | "dyamaya doa" kathambhtam | "asadkram" asatsvarpam | asat vistryamatvt | na hy asat vistrita sat bhavitu yogyam | vandhyputravistritasya vgjlasypi sattpatte | "mana" ka "yath" | "svapno" "yath" | yath asatsvarpa "svapna" "asadkra svapnntara tanoti" | tathety artha | dyate hi svapne svapnntaram iti ntra vivda ||MT_3,4.77|| svrayabhta deha praty api asyaiva kraatva kathayati tat svaya svairam evu sakalpayati dehakam / teneyam indrajlarr vitatena vitanyate //MU_3,4.78// "tat" mana | ida "dehakam" tmatay bhsamna sthladeham | "u" ghra | "svayam" anyashyynapeka | "svairam" svecchay | "sakalpayati" sakalpamtrea sampdayati | punar api praktam eva kathayati "teneyam" iti | "tena" manas | "iyam" dyatvena bhsamn ||MT_3,4.78|| uktam artha sargntalokena saghya kathayati sphurati gacchati valgati ycate bhavati majjati saharati svayam / aparatm upayty api kevala calati cacalaaktitay mana //MU_3,4.79// upalakaa caitat | tena y kcit kriy iha bhavati s manakt eva bhavatti sakiptrtha iti ivam ||MT_3,4.79|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae caturtha sarga || eva manonirayam avayakartavyatay rutv rrma pcchati bhagavan munirdla kim iveha mano bhrame / vidyate katham utpanna mano mymaya kuta //MU_3,5.1// "bhagavan munirdla" he bhagavan munireha | "iha bhrame" asmin jagadrpe bhrame | "mana kim iva vidyate" kisvarpam ivsti | tath "katham utpannam" kena prakrea prdurbhtam | "mana mymaya" mysvarpa "kuta" bhavati ||MT_3,5.1|| tatrpy "dau utpattim" eva kathayety*<@<1>@>* abhipryeha utpattim dv iti me samsena vada prabho / pravakyasi*<@<2>@>* tata ia vaktavya vadat vara //MU_3,5.2// he "prabho" | tvam | "me iti utpattim" manonihm utpattim | matpa "ia" syt | tat "pravakyasi" kathayiyasi | svayam eva iatvd iti bhva ||MT_3,5.2|| @<#1 yety(i) #2 y()asi>@ rvasiha uttara kathayati mahpralayasampattv asatt samupgate*<@<3>@>* / aeadye sargdau ntam evvaiyate //MU_3,5.3// "mahpralayasya" turykhyasyvasthvieasya mahkalpntasamayasya v | "sampattau" praty saty | "sargdau aeadye" sisahratatsaskrarpe samaste dye | "asattm" adaranam | "samupgate" sati | "ntam eva" anai anai sargdinaskitkhyt kobhd api nikrntam kim apy anirvcya tattvam ev"vaiyate" iam bhavati | atra sarga svaviaya padrthajtaski prati*<@<4>@>* | sahra svasdhyam padrthbhva | saskra padrthasaskra padrthbhva | tayo saskra padrthasaskra padrthbhvasaskra ceti vibhgo jtavya ||MT_3,5.3|| @<#3 [g]ate #4 p[r]ati>@ ntvaiam eva sphua kathayati ste 'nastamito bhsvn ajo devo nirmaya / sarvad sarvakt sarva paramtm mahevara //MU_3,5.4// "paramtm" sarve paramrthata ahantviayatay bhsamnam kim apy ntara tattvam | "ste" tihati | prathamam mahpralayaskibhvena tadanantaram api yath tath kalpyamnn svbhvn skibhvena sthitatvt | atra "sarvad" sthitasytmana sthitivartamnatkathana pramtrapekay prayuktatvt na dovaham | kathambhta asau "paramtme"ty apeky vieani kathayati "anastamita" iti*<@<5>@>* | "anastamita" yath tath kalpitasya svstasypi grhakatvena sthitatvt phalata astarahita | "bhsvn" skitay sarvaprakakatvt sryasvarpa | carya ca bhsvata anastamitatvam | "aja" janmarahita | prdurbhti hi janma | s ca tasya na yukt | tmatvena sad prdurbhtatvt | na hy tmana aprdurbhtatva kadpi yuktam | svprdurbhter api grhakatay sthitatvt | "deva" krŬla | anyath etda jagat katha prdurbhavet | akrŬlo hi hastaclanamtrd api parmukho bhavati | "nirmaya" mykhyarogt*<@<6>@>* nikrnta | anyath mykhymayagrastatvt myprerakatvam ayuktam syt | na hi mayagrasta mayaprerako bhavati | "sarvad sarvakt" sarveu deeu kleu ca sarvakr | anyath anubhyamna sarvad sarvodbhava ayukta syt | "sarva" sarvasvarpa | anyath padrthn kimayatva syt | "mahevara" paramaniyant | anyath sarve svasvabhve niyat na syu ||MT_3,5.4|| @<#5 i(mi)ti #6 khy<>[a]ro>@ punar api tam eva viinai yato vco nivartante*<@<7>@>* yo muktair avagamyate*<@<8>@>* / yasya ctmdik saj kalpit na svabhvaj //MU_3,5.5// "vca" samast laukik vaidik ca vca | "yata" yasmt paramtmana | "nivartante" | vk hi saketa purasktya vastuni pravartate | saketa ca paramtmani kartum aakya | bhyntakaragocaratvt | indriyagocare eva vastuni hastagrhikay saketakaraa dyate | tarhi asau nstty | atrha "yo muktair" iti | "muktai" eva dynsaktacittai eva | na tu laukikai | "ya avagamyate" tmatay jyate | mukt hi uddha kim api tattva tmatay jnanti | anyath muktatvyogt | tath csatt asya na yukteti bhva | nanu vc tata nivartanakathanam ayukta tmdiabdn tadvcakatvt ity | atrha "yasya ce"ti | tattvajair iti ea | "kalpit" pravttinimittam anapekyaiva tailapyikdisajvat*<@<9>@>* kalpanay sthpit ||MT_3,5.5|| nanu yadi sa eka evsti tat katha skhydibhi purudaya kathit ity | atrha ya pumn skhyadn brahma vedntavdinm / vijnamtra vijnavidm ekntanirmalam //MU_3,5.6// "skhyadn" skhyadaranaratnm | skhy hi praktivyatiriktam jvparaparyya*<@<10>@>* puruam eva eatvena kathayanti | sa ca vicryama uktaparamtmarpatve eva virmyatti yuktam ukta "ya pumn skhyadnm" iti | eva sarvatra yojyam | tath ca nmabhedasyaiva sthitatvn noktadoaprasaga iti bhva | nanu rvasihena ki daranam rityeda stram uktam iti cet | satyam | sarve darann sram ritya eteneda stra ktam | anyath sarvamatgkra ayukta syt | bhulyena vedntastracarc atra dyate | tadapekay stokena mahrahasyabhtasya ivastrasypi ity alam apraktacintanena | "brahma" ajnrayaviaybhtam ntam cittattvam | "vijnamtram" ghaapadiviaya nirkra jnam ||MT_3,5.6|| @<#7 TaittUp 2.4. #8 (e)ava #9 j** #10 rapa>@ ya*<@<11>@>* nyavdin nya bhsako*<@<12>@>* yo 'rkatejasm / vakt smart ta bhokt dra kart sadaiva ya //MU_3,5.7// "nyam" suuptau anubhyamna na kicittva | upalakaa caitat | tena sarve darann*<@<13>@>* yat vastu virntisthna bhavati tad asv eveti jeyam | puna kathambhto 'sau bhavatty | atrha "bhsaka" iti | "ya arkatejasm" arkdisvarp tejas | "bhsaka" netrkhydhihnaviedhirayaena prakaka bhavati | tath "ya sad eva" nityam eva | "tam" satyatay | paramrthata iti yvat | "vakt smart bhokt dra kart" bhavati | samastavaktrdytmatvena sthitatvt | "tam" iti kriyvieaam ||MT_3,5.7|| @<#11 ya #12 sa*ko* #13 ra*n*n>@ sad apy asad yo*<@<14>@>* jagati yo dehastho 'pi draga / citprako hy aya yasmd loka iva bhsvata //MU_3,5.8// "ya" tm | "sad api" etvata jagadbhramasydhihnatay sthitatvt satsvarpam api*<@<15>@>* | "asat" bhavati | bhyntakaragocaratvt | "ya" tm | "dehastha api" pëarpasya dehasynyath cerayatvyogt tatrastho 'pi | "draga" bhavati | anyathkasthitn srydn grahaa na syt | "hi" nicaye | "aya citpraka" padrthacetanarpa praka | "yasmt" bhavati | ka "iva" | "loka iva" | yath "loka" padrthadaranam | "bhsvata" sryd | bhavati | tathety artha ||MT_3,5.8|| @<#14 asa[d yo] #15 a*pi*>@ yasmd vivdayo dev sryd iva marcaya / yasmj jaganty anantni budbud jaladher iva //MU_3,5.9// "dev" cdhytmik dhidaivik ceti dvividh jey | tatra dhidaivik prasiddh | dhytmik yath | mana brahm | buddhi "viu" | ahakra rudra | indriy"daya"*<@<16>@>* "dev" iti | "jaganty" api eva dvividhni jeyni | tny api dhidaivikni prasiddhni | dhytmikni tu mnasik*<@<17>@>* sakalp jey ||MT_3,5.9|| @<#16 indr[iy]daya #17 [m]>@ ya ynti dyavndni paysva mahravam / ya tmna padrtha ca prakayati dpavat //MU_3,5.10// "dyavndni yam" dra­rpam*<@<18>@>* ya | "ynti" yasmin laybhavantty artha | "ya" uddhacitsvarpa ya |" tmnam" cinmtrasvarpam svtmnam | tath "padrtha"*<@<19>@>* jtau ekavacanam | padrth ca "dpavat prakayati" prakakaroti ||MT_3,5.10|| @<#18 d<>[ra] #19 rth[a]>@ ke ya arre ca datsv apsu latsu ca / psuv adriu vteu ptleu ca sasthita //MU_3,5.11// "ya" tm | "ke arre ca" | tath "datsu" ilsu | "apsu latsu ca psuu" rajassu | "adriu" parvateu | "vteu ptleu ca sasthita" bhavati | upalakaa caitat | tena sarvatra sthvare sthita iti jeyam | sthvareu sthitatva tmana katham astti cet | satyam | sarve sthvar tvat vicryam anirvcyatym eva virmyanti | anirvcyat eva ca tmana svarpam iti na kacid virodha | atha v sthvar tvat tmayukt nirtmak v | nirtmakatve kirpatva te syt | stmakatve tu sphuam eva tev tmana avasthnam iti yojyam ||MT_3,5.11|| ya plvayati sarabdha puryaakam itas tata / yena mkkt mƬh ildhynam ivsthit //MU_3,5.12// "ya" tm | "puryaakam" antakaraatraya tanmtrapacakam itisvarpa*<@<20>@>* puryaaka | arthc*<@<21>@>* cetanavargam | "ita tata plvayati" yatra tatra gamayati | ce krayatti yvat | "mƬh" ja | "yena" sratay sthitena tman | "mkkt" vimarsamarth kt santa | "ildhynam" ilvat dhynam | "sthit iva" bhavanti | atyantaja iva bhavantti yvat | mƬhnm api paramrthata uddhacinmtrarpatvt "iva"abdaprayoga ||MT_3,5.12|| @<#20 ka*m it[is]va*r(?) #21 arth<>[c]>@ vyoma yena kta nya ail yena ghankt / po drut kt yena dpto yasya vad ravi //MU_3,5.13// "yena" sarvaaktitvt nistattvarpatm ritena yentman | "vyoma" vypyatay sthitam kam | "nyam" nistattvasvarpa | "ktam" | tath "yena" mcchilbhva ritena yentman | "ail"*<@<22>@>* svavypy parvat | "ghankt" nibi sampdit | tath "yena" dravatvabhva gatena yentman | "pa" svavypyni jalni | "drut" dravatvkhyaguayukt | "kt" | tath "ravi" vypyabhvena sthita srya | "yasya vat" dpanalatejobhva gatasya yasytmana vaena | "dpto" bhavati | upalakaa caitat ||MT_3,5.13|| @<#22 l[]>@ prasaranti yata citr sasrsravaya / akaymtasamprd ambhodd iva vaya //MU_3,5.14// "akayam" narahitam | yat "amtam" nandarasa | tena "samprt" nirbhart | "yata" yasmt tmana | "sasrsravaya" sasrarp dhrsravaya | "prasaranti" sacara ynti | k "iva" | "vaya iva" | yath "akaymtasamprt" avinijalaprt | "ambhodt" meght | "vaya prasaranti" | tathety artha ||MT_3,5.14|| virbhvatirobhvamayyas tribhuvanormaya / sphuranty avirata yasmin ghv iva marcaya //MU_3,5.15// "virbhvatirobhvamayya" virbhvatirobhvayukt | "tribhuvanormaya"*<@<23>@>* | "yasmin" artht samudrarpe | "yasmin aviratam sphuranti" | k "iva" | "marcaya iva" | yath "ghau" srye | "marcaya sphuranti" | tathety artha ||MT_3,5.15|| @<#23 no[r]ma>@ narpo 'vintm yo 'ntastha sarvavastuu / gupto yo vyatirikto 'pi sarvabhveu sasthita //MU_3,5.16// "avintm" yath tath sambhvitasya svanasypi skitay sthitatvt vinarahita | "ya" tm | "narpa" bhavati | nabhvenpi sthitatvt | anyath tmarahitasya nasya kena rpea bhna syt | tath "vyatirikta api" uddhacinmtrarpatvena samastapadrthottrasvarpa api | "ya" tm | "sarvabhveu sasthita" bhavati | sratay sthitatvt | viruddha ca avinina vinarpatvam sarvabhvavyatiriktasya "sarvabhveu" sasthitatvam | "ya" tm kathambhta | "sarvavastuu antastha" | "anta" niymakatvena sthita | ata eva "gupta" bahi adya ||MT_3,5.16|| praktivratatir vyomni jt brahmasatphal / cittamlendriyadal yena ntyati vyun //MU_3,5.17// "prakti" jaganmlakraabhta kim api tattvam | s eva "vratati" lat | "yena vyun" yentmarpea vtena | "ntyati" kryabhvena parime karttva bhajati | anyath kryavargagatajaatvnyathnupapatty jaarpy tasy kryabhvena parima prati karttvyogt | "praktivratati"*<@<24>@>* kathambht | "vyomni" na kicidrpatay kasvarpe cinmtre | "jt" prdurbht | tath "brahmam" eva "satphala" yasy | s | td | tath "cittam" eva "mla" yasy | s | td | tath "indriyy" eva "dali" yasy | s | td | cittamlatvena prakte prattimtrasiddhatvamtram uktam iti brahmamlakraabhty prakte katha tadantargatapuruacinmtramlatvam uktam iti na paryanuyojyam ||MT_3,5.17|| @<#24 tivra>@ ya*<@<25>@>* cinmai prakacati pratidehasamudgakam / yasminn indau sphuranty et jagajjlamarcaya //MU_3,5.18// "cinmai" cid eva mai | prakakatvt ratnam | tatsvarpa "ya" tm | "pratidehasamudgakam" sarveu dehasamudgeu | "prakacati" jvabhvena sphura-ti | anyath dehntargatn jvn kirpatva syt | yukta ca samudgake ratnaprakacanam | "et" pura dyamn | "jagajjlamarcaya" | "yasmin indau sphuranti" | anyath kimdhram s bhna syt | na hi nirdhrasya jagajjlasya sphuraa buddhim rohati | marcitva ca jagajjlasya citprakaviayatvena citprakatnapyj jeyam | acidrpo hi cidviayatyogyo na bhavati | viruddhatvena tatsnnidhye tasya sannidhnsambhavt ||MT_3,5.18|| @<#25 ya<>[]>@ prantacidghane yasmin sphuranty amtavarii / dhrjalni bhtni dayas taita sphu //MU_3,5.19// "amtavarii" nandavarii | "prantacidghane yasmin" nirapekauddhacidkhyameghasvarpe yasmin tmani | "bhtni" samast padrth | "dhrjalni" | "daya" tadviayi jnni | "sphu" praka | "taita" "sphuranti" | yukta ca jalavarii meghe dhrjaln tait ca sphuraam | nandavaritva ctmana parapremspadatvena*<@<26>@>* jeyam | na hi nandvar parapremspado*<@<27>@>* bhavati | nandavarii putrdau eva premspadatvadarant | tmana parapremspadatva*<@<28>@>* ca sarveu svaskikam eveti nyastam ||MT_3,5.19|| @<#27 spado #28 spada>@ camatkurvanti vastni yadlokanay mitha / asaj jtam asad yena yena sat*<@<29>@>* sattvam gatam //MU_3,5.20// "vastni" bhoktbhogyarpi bhvajtni | "mitha" anyo'nyasmin | "yadlokanay" yaddaranena | yaddaranabhveneti yvat | "camatkurvanti" nandam anubhavanti | yaddaranam eva te camatkrakraam astti yvat | mithy iti smnykepeoktam | aya bhva | bhoktra tvat inin*<@<30>@>* bhogyn anubhya bhogyntaranirapek jyante | anyath tatkla viayktasya bhogyasya*<@<31>@>* bhoga sampti na vrajet | tatkla bhogyntaranirapekatva ca tatra te camatkrnubhavana vin na sidhyati*<@<32>@>* | ekasmin viaye anubhyamnena camatkreaiva hi purua anyeu viayeu nirapeko bhavati | sa ca camatkra vicryama nairapekyakraatvt tmasvarpa eva bhavati | paramavirntipadasvarpasya tmana eva nairapekyakraatvt iti yuktam eva bhoktu bhogyeu yaddaranarpa camatkrakraam*<@<33>@>* iti | anubhavamtragamye 'smin vastuni pratibhvadbhi svayam api yatanyam ity ala prapacena | tath "yena" skitay sthitena yentman | "asat" "asat" "jtam" | tath "yena" tdena yentman | "sat sattvam gatam" | skia vin sadasadgatayo sattvsattvayo asakalpatvt ||MT_3,5.20|| @<#29 s<>[a]t #30 [n] #31 gya<>sya #32 sidhya #33 rak[]ra>@ calatdam anicchasya kyyo yasya sannidhau / jaa paramaratnasya ntam tmani tihata //MU_3,5.21// "anicchasya" icchdhramate rahitatvt*<@<34>@>* icchrahitasya | ata ev"tmani" nte | "tihata" calanecchkhyakobharahita tihata | "yasya paramaratnasya sannidhau jaa" grhyaikarpatvena acetanam | "ida kyya"*<@<35>@>* arrkhyam "aya" | "calati" ce karoti | kyacekraatvenbhimatasya prasypi tmaaktiyuktatvena*<@<36>@>* paramrthata kyacalanakraatvyogt | bhyaratnagatajaatvarhityadyotanrtha "parama"padopdnam | yuktam ca "ayasa" ayaskntkhyaratnasannidhne*<@<37>@>* calanam ||MT_3,5.21|| @<#34 tatvt #35 y(o)ya #36 akt[i] #37 a(u)*ya*s>@ niyatir deaklau ca calana spandana kriy / iti yena gata satt sarvasattvbhigmin //MU_3,5.22// "niyati"*<@<38>@>* padrtheu niyamdyaka aktiviea | "dea" padrthdhrabhta vastuviea | "kla" sryacrdyanumeya kalanmtrasvarpa padrthaparivartikraka ko 'pi vastuviea | "calanam" smnyacalanam | "spandana"*<@<39>@>* kriyviay ce | "kriy" pkdirpa karma | upalakaa caitat | "iti" etat | "sarvasattvbhigmin" samastasattviayapadrthavypakena | "yen"tman | "satt gatam" | vypakenaiva hi vypya satt labhate ||MT_3,5.22|| @<#38 [niyati] #39 s[pandana]>@ uddhasavinmayatvd ya kha bhaved vyomavittay / padrthavittayrthatvam avatihaty anihita //MU_3,5.23// "uddhasavinmayatvt" | "uddh" kenpi rpea nih na gat | y "savit" savedana | tatsvarpatvt | "anihita" kenpi rpea nih na gata | "ya" | "vyomavittay" vyomham iti savidyuktatvena | "kha" vyoma | bhavati | padrthbhvarpa bhavatty artha | "padrthavittay" padrtho 'ham iti savidyuktatvena | "arthatvam" padrthabhvam | "avatihati" rayati | upasargasmarthyt "tihater" rayaam artha | ghaatve nihita ghaa paat na ytti "anihita" ity uktam ||MT_3,5.23|| sargntalokentmamhtmyavarana sampayati kurvann apva jagat mahatm ananta- spanda na kicana karoti kadcanpi / svtmany anastamayasavidi nirvikre tyaktodayasthitimati sthita eka eva //MU_3,5.24// "ya" iti ea | ya tm "mahatm jagatm anantaspandam kurvan api iva" jagatprdurbhvnyathnupapatty mahjagadviayam "ananta spanda" "kurvann apva" | "kadcana kicana na karoti" atiuddhena karttvbhimnbhvt | anyath "iva"abdaprayogyogt | ya kathambhta | "anastamayasavidi" | "anastamay" yath tath kalpitasya svstamayasypi skitvenvasthnt paramrthata astamayarahit | y "savit" | tatsvarpe | tath "nirvikre" rgadvedirpebhya vikrebhya nikrnte | "svtmani" svasvarpe | "sthita" | puna kathambhta | "tyakt udayasthityo" jagadviayo udayasthityo | "mati" yena | sa | tda | jagata udaye sthitau artht sahre ca nirapeka ity artha | iti ivam ||MT_3,5.24|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae pacama sarga || 3,5 || o eva paramtmana svarpa mhtmya ca pratipdya rrma tatprpti prati tvarama jtv sugama tatprptyupya kathayati asya devtidevasya parasya paramtmana / jnd eva par siddhir na tv anuhnakhedad*<@<1>@>* //MU_3,6.1// "asya" proktasvarpasya | "devtidevasya" niratiayakrŬlasya dyotanalasya ca niratiaya"paramtmana" | "jnd eva" jnkhyd upyd eva | "siddhi" prptirp siddhi | bhavati | "asya siddhi anuhnakhedad" | "anuhnena" ya "kheda" | ta da"d"tti td | "na" bhavati ||MT_3,6.1|| @<#1 [kheda]d>@ nanv anuhna vin katha yuktat syd ity | atrha atra jnam anuhna na tv anyad upayujyate / mgatjalabhrntintivedanarpi tat //MU_3,6.2// "atra" asy tmaprptirpy siddhau | "jnam anuhna" siddhe kryasdhaka prayatna | bhavati | "anyat" jnkhynuhnavyatirikta kyavyprkhya | "anuhna nopayujyate" | "tat" jnam | "mgaty" y "jalabhrnti" | tasy "nti" | yena | tat | tda yat "vedanam" | tadvat "rpam" | asystti tda bhavati | samyagjnarpa bhavatty artha ||MT_3,6.2|| nanv do 'sv tm kutra tihatty | atrha na caia dre nke nlabhyo viamo na ca / svnandabhsarpo*<@<2>@>* 'sau svadehd eva labhyate //MU_3,6.3// "ea" tm | "dre na ca" bhavati | svaarrntarvartitvt | etena drasthamahtrthrayatvaak nivrit | "ea" tm | "ke na" bhavati | etena uparisthabhuvanrayatvaak nivrit | "ea" tm | "alabhya" labdhum aakya | "na" bhavati | sad labdhatvt | anyath tmatvyogyatvt | etena durlabhatvaak nivrit*<@<3>@>* | "ea" tm | "viama" kahina | "na ca" bhavati | parapremspadatvt | na hi kahine premspadatva yuktam | paratvavieitasya tu premna k kath | etena aivaryaleamadagrastarjdivat krauryak nivrit | puruea "svnandabhsarpa"*<@<4>@>* bhogdiviayanirapekasvayambhtnandapratibhsasvarpa | "asau" tm | "svadehd eva"*<@<5>@>* "labhyate" | "svnandabhsarpa" ity anena viamatvanirsa | "svadehd" ity anena drasthatvkasthatvayo nirsa | "labhyate" ity anena alabhyatvanirsa ||MT_3,6.3|| @<#2 nand<>[a]bhsarp[o] #3 t[] #4 bhsa<*sva*>r #5 [e]va>@ nanu tapaprabhtinpi kecid tmaprpti kathayantty | atrha kicin nopakaroty atra tapodnavratdikam / svabhvamtravirntim te ntrsti sdhanam //MU_3,6.4// "atra" asy tmaprptirpy siddhau | "tapodnavratdikam kicit nopakaroti" leenpi upakra*<@<6>@>* na karoti | bhygatvena rdupakrakatvt | tapaprabhtin hi sattvauddhir eva bhavati | ntmaprpti | "atra" asy tmaprptau | "svabhvavirntim te" svarpavirnti vihya | "sdhana na" bhavati ||MT_3,6.4|| @<#6 upa[k]>@ svabhvavirntau asamarthn prati upya kathayati strasatsagasadyogiparataivtra kevalam / sdhana*<@<7>@>* bodhana mohajlasya yad aktrimam //MU_3,6.5// "atra" asym tmaprptau | "stra" ca adhytmastra | tac ca "satsagasadyogina" ca*<@<8>@>* "strasatsagasadyogina"*<@<9>@>* | tatra "parat" ekanihatvam | "eva" | na tu tapaprabhtikam | "sdhana" upya | bhavati | "sdhana" ki | "yat mohajlasya" jagati jagattvajnkhyasya mithyjnaprapacasya | lakaay jagati jagattvajnkhyasya mohajlayuktasya puruasy"ktrima" sahaja | "bodhana" brahmaivedam*<@<10>@>* ity | evabodhakri bhavati ||MT_3,6.5|| @<#7 [na] #8 [ca] #9 saga[sad]yo #10 da()m>@ strdiparatphalabhtasytmavirntim*<@<11>@>* prati sdhanabhtasya mukhyam upyatva kathayati aya sa deva ity eva samparijnamtrata / jantor na jyate dukha jvanmuktatvam eti ca //MU_3,6.6// "ayam" ahantay idantay ca purasphuraala ahakrdika sasra | "sa" sarve paramrthata tmabhvena sthitatvt prasiddha | "deva" dyotanala krŬla ca cittattva bhavati | "ity eva" etvanmtreaiva | "samparijnamtrata" samyagjnamtrea | "janto dukha na jyate" | pravhgatasya dukhasypi cinmtratvajnt | sa jantu "jvanmuktatva caiti" prpnoti | arrasnnidhye 'pi muktatvt ||MT_3,6.6|| @<#11 nti[m]>@ sdhanabhvena prasiddhasya tapaprabhtikasysdhanatvam asahamna tmana sulabhatve nikaavartitve ca sandihna ca rrma pcchati samparijtamtrea kilnentmantmani / punar do na bdhante marady kadcana //MU_3,6.7// "tmani" svasmin | "samparijtamtrea" ahamdijagadadhihnatay samyanicitena | "anena tman marady do na bdhante" | na hi cinmtrat gatasya dehagat "marady" bdh kartu samarth bhavanti ||MT_3,6.7|| tarhi jtajeyatvena maunam eva kurv ity | atrha devadevo mahn ea kuto drd avpyate / tapas kena tvrea kleena kiyattha v //MU_3,6.8// asmbhi "ea devadeva kuta drt" kiyata drt | "avpyate" | tath "kena tvrea tapas avpyata atha v kiyat kleena" prarodhandirpea kleena | "avpyate" | na hi dasya devadevasya tapadika prarodhandika ca vin prpti yujyate | sarve tatprptiprasagt | na hi sarve tatprptibhja dyante | na cnavptasya jnaviayatva*<@<12>@>* yukta | prptasya ghader eva tadviayatdarand iti bhva ||MT_3,6.8|| @<#12 na<>vi>@ rvasiha uttara kathayati svapauruaprayatnena vivekena viksin / sa devo jyate rma na tapassnnakarmabhi*<@<13>@>* //MU_3,6.9// he "rma" | "svapauruaprayatnena" nijamnasikapaurukhyaprayatnasvarpea | tath "viksin" viksayuktena vicrea | ko 'ham ida jagac ca kim ity evarpea "vivekena" | puruea "sa deva jyate" | "tapasnnakarmabhi na jyate" | cittdiodhanamtraparatvt tem | "jyate" ity anena jnamtram evtra sdhanya | nvpti | na hi purasthy uktau rajatabhramayuktasya uktyavpti kkamasypi uktyavpti sadhany | uktir eveyam ity evarpasya jnamtrasyaiva sdhanyatvt iti dyotitam | "kuto drd" ity asytyantsagatattvenottarkathanam*<@<14>@>* ||MT_3,6.9|| @<#13 pass[n]na #14 a()sy>@ rgdiyuktasya tapade sphuam eva asdhanatvam | tadrahitasya tu sdhanatve 'pi rgdirhityasyaiva sdhanatva yuktam ity abhipryeha rgadveatamakrodhamadamtsaryavarjanam / vin rma tapodna klea eva na vstavam //MU_3,6.10// tapa ca dna ca tat "tapodna" | "vstavam" sahajabhvakta ||MT_3,6.10|| rgdyupahate citte vacayitv para dhanam / yad arjyate tato dnd yasyrthas tasya tat phalam //MU_3,6.11// "tata" tasya dhanasya | srvavibhaktika tasil*<@<15>@>* ||MT_3,6.11|| @<#15 Vgl. P 5.4.44, vrtt.1 [II 436].>@ rgdyupahate citte vratdi kriyate ca yat / sa dambha procyate tasya phalam asti man na v //MU_3,6.12// "v"abda pakntare ||MT_3,6.12|| phalita kathayati tasmt puruayatnena mukhyam auadham haret / sacchstrasajjansaga sastivydhinane //MU_3,6.13// "haret" arjayet | kuryd iti yvat | "sastivydhinane" sastykhyavydhinanrtham*<@<16>@>* ||MT_3,6.13|| @<#16 sa[]s>@ atraika paurua yatna varjayitvetar gati / sarvadukhakayaprptau na kcid upapadyate //MU_3,6.14// "atr"sym tmaprptau | "paurua yatnam" sacchstravicrdirpa | "gati" upya | "sarvadukhakayaprptau" samastadukhakayaprptirpy ||MT_3,6.14|| nanu tat paurua kdg astty | atrha ӭu tat paurua kdg tmajnasya labdhaye / yena myanty aeea rgadveavicik //MU_3,6.15// tva "ӭu" | "kdk" kda | "tat paurua tmajnasya labdhaye" bhavati | "yena" pauruea | "rgadveavicik aeea myanti" | anyath tmajnalabdhihetutva tasya na syd iti bhva ||MT_3,6.15|| pratijta pauruasvarpakathanam eva karoti yathsambhavay vtty lokastrviruddhay / santoasantuaman bhogagardha parityajan //MU_3,6.16// yathsambhavam udyogd anudvignatay svay / sdhusagamasacchstraparat prathama rayet*<@<17>@>* //MU_3,6.17// "yathsambhavay" sambhavnusariy | na tu prayatnasdhitay | "vtty" jvikay | "bhogagardha" bhogalobham ||MT_3,6.16-17|| @<#17 vam(i) udy(i)o*gd ... rayet*>@ yathprptrthasantuo yo garhitam upekate / sdhusagamasacchstrarata ghra sa mucyate //MU_3,6.18// "garhitam" anyygatam dhandikam ||MT_3,6.18|| nanu katha "sa ghra mucyate" ity | atrha vicraparijtasvabhvasya mahmate / anukampy bhavanty ete brahmavivindraakar //MU_3,6.19// "vicraay" sdhusagdiprabhvasiddhena vicrea | "parijta" dehdivyatiriktatvena nicita | "svabhva" svarpa | yena | sa | tdasya "mahmate" buddhiyuktasya puruasya | "ete brahmavivindraakar anukampy"*<@<18>@>* | kd*<@<19>@>* | e jagajjanandivypraparatrp vipad astty evarpnukampviay "bhavanti" | kim u vaktavya tasya ghra moka katha syd iti bhva ||MT_3,6.19|| @<#18 y[] #19 <>[]>@ nanu prathama tvat tvay sdhusagatir evopyatvenokt | sa sdhur eva ka syd yasya sagati kriyate ity | atrha bha ya sujanaprya lok sdhu pracakate / sa viia sa sdhu syt ta prayatnena sarayet //MU_3,6.20// "sujanapryam" bhulyena sujanam | "prya"padensdhutve 'pi | prayojanavad bndhavai uktasujanatve purue sdhutve 'pi paranindaikarasikakhalajanaproktsdhujanatve purue sdhutvsdhutvayo nirsa ||MT_3,6.20|| sdhuniraya ktv straniraya karoti adhytmavidy vidyn*<@<20>@>* pradhna tatkathrayam / stra sacchstram ity hur mucyate tadvicravn //MU_3,6.21// "vidynm" samastajnn madhye | "adhytmavidy" tmajna | "pradhna" bhavati | ata pait "tatkathrayam" adhytmavidykathvcakam | "stram sacchstram ity hu" | "tadvicravn" proktasacchstravicrayukta purua | "mucyate" sasraktt bandhant mukto bhavati | ata adhytmastram evtropayuktam astti bhva ||MT_3,6.21|| @<#20 BhG 10.32c>@ sacchstrde utpannasya vivekasya mukhyopyatva sargntalokena sphuktya kathayati sacchstrasatsagamajair vivekais tath vinayanti baln malni / yath jaln kataknuagd yath janm abhayopayogt //MU_3,6.22// "malni" rgdirpi | janapake rajorpi | "katakam" jalauddhikr dravyaviea | dvitya dnta kathayati | "yath janm" iti | "jan" svavivekahnnm | "abhayopayogt" | "abhayena" kenacid dattenbhayena | kta ya "upayoga" samvsankhya upayoga | tasmt "malni" rajjusarpdiktabhayarpi malni | "vinayanti" | tathety artha | vivekin abhaya*<@<21>@>* svavicrea vinayantti*<@<22>@>* "janm" ity uktam | iti ivam ||MT_3,6.22|| @<#21 [a]bha #22 <->[vi]na>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae aha sarga || 3,6 || dradeagamana upyajlaprayoga ca vintmvptim amanyamna rrma punar api prvoktam eva prana karoti ya ea deva kathito yasmi jte vimucyate / vada kvsau sthito deva katham enam aha labhe*<@<1>@>* //MU_3,7.1// tvay "ya ea deva kathita" | tath "yasmin" deve | "jte" sati | puruea "vimucyate" mukti prpyate | tvam "vada" | "asau" "deva" "kva sthita" bhavati | "aham enam" amu deva | "katham" kai upyai | "labhe" prpnomi ||MT_3,7.1|| @<#1 kathito (naia dre 'vatihate arre sasthito nitya cinmtram iti viruta) *yasmin ...>@ rvasiha uttara kathayati ya ea deva kathito naia dre 'vatihate / arre sasthito nitya cinmtram iti viruta //MU_3,7.2// may "ya ea deva kathita" | "ea dre" dradee | "nvatihate" | yata "cinmtram iti viruta" prasiddha | ea "nitya arre sthita" bhavati | anyath pëatulyasya arrasypi mtaarravat cerayatva na syt | na ca arrasthasya drasthatva vaktu yukta | svahastayor api drasthatvsayogt*<@<2>@>* iti bhva ||MT_3,7.2|| @<#2 tv[]sa>@ nanu tarhi dehaparima evsau syt | tath ca dehavad anityatvam apy asya syd ity | atrha ea sarvam ida viva na viva tv ea sarvaga / vidyate hy ea evaiko na tu vivbhidhsti dk //MU_3,7.3// "ea" tm | "sarvam idam vivam" sarvam ida jagat*<@<3>@>* | bhavati | "sarva" sratvena sthitatvt | "tu" pakntare | "sarvaga" sa ca sratvena sarvapadrthaga | "ea viva na" bhavati | "hi" yasmt | "ea eka eva vidyate" | "vivbhidh dk" vivanm di | vivam iti yvat | "na asti" | bhsamnasypi vivasya*<@<4>@>* taddy*<@<5>@>* etadrpatvnapyt | na hi taragkrnte jale taragbhidh dk bhavati | bhsamnev api tarageu vivekijanady jalatvnapyt ||MT_3,7.3|| @<#3 sar<->[va]m ida [ja]gat #4 va(ja)sya #5 *ta*[d]d>@ nanu aibhddayo 'pi mahdevatsvarp santy | tat*<@<6>@>* katham tvay "vidyate hy" "ea evaika" ity uktam ity | atrha cinmtram ea aibhc cinmtra garuadhvaja*<@<7>@>* / cinmtram eva tapana cinmtra kamalodbhava //MU_3,7.4// "ea" sisahrakatvena prasiddha | "aibht" rmahdeva | "cinmtra" bhavati | nanu katham etad iti cet | satya | "aibht" sacetano 'sti cetanrahito v | acetanatve pëarpasya tasya jagadgatasyvaratulyayogakematvam eva | sacetanatve tu sphuam cinmtram eva tadbhvena sphurati | nanu tarhi aibhtkayo samatvam eva syd iti cet | kenokta nstti | nanu kryavilakaatdarand*<@<8>@>* bheda kalpyate | ayuktam eva kalpyate | na hi agnikaamahgnicayayo kryavailakayena*<@<9>@>* bheda kalpayitu yukta | nanu agnikaamahgnicayayo kryavailakaya nsti dhkhyasyaikasya kryasya darant iti cet | aibhtkayor api | kirpa kryavailakayam asti jnakriyy karaakriyy caikatvt | yas tu bahvalpatkto bheda asti | sa dnte 'py astti na ko 'pi virodha | evam anyatrpi yojyam | "garuadhvaja" sthityadhikr | "tapana" brahmagatavastupkakr srya | "kamalodbhava" sargdhikr rbrahm | bhyantarrthavivaky "aibht" ahakra | "garuadhvaja" buddhi | "tapana" pra | "kamalodbhava" mana | iti yojyam ||MT_3,7.4|| @<#6 (y) tat #7 [adhvaja] #8 kry<>[a]vi #9 yen[a] >@ rrma pcchati bl api vadanty etad yadi cetanamtrakam / jagad ity eva kevtra nma syd upadeat //MU_3,7.5// "yadi jagat cetanamtrakam" bhavati | "ity eva" bhavati | etad eva satya bhavatti yvat | tad "bl api etat vadanti" | sarve eva hi cetanparaparyyajvamaya "jagat" kathayanti | ata "atra upadeat nma k syt" | ajtajpanasyaivopadeatvt | atra "bl" ity anena vijnavdin bauddhn grahaam | te eva hi vijnparaparyyasya cetanasytmatva kathayanti ||MT_3,7.5|| rvasiha uttara kathayati cinmtra cetana vivam iti yaj jtavn asi / na kicid etad vijta bhavat bhavatraam //MU_3,7.6// "cetana cinmtra" cetankhya cinmtram | "viva" bhavati | "iti" evam | "asi" tvam | "yat jtavn" | "bhavat etat kicit" leenpi | "bhavatraam" sasrt traka | "na vijtam" | cinmtrapadrthnabhijatvt | cinmtrapadrthajnamtreaiva hi ca sasra nayati ||MT_3,7.6|| katham etad ity | atrha cetana nma sasro jva ea pau smta / etasmd eva nirynti jarmaraavcaya //MU_3,7.7// "nma" nicaye | "cetana sasra" bhavati | cinmtrasthasya cetyaunmukhyasyaiva cetanatvt cetyaunmukhyasyaiva ca sasratvt | "sasro" hi sasaraam ucyate | sasaraa ca svasthnt utthna | cinmtrasya ca cetyaunmukhyasamaye uddhacinmtratrpt svasthnt utthna bhavaty evnyath cetyaunmukhyatva nma ki syt | paitai "ea" cetanarpa sasra | "pau" svarpajnarahitatvena pautulya | "jva smta" | jvanakriykart hi "jva" ucyate | "cetana" ca jvanam eva | ata tadvati tadupacrt cetanasyaiva jvatvam bhavati | tadvati tadupacrrayaa tv atra paramrthata uddhacinmtrarpasya jvasya jvatve jvanakriyvyatiriktasdhanntarabuddhinirsrtha ktam | nanu tato 'pi kim ity | atrh"aitasmd eve"ti | "jarmaraavcaya" arrdigat jarmaraatarag | "etasmd eva" asmc cetant eva | "nirynti" nirgacchanti | prdurbhavantti yvat | svapnadraari*<@<10>@>* na svapnaarragat jarmaraavcaya iti bhva ||MT_3,7.7|| @<#10 [a]ri>@ punar apy etad eva kathayati paur ajo hy amrto 'pi dukhasyaivaia bhjanam / cetanatvc cetatdam atyanartha svaya sthita //MU_3,7.8// "amrta" sthlaskmaarravyatirikta | tath "dukhasyaiva" svayam utpdyamnaprapacarpasya dukhasyaiva | "bhjana" ptrabhta | tadrpatay uddhacinmtrt utthnt | anyath utthnasypi vyarthatvt | tath "aja" uddhacinmtrkhyasvasvarpaparmarahna | ata eva "pau" "api" pautulyo 'pi san | "ea" jva | "cetanatvt" cetanamtrasvarpatvt | "idam" agre sphuratsvarpam ahakrdika*<@<11>@>* jagat | "cetati" svasphrtiviaya karoti | cetanasya hy etad eva cetanatva yat kicic "cetat"ti "cetanatvd" ity uktam | nanu taccetanena ki sampannam ity | atrh"t"ti | tata "atyanartha" jagadrpa mahn anartha | "svaya" tadicch vin | "sthita" prdurbhta | atra ca svapnasya dntatva sphuam eveti nyastam ||MT_3,7.8|| @<#11 aha[]k>@ nanv asya cetanasyeda dukha ki kadcic chrmyed apty | atrha cetyanirmuktat y syd acetyonmukhattha v / asya s bharitvasth t jtv nnuocati //MU_3,7.9// "cetyt nirmuktat" prathama svtantryea cetybhimukhbhya tata vicradvrea tata nikrnti | "y" bhavati | "atha v acetyonmukhat" cetynaunmukhyam eva | "y" bhavati | "asya" cetanasya | "s bharitvasth" prvasth | bhavati | svarpabhtena cinmtratvena pratvt | "t" bharitvasth | "jtv" paramrthasvarpatvena nicitya | "nnuocati" sasrkhyadukhabhk na bhavati | bharitvasthnena svasmin sthity cetanaty asatyatvajnena tadukte*<@<12>@>* dukhe 'py asatyatvajnt | atra ca "cetyanirmuktat" jvanmuktatvasthy bhavati | "acetyonmukhat" videhamuktatvasthym iti vibhgo jeya ||MT_3,7.9|| @<#12 ?>@ nanu tad asya cetanasya kd avasth bhaviyatty | atrha bhidyate hdayagranthi chidyante*<@<13>@>* sarvasaay / kyante csya karmi tasmin de parpare*<@<14>@>* //MU_3,7.10// "tasmin" sarvtmatvena sthitatvt prasiddhe | "parpare" pararpacinmtrpararpacetanasvarpe mahcinmtre | "de" paramrthata tmabhvena nicite sati | asy bharitvasthy jtym iti yvat | "asya" cetanasya | "hdayagranthi" bhogdiviay | "bhidyate"*<@<15>@>* nayate | tptatvt | tath "sarvasaay" padrthasvarpaviay sarve sandeh | "chidyante" | cinmtrasratnicayt | tath "karmi" arraytrnimitta ktni karmi | "kyante" | lepndyakatvt ||MT_3,7.10|| @<#13 granthi[] chid #14 r[p]a #15 [bh]id>@ nanu tarhi atyantopdeyabhta acetyonmukhatvam evha sdhaymty | atrha tasya cetyonmukhatva tu cetysambhavana vin / roddhu na akya dya tu cetya myatu vai katham //MU_3,7.11// "tasya" cetanasya | "cetyonmukhatvam" cetanatvpdaka cetyaunmukhyam | "cetysambhavana vin roddhu akya na" bhavati | na hi tlapie patita agni nto bhavati | nanu tarhi cetyam eva naymi ity | atrha "cetyam" iti | "dya" dyasvarpa cetyam*<@<16>@>* | "katha myatu" | na myaty eva sata nyogt | aya bhva | cetya yadi asti tarhi katha myet | yadi nsti tad cetynaunmukhya svayam eva siddha bhavatti | na tadharae jnamtra vin prayatno yukta | na hi vandhyputranacint kenpi kriyate iti ||MT_3,7.11|| @<#16 tya[m]>@ atra rrma pcchati sdhusagamasacchstrai sasrravatraka*<@<17>@>* / dyate paramtm ya sa brahman vada kda //MU_3,7.12// he "brahman" | puruea "sdhusagamasacchstrai" | "sasra" eva durlaghyatvena "arava" | tasmt "traka" | "ya paramtm dyate" | tvam "vada" | "sa kda" bhavati ||MT_3,7.12|| @<#17 s()a>@ rvasiha*<@<18>@>* rrmapranam andtya prvoktam evrtha kathayati yad etac cetana jvo viro janmajagale / etam tmnam icchanti ye te 'j pait api //MU_3,7.13// "yad etat cetanam janmajagale vira" paricchinnat gata | "jva" bhavati | "etam ye tmnam icchanti te pait api" dehtmbhimnibhya sakt kicinmtram vicria api | "aj" bhavanti | antmani "jvo" tmatvadarant ||MT_3,7.13|| @<#18 ha[]>@ katham etad ity | atrha jva eveha sasr cetand dukhasantate / asmi jte na*<@<19>@>* vijta kicid bhavati kutracit //MU_3,7.14// "sasr" jgraddibhedabhinn sasr | "dukhasantate"*<@<20>@>* "cetant" sasragatadukhasantate | svrayatay anubhavant "jve eva" bhavanti | ata "asmin" sasrraye jve | "jte" sati | lakaay prpte sati | "kicit vijta" jnaviaykta | lakaay prpta | "na bhavati" ||MT_3,7.14|| @<#19 n<->[a] #20 du[]kha>@ tarhi kasya jnena kicit prpta bhavatty | atrha jyate paramtm ced rma tad dukhasantati / kayam eti viveantv iva vicik //MU_3,7.15// he "rma" | "paramtm" proktasya jvasya sratay sthitam paramtmatattvam | "cet" yadi | "jyate" | lakaay prpyate | "tat" tad | "dukhasantati" sasrarp dukhasantati | "kayam" nam | "eti" gacchati | tadaiva kicit prpta bhavatty artha | k "iva" | "vicik iva" | yath s "viveantau kayam eti" | tathety artha ||MT_3,7.15|| rrma paramtmasvarparavakknirbharatvena kathanyogyatvc chrvasihenndtam api tmasvarpaprana puna karoti rpa kathaya me brahman yathvat paramtmana / yasmin de naro moht samagrt*<@<21>@>* santariyati //MU_3,7.16// "rpam" svarpam | "yathvat" samyak ||MT_3,7.16|| @<#21 sa[m]a>@ rvasiha kknirbharatvena rrmasydhikritva nicityottara kathayati ded dentara dra prpty savido vapu / nimeeaiva yan madhye tad rpa paramtmana //MU_3,7.17// "det" lambanktt ekasmt savedyarpt det | "dra" atyantavilakaam | "dentaram" lambanaviaykriyamam anyasavedykhyam dentaram | "nimeeaiva" ekasmin nimee eva | na tu madhye mauhyam anubhya | "prpty" lambanabhvena*<@<22>@>* ghanty | "savida" dyagrahaonmukhy cita | "madhye" prvparasavedyargrƫity madhyvasthy |*<@<23>@>* "yat vapu" bhavati yat anirvcya svarpa bhavati | "tad" eva | na tu tatsadam anyat | "paramtmana" samastajvtmasrabhtasya paramtmatattvasya | "rpa" bhavati | sarvamayatve 'pi sarvottratvt | nanu prvasavedyam lambanktya*<@<24>@>* tadaivottarasavedyam lambankurvanty savida kim ida madhya nma yatrasthy cita paramtmarpat ukt | ucyate | prvasavedyena rajity savida sva nirmala rpam aprpyottarasavedyena kariyamasya rgasyyuktatvt nirmalasvarpatmaya madhyam avayam evstti jtavyam | yath nlrgarajitasya paasya ptargakaraecchay*<@<25>@>* praklaena sphukta uddhapaatmaya madhya bhavati | anyath kariyamasya ptargasya karasambhavt | nanu prvasavedyaviay savit prvam eva k | uttarasavedyaviay*<@<26>@>* tu navn jt | tath ca madhya nma nyam evstti | ki nyarpa evtmstti cet | na | uttarasavedyagrahaakle prvasavedyasmtyanupapatte*<@<27>@>* | na hi prvasavedyagrahaaklasth madhye uddharpatay sthit uttarasavedyagrahaakle 'pi sthitm ek savidam antarea prvasavedyaviay*<@<28>@>* smti upapadyate | etena savedyopargarahita jìyrƫita savittattva paramtmatvenoktam | atra cbhysa kurvatm acird ayatnenaiva paramtmalbho bhaviyaty | asyaiva ca madhyadhmvea iti nmstty ala rahasyodghanena | atra ca sadayo savedyayo madhyam atidurlabham iti "dram" ity uktam ||MT_3,7.17|| @<#22 lam[b]a #23 #24 lam[b]a #25 [c]ch<>[a]y #26 ay #27 patt[e] #28 sav(i)*e*dya>@ atyantbhva evsti sasrasya jagatsthite / yasmin bodhamahmbhodhau tad rpa paramtmana //MU_3,7.18// "yasmin bodhamahmbhodhau" bodhkhye mahsamudre | "jagatsthite" jagatsattsvarpasya | "sasrasya" | "atyantbhva eva" budbudavat traiklika abhva eva | "asti" | "tat paramtmana rpa" bhavati | aya bhva | mumuku sacchstrdibhi prathama rajjusarpdidntena tata kanakakaakdidntena dyasya brahmavyatiriktasattbhva*<@<29>@>* nicitya uddhacittattvaikye jtanicaya yad abhysabalena sarvatra uddhacittattvamtram evnubhavati suvarakra iva kaakdiu suvaratm tad tasya jnam yatsvarpa bhavati tad eva paramtmasvarpam*<@<30>@>* iti | nanu jagatpratiyogika atyantbhva na sambhavati | prva bhtatvt jagata jagadatyantbhve nicitasypi hi prva jagad bhsamnam sd eveti ced | asat etat | paurvaklika mithybhna hi vastuna uttarakle nicita traiklikbhvapratiyogitva*<@<31>@>* na nihanti | prva rajjau bhte sarpe 'pi atyantbhvapratiyogitvaghtitvaprasagt | prva sarpatvena bhty*<@<32>@>* rajjau tu sarve sarpasya traikliktyantbhvapratiyogitva sphuam eva payantti na ko 'pi virodha ||MT_3,7.18|| @<#29 bh(i)va #30 par[am]tma #31 [trai]k #32 bh[t]>@ dra­dyakramo yatra sthito 'py astam ala gata / yad ankam kas tad rpa paramtmana //MU_3,7.19// "sthita api" pratyaka bhsamno 'pi | "dra­dyakrama" aya dra ida dyam ity evarpa krama | "yatra" yasmin vastuni*<@<33>@>* | "ala" atiayena | samyag iti yvat | "asta" laya | "gata" bhavati | nanu sthitasya dra­dyakramasya katham anyasmin layasambhava | tath cnena dvrea paramtmasvarpakathanam ayuktam eveti cen | na | dra­dyau*<@<34>@>* tvat kasyacit skia bhtau bhavata na v | na cet katha tarhi tayo dra­dyatve sidhyata*<@<35>@>* | yath tath tatsiddhau api katha tayo vyavasth sidhyati*<@<36>@>* | aya draaiveda*<@<37>@>* dyam eveti bhtau*<@<38>@>* cet tarhi tasmin laya tayo sukara eva | na hi svapnaskiam atikramya svapnabhte dra­dye kenpi svarpea yukte sambhavata iti na kacid virodha | tath "yat" vastu | "ankam" grhakaikasvabhvatvena grhyatvbhvt grhyaikasvarpkavyatiriktam api sat | "ka"*<@<39>@>* bhavati | vypakatvasvacchatvdiguai "ka"abdavcyo bhavatty artha | "tat" tad eva vastu | na tu tatsadam anyat kicit | "paramtmana rpa" bhavati ||MT_3,7.19|| @<#34 Sic! #35 sidhya #36 sidhya #37 d<>[ra] #38 Sic! #39 a[]>@ anyam iva yac chnya yasmi nye jagat sthitam / sargaughe sati yac chnya tad rpa paramtmana //MU_3,7.20// "nyam" bhyntakaragrhyatvena na kicid rpa | "yat" vastu | "anyam iva" kicid iva | bhavati | anyath jagadrpabhramdhihnatvsambhavt | na hi asad vastu kasyacid adhihnbhavitum arhati | vandhyputrasypi maitrabhramdhihnatvaprasagt | tath "nye" proktanyyena nyasvarpe | "yasmin" | "jagat sthita" sattbhk bhavati | mdva ghadaya | anyath jagata kirpatva syt iti bhva | tath "sargaughe" sisamhe | "sati" adhiheyatay kryatay v sthiti bhajati sati | "yat nyam" svavyatiriktavasturahitam eva*<@<40>@>* | bhavati | na hi rajjau sarpvasthnena mdi v ghavasthnena svavyatiriktavastuyuktatva kalpayitu akyate | "tat paramtmana rpa" bhavati ||MT_3,7.20|| @<#40 eva >@ yan mahcinmayam api bhatpëavat sthitam / jaa tv ajaam evntas tad rpa paramtmana //MU_3,7.21// "yat" yat vastu | "mahcinmayam api" samastajagatskitnyathnupapatty mahcitprakasvarpam api sat | "bhatpëavat sthita" bhavati | mahjaam iva bhavati | atintatvena svaparmare 'pi svtantryea vimukhatvt | "yat" kathambhta "tu" | "anta" pramrthike svarpe | "ajaam eva" sat | "jaa tu" jaam iva ity artha | ida vieaadvayam yathsakhytikramea*<@<41>@>* prvrdhoktasyrthasya samarthakatvena jeyam | "tat paramtmana rpa" bhavati ||MT_3,7.21|| @<#41 yath[]sa>@ sabhybhyantara sarva yena samprpya sagamam / svarpasattm pnoti tad rpa paramtmana //MU_3,7.22// "sarva sabhybhyantara" bhybhyantaratvena vartamna samasta jagat | "yena" skitay sthitena yena vastun | "sagama" sambandha | "prpya" | yadviayatva prpyeti yvat | "svarpasattm" prtisvikasya rpasya sattm | pr"pnoti" | skiprattau sphuraa vin hi sato 'pi nlasukhde satt asatkalp eva dyate | "tat paramtmana rpa" bhavati ||MT_3,7.22|| prakasya yathloko yath nyatvam ambare / tatheda sasthita yatra tad rpa paramtmana //MU_3,7.23// "prakasya" tejasa | "yath loka" padrthaprkayahetu bhsvaratkhyo guaviea bhavati | "yath" v "nyatvam" nyabhva | "ambare" ke | bhavati | "tath" tadvat | "idam" jagat | "yatra" yasmin adye vastuni | "sthita" bhavati | "tat paramtmana rpa" bhavati | aya bhva | yath bhsamna loka svapradhnatvena na kathyate | anyath prakaguatvakathannupapatte | praka ca vicryama anirvcyatm evvaghate | tath bhsamnam ida jagat api anirvcye kasmin citsrabhte pradhne sthitam iti jeyam | yasmin tu sthitam asti tad eva paramtm bhavatti | nanv etai anumnagamyasya kasypi vastuna paramtmatva sdhitam | tath csau paramtm kalpita iti jeyam | anumnagamyasya kalpitatvt | nirvikalpapratyakamtragamyasya svalakaasyaiva paramrthasattvd iti ced | asad etat | upadeyasya pratikaa madhyvasthsu tmatvena pratyaka sphuraalam apy tmatay ajtam paramtmasvarpa | ciravismtapurasthitabndhavavat*<@<42>@>* tavtm bhavatti na ko 'py atra pratibhvata prati anumnaspara | apratibhvat tv atrdhikra eva nstty ala paradoaguavicraena ||MT_3,7.23|| @<#42 ndha[va]vat>@ rrma pcchati sarvata paramtmaia katha nmbhibudhyate / iyato 'sya jagannmno dyasysambhava kuta //MU_3,7.24// asmbhi | "ea" jagadvyatiriktasvarpa | "paramtm" | "sarvata" sarvatra | sarvsv avasthsv iti yvat | "katha nma abhibudhyate" | yata "iyata" bhyntaravypakasya | "asya dyasya asambhava" "kuta" syt | jgrati hi sthla jagat sphurati | svapne svapnajagat | suuptau jìyam | etbhya vyatirikt tu avasth nstti*<@<43>@>* | aya ca prana sarvad paramtmamayatvsdankki rrmea jgrati pratikaa sphuram uddhaparamtmasvarpamayya*<@<44>@>* madhyvasth anritya kta ||MT_3,7.24|| @<#43 stt<>[i] #44 ma[y]ya>@ rvasiha uttara kathayati bhramasya jgatasysya jtasykavaravat / atyantbhvasambodho yadi rƬhibala bhavet //MU_3,7.25// taj jta brahmao rpa bhaven nnyena karma / dytyantbhvatas tu te nny ubh gati //MU_3,7.26// "kavaravat jtasya" prdurbhtasya | "asya" purasphurata | jagata*<@<45>@>* iti yvat | "atyantbhvasambodha" atyantbhvajnam | na tu nankhya | "rƬhi" siddhiyukta | "bala" yatra | tat | tda | "bhavet" "yadi" syt | "tat" tad | "brahmaa" paramtmana | "rpa" svarpa | "jta bhavet" | "anyena karma" etadvyatiriktena tapaprabhtin | "na" bhavet | yata "dytyantbhvata te" dytyantbhvd te | "any ubh gati" ubha upya | "na" bhavati | dytyantbhva ca jnadvreaiva sidhyati*<@<46>@>* | prayatnasdhitasya abhvasya pradhvasbhvatvd iti uktau rajattyantbhvavat mdi ghatyantbhvavad*<@<47>@>* vtyantbhvasambodhasyopyatvakathanam ||MT_3,7.25-26|| @<#45 ["jgatasya bhramasya"(?)] jagata iti #46 sidhya #47 va[va]d>@ nanu samyagjnadvrea siddhasya dyatvarpajagadatyantbhvasyaiva katha paramtmaprptau upyatvam astty | atrha atyantbhvasampattau dyasysya yathsthite / iyate paramrtho 'sau budhyate jyate tata //MU_3,7.27// "yathsthite" evam eva vartamnasya | na tu prayatnanitasya | "asya dyasya" jagadrpasya dyasya | "atyantbhvasampattau" atyantbhvasya sampattau | uktau bhtarajattyantbhvavat mdi bhtaghatyantbhvavad v siddhau saty | "asau paramrtha" dydhihnabhta dyasrabhta v asau paramtm*<@<48>@>* | "iyate" eatvena sthito bhavati | rajattyantbhvajne iva ukti ghatyantbhvajne iva v mt | tadvyatirekenyasya kasypy asattvt tata purue"sau budhyate" | astti parokapratty nicyate | "tata" tadanantaram | "jyate" | aham ity aparokapratty nicyate ||MT_3,7.27|| @<#48 tm(rtha)>@ nanu jnopyika dytyantbhvo m sidhyatu prarodhandyupyajlasdhitay*<@<49>@>* vismty eva paramtmajna bhaviyatty | atrha na cid apratibimbsti dybhvd te kvacit / kva vin pratibimbena kildaro 'vatihate //MU_3,7.28// "cit" skibhvena sthitam cittattvam | "dybhvd te" svaskibhvasiddht dybhvt te | "apratibimb" dyapratibimbarahit | dyaskitm akurvatti yvat | "kvacin na" bhavati | svabhvatygaprasagt | atra samarthaka dnta kathayati | "kva vine"ti | na hi bimbasatty pratibimbarahita "dara" dyate iti bhva | nanv anyadeasthe bimbe satt bhajaty api dara pratibimbarahita dyate | tath bahi dyasatt bhavatu | prarodhdidvrea bahi aprasarant cit dyaspararahit bhaviyatti cet | asad etat | atyantbhvajna vin dyabjasya nayitum aakyatvt | anyath nidritasynta svapnaprapacabhna na syt | nanu tasya prarodhdyupyarhityt svapnapratibhnam astti cet | tarhi dytyantbhvajnahnn kapaarahitn prarodhdikria eva pccha | ki yumka svapnapratibhnam asti na veti | nanu kapaarahit dytyantbhvajnayukt api asmbhi p eva | tair api svasya svapnapradarakatvam uktam | ucyat nma k hni | yath jgrati bhsata eva jagata atyantbhvajna tem*<@<50>@>* asti tath svapne 'pi | na hi te bhsamnam eva dya dyatay payanti | ki tu brahmatayety ala prapacena ||MT_3,7.28|| @<#49 pr<>[a] #50 <>m>@ nanu tathpi dytyantbhvena vinaivtmatattva payma ity | atrha jagannmno 'sya dyasya sattsambhavana*<@<51>@>* vin / budhyate parama tattva na kadcana kenacit //MU_3,7.29// "asya" purasphurata | "jagannmna" jagad iti nmadheyayuktasya | "dyasya" dikriyviayasya bhvajtasya | "sattsambhavana vin" atyantbhva vin | "kenacit" puruea | "kadcit" | "parama tattvam" paramtmkhya tattvam | "na budhyate" na jyate | tasmt dytyantbhva samyagjnopyena sdhya iti bhva ||MT_3,7.29|| @<#51 (par)*satt*>@ dysatty sandihna rrma pcchati iyato dyajlasya brahmasya jagatsthite / mune katham asattsti kva meru sarapodare //MU_3,7.30// vaipulyakathanam | yath "meru sarapodare" astti kenacid ukte sati | tasmin asambhavrthapratipdakatvam eva virmyati | tath jagata satt nstti pratipdake tvayy apti bhva ||MT_3,7.30|| rvasiha uttara kathayati dinni katicid rma yadi tihasy akhinnadh / sdhusagamasacchstraparamas tad aham kat //MU_3,7.31// pramrjaymi te dya bodho mgajala yath / dybhve dra­t ca myed bodho 'vaiyate //MU_3,7.32// he "rma" | tva | cet "yadi katicit dinni" kiyanti dinni | "akhinnadh"*<@<52>@>* anudvignamati san | samukhadh sann iti yvat | "sdhusagamasacchstraparama tihasi" | "tat" tad | "aha kat te" tava | tv pratti yvat | "dyam" dyarpa jagat | "pramrjaymi" naymi | jnadvretyantbhvayuktatva*<@<53>@>* sampdaymti yvat | ka "yath" | "bodho yath" | "yath bodha" samyagjnam | "mga"t"jala" pramrjayati | tathety artha | anena sdhusagde dytyantbhvajna prati mukhyam upyatvam uktam | nanu dyamrjanena ki setsyatty | atrha "dybhve" iti | "dybhve" jnadvrea dybhve siddhe sati | "dra­t ca myet" laya vrajet | nanu tarhi abhva eva iyate ity | atrha "bodha" iti | "bodha" dyadraratyantbhvaskibhta uddhacittattva | "iyate" avaia bhavati | anyath siddhasypi dytyantbhvasya asatkalpatva syt ||MT_3,7.31-32|| @<#52 dh[] #53 tv<>[a]>@ nanu katha dyamtrtyantbhvenaiva dra­t nti vrajatty | atrha dra­tva sati dye 'smin dyatva saty avekake / ekatva sati hi dvitve dvitva caikatvavedane //MU_3,7.33// "asmin" purasphuraale | "dye" dikriyviaye bhvajte | "sati" satt bhajati sati | "dra­tvam" paramrthata uddhacinmtrasvarpadra­viaya dra­bhva syt | viayasadbhvena dikriy prati karttvasambhavt | tauldiu hi satsu tadviay pkakriy prati karttva bhajata puruasyaiva pcakatva bhavati | na kevala dyasattay drau eva dra­t bhavati | api tu dra­sattaypi*<@<54>@>* dyasya dyatvam astty abhipryeha "dyatvam" iti | "avekake" prekake | draarti yvat | "sati" sattm*<@<55>@>* bhajati sati | "dyatvam" paramrthata uddhacinmtrasvarpadyraya dyabhva syt | na hi pcakena pkakriyviaykta tauldikam odanvasthdyaparaparyya pcyabhvam*<@<56>@>* avalambate*<@<57>@>* | ata anyo'nypekatvena dyamtrtyantbhvena dra­viay dra­t nayaty eveti bhva | dra­tvadyatvnyo'nyrayakathanaprasagena tayo ekatvadvitvayor api anyo'nyraya kathayati "ekatvam" iti | "ekatvam" mukhyatay prva gaanrhe draari gatam ekatvam | "dvitve" avaratay pacd gaanrhadyagate dvitve | "sati" satt bhajati sati | syt | dvitvbhve gaanasyaiva apravtte | gaana hi dvitvdika*<@<58>@>* vkyaiva vyavasthtu pravartate | dvitvdyabhve tu kimartha tasya pravartana syt | vyavasthy svaya vttau ca tatprathamvayavabhtasya ekatvasya sphu evsiddhi | tath "dvitvam" dyagata dvitvam | "ekatvavedane" ekatvkre vedane | dra­gate ekatve iti yvat | "sati" | syt | eka vigaayyaiva dvityo gaanaviayat ytti sphu eva hi ekatva vin dvitvasya anupapatti*<@<59>@>* ||MT_3,7.33|| @<#54 tta*y*pi #55 tt[m] #56 va<>m #57 lam[b]a #58 k(i)[a] #59 anu[pa]pa>@ phalita kathayati ekbhve dvayor eva siddhir bhavati ntra hi / dvitvaikyadra­dyatvakaye sad avaiyate //MU_3,7.34// "hi" nicaye | ata "atra" anayo ekatvadvitvayo madhye | "ekbhve" ekasya dvitvasya v abhve sati | "dvayo eva" ubhayo dvitvaikatvayo eva | "siddhi na bhavati" | nanu tata ki setsyatty | atrha "dvitvaikye"ti | dvitvaikyayo dra­dyayo ca kaya "dvitvaikyadra­dyakaya" | tasmin sati "sat" dvitvdiskitvena sthita sadkhya*<@<60>@>* vastu | "avaiyate" avaia bhavati ||MT_3,7.34|| @<#60 (kya)*khya*>@ vyavahita dyapramrjanapratij punar api karoti ahantdi jagad dya sarva te*<@<61>@>* mrjaymy aham / atyantsattvasavitty manomakurato malam //MU_3,7.35// "aham" | "ahantdi" ahambhvapramukham | "mala" malabhta | "sarva dya jagat" | "te manomakurata" tvanmanodarpat | "atyantsattvasavitty" atyantbhvajnena | dyaviaytyantbhvajnotpdaneneti yvat | pra"mrjaymi" | yukta ca makurt malpamrjanam ||MT_3,7.35|| @<#61 sarva()[] t(o)[e]>@ nanv etvata dyasya pramrjana katha kartu aknoty | atrha nsato vidyate bhvo nbhvo vidyate sata | / yat tu nsti svabhvena ka kleas tatpramrjane //MU_3,7.36// "asata" sattkarttvam abhajata | "bhva" satt | "na vidyate" | aaӭgasypi sattpatte | "sata" sattkarttva bhajata | "abhva" asatt | "na vidyate" | svarpahniprasagt | na ca svarpahni yukt | agner api agnitvahniprasagt | "yat"*<@<62>@>* svarpea "nsti" | "tatpramrjane ka klea" bhavati | na hi aiӭgatroane kasypi yatna da ||MT_3,7.36|| @<#62 *yat*>@ nanu tathpi pravartane*<@<63>@>* kim ytam ity | atrha*<@<64>@>* jagad dv anutpannam yac ceda dyate tatam / tat svtmany eva vimale brahma cittvt svabhitam*<@<65>@>* //MU_3,7.37// "jagat dau" prathama eva | "anutpanna" bhavati | ata jagatpramrjane kleo nstti bhva | nanu yadi jagat prathamam evnutpanna bhavati*<@<66>@>* tarhi kim ida bhsata ity | atrha "yac cedam" iti | "yac cedam" yac caitat | "tatam" vistritasvarpa kicit "dyate" | "tat brahma" "eva" brahmkhya vastu eva | "vimale svtmani" uddhacinmtrasvarpy svabhittau | "cittvt svabhita"*<@<67>@>* atiayena bhgata bhavati | anyath brahmatvyogt | bhyuktam eva hi brahmocyate | na ca vastuni bhaa nmnyavastuna utpatti vaktu akyate | jale*<@<68>@>* 'pi dravatvt prdurbhtasya taragatay bhaasynyavasttpattitvaprasagt | na ca mrkho 'pi jale taragnm anyatvam agkaroti | cidrpasytmana eva svapnapadrthabhvena bhaa dam iti "cittvd" ity uktam ||MT_3,7.37|| @<#63 rta[n]e #64 atr(m ity atr)ha #65 s[va] #66 bha<>va #67 s[va] #68 l(o)e>@ puna punar etad eva kathayati jagan nma na cotpanna na csti na ca dyate / hemnva kaakditva kim etanmrjane rama //MU_3,7.38// "nma" nicaye | "jagat na cotpanna" bhavati | "na ca asti" | "na ca dyate" | brahmaa evaitadrpatay sthitatvt | jagat kim "iva" | "kaakditvam iva" | yath "hemni" bhsamna "kaakditva" nsti | hemna eva tadrpatay sthitatvt | tath ity artha | ata "etat"pra"mrjane" rama ki bhavati | brahmatjnamtreaiva pramrjitatvt | na hi hemni bhsamna kaakditva aakyapramrjana bhavati | hematjnamtreaiva tasya pramrjitatvt ||MT_3,7.38|| etvata vsarahita iya jtv tasya samvsana karoti tathaitad vistareeha vakymo bahuyuktibhi / abdhita*<@<69>@>* yath nna svayam evnubhyate //MU_3,7.39// vayam | "etat" prvokta vastu | "vistarea bahuyuktibhi tath ih"smin stre | "vakyma" | "nna" nicaye | "yath" tvay "etat abdhita svayam evnubhyate" ||MT_3,7.39|| @<#69 a(rdhauci)*bdhi*ta>@ praktam eva kathayati dv eva hi notpanna yat tasyehstit kuta*<@<70>@>* / kuto marau jalasarid dvityendau kuto graha //MU_3,7.40// "hi" nicaye | "yat" vastu | "dv eva utpanna na" bhavati | "tasyehstit" sattvam | "kuta" bhavati | atra dntadvayam kathayati "kuta" itydi ||MT_3,7.40|| @<#70 sti(bhkta)*t ku*ta>@ yath vandhysuto nsti yath nsti marau jalam / yath nsti nabhovkas*<@<71>@>* tath nsti jagadbhrama //MU_3,7.41// "jagadbhrama" jagadrpa bhrama | jagad iti yvat ||MT_3,7.41|| @<#71 k()as>@ tarhi kim ida bhsate ity | atrha yad ida dyate rma tad brahmaiva nirmayam / etat purastd vakymo yuktito na giraiva va //MU_3,7.42// asmbhi "yat ida dyate" | "tat nirmayam" bhvbhvkhymayarahitam | "brahmaiva" bhavati | vayam | "etat purastt" agre | "yuktita" yuktibhi | "va" yumkam | "vakyma" | "na gir eva vakyma" | srvavibhaktikas tasil*<@<72>@>* ||MT_3,7.42|| @<#72 Vgl. P 5.4.44, vrt.1 [II 436].>@ sargntalokena yuktiyuktavkyopek tyjyatvena kathayati yan nma yuktibhir iha pravadanti tajjs*<@<73>@>* tatrvahelanam ayuktam udrabuddhe | / yo yuktiyuktam avamatya vimƬhabuddhy kavaho bhavati ta vidur ajam eva //MU_3,7.43// "nma" nicaye | "avahelanam" upek | "kavaha" kaady | asambhavaprayatnair tmana iti ea | iti ivam ||MT_3,7.43|| @<#73 j[]s>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae saptama sarga || 3,7 || rrma pcchati kayaitaj jyate yukty katham etat prasidhyati / nyye 'nubhta etasmin na jeyam avaiyate //MU_3,8.1// "etat" dysatyatvam | nanu kimartham atra yukti pcchasty | atrha "nyye"ti | yata "etasmin nyye" | nyyena "anubhte" sati | "jeyam nvaiyate" | yuktiravaena sarvasya jtatvt ||MT_3,8.1|| rvasiha vistarakathanapratij sampdayiyann uttara kathayati bahuklam iya rƬh mithyjnavicik / jagannmn vicrkhyd te mantrn na myati //MU_3,8.2// "rƬh" buddhau satyatay sphurit | jagata ca mithyjnarpatva uktirajatavaj jeyam | yukta ca "viciky mantrea" na ||MT_3,8.2|| vakyamopadearavaa prati rrma dhkaroti vadmy khyyik rma y im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,8.3//*<@<1>@>* "khyyik" upadeakri khynni | "bodhasiddhaye" dytyantbhvajnasiddhaye | "mukta" dyenspa ||MT_3,8.3|| @<#1 3.9.44>@ aravae daa kathayati no ced udvegalatvd ardhd*<@<2>@>* utthya gacchasi / tat tiryagdharmias te 'dya*<@<3>@>* kicin npi tu setsyati //MU_3,8.4// tva "no cet" ӭoi | atha v "udvegalatvt ardhd utthya gacchasi" | "tat" tad | "tiryagdharmia" pautulyasya | "te" | "kicid api na setsyati" ||MT_3,8.4|| @<#2 ar[dh]d #3 [']dya<>>@ nanu dhatay ravaenpi yadi kicin na setsyati tad ki kryam ity | atrha yo yam artha prrthayate tadartha yatate tath / so 'vaya tad avpnoti na cec chrnto nivartate //MU_3,8.5// "ya" purua | "yam artham" yat vastu | "prrthayate" prrthanviaya karoti | "tath" tadanukalpena*<@<4>@>* | na tv anyath | "yatate" | "sa avaya tat pnoti" | "cet" yadi | "rnta na nivartate" ||MT_3,8.5|| @<#4 tad<>[a]nu>@ nanv aham asmin prrthite vastuni kirpa yatna karomty | atrha sdhusagamasacchstraparo bhavasi rma cet / tad dinair eva v msai prpnoi parama padam //MU_3,8.6// niratiayapratibhvattve "dinai" | anyath "msair" | iti vibhga ||MT_3,8.6|| rvasihasdhutve nicita rrma tmajnaprabodhanimitta stra pcchati tmajnaprabodhya stra stravid vara / kinma tatpradhna syd yasmi jte*<@<5>@>* na ocyate //MU_3,8.7// "tmajnaprabodhya" tmajnvirbhvrtham | "na ocyate" dysaktirpa ocana nnubhyate ||MT_3,8.7|| @<#5 [t]e>@ rvasiha uttara kathayati tmajnapradhnnm idam eva mahmate / str parama stra mahrmyabhidham //MU_3,8.8// "tmajna pradhna" vcyatay srabhta ye | te | tdnm | "ida rmyabhidham" ayam mahrmyakhya itihsa | nanu rvlmkin svenopanibaddhe rmahrmyae rrmavttntakathanaprasagata rrma prati rvasihena kta upadea nibaddha ya kenpi daylun asmc chrmahrmyad uddhta*<@<6>@>* tat katham upadeaklnantarabhvina rmahrmyaasya rvasihena "idam" ity anena parmara kta | anena hi rmahrmyaasya rvasihaktatva dyotate iti cet | rambhe*<@<7>@>* evsmbhi aya niraya kta | ki puna puna pcchasi | yata tatra pratibhvat svayam asyrthasyvabodhakatva uktam | tadrahitn tv anadhikra ukta | iti pratibhm eva pccha | yadi na pratibh asti tadnadhikritvn maunam eva kryam ity ala prapacena ||MT_3,8.8|| @<#6 dh[]ta #7 N11, fol. 3r, 3-5.>@ rmahrmyaam eva praasati itihsottamd asmt paro bodha pravartate / sarvem itihsnm aya sra udhta //MU_3,8.9// "asmt" rmyakhyt ||MT_3,8.9|| rute 'smin vmaye yasmj jvanmuktatvam akatam / udeti svayam evta idam evtipvanam //MU_3,8.10// "vmaye" stre ||MT_3,8.10|| sthitam evstam yti jagaddya vicrat / yath svapne parijte svapnrthd eva bhvan //MU_3,8.11// "sthitam eva" na tu mudgardiprahrai na ntam | atra dntam ha "yathe"ti | "bhvan" satyatbhvan | "eva"kra pdaprartha | aya bhva | yath svapne jgradavasthy asatyatay parijte sati | tatrnubhtai bhvbhvai harmarau na jyete | anyath hi jgraty anubhtair attair api bhvbhvair iva tatratyai bhvbhvai harmarotpda syt | tath mahrmyaavicraena dye asatyatay jte sati dyaviayai bhvbhvai harmarau na jyete iti ||MT_3,8.11|| nanv anyny api stri santy*<@<8>@>* eva | tat katham asyaivsdhraakraatva kathayasty | atrha yad ihsti tad anyatra yan nehsti na tat kvacit / ida samastavijnastrakoa vidur budh //MU_3,8.12// "yat iha" asmin rmyae | "asti" smastyena vidyate | "tat anyatra" anyastreu | "asti" vyastatvena bhavatty artha | "yat iha nsti tat kvacit" kutrpi stre | "nsti" | ata "budh" samastastrasraj | "idam" etat rmahrmyaa | "samastavijnastrakoa" sakaldhytmastrabhgra | "vidu" jnanti ||MT_3,8.12|| @<#8 sa[n]ty>@ uktalakaarmahrmyaaravae phala kathayati ya ida ӭuyd nitya tasyodracamatkte / blasypi para bodha buddhir eti na saaya //MU_3,8.13// "blasypi" mrkhasypty artha | paitasya tu k katheti bhva ||MT_3,8.13|| etadvimukhasya kartavya kathayati yasmai neda tv abhavyya rocate duktodayt / vicrayatu yatkicit sa stra jnavmayam //MU_3,8.14// "abhavyya" surasvabhvayuktya | "jnavmayam" jnavkyanirbharam ||MT_3,8.14|| nanu muktikmasya mama kim etacchravaenety | atrha jvanmuktatvam*<@<9>@>* asmis tu rute samanubhyate / svayam eva yath pte*<@<10>@>* nrogatva varauadhe //MU_3,8.15// "svayam eva" ayatnam eva ||MT_3,8.15|| @<#9 kt(i)a #10 [p][t]e>@ ryame hi stre 'smi rot vetty etad tman / yathvad idam asmbhir na tkta varapavat //MU_3,8.16// "etat" madukta vastu | nanu yady etacchravae pravttasya kicit pratyavydi syt tad ki kryam ity | atrha "idam" iti | "varapavat" varapayuktam | mantravad iti ea ||MT_3,8.16|| sargntalokena svtmavicrasya dytyantbhvajne asdhraakraatva kathayati myati sastidukham ida te svtmavicramahkathayaiva / no dhanadnataparutavedais*<@<11>@>* tatkathanojjhitayatnaatena //MU_3,8.17// "te" tava*<@<12>@>* | "ida" dyasvarpa*<@<13>@>* | "sastidukham" janmkhya dukha | "svtmavicramahkathay" | "svtmavicrasya"*<@<14>@>* | y "mahkath" anyo'nya mahat kath | tay"aiva myati" | "dhanadnataparutavedai ida sastidukham no myati" | ata bhavitavyam iti ea | ata krat puruea | tasya "svtmavicrasya" | yat "kathanam" sdhubhi saha anyo'nyakathana | tadartha "ujjhitni" tyaktni | "yatnaatni" kathanavyatiriktni yatnaatni | yena | sa | tdena bhavitavyam | iti ivam ||MT_3,8.17|| @<#11 rut(e)a #12 *te tava* #13 <ӭ>[d]ya #14 s[v]>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae 'ama sarga || 3,8 || o prvasargntalokrtham eva sphua kathayati taccitts tadgatapr bodhayanta parasparam / kathayanta ca ta nitya tuyanti ramayanti ye //MU_3,9.1//*<@<1>@>* te jnaikanihnm tmajnavicrat / s jvanmuktatodeti videhonmuktataiva y //MU_3,9.2// "taccitt" | "tasmin" svtmavicre | "citta" ye | te | td | tath "tasmin" svtmavicre | "gat" nih gat | "pr" bhyendriyi ye | te | td | tath "tam" tmavicra | "parasparam bodhayanta" | tath "ta" tmavicra | "kathayanta" "ca ye" sdhava | "tuyanti" tuiyukt*<@<2>@>* bhavanti | tath "ramayanti" anyn tuiyuktn sampdayanti | tma"jnaikanihn" tmavicraikapar | "te" purum | "tmajnavicrat s jvanmuktat udeti" prdurbhavati | "y videhamuktataiva" bhavati | niea dehbhimnbhvt ||MT_3,9.1-2|| @<#1 Vgl. BhG 10.9 #2 tu(ya)i>@ rrma pcchati brahman videhamuktasya jvanmuktasya lakaam / brhi yena tathaivha yate strad dhiy //MU_3,9.3// "jvanmuktasye"ty atra "ca"abdo 'dhyhrya | "yate" yatna karomi | "lakaam" svarpapratihpaka dharma | "dhiy" buddhy | kathambhtay | "stram" eva "dk" netre | yasy*<@<3>@>* | s | tdy | strnusriyety artha ||MT_3,9.3|| @<#3 sy[]>@ rvasiha uttara kathayati yathsthitam ida yasya vyavahravato 'pi ca / asta gata sthita vyoma sa jvanmukta ucyate //MU_3,9.4// "vyavahravato 'pi" vivapadrtheu vyavahra kurvato 'pi | "yasya" puruasya | "yathsthitam" anena prakreaiva sthitam | na tu kenpi prayatnena nitasvarpa | "idam" purasphuraala jagat | "asta"*<@<4>@>* "gata" na gata | ata eva "vyoma" nyarpa bhavati | paitai "sa jvanmukta ucyate" | bhsamnasya jagata uktikrajatavat asatyatvadaritva jvanmuktalakaam iti bhva ||MT_3,9.4|| @<#4 a*sta*>@ bodhaikanihat yto jgraty eva suuptavat / ya ste vyavahartaiva sa jvanmukta ucyate //MU_3,9.5// "bodhe" dytyantbhvajnaprvake tmajne | "eka" kevala | "nih" rati yasya | sa "bodhaikaniha" | tasya bhva tat"t" | tm "yta" gata | "ya" purua | "jgraty eva" jgradavasthym eva | tatrpi "vyavahartaiva" pravhgatavyavahrakry eva | "suuptavat" suuptyvia iva | "ste" | niranusandhna ste iti yvat | paitai "sa jvanmukta ucyate" | dyate ca strydinihasya puruasya*<@<5>@>* jgrati vyavahartur*<@<6>@>* eva sata suuptavad avasthitir iti nyastam ||MT_3,9.5|| @<#5 pu*ruasya* #6 ha[r]tur>@ nodeti nstam yti sukhe*<@<7>@>* dukhe mukhaprabh / yathprptasthiter yasya sa jvanmukta ucyate //MU_3,9.6// "yathprptasthite" pravhgatanihasya | "yasya" | "sukhe dukhe" ca "mukhaprabh nodeti nstam yti" harmararhityt | paitai "sa jvanmukta ucyate" ||MT_3,9.6|| @<#7 kh[e]>@ yo jgarti suuptastho yasya jgran na vidyate / yasya nirvsano bodha sa jvanmukta ucyate //MU_3,9.7// "ya" purua | "jgarti" bhyapadrthaviaya bodha bhajati | kathambhta | "suupte" suuptau iva tihatti | tda | ekacinmtratnicayena bhyaprapacnusandhnarahitatvt | tath "yasya" puruasya | "jgrat" laukik jgradavasth | "na vidyate" turyamayatvt | jvanmukto hi jgrati sarva cinmtramaya payan turyvasthvia eva bhavati | tath "yasya nirvsana"*<@<8>@>* ahamamatrpavsanrahita | "bodha" bhyadehdipadrthajna | bhavati | paitai "sa jvanmukta ucyate" ||MT_3,9.7|| @<#8 ni[r]v[]sa>@ rgadveabhaydnm anurpa carann api / yo 'ntar vyomavad atyaccha sa jvanmukta ucyate //MU_3,9.8// "ya" purua | "rgadveabhaydnm anurpa caran api" | rgdhre putrdau rati bhajan api | dvedhre atrau vimukho bhavan api | bhayakrat sihde calan api | "anta" manasi | "vyomavat atyaccha" atinirmala bhavati | putrdiviayasya ratyde pravhabalena niranusandhnakarat*<@<9>@>* | anusandhna eva hi manasi mala bhavati | paitai "sa jvanmukta ucyate" | "di"abdena dehdiviaym*<@<10>@>* asmitdn grahaam ||MT_3,9.8|| @<#10 <>[a]y>@ yasya nhakto bhvo buddhir yasya na lipyate | / kurvato 'kurvato vpi sa jvanmukta ucyate //MU_3,9.9// "yasya" puruasya | "ahakta bhva" ahakramay cittavtti | "n"sti | sarvatra brahmakarttvadarant | tath "yasya" puruasya | "buddhi na lipyate" lepayukt na kriyate | rgdirpai ppair iti ea | paitai "sa jvanmukta ucyate" | "yasya" kathambhtasya | "kurvata" arraytrnimitta pravhgata v karma kurvata | tath kenpi kraena "akurvata" v | tatra karaakle niranusandhnakarat akaraakle uddhacinmtraparmaranihatvt ahambhvadhleparhitya jeyam ||MT_3,9.9|| ya*<@<11>@>* conmeanimebhy vidhe pralayasambhavau / payet triloky khasama sa jvanmukta ucyate //MU_3,9.10// "khasama" kasada | "ya" purua | "triloky vidhe" bhvdibhyatrilokvidhnasya*<@<12>@>* jgraddyntaratrilokvidhnasya ca | "unmeanimebhy" | artht paramtmatay nicitasya cittattvasya "unmeea" cetynaunmukhykhyena prdurbhvena | "nimeea" cetyaunmukhykhyena svarpagopanena | "pralayasambhavau" "payati" sahrotpatt | tath tirobhvvirbhvau payati | paitai "sa jvanmukta ucyate" | atha v svaparmara "unmea" | tatrpi upek "nimea" | tath ca unmeea sambhava | nimeea pralaya | iti yathsakhya vihyaiva sambandha krya ||MT_3,9.10|| @<#11 ya[] #12 bh[v]di>@ bhoktaiva yo na bhokteva*<@<13>@>* uddhabodhaikat gata / buddha supta ivste 'nta sa jvanmukta ucyate //MU_3,9.11// "uddhabodhaikat" uddhabodhenaikatva "gata" | "ya" purua | "buddha" bodhayukta san | "anta supta iva ste" tihati | niranusandhnatvt | "ya" kathambhta "iva" | "bhokt eva" bhujikriykarttva bhajann eva | "abhokt iva" svasmin uddhabodhatjnena bhoktham ity abhimnbhvt | paitai "sa jvanmukta ucyate" ||MT_3,9.11|| @<#13 kt[e]va>@ nitya draaiva cdra jvann eva mtopama / vyavahartaiva ailbha sa jvanmukta ucyate //MU_3,9.12// ya "draaiva" dikriykarttva bhajann eva | na tv andhavat tihan | "adra" bhavati | tath ya "jvann eva" jvanakriykarttva bhajann eva | "mtopama" bhavati | mtasada bhavati | mtavat bhogdivächbhvt | tath ya "vyavahart eva" vyavahra kurvan eva | "ailbha" bhavati | tattvata*<@<14>@>* kobharhityt | paitai "sa jvanmukta ucyate" ||MT_3,9.12|| @<#14 tvata[]>@ yasmn nodvijate loko lokn nodvijate ca ya / harmarabhayonmukta sa jvanmukta ucyate //MU_3,9.13//*<@<15>@>* "loka" smnyaloka | "yasmt nodvijate" udvegakrabhvena udvega na yti | tath "ya lokt na udvijate" niprayojanatvt | svaprayojanapara eva hi yebhya svaprayojana na payati tebhya udvijate | "ya" kathambhta | "harmarabhayonmukta" harmarabhayarahita | svasmin uddhabodhaikatjnt | paitai "sa jvanmukta ucyate" ||MT_3,9.13|| @<#15 BhG 12.15a-c>@ ntasasrakalana*<@<16>@>* kalvn*<@<17>@>* api nikala / ya sacitto 'pi nicitta sa jvanmukta ucyate //MU_3,9.14// "nt" tmani cinmtratdaranena laya gat | "sasrakalan" yasya | sa | tda | "ya" purua | "kalvn api" jnkhyakalyukto 'pi | "nikala" kalbhya nikrnta bhavati | svasya nikalacinmtratjnt | tath "ya sacitta api" uddhasattvasvarpacittayukta api | "nicitta" cittn nikrnta bhavati | malinacittbhvt | paitai "sa jvanmukta ucyate" ||MT_3,9.14|| @<#16 kal(p)a #17 l[]vn>@ ya samastrthajteu vyavahry api tala / parrthev iva prtm sa jvanmukta ucyate //MU_3,9.15// "prtm" nirapekantacinmtratvena tpttm | "ya samastrthajteu" pravhgateu sakaleu prayojanasamheu | "tala" kim aya sidhyati na veti santparahita bhavati | kev "iva" | "parrthev iva" | yath laukika "parrtheu tala" bhavati | tathety artha | paitai "sa jvanmukta ucyate" ||MT_3,9.15|| jvanmuktim uktv kramaprpt*<@<18>@>* videhamukti kathayati jvanmuktapada tyaktv dehe*<@<19>@>* klavat kate / cid yty adehamuktatva pavana spandanm iva //MU_3,9.16// "cit" lakaay cidbhvatgata jvanmukta | "dehe" arre | "klavat" niyativaena | "kate" nae sati | "jvanmuktapadam" jvanmuktat | "tyaktv" | "adehamuktatva" videhamuktabhva | "yti" | ka "iva" k "tyaktv" | "pavana iva spandanm" | yath "pavana spandanm" cekaraam | tyajati | tathety artha | "pavana spandatm ive"ti v pha ||MT_3,9.16|| @<#18 ma<>pr #19 h(o)e>@ jvanmuktavat tasypi lakani leata kathayati videhamukto nodeti nstam eti na myati / na san nsan na drastha na cha na ca vetarat //MU_3,9.17// "videhamukta" anahambhvena ghtasya dehasypy abhvena videhamukti gata purua | "na udeti" sadoditacinmtrabhvena avasthnt | tath "astam na eti" | yath tath kalpitasya tadastasya tata evotthnt | anyathsambhavt | tath "na myati" sasrabhnbhvaprasagt | "na sat" bhavati | bhyntarakaragocaratvt | tath "asat na" bhavati | etdkprapacabhvena bhnbhvaprasagt | na hi aaӭga kenpi rpea bhtu*<@<20>@>* aknoti | tath "drastha na" bhavati | sarvem ahantsratvena sthitatvt | tath "aha na" bhavati | paricchinna pramt na bhavati | aparimitapramttvena sthitatvt | tath "itarat" parimita prameya | "na" bhavati | aparimitaprameyabhvena sthitatvt ||MT_3,9.17|| @<#20 t[u]>@ vivottratm uktv vivamayat leata kathayati sryo bhtv pratapati viu pti jagattrayam / rudra sarvn saharati sarvn sjati padmaja //MU_3,9.18// asau uddhacinmtrat yta videhamukta "sryo bhtv" sryabhvam sdya | "pratapati" tpakriykarttva bhajati | tath "viu bhtv jagattraya pti" rakati | eva sarvatra yojyam | e srydn ca bhyntaratvena dvaividhya jeyam | bhye hi "srya" ya vyomni dyate | ntaras tu pra | sryavat arrapkakritvt | tath "viu" buddhi | tadvat sakalpasthitikritvt | tath "rudra" ahakra | tadvat sarvasakalpn svasmin laykarat | tath "padmaja" mana | tadvat sakalpotpdakatvt | eva yathsambhava sarvatra yojyam | nanu katha videhamukta srydicarcarapadrthabhvam gatya tadgat sarv kriy*<@<21>@>* karotti cet | satyam | tatra car tvat sphuam eva antarymiuddhacittattvdhihit*<@<22>@>* lakyante | anyath maravasth gatev api teu prgvat kriydhratvaprasagt | nanu tatkriyy pra eva preraka dyate | niprnm acaraarr*<@<23>@>* nikriyatvadarant | asad etat | na hi pro nmtra prerakatve samartha*<@<24>@>* kacic cetana iva lakyate | ki tv anyasya kasypi svatantrasya cetanasya preraay | devadattapreryamakandukavat*<@<25>@>* nirgamapraveakrva dyate iti uddhasya cinmtrasyaiva carntarymitvena caragatakriykarttva jyate | acarev api dyam avasthitikriy kriytvt caragatakriyvat tatkt eva jey | yata yatra skc cetanatay bhsamnn car svakriyym asmarthyam asti tatra skj jaatvena bhsamnn acar k kath kriykritve | tena yath adhihtbhtena devadattena kvacit sthpit stambhdaya tihanti*<@<26>@>* tath svntargatena kenpi tattvena sthpit acar tihantti jeyam | tatra devadattasya tebhya bahisthat*<@<27>@>* pratyakam eva*<@<28>@>* dyate iti na tatra tasya tadantargatatva kalpyate | atra tu bahi sthlasya kasypy adarant tadantargatatva kalpyate | bahirgatatvam api tasya na virudhyate ity stm etat | eva ca uddhacinmtre paryavasita sarvakriykarttva tanmayatgate tasminn api siddham eva | samudre lnasya jalabindo iva samudraguaviiatvam | avaia mtaarram api pakkiptam*<@<29>@>* eva jeyam | nanu tathpi videhamukta sarv kriy karotty etvanmtram eva siddham | na tu sarva bhtvety etat siddham | tatra k vrteti cet | satyam | tatreya vrt | carcar bhv kimmay iti vicryame tatsvarpa hastagrhbhvt anirvcyatym eva virmyati | anirvcyat eva ca uddhacittattvasya svarpam iti uddhacidrpat gatasya videhamuktasya sarvabhvo yukta eveti na ko 'pi virodha | etac ca uddhacittattvasvarpam anubhavatsu pratyakasiddham eva | tadavidvadarthe tu aya prayatna kta ity ala prapacena ||MT_3,9.18|| @<#21 y[] #22 citta[t]tv #23 n<>*m a*cara #24 rth()a #25 ma<>ka #26 ha[n]ti #27 hi[]stha #28 a[m] eva #29 (cra)pa>@ kha bhtv pavanaskandhn dhatte sarkasursurn / kulcalagao bhtv lokaplapurspadam //MU_3,9.19// "sarkasursurn" nakatradevsurasahitn | "kulcalagaa bhtv lokaplapurspada" bhavatti sambandha ||MT_3,9.19|| bhmir bhtv bibhartm lokasthitim akhaitm / tagulmalat bhtv dadti phalasantatim //MU_3,9.20// spaam ||MT_3,9.20|| bibhraj jalnalkra jvalati bhavati druta / candro 'mta prasravati mti hlhala viam //MU_3,9.21// "jalkra bibhrad druta" dravaguayukta | "bhavati" | "analkra bibhrat jvalat"ty yojyam | "candro" bhtv "hlhala"*<@<30>@>* bhtveti sambandhanyam ||MT_3,9.21|| @<#30 lh()ala>@ teja prakaayaty s tanoty ndhya tamo bhavat / nya sad vyomatm eti giri san rodhayaty alam //MU_3,9.22// "rodhayati" rodhana karoti ||MT_3,9.22|| karoti jagama cittve sthvara sthvarkti / bhtvravo valayati bhstriya valayo yath //MU_3,9.23// "cittve" cidbhve sthitv | cidbhvayukto bhtveti yvat | "jagama karoti" "sthvarkti" san*<@<31>@>* "sthvara karoti" | "arava bhtv bhstriya" bhr eva str | tm "valayati" samantt paryanteu voti | ko "yath" | "valayo yath" | "yath valaya striya" | artht strbhuja | "valayati" | tathety artha ||MT_3,9.23|| @<#31 san >@ paramrkavapur bhtv prake 'ntar visrayan / trijagattrasarevogha ntam evvatihati //MU_3,9.24// "paramrkavapu" citsryavapu | "bhtv" | "prake" prakarpy svabhittau | "trijagattrasarevogha" trijagadkhya paramusamha | "visrayan" vistrayan | "ntam eva" skibhvena sthitatvt tatktakobharahitam ev"vatihati" | yukta crkasya prake trasarevoghavisraa ntam avasthna ca ||MT_3,9.24|| vieakalanm aaky jtv smnyena kathayati yat kicid idam bhti bhta v bhm upaiyati / klatrayagata dya tad asau sarvam eva v //MU_3,9.25// "v" pakntare | "yat kicit ida" jagat | "bhtam" prva sphurita | tath "bhti" adya sphurati | tath "bhm" sphuraam | "upaiyati" agre gamiyati | "tat klatrayagatam sarva dyam asau" ukta videhamukta | bhavati ||MT_3,9.25|| atra rrma pcchati katham eva vada brahman bhyate viam hi me / dir e tu duprp durkramyeti*<@<32>@>* nicaya //MU_3,9.26// he "brahman" | tva "vada" kathaya | puruea "evam" etdgguayuktena videhamuktena | "katham bhyate" katha sampadyate | "hi" yasmt krat | "me nicaya" | "iti" eva | bhavati | "iti" kim | "iti viam" kahin | "e" prvokt | "di" videhamuktirp di | "duprp durkramy" ca bhavati ||MT_3,9.26|| @<#32 kra()[m]y[e]ti>@ rvasiha uttara kathayati muktir eocyate rma brahmaitat samudhtam / nirvam etat kathita ӭu samprpyate katham //MU_3,9.27// he "rma" | paitai "e" etat videhamuktatva | "mukti ucyate" | jvanmuktatvasya sattvarpacittrayatvenmuktikalpatvt | paitai "etat" "brahma samudhtam" kathitam | sarvapadrthabhvena bhabhktvt | paitai "etat nirva kathitam" sarvath parimithanty laybhvt | tva "ӭu etat" puruea "katha prpyate" ||MT_3,9.27|| yad ida dyate dyam ahatvattdisayutam / sato 'py asypy anutpatty buddhy vaitad avpyate //MU_3,9.28// asmbhi | "ahatvattdisayuta yad idam dya" jagat | "dyate" anubhyate | "sata api" evam eva sthitasypi | "asya" jagata | "anutpatty buddhy" anutpannam evedam ity evarpasya abhvasya jnenaiva | tajjagadviaynutpannatvajneneti yvat | "etat" uktagua videhamuktatvam | "avpyate" prpyate | "apiv"abdau evaabdrthe | etena dytyantbhvasya videhamukti prati kraatvam uktam ||MT_3,9.28|| rrma puna pcchati videhamukts trailokya sampadyante yad tad / manye te sargatm eva gat vedyavid vara //MU_3,9.29// "videhamukt yad" yadi | "trailokya sampadyante" | he "vedyavid vara" | aha "manye" | "tad te sargatm eva gat" sargabhvam eva gat bhavanti | sargntargatapadrthabhvenaiva sphurat ||MT_3,9.29|| rvasiha uttara kathayati vidyate cet tribhuvana tat tatt samprayntu te / yatra trailokyaabdrtho na sambhavati kacana //MU_3,9.30// tatra trilokat yta brahmety uktyarthadh kuta | tasmn no sambhavaty any jagacchabdrthakalpan ||MT_3,9.31|| "tribhuvana" sarga |"ced"*<@<33>@>* yadi | "vidyate" satya bhavati | "tat" tad | "te" videhamukt | "tattm" tribhuvanat | "samprayntu" samyak gacchantu | "yatra" yasmin sthne | "kacana trailokyaabdrtha" trailokyaabdayukta artha | "trailokyaabdrtha" trailokykhya abda tadartha ceti yvat | "na sambhavati" | "tatra" tasmin sthne | "ity uktyarthadh" evarpoktyarthkr dh | evarp ukti evarpa artha ceti yvat | "kuta" bhavati | trailokyaabdrthayor asambhavt | na sambhavatty artha | "iti" kim | "iti" "brahma" lakaay videhamukta | "trilokat" sargat | "yta" bhavati | upasahra karoti "tasmd" iti | "tasmt" tato heto | "any" brahmaa any | "jagacchabdrthakalpan" jagacchabdrtharp kalpan | "na" bhavati ||MT_3,9.30-31|| @<#33 ce[d]>@ anena prasagena jagadbrahmao aikyam eva puna puna kathayati ananyac chntam bhsamtram kanirmalam / brahmaiva jagad ity eva satya satyvabodhina //MU_3,9.32// "jagat" kart | "ananyat" sarvarpatvena sthitatvt svavyatiriktavasturahita | "nta" svarpe virntam | "bhsamtrakam" bhsamtrasvarpam | "kanirmalam" kavat svaccham | "brahma eva" bhavati | "ity eva" etad eva | "satyvabodhina" satyajnayuktasya | "satya" bhavati ||MT_3,9.32|| atra dnta kathayati yath hi hemakaake vicrypi na dyate / kaakatva kvacin nma te nirmalahakam //MU_3,9.33// "yath h"ti dntatvadyotakam | asmbhi | "hemakaake" suvaravalaye | "vicrypi" vicrayitvpi | "nirmalahakam te kaakatva nma kvacit na dyate" | yath kaaka hemaiva bhavati tath jagat brahmaiva bhavatti prvalokadntatay yojyam uttaralokadvaya ca ||MT_3,9.33|| dvitya dnta kathayati jald te payovcau nha paymi kicana / vcitva tvdair da yat*<@<34>@>* tu nsty eva tatra hi //MU_3,9.34// "aha payovcau" jalatarage | "jald te kicana na paymi" payovcau "nsti" ||MT_3,9.34|| @<#34 ya<>[t]>@ ttya dnta kathayati spandatva pavand anyan na kadcana kutracit / spanda eva sad vyur jagat tasmn na vidyate //MU_3,9.35// "kadcana" kutrpi kle | "kutracit" kutrpi*<@<35>@>* dee | "spandatvam pavant anyat na" bhavati | yata "vyu spanda eva" bhavati | phalita kathayati "jagad" iti | yata jagata brahmatve dntatrayam asti "tasmt jagat na vidyate" | ata ca videhamuktasya sargatgamana katha bhavatti bhva ||MT_3,9.35|| @<#35 tr(di)pi>@ punar api prvoktam artham eva sadnta kathayati yath nyatvam kas tpa eva marau jalam / teja eva yathloko brahmaiva trijagat tath //MU_3,9.36// spaam ||MT_3,9.36|| rrma pcchati atyantbhvasampatty jagaddyasya muktat / yayodeti mune yukty t mamopadiottamm //MU_3,9.37// he "mune" | "jagaddyasya" jagadrpasya dyasya | "yay yukty atyantbhvasampatty" atyantbhvasampdanena | "muktat udeti" | tvam "mama uttam" niratiaym*<@<36>@>* | "tm" yukti | "upadia" | jagadviayasytyantbhvasya muktatsdhane katha smarthyam astty atra yukti kathayeti bhva ||MT_3,9.37|| @<#36 nira[ti]ay**[m]>@ nanu yuktim eva ki puna puna pcchasty atrottarakathanaprva pranntara karoti mitha sampannayor dra­dyayor ekasakaye / dvaybhve sthiti yte nirvam avaiyate //MU_3,9.38// dyasya jagatas tasmd atyantnudbhavo yath / brahma cettha svabhvastha budhyate vada me tath //MU_3,9.39// uktanty "mitha sampannayo" yata tvayaivaitad uktam iti ea | yata tvay eva ukta "mitha sampannayo" uktanty mitha siddhayo | "dra­dyayo" madhye | "ekasakaye" sati | tata "dvaybhve sthiti yte" sati | "nirva" kaivalyam | "avaiyate" | "tasmt" tata krat | "dyasya jagata" dyasvarpasya jagata | "atyantnudbhava" atyantbhvasvarp atyantnutpatti | "yath" yay yukty | "budhyate" jyate | "tath brahma" jagadbhvena bhita uddhacittattva | "ittha" jagadrpea | "svabhvastha" svarpastha | "yath budhyate" | tva "tath ca me vada" kathaya ||MT_3,9.38-39|| rasveenonmattavat punar api dytyantbhvasiddhiyukti brahmaa itthasvabhvvasthitiyukti ca pcchati kayaitaj jyate yukty katham etat prasidhyati | / etasmis tu mune siddhe na sdhyam avaiyate //MU_3,9.40// "etat" aya dytyantbhva idam brahmaa itthasvabhvvasthna ca | nanu kimartham atra puna puna prann karoty | atrha "etasmin" iti | he "mune" | "etasmin siddhe" sati | "sdhyam" sdhanya | "nvaiyate" avaia na bhavati | muktimtrasyaivkkitatvt tasya cnenaiva siddhatvt ||MT_3,9.40|| rvasiha uttara kathayati bahuklam iya rƬh mithyjnavicik | / nna vicramantrea nirmlam upamyati //MU_3,9.41// "nna" nicaye | "iya mithyjnavicik" uddhacinmtre dyam idam ity evarpo jnaviea | "rƬh" manasi satyatvena bht | yukta ca "mantrea" viciky upaamanam | "vicra" ctra kirpam ida dyam ity evarpo jeya ||MT_3,9.41|| nanv asmin samaye may kta eva leato vicra | tat katham ida dya na ntam ity | atrha na akyate jhagity eva samucchedayitu kat / samaprayatane hy adrau samrohvarohae //MU_3,9.42// "samucchedayitu" nayitum | uttarrdhenaitat samarthayati "same"ti | yath kacit parvatgram rƬha tata cvataritum icchan "na jhagity ev"vataritu aknoti | tath cirarƬh dyasatyatpratti "na jhagiti" drkartu "akyate" iti bahukla vicra kartavya iti bhva ||MT_3,9.42|| yuktikathana phalitatvena pratijnte tasmd abhysayogena yukty nyyopapattibhi / jagadbhrntir yath myet tatheda kathyate ӭu //MU_3,9.43// "tasmt" tato heto | "abhysayogena" vicrbhysayukty*<@<37>@>* | tath "yukty" svabuddhiktay yukty | tath "nyyopapattibhi" nyyastrektbhi yuktibhi | "jagadbhrnti" dyasvarpajagadbhrama | "yath" yena prakrea | "myet" | "tath" tena prakrea | "idam" vakyama vgjla | may "kathyate" | tva tat "ӭu" ravaaviaya kuru ||MT_3,9.43|| @<#37 cr[]bhy>@ nanu tacchravaena mama ki setsyatty | atrha vadmy khyyik rma ym im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,9.44//*<@<38>@>* spaam ||MT_3,9.44|| @<#38 3.8.3>@ samanantarakt pratij sampdayan prakararambhe pratijta savistarakathana prastauti athotpattiprakaraa mayeda tava kathyate | / ya kilotpadyate rma tena muktena bhyate //MU_3,9.45// "atha"abda nantaryrtha sakepakathannantarat dyotayati | kimartham utpattiprakaraam eva prathama kathyate ity | atrha "ya kile"ti*<@<39>@>* | ata muktikathane pravttair asmbhi utpattiprakaraakathanam eva kryam | anyath nirdhry mukte kathanam ayukta syd iti bhva ||MT_3,9.45|| @<#39 l(o)e(tpidyate rma)[ti]>@ vistarea kathayiyame 'sminn utpattiprakarae tva ki kathayasty | atrha iyam ittha jagadbhrntir bhty ajtaiva khtmik / ity utpattiprakarae kathyate 'smin maydhun //MU_3,9.46// "iyam" purasphuraal | "jagadbhrnti" jagadkra bhrama | "ittha" anay yukty | "ajt eva" anutpann eva | ata "khtmik" kasvarp sat | "bhti" sphurati | "iti" etat | "may adhun" "asmin utpattiprakarae kathyate" ||MT_3,9.46|| utpattiprakaraam eva kathayiyan sthnikhanananyyenotpattimlakraabhtauddhacinmtraprakaanrtham dau tadvarakaprapacalaya tvat kathayati yad ida dyate kicij jagat sthvarajagamam | / sarva sarvaprakrìhya*<@<40>@>* sasursurakinaram //MU_3,9.47// tan mahpralaye prpte rudrdiparimini / bhavaty asad adya ca kvpi yti vinayati //MU_3,9.48//*<@<41>@>* *<@<42>@>*"kicit" anirvcyasvarpam | "sarvaprakrìhya" samastabhvbhvdiprakrayukta | "mahpralaye" turykhye avasthviee mahkalpntasamaye ca | "rudrdiparimini" rudrdilayayukte | rudro 'tra ahakra sahrdhikr rmahdevo jeya | "di"abdena buddhyde sisthityadhikria*<@<43>@>* vivde ca grahaam | "adyam" bhyendriygocaram | nanu katham "adya ca" "bhavat"ty | atrha "kvp"ti | "kvpi yti" anirvcye kasmin cittattve ekat yti | anyatay sphuratti yvat | ata eva "vinayati" adarana gacchati | na hi bhsamnasya sarvath vino yukta | uktikrajatasypi sarvath vinaprasagt | na hi uktikrajata sarvath vinayati | ki tu uktibhvena sphurati ||MT_3,9.47-48|| @<#40 r(bhy)*hya* #41 ta*n mah ... 47||* #42 (d iti) ki #43 ty<>[a]dhi>@ nanu bhsamnasyaitasya jagata ne ki iyate | bhsamnasya uktikrajatasya ne hi uktik iyate ity | atrha tata stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta sat kicid avaiyate //MU_3,9.49//*<@<44>@>* "tata" dyannantaram | "kicit" artht dyavinaskisvarpa kim api*<@<45>@>* anirvcya vastu | "iyate" ia bhavati | anyath bhsamnasya iyata jagata kutrvasthna syn | na hi bhsamnasya vino ghaasvarpanavat yukta | uktikrajatanavad anyarpatay sphuraamtrarpatvt | anyarpatay sphuraa prdhnya*<@<46>@>* vin nopapadyata iti | "kicit" kathambhtam | "stimitagambhram" | "stimitam" cetyaunmukhykhyaspandarahitam | "gambhram" svaviayvaghitrabhvenvaghanakriyviayatvbhvena ca avaghitum aakyam | tda ca tat tda ceti | puna kathambhta | "na teja" uddhacinmtrarpatvena jvdisvarpalaukikacetanavyatiriktam ity artha | tath "na tama" jaapadrthavyatiriktam ity artha | atha v cinmtrarpatvena cetyasvarpabhyatejastamovyatiriktam iti jeyam | puna kathambhtam | sarvatrnusytam*<@<47>@>* | puna kathambhtam | "ankhyam" khykarttvenvasthnt*<@<48>@>* khyviayatvbhvc ckhytum aakyam ity artha | puna kathambhta | "anabhivyaktam" bhyntakaragocaratvena aprakaasvarpam | kta ca prvam e viean hetuhetumadbhvena ӭkhalbandha iti na punar yastam ||MT_3,9.49|| @<#44 3.1.11 #45 (i)api #46 [pr]dh #47 sarv(eja)atr #48 khy[kar]t>@ avaiatay prokta vastu punar api vistarea viinai na nya npi cka na dya na ca daranam / na ca bhtapadrthaugho yad anantatay sthitam //MU_3,9.50// "anantatay" anantabhvena | "sthita yat" vastu | "nya na" bhavati | tattve hi jagadadhihnatvam ayukta syt | na hi*<@<49>@>* nya kasypi adhihna dam | tatra bhsamnasya picchikde*<@<50>@>* nyanaramyadhihnatvt | tath "yat" vastu | "ka na" bhavati | proktanyyena nyavyatiriktatvt | kasya ca nyaikamayatvt | "yat dya na" bhavati | kevaladra­svarpatvt | "yat" vastu | "daranam na" bhavati | dra­dynapekasiddhikatvt | "yat bhtapadrthaugha na" bhavati | tattve hi jaa syt ||MT_3,9.50|| @<#49 n<>[a] h[i] #50 pi<>[c]chi>@ kim apy avyapadetma*<@<51>@>* prt pratarkti*<@<52>@>* / na san nsan na sadasan nbhvo bhavana na ca //MU_3,9.51// "prt" pratvenbhimatt kde | "pratarkti" pratarkram | yat vastu | "kim apy avyapadetma" kim apy anirvcyasvarpa bhavati | tath yat "sat na" bhavati | [...]*<@<53>@>* jagadadhihnatvyogt | tath yat "sadasat na" bhavati | ubhayadoaprasagt | tath yat "abhva na" bhavati | tadviruddhbhvataypy avasthnt ||MT_3,9.51|| @<#51 de #52 ti<> #53 Explikation des Vorangegangenen sowie "pratka 'nsad'" haplographisch verloren?>@ cinmtra cetyarahitam anantam ajara ivam / andimadhyaparyanta yad andhi nirmayam //MU_3,9.52// "yat" evavidha bhavati | evavidha kdg ity apekym ha "cinmtram" itydi | "cinmtram" kevala citsvarpam | ata eva "cetyarahitam" cetyrƫitam | "anantam" svntasypi skitvena sthitatvt | tatra hi "andimadhyaparyantam" dimadhyaparyantavyavasthkrideaklabhsakatvt dimadhyaparyantarahitam | "andhi" cittbhvena tadritdhirahitam | "nirmayam" bhvbhvdisvarparogarahitam ||MT_3,9.52|| yasmi jagat prasphurati dimauktikahasavat / ya*<@<54>@>* ceda ya*<@<55>@>* ca naiveda deva sadasadtmaka //MU_3,9.53// "yasmin" vastuni | "jagat prasphurati" adhiheyatay vilasati | katha | "dimauktikahasavat" | dau sphuritau mauktikahasau "dimauktikahasau" | tv iva tad"vat" | rogavaena hi dyavayavabht ramaya mauktikabhvena hasabhvena cke sphuranti | "sadasadtmaka" sadasatsvarpa | anirvcya iti yvat | "ya deva" | "ya" krŬla dyotanala "ca" | "ida" idantay viaykta bhvajta bhavati | srabhvena sthitatvt | "ya deva ida na" bhavati | ahantsratvena*<@<56>@>* sthitatvt ||MT_3,9.53|| @<#54 ya[] #55 ya[] #56 sr()atve>@ akarajihvo 'nstvanetra*<@<57>@>* sarvatra sarvad / ya ӭoty svdayati jighran spati payati //MU_3,9.54// "akarajihva"*<@<58>@>* rotrendriyarasanendriyarahita | tath "anstvanetra" ghrendriyatvagindriyanetrendriyarahita | "ya sarvatra" sarvadeeu | "sarvad" sarvakleu | "ӭoti" samastaabdaravaakriy karoti*<@<59>@>* | "svdayati" samastsvdsvdanakriy*<@<60>@>* karoti | "jighran" bhavati | samastagandhaighaakriy kurvan bhavati | "spati"*<@<61>@>* samstasparasparanakriy*<@<62>@>* karoti | "payati" samastarpadaranakriy karoti | samastadeaklagatasamastaprasdasamastendriyasratvena*<@<63>@>* sthitatvt ravadikriykarttvbhimnagrastasamastadeaklagatasamastapramtbhvena v sthitatvt | na cendriyasratvena sthitasysynyendriypek yukt | indriym indriyntaranairapekyea tatsrasypi tadvat tadapeky ayuktavt | kalpyamnnm api te etatsratva vin nakicidrpatvpatte | etatsratve tu etasyaiva tadbhvenpi sthitatvt | sarvapramtbhvena sthitatve api nendriyntarpek | tadindriyair evendriyamattvena indriyntarm anupayogitvt ||MT_3,9.54|| @<#57 tva<>[]ne #58 ()a #59 va(i)akri ... ti(r) #60 (r)sv ... sam(e)asts[v][d]svda<>[na]kri #61 sp[]a #62 rasp<>[ar]a #63 kl()agata>@ sa eva sadasadrpa yenlokena lakyate / sargacitram andyanta kharpa cpy arajanam //MU_3,9.55// "sa eva" cinmtrasvarpa san dra­tm panna sa eva | na tv anya kacit | "yenlokena" yatsvarpea | "sargacitra"*<@<64>@>* jagadrpa citram*<@<65>@>* | citprakena "lakyate" dyate | cidloka vin drau jagaddaransambhavt | kathambhta "sargacitra"*<@<66>@>* | "sadasadrpa" | phalata sadasadbhym anirvacanyam | puna kathambhtam | "andyantam" andyantacinmtrasratvendyantarahitam ity artha | puna kathambhta "ca" | "kharpa ca" | bhsamtrarpatvena svapnavat karpa cety artha | puna kathambhtam | "arajanam" bhsamnbhi bhvbhvarajanbhi*<@<67>@>* uddhatvena paramrthato muktam ity artha | "api"abda pdaprartha ||MT_3,9.55|| @<#64 citra #65 citra #66 citra #67 Sic!>@ ardhonmlitadgbhrbhmadhyatrakavaj jagat / vyomtmaiva sadbhsa svarpa yo 'bhipayati //MU_3,9.56// "ya svarpa" cinmtrkhya svabhva*<@<68>@>* | "jagat" navaracetyarpa | "payati" svagocarkaroti | kathambhtam "jagat" | "vyomtmaiva" paramrthato jagadrpatbhvt nakicidrpam eva | puna kathambhta | "sadbhsa" sad ivbhsata iti "sadbhsam" | paramrthato na sad ity artha | katha "payati" | "ardhonmlitadgbhrbhmadhyatrakavat" | ardham unmlit dk yena | sa "ardhonmlitadk" | "bhruvau" eva "bh" sthna | tasy madhya "bhrbhmadhya" | ardhonmlitada*<@<69>@>* bhrbhmadhye bhsamn y "trak" | tad"vat" | ardhonmlitanetra*<@<70>@>* purua svabhrmadhye svadiramim eva trakkr yath payati | tathety artha | abhinayagamya crtha ||MT_3,9.56|| @<#68 bh[v]a #69 lit()ad #70 lit(e)ane>@ yasynyad asti na vibho kraa aaӭgavat / yasyeda ca jagat krya taragaugha ivmbhasa //MU_3,9.57// "yasya vibho kraa n"stty artha | nanu katha nsya kraam asti | satyam | tatkraa cidrpam acidrpa v | nntya cidrpa prati acidrpakraatvyogt | dye tu sa eva cidrpa cidrpasya svasya kraa katha syt | iti sarvasya jagata tatkryatva kathayati "yasyedam" iti | jagata cinmtrakryatva svapnajagadvaj jeyam ||MT_3,9.57|| jvalata sarvato 'jasra cittasthlūu tihata / yasya cinmtradpasya bhs bhti jagattrayam //MU_3,9.58// "yasya cinmtradpasya" | dpatva csya prakakatvena jeyam | "bhs" indriyadvranirgatay*<@<71>@>* citprabhay | "jagattrayam" avasthtraye bhsamna prapacatraya | "bhti" sphurati | kathambhtasya | "sarvata" sarvatra | "jvalata" sarva prakaayitu samarthasyety artha | puna kathambhtasya | "cittasthlūu" cittarpeu ptreu | "tihata" srabhvena sthitavata | yukta ca dpasya ptrev avasthnam | yady api suuptau citta lyata eva tathpi bjatventrsyvasthnt evam uktam | bahir api bhrbhuvassvarkhya jagattraya cittenaiva bhti ||MT_3,9.58|| @<#71 gat()ay()>@ ya vinrkdayo 'py ete praks timiropam / sati yasmin pravartante trijaganmgatik //MU_3,9.59// "ya vin" cakurindriyasrabhvena sthita ya vin | "ete" dyamn | "arkdayo 'pi timiropam" andhakrasad | bhavanti | caku aprakit srydayo hi sphuam evndhakrasad eva | "sat"ti | yath sryasannidhne "mgatik pravartante" | tath yatsannidhne "trijagad" ity artha ||MT_3,9.59|| saspande samudetva nispande 'ntargateva ca / iya yasmi jagallakmr alta iva cakrat //MU_3,9.60// "yasmin saspande" dyaunmukhykhyaspandayukte*<@<72>@>* sati | "jagallakm samudetva" | "nispande" sati | "antargateva" tadantargateva "ca" bhavati | paramrthato nodeti nntargacchatti "iva"abdopdnam | kasminn "ivlta iva" | yath"lte saspande" bhrmite sati | "cakrat" cakrkratvam | "udeti" | "aspande" sati | alt"ntargateva" bhavati | tathety artha ||MT_3,9.60|| @<#72 aunm[u]khy>@ jagannirmavilayavilso vypako mahn / spandspandtmako yasya svabhvo nirmalo 'kaya //MU_3,9.61// "jagannirmavilayavilsa" jagatsisahravilsa | "yasykaya" narahita | "nirmala" bhedamlinydƫita | "mahn" mahattvayukta | ata eva "vypaka" | "svabhva" svarpam eva | bhavati | na tv anyat | katha | sisahravilsa cetyamno 'cetyamno v ity*<@<73>@>* etasysatkalpatvd ala taccintaydye cidviayatay cidantargatatvt tadrpa eveti na virodha | kathambhta | "spandspandtmaka" spandspandasvarpa | tatra sivilsa spandamaya | aspandamaya sahravilsa ||MT_3,9.61|| @<#73 [i]ty>@ spandspandamay yasya pavanasyeva sarvag / satt nmnaiva bhinneva vyavahrn na vastuta //MU_3,9.62// "yasya spandspandamay satt" | cetyaunmukhyayukt satt spandamay | tadrahit"spandamay"*<@<74>@>* | "vyavahrn nmnaiva" vyavahrrtha ktena nmn eva | "bhinn iva" | kathambht | "sarvag" vive taduttre ca svarpe gat | kasy"eva" | "pavanasyeva" | "pavanasya" spandamay satt yay vkdaya kampante | 'spandamay kasvarp | nanu katha spandspandamayy*<@<75>@>* satty ekatva | satya | saspandasya nispandasya*<@<76>@>* ca jalasyaikatva yath nipuair nicyate tathtrpti na virodha ||MT_3,9.62|| @<#74 ta(tra)dra #75 mayy[] #76 ni[]spa>@ sarvadaiva prabuddho ya supto ya sarvadaiva ca / na prasupto na buddha ca ya sarvatraiva sarvad //MU_3,9.63// "ya sarvadaiva" sarvsu dasv eva | "prabuddha" skitayvasthnt prakajnayukta eva | "ya sarvad eva supta" ca | tatparmararahitatvt supti gata ca bhavati | "ya sarvatraiva" sarvadeeu eva | "sarvad" sarvvasthvieeu | "prasupto na" bhavati | nitya bodharpatvt | "buddha ca na" bhavati | upekay svaparmare 'pi vimukhatvt ||MT_3,9.63|| yadaspanda iva nta yatspandas trijagatsthiti / spandspandavilstm ya eko bharitkti //MU_3,9.64// iti | "yadaspanda" yaccetyaunmukhyarhityam | "nta" kobharahita | "ivam" nanda | bhavati | "yatspanda" yaccetyaunmukhyam | "trijagatsthiti" trijagatsatt | bhavati | "ya eka spandspandavilstm" cetyaunmukhyatyuktatadrahitasvarpa | bhavati | kathambhta | "bharitkti" | "bharit" sarvamay | "kti" svarpa yasya | tda | ekasya yugapatspandamayatva vaicitryvaham ||MT_3,9.64|| moda iva pupeu na nayati viniu / pratyakastho 'py athgrhya auklya uklapaev iva //MU_3,9.65// ya "viniu" padrtheu | "na nayati" tanne 'pi tadupdnatay skmatvenvasthnt | na hi ghae nae 'pi tadapekay skmam updnabhta mtsvarpa nayati | ka "ivmoda iva" | yath "pupe" nae 'pi tadmoda ke bhrmyan kicit kla "na nayati" | tathety artha | ya "agrhya" kenpi bhyenntarea vendriyea grahtu*<@<77>@>* akyo na bhavati | kathambhto "'pi" | "pratyakastho 'pi" pratyake vartamno 'pi | na hi kasyacit svtmpratyaka nham atrsmti | kim "iva" | "auklyam iva" | yath pae vartamna uklatva pratyakam api na hastena grhya bhavati | tathety artha ||MT_3,9.65|| @<#77 g<>[ra]h>@ mkopamo 'pi yo vakt mant*<@<78>@>* yo 'py upalopama / yo bhokt nityatpto 'pi kart ya cpy akicana //MU_3,9.66// "ya vakt" bhavati | sarvavaktrpatay sthitatvt | kathambhto "'pi" | "mkopamo 'pi" mkopamatva csya nirvikalpatvt | "ya mantpi" jt | na hi ta vin ko 'py anyo mant nma syt | "upalopama" bhavati | cinmtrasvarpatvena manttvaleparahitatvt | "ya nityatpto 'pi" parnandarpatvena sarvadaiva svenaiva tpto 'pi | "bhokt" bhavati | bhoktu tadrpatnapyt | "ya kartpi"*<@<79>@>* sarvakart smarthypdakatvena karttvam panno 'pi | "akicana" bhavati | kicantra*<@<80>@>* kart jeya | kartto*<@<81>@>* na bhavatty artha | akarttva csya nakicanatvenaiva jeyam | karttvasya kicidrpatvt ||MT_3,9.66|| @<#78 mant** #79 ka(tra)rt #80 k[i]ca #81 kar>@ yo 'nago 'pi samastga sahasrakaralocana / na kicit sasthitenpi yena vyptam ida jagat //MU_3,9.67// "ya anago 'pi" uddhacinmtratvengarahito 'pi | "samastgo" bhavati | "ya" kathambhta | "sahasrakaralocana" | "sahasra"padam atrnantatvcaka | tena anantakaralocana ity artha | anantakaralocanatva csynantadehe svtmabhtatay jeyam | "sahasre"ti vieaadvrea hetu | tath "yena" sarvam "ida vyptam" | anyath kimayam etat syd iti bhva | "yena" kathambhten"pi" | "na sasthitenpi" kutrpi na vartamnenpi | katha | "kicit" leenpty artha | nasasthitatva vsya grahtum aakyatvt ||MT_3,9.67|| nirindriyabalasypi yasyeendriyakriy / yasya nirmanaso 'py et manonirmartaya //MU_3,9.68// "yasyeendriyakriy" bhavanti | kathambhtasy"pi" | "nirindriyabalasypi" | aeendriyakriyatvam asyendriyasrarpatay*<@<82>@>* | "yasya nirmanaso 'pi" nirvikalpacinmtratay manorpasypi | "manonirmartaya" bhavanti | anyath yena tena rpea bhsamnnm s kuta utthna syt ||MT_3,9.68|| @<#82 y<>[a]s>@ yadanlocand bhnti sasroragabhtaya / yasmin de palyante sarvath sarvadetaya //MU_3,9.69// "yadanlocant" yadviayasamyagjnbhvt | "sasroragabhtaya" sasrkhyasarpodbhavni bhayni | "bhnti" vilasanti | yath rajjusamyagjnbhvt uragabhtaya sphurantty "uraga"padbhiprya | paramtmjnd eva hi tasmin sasra tadbhtaya*<@<83>@>* ca "bhnti" | "yasmin" paramtmani | "de" svarpatvennubhte sati | "sarvath" sarvaprakrea vartamn | "taya" bdh | "sarvad" sarvakleu | "palyante" dre gacchanti | tn palyanam tirpatviparyayea paramtmarpatjnam eva | tsm api paramrthata tadrpatvt ||MT_3,9.69|| @<#83 [ta]dbh>@ skii sphra bhse dhruve dpa iva kriy / sati yasmin pravartante citreh spandaprvik //MU_3,9.70// "skii" sarvs*<@<84>@>* staimityaspandvasthn grhakatvena skibhte | "sphre" vypake | "bhse" sphurattaikasre | "dhruve" udsne | "yasmin sati" sannidhimtra bhajati sati | "citreh"*<@<85>@>* nnvidh manovypr*<@<86>@>* | kathambht | "spandaprvik" arrace*<@<87>@>* | "pravartante" | tatsahit ity artha | asati ntare kasmin cittattve vikalpn arracen cotthna yukta na syd iti bhva | k "iva" | "kriy iva" lokakriy iva | yath "dpe" sannidhimtra bhajati lokakriy svayam eva pravartante | tathety artha ||MT_3,9.70|| @<#84 rv(sta)s #85 citre #86 r (pravartante) #87 []>@ yasmd ghaapakrapadrthaatapaktaya / taragakaakallolavcayo*<@<88>@>* vridher iva //MU_3,9.71// "yasmd" updnabhtt | yata "ghaapakrapadrthaatapaktaya" ghaapaasvarp padrthaatasamh | bhavanti | yady api paramvder evopdnatvam anyair ukta tathpi cetann prati tasyopdnatvbhvt kim api cetancetanasvarpam updna kalpyam iti na vivda | k*<@<89>@>* "iva" | "taragakaakallolavcaya iva" | yath t ambudhe bhavanti | tathety artha ||MT_3,9.71|| @<#88 v[ca]yo #89 k[]>@ sa evnyatayodeti ya padrthaatabhramai / kaakgadakeyranpurair iva käcanam //MU_3,9.72// "sa eva" cidkhyo 'prvarpea vartamna ev"nyatay"nyasvarpe"odeti" udaya yty | anyasvarpatm iva bhajata ity artha | kai ktv | "padrthaatabhramai" padrthaatarp bhram | tai | padrthaatair ity artha | "ata"pada ctrnantatparam | kim "iva" | "käcanam iva" | yath "käcana" | tad eva "kaakgadakeyranpurair" udeti | tathety artha ||MT_3,9.72|| yas tvam ekvabhstm yo 'ham ete jan ca ye / ya ca na tvam abuddhtman*<@<90>@>* nha naite jan ca ya //MU_3,9.73// he "abuddhtman"*<@<91>@>* adya tvat ajtaparamtmatattva | "ekvabhstm"*<@<92>@>* kevalajnasvarpa | "ya tvam" upadeyabhta asti | tvattay bhtty artha | "ya aham" upadeakabhta asti | mattay bhtty artha | "ya ca ya ete jan" asti | tattay*<@<93>@>* bhtty artha | sarvatra sratay sthitatvt*<@<94>@>* | nanu paricchinna eva tarhy asau nety ha "ya ce"ti | tvattdivikalparahitauddhacinmtrarpea paramrthata sthitatvd ity artha ||MT_3,9.73|| @<#90 tm()an #91 tman() #92 tm** #93 [as]ti tat[ta]y #94 tv(i)[t]>@ anyevvyatiriktaiva saivseva ca bhagur / payasva taragl yasmin sphurati dyabh //MU_3,9.74// "bhagur" navarasvabhv | "dyabh" | "dya"*<@<95>@>* dikriyviayo bhvajta | tad eva "bh" nnracandhratvt bhmi | "s yasminn" dhrabhte | "sphurati" vilasati | citsvarpasya*<@<96>@>* dydhratva svapnadntena jeya | kathambht"aivvyatiriktaiva"*<@<97>@>* tato vyatirekam anpannaiva | "anyev"nyavat | bhsamnety artha | avyatiriktasynyatbhsana vaicitryvaha | vyatirekbhve 'pi jtivyaktyor iva aikybhvam akya tanmayat kathayati "saive"ti | "saiva" na tu leenpy atadrpatmat*<@<98>@>* | "aseva" atadvad bhsamn | k"eva" | "taraglva" | taragly ca "payasi" tadrpatym apy atadrpatayeva bhsana sarvaprattisiddham eva ||MT_3,9.74|| @<#95 ya[] #96 sy()a #97 t[ai]v #98 rp[at]>@ yata klasya kalan yato dyasya dyat / mnas kalan yena yena bhs vibhsanam //MU_3,9.75// "klasya" vartamndyupdhyasahitasya vastuna | "yata kalan" kalpan bhavati | na hy ntara kalpayitra vin klasya kalpan yukteti bhva | "yata dyasya dyat" bhavati | na hi drara vin dyasya dyatvam upapadyate | "yena mnas kalan" bhavati | na hi skia vin mano 'pi sidhyati | "yena bhs" ghadijnn | "vibhsana" sphuraa*<@<99>@>* | bhavati | na hi jtra vin jnny utpadyante ||MT_3,9.75|| @<#99 a (vin mano 'pi sidhyati)>@ kriy rpa rasa gandha spara abda ca cetanam / yad vetsi tad asau devo yena*<@<100>@>* vetsi tad apy*<@<101>@>* asau //MU_3,9.76// "kriym" ity anena "vets"ty asya sthne karoty etat sambandhanyam | tenyam artha | tva | "kriy yat" karoi | "tat" karaam | "api asau" prvokta | "deva" krŬkr | bhavati | "yena" karmendriyea karoi | "tat" karmendriyam | "apy asau deva" bhavati | tath "rpa rasa gandha spara abda yad vetsi tad" vedanam | "asau deva" bhavati | "yena" dhndriyapacakena "vetsi tad apy asau deva" bhavati | tath "cetanam" sakalpdika | "yad vetsi tad asau deva" bhavati | "yen"ntakaraena | "vetsi tad apy asau deva" bhavati | etena kriyphalasya tatkaraasya ca tanmayat kathit*<@<102>@>* | kartus tu s nirvivdasiddhaiva ||MT_3,9.76|| @<#100 *ye*na #101 tad a(v)py #102 ka[th]i>@ eva vieaadvrea tatsvarpam uktv*<@<103>@>* tatpraveopyam ha dra­daranadyn madhye yad darana sthitam / sdho tadavadhnena svtmnam avabudhyase //MU_3,9.77// he "sdho" paramtmabodhrha | tva "tadavadhnena" tatrvadhnadnena | "svtmna" svarpabhta paramtmnam*<@<104>@>* | "avabudhyase" jnsi | tatra kutra | "dra­daranadyn" tray | "madhye" | "yad darana sthita" bhavati | ayam atra niraya | sarvo vyavahra tvat tripuym eva sampadyate | tatra "dra" kart | "darana" kriy | "dyam" lambanabhta karma | yadviay kriyotpadyate | karaa tv asdhraakraarpam etebhyo na vyatiricyate | smagry eva karaatvt | tatrha draety abhimnagrastd drau grhyaikarpadyaviaya daranam utpadyate | 'nyath tayo dra­dyatyogt | drabhimnagrastatvn na jhagiti uddhkartu akyate | dya tv atyantajaatay tattulyayogakemam evta tau hitv darana evvadhna vihita | nanu daranam apy rayaviayadoea dƫita | natar uddhkartu akyate | satya | draari sthity ahanty dyasthy jaaty ca nivraam aakyam eva | leata ubhayasparadƫitasya daranasya tu aabhvena sthitadoadvayanivraa suakam eva | tatreya rti | darana madrpa nsti | sphua madvyatiriktatvt | madvyatiriktatva csya dra­tvbhvt*<@<105>@>* dyarpam api nsti | grhakatvt | ata tbhy vyatirikta kim api grahtum aakyam avyapadeya darana nmstti siddh daranasya paramtmarpat | tato dra­dyayo*<@<106>@>* ca s siddhataraiva | na hi daranasambandhavilaye dra­dyayo*<@<107>@>* sthiti sambhavati | daranrayatvenaiva draur dra­tvt*<@<108>@>* | tadviayatvena ca dyasya dyatvt*<@<109>@>* | athav "daranam" atra daranecchklna jeya | tad dhi tad rayaviayopargbhvena uddhatayaiva sphurati | pact tu sthlat yti ||MT_3,9.77|| @<#103 pa<->[m u]ktv #104 tmn()am #105 d<>[ra] #106 d<>[ra] #107 d<>[ra] #108 d<>[ra] #109 tvt (77)>@ prvokta sargntalokena saghti ajam ajaram ajìya vata brahma nitya ivam amalam andya vandhyavedyair anindyam / sakalakalananya kraa kranm anubhavanam avedya vedana vittvam anta //MU_3,9.78// "vittva" vettti yvat*<@<110>@>* | "anta" bhavati | sarvasya dyajtasya paryavasnarpa bhavati | mahpralaye iyate iti yvat | kathambhta | "ajam" sarvadaiva vartamnatvt | "ajara" arravyatiriktatvt | "ajìya" manovyatiriktatvt | "vata" vivtmakatve 'pi svarpd acyutatvt | "brahma" jagadrpea bhat | "nitya" klatraynapyitvt | "iva" sukhaikarpatvt | "amala" bhedamlinyarahitatvt | "andya" kasypi taddyatvenvartamnatvt | "vandhyavedyai" vyarthavedyair | "anindyam" akadarthita | tatsthair*<@<111>@>* bhvbhvair adƫitatvt | "sakalakalananya"*<@<112>@>* nirvikalpasvarpatvt | "kran" kraatvenbhimatn brahmdn | "kraa" | tem apy ktimattvena sakraatvt | "anubhavanam" anubhavasvarpa | anubhava eva prvoktavie sambhavt | anubhavasvarpatve*<@<113>@>* 'pi vedyamlinyam akyh"vedyam" iti | "avedya" vedyaspardƫita | "vedanam" | acetyacidrpam iti yvat | iti ivam ||MT_3,9.78|| @<#110 ["vittva"] vettti yvat #111 sthai[r] #112 nya[] #113 tve(ve)>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae navama sarga || 3,9 || o | atra moham panna iva rrma pcchati mahpralayasampattau yad etad*<@<1>@>* avaiyate / bhavatv etad ankra nma nsty atra saaya //MU_3,10.1// "atra saayo nsti" | "etat" vastu | "ankram" krarahita | "bhavatu" | atra mampi vivso 'sttti bhva | "etat" ki | "mahpralayasampattau" sarvabhvakaye | "yat etat" sad vastu | "avaiyate" avaiatay tihati ||MT_3,10.1|| @<#1 eta(tt)*d*>@ bahir anubhyamnkrarahitanydivasturpatnirsas tu tasya na yujyata iti kathayati na nya katham etat syn na praka katha bhavet / katha v na tamorpa katha v naiva khtmakam //MU_3,10.2// tat "nya katha na bhavet" | tad eva bhavatv ity artha | eva sarvatra yojyam | "praka" mahbhtapraka | "khtmakam" karpam ||MT_3,10.2|| katha v naiva cidrpa jvo v na katha bhavet / katha na buddhitattva syt katha v na mano bhavet //MU_3,10.3// cidrpatvasypi tatra paramrthatay nivrad etad uktam ||MT_3,10.3|| katha v na na kicit syt katha v sarvam ity api / anay ca vacobhagy mama moha ivodita //MU_3,10.4// "na kicit" kenpi rpea sthita na bhavati | nakicittvasypi nirkarat | "sarvam ity api katha v" na bhavati ||MT_3,10.4|| rvasiha uttaram ha viamo 'yam ati prano bhavat samudhta / bhinadmy ena tv ayatnena naia tama ivumn //MU_3,10.5// "ati"abdo bhinnakrama | "bhavat aya prana ativiama" durbodhatara | "samudhta" | "tu" viee | 'ha "enam ayatnena" sukhenaiva | "bhinadmi" | manogranthirpatvt pranasya "bhinadm"ti kathanam | ka "ivumn iva" srya iva | aumn yath "naia" nisambandhi | "tama" bhinatti | tathety artha ||MT_3,10.5|| pranam eva bhinatti mahkalpntasampattau yat tat sad avaiyate / tad rma na yath nya tad ida ӭu kathyate //MU_3,10.6// "mahkalpntasampattau" turye turytte mahpralayasamayanipattau v | "tat" prasiddha kenpi apalapitum aakya | he "rma" | "tat" "yac"chabdakathita "sad" vastu | "yath" yena prakrea | "nya na" bhavati | "tat" tam eva prakram | "ida" samanantaram eva kathyamna | "ӭu" | yato may "kathyate" ||MT_3,10.6|| tad eva kathayati anutkr*<@<2>@>* yath stambhe sasthit slabhajik / tath viva sthita tatra tena nya na tat padam //MU_3,10.7// "anutkr" takakrea nistakya*<@<3>@>* na prakakt | stambhe sasthitatvam asy agre prakabhvt | vivasya sadrpe sthitatvam*<@<4>@>* adyaiva bhsamnatvd | iti tu viea | "tat pada" paramtmkhya padam | yadi tac "chnya" syt tad jagat kutra bhyt*<@<5>@>* | niradhihnasya bhramasyyuktatvd iti bhva | bhedenaiva bhtty "anutkre"ty uktam ||MT_3,10.7|| @<#2 r** #3 takya #4 tva()m #5 bh<>[]>@ etad evam vistara kathayati ayam ittha mahbhogo jagadkhyo 'vabhsate / satyo bhavatv asatyo v yatra*<@<6>@>* tatra kva nyat //MU_3,10.8// "ayam" anubhyamna vistra | "satyo bhavatu" satsvarpo*<@<7>@>* bhavkhya*<@<8>@>* | "jagad" iti nmadheya | "mahbhoga" mahvistra | "satyo bhavatu" satsvarpo*<@<9>@>* bhavatv| "asatyo v"satsvarpo v bhavatu | sa "yatra" dhrabhte yasmin vastuni | "avabhsate" sphurati | "tatra kva nyat" | na yukteti bhva ||MT_3,10.8|| @<#6 (ta)tra #7 s[va]r #8 v**khya #9 s[va]r>@ yath na putriknya stambho 'nutkraslika / tath tta jagad brahma tena nya na tat padam //MU_3,10.9// "anutkraslika" anutkraputrika | drntike*<@<10>@>* yojayati "tathe"ti | he "tta" he pjya | "tathe"ty anena prvavkyastha "ne"ti "nya" iti ca padadvayam kyate | tenyam artha | "tath brahma"*<@<11>@>* "jagacchnya na" bhavati | phalitam ha "tene"ti ||MT_3,10.9|| @<#10 d[r] #11 hm()a>@ somymbhasi yath vcir na csti na ca nsti ca / tath jagad brahmada nynyapada gatam*<@<12>@>* //MU_3,10.10// "somymbhasi" kobharahite jale | "na csti" | tadnm alabhyatvt | "na ca nsti" | agre sphubhaviyamatvt | drntikam ha "tathe"ti | bhsamnatvd "anyapada gata" | paramrthato nakicidrpatvc "chnyapada gatam" iti yojyam ||MT_3,10.10|| @<#12 (a)*ga*tam>@ nanu tarhi putrikdisdyena siddh eva brahmai jagatsthitir ity | atrha deakldintatvt putrikracana drume / sambhavaty ajadhtau tu kena nntar*<@<13>@>* vimuhyate //MU_3,10.11// "drume" lakaay stambhe | "putrikracana" deavaena klavaena kartrdivaena*<@<14>@>* ca "sambhavati" | "tu" viee | "ajadhtau" navnaprdurbhvarahitacidkhyamlakraaviaye | "'nta" manasi | "kena" puruea | "na muhyate" mohitena bhyate | 'pi tu sarveaivety artha | kuto "muhyate" | "deakldintatvt" | "di"abdena kartrdn*<@<15>@>* grahaam | deaklakartrdinter*<@<16>@>* ity artha | tacchnti ctra uddhacinmtratayaiva jey | moha ca deakldispararahite brahmai katha jagad bhti ity evarpo jeya ||MT_3,10.11|| @<#13 n[n]t[a]r #14 ka[r]trdi #15 ka[r]trd #16 ka[r]trdi>@ phalitam ha tat stambhaputrikdy etat paramrthajagatsthite / ekadeena sadam upamna na sarvata //MU_3,10.12// yata deakldisambhavena stambhe putrikracana yukta | tacchnty tu ciddhtau tu na yuktam | "tat"*<@<17>@>* tato heto | "etat" samanantaram evokta "stambhaputrikdi" | "di"abdena vcyambhasor grahaam | "paramrthe" y "jagatsthitis" | tasy "ekadeena" nyatnivraamtrea | "sadam upamna" bhavati | "na sarvata" na sarvea prakrea | na bhavatty artha ||MT_3,10.12|| @<#17 tat()>@ jagaddhratvena nyatva nirasya tadrpatay nirasyati na kadcid udetda parasmn na ca myati / idarpa kevala sad brahma svtmani sasthitam //MU_3,10.13// "parasmt" paramtmana | nanu yadi jagan nodeti na ca myati tarhi kim ida bhsata ity | atrha "idam" iti | "kevalam" advitya | "sat" satsvarpa | "brahma" bhita vastu | "svtmani" svasvarpe | "sasthita" bhavati | kathambhta "idarpa" | "ida" ntyudayasahita jagat | "rpa" svarpa | yasya | tat | tda | ntyudayasahitasya jagato brahmatva brahmrayabhviayatvena jeya | bhviayo hi brahmasvarpam eva bhavati | tath ca brahmaa nyatva na yuktam iti bhva ||MT_3,10.13|| anyatvsambhavena nyatvanirsam ha anypekay nyaabdrthaparikalpan / anyatvsambhavata nyatvnyate kuta //MU_3,10.14//*<@<18>@>* "anyatvpekaynyatvasya" kicidrpatvasy"peksay" tad apekyety artha | "nyatvaparikalpan" | "nyatvasya" nakicidrpatvasya | "parikalpan" kalpana | bhavati | tata kim ity | atrha "anyatve"ti | "anyatvsambhavata" uktayukty kicidrpatvsambhavena | "nyatvnyate"*<@<19>@>* nakicittvakicittve*<@<20>@>* | "kuta" | na sta ity artha | spekayor ekane dvayor api nd iti bhva | kicidrpatvbhva ca nirlambauddhacinmtratay jeya ||MT_3,10.14|| @<#18 h<>[a a]ny[]p[e]*kay* ... kuta ||14||* #19 ny[at]e #20 tv<>[a]ki>@ nyatva nivrya prakarpatva nivrayati brahmay aya prako hi na sambhavati bhtaja / srynalendutrdi kutas tatra kilvyaye //MU_3,10.15// "aya" netrea dyama | "bhtaja" agnydibhtotpanna | "praka" teja | "hi" nicaye | "brahmai" vypake vastuni | "na sambhavati" | cinmtratay taduttratvt | atra hetutvenottarrdham ha "srye"ti | "kila"abdo hetutvadyotanrtha | "avyaye" narahite | "srydnm" ktimattvena nasambhavn ntra sthitir yukt | tadrpatys tu k kath*<@<21>@>* iti bhva ||MT_3,10.15|| @<#21 th[]>@ tamorpatva nivrayati mahbhtapraknm abhvas tama ucyate / mahbhtbhvaja tu tentra na tama kvacit //MU_3,10.16// tejo'bhvasyaiva tamastva vdibhi pratipditam iti bhva | phalitam ha "mahbhte"ti | "tu" viee | "mahbhtbhvaja" lakaay mahbhtaprakbhvt jta | tadrpam iti yvat | "tamo" | "'tra" sadvastuni | "tena" mahbhtaprakbhvatvena*<@<22>@>* hetun | "n"sti | kutra | "kvacit" kasminn apy ae mahbhtasthityyatane*<@<23>@>* | mahbhtapratiyogikbhvsambhavena tamo 'py atra na yukta | tadrpasya tu k katheti bhva ||MT_3,10.16|| @<#22 t<>[a]pra #23 y<>[a]ta>@ nanu tejaso 'bhve katha tat prakata ity | atrha svnubhtiprako 'sya kevala vyomarpia / yo 'ntar asti sa tenaiva na tv anyennubhyate //MU_3,10.17// "vyomarpia" nakicidrpasy"sya" sadvastuna | "svnubhti" svsvarpabht csv "anubhti" anubhava | "svnubhti" | saiva "praka" prkayakaraabhta teja | svnubhtyaivsau bhti na bhyatejasety artha | kathambhtad ity | atrha "yo 'ntar" iti | "yo 'ntar asti" | puruea "sa tenaiv"karaabhtena tenaiv"nubhyate" | svaprattiviayat nyate | "na tv anyena" | anyasya*<@<24>@>* tatra pravesambhavt | svayam evsv anubhavo 'nubhavitnubhavanam anubhtiviaya ceti | na tatra kasypy apeketi bhva ||MT_3,10.17|| @<#24 [a]nya>@ praktam anusandhatte mukta tamaprakbhym ity etad ajara padam / kakoam evaina viddhi koa jagatsthite //MU_3,10.18// "iti" anena prakrea | "etat" avaeatay kathyamnam | "ajara" jardoarahita | "pada" sthna | "tamaprakbhy" tamas prakena ca | "mukta" bhavati | khtmakatvam asya nivrayitu prastauti | "ke"ti | tvam "ena" paramtmnam | "kakoam eva" kamadhyam eva | "jagatsthite koa" bhgra | "viddhi" jnhi ||MT_3,10.18|| dntenaitad eva dhayati*<@<25>@>* bilvasya bilvasajasya yath bhedo na kacana / tatheha brahmajagator na mang api bhinnat //MU_3,10.19// "bilvasya" bilvaphalasya | "bilvasajasya" bilveti sajpravttinimittasya vastuna | "yath" yena prakrea | "kacana" ko 'pi | "bheda n"sti | "tath" tena prakre"eh"smil*<@<26>@>* lokatraye | "brahmajagator"*<@<27>@>* "mang api bhinnat na" bhavati | yad eva brahma tad eva jagat | yad eva jagat tad eva brahmeti bhva | "bilvasya" "bilvamadhyasye"ti v pha ||MT_3,10.19|| @<#25 d[]ha #26 eh()smil #27 gat[or]>@ nanu tathpi prakte kim ytam ity | atrha salile 'ntar yath vcir mdo 'ntar ghaako yath / tath yatra jagatsatt tat katha khtmaka bhavet //MU_3,10.20// "salile" jale | "'nta vci yath" bhavati | "tath" tena prakrea | "yatra" yasminn updnabhte | "jagatsatt" bhavati | "tad" vastu | "khtmakam" kasvarpa | "katha bhavet" ||MT_3,10.20|| cidrpatnivrartha prakriym rabhate mjjaldyupamnar skrtra sam na s / brahma tv kaviada tasyntastha tathaiva tat //MU_3,10.21// "mjjaldyupamnar" | "atra" brahmaviaye | "sam" yogy | "na" bhavati | kuta ity apekym ha | "skre"ti | yata "skr" krasahit bhavati | skratvena katha mjjalder upamnayogyatvam ity | atrha "brahme"ti | "tu"*<@<28>@>* viee | "brahmkaviada" nirkra | bhavati | skrasya mdde nirkra brahma prati upamnatva na yuktam iti bhva | phalitam ha | "tasye"ti | "tat" tato heto | tad"antastha" tadantare sthita*<@<29>@>* | jagat*<@<30>@>* "tathaiva" nirkra bhavatty artha ||MT_3,10.21|| @<#28 So nur hier. #29 anta(vya)re *sthi*(je)ta #30 gat(e)>@ punar apy upasahravyjena jagato nirkratva sdhayati tasmd ydk cidkam kd api nirmalam / tadantastha tdg eva jagacchabdrthabhg api //MU_3,10.22// "kd"*<@<31>@>* "api" nirmalatva cidkasya jaatvbhvena jeyam | "tadantastha" jagat | "tdg eva" nirkram eva bhavati | kathambhtam "api" | "jagacchabdrthabhg api" | bhvapradhno nirdea | tena jagadrpatay bhsamnatvena jagacchabdrthatbhg apty artha ||MT_3,10.22|| @<#31 []k>@ marice 'ntar yath taikyam te bhoktur na lakyate / cinmtratva parke tath cetyakal vin //MU_3,10.23// "yath" kenacit "marice 'nta" maricntare | sthita "taikya" tiktat | "bhoktu te na lakyate" na dyate | bhoktari tu sati tenaiva lakyate ity artha | "tath parke" paramtmani | sthita "cinmtratva" | "cetyakal" cetya "vin" | "na lakyate" | cetyacarvad eva hi cinmtrasya cinmtrat jyate ||MT_3,10.23|| phalitam ha tasmc cid apy acidrp cetyariktataytmani / jagatt tdy*<@<32>@>* eveya tdmtrtmatva //MU_3,10.24// "tasmt" tato heto | "cetyariktatay" cetyarhityen"tmani" cinmtrkhye svasvarpe | "cid api acid" eva bhavati | cetyasyaiva prvanayena cinmtratdhkaraasmarthyt*<@<33>@>* tasya ctrbhvt | tasybhva ctra brahmntasthatvena brahmatayaiva jeya | brahmbhinne jagaty api acittvam atidiati | "jagatte"ti | "iya" "jagatt"pi | "td eva" cidrpabrahmbhinnatvencidrpaiva bhavati | atra hetutay vieaam ha | "tdmtrtmatvae"ti | yata "tdmtrtmaty" acidrpabrahmamtrasvarpaty | "va" yatt | acidbrahmasvarpity artha | etena brahmajagato sarvathbhedo 'pi sdhita | na brahmao 'cidrpamtrat*<@<34>@>* | tasy agre 'pi sdhyamnatvt ||MT_3,10.24|| @<#32 t**d #33 a<>sm #34 trat>@ nanu jagata sarvathbhinnatve rplokamanaskr kirp ity | atrha rplokamanaskrs tanmay eva netarat / yathsthitam ato viva suupta turyam eva v //MU_3,10.25// "rplokamanaskr" | "rpa" nlaptdi | "loka" taddaranam karaabhta prako v | "manaskra" mnasa parmara | tadviay ete "tanmay eva" | "eva"abdrtham ha "netarad" iti | tanmayatva cai tadviayatva vinsatkalpatvt | phalitam ha "yathe"ti | "ato" heto | "viva" jagat | "yathsthitam" anena prakreaiva vartamna | na tu yay kaypi aktyntardhim pdita | "suupta" bhavati | suuptau bhedasaskram akyha "turyam" iti | turyasvarpacinmtraikamayam eva v bhavatty artha ||MT_3,10.25|| jagata turyarpabrahmatvena yogino vyavahre 'pi brahmamayatm ha tena yog suupttm vyavahry api ntadh / ste brahma nirbhsa sarvabhs samudgakam //MU_3,10.26// "tena" prvoktena hetun | "yog" jagadbrahmaikatve samhita | "brahma" brahmasvarpam | "ste" | kuta evarpa ste | yata "vyavahry api" vyavahra kurvo 'pi | "ntadh" kobharahitabuddhi | do 'pi kuta | yata "suupttm" prapaca prati suptntakaraa | prapaca prati suptamanaso hi ntadhtva yuktam eva | kathambhta "brahma" | "nirbhsa" nnbhsebhyo nikrnta | taduttram ity artha | puna kathambhta | "sarvabhs"*<@<35>@>* sarve ghaapadijnn | "samudgakam" udbhtisthnam ||MT_3,10.26|| @<#35 sarva>@ punar api prakta brahmajagadabhedam eva kathayati krii yath saumye sthitas toye dravakrama / anktau tath viva sthita tatsada pare //MU_3,10.27// "krii" bhyendriyagrhyasvarpayukte | "saumye" kobharahite | "toye" | "dravakrama" dyaspandansamavyikraabhtaguavieaparip | "yath sthita" bhavati | "tathnktau pare" parabrahmai | "viva"*<@<36>@>* "sthita" bhavati | kathambhta | "tatsadam" anktty artha | saumye jale yath sphubhaviyamatvena kicittvrho*<@<37>@>* 'pi dravkhyo gua tanmaya | tath bhsamnatvena bhinnatvrho 'pi prapaca brahmamaya iti bhva ||MT_3,10.27|| @<#36 v[a] #37 ci[t]tv>@ abhedam uktv tattvam eva kathayati prt pra*<@<38>@>* prasarati nirkrn nirkti*<@<39>@>* / brahmao vivam bhta tad vivrthavivarjitam //MU_3,10.28// "prd" brahmaa | "pra"rpa jagat | "prasarati" vilasati | prasaraa ctra prapackrntabuddhi*<@<40>@>* iya prayuktam | "nirkrt" brahmaa | "nirkti" jagat | "prasarati" | ata "brahmaa" yad "vivam bhta" bhnam gata | tat "vivrthavivarjitam" vivrthai ghaapadibhi vivarjita*<@<41>@>* bhavati | brahmaikamaya bhavatty artha ||MT_3,10.28|| @<#39 ti<> #40 nt[a]bu #41 (bhava) vi>@ prt pra prasarati sasthita pram eva tat / ato vivam anutpanna yac cotpanna tad eva tat //MU_3,10.29// "prd" brahmaa | "pra"rpa jagat | "prasarati" vilasati | prasaraa "sasthita" bhavati | na tu tatprasaraena kcit khaansya*<@<42>@>* jyate ity artha | phalitam h"ta" iti | "ata" prvoktd dheto | "vivam anutpanna" bhavati | brahmatvena tasya sad sthitatvt | vivnutpannatvam asahamna praty ha "yac ce"ti | "yat cotpanna" bhavati | "tat tad eva" brahmaiva | bhavati | utpannasypi brahmatvviruddhatvd ity artha ||MT_3,10.29|| @<#42 nsya>@ etvaty prakriyay siddham acidrpatva brahmaa kathayati cetysambhavatas tasmin pade keva cidarthat / svdaksambhavato marice keva tkat //MU_3,10.30// ata ity adhyhryam | ato heto | "cetysambhavata" | "cetyasya" cidviayasya jagato | "'sambhavata" | "tasmin pade" brahmasvarpe pade | "keva cidarthat" cicchabdapravttinimittat | bhavati | na kpty artha | cetyaviaykaraenaiva hi cita cid iti nma yuktam | cetybhve tu tan na yuktam | cetybhva ca savistara prva sdhita | cidarthatniedha ctra taduttratay jeya na jaatayeti | atra samarthaka dntam ha "svdake"ti | "keva" na kpty artha | "svdaksambhavata" svdaksambhavena ity artha ||MT_3,10.30|| punar apy etad eva kathayati satyeveyam asatyaiva cite cittodit pare / abhvt pratibimbasya pratibimbrhat*<@<43>@>* kuta //MU_3,10.31// "cite" "citt" citsambandh cidbhva | "pare" paramtmani | "asatyaiva" paramrthato 'satsvarpaiva sat | "satyeva"*<@<44>@>* satyavad | "udit"tra dntam ha "abhvd" iti | darpaasyeti ea | yath darpaasya "pratibimbrhat" pratibimbenaiva jyate | tadabhve tu s na jyate | eva parasya citt cetyenaiva jyate | tadabhve tu "kuto" jyate iti bhva ||MT_3,10.31|| @<#43 bimb(m)rha #44 ty[e]va>@ jvdirpatnirsrtha paramtmatattva viinai paramor api para tad ayo 'py ayasa / uddha skma para nta tad kodard api //MU_3,10.32// "tat" brahma | "paramor api param aya" atiskma | bhavati | kathambhtd "api" | "ayaso 'pi" dvyaukdyapekay skmatard api | skmataratva csya bhyendriygrhyatvena jeyam | "tat" brahma | kathambhta | "uddha" rgdirajo'dƫita | "skma" | "param" uttra | "nta" sarvapracranya | kasmd "api" | "kodard api" ||MT_3,10.32|| dikkldyanavacchinnarpatvd ativisttam / tad andyantam bhsa bhsanyavivarjitam //MU_3,10.33// "tat" brahm"tivisttam" ativistra bhavati | kuta | "dikkldyanavacchinnarpatvt" | "di"abdena vastuparigraha trividhaparicchedanyatvd ity artha | nanu katham asya digdiparicchedanyatva | tathtve 'py ativisttatvam iti cet | "dik" tvat cetyamn na v | na cet tarhi svayam evsiddh katham anya paricchedayet | cetyamn cet tarhi citaiva s paricchinn katha t paricchedayet | eva "kl"der api jeyam | "dig"dibhi paricchinnam eva paricchinna bhavati | tadabhve tv ativisttam eveti sthitam asytivisttatvam*<@<45>@>* | puna kathambhtam | "andyanta" yath tath kalpyamnayor*<@<46>@>* apy dyantayo skitvd dyantarahitam | puna kathambhta | "bhsanyavivarjitam" bhsajeyarahitajnasvarpam*<@<47>@>* ity artha ||MT_3,10.33|| @<#45 ti[vi]st #46 m<>[n]a #47 sa<>je>@ proktavieavaambhena jvdirpatm asya nivrayati cidrpam eva no yatra labhyate tatra jvat / katha syc cittatkr vsannilarpi //MU_3,10.34// "yatrai"vavidhaguaviie brahmai | "cidrpam eva" bhvapradhno nirdea cidrpatvam eva*<@<48>@>* | "no labhyate" prvanyyena*<@<49>@>* nnubhyate | "tatra" tde brahmai | "jvat" jvabhva | "katha syt" | kathambht | "cittatkr"*<@<50>@>* cetyaayanvia cittatva citta | tadrpity artha | puna kathambht | "vsannilarpi" | cetyabhvan "vsan" | saiva calattay"nila" | tad"rpi" | uddh cidrpatpi yatra nsti cetyaayanviy*<@<51>@>* jvaty k tatra vrteti bhva ||MT_3,10.34|| @<#48 ev(o)a #49 ye[na] #50 citt[at] #51 []aya>@ cidrpatvbhvenaiva yugapajjvdit nirkaroti cidrpnudayd eva tatra nsty eva jvat / na buddhit na cittattva nendriyatva na vsan //MU_3,10.35// "cidrpnudayd eva" citsvarpnudbhter eva | na tv anyena hetun | tadrpnudayas tu prva kathita | skmarpea sthit cetyabhvan vsan | nanu cidrpnudayena katham atra jvdit nsti | satya | ciducchnaty eva jvdibhvena tadrpatvnudaye yuktam eva jvatdyabhvatvam iti na virodha ||MT_3,10.35|| phalitam ha eva sthita layrambhapram apy ajara padam / asmaddy sthita nta nyam kato 'dhikam //MU_3,10.36// "layrambhapra sthitam api ajara" jarkhyaarradharmarahita | "pada" paramtmalakaa sthnam | "asmaddykata" kpekay"dhika nta" | tath "nya" nakicidrpa | "sthita" bhavati | katham | "eva" prvoktay yuktyety artha ||MT_3,10.36|| paramtmasvarpa durbodha jtv punar api rrma pcchati paramrthasya ki rpa tasynantacidkte / punar etat samcakva nipua bodhavddhaye //MU_3,10.37// tva "puna nipua" samyak | "bodhavddhaye" paramtmaviayajnavddhaye | "etat samcakva" kathaya | "etat" ki | "tasya" prasiddhasy"nantacidkte" digdyaparicchinnacitsvarpasya | "paramrthasya" satyasvarpasya paramtmana | "ki rpam" astti ||MT_3,10.37|| rvasiha uttaram ha mahpralayasampattau sarvakraakraam / iyate yat para brahma tad ida varyate ӭu //MU_3,10.38// "mahpralayasampattau" turye turytte mahkalpntasamaye v | "kraakraa" mlakraa | "yat para brahma" jagadbhvena bh gata paramtmalakaa vastu | "iyate" mahpralayaskibhvena ia bhavati | may "tad ida varyate" | 'ta tva "ӭu" ||MT_3,10.38|| paramtmasvarpam eva varayati nayitv svam tmna manaso vttisakaye / yad rpa yad ankhyeya tad rpa tasya vastuna //MU_3,10.39// "tasya vastuna" para brahmparaparyyasya paramtmalakaasya vastuna | "tat rpa" bhavati | "tat" ki | "yat tad rpa" | iyata iti ea | "iyate" svanaskibhvena ia bhavati | kasya | "manasa" | ki ktv | "svam tmna nayitv" uddhacinmtre laya ntv | kasmin sati | "vttisakaye" vttine sati ity artha | "tad rpa" ki | "yat ankhyeya" bhavati | atiuddhatvena khyyogya na bhavatty artha | aya bhva | manasaiva mana chittveti*<@<52>@>* nyyena kicinmtra samyakjnena sasrakalanbhyo nikrnta uddha mana bhvanbalena uddhuddhavttikayea hetun uddhuddha sva rpa nayati*<@<53>@>* | tata tan mana uddhatare kutrpy ankhyeye laybhtam ankhyeya bhavati | etadrpat ca suuptau sarvair anubhyate | ki tu mƬhatmir | tac ca mano yad tdk syt tadsya paramtmatbhva bhavatti | tatraiva yogin svadhnena bhvyam iti ||MT_3,10.39|| @<#52 chi[t]tve #53 (bhava)[n]a>@ nsti dya jagad dra dybhvd vilnavat / bhtti bhsana yat syt tad rpa tasya vastuna //MU_3,10.40// "tasya vastuna" paramtmalakaasya vastuna | "tad rpa" bhavati | "tat" ki | "yad" "iti" eva | "bhsana"*<@<54>@>* sphuraa "syt" | "iti" kim | "iti dya" dikriyviayo | "jagat nsti" prattimtrasiddhatvt | "dra" dikriykart | "dybhvd vilnavat" lna*<@<55>@>* iva | "bht"ti | aya bhva | prva samyagjnena*<@<56>@>* dytyantbhvo yukty niceya | tata dytyantbhvena*<@<57>@>* drapi laybhta iva bhavati | tata ca dra dya ca nstti sphurati | tatsphuraa ca dra­dyaleparahitatvena nakicidrpatvd ankhyeya bhavati | tad eva ca paramtmasvarpam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.40|| @<#54 sana #55 l[n]a #56 ya[g]j #57 (tyant)[tyant]bh>@ citer jvasvabhvo*<@<58>@>* yo yadi cetyonmukho vapu / cinmtra vimala nta tat tat kraakraam //MU_3,10.41// "tat" prasiddha | "tac" cinmtra | "kraakraa" mlakraabhta paramtmasvarpa bhavati | "tat cinmtra" ki | "cite" jvopdnakraabhty cite | "vapu" svarpa | cinmtrasvarpatvt cite | puna*<@<59>@>* kathambhta | "vimala" cetyamlinyendƫita | puna kathambhta | "nta" cetyakatakobharahita | "tat cinmtra" ki | "ya jvasvabhva" jvasya rpo | bhavati | "svabhva"abdpekay "yac"chabdasya puligat | nanu kadsau jvasvabhvo bhavatty ha "yad"ti | "yadi cetyonmukha" syt | cetyonmukhy citer eva jvatvt | aya bhva | yac cinmtra cetyonmukha sat jvat yti tad eva samyagjnena*<@<60>@>* cetysattva nicitya uddhkta sat ankhyeya bhavati | tad eva ca paramtmarpam*<@<61>@>* iti | tatra yogin svadhnena bhvyam iti | citi ca svaparmarakritay parmarakarttvena parmaraviayatvena ca dvividhsti | tatra prathamy cinmtram iti nma dvityasy citir iti ||MT_3,10.41|| @<#58 sva(m)*bh* #59 na<>[] #60 ya[g]j #61 ra(jamse)[m]tma>@ aguhasytha vguly vtdyasparane sati / jvata*<@<62>@>* cetaso rpa yat tat paramam tmana //MU_3,10.42// rpam iti ea | "tat paramam" utka vastu | param"tmana" rpa bhavati | "tat" ki | "cetasa" manasa | "yad rpa" bhavati | kathambhtasya "cetasa" | "jvata" svavypra prati samarthasya | na tu mrchdyavasthvat*<@<63>@>* tatraktasya | tad hi tasya mƬhatvam eva bhavati | na paramtmatvam | kasmin "sati" | "aguhasytha vguly" | upalakaa caitat | sarvaarrvayavn "vtdyasparane sati" | "di"abdena tejaprabhtn*<@<64>@>* grahaam | "asparanam" aspara | aya bhva | puruasya yasmin kasmicic charrvayave kasypi dravyasya spare asati tad nirlambam*<@<65>@>* eva tad avayavavypi caitanya bhavet | tad tadavayavamtrnusandhnaparasya tasya bhyagrahaasamartham api mana uddhanirlambcetyacinmtrarpaparamtmarpam*<@<66>@>* eva tihatti | tadaiva sarv manovtt vihya yogin svadhnena parkyam iti ||MT_3,10.42|| @<#62 v[a]ta #63 va[t] #64 t[e]ja #65 lam[b]am #66 lam[b]>@ asvapny ananty ajay*<@<67>@>* ghanasthite / yad rpa ciracintys*<@<68>@>* tat tadnagha iyate*<@<69>@>* //MU_3,10.43// he "'nagha" rgdidoarahita*<@<70>@>* | "tat" vastu | "tad" mahtmalayasamaye*<@<71>@>* | "iyate" | "tat" ki | "yat rpa" bhavati | kasy | "ciracinty" | "cira" sarvartra | kt y "cint" prpteaviayam dhynam | tasy cintvieany h"svapny" itydi | "asvapny" svapnatvenpariaty | jgrati kriyam cint svapnatvena pariamate | svapnatay pariatatve tu anyattataynyaviayiy*<@<72>@>* api syd iti yuktam uktam "asvapny" iti | "ananty" acchinnasantnatvena pravtty | any kcic cint tatra madhye nytty artha | "ajay" kcid dhi cint nairantaryea kriyam mrchm*<@<73>@>* vahati | tannivrartham "ajay" iti vieaam | "ghanasthite" | "ghan" nibi | cintyamnasypi praveam adadhat | "sthitir" avasthna | yasy | s | tdy | nirlamby ity artha | aya bhva | jgrati kriyam chinn jìyadoarahit cintyamnasparadƫit cintcchinnabodhamaycetyacinmayatm eva yty | acetyacinmayam eva ca paramtmarpam iti yogin tatra svadhnena bhvyam iti ||MT_3,10.43|| @<#67 a*ja* #68 ci[n]t #69 <->[i]yate #70 hi[ta] #71 h

[t]ma #72 yat[ta]ta #73 m[r]chm>@ yad vyomno hdaya yad v ily pavanasya ca / tasycetyasya cidvyomnas tad rpa paramtmana //MU_3,10.44// "tasya" prasiddhasya | "acetyasya" spardƫitasya | "cidvyomna" bhnkarpasya | "paramtmana rpa" svarpa | "tat" bhavati | "tat" ki | "yat vyomna hdaya" nykhya | bhavati | "yad v" | "yat" hdaya | "ily pavanasya ca" bhavati | tatra "ily hdaya" anyasya pravenarha skmvayavanaividdhyarpa bhavati | "pavanasya" "hdaya" mgyamna nyatym eva virmyati | nanv etena jaatvam asyytam iti cen | na | "cidvyomna" iti nmadheyakathanena tannivrat | vicre kriyame vyomdn hdaya yathyatha nyarpam anyapravem arha*<@<74>@>* bhavati | tdg eva ca paramtmano rpam iti yogin tatra svadhnena bhvyam ||MT_3,10.44|| @<#74 a[r]ha>@ acetyasymanaskasya jvato y kriyvata / syt sthiti s par nt satt tasydyavastuna*<@<75>@>* //MU_3,10.45// "par" utk | "nt" kobharahit | "satt"vasthiti | "tasydyavastuna" paramtmalakaasya vastuna | "s syt" | "s" k | "y sthiti satt syt" | kasya | "jvata" jvayuktasya puruasya | na tu mtasya | kathambhtasy"cetyasya" | samyagjnena*<@<76>@>* cetybhve nicitatvt | cetyarahitasyta ev"manaskasya" manorahitasya | puna kathambhtasya | "kriyvata" calandikriykria | aya bhva | cetya prati manovypram akurvan ata eva sarvathnusandhnanya purua calandikriykr ydo bhavati tdg eva sydivyprakri param tmatattva bhavatti | tatra*<@<77>@>* yogin svadhnena bhvyam iti ||MT_3,10.45|| @<#75 sy(nya)*dya*va #76 ya[g]j #77 <->[ta]t[r]a>@ citprakasya yan madhya prakasya ghanasya ca / daranasya ca yan madhya tad rpa brahmao vidu //MU_3,10.46// pait | "brahmaa" nnpadrthabhvena bhitasya paramtmana | "tad rpa vidu" jnanti | "tat" ki | "citprakasya" cita utthitasya cetyaprakyarpasya prakasya | "yat madhya" madhyvasth | bhavati | tath "ghanasya" nibiasya | "prakasya" sryamaalder utthitasya | "yan madhya" madhyvasth | bhavati | tath "daranasya" draur utthity dikriyy | "yan madhya" madhyvasth | bhavati | aya bhva | citprakasya bhyaprakasya daranasya ca tisro 'vasth bhavanti | dyvasth madhyvasthntyvasth | tatra bhyaprakasydityder utthnasamaye ydyvasth sdityasparadƫit | y ca padrthaprakanasamaye 'ntyvasth s padrthasparadƫit | madhyvasth tu uddhaprakasvarpnkhy ca bhavati | tdg eva ca paramtmasvarpam iti | tatra yogin svadhnena bhvyam | citprakadaranayor apy eva yojyam | citprakasya daranasya ca parimitatvparimitatvamtrakto bhedo jeya ||MT_3,10.46|| vedanasya prakasya dyasya tamasas tath / vedana yad andyanta tad rpa paramtmana //MU_3,10.47// "tat paramtmana rpa" bhavati | "tat" ki | "yad vedanam" anusandhna | bhavati | kathambhtam | "andyanta" nairantaryea pravttam | sntarasyaiva hi madhye puna puna sditva sntatva ca bhavati | kasya | "prakasy"rthaprakarpasya | "vedanasya" jnasya | puna kasya | "tamasa" grhyaikasvarpasya | "dyasya" avayadaranyatay kalpitasya kasyacid devatvieasya*<@<78>@>* | aya bhva | jnadhra jeyaikarpadevatdhra ca nairantaryea pravartamn jnaikamayatay devataikamayatay ca pariat sat ekasvarpaparamtmarp bhavatti | tatra yogin svadhnena bhvyam | atha v "vedanasya" jnakaraasya | "prakasya" | "dyasy"lokbhm [?]ktacakurgrhyasya*<@<79>@>* | "tamasa" bhyatamasa iti yojyam | bhyatejasa bhyatamasa ca dhray kaicid uktatvt ||MT_3,10.47|| @<#78 deva(sya)t #79 bh(v)m <->[?]k>@ yato jagad udetva nitynuditarpy api / vibhinnavad ivbhinna tad rpa pramtmikam //MU_3,10.48// "tat pramtmikam" paramtmasambandhi | "rpa" bhavati | ki "tat" | "yata" yasmt | "jagad udetva" udaya ytva | bhsamnatvt | kathambhtam "api" | "nitynuditarpy api" nityam anudita | paramrthata cinmtrarpatay jagadrpeprdurbhta "rpam" asystti | tdam "api" | puna kathambhtam | "abhinna" tanmaya | puna kathambhta | sthitam iti ea | "sthita" vartamna | katha | "vibhinnavat" vibhinnam iva | paramrthata bhinnatvanirsya "vat"iabdopdnam | aya bhva | yata skmatard vastuna ida jagat payasa iva vcikadambaka niryti | tad eva paramtmano rpam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.48|| vyavahraparasypi yat pëavad sanam / avyomna eva vyomatva tad rpa pramtmikam //MU_3,10.49// "tat pramtmikam" paramtmasambandhi | "rpa" bhavati | ki "tat" | "yat vyavahraparasypi" vyavahra kurvasypi | "pëavat sana" sthiti | bhavati | tad "sana" ki | "avyomna eva" jaatvdivyomadharmarahitatvenkasvarpavyatiriktasya eva | "vyomatva" vyomabhva | aya bhva | vyavahra kurvann api purua tatratyasiddhyasiddhyanusandhnarahita paramtmarpa eva bhavatti | tatra yogin svadhnena bhvyam iti ||MT_3,10.49|| vedyavedanavetttvarpatrayam ida puna / yatrodety astam yti tat tat paramam uttamam*<@<80>@>* //MU_3,10.50// "tat tat" prasiddha | "paramam" utka | "uttamam" niratiayam paramtmalakaa vastu | bhavati | "tat" ki | "yatra" yasmin | "idam" anubhyamna | "vedya" vidikriyviayo | "vedana" vidikriy | "vett" vidikriykart*<@<81>@>* | te bhva "vedyavedanavetttvam" | tadkhya "rpatraya" "vedyavedanavetttvarpatraya udeti asta yti" | aya bhva | vedyditripu cetyamnatvena kutracic cinmtrkhye vastuni udeti laybhavati ca | tad eva paramtmano rpam*<@<82>@>* iti | yogin tatra svadhnena bhvyam iti ||MT_3,10.50|| @<#80 ma[m] ut #81 y[kart] #82 pa()m>@ vedyavedanavetttva yatreda pratibimbati / abuddhydau mahdare tad rpa parama smtam //MU_3,10.51// paitai | "tat parama" utka | "rpa" paramtmalakaa svarpa | "smtam" | "tat" ki | "yatra mahdare vedyavedanavetttva" vedyditripu | "pratibimbati" pratibimbatay sphurati | kathambhte | "'buddhydau" buddhydirahite | yukta cdarasya buddhydirahitatvam | darasya jìyena buddhydirahitatvam asya uttratveneti viea | aya bhva | vedyditripu kaa eva sphuram kaa eva ca layabhgin svasphrtyrayasya kim api mlinyam andadhat pratibimbatayaiva bhti | yata pratibimbam api kaa eva sphurati kaa eva ca laybhavati svrayasya makurde mlinya na dadhti | tava vedyditripupratibimbraya tripuvyatirikta kim api vastu svkryam | anyath tripupratibimbyogt | tac ca tda svkriyamam ankhyam eva bhavati | tad eva ca paramtmatattvam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.51|| manaahendriytta*<@<83>@>* yad rpa syn mahcite / jagame sthvare vpi tat sargnte 'vaiyate //MU_3,10.52// "tat" vastu | "sargnte" mahpralaye | "'vaiyate" | "tat" ki | "yat mahcite" cinmtrasya | "rpa syt" | kathambhta | "manaahendriytta" | mana eva aha ye | tni "manaahni" | tni ca tnndriyi "manaahendriyi" | tny atta "manaahendriytta" | tadagocaram ity artha | kutra | "jagame sthvare vpi" | aya bhva | "jagame" cittatva tvan nirvivdam eva | "sthvare" tdv api tathaiva parvatdv api | tdyudgamena naiva nirtam | na*<@<84>@>* | na hi nicetant kasypy udgamo yukta | mtaarrd romdyudgamdarant*<@<85>@>* | tath ca yena rpea sarvatra cid asti tad ankhyam eva | tad eva ca paramtmatattvam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.52|| @<#83 y[t]ta #84 na #85 r[d ro]mdy>@ sthvar hi*<@<86>@>* yad rpa tac ced bodhamaya bhavet / manobuddhydinirmukta tat parea sama bhavet //MU_3,10.53// "hi"abdopdna pdaprartha*<@<87>@>* | "tat parea" paramtman*<@<88>@>* | "sama" tulya | "bhavet" syt | "tat" tad*<@<89>@>* | kad | "tat bodhamaya" bodhanasvarpa | "cet" syt | "tat" ki | "sthvar yad rpa" bhavati | aya bhva | sthvar rpa avaya kobharahitam eva ki tu jìyadƫitam | ata jìya vihya jeysparenaiva sva jnatattva kobharahita krya | tata ca paramtmaprptir bhavatti | tatra yogin svadhnena bhvyam iti | et ca dhra pratyeka paramtmaprptyupyabht iti sphukt iti ||MT_3,10.53|| @<#86 [h]i #87 op[dna p]dap...rtha<>[] #88 n (iti) #89 [tat] tad>@ sargntalokena prvoktam upasaharati brahmrkaakraharaviusadivdi- ntau iva paramam etad ihaikam ste / ia pradiam avinaam akaam ia mira na miram aunritam*<@<90>@>* ritena //MU_3,10.54// "etat" svtmatvena sthita | "iva" parnandasvarpa | "paramam"*<@<91>@>* utkta | vastu | "ste" svasvarpe tathaiva tihati | na tu nayati | kasy saty | "brahmrkaakraharaviusadivdintau"*<@<92>@>* saty | "di"abdena surditntn grahaam | "brahmdn" tattadbhuvandhipatn | "nti"rpe mahkalpntasamaye sati | "hara" sahrakr | "sadiva" sarvasya svamayatpdanennandakr | atha v "brahmdn" sakalpotpattydikri manaprabhtn | "ntau" turykhye satty artha | kathambhta | "ia pradia" sarvantiskitay eatvena kathita | puna kathambhtam | "avinaam" ngocara | puna kathambhtam | "akaa" subodha | puna kathambhtam | "ia" sarvasya priyatama | puna kathambhta | "mira" nnbhvbhvasvarpa | puna kathambhta | "na mira" uddhacinmtrarpa | puna kathambhtam | "aun" parimiten"ritena" dharmabhtena jagat"ritam" dhratvena ghtam | iti ivam ||MT_3,10.54|| @<#90 a[]u #91 ra[ma]m #92 [d]i>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae daama sarga || 3,10 || o rrma pcchati idarpam ida dya jagan nmsti bhsuram / mahpralayasampattau bho brahman kva nu gacchati //MU_3,11.1// "ida" pura sphurat | "dya" dikriyviayo | "jagan nma" jagadkhya vastu | "asti" paramrthata evsti | anyath bhsamnatvyogt | kathambhtam "idarpam" | "idam" anubhyamnabhvbhvamaya | "rpa" svarpa yasya | tat "idarpam" | tata kim ity | atrha "mahpralaye"ti | "bho brahman" | idam eva jagat "mahpralayasampattau kva nu gacchati" | ka dea ytty artha ||MT_3,11.1|| rvasiho 'py etatsada kicit pcchati kuta yti kdg v vandhyputra kva gacchati / kva yti kuta yti vada v vyomaknanam //MU_3,11.2// "kuta yti" | utpattisamaye ity artha | "kdg v" kisvarpo v | "yti" | "kva gacchati" | nasamaya ity artha | etatsada tava prana iti bhva ||MT_3,11.2|| rrmo 'trottara dadhti vandhyputro vyomavana naivsti na bhaviyati / kd dyat tasya kd tasya nstit //MU_3,11.3// vartamnabhaviyanniedhena bhtaniedho 'py kipta | tata kim ity | atrha "kd"ti | "dyat" daranayogyat | lakaaystiteti yvat ||MT_3,11.3|| rvasiha rrmoktam uttara dntktyottaram ha vandhyputravyomavane yath na sta kadcana / jagaddy akhila dya tath nsti kadcana //MU_3,11.4// "jagadd"ty "di"abdena pralaya ghyate | "kadcana" kadpty artha ||MT_3,11.4|| phalitam ha na cotpanna na ca dhvasi yat kildau na vidyate / utpatti*<@<1>@>* kd tasya naabdasya k kath //MU_3,11.5// "kile"ti nicaye | "yat" vastu | "dau" prva | "na cotpanna" bhavati | "na ca dhvasi" bhavati | nabhg api na bhavati | tath "na vidyate" sthitiviayat ca na yti | "tasya kd" kirp | "utpattir" bhavati | utpattyabhve ca "naabdasya k kath" | etad vaktum api na yuktam iti bhva ||MT_3,11.5|| @<#1 tti[]>@ rrma puna pcchati vandhyputranabhovkakalpan tvad asti hi / s yath najanmìhy tathaiveda na ki bhavet //MU_3,11.6// "tvac"chabdo vipratipattyabhvadyotaka | "hi" nicaye | vandhyputrdikalpanbhve vandhyputretydikathaiva na yukt syd iti bhva | tata kim ity | atrha "s" iti | "s" vandhyputrdikalpan | asatyatve 'pi "najanmìhy" najanmayukt | "yath" bhavati | "tatheda" dyam | asatyatve 'pi najanmìhya "ki na bhavet" | bhavatv ity artha | tath ca "kva nu gacchat"ti prano yukta eveti bhva ||MT_3,11.6|| anyatra striyi dasya putrasyropea yuktaiva vandhyputrakalpantra tu dyasya kva yatrpi*<@<2>@>* sattaiva nstti na tatkalpan yuktety uttara rvasiho bhagyntareha phullasytulabhu*<@<3>@>* samyag lakai kuru kolanam / niranvay yathaivoktir jagatsatt tathaiva hi //MU_3,11.7// "hi" nicaye | "jagatsatt tathaiva" tena prakreaiva | "niranvay" kam apy artham anuddiya pravtt | vyartheti yvat | bhavati | "tath" katha | "phullasye"tydi "kolanam" ityant"oktir yath niranvay" bhavati ||MT_3,11.7|| @<#2 [ya]tr #3

[ph]ulla>@ niranvayatvam eva dntntarai pratipdayati yath sauvarakaake dyamnam api sphuam / kaakatva tu nsty eva jagattva tu tath pare //MU_3,11.8// "yath sauvarakaake sphua dyamnam api kaakatva nsti" paramrthata suvaraikamayatvt | "pare" cinmtre | "jagattva tathai"va "nst"ty artha ||MT_3,11.8|| ke ca yath nsti nyatva vyatirekavat / jagattva brahmai tath nsty evpy upalabdhimat //MU_3,11.9// "ca"abda samuccaye*<@<4>@>* | "vyatirekavat" vyatirekayuktam | kanyatvayo vyatireknupalabdher ity artha | drntikam ha "jagattvam" iti | "jagattvam" jagadrpatvam | "tath" tena prakrea | "brahmai" vypake citsvarpe | "nsty eva" | vicrsahatvd ity artha | kathambhtam "api" | "upalabdhimad api" bhsamnatvena upalabdham apty artha ||MT_3,11.9|| @<#4 u<>[c]ca>@ kajjaln na yath krya vaitya ca na yath himt / pthag eva bhaved buddha jagan nsti pare pade //MU_3,11.10// "yath"*<@<5>@>* "krya" kat | "kajjalt pthak na" "bhavet" | tath "vaitya" vetat | "himd yath ptha na" "bhavet" | "buddha" paramrthena nicita | "jagat" | "pare pade" paramtmani | "eva" tath | "pthak nsti" | "pare pade" iti saptamdvaya pacamsthne jeyam ||MT_3,11.10|| @<#5 (vaitya vetat himd) yath>@ yath aitya ca aino na himd vyatiricyate / brahmao na tath sargo vidyate vyatirekavn //MU_3,11.11// "ca"abda samuccaye*<@<6>@>* | "yath aitya" tat | "himt" talt | "aina" | "na vyatiricyate" ndhik*<@<7>@>* bhavati | "tath sarga brahmaa vyatirekavn" bhedavn | "na" bhavati ||MT_3,11.11|| @<#6 u<>[c]a #7 Kongruenz mit Explicans!>@ guiguanidaranenaikyam*<@<8>@>* uktv jagato bhramasiddhatay aikya kathayati marunady yath toya dvityendau yathendut / nsty evaiva jagan nsti dam apy amaltmani //MU_3,11.12// drntika kathayati "evam" iti | "amaltmani" uddhacitsvarpe paramtmani | "evam" tath | "dam api" bhtam api | "jagan nst"ty artha | nanu prva kaakdaya dntatvenoptt iha tu marujaldti vaiamyam patitam iti cen | na | prvadntai brahmaikarpatva jagata uktam | ihsatyatvam | phalatas tu sarve dntn brahmaikatym eva ttparyam iti na kicid viruddham ||MT_3,11.12|| @<#8 gu[i]gu>@ punar apy etad eva dntntarea dhayati*<@<9>@>* savidvilocanloko bhty aya savidambare / jagadkhye 'male vyomni dimuktval yath //MU_3,11.13// "aya" tmatvena pratyake sthita | "savidvilocanloka" | "savid" eva cid eva | "vilocana" prakakatvasmyena netra | tasy"loka" rami | "bhti" padrthabhvena sphurati | kutra | "jagadkhye" jagannmni | "savidambare" cidke | k "yath" | "dimuktval yath" | yath s "amale vyomni" bhtke | sphurati | tathety artha | aya bhva | yath netrn nirgat ramaya ke sphuranta muktvalrpea dyante | tath cita utthit cidlokkhy ramaya jagadkhye cidambare sphuranta nnpadrtharpea dyante iti ||MT_3,11.13|| @<#9 d[]ha>@ cidke cidka cittvd ya*<@<10>@>* kacati svayam / tad eva tena rpa sva jagad ity avabudhyate //MU_3,11.14// "cidka"*<@<11>@>* "cidke" cidkkhyy svabhittau | "cittvc" cidbhvena | "kacati" sphurati | aham iti svaparmaraviayo bhavatti yvat | parmarbhve hi tasya cittvam eva na syt | "tena" tena cidkena | "tat" kacankhya sva rpa | "jagad ity avabudhyate" jyate | kacanarpatvd eva jagata ||MT_3,11.14|| @<#10 y<>[a] #11 [a]>@ praktam anusarati dv eva hi yan nsti krasambhavt svayam / vartamne 'pi tan nsti na syt tatra kda //MU_3,11.15// "hi" nicaye | "yat" yat jagadkhya vastu | "krasambhavt dau eva svaya nsti" | "tat vartamne 'pi nsti" | "tatra" tasmin vastuni | "na" vandhyputradntena akita na | "kda" kirpa | "syt" viaybhvenyogyatvn na syd ity artha ||MT_3,11.15|| nanu paramtmalakaasya kraasya sadbhvt krasambhava katham udety | atrha kvsambhavadbhtajìya pthvyder jaavastuna / kraa bhavitu akta chyy tapo yath //MU_3,11.16// bhteu dyamna jìya "bhtajìyam" | "asambhavat bhtajìya" yasya | tat "asambhavadbhtajìya" | artht cidkhya vastu | "pthvyde jaavastuna kraa bhavitu kva akta" | na aktam ity artha | atra dntam ha "chyy" iti | tapasya chyy*<@<12>@>* nakatvena sphua chykraatvyogd dntat ||MT_3,11.16|| @<#12 y**y>@ nanu krabhve 'pi jagad astu ity | atrha krabhvata*<@<13>@>* krya neda*<@<14>@>* tat kicanoditam / yat tatkraam evsti tad evettham avasthitam //MU_3,11.17// "tat" prvoktd dheto | "krabhvata" krabhvt | "idam" anubhyamna | "krya" jagadkhya kryam | "uditam" utpanna | "nsti" | katha | "kicana" leenpty artha | puna kim etad dyata ity | atrha "yad" iti | "tad eva" vastu | "ittha" jagadrpe"vasthita" vartamna bhavati | "tad eva" ki | "yat" vastu | "tatkraam" etasya jagata kraatvena akita vastu | "eva" bhavati | na tv anyat kicid iti bhva ||MT_3,11.17|| @<#13 ta** #14 n[e]da>@ ajtam eva yad bhti savido bhnam eva tat / yaj jagad dyate svapne savitkacanam eva tat //MU_3,11.18// "yad" vastu | "ajtam eva bhti" | "tat savido" jnasya | "bhnam eva" tathtvena sphuraam eva | bhavati | atrnurpa dntam ha "yad" iti | "tat" ity anena jagata parmara | svapnasya savitkacanarpatva sarvaprattisiddham eveti dntatvena ghtam ||MT_3,11.18|| savitkacanam evntar yath svapnajagadbhrama / sargdau brahmai tath jagatkacanam tatam //MU_3,11.19// "anta" manasi | "svapnajagadbhrama"*<@<15>@>* svapnajagadrpo bhrama | svapnajagad iti yvat | "sargdau"*<@<16>@>* buddhyropite sargrambhe | "tath"abdena "savitkacanam" kipyate | "tatam" vistram ||MT_3,11.19|| @<#15 bh[r]ama #16 d[au]>@ yad ida dyate kicit tat sad evtmani sthitam / nstam eti na codeti jagat kicit kadcana //MU_3,11.20// "yat idam" anubhyamna | "kicit" vastu | "dyate" | "tat sad eva" sad vastv eva | sv"tmani" cinmaye svasvarpe | "sthita" bhavati | phalitam ha "nstam" iti | ata ity adhyhrya | cinmtrkhyena rpea sadaiva sthitatvd iti bhva ||MT_3,11.20|| yath dravatva salila spandatva pavano yath / yath praka bhso*<@<17>@>* brahmaiva trijagat tath //MU_3,11.21// na hi kacit "dravatv"di "salil"de pthakktya darayitu samartha iti bhva | "praka" srydipraka | "bhsa" arthaprkaya ||MT_3,11.21|| @<#17 ka (k)*bh*<>[s]o>@ yath puram ivste 'ntar vid eva svapnasavidi / tath jagad ivbhti svtmaiva paramtmani //MU_3,11.22// "yath svapnasavidi"*<@<18>@>* svapnajne | svapnvasthym iti yvat | "anta" antakarae | "vid eva" jnam eva | "puram ivbhti" vilasati | "tath svtmaiva paramtmani" | "paramtme"tykhyy svabhittau | "jagad ivbhti" | na tv anyaj jagan nmstti bhva ||MT_3,11.22|| @<#18 *yath sva*[pna]sa>@ atra rrma pcchati eva cet tat katha brahman sughanapratyaya vada / ida dyavia jtam asatsvapnnubhtivat //MU_3,11.23// he "brahman" | tva "vada" | "eva cet" prvokta prakro yadi bhavati | "tat" tarhi | "idam" anubhyamna | "dyavia" | "dyam" eva mohdyakatvena "via" viadravya | "sughanapratyaya" | "sughana pratyaya" vsa yasmin | tat | tda | "katha" kena hetun | "jtam" utpanna | katham | "asatsvapnnubhtivat" | "asat" y "svapnnubhti" svapnkr anubhti | svapnam iti yvat | tad"vat" ||MT_3,11.23|| dytyantsambhava vin muktim amanyamna tam eva vistarea pcchati sati dye kila dra sati draari dyat / ekasattve dvayor bandho muktir ekakaye dvayo //MU_3,11.24// "kile"ti nicaye | dyasatty dra­satt*<@<19>@>* bhavati | dra­satty ca dyasatt bhavati | yata tvayaiveti*<@<20>@>* bhva | phalitam ha "ekasattve"ti | "dvayo" madhye "ekasattve bandha" syt | "dvayo" madhye "ekakaye mukti" syt | tasmt muktyartham ekakaya eva sdhya iti bhva ||MT_3,11.24|| @<#19 d<>[ra]­ #20 Vgl. M "ad" 3.9.38-39.>@ nanu tatrpi ki puna puna dytyantbhvam eva pcchasty | atrha atyantsambhavo yvad buddho dyasya nkaya / tvad draur adra­tva*<@<21>@>* na sambhavati mokadam //MU_3,11.25// "buddha" samyak jta | "akaya" avicchinna | "adra­tva"*<@<22>@>* adra­bhva*<@<23>@>* | uddhacinmtrateti yvat | dytyantbhvasya sukaratvd dra­tnirsasya*<@<24>@>* ca dytyantbhva vin dukaratvc ca puna puna dytyantbhvaprana iti bhva ||MT_3,11.25|| @<#21 ad<>[ra]­ #22 ad<>[ra]­ #23 ad<>[ra]­ #24 d<>[ra]­>@ nanu dytyantbhve tava ki prayojana | dyadhvasenpi kryasiddher ity | atrha dya cet sambhavaty dau pact kayam upgatam / tad dyasmaranartharpo*<@<25>@>* bandho na nayati //MU_3,11.26// "tat" tad | "dyasmaranartharpa" dyasmaraam evnartha | sa rpa yasya | sa tda "bandha" | "na nayati" na na yti | prva satyatay jtasya tato naasyrthasya smaraa hi durnivram eva | yath mtrder iti bhva | "tat" kad | "cet" yadi | "dau" prva | "dya" "sambhavati" satyatay upapattimad bhavati | "pact kaya"*<@<26>@>* nam | "upgata" bhavati | tasmt traiklika evbhvo 'trgkaraya iti bhva ||MT_3,11.26|| @<#25 po<> #26 k[a]ya>@ nanu naasya dyasya k smtir bhavatty | atrha yatra kvacana sasthasya svdarasyeva cidgate / pratibimbo lagaty eva sargasmtimayo hy ayam //MU_3,11.27// "hi" nicaye | "aya" samanantaram ukta | "sargasmtimaya" sargasmaraasvarpa | "pratibimba lagaty ev"vaya lagati | kasy | "cidgate" citprakrasya | kasy"evdarasyeva" | yath yatra kvacana sasthitasydarasya padrthasnnidhye pratibimbo lagati tath yatra kvacana sthity cidgate skmatvena sthitadyasnnidhyt pratibimbo lagatty artha ||MT_3,11.27|| tarhi mukti kad sambhavatty | atrha dv eva hi notpanna dya nsty eva cet svayam / dra­dyabhrambhvt*<@<27>@>* tat*<@<28>@>* sambhavati muktat //MU_3,11.28// "dya" dikriyviayo bhvajta | "dv eva" prathamam eva | "svaya" svabhven"nutpanna" ajta sat | "cet" yadi | "nsty eva" | "tat" tad | "muktat" "sambhavati" upapattiyukt bhavati | kuta | "dra­dyabhrambhvt"*<@<29>@>* | aya bhva | dytyantbhve sati puruasyeda dyam iti bhrama myati | tacchntau cha draeti bhramo 'pi myaty eva | tata ca uddhacinmtrasvarpa evsau iyate | tad eva ca muktir iti ||MT_3,11.28|| @<#27 d<>[ra]­ #28 [t]at #29 d<>[ra]­>@ pranam upasaharati tasmd asambhavanmukter mama protshayuktita / atyantsambhava dye kathaytmavid vara //MU_3,11.29// he "tmavid vara" reha | "tasmt" tato heto | "asambhavanmukte" dytyantbhvajna vinnupapadyamnamukte | "mama" | "dye" vartamnam "atyantsambhava" | "kathaya" | kuta | "protshayuktita" prakam udyoga ktvety artha ||MT_3,11.29|| rvasiha uttaram ha asad eva yath bhti jagat sarvtmaka tath*<@<30>@>* / ӭv aha kathay rma drghay kathaymi te //MU_3,11.30// tva "ӭu" | "aha tath" ta prakra | "kathaymi" | kay | "drghay" savistaray | "kathay" vkyaprabandhena | "tath" katha | "sarvtmaka" samastadyasvarpa | "jagat" | "yath" yena prakrea | "asad eva bhti" budbudau asatyatay sphurati ||MT_3,11.30|| @<#30 (ku)tath>@ nanu kimartha drghay kathay kathayasty | atrha vyavasyakathvkyair yvat tan nnuvaritam / na virmyati te tvad dhdi psur yath hrade //MU_3,11.31// "vyavasyakathvkyai" | "vyavasyasya" viiasya nicayasyotpdik "kath" "vyavasyakath" | tadabhidhyakai "vkyai" "vyavasyakathvkyai" | "tat" dysattva | "yvat nnuvarita" syt | "tvat te hdi na virmyati" na sthiti karoti | ko "yath" | "psur yath" | "yath ps"*<@<31>@>* raja | "hrade na virmyati" | tathety artha ||MT_3,11.31|| @<#31 s[]>@ nanu dytyantbhvajnena ki mama setsyatty | atrha atyantbhvam asys tva jagatsargabhramasthite / buddhvaikadhynanihtm vyavahra kariyasi //MU_3,11.32// "tva vyavahra" paramparyta*<@<32>@>* rjyarpa vyavahra | "kariyasi" kakrpaavyavahravat kariyasi | na tu vairgyvasthvat tadvimukho bhaviyasi | mƬhatvvasthvad v tadsakta | "tva" kathambhta | "ekadhynanihtm" | "ekasya" cinmtrkhyasya vastuna | "dhyne" cinty | "nih" yasya | tda "tm" sattvarpa mana yasya | sa | tda | anta cinmtradhyna ekaniha | bahi*<@<33>@>* vyavahrabhg api bhaviyasty artha | ki ktv | "asy" anubhyamny*<@<34>@>* | "jagatsargabhramasthite" | "jagatsarga"rp jagatsirp | y "bhramasthiti" bhramadrhya | tasy "atyantbhva" traiklikbhva*<@<35>@>* | "buddhv" jtvety artha ||MT_3,11.32|| @<#32 r(bhvajnena)y #33 hi[] #34 anu(ma)bh #35 tr[ai]klik[]>@ nanu tato 'pi kim ity apeky phalntaram api kathayati bhvbhvagrahotsargasthlaskmacalcal / das tv vedhayiyanti na mahdrim iveava //MU_3,11.33// dytyantbhvajne sati "bhvbhvagrahotsargasthlaskmacalcal da tv na vedhayiyanti" harmarotpdanarp tìan na kurvanti | "bhva" udbhti | "abhva" antardhi | "graha" grahaa | "utsarga" tyga | bhvdnm api dyataytyantbhvasya sampannatvn na tatkt tìan tava bhaviyati | na hi vandhyputrea kacit tìita iti bhva | t k "iva" | "iava iva" | yath iava mahnta parvata na vidhyanti | tathety artha ||MT_3,11.33|| dytyantbhvakathana pratijnte sa eo 'sty eka evtm na dvitysti kalpan / jagad atra yathotpanna tat te vakymi rghava //MU_3,11.34// "sa" prasiddha | "ea" sarvem aparokatvena vartamna | "eka evsti" | "eva"abdrtha sphuayati "ne"ti | "dvity kalpan" dyamay kalpan | "nsti" | tath ca dytyantbhva sphua eveti bhva | tarhi bhsamna jagat katham astty | atrha "jagad" iti | "atr"dvitye brahmai | "jagat yath utpanna tat te vakymi" | tenaiva dytyantbhva sphubhaviyatti bhva ||MT_3,11.34|| sargntalokenaitat saghti tasmd imni sakalni vijmbhitni yo hdam aga sakale sakala mahtm / rpvalokanamanomananapraka- kospada*<@<36>@>* svayam udeti ca lyate ca //MU_3,11.35// "tasmt" paramtmalakat updnakrat | "imni" anubhyamnni | "vijmbhitni" dyarpi vilsitni | mda iva gha niryntti ea | "tasmt" kasmt | "hi" nicaye | he "aga" | "ya sakala" samastadyaprapacarpa bhtv | "svaya" svenaiv"odeti ca" udaya yti ca | "vilyate" laya yti ca | "ya mahtm" ki | "rpvalokanamanomanana" manaskra | "praka" indriyelokitasya rpasya manomananadvrea skibhte cinmtre sphuraam | te "koa"rpam "spada" sthna | tatraivaite*<@<37>@>* tihanti | tata eva ca niryntty artha | iti ivam ||MT_3,11.35|| @<#36 (ho)no #37 traiv[ai]te>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae ekdaa sarga || 3,11 || o | "vakym"ti pratij*<@<1>@>* sampdayati etasmt paramc chntt padt paramapvant / yathedam utthita viva tac chttamay dhiy //MU_3,12.1// "etasmt" samanantaram eva pratipditasvarpt | "paramt" sarvotkt | "ntt" prapacakobharahitt | "paramapvant" pvannm api pvakatvena niratiayapvant | "padt" partmalakat sthnt | "yath" yena prakre"edam" anubhyamna | "viva" jagat | "utthita" prdurbhta | "tat" ta prakram | "uttamayo"tkay | "dhiy" | "ӭu" | etenottamadhr evdhikritvenokta ||MT_3,12.1|| @<#1 3.11.34d>@ tad eva kathayati suupta svapnavad bhti bhti brahmaiva sargavat / sarvam eka ca tac chnta tatra tvat krama ӭu //MU_3,12.2// "suupta" suupti | "svapnavat" svapna iva | "bhti" sphurati | ghananidrta utthitasya eva svapnaprdurbhvt | "brahmaiva" sargabhvena bhita cinmtrkhya vastu eva | "sargavat" sarga iva | "bhti" | nanu tarhi jagadupdnabhta brahma jagadvad eva jaa syt | kryavaiguyayuktasya kraasydarant ity | atrha "sarvam" iti | "tat" brahma | "sarva" bhavati | "eka ca" bhavati | "nta ca" bhavati | sarvathcaryam eva tad iti bhva | nanu katham utpadyata ity | atrha "tatre"ti | "tvac"chabda skalye ||MT_3,12.2|| kramam eva kathayati tasynantapraktmarpasytatacinmae / sattmtrtma kacana yad ajasra svabhvata //MU_3,12.3// tad tmani svaya kicic cetyatm iva gacchati / aghttmaka savidhmaraascakam //MU_3,12.4// "tat" kacana | "kicit" leena | "cetyatm iva gacchati" paramrthato*<@<2>@>* na gacchatt"va"abdopdnam | katha | "svaya" svenaiva | na tu parapreraay | parasya tatrbhvt | kasmin | "tmani" sphurakhyacetakasvabhve kharpe | tadvyatirekea*<@<3>@>* tad kasypy abhvt | "tat" ki | "yat" "kacana"*<@<4>@>* sphuraam | aham iti parmara iti yvat | "ajasra" santata | "svabhvata" svabhvenaiva | bhavati | kasya | "tasya" sarvev aham iti bhsamnatvena prasiddhasy"nantapraktmarpasynanta" aparicchinna | ya "praka" tad"tm" | tadekamaya svabhva "svarpa" yasya | sa | tasynantaprakarpasyeti yvat | "tatacinmae" | "tata"*<@<5>@>* sarvatra vypta ya "cinmai" | tasya | kathambhta "kacana" | "sattmtrtma" sattmtrasvarpa | sphurattrpe kacana eva sattvyavahrt | aya bhva | uddha @<#2 that[o] #3 t()ad #4 na[] #5 [ta]>@ @<*****>@ mnatva ca cidviayatva | tac ca citsambandha | citthcidrpasya sambandho*<@<1>@>* na yujyate viruddhatvt | na hi tejastamaso sambandha kvpi da | cita ca ntatvam uktanyyena cetysambhavenaiva siddham iti ||MT_3,13.50|| @<#1 ndh[o]>@ brahmaiva kacati svaccham ittham tmtmantmani / cittvd dravatvt salilam ivvartataytmani //MU_3,13.51// "ittha" jagadrpatay | "svaccha" cetyamalarahita | "tman" svayam | "tmani" bhittibhte svasvarpe | "tma" sarvtmabhta | "brahmaiva kacati" bhti | kuta | "cittvt" cidbhvt | cetyarpajagattaybhne cittvam eva tasya na syd iti bhva | atra*<@<2>@>* dntam ha "dravatvd" iti | yath "salila dravatvt tmani" salilkhye svarpe | "varta"rpea sphurat bhavati | tathety artha ||MT_3,13.51|| @<#2 atr<>[a]>@ asad evedam bhti sad ivehnubhyate / vinayaty asad evnte svapne svamaraa yath //MU_3,13.52// "ida" jagat | "asad eva bhti" vilasati | asmbhi "sad iva" sadvat | "iha" partmasvarpe | "'nubhyate" | "'nte" sahre | "asad eva vinayati" | atra dntam ha "svapna" iti ||MT_3,13.52|| jagadatyantbhva vistareoktv siddhntabhta brahmamayatva*<@<3>@>* tasya kathayati atha vjasvarpatvt sadaivedam anmayam / akhaitam andyanta jtamtrmbarodaram //MU_3,13.53// "atha v ida" jagat | "sadaivjasvarpatvt" janmarahitacinmtrasvarpatvt | "anmayam" prvoktdhratvdheyatvdirogarahita bhavati | na tv abhvayuktam | tadabhva ca tadkrntabuddhn satya tadrpam apayata praty evokta | kathambhtam "ida" | "akhaita" prasvarpa | "andyanta" dyantarahitam | "jtamtrmbarodaram" | "jtamtram" eva | na tu mudgardiprahrai nita sat | "ambarodaram" samyagjnenlocita hi jagat ambarodaram eva bhavati ||MT_3,13.53|| @<#3 ma[y]a>@ sargntalokena prvokta saghti ka eva parame prathama prajeo nitya svaya kacati nyatay samna / sa hy tivhikavapur na tu bhtarp pthvydi tena na sad asti yad na jtam //MU_3,13.54// "prathama" dya | "prajea" brahm | "parame" sarvottre | "ke" cidke | "nitya" sad | "svaya" svenaiva | "kacati" sphurati | tath ca prvokt sarv prakriy sargrambha vin atuamanasa praty eveti bhva | kathambhta | "nyatay" nyabhvena | "samna" uddhatvena tatsamna | na tu tadrpa jaatvpatte | "hi" nicaye | "sa" prajea | "tivhikavapu" skmaarramaya | bhavati | "na tu bhtarpa" | "tu" viee | sa sthlapthvydibhtarp na bhavati | "tena" tadabhtarpitkhyena hetun | "pthvydi sat nsti" | nanu prajeasypthvydirpatay katha na pthvydi sat astty | atrha "yade"ti | yata ity asyrthe | yata "jtam" utpanna | "n"sti | uddhamanorpasya prajeasya tadrpatgrahaena pthvyder jtatva syn | na tu prvanyyena prajeasya tadrpatgrahaa sambhavaty | ata pthvyder api jtatva na sambhavatti bhva | iti ivam ||MT_3,13.54|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae trayodaa sarga || 3,13 || o | eva jagato 'tyantbhva paramtmaikamayat ca puna puna uktv tvanmtram eva sdhanya jtv punar api tad eva kathayati ittha jagad ahantdi dya jta na kicana / ajtatvc ca nsty eva yac*<@<1>@>* csti param eva tat //MU_3,14.1// "ahantdi" ahantprabhti | "dya jagat ittha" prvaprakrea | "kicana" leenpi | "na jta" bhavati | tata kim ity | atrha "ajte"ti | jagat "ajtatvt" | "ca"abda pdaprartha | "nsty eva" | nanu katham ajtatvena jagato 'sattva sdhayasi*<@<2>@>* bhsamnatvena sattvd ity | atrha "yac ce"ti | "tat param eva" uttra cinmtram eva | bhavati | na tu jagat | "tat" ki | "yat asti" yat bhsamnatvena nirkartu na akyata ity artha ||MT_3,14.1|| @<#1 ya<>[c] #2 yas(eva)[i]>@ nanu tarhi prva sdhit jvat katham astty | atrha paramka evsau jvat cetati svayam / nispandmbhodhijahare salila spandatm iva //MU_3,14.2// "asau" prvokta | "paramka eva" cinmtrka eva | "svaya" svena | "jvat" jvabhva | "cetati" anubhavati | kim "iva" | "salilam iva" | yath "nispandmbhodhijahare"*<@<3>@>* nispandasamudramadhye*<@<4>@>* | sthita jala "spandat" | "spanda"abdentra spandayukto lakyate | spandayuktat | "cetati" | cetana ctra tadyogyatmtram eva | na hi tatra salilasya saspandat kenpy aena yukt | eva brahmay api jvatyogyatvamtram eva | na tu tatra*<@<5>@>* jvat nma kcid asti | salile 'gre*<@<6>@>* saspandatyuktatvt yogyatjna | brahmai jvarpatay bhsaneneti viea ||MT_3,14.2|| @<#3 ni[] #4 ni[] #5 [ta]tra #6 'g[r]e>@ etad eva nnbhagbhi pratipdayati karpam ajahad eva vettva dyatm / svapnasakalpaaildv iva cidvttir ntar //MU_3,14.3// asau paramka "dyatm" dyabhva*<@<7>@>* | "vetti iva" anubhavati iva | kathambhta "eva" | "karpa" cinmtrkkhya rpam | "ajahad eva" | tattyge tu vedanam asya na syd iti bhva | k"evntar" ahamparmarasya srabhtntakaraopahit | "cidvttir iva" s yath | "svapnasakalpaaildau" svapne sakalpe ca svaviaykte svasvarpaparvatdau sthit | "dyat vetti" | ailo 'yam iti | tathety artha ||MT_3,14.3|| @<#7 va[]>@ pthvydirahito deho yo virìtmano mahn / tivhika evsau cinmtrcchanabhomaya //MU_3,14.4// "pthvydirahita" sthlapthvydispardƫita | "virìtmana" virsvarpatay sthitasya paramtmana | "mahn" vypaka | "yo deho" 'sti | sa "tivhika eva" skma eva | bhavati | atra hetutvena vieaam ha "cinmtre"ti | yata cinmtrkhyanirmalkasvarpa | cinmtramayasya arrasytivhikatva svapne dam iti nyastam ||MT_3,14.4|| akayasvapnaailbha sthirasvapnapuropama / citraktsthitacittasthacitrasainyasamkti //MU_3,14.5// anikhtamahstambhaputrikaughasamopama*<@<8>@>* / brahmke 'nikhttm sustambhe slabhajaka*<@<9>@>* //MU_3,14.6// dya prajpati prva svayambhr iti viruta*<@<10>@>* / prktann svakrym abhvd apakraa //MU_3,14.7// "dya" kraabhta | "svayambhr iti viruta" | svayambhr iti nmn prasiddha | "prajpati" | "prva" sargrambhe | "apakraa" kraarahita | bhavati | kuta | "prktann svakry" prvakalpaktakarmam | "abhvt" | karma ca janmahetutva sarvastreu prasiddham eva | krym abhva csya cinmtrata sadya utthitatvena jeya | kirpo 'sau | "akaya" itydi | "akaya" itarasvapnaailavat kaikatvadoarahita ya svapnaaila | tadvad bh yasya | sa "akayasvapnaailbha" | "sthirasvapnapuropama" | itarasvapnapuravailakyea "sthira" sthirkra | yat "svapnapura" | tasy"opam" yasya | sa | etena vieaadvayentivhikatym apy asya sthiratokt | citrakti sthita citta "citraktsthitacitta" | tatra"stha" yat "citrasainyam" agre prakabhavad lekhyasainya | tena "samkti" svarpa yasya | sa "citraktsthitacittasthacitrasainyasamkti"*<@<11>@>* | "anikhto" 'nutkra | ya "mahstambhaputrikaugha" | tena "sam upam" yasya | sa "anikhtamahstambhaputrikaughasamopama" | "brahmke sustambhe" "anikhttm" anutkrasvarpa | "slabhajaka" mahat putrik | "anikhte"ti vieaasyaiveya vykhy | etena vieaadvayena brahmaikamayatsyokt ||MT_3,14.5-7|| @<#8 [pu]trikau #9 k<>[a] #10 t()a #11 cit[t]astha>@ mahpralayaparyantev dy kila pitmah / mucyante sarva evta prktana karma teu kim //MU_3,14.8// "sarve eva dy pitmah mahpralayaparyanteu" | "paryanta"abdentra udrekat vivakit | "mucyante" cinmtrkhye svarpe laybhavanti | phalitam h"ta" iti | "ato" heto | "teu" sarveu dyeu pitmaheu | "prktana karma ki" bhavati | na kicid apty artha | tath ca | sarve 'pi te 'pakra eveti bhva ||MT_3,14.8|| moktavya eva kuytm dyo 'dya ca sasthita / na ca dya na ca dra na sra sarvam eva ca //MU_3,14.9// praticchanda padrthn sarvem ea eva sa / asmd udeti jvl dpl dpakd iva //MU_3,14.10// "ea sa eva" prvokta prajpatir eva | "sarve padrthn praticchanda" samairpa bhsa | bhavati | sarvem bhsnm etatsvarpatvt | kathambhto 'sau | "moktavya eva" moktu madhye gantu akya eva | "kuytm" | "kuya" hi rodhakatvena madhye gantu na akyate | 'ya tu aprvam eva kuya | moktavyatvam asya sarve dyasacr praveanirgamamahattvt | kuyatva tu sarvdhratvena | puna kathambhta | "dya sasthita" dyarpesthita | "adya ca sthita" dra­rpea*<@<12>@>* ca sthita | cinmtrbhsauddhamanorpaprajpatirpatvd dra­dyayo*<@<13>@>* | puna ki | "na dya na ca dra na sra" na sjikriykart sarvottrarpatvt | puna ki | "sarvam eva ca" | nanu katham aya praticchanda astty | atrha "asmd" iti | yata "asmt" prajpate | "jvl udeti" prdurbhavati | nanu mdo ghal rajjusamht v sarplnya*<@<14>@>* tath udeti | na tayo tatpraticchandatva dyate ity | atrha "dpl"ti | vivartaparimbhym anya eva praticchandyapraticchandakarpa prakra atrstti bhva ||MT_3,14.9-10|| @<#12 d<>[ra]­ #13 d<>[ra]­ #14 nya[]>@ sakalpa eva sakalpt kilaiti kmdivarjita / kmdimn iva nikuya svapnt svapnntara yath //MU_3,14.11// "kile"ti nicaye | "kmdivarjita" bhsarpatvena sthlapthvydirahita | "kmdimn iva" bhsamnatvena tatsahita iva bhsamna | "nikuya" bhsamnai kuyarpai parvatdibhi hna | "sakalpa" jagadkhya sakalpa | "sakalpt" uddhamanorpd brahmaa | "eti" prdurbhavati | atra dntam ha "svapnd" iti | "svapnt" sakalparpt | "svapnntara" sakalparpam anyasvapnam | yathaiti | tathety artha ||MT_3,14.11|| asmd eva praticchandj jv samprasaranty am / sahakrikranm abhvc*<@<15>@>* ca sa eva te //MU_3,14.12// "asmt" prajpatinmna | "praticchandt" bhst | "am" pratyaksa sphuram | "jv" | "samprasaranti" sacra ynti | tarhi tata utpannatvena tato bhinn eva syur ity | atrha "sahakr"ti | "te" jv | "sa eva" bhavanti | na tu tato bhinn | kuta | "sahakrikranm" prktanakarmarp sahakrikranm | "abhvt" | sahakrikrabhve krya kraarpam eveti hi prasiddhi ||MT_3,14.12|| @<#15 v<>[c]>@ sahakrikranm abhve kryakraam / ekam etad ato nnya parasmt sargavibhrama //MU_3,14.13// krya ca tat kraa ca "kryakraa" | "parasmt" dypekay utkt prajpate | "sargavibhrama" sargavilsa ||MT_3,14.13|| brahmaivdyo virìtm virìtmaiva sargat / jvka sa evettha sthita*<@<16>@>* pthvydy asad yata //MU_3,14.14// "brahma eva" brahmatattvam ev"dya virìtm" virsvarpo paramtm | bhavati | "virìtm eva sargat"*<@<17>@>* sarga | bhavati | pdaprartho bhvapratyaya | upasahra karoti "jve"ti | "sa" prvokta | "jvka"*<@<18>@>* "eva" cetyatvditanmtrntavalitacinmtrkhya "jvka eva" | "ittha" prajpatydisargarpea | "sthito" bhavati | atra hetum ha "pthvyd"ti | "yata" yasmt krat | "pthvydi asat" bhavati ||MT_3,14.14|| @<#16 [ta] #17 rgat[] #18 jv[]k>@ jvka iti rutv kicit saayam panna rrma pcchati ki syt parimito jvarir ho anantaka / hosvid asty ananttm jvapio 'calopama //MU_3,14.15// "jvari" jvkatvenokta jvapuja*<@<19>@>* | "parimita ki syt ho anantaka" aparimita syt | "hosvit ananttm jvapia acalopama" parvataprakhya | "asti" | "ri" bhinnatvena vartamnn samha | "pia" mtpiavat eka eva kacij jvamaya pia iti bheda ||MT_3,14.15|| @<#19 ja[]>@ nanu ki tava ripiatvayo*<@<20>@>* pranenety akyha dhr payomuca iva kar iva vridhe / kas*<@<21>@>* taptyasa iva kasmn nirynti jvak //MU_3,14.16// "dhr" jaladhr | "kar" jalaka | "taptyasa" vahnyabhijvalitt ayasa | "ka" vahnimay le | "kasmd" iti | jvare jvapiasya vnagkre ete nirya na sambhavatti bhva ||MT_3,14.16|| @<#20 i<>pi #21 (su)s>@ pranam upasaharati iti me bhagavan brhi jvajlavinirayam / jtam etan may pryas tad eva prakakuru //MU_3,14.17// he*<@<22>@>* "bhagavan" tva | "iti" pa | "jvajlaviniraya me brhi" | etvad uktv tvay ki na rutam ity | atrha "jtam" iti | "may etat prya" bhulyena | "jtam" | na tv aeeta "tad eva prakakuru" yeneea jnmti bhva ||MT_3,14.17|| @<#22 h[e]>@ rvasiha uttaram ha eka eva na jvo 'sti rn sambhava kuta / aaӭga samuya prayttva te vaca //MU_3,14.18// paramrthata "eka eva jvo nsti" | tvatpn "rn sambhava kuta" syt | etatpranasysambaddhrthatva kathayati "ae"ti | "aaӭga samuya prayti iti" etadvacanasada | "te vaca" asti | dau aaӭgam eva nsti*<@<23>@>* | k*<@<24>@>* kath taduayanasya*<@<25>@>* | tath jva eva nsti | k kath tadryder iti bhva ||MT_3,14.18|| @<#23 ga<--->[m] e[va n]sti #24 *k* #25 u[a]ya>@ sarvam etat pa nirkaroti na jvo 'sti na jvn raya santi rghava / na caika parvataprakhyo jvapio 'sti kacana //MU_3,14.19// paramrthata sarvasya uddhacinmtraikamayatvt "jvo nsti" | he "rghava" | "jvn"*<@<26>@>* " rayo na santi" | "na ca eka kacana parvataprakhya jvapio 'sti" | ata ca tvatprano 'ya*<@<27>@>* na yukta iti bhva ||MT_3,14.19|| @<#26 n[] #27 ya[]>@ prakrea nicayam asya kartavyatvena kathayati jvaabdrthakalan samastakalannvit / na ca kcana santti nicayo 'stu*<@<28>@>* tavcala //MU_3,14.20// "taveti nicaya" aya nicaya | "acala" sthiro | "'stu" | "iti" ki | "iti jvaabdrthakalan" | t "samastakalannvit" samastbhi ahambhvdikalanbhi*<@<29>@>* anvit | "na santi" ||MT_3,14.20|| @<#28 'st[u] #29 bhi[]>@ nanu jvdn pratyakea sphurat katham aya nicaya yukta*<@<30>@>* syd ity | atrha uddha cinmtram amala brahmstha hi sarvagam / tad yath sarvaaktitvd vindate y svaya kalm //MU_3,14.21// cinmtrnukrameaiva sampraphull latm iva | nanu mrtm amrt v tm evu prapayati ||MT_3,14.22|| @<#30 yukta>@ "hi" nicaye | "uddha cinmtra" uddhacinmtrasvarpam | ata ev"mala brahmsti" | kathambhta | "sarvagam" samastadeaklavypakam | tata kim ity | atrha "tad" iti | "tat" brahma | "sarvaaktitvt" yata sarvaaktir asti | tata "y" jvdimay | "kal" kalan | "yath" yena prakrea | "svaya" svena | na tu pratantryea | "vindate" svopalabdhiviaya karoti | kathambht "kal" | "cinmtrnukramea" cinmtraparipy*<@<31>@>* | "latm iva" latvat | "sampraphull" vikasit | cinmtrasyaiva hya*<@<32>@>* parip yat kalan viksayati | "nanu" nicaye | "t" kalan | "mrtm amrt v" sthl skm v"u" tasminn eva kae | "prapayati" sampannm eva payati | tath ca | jva paramrthata svaya siddho nsti | kasya rit piat v bhaved iti bhva ||MT_3,14.21-22|| @<#31 p*y* [=rad-akara] #32 syaiva (sthl skm) hya>@ nanu yadi brahma jvdi payati tad tadbhinnam evaitat syt | svabhinnasyaiva digocaratvd ity | atrha jvo buddhi*<@<33>@>* kriyspando mano dvitvaikyam ity api / svasatt prakacant t niyojayati vedane //MU_3,14.23// tat brahma | "t" prasiddh | "svasatt" svasphuratt*<@<34>@>* | "vedane niyojayati" vedanaviay karoti | payatti yvat | "svasatt" kathambht | "jva buddhi kriyspanda" hithitaprptiparihrrth ce | "mana" | dvitva ca tat aikya ca "dvitvaikyam" | "ity api" etadrpea | "kacant" sphurant | tath ca | digocaratve 'pi na jvder bhinnatva yuktam iti bhva ||MT_3,14.23|| @<#33 ddhi[] #34 ra[t]t>@ nanu brahmasatt katha jvdibhvena sphuratty | atrha sbuddhaiva bhavaty eva bhaved brahmaiva bodhata / abodha prekay*<@<35>@>* yti na na tu sa budhyate //MU_3,14.24// "s" brahmasatt"buddh" brahmasattbhvenjt sat | "eva bhavati eva" jvdirpatay bhsata eva | "bodhata" brahmasattbhvena jnt | "brahmaiva bhavet" | satttadvato bhedbhvt | nanu jvde brahmasattbhvena brahmamayatve 'pi brahmasattviayas tu ya abodha st sa abodhatvena jta san ghadivat tathaiva tihati | tath ca na brahmaikamayat sidhyati*<@<36>@>* ity | atrha "abodha" iti | "abodha prekay" bodhena | "na yti" | "tu" pakntare | "sa" abodha | "na budhyate"*<@<37>@>* bodhaviayo na sampadyate viruddhatvt tadudbodhakle eva naatvt | na hi tama tejoviayo bhavatti bhva ||MT_3,14.24|| @<#35 dha[] pre #36 dhya #37 dhya>@ etad eva dntena dhkaroti yathndhakro dpena prekyama praayati / na csya jyate tattvam abodhasyaivam eva hi //MU_3,14.25// "yathndhakra dpena prekyama" draum rabdha | "praayati" | "asy"ndhakrasya | "tattva" svarpa | "na ca jyate" | purueeti ea | drntike yojayati "abodhasye"ti | "hi" nicaye | "'bodhasy"jnasy"aivam eva tattva na jyate" ity artha ||MT_3,14.25|| jvasya brahmatvam upasaharati eva brahmaiva jvtm nirvibhgo nirantara / sarvaaktir andyanto mahcitsrarpadht //MU_3,14.26// "eva" prvoktaprakrea | "jvtm brahmaiva" bhavati | brahmatvpdakny asya vieany ha "nirvibhga" iti | "nirvibhga" vibhgarahita | na hi jvasvarpe kacid vibhgo 'sti niravayavatvt | "nirantara" prakanirbharitatvena madhye 'vakahna | "sarvaakti" sarvaaktitva csya svapndau pratyakadam eva | "andyanta"*<@<38>@>* dyantarahitatva csydyantaparicchedakatvenaiva siddham | na hi paricchedya paricchedakasya pariccheda kartu aknoti*<@<39>@>* | "mahcitsrarpadht" | "mahcit" vimaraakti | tasy "sra" praka | tasya rpa dhrayati "mahcitsrarpadht" | prakasvarpa ity artha ||MT_3,14.26|| @<#38 nta<>[] #39 (na) ak>@ sarvathaiva bhedakalan nirkaroti sarvnantatay tv asya na kcid bhedakalpan / vidyate y hi kalan s tad evnubhtita //MU_3,14.27// "tu" viee | "'sya" brahmaa | "sarvnantatay" sarva csv ananta ca "sarvnanta" | tasya bhva "sarvnantat" | tay | "kcid bhedakalan" bhedkr kalan | bheda iti yvat | "n"sti | sarvarpasynantasya ca bhedyogt | na hi ghadyapekaynantasya ghaaarvdisarvarpasya mdde ghaabhedo yukta | nanu sarvatvam anantatva ca asarvt sntc*<@<40>@>* ca bhedakam eva | tath ca tbhym eva tasya bheda sampadyata ity | atrha "vidyata" iti | "hi" yasmdarthe | "y kalan"*<@<41>@>* bhedakalan | "vidyate" | "s tad eva" brahmaiva | bhavati | kuto | "'nubhtita" anubhtisvarpata | aya bhva | y kcit kalansti snubht na v | na cet s svayam asiddh brahmai bheda katha kuryt | anubht cet tarhi anubhavarpaivnubhavasya ca cidrpatvena brahmatva siddham eveti | brahmaiva s bhaved iti ||MT_3,14.27|| @<#40 nt<>[c] #41 n()>@ atra rrma pcchati evam etat katha brahmann ekajvecchaykhil / jagajjv na yujyante mahjvaikatvat //MU_3,14.28// he "brahman" | "etat" tvayoktam | "eva" bhavati | satyam eva bhavatty artha | sarve jvn tatraikajvecchnuvartitvam akate | "katham" iti | "akhil jagajjv" | jagati sthit jv "jagajjv" | "mahjvaikatvat"*<@<42>@>* | "mahjvena" cetyatvditanmtrntaprapacavalitacinmtrkhyamahjvena | y "ekat" aikya | tasy "vat" vaena | "ekajvecchay" ekasya kasypi smnyajvasyecchay | "katha na yujyante" | aya bhva | sarve jvn proktasvarpamahjvaikamayatve*<@<43>@>* ekasmin jve uditayecchay sarve jvn yogo yukta ||MT_3,14.28|| @<#42 jvaikat #43 pam<>[a]h[]j>@ rvasiha uttaram ha mahjvtma tad brahma sarvaaktimaytmakam / sthita yatheccham eveha nirvibhga nirantaram //MU_3,14.29// "mahjvtma" mahjva*<@<44>@>* | "tat brahma iha yatheccha" svecchsada | "sthita" bhavati | "tat brahma" kathambhta | "sarvaaktimaytmakam" | "sarvaaktimaya" sarvaaktinirbhara | "tm" yasya | tat | tdam | sarvaaktimaytmakatva ca brahmaa sarvaaktn tata evotthnt | puna kathambhta | "nirvibhga" akhaasvarpatvena vibhgn nikrntam | puna kathambhta | "nirantaram" prakkhyasrabharitam ||MT_3,14.29|| @<#44 va[]>@ nanu brahma yatheccha sthita bhavatu | tata kim ity | atrha yad evecchati tat tasya bhavaty u mahtmana / prva tu nayatcch cid ato dvitvam udeti tat //MU_3,14.30// tat brahma | "yad evecchati" icchviaya karoti | "tad" eva | na tv anyat | "tasya mahtmana" vypakasvarpasya brahmaa | "u" icchkae eva | "bhavati" sampadyate | ekatecchnena dvitvotpattim*<@<45>@>* asmt kathayati "prvam" iti | "cit" icch | nlam utpalam itivat cidvieitecch jey | cidvieitatva ctra cidviayatva jeyam | yata ity adhyhryam | tenyam artha | yata "cit" icch | cidrpa eva bhavmty evarp ekatecch | "prva" prathamasargrambhe | "'ta" saptamyarthe tasil asmin brahmai | "tu"abda ivrthe | "nayati tu" susphrtyaviayatrpa*<@<46>@>* na ytva | paramrthata tu na nayati tasy sarvatrnugamt | iti "tu"abdopdnam | cidviayecchna ca cetyaviayecchodbhter eva jeya | "tat" tasmt krat | "dvitva" cetyasvarpajvdirpea sthito dvidhbhva | "udeti" prdurbhavati | ekatecchnahetubhtatay dvitvecchay eva dvitvam udetti bhva ||MT_3,14.30|| @<#45 tv(e)*o*tpa #46 sphrt(i)ya>@ dvitvodaynantara aktikriykramakaraa kathayati pacd dvitvavibhaktn svaaktn prakalpita / anenettha hi bhavatty eva tena kriykrama //MU_3,14.31// "pact" | "tena" brahma | "dvitvavibhaktn" | "dvitvena" dvidhbhvena | "vibhaktn" vibhgena sthpitn | "svaaktn" | "ity eva" iti prakrea | "kriykrama"*<@<47>@>* "kalpita" | "hi" nicaye | "ity" "eva" katha | "anena"*<@<48>@>* sampadyate ||MT_3,14.31|| @<#47 ma** #48 (hi nicaye) ane>@ sampanna svea kathayati aktydyay tay brhmy niyamo ya prakalpita / ta*<@<49>@>* vin nodayo 'nys pradhnecchaiva rohati //MU_3,14.32// "tay" prasiddhay"dyay" mlakraabhtay | "brhmy" brahmasambandhiny | "akty" | "ya niyama" svecchsad niyati | "prakalpita" | "ta" niyama | "vin" te | "'nys" jvasthnnm | "udayo na" syt | ata ity adhyhryam | ata "pradhnecchaiva rohati" | "pradhnasya" mahjvtmabhtasya brahmaa | "icchaiva rohati" jvecchrpea pariamate | tath ca pradhnecchnuvartitvam eva | na s niyamakritvam uktam | iha tu tacchakter iti cen | na | aktitadvator abhedt ||MT_3,14.32|| @<#49 t()a>@ etad eva nnracanbhi kathayati yasy jvbhidhny*<@<50>@>* akty yecch phalaty asau / pradhnaaktiniyamnuhnena vin na tu //MU_3,14.33// "yasy jvbhidhny akty" aktirpasya yasya jvasya | "y icch phalati" phalayukt bhavati | tasy ity adhyhryam | tasy akte "asau" icch | "pradhnaaktiniyamnuhnena vin" | "pradhnaakte" brahmaakte | yat "niyamnuhna" niyamakaraa | tad "vin na" bhavati | svarpam eva na labhate | k kath tatphalasyeti bhva ||MT_3,14.33|| @<#50 y[]>@ pradhnaaktiniyama supratiho bhaven na cet / tat phala aktyaaktatvn nehitn kvacid bhavet //MU_3,14.34// "pradhnaakte" brahmaakte | niyama "pradhnaaktiniyama" | "supratiha" susthira | "na ced bhavet" yadi na syt | "tat" tad | rohitn "kvacit" kutrpi dee kle v | "phala na" syt | kuta | "aktyaaktatvt" | "akty" brahmaakty | lakaay tanniyamena | yat "aktatva" phala prati smarthya | tadabhva "aaktatva" | tasmt "aktyaaktatvt" | yata rohitn nnvidhn kriy phala vidyate 'ta anumyate ko 'pi niyamo 'sti yena kriy phalotpdana prati smarthyam astti bhva ||MT_3,14.34|| praktam anusarati eva brahma mahjvo vidyate 'ntdivarjita*<@<51>@>* / jvatkoimahko*<@<52>@>* bhavaty atha na kicana //MU_3,14.35// "eva" prvoktaprakrea | "brahmntdivarjita" antamadhydirahita | "mahjva" "vidyate" | "kuto nirynti jvak" iti prvataroktasya*<@<53>@>* pranasyottaram ha "jvatko"ti | tat brahma | "jvatkoimahko" | "jvat" jvanakriykartk | "koimahko" koimahkoisakhye*<@<54>@>* | "bhavati" svayam eva tadrpo bhavati | na tu tato jv niryntti bhva | "atha" tathpi | "na kicana" "bhavati" | cinmaye svarpe tathaiva sthitatvt ||MT_3,14.35|| @<#51 vo (bhaviy(?)totisastiva)[vidyate 'ntdiva]rji #52 v<>[a]tko #53 3.14.16d #54 i()>@ nanu brahma kena jvat ytty | atrha cetyasavedanj jvo bhavaty yti sastim / tadasavedand rpa amam yti saste //MU_3,14.36// "cetyasavedant" cidviayabhtabhvajtaparmart | brahma "jvo bhavati" | tata "sasti yti"*<@<55>@>* sukhadukhalepasvarpasasrabhk bhavati | nanu kadcit sastir asya nivartate na vety | atrha "tad" iti | "tadasavedant" cetyparmart | asyety adhyhryam*<@<56>@>* | asya jvasya | "saste" sasrasya | "rpa ama" nti | "yti" ||MT_3,14.36|| @<#55 [y] #56 <>[a]dhy>@ nanu sastyupaamena jvasya ki sampadyata ity | atrha eva kanihajvn jyehajvakriykramai / samudety dyajvatva tmrm iva hemat //MU_3,14.37// "eva" sati sastyupaame sati | "jyehajvasya" brahmaa | kriykramai "jyehajvakriykramai" | "kanihajvnm dyajvatva" brahmatva | "samudeti" prdurbhavati | "jyehajvakriykram" atra brahmakt kriykram*<@<57>@>* jtavy | brahmaktakriykramasyaiva jvn brahmatvpdane samarthatvt | atra dntam ha "tmrm" iti*<@<58>@>* | svarakrakriykramai "tmr" yath "hematva" samudeti | tathety artha ||MT_3,14.37|| @<#57 <->[kra]m #58 [iti]>@ prvatarokta smarati atrnante parke ittham ea gao 'py asan / khtmaiva sann ivodeti ciccamatkaratmaka*<@<59>@>* //MU_3,14.38// "ittha" prvoktakrame"trnante parke" prasiddhe 'parimeye cidke | "ea" prvokta | "gaa" cetyatvdirpa prapaca | "asann api" "sann ivodeti" | kathambhta | "khtmaiva" nakicidrpa eva | puna kathambhta | "ciccamatkaratmaka"*<@<60>@>* | "cita" yat "camatkaraa" svaaktysvdakaraa | tat "tm" svarpa yasya | sa "ciccamatkaratmaka" | "camatkaraa" vin svatantry cite cetyonmukhatyogt ||MT_3,14.38|| @<#59 k<>[a]ra #60 k<>[a]ra>@ nanu camatkarartham anypeky*<@<61>@>* avayambhvt kuto 'sy svatantrdty*<@<62>@>* | atrha svayam eva camatkro ya samgamyate cit / bhaviyannmadehdi tad ahambhvana vidu //MU_3,14.39// "ya camatkra cit" saha "svaya" cidrayea svaviayena ca yatnena vin | "samgamyate" svaya samgamaviayat*<@<63>@>* bhajati | pait "tad ahambhvanam" ahakra | "vidu" | ahakro 'pi ciccamatkra eva | k kath jvasyeti ahambhvagrahabhiprya | kathambhta | "bhaviyannmadehdi" | "bhaviyat nma" ca "dehdi" ca yasya | tat | "nm"hakrety abhidh | "deha" sthlaskmarpa | cinnairapekyadyotanya "samgamyata" iti karmakartvyapadea ||MT_3,14.39|| @<#61 k[]y #62 d[]ty #63 ma<>vi>@ prakta cidaikya*<@<64>@>* bahuvistarea kathayati cito ya syc cidlokas tanmayatvd anantaka / sa ea bhuvanbhoga iti tasy prabimbati //MU_3,14.40// "cita" anantasvabhvasya citprakasya | "ya loka"*<@<65>@>* bhvaprakaanahetu svabhvaviea | "syd" asti | kathambhta | "tanmayatvt" cinmayatvd | "anantaka" cidvad aparimeya | aparimeyatva ca cita parimtur abhvena svaya svasmin parimttsambhavc ca jeyam | "sa ea" prvokta viayasya svavyatiriktasya cidloka | "tasy"*<@<66>@>* cita | "bhuvanbhoga iti" bhuvanavistro 'yam*<@<67>@>* iti | "pra"ti"bimbati" mlinyndyakatvena pratibimbabhvena sphurati ||MT_3,14.40|| @<#64 cidai(dapa)kya #65 ka[] #66 sy[] #67 'ya<>m>@ parimavikrdiabdai saiva cid avyay / tdgrpyd abhedypi svaaktyaiva vibudhyate //MU_3,14.41// "svaakty eva" pramtbhvena sphuranty nijaakty eva kartry"vyay" narahit | "saiva cit parimavikrdiabdai"*<@<68>@>* "vibudhyate" vijyate | abdasyrthabodha prati kraatva suprasiddham eveti nyastam | kathambht"pi" | "tdgrpyt" cidrpaty | "abhedypi" bhinnkartum ayogypi | nanu svarpd abhinnatve katha parimdiabdavcyatva asy iti cet | satyam | yath toya svarpd abhinnam api taragatm sdya*<@<69>@>* toyaparimaabdena tadvikraabdena ca kathyate tatheyam apti na virodha ||MT_3,14.41|| @<#68 [ma]vi #69 sd[ya]>@ avicchinnavilstma svato yat svadana cita / acetyasya prakasya jagad ity eva tat sthitam //MU_3,14.42// "acetyasya prakasya" cetyaleparahitaprakarpy "cita" | "svayam" ayatnena | "yat svadana" svaaktysvda bhavati | kathambhtam | "avicchinnavilstma" | "avicchinavilsa" chedarahitasphuraayukta | "tm" yasya | tat "avicchinnavilstma" | tat "svadana jagad ity eva" jagatsvarpea | "sthita" bhavati ||MT_3,14.42|| kd api skmai y aktir vitat cita / s svabhvata evainm ahant paripayati //MU_3,14.43// "y e kd api skm"paricchedy*<@<70>@>* | "vitat" sarvatra vypt | "cita akti" smarthya asti | "s" cit | "svabhvata eva" svasattayaiva | na tu yatndin | "en" proktaviea | "ahant paripayati" ahakrabhvena cetati ||MT_3,14.43|| @<#70 [d]y>@ tmany tmtmanaivsy yat prasphurati vrivat / jagadantam ahantu tad evsau prapayati //MU_3,14.44// "asy" cita | "tm" sphurattkhya svarpam | "tmani" sphurattkhye svarpe svasvarpe | "tman" svabhvena | na tu yatnena | "yat sphurati" vilasati | katha | "vrivat" jalavat | "tad eva"*<@<71>@>* sphuraam ev"sau" cid | "ahantu prapayati" parimithantrpatay*<@<72>@>* parmati | kdam "ahantu" | "jagadantam" jagatparyantam ||MT_3,14.44|| @<#71 (parimithantrpatay) tad #72 hant**r>@ camatkrakar cru yac*<@<73>@>* camatkurute citi / iya svtmani tasyaiva jagannma kta tatam //MU_3,14.45// "camatkrakar" camatkrakaraa[ ? ]"syaiva" | "tata" vistra | "jagannma" jagad iti nma | "kta" | tayaiveti ea ||MT_3,14.45|| @<#73 ya<>[c]>@ cita cittvam ahakra saiva rghava kalpan / tanmtrdi cid evto dvitvaikatve kva sasthite*<@<74>@>* //MU_3,14.46// "cita cittvam ahakra" bhavati | ahakratay cittvasyaiva parimd ity artha | he "rghava" | "saiv"hakra eva | "kalpan" bhavati | "kalpan"padpeka strtva | "ata tanmtrdi" ahakrotpanna tanmtrdikam | "cid eva" bhavati | tanmtrakraasyhakrasya cittvt | "dvitvaikatve kva sasthite" bhavata | na sta iti bhva | nanu dvitva m bhavatu | ekatva katha nstti cen | maiva | svapratipaka dvitva vinaikatvasypy asiddhe | na hi chy vin praka prako bhavati anirvcyatvt ||MT_3,14.46|| @<#74 te<>>@ eva cidekamayatva sarvasya prasdhya bhedatyga iya prati anuheyatvena vidadhti jvahetv asantyge tva cha*<@<75>@>* ceti santyaja / ea sadasator madhye bhavetyarthtmako*<@<76>@>* bhavet //MU_3,14.47// purua | "ityarthtmaka" | "iti"abdkiptagurpadeavky"rthtmaka" | tatpara iti yvat | "bhavet" | "iti"abdkipta gurpadeam ha "tva cha ceti tyaja"*<@<77>@>* | yena jvat dre gacchatti bhva | puna kirpa tihmty | atrha "eam" iti | "sadasato madhye" sthita sattvsattvbhym anirvacanrha | "ea" sarvaprapacabdhe 'pi skitay uddha cinmtra | "bhava" ||MT_3,14.47|| @<#75 [c]ha #76 a[rth] #77 [tva cha(?)] ceti>@ eva iya prati abheda vidheyatvenoktv tatkpay punar apy abhedam eva kathayati cit yathdau kalit svasatt s tathodit / abhinn dyate vyomna sattsatte 'tha vedmy aham //MU_3,14.48// "citdau" sargrambhe | "svasatt" sphurmtirp nij satt | "yath" yena jvdirpea | "kalit" | asy ity adhyhryam | asy cita "s" satt | "tath"*<@<78>@>* tena rpe"odit" prdurbht sat | cidkt "abhinn dyate" | jnibhir iti ea | "aham" ity anena sattsmnyapramt kathita | "athha sattsatte vedmi" jnmi | na tu tathstti bhva ||MT_3,14.48|| @<#78 (tena)[ta]th>@ citkha*<@<79>@>* kha jagadh kha kham abdhivibudhcal / khkraciccamatkrarpatvn nnyad asti hi //MU_3,14.49// "citkha"*<@<80>@>* "kham" ka bhavati | "jagadh" | "jagat" hithitaprptiparihrrth ce | "kha" bhavanti | "abdhi" ca "vibudh" c"cal" ca | te api "kham" eva bhavanti | atra hetutvenottarrdham ha "khkre"ti | "hi" yasmdarthe | "khkra" ya "ciccamatkra"*<@<81>@>* | sa eva "rpa" yasya | sa | tasya bhva tat"tva" | tasmt "khkraciccamatkrarpatvt" | "anyat nsti" | yata sarva kharpa ciccamatkramtrarpa bhavatty artha ||MT_3,14.49|| @<#79 Zu komponieren aufgrund von Bhskaras Deutung von "jagadha" als Kompositum. #80 [kha] #81 ya ciccamatkra >@ yo yadvilsas tasmt sa na kadcana bhidyate*<@<82>@>* / api svayavt tattvt kaivnavayave kath //MU_3,14.50// "ya yadvilsa" yasya sphuraa bhavati | "sa svayavt"*<@<83>@>* "tattvd api tasmt kad na" jtu na | "bhidyate" | na hi kacit taraga toyt bhinna vadatti*<@<84>@>* bhva | "anavayave" avayavarahite | svapne 'pi tad*<@<85>@>* vcyam iti bhva ||MT_3,14.50|| @<#82 [bh]id #83 yavt #84 t[ti] bh #85 (na) tad>@ nanu cita jagadrpatve 'pi tadgrhiy anyasy*<@<86>@>* cita sadbhvt nbhedamayatety | atrha citer nityam acetyy cin nsty avitatkte / yad rpa jagato rpa tattatsphuraarpia //MU_3,14.51// "nityam acetyy" cetitum*<@<87>@>* ayogyy | "cite cit" svagrhi cit | "nsti" cidrpatvahner iti bhva | "cite" kathambhty | "avitatkte" | skmatay"vitat" kutrpi na sthit"kti" rpa yasy | s | tasy | nanu etad asiddha | sphurmtirpea yuktatvd ity | atrha "yad rpam" iti | "yad rpa" | "yat" sphurmtydika | "rpa" bhavati | tad ity adhyhryam | tat "jagata" eva "rpam" | na tu cite | mukhyata cititva hi sphurmty asya grhiky citer eva | sphurmti grhyarpys tu gaua cititva*<@<88>@>* bhavad api na jagattva vyabhicarati | kathambhtasya "jagata" | "tattatsphuraarpia"*<@<89>@>* | "tattatsphurani" sphurmtydni | "rpa" yasya | tat | tasya "tattatsphuraarpia" | yat kicic cetyatm yti tat sarva jagad evety artha ||MT_3,14.51|| @<#86 sy[] #87 t[u]m #88 citi #89 tatta[t]sphu>@ mano buddhir ahakro bhtni girayo dia / iti paryyaracan citas tattvj jagatsthite //MU_3,14.52// "mano buddhir" itydirpeokt abdasantati | "cita paryyaracan" bhavati | kuta | "jagatsthite" manobuddhydirpy jagatsthite | "tattvt" cidrpatvt | sarve abd cidvcak eveti bhva ||MT_3,14.52|| cita cittva jagad viddhi njagac*<@<90>@>* cittvam asti hi / ajagattvd acic cit syd bhvbhedj jagat kuta //MU_3,14.53// "cita"*<@<91>@>* sambandhi "cittva" cidbhva | yena s cid iti nmayogy bhavati sa ko 'pi dharma | tam iti yvat | "jagat viddhi" jnhi | atra hetum ha "ne"ti | "hi" yasmt krat | "cittvam ajagat" jagato vyatirikta | "nsti" | cetyarpajagadabhve 'nirvcyy cita sphua cittvyogyatvt | avntara phalitam ha "ajagad" iti | ata ity adhyhryam | ato heto | "cit ajagattvd" dhetor | "acit syt" cinnmayogy na syt | yadi jagan na syd anirvcyy citer api cittva na syd iti bhva | parama phalitam ha "bhvbhedd" iti | "bhvbhedt" prvanyyasiddhena cijjagator abhedena siddht padrthbhedt | "jagat kuta" katha | syt | cittvajagator abhede sati cittvasya cidekamayatay cita eva sarvath sthitatvt jagan nstti bhva ||MT_3,14.53|| @<#90 ga<>[c] #91 t<>[a]>@ citer maricabjasya nij ynta camatkti / saivai jvatanmtramtra jagad iti sthit //MU_3,14.54// "cite" cinnmna | "maricabjasynta" madhye | "y camatkti" artht tkatsthnya svaaktysvdkhya camatkra | bhavati | "saivai jagad iti" jagadrpea*<@<92>@>* | "sthit" bhavati | kathambhta "jagat" | "jvatanmtramtra" kevala jvapacatanmtrasvarpa | na tu sthlabhtamaya | svapnanyyena sthlaty asatyatvt ||MT_3,14.54|| @<#92 saiv[ai] jagad iti jagadrpea >@ cittvt svaaktikacana yad ahambhvana cite / jva spandtmakarmtm bhaviyadabhidho hy asau //MU_3,14.55// "cite" "svaaktikacana" svaaktisphuraarpa | "ahambhvana yad" asti | kuta | "cittvt" cidbhvkhyt heto | "hi" nicaye | "asau" svaaktisphuraa | "jva" bhavati | "jv"pekay puligat | kathambhto "jva" | "spandtma" kicitsphuraarpa | yat "karma" | tat "tm" svarpa | yasya | "spandtmakarmtm" citspandarpa evety artha | puna kathambhta | "bhaviyadabhidha" vaikharprdurbhva ity artha ||MT_3,14.55|| yac cic cittvena kalana susampdybhidhrthadik / vyavacchedavikrais*<@<93>@>* tad bhidyate 'to*<@<94>@>* na vidyate //MU_3,14.56// "cit" ra ahlopa cita | "yat cittvena" cidbhvena | "kalana" pariccheda | bhavati | kathambhta | "susampdy"*<@<95>@>* sukhena "sampdayitu" aky"bhidhrthadik" nmrthalea yena | tat "susampdybhidhrthadik" | paricchinnasyaiva hi vastuna nma tadvcyatva ca kartu akya | "tat bhidyate" cita bhinnatvena sthyate | kai | "vyavacchedavikrai" | citta na spatti yvat | bhavantu*<@<96>@>* jaebhya bhinnatpdanni | ta eva vikr*<@<97>@>* | tai | tadyuktatvd iti yvat | cito bhinna | k hnir ity | atrh"ta" iti | "ata" cito bhinnatvt | "na vidyate" | cidbhinnasya cetyamnatyogt | tadayoge ca sato 'pi | tasysakalpatvt | cidrpatvena kalanbhvena vyarthasya cittvasypy abhva | cittvbhve ca jagato 'bhva | tadabhve ca uddhasya cinmtrasyaiva smrjyam iti bhva ||MT_3,14.56|| @<#93 [v]ik #94 ['][t]o #95 dy[] #96 va[n]tu #97 r[]>@ nanu bhavatu cidekamayatva sarvasya | tadaabhtayo kartkarmaos tu paraspara bhedo durnivra ity | atrha citspandarpior asti na bheda kartkarmao / spandamtra*<@<98>@>* bhavet karma sa eva purua smta //MU_3,14.57// "citspandarpio" citsphrtykhyarpayuktayo | "kartkarmao bheda nsti" | katham etad ity | atrha "spande"ti | "spandamtra karma bhavet" | bahispandasyaiva karmatvadarant | "sa eva purua smta" | paitair iti ea | aya bhva | anta*<@<99>@>* vicryama*<@<100>@>* jna vin na kicil labhyate | ghaapadi ca bahirbhta | ata jnasya tai saha ko 'pi sambandho nstti uddha jna ia | sa eva*<@<101>@>* ca cita sphurakhya spanda | tad eva karma | bahisthitasya arracalandirpasya karmao 'pi tatprvakatvt | tat tattvam*<@<102>@>* eva | sa eva ca purua | antar anyasynupalambht bahiarrasya mtpiarpasya puruatvyogt iti siddha karmaa puruatvam ||MT_3,14.57|| @<#98 [mtra] #99 *anta* #100 [a] #101 [sa e]va #102 [tat]tvam>@ sarvasya jvder vargasyaikatva sdhayati jva cittve parispanda pus citta sa eva ca / manas tv indriyarpa san nnnnaiva gacchati //MU_3,14.58// "jva cittve" cidbhve | citsvarpa iti yvat | "parispanda" bhavati | "pus sa eva" karmparaparyya*<@<103>@>* "citta" bhavati | parispanda "eva ca" | citspandatvavyatiriktasya jvasya cittasya vbhvt | "tu" viee | "mana" eva citspandarpa cittam | "indriyarpa sat" | "nnnn"tva "gacchati" | "citta" kathambhtam "eva" | "annaiva" | paramrthata ekatvt nntvarahita | idam atra ttparyam | "jvas" tvat citspanda eva | taccittam api vikalptmaka tathaiva | tad eva ca cittam indriyarpea pariamate | tata ca svaparimabhtendriyadvrea bahir nirgatya rpdipacakasvarpaviayarpatm padyate | tata ca taddhrabhtapacakatm sdyate | tata ca tatkryabhvena pariamate iti citspanda eva sthlaskmabhvarpea sthita | sa ca cidavyatirikta iti sarva cidrpam eva sthitam iti ||MT_3,14.58|| @<#103 ya[]>@ nteaviea hi citprakaccha jagat / kryakraakditva tasmd anyan na vidyate //MU_3,14.59// "hi" yasmt arthe | 'ea samasta "jagat citprakaccha" citprake siddhapadrthapaktimayatvt citprakapakti | bhavati | kathambhta | "nteaviea" | "nt" cinmtre praln | "ae" samast | "vie" bhv yasya | tat | "tasmt" tato heto | "kryakraakditvam anyat" cinmtrt pthak | "na vidyate" | kryakraatvder api jagattvena citprakacchatvnapyt*<@<104>@>* ||MT_3,14.59|| @<#104 []tv>@ acchedyo 'ham adhyo 'yam akledyo 'oya eva ca / nitya satataga sthur acalo 'ham iti sthitam //MU_3,14.60//*<@<105>@>* sarvasya jvder jagata citprakamayatve sati "iti sthitam" bhavati | aya nicaya eva pratihito bhavati iti | kim "iti" | "aha" citprakarpa*<@<106>@>* aham | "acchedya"*<@<107>@>* aarravat chedayogyo nsmi | evam "adhyo 'yam" ity dv api sambandhanyam | "aha nityo" 'smi | nityatve vieaadvrea hetum ha "satataga" iti | sarvaklaga ity artha | puna kathambhta | "sthu" svasvarpe dha sthita | atrpi hetum vieaatvenh"cala" iti | yata nikampa ity artha ||MT_3,14.60|| @<#105 Vgl. BhG 2.24 #106 pa[] #107 dya[]>@ nanu cidekamayatve sati vdina kimartha vivadanti ity | atrha vivadante yath hy atra vivadante tath bhramai / bhramanto na vaya tv ete jt vigatavibhram //MU_3,14.61// vdina iti ea | vdina trkikdaya | "atra" citprake | "yath" yena prakrea | "vivadante" vivda kurvanti | "tath bhramai" mithyjnai | "vivadante" | jtatattvn vivdbhvt | tath hi | trkik tmna jnagua sasria ca kathayanti | skhy udsna jnarpam api paramurpam | crvk bhtarpa | bauddh nyarpa | vedntina ntasvarpa | evam anye 'py anyat kicit | yady api ete 'dhikrikpayaiva vivadante tathpi adhikri tattatpadanihnm adhastha pada parityajyordhvapadagamanrtha vdin bhrama ukta | yadi vdina bhramea vivadante tarhi yya katha sthit ity | atrha "bhramanta" iti | "tu" vyatireke | "ete vaya vigatabhram" vdyuktannguottrauddhacinmtrgkrt drbhtamithyjn | "jt" | kathambht | "na bhramanta" ity artha | nanu rvasihena tanmatanirsaparea vivda eva kta | maivam | bodhanrthatanmatanirse 'pi cinmtrgkreaiva sarvamatgkrt | cinmtra hi sarve 'gkurvanty eva | ki tu tadvieeu vivadante ||MT_3,14.61|| punar api cidekamayatvam eva kathayati dye mrte 'jasarƬhe vikrdi pthag bhavet / nmrte tajjakacite citkhe sadasadtmani //MU_3,14.62// "mrte" sthle | "dye" dikriyviaye bhvajte | kathambhte | "'jasarƬhe" | "ajeu" mrkheu | "sarƬhe" dhbhte | mrkhajte iti yvat | "vikrdi" | "di"abdt parimder grahaam | "pthak bhavet" | sthlasya dyasya vikrdidharmdhikaraatve yogyatstti bhva | "amrte" skme | "tajjakacite" tattvajeu sphurite | "citkhe" cidke | vikrdi pthak "na" bhavet | kathambhte "citkhe"*<@<108>@>* | "sadasadtmani" sadasatsvarpe | vikrdi yadi sat tadpi tanmayam eva | yady asat tadpi tathaiveti bhva ||MT_3,14.62|| @<#108 cit[kh]e>@ cittattva cetyarasata akt kldinmik / tanoty kaviad cinmadhur svamajar //MU_3,14.63// "cinmadhur" cidkhyvasantalakm | "kldinmik" kladedinmayukt | "akt svamajar tanoti" vistrayati | kuta | "cetyarasata" cetysvdena yuktam*<@<109>@>* | yukta ca vasantalakmy rasena majartananam | "akt" ki | "cittattvam" cinmtrarpiya eva*<@<110>@>* | aktitadvator abhedt | puna kathambht | "kaviad" | na tu bhsamnasthlarpayukt ||MT_3,14.63|| @<#109 [yuktam(?)] #110 <->[e]va>@ svabhvena cinmtrasya cetyarpatay sphuraa kathayati svaya vicitra sphurati citkacukam anhatam / svaya vicitra kacati cidratnam apakraam //MU_3,14.64// "citkacukam" | "kacuka" lakaay paa | cidkhya paa | "svaya" svabhvena | "vicitra sphurati" citrapaavat vicitratyukta bhavatty artha | vicitrat crthacetyakt jey | tath "cidratna svaya vicitra kacati" | ratnasya ca kacana yuktam eva | "svayam" ity asyrtha svayam evh"pakraa" iti ||MT_3,14.64|| svaya vilakaaspanda cidvyur ajatmaka / svaya vicitravalana cidvri na nikhtagam //MU_3,14.65// "vilakaaspanda" bhyavyo vyatiriktaspandayukta | atra hetutvena vieaam ha "ajatmaka" iti | jajaayo spando 'vaya vilakaa eva syd iti bhva | "vri nikhtaga" sat | "vicitravalana" vicitrasphuraa bhavati | "cidvri" tu "nikhtaga" sat | "vicitravalana" "na" bhavati*<@<111>@>* ||MT_3,14.65|| @<#111 [na] bhavati>@ svaya vicitradhtccai*<@<112>@>* cicchgam apanirmitam / svaya citrarasolls cijjyotsn satatodit //MU_3,14.66// "uccai" "cicchgam apanirmitam" nirmarahitam | "vicitradhtu" | "vicitr"*<@<113>@>* nnvidh | "dhtava" bhtkhyni kraadravyi*<@<114>@>* | yasmin | tat | bhavati | ӭgam api vicitradhtu vicitragairikdidhtuyukta bhavati | ki tu nirmitam | "svaya cijjyotsn" "citrarasolls" nnvidhacetyarasollsayukt | tay "satatodit" bhavati | bhyajyotsnpi vicitrmtarasollsayukt bhavati | ki tu uklapaka evodit bhavati ||MT_3,14.66|| @<#112 [tccai] #113 vi[ci]t[r] #114 []i>@ svaya sadaiva prakaa cidloko 'maltmaka / svayam astagatevje je jnd udit citi //MU_3,14.67// lokasya prakaatguayuktatvt iti bhva | "svayam" iti | "citi svaya aje" mrkhe | "'stagateva" bhavati | astagatatva ca asy sthity api jnviaybhva evta "iva"abdopdnam | "citi svaya je" jnayukte | "jnd udit" bhavati | yathke jvalann api sryo 'ndha praty anudita | netrasahita prati tdita | evam iyam*<@<115>@>* apti bhva ||MT_3,14.67|| @<#115 iyam >@ svaya jaeu jìyena pada sauuptam gat / svaya spandi tathspandi cittvc citimahnabha //MU_3,14.68// citi "jaeu" sthvardiu | "jìyena" jaabhvena | "svaya sauuptapada" suuptisthnam | "gat" bhavati | "citimahnabha"*<@<116>@>* cidkhyo mahka | "svayam spandi" sphurattyukta*<@<117>@>* bhavati | "tath" tena prakre"spandi" ntatyukto*<@<118>@>* bhavati | bhykasya tu vtarpea saspandatva svarpespandatvam ||MT_3,14.68|| @<#116 tima #117 ra[t]t #118 Kongruenz mit Explicans!>@ guini guavat citi*<@<119>@>* jagata sadasattva kathayati citprakaprako hi jagad asti ca nsti ca / cidkaikanyatva jagad asti ca nsti ca //MU_3,14.69// "hi" nicaye | "citprakapraka" | "citprakasya" cidkhyasya tejasa | "praka" lokkhyaguabhta | "jagat asti ca nsti ca" | "ca"kra*<@<120>@>* svaya astitvanstitvayo samapradhnatva dyotayati | aya bhva | yath tejorpe guini lokkhyo gua bhedena bhsamnatvt asti | tato vyatirekea labdhum aakyatvn nsti | tath jagad api cidkhye*<@<121>@>* dhrabhte guini bhsamnatvd asti | tadvyatirekea labdhum aakyatvn nstti | evam agre 'pi yojyam | "cidke"ti | cidkasyaika "nyatva" nyatvkhyo gua | "cidkaikanyatvam" ||MT_3,14.69|| @<#119 ti<> #120 ra[] #121 khy[e]>@ cidlokamahrpa*<@<122>@>* jagad asti ca nsti ca / cinmrutaghanaspando jagad asti ca nsti ca //MU_3,14.70// "mahrpa" bhsura uklkhyagua | "cinmrute"ti | spandasya ca vyuguatva prasiddham eva ||MT_3,14.70|| @<#122 ci*d*lo>@ cidghanadhvntakatva jagad asti ca nsti ca / cidarklokadivaso jagad asti ca nsti ca //MU_3,14.71// "dhvntasya" ca "katva" gua | "cidarke"ti | divasasyrkloknuvidhyitvt tadguatvam ||MT_3,14.71|| prvokta dhayitu*<@<123>@>* sarvath cidguatvam eva jagata kathayati citkajjalarajaailaparamur jagadbhrama / cidagnyauya jagallekh jagac cicchakhauklat //MU_3,14.72// "cit" eva "kajjalarajaaila" ajandri | tasya "paramu" | paramo parvataguatva tadritatvenopacrj jeyam | jagadkra "jagadbhrama" | jagad iti yvat | "jagallekh" jagatpakti ||MT_3,14.72|| @<#123 d[]>@ jagac cicchailajahara cijjaladravat*<@<124>@>* jagat / jagac cidikumdhurya citkrasnigdhat jagat //MU_3,14.73// "jagat cicchailasya jaharam" antastha srarpa bhga | bhavati | "dravat" dravatva | "snigdhat" snehkhyo gua ||MT_3,14.73|| @<#124 ci[jjala]>@ jagac ciddhimatatva*<@<125>@>* cijjvljvalana jagat / jagac citsarpii sneho vci citsarito jagat //MU_3,14.74// "cijjvl" cidkhygniikh | tasy "jvalana" jvalanakriy | "vce" racanrpatvt jalaguatvam ||MT_3,14.74|| @<#125 ma[]>@ jagac citkaudramdhurya jagac citkanakgadam / jagac citpupasaugandhya cillatgraphala jagat //MU_3,14.75// rpatvena guatvam | phalasya latguatva tadritatvenopacrt ||MT_3,14.75|| phalitam ha citsattaiva jagatsatt jagatsattaiva cidvapu / atra bhedavikrdi na khe malam iva sthitam //MU_3,14.76// ata "citsattaiva jagatsatt" bhavati | "jagatsattaiva cidvapur" bhavati | na hi guasatt guino bhinn guisatt ca gud bhinn bhavatti bhva | "atra" cijjagato | "bhedavikrdi" | "di"abdena parimder grahaam | "sthita na" bhava-ti | kim "iva" | "khe" ke | "malam iva" ||MT_3,14.76|| jagata sadasanmayatm upasaharati itda sanmayatvena sadasad bhuvanatrayam / avikalpyatadtmatvt sattsatte tad eva v //MU_3,14.77// "iti" prvoktaprakrea | "bhuvanatraya" bhrbhuvasvarkhya jgraddika v bhuvanatritaya | "sanmayatvena" satsvarpacidvikratvena | "sadasad" bhavati | mlakray cita sadasadasattve sattsattdhratvakta bhedam akyha "avikalpye"ti | "v"abda pakntaradyotaka | "tad eva" tribhuvanam eva | "sattsatte" bhavati | kuta | "avikalpyatadtmatvt" | "avikalpya" sattvsattvavikalpyogya | ya "tadtm" cidtm | tasya bhva tat"tva"| tasmt | aya bhva | sadasad iti padadvayam astinstikriykartra kathayati | tath ca kartkarmavikalpa durnivra | sattsatte tu uddhanirlambstinstikriyvcake*<@<126>@>* 'vikalpya citsvarpam eva kathayata | tadabhinnasya tribhuvanasypi sattsatttvam eva yukta | na sadasattvam iti ||MT_3,14.77|| @<#126 lam[b]>@ nanu jagadbrahmaor avayavvayavibhvo 'stu ity | atrha avayavvayavitabdrthau*<@<127>@>* aaӭgavat / anubhtyapalpya kalpitau yair dhig astu tn //MU_3,14.78// "yai" jaai | "anubhtyapalpya" jagaccidaikykhyam anubhavam apalapitu | "avayavvayavitabda" avayavvayavibhvkhya abda | "artha" tadvcya sambandhaviea | tau "avayavvayavitabdrthau" | "kalpitau" svavikalpena sambhvitau | katha "kalpitau" | "aaӭgavat" | yath kacid bahir asad api aaӭga kalpayati | tathety artha | "tn dhig astu" te dhikkraviay evety artha | dhikkraviayatva ca te avayavbhinnasyvayavina bhedena jnt | na hy avayavabhinno 'vayav nma kacid astti bhva ||MT_3,14.78|| @<#127 rth[au]>@ na vidyate jagad yatra sdridyrvnadvaram / cidekatvt prasaga syt kas tatretaravibhrame //MU_3,14.79// "yatra" yasmin cidrpkhye sthne | "sdridyrvnadvaram" parvatkabhmisamudrasahita*<@<128>@>* | "jagat" | "cidekatvt" cidaikyt | "na vidyate" | "tatretaravibhrame" ahyarthe saptam | "itarasya" tatkryarpasya "bhramasya" | "ka prasaga" ||MT_3,14.79|| @<#128 a(samu)bhmi>@ cita sarvamayatva ildntena kathayati ilhdayapnpi svkaviadaiva cit / dhatte 'ntar akhila nta sannivea yath il //MU_3,14.80// "cit nta" paramrthato bhvbhvdikobharahita | "akhila" samasta | "sannivea" cetykhya racanvieam | "anta" svamadhya eva | "dhatte" | kathambht"aiva" | "ilhdayapnpi" | prakkhyasrabharitatvena ilhdayavat "pnpi" sat | "svkaviadaiva" | "su"hu "ka"vat "viad" nirmal "eva" | na tu jagadantardhrae yogy | atra dntam ha "yathe"ti | "il yath" srea pritpi lekhaughkhya "sannivea antar dhatte" | tathety artha ||MT_3,14.80|| nanu tathpy aha pra bhinna evsmy | anyath pranyogd ity | atrha padrthanikarke tvam kalavopama*<@<129>@>* / tvattmatttmattvattmattollekh na santi te //MU_3,14.81// "padrthanikarke" | "padrthn nikara" samha | sa eva nakicidrpatven"vaka" | tasmin | tanmadhya ity artha | "tva" pra | "kalavopama" asi | phalitam ha "tvatte"ti | ata "te" tava prau | "tvattmatttmattvattmattollekh" | "tvattmatttmatay" tvadbhvamadbhvarpatvena | sthit ullekh | "tvattmattollekh" tvadbhvamadbhvavikalp | tvadbhvarpatvena*<@<130>@>* sthit tvattvikalp | madbhvarpatvena sthit mattvikalp | "na santi" | karpatvt ||MT_3,14.81|| @<#129 vo[pama] #130 v<>[a]r>@ pallavadntena prakta cita sarvamayatva kathayati pallavntaralekhaughasanniveavad tatam / anynanytmakam ida dhatte*<@<131>@>* 'nta cit svabhvata //MU_3,14.82// "cit" | "ida" cetyam | "anta" svamadhye | "dhatte" | kuta*<@<132>@>* | "svabhvata" | nanu kaypi prayojanpekay kathambhta | "anynanytmakam" | "anya" svata bhinna | "ananya" svato 'bhinna | "tm" yasya | tat "anynanytmakam" | puna kathambhtam | "tata" vistrayuktam | katha "dhatte" | "pallavntare" pallavamadhye sthita | lekhaughasannivea iva "pallavntaralekhaughasanniveavat" | pallave lekhaughasya ca bhsamnatvena bhinnatva pthakktya labdhum aakyatvd abhinnatva ca sphuam*<@<133>@>* sthitam evety upamnam ||MT_3,14.82|| @<#131 [dhatte] #132 k[u] #133 am (eve)>@ samastakraaughn kradipitmaham / svabhvato 'kratma cittva viddhy anubhtita //MU_3,14.83// tva | "cittva" cidbhva | "svabhvata" svarpe"nubhtita" svnubhavena | na tu matkathanamtre"kratma" akraa | kraarahita "tm" svarpa yasya | tat | tda | "viddhi" jnhi | kathambhta*<@<134>@>* | kraanmn"di"bhta*<@<135>@>* ya "pitmaha" | tatsvarpa "kradipitmaha" | ke "kran" | "samastakraaughn" | "samastasya" dyasya | ye "kraaugh" | tem | aya bhva | sarvasya dyasya krani pacatanmtri | te kraam ahakra | tatkraa "cittvam" iti ||MT_3,14.83|| @<#134 t()a #135 <>[a]n>@ nanu jagadvat cid api asatyaiva bhavatv ity | atrha na csattvam acetyy cito vcpi sidhyati / yad asti tad udetti da bjd ivkuram //MU_3,14.84// "acetyy" cetyamaldƫity | "cita asattva vcpi na sidhyati" vaktum apda na yogyam ity artha | atra hetutvenottarrdham ha "yad" iti | yata "yad asti tad udeti" anyatay prdurbhavati | "iti dam" asmbhir iti ea | atra dntam ha "bjd" iti | aya bhva | yath bjabhvena sthitam "akura bjt" udeti | tath cinmtrasvarpea sthita cetyam api | tath ca cetynyathnupapatty cinmtrasysatyatva na yuktam iti ||MT_3,14.84|| sargntalokena prvokta saghti gaganam iva sunyabhedam asti tribhuvanam aga mahcito 'ntar asy / paramapadamaya samastadya tv idam iti nicayavn*<@<136>@>* bhavnubhte //MU_3,14.85// he "aga" | "tribhuvana asy mahcita" cinmtrasy"nta" madhye | "sunyabhedam" | "sunya" atiayena nakicidrpa*<@<137>@>* | "bhedo" yasya | tat | sarvath svarpabhedarahitam ity artha | "asti" | kim "iva" | "gaganam iva" | yath gagana bhedarahitam asti | tathety artha | phalitam ha "parame"ti | ata tva "iti nicayavn"*<@<138>@>* eva nicayayukto | "bhava" | kuto | "'nubhtita" svnubhavena | na tu madukty ktena raddhmtrea iti | kim "iti" | "samastadya paramapadamaya" sarvottracitsvarpam eva | bhavati ||MT_3,14.85|| @<#136 ca[ya]vn #137 [na]kicid #138 ya[v]n>@ rvlmkir bharadvja prati tatratya sargntalokena dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,14.86// "iti" prvokta | "munau" rvasihe | "uktavati" kathayati sati | "atha" prvalokoktopadenantaram | "divasa" dina | "jagma" gata | atra hetum ha "astam" iti | yata "ina" srya | "asta jagma" | "sabh" rot sabh | "syantanavidhaye" syantangnihotrdyartha | "sntu jagma" | snna*<@<139>@>* vin kutrpi vidhv adhikrbhvt | s sabh "ymkaye" rtryavasne | dindv iti yvat | "ravikarai" sryakiraai | "saha" | puna "jagm"gat | ravartham iti ea | iti ivam ||MT_3,14.86|| @<#139 sn(tu)na>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae caturdaa sarga || 3,14 || o rvasiha prvadine kathyamnam upastauti jagad kam eveda yath hi vyomni mauktikam / vimale bhti khtmaiva jagac cidgagane tath //MU_3,15.1// "idam" anubhyamna | "jagat" | "kam eva" bhavati | atra hetutvena dntayukta vkyam ha "yath h"ti | "hi" yasmdarthe*<@<1>@>* | yasmt "jagat vimale cidgagane" cidke | "tath" "bhti" | kathambhtam "eva" | "khtmaiva" cidkasvarpam eva | "tath" katha | "yath vyomni" bhtke | "mauktika" muktsamho | "bhti" | aya bhva | yath gagane bhramady dyamna mauktikam kam eva tath cidgagane dyamna jagad api cidgaganam eveti ||MT_3,15.1|| @<#1 m[d]a>@ anutkraiva bhtva trijagatslabhajik / citstambhe na ca sotkr na cotkarttra vidyate //MU_3,15.2// "citstambhe" cidkhye stambhe | "trijagatslabhajik" trijagadkhy putrik"nutkraiva" sat | "bhtva" | paramrthatas tu na bhtt"va"abdopdnam | nanu kimartha notkrstty | atrha "na ce"ti | "s" jagadkhy putrik | "na cotkr" | arhapratyayrtho 'tra svaya boddhavya | utkartu yogy na bhavati | nakicidrpatvt | "na ctrotkart" utkaraakart | "vidyate" | dvaitbhvt ||MT_3,15.2|| samudre 'ntar jalspand svabhvd acyut api / vidi vedy*<@<2>@>* bhavantva pare dyavidas tath //MU_3,15.3// yathety adhyhryam | "samudre 'nta" samudrntarbhge sthit | "jalspand" tarag | "svabhvd acyut api" jalkhyt svarpd abhra api | yath "vidi" jne viaye | "vedy" vcitay veditu yogy | "bhavantva" | paramrthatas tu na bhavantti "iva"abdopdnam | "tath pare" uttre citsvarpe | "dyavida" dyarp*<@<3>@>* vida | dynti yvat | "bhavantva" ||MT_3,15.3|| @<#2 <>[d]y #3 ya(vi)r>@ jalntargatasrybhjlakracanny*<@<4>@>* api / jagadbhna prati sthlny au prati yathcal //MU_3,15.4// jalasyntargat*<@<5>@>* srybh "jalntargatasrybh" | tasy jlakracanni*<@<6>@>* "jalntargatasrybhjlakracanny api" | svabhva cya jalntargat srybh jlakarp sampadyate | tni "jagadbhna prati" tath "sthlni" bhavanti | "yathcal" parvat | "au prati" sthl bhavanti ||MT_3,15.4|| @<#4 j<>[a]l #5 j()ala #6 k[]ra>@ ukta dntasthlatva dhayati*<@<7>@>* jagadbhnam abhnbha brahmao 'vyatirekata / jalasryujla tu vyatireknubhtidam //MU_3,15.5// "jagadbhnam abhnbha" bhavati | kuta | "brahmaa avyatirekata" brahmarpatvd ity artha | "tu" vyatireke | "jalasryujla vyatireknubhtidam" bhedaprathkri bhavati | ato 'tra sthlatva yuktam iti bhva ||MT_3,15.5|| @<#7 d[]>@ anubhtny apmni jagati vyomarpii / pthvydni na santy eva svapnasakalpayor iva //MU_3,15.6// "vyomarpii" cinmtrkasvarpe | "jagati" | kayor "iva" | "svapnasakalpayor iva" | svapne sakalpe ca "anubhtny api pthvydni" | yath "na santi" | tathety artha ||MT_3,15.6|| piagrha sad ity asmin vijnkarpii / marunady jalam iva na sambhavati kutracit //MU_3,15.7// grahaa "grha" | piavat grha "piagrha" | "sad iti" "piagrha"*<@<8>@>* sadvyavahrahetu piagrha | "vijnkarpii asminn" anubhyamne | bhavati | "kutracit" kutrpi | leena "sambhavati" | atra dntam ha "marunadym" iti ||MT_3,15.7|| @<#8 gr[]ha>@ nanv asatsvarpe jagati dyat katha bhti ity | atrha jagaty apiagrhe 'smin sakalpanagaropame / marau sarid ivbhti dyat bhrntirpi //MU_3,15.8// avidyamna piavat grha yasya | tasmin "apiagrhe" | "sakalpanagaropame" sakalpollikhitanagarasade | "'smin jagati dyat" dyabhva | "bhrntirpi" mithyjnarp | "bhti" vilasati | k"eva" | "marau" marudee | "sarid iva" ||MT_3,15.8|| bhramarpatvensadrpasya jagata svapnavat tuldepraa*<@<9>@>* kathayati svapndrieva jagat tuldeau na kaucana / pritau kalanonmukt dyarr vyoma kevalam //MU_3,15.9// "svapndrieva" svapndrivat | "jagat tuldeau pritau na" bhavata | gurutvasysadrpatvt "tul"praa | vistrasysadrpatvt "de"praa | etac*<@<10>@>* ca svapndau sarvaprattisiddham eveti tasya dntat | phalitam ha "kalane"ti | "kalanonmukt" dyatvkhyakalanmukt ||MT_3,15.9|| @<#9 va[t] tu #10 eta<>[c]>@ varjayitvjavijtajagacchabdrthabhvanm / jagadbrahmakhaabdnm*<@<11>@>* arthe nsty eva bhinnat //MU_3,15.10// "ajai" citsvarpajnanyai | "vijt" svnubhavaviaykt | "jagacchabdrthabhvan" | "jagad" iti "abdasya" | tad"arthasya" ca "bhvan"nusandhna | t "ajavijtajagacchabdrthabhvan varjayitv" parityajya | "jagadbrahmakhaabdnm arthe bhinnat" bhedo | "nsty eva"*<@<12>@>* | paryyarp evaite abd ity artha | ajasyjtatattvatay jagata karpatva na siddham iti jagatsatyatvanihy tadbhvany parityga ukta ||MT_3,15.10|| @<#11 jaga(ccha)dbra #12 sty() eva>@ ida tv acetyacinmtrabhnor bhna nabha prati / tath skma yath megha prati sakalpavrida //MU_3,15.11// "tu" viee | "acetyacinmtrabhno" cetydƫitacitsryasya | "bhnam" bhsa | "ida" jagat | "nabha prati" bhykpekay | "tath" tena prakrea | "skma" bhavati | "yath megha prati" jgraddameghpekay | "sakalpavrida" svavikalpollekhita megha skmo bhavati ||MT_3,15.11|| yath svapnapura svaccha jgratpuravara prati / tath jagad ida svaccha sakalpitajagat prati //MU_3,15.12// "yath" laukikabuddhy | "jgratpuravara prati svapnapura svaccha" kevalbhsarpatvena sthlatkhyamalarahita | bhavati | "tath" jnidy | "ida" jgraty anubhyamna | "jagat" | "sakalpitajagat prati svaccha" sakalpkhyamalarahitauddhacinmtrarpatvt nirmala bhavati | yady api jnina svapnapuram api tdam eva tathpy ajabodhanrtham evam uktam ||MT_3,15.12|| tasmd acetyacidrpa*<@<13>@>* jagad vyomaiva kevalam / nyau vyomajagacchabdau paryyau viddhi cinmayau //MU_3,15.13// "tasmt" prvoktt heto | "acetyacidrpa" uddhacinmtrarpa | "jagat" | "kevala vyomaiva" bhavati | phalitam ha "nyv" iti | ata "nyau" piagrhbhvena nakicidrpau | "cinmayau" citsvarpau | "vyomajagacchabdau paryyau viddhi" ekrthavcakatvt ||MT_3,15.13|| @<#13 ac(i)etya>@ vakyamavttntkkay prvoktam upasaharati tribhi tasmn na kicid utpanna jagaddha dyakam / ankhyam anabhivyakta yathsthitam avasthitam //MU_3,15.14// "tasmt" cidekamayatvt heto | "jagaddi dya kicit" leenpi | "utpanna na" bhavati | kathambhta | "ankhya" nmnarham | atra hetutvena vieaam h"nabhivyaktam" indriygocaram | anyarpatvena anabhivyaktasya hi nmyuktam | nanu tarhi aprvatva jagata syd ity akya vieaam h"vasthitam" iti | "avasthita" tihat | katha | "yathsthita" | yathaiva prva tathaiva | na tv aprvatayety artha | yath prva sarpatay jt rajju tata rajjutay jtpi prvavad eva tihati | na tv anyarpat prpnoti | tathety bhva ||MT_3,15.14|| jagad eva mahka cidkam abhittimat / tad deasyumtrasya tuly cpraprakam //MU_3,15.15// "jagat"*<@<14>@>* "cidkam eva" bhavati | kathambhta "cidka" | "mahka" bhykpekay*<@<15>@>* mahattvt mahkkhyyuktam | puna kathambhtam | "abhittimat" | jvdiprapaca tattaddharmdhratay "bhitti" | tadrahitam | phalitam ha "tad" iti | ata "tat" cidkamaya jagat | gurutvbhvena vaipulybhvena c"umtrasya deasya tuly cprakam" bhavati | praakri na bhavati ||MT_3,15.15|| @<#15 k[]pe>@ tad eva puna viinai karpam evccha piagrahavivarjitam / vyomni vyomamaya citra sakalpapuravat sthitam //MU_3,15.16// "karpam eva" nakicidrpam eva | "accha" uddhabodhasvarpa | "piagrahavivarjitam" | "pia"vat ya*<@<16>@>* "graha" | tena "varjitam" | yukta ckasya piagraharahitatva | "vyomni" cidke | "vyomamaya" cidkamaya*<@<17>@>* | "citram" lekhya | "sakalpapuravat" sakalpollikhitapuravat | "sthitam" vyavatihamna | sakalpapurasya ckamayatva tuldeprakatva ca yuktam eveti siddha sarvasya jagata vivakita atyantbhva | yac cotpatti prvam ukt spy anutpattikalpatventyantbhvasyaiva sdhanti na prvparavirodha ||MT_3,15.16|| @<#16 y<>[a] #17 ci(tra)d>@ atha jagata tuldedyaprakatvasdhaka mahvttnta vttntakmn prati kpay kathayati atreda maapkhyna ӭu ravaabhƫaam / nisandeho*<@<18>@>* yathaio 'rtha*<@<19>@>* citte virntim eyati //MU_3,15.17// tvam | "atra" jagato dedyaprakatve | "maapkhyna" | maapeti nmn prasiddham khyna "maapkhyna" | "ӭu" | kathambhta | "ravaabhƫaa" ravarham ity artha | tata kim ity | atrha "nisandeha" iti | "yath" yena | "nisandeha" sandehn nikrnta | "ea" prvokta | "artha" | "citte" tvaccitte | "virntim eyati" ||MT_3,15.17|| @<#18 deh[o] #19 thai<->[o ']rtha>@ tvarayvia*<@<20>@>* rrma maapkhyna prati rvasiha prrthayati sadbodhavddhaye brahman samsena vadu me / maapkhynam akhila yena bodho vivardhate //MU_3,15.18// jagata tuldeprakatvajna "sadbodha" | tasya "vddhaye" | phalitam ha "yene"ti | "yena" uditenety artha ||MT_3,15.18|| @<#20 tvar[ay]>@ rvasiha maapkhynam eva kathayati abhd asmin mahphe kulapadmo viksavn / padmo nma npa rmn bahuputro 'tikoavn*<@<21>@>* //MU_3,15.19// "asmin mahphe padmo nma npa abht" | tasyaiva nnvidhni vieany ha "kule"ti | "viksavn kulapadma" | padmasya ca vikso yukta | "padma"abdo 'tra lakaay rehavcaka | "atikoavn" bahubhgrayukta ||MT_3,15.19|| @<#21 k[o]a>@ marydplane 'mbhodhir dviattimirabhskara / kntkumudincandro doathutana //MU_3,15.20// "ambhodhe marydaplana" prasiddham eva | "kntkumudincandra" | "candratvam"*<@<22>@>* asya tadviksakritvena | "doathutanatva" doatdhakatvena ||MT_3,15.20|| @<#22 kumudin[candra] [candra]tvam>@ merur vibudhavndn yaacandrodbhavrava / sara sadguahasn kalkamalabhskara //MU_3,15.21// "vibudh" pait | ta eva vibudh dev | te | "meru" bahukäcanapradatvenrayatvena ca meruparvatasada | "yaa" iti | "yaacandrodbhave 'rava" samudra | "sadgua"rp "hasn sara" | "kal" eva "kamalni" | te viksapradatvena "bhskara" ||MT_3,15.21|| travmbhodapavano mattamtagakesar / samastavidydayita sarvcaryagukara //MU_3,15.22// "trava" atrusamha | sa ev"mbhoda" megha | tasya "pavana" nakritvt | "mtag" atra atrusen y vivakit | "samast" y "vidy"rp nyik | ts "dayita" pati | "sarve" ca te "carya"bht "gu" | tem "kara" utpattisthnam ||MT_3,15.22|| rrisgarakobhavilasanmandarcala / vilsapupaughamadhu saubhgyakusumyudha //MU_3,15.23// "r" ca te "'raya" | tadrpa ya "sgara" | tasya "kobhe vilasan mandarcala" | "vils" vibhram eva | "pupi" | te ya "ogha"*<@<23>@>* | tasya "madhu" vasanta | viksakritvt | "saubhgyena" subhagabhvena | "kusumyudha" kma ||MT_3,15.23|| @<#23 ya (viksakritvt) ogha>@ lllatlsyamarut shasotsavakeava / saujanyakairavaa durlllatiknala //MU_3,15.24// "ll" iva "lat" | tasy "lsye" nartane | "marut" | llyukta ity artha | "shasam" eva hithitnapeka karma*<@<24>@>* eva | "utsava" maha | tasya "keava" viu | tasya hiraykhydivadhashasakritvd upamnatva | "saujanyam" eva "kairava" | tasya viksakritvt "a" candra | "durlllatikn" dhakatvd "anala" agni ||MT_3,15.24|| @<#24 karm[a]>@ tasyst subhag bhry ll nma vilsin / sarvasaubhgyavalit kamalevoditvanau //MU_3,15.25// "tasya" padmkhyasya rja | "ll nma bhry" llkhy bhry"st" | asy vieany ha "subhage"ti | "subhag" praastarpayukt | "vilsin" vilsayukt | "sarvasaubhgyai valit" bharit"vanau" bhmau | "kamalevodit" utpann ||MT_3,15.25|| sarvasampattivalit llmadhurabhëi / snandamandacalit dvityenddayasmit //MU_3,15.26// "lle"ti | "llay madhura bhëi" | "snande"ti | "snanda manda calita" yasy*<@<25>@>* | s | "dvitye"ti | "dvityenddaya"bhta "smita" yasy | s ||MT_3,15.26|| @<#25 sy[]>@ alaklimanohrivadanmbhojalin*<@<26>@>* / tg karikgaur jagameva sarojin //MU_3,15.27// "alakly" "manohri" yat "vadanmbhoja"*<@<27>@>* | tena "lin" | "tg" iirg | "karike"ti | "karik"vad "gaur" | k"eva" | "jagam" sacri | "sarojinva" | sarojiny api "alimanohri" "ambhojalin tg karikay gaur" bhavati ||MT_3,15.27|| @<#26 al[a]k #27 bho[j]a>@ latvilsakundaughahsin rasalin / prablahast pupìhy madhurr iva dehin //MU_3,15.28// "lin"*<@<28>@>* ӭgrasulin | "prable"ti | prablavat "hastau" yasy | s | "pupe"ti | "pupair" bharaabhtai pupair | "ìhy" | k"eva" | "dehin" mrtimat | "madhurr iva" | spi "kundaughai hsin" | "rasena" vasantarasena | "lin" ca bhavati | ea samnam ||MT_3,15.28|| @<#28 (alakly manohri yat vadanmbhoja tena lin tg) >@ avadt tanu puy janathldadyin / gageva g gat devanad hasavilsin //MU_3,15.29// "avadt tanu" sitg | "puy" bhgyavat | "janate"ti | "janaty hldadyin" | "hase"ti | "hasa"vat "vilsa"yukt | k"eva" | "g" bhmi | "gat" | "devanad gageva" | spi tdy eva bhavati ||MT_3,15.29|| tasya bhtalapupeo sakalhldadyina / paricary cira kartum*<@<29>@>* any ratir ivodit //MU_3,15.30// "pupeo" "rate" "paricary kartu" yuktatvt etad uktam ||MT_3,15.30|| @<#29 rtu<>m>@ sargntalokena tasy satgun ha udvigne prodvign mudit mudite samkulkulite / pratibimbasam knt sakruddhe kevala bht //MU_3,15.31// s "knt" | tasyeti ea | tasya rja | "pratibimbasam"st | kathambht | tasmin pr"odvigne" sati | "prodvign" | tasmin "mudite" sati | "mudit" | tasmin sam"kule" sati | "samkul" | tasmin "sakruddhe" sati | "kevala bht" | etvanmtreaiva "kevala" s viruddhsd iti bhva | iti ivam ||MT_3,15.31|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae pacadaa sarga || 3,15 || o tasya rja tay rjy saha krŬm ha bhtalpsaras srdham ananyavanitpati / aktrimapremarasa sa reme kntay tay //MU_3,16.1// "sa" rj | "tay" llkhyay | "kntay sahktrima premarasa" yatra tat "aktrimapremarasa" | vakyameu*<@<1>@>* sthneu vakyamai krŬvieai | "reme" | "tay" kirpay | "bhtalpsaras" | "sa" kathambhta | "ananyavanitpati" nnyavanity pati | tasym eva rata ity artha ||MT_3,16.1|| @<#1 []eu>@ krŬsthnny ha udynavanagulmeu tamlagahaneu*<@<2>@>* ca / pupamaapatalpeu latvalayasadmasu //MU_3,16.2// "udynavaneu" vihitni yni "gulmni" vemni | teu | "pupe"ti | "pupai" ktni yni "maapatalpni" | teu | "maapa" janraya | "latvalayasadmasu" latmaalagheu ||MT_3,16.2|| @<#2 l<>[a]ga>@ pupntapuraayysu pupasambhravthiu / vasantodynadolsu krŬpukariūu ca //MU_3,16.3// "pupai" racit y "antapuraayy" | tsu | "pupe"ti | "pupasambhrea" pupasamhena yukt "vthya"*<@<3>@>* mrg | tsu | "vasante"ti | "vasante" racit "udynadol" | tsu ||MT_3,16.3|| @<#3 v[]>@ candanadrumaaeu santnakataleu ca / kadambanimbageheu pribhadrodareu ca //MU_3,16.4// "a" samh | "santnak" drumavie | "kadambe"ti | "kadambanimba"taleu racitni yni*<@<4>@>* "gehni" | teu | "pribhadre"ti | "pribhadr" vkavie ||MT_3,16.4|| @<#4 y<>[ni]>@ ailakandarakaccheu vtyanapureu ca / sarittaakaapreu vraoparisadmasu //MU_3,16.5// "ailakandareu" sthit ye "kacch" | teu | "vtyane"ti | "vtyana"yuktni ca tni "puri" ghoparighi | teu | "sarid" iti | "sarittan" ye "kaapr" samh | teu | "vrae"ti | "vraopari"kteu "sadmasu" ||MT_3,16.5|| grūme turaharmyeu latmaapakeu ca / hemamandiravkeu muktmikyabhittiu //MU_3,16.6// "turaharmyeu" talagheu | "heme"ti | "hemamandiro"pariropit ye "hemamandiravk" | teu | "mukte"ti | "muktmikyai" racit "bhittaya" ye gh | teu ||MT_3,16.6|| vikasatkundamandramakarandasugandhiu / vasantavanajleu kjatkokilamliu*<@<5>@>* //MU_3,16.7// "vasante" pupitni yni "vanajlni" | teu | "vikasad" iti "kjad" iti ca vieaadvaya "vasantavanajlev" ity asyaiva ||MT_3,16.7|| @<#5 k<>[j]at>@ nnratnatn ca sthaleu*<@<6>@>* mdudptiu / nirjhareu tarattrakarsravariu //MU_3,16.8// "nn" ca tni "ratna"bhtni "tni" | te | "sthaleu"*<@<7>@>* kathambhteu | "mdudptiu" kamalev ity artha | "nirjhare"ti | "nirjhareu" kathambhteu | "tarad" iti | "taranta" utthitavanta ye "tr" udbha | "kar" jalaka | tem "sra" dhrsr | ta "varanti" | tdeu ||MT_3,16.8|| @<#6 sth<>[a] #7 sth<>[a]>@ ailn hemamikyailphalahakeu*<@<8>@>* ca / devarimunigeheu drapuyrameu ca //MU_3,16.9// "ailn hemamikyo"tpattisthnabhtni yni "ilphalahakni" | teu ||MT_3,16.9|| @<#8 la(na)ha>@ kumudvatūu phullsu*<@<9>@>* smersu nalinūu ca / vanasthalūu phullsu phullstpalinūu*<@<10>@>* ca //MU_3,16.10// "smersu" phullsu ||MT_3,16.10|| @<#9 [phu] #10 (ph)phull>@ krŬsthnny uktv krŬprakrn ha prahelikbhir khynais tathaivkaramuibhi / apadair bahddyotais tath gƬhacaturthakai //MU_3,16.11// "khynai" vttntakathanai | "akaramuibhi" krŬvieai ||MT_3,16.11|| nakkhyyikbhi ca lokair bindumatbhramai / deabhëvibhgai ca nagaragrmaceitai //MU_3,16.12// "nake"kt y "khyyik" | tbhi | "bindumatbhramai" krŬvieai | "dee"ti | "deabhë vibhgai" vibhgakaraai | "nagare"ti | "nagaraceitai grmaceitai" ceti yojyam ||MT_3,16.12|| sragdmamlyavalanair nnbharaayojanai / llvilolacalanair*<@<11>@>* vicitrarasabhjanai //MU_3,16.13// "valanai" parivartanai | "nne"ti | "nnbharan yojanai" anyo'nya*<@<12>@>* sayojanai | "lle"ti | "llay vilolni" yni "calanni" gamanni | tai kathambhtai | "vicitre"ti | "vicitr" nnvidhn | "rasn" ӭgrdn | "bhjanai" ptrai ||MT_3,16.13|| @<#11 ca[la]nair #12 any[o]>@ rdrakramukakarpratmbldalacarvaai / phullapupalatkujadehagopanakharvaai //MU_3,16.14// "carvaai" carvitai | "phulle"ti | "phullapup" ca t "lat" | ts yni "kujni" | teu | "dehagopan" arraguptikaraa | tadartha yni "kharvani"*<@<13>@>* hrasvbhavanni | tai ||MT_3,16.14|| @<#13 [kha]rva>@ samlambhanallbhir dolrohaavibhramai / ghe kusumadolbhir anyo'nyndolanakramai //MU_3,16.15// "samlambhana" agargakaraam | "anyo'nye"ti | "anyo'nya" parasparam | "ndolanam"*<@<14>@>* dolkampana | tasya "kramai" ||MT_3,16.15|| @<#14 [n]do>@ nauynayugyahastyavadntordigamgamai / jalakelivilsena parasparasamukaai //MU_3,16.16// "nauyna" ca "yugya"bhtair vhanabhtai | "hastyavadntordibhi" | "gamgam" ca | tai | "dnto" valvnda | "paraspare"ti | "parasparam" anyo'nya | "samukani" secanni | tai ||MT_3,16.16|| nttagtakallsyatavodbhaavttibhi / sagtakai sakathanair vmurajavdanai //MU_3,16.17// "nttdy" y "udbha" udrikt | "vttaya" vypr | tbhi ||MT_3,16.17|| punar api krŬsthnny ha udyneu sarittravkeu vanavthiu / antapureu harmyeu teu teu tath tath //MU_3,16.18// "tath tath" prvoktai nnvidhai krŬvieai ||MT_3,16.18|| s bl sukhasavddh tasya praayin priy / ekad cintaym sa ubhasakalpalin //MU_3,16.19// "tasya" padmkhyasya rja | "praayin" patn | "s" llkhy*<@<15>@>* | "bl" | "ekad" ekasmin dine | "cintaym sa" cint ktavat | kathambht | "sukhasavddh" | puna kathambht | "ubhe"ti | "ubhasakalpena" vakyamena praastena sakalpena | "lin" ||MT_3,16.19|| @<#15 [l]l>@ ki cintaym sety | atrha prebhyo 'pi priyo bhart mamaia jagatpati / yauvanollsalakmvn katha syd ajarmara //MU_3,16.20// "mama esa bhart ajarmara" jarmarakhyadoarahita | "katha syt" kena hetun syd ity anvaya | "prebhya" jvebhya ||MT_3,16.20|| bhartrnena sahottugastan kusumasadmasu / katha svaira cira knt rameybdaatny aham //MU_3,16.21// "aha kntnena bhartr sahbdaatni katha rameya" kenopyena varaatni krŬ kurym ity artha ||MT_3,16.21|| tath yateya kramatas tapojapayamehitai / rajanaruc rj yath syd ajarmara //MU_3,16.22// ata ity adhyhryam | ato 'ha "tath tapojapayamehitai" karaabhtai | ato yatna karomi | "yath rajanaruci" candraprabh*<@<16>@>* | "rjjarmara syt" ||MT_3,16.22|| @<#16 Explikation ohne Bercks. des Bahuvrhi-Charakters!>@ jnavddhs tapovddhn vidyvddhn aha dvijn / pcchmi tvan maraa katha na syn nm iti //MU_3,16.23// "aha jnavddhn tapovddhn" tath "vidyvddhn dvijn iti tvat pcchmi iti" | kim "iti" | "n maraa katha na syt" kena hetun na syt ||MT_3,16.23|| tasy sakalpam uktv bhyaprayatnam ha athnyyu sampjya dvijn papraccha snat / amaratva katha vipr bhaved iti puna puna //MU_3,16.24// "atha" sakalpnantaram | "nyye"ty atra | parijanair iti ea | "puna punar" iti icchodrekadyotanaparam ||MT_3,16.24|| vipr uttara kathayanti tapojapayamair devi samast siddhasiddhaya / samprpyante 'maratva tu na kadcana labhyate //MU_3,16.25// "siddhasiddhaya" | "siddhn" siddhiyuktn | "siddhaya" | "tu" vyatireke ||MT_3,16.25|| dvijebhya svepsitsiddhi rutv punar api taccintm ha ity karya dvijamukhc*<@<17>@>* cintaym sa s puna / ida svaprajayaivu bht priyaviyogata //MU_3,16.26// "svaprajayaiva" | na tu taduktnusrea ||MT_3,16.26|| @<#17 kh<>[c]>@ ki cintaym sety | atrha maraa bhartur agre me yadi daivd bhaviyati / tat sarvadukhanirmukt sasthsye sukham tmani //MU_3,16.27// bhartmtidukhdarand iti bhva ||MT_3,16.27|| atha varasahasrea bhartdau mriyate yadi / tat kariye tath yena jvo gehn na ysyati //MU_3,16.28// "varasahasree"ti padam rdyotakam | "atha yadi"*<@<18>@>* " bhartdau" varasahasrnte "mriyate tat" tad | "tath" tam upya | "kariye yena jva" bhartjva | "geht na ysyati" ||MT_3,16.28|| @<#18 di (vara)>@ tata kim ity | atrha tadbhramd bhartjve 'smin nije uddhntamaape / bhartrvalokit nitya nivatsymi*<@<19>@>* yathsukham //MU_3,16.29// aha "tadbhramt" | bhartvalokate mm iti bhramt | "nitya" sad | "yathsukha nivartsymi"*<@<20>@>* | kathambhtha | "asmin bhartjve nije" svakye | "uddhntamaape" may sdhitenopyena sthite sati | "bhartrvalokit" vkit ||MT_3,16.29|| @<#19 vatsy #20 vatsy>@ adyaivrabhyaitadartha dev japti sarasvatm / japopavsaniyamair toa pjaymy aham //MU_3,16.30// "adyaiva" | na tu va | "etadartha" bhartjvasya svagehn nirgambhvrtham | "japti dev" svapratibh dev | " toa" prasdaparyantam | nanu japtyrdhanatay kuta rutam | japtiprasdd eveti brma | sarvatra japtiprasdasyaiva kraatvt | agre vakyama japtyupadea ca svapratibhkta jeya | yata yat yat llay kta ruta v tat svapratibhayaiva | yad api gurvdimukhena ryate tad api svapratibhayaiva | sarvatra svapratibhy sthitatvt ||MT_3,16.30|| cintnantara tatprayatna kathayati iti nicitya s ntham anuktvaiva*<@<21>@>* vargan / yathstra cacrogra tapo niyamam sthit //MU_3,16.31// "niyamam sthit"rit | ta vin tapaso vyarthatvt ||MT_3,16.31|| @<#21 ktv[ai](ve)va>@ tat tapa vieaadvrea kathayati trirtrasya trirtrasya paryante*<@<22>@>* ktapra / devadvijaguruprjavidvatpjparya //MU_3,16.32// "trirtrasya trirtrasye"ti vpsy dvitvam ||MT_3,16.32|| @<#22 pary<>[a]nte>@ snnadnatapodhynanityodyuktaarrik / sarvstikyasadcrakri kleakri //MU_3,16.33// "snndiu nityam udyukta" ceyukta | arra yasy | s | "sarve"ti*<@<23>@>* | "stikya" stikayogya | "klea" taporpa ||MT_3,16.33|| @<#23 *snndiu... sarveti*>@ yathkla yathodyoga yathstra yathkramam / toaym sa bhartram aparijtatatsthitim //MU_3,16.34// "aparijt" | "tasy" lly | trayam etat tapa karotty evarp "sthitir" | yena | sa ||MT_3,16.34|| trirtraatam eva s bl niyamalin / anratataponiham atihat kaaceay //MU_3,16.35// "anrate"ti | "anrata tapasi nih "yatra | tat | kriyvieaam etat | "kaaceay" rtritraynantara pradirpay dukhaday ceay ||MT_3,16.35|| atha japtiprasdam ha trirtr atentha pjit*<@<24>@>* pratimm it / tu bhagavat gaur vgdam uvca tm //MU_3,16.36// "atha" niyamnantaram | "vg" japti | "gaur" uddhasvarp | vgtvam asy vc mlakraatvena jeya | "pratimm it" ildipratimm rit | svay pratibhay pratimym bhsena tasy darana dattavn*<@<25>@>* iti bhva ||MT_3,16.36|| @<#24 t<> #25 Sic!>@ japty kathyamna vkyam ha nirantarea tapas bhartbhaktyatiyin / paritusmi te vatse gha varam psitam //MU_3,16.37// "nirantare"cchinnena ||MT_3,16.37|| japtivkya rutv rj t stauti jaya janmajarjvldhadoaaiprabhe / jaya hrdndhakraughanivraaraviprabhe*<@<26>@>* //MU_3,16.38// "aiprabhy dhadoa"nivrakatva*<@<27>@>* "raviprabhy" c"ndhakra"nivartakatva prasiddham eva ||MT_3,16.38|| @<#26 [hrd]ndha #27 niv>@ amba m trijaganmtas tryasva kpam imm / ida varadvaya dehi yad iha prrthaye ubham //MU_3,16.39// "kpa" dn | "ubham" iti "varadvaya"vieaam ||MT_3,16.39|| varadvayamadhye eka kathayati eka tvad videhasya bhartur jvo mammbike / asmd eva hi m ysn nijntapuramaapt //MU_3,16.40// varadvayamadhye "ekam" ida vara dehi | kim ity apekym ha "videhe"ti | "videhasya" mtasya | "m yst" m gacchatu ||MT_3,16.40|| dvitya kathayati dvitya tv mahdevi prrthaye 'ha yad yad / daranya varrthena tad me dehi daranam //MU_3,16.41// "dvityam" ida dehi | kim ity apekym ha "tvm" iti | he "devi" | "aha tv yad daranya prrthaye tad tva varrthena" varnurodhena | "darana dehi" ||MT_3,16.41|| varadvayam agktya japtya @<*****>@ 4. Prakaraa: Sthiti (4,1.1-4,24.19, 4,25.12-4,33.26) *<@<1>@>*o atha sthitiprakaraa vykhyyate | o pratyakjyoti kim api paramam bhvayitvtha deva dhytv citte bhavabhayahara rgaea vibhu ca / maulau ktv gurucaraayor dhlipuja ca k sthitykhye smin prakaraavare tanyate bhskarea //MU_4,1.0// evam utpattiprakarae nutpattirp jagadutpattim pratipdya tacchravaena ca tatra rrmam prattibhja nirvarya tadanantara yogya sthitiprakararambha karoti athotpattiprakarad anantaram ida ӭu / sthitiprakaraa rma jta nirvakri yat //MU_4,1.1// athaabdo magalamtraprayojana | ida vakyamam | sthitiprakaraa kim | yat jta ravaamanananidadhysanaviaye*<@<2>@>* kta sat | nirvam brahmai tyantika laya karotti tdam | bhavati ||MT_4,1.1|| @<#1 Schreibersprche N17, 6: o nama ivya saccidnandasvarpya. N17: o namo nama o namo gurave o namo vighnahartre o nama sarasvatyai || #2 N17, 6: nidadhy; so auch M (II) ad 18,35 (p. 144).>@ sthitiprakaraam eva kathayati eva tvad ida viddhi dya jagad iti sthitam / aha cetydy ankram bhrntimtram asanmayam //MU_4,1.2// tvat tvam eva viddhi | anyat svayam eva jsyasti bhva | eva katham ity apekym ha idam iti | jagad iti | jagad iti nmadheyena sthitam | ida dyam purasphurat | dikriyviayo bhvajtam | aham itydi ca bhavati | kathambhtam | ankram bhrntimtram asanmaya ca ||MT_4,1.2|| akartkam anaga ca gagane citram*<@<3>@>* utthitam / adra­ka*<@<4>@>* snubhavam anidra svapnadaranam //MU_4,1.3// gagane cidke | citram lekhyam*<@<5>@>* iva | uditam prdurbhtam | kdk citram | akartkam kartrahitam | anagam nisvarpam | puna kim | svapnadaranam svapnadaranasvarpam | svapnadaranam kathambhtam | adra­kam dra­rahitam*<@<6>@>* | snubhavam draranubhavaviayat*<@<7>@>* gatam | anidram nidrdodam*<@<8>@>* | atrlaukikatvakathanena*<@<9>@>* vismayakritve eva bhara kta ||MT_4,1.3|| @<#3 N17, 6: cittam #4 6: adra­ka; N17: adraya #5 N17: lekhyam; 6: lekham #6 6: adra­kam dra­rahitam; N17: adraya draya #7 N17: anu; 6: nu #8 6: dodam; N17: do #9 N17, 6: laukitva>@ bhaviyatpuranirma citrasastham ivoditam / markanalatpbham*<@<10>@>* ambvvartavad*<@<11>@>* sthitam //MU_4,1.4// bhaviyatpurasya ca nakicidrpatva sphuam eva | markaasynalatvenbhsamna anala markanala | tasya ya tpa | tasybh yasya | tat | markao hi kam api phalavieam agnibhramea ghti | sthitam sthitiyuktam ||MT_4,1.4|| @<#10 6: tpbham; N17: tmbham #11 6: vartavad; N17: vartvad>@ sadrpam api*<@<12>@>* ninya teja sauram ivmbare / ratnbhjlam iva khe dyamnam abhittimat //MU_4,1.5// sadrpam cinmtrasratvt | ninyam nakicittvt | ambare hi saura teja sadrpam api*<@<13>@>* ninyam iva bhtti tasyopamnatvena grahaam ||MT_4,1.5|| @<#12 N17: pam (i)a()pi #13 6: api; N17: ipi>@ sakalpapuravat prauham anubhtam asanmayam / kathrthapratibhntma*<@<14>@>* na kvacit sthitam asti ca //MU_4,1.6// kathy anena kathyamny kathy | ya artha | tasya yat pratibhnam sphuraam | tadtma tatsvarpam | kath*<@<15>@>* ravaakle hi rotu tadartha pura iva pratibhti | na kvacit sthitam vicrsahatvt | asti ca pratibhsamnatvt ||MT_4,1.6|| @<#14 N17: bhntma; 6: bht #15 Von Verbalhandlung ru- (in ravaa) abhngiger Akkusativ Plural?>@ nisram apy*<@<16>@>* atvntasra svapncalopamam / bhtkam ivkrabhsura nyamtrakam*<@<17>@>* //MU_4,1.7// nisram piagrahbhvt | atvtiayenntasram cinmtrasratvt | krabhsuram*<@<18>@>* nlarpayuktkrabhsvaram ||MT_4,1.7|| @<#16 N17: ap(i)y #17 N17; 6: ra #18 N17: bhsuram; 6: bhsvaram>@ aradabhram ivgrastham alakyakayam kayi / varo vyomatalasyeva dyamnam avastukam //MU_4,1.8// spaam ||MT_4,1.8|| svapnganratkram arthaniham anarthakam / citrodynam ivotphullam*<@<19>@>* arasa saraskti*<@<20>@>* //MU_4,1.9// arthaniham retasravkhyrthakriyratam | anarthakam prabhte dyamnatvt vthbhtam | puna kathambhtam | arasam svdarahitam api | saraskti saras ivkti yasya | tat | kim iva | utphulla citrodynam lekhyodynam | iva | tasypi*<@<21>@>* arasatve pi sarasktitvam prasiddham ||MT_4,1.9|| @<#19 N17: phullam; 6: phulam #20 N17, 6: kti #21 N17: tasy; 6: tath>@ prakam iva nisteja citrrknalavat sthitam / anubhtam manorjyam ivsatyam avstavam //MU_4,1.10// spaam ||MT_4,1.10|| citrapadmkara*<@<22>@>* iva srasaugandhyavarjitam / nye prakacita nnvaram krittmakam //MU_4,1.11// nye acetyacinmtrkhyy*<@<23>@>* nyabhittau | krita krayukta*<@<24>@>* | tm yasya | tdam ||MT_4,1.11|| @<#22 N17: dm(ta)*ka*ra. Silbe ra als rad-Zeichen. #23 N17: acety(i)a #24 N17, 6: akrita akra>@ paramrthena uyadbhir bhtapelavapallavai*<@<25>@>* / tata jaam asrtma*<@<26>@>* kadalstambhabhsuram*<@<27>@>* //MU_4,1.12// tata vyptam ||MT_4,1.12|| @<#25 N17: bhtapelava; 6: bhtale lava #26 6: jaasamrma; N17: jajum asr #27 6: stambha; N17: stambh*bh*su>@ sphritekaadyndhakracakrakavat tatam*<@<28>@>* / atyantam abhavadrpam api pratyakavat sthitam //MU_4,1.13// sphritekaasya dyni yni andhakracakraki | tadvat tatam | abhinayagamya cyam artha ||MT_4,1.13|| @<#28 6: vat tatam; N17: varttita>@ vr budbuda ivbhogi nyam anta sphuradvapu / rastmaka satyarasam avicchinnakayodayam //MU_4,1.14// rastmakam icchsvarpa jalasvarpa ca | satyarasa | satyasya cinmtratattvasya | rasa*<@<29>@>* yasya | tat | cinmtratattvenaiva*<@<30>@>* pui gatam ity artha ||MT_4,1.14|| @<#29 N17: sa; 6: sa #30 N17: mtratattve; 6: mtratve>@ nhra iva vistri ghta san na kicana / jaa nyspada nya keäcit paramuvat //MU_4,1.15// keäcit sthlabuddhn trkikm ||MT_4,1.15|| kicid bhtamayo stti sthita nyam abhtakam / ghyamam asadrpa nitama ivotthitam //MU_4,1.16// aya sasra kicit bhtamaya astti sthitam bhsamnam | etair vieaai samasta sthitiprakarartha saghyokta*<@<31>@>* | sthitiprakarae evarpy jagatsthiter vaktum iatvt*<@<32>@>* ||MT_4,1.16|| @<#31 N17: ghy(e)*o*kta #32 N17: iatvt; 6: iuvn>@ rrma pcchati*<@<33>@>* mahkalpakaye dyam ste*<@<34>@>* bja ivkuram*<@<35>@>* / pare bhya udety etat tata eveti ki vada //MU_4,1.17// iti kim etad eva kim asti atha v neti | vada kathaya ||MT_4,1.17|| @<#33 N17: rma pcchati; 6: rma uvca #34 1, 3: dyam ste; 6: dyam pte; N17: d(i)yam pte #35 N17, 1, 3, 6: akuram (neutr.)>@ evambodh kim aj*<@<36>@>* syur uta tajj iti sphuam / yathvad bhagavan brhi sarvasaayantaye //MU_4,1.18// evam prvalokoktarpa | bodha ye | te | td ||MT_4,1.18|| @<#36 N17: aj; 6: aj>@ rvasiha uttaram ha*<@<37>@>* idam bje kura iva dyam ste mahkaye / brte*<@<38>@>* ya param ajatvam*<@<39>@>* etat tasytiaiavt //MU_4,1.19// atiaiavt atimaurkhyt ||MT_4,1.19|| @<#37 N17: uttaram ha; 6: uvca #38 N17: brte; 6: bhte #39 6: ajatvam; N17: a(j)atvam>@ hetukathanam avayopadeyatvenha*<@<40>@>* spare ki tad asambaddha katham etad avstavam / viparto*<@<41>@>* bodha ea vaktu rotu ca maurkhyakt //MU_4,1.20// asambaddha tat kim bhavati | na kicid apty artha | etat avstavam asambaddha | katham bhavati | spare mukhe*<@<42>@>* ity | ea viparta bodha vaktu rotu ca maurkhyakt bhavati | etat anena hetun asambaddham bhavati iti vaktu vaktavyam | anena hetun etat avstava na bhavatti rotu paryanuyoga krya | anyath tayo maurkhyam eveti bhva ||MT_4,1.20|| @<#40 N17: deya; 6: dea #41 N17: parto; 6: pareto #42 N17, 6: sukhe>@ phalitam ha bjakle kura iva jagad ste*<@<43>@>* itha y / buddhi ssatpralprth*<@<44>@>* mƬh ӭu katha kila //MU_4,1.21// ata ity adhyhryam | asatpralprth asatpralpasyevrtha yasy*<@<45>@>* | s | asatpralparpeti yvat | mƬh ja | katha kena hetun | hetvakathane mampi maurkhypta syd iti bhva ||MT_4,1.21|| @<#43 N17, 3 a.c., 6: ste #44 N17: pral*p*rth #45 N17, 6: yasy>@ bjam bhavet svaya dya cittdndriyagocara*<@<46>@>* / vaadhndi dhnydi yuktam atrkurodbhava //MU_4,1.22// cittdndriyagocara*<@<47>@>* | ata eva dyam vaadhndi tath dhnydi bjam bhavet | atra dhndirpe tath dhnydirpe bje | akurodbhava yuktam bhavati ||MT_4,1.22|| @<#46 N17: n*dr*iya #47 N17: n*dr*iya>@ manaahendriytta ya*<@<48>@>* khd atitarm api / bja tad bhavitu akta svayambhr jagata*<@<49>@>* katham //MU_4,1.23// mana aha yem | tni manaahni | tdni ca tnndriyi | tny attam | svayambh cinmtram ||MT_4,1.23|| @<#48 N17: ya()*t*; 1: ya; 3: yah; 6: yad #49 N17: jagata; 6: jana>@ kd api skmasya*<@<50>@>* parasya paramtmana / sarvknupalabhyasya kd bjat katham //MU_4,1.24// spaam ||MT_4,1.24|| @<#50 N17: kma*sya*>@ sat skmam asadbhsam asad eva hy ataddm / kd bjat tatra bjbhve kuto kura //MU_4,1.25// sat api yat cinmtrkhya vastu | ataddm na tasmin dk yem | te | tdm | cinmtrajnarahitnm iti yvat | asad eva bhavati | atra hetum ha | asadbhsam iti | asadvat bhsa yasya | tat | tdam | atrpi hetutvena vieaam ha skmam iti | skmatvd asadbhsatvam*<@<51>@>* | asadbhsatvd asattvam ity artha | tatra tasmin cinmtrkhye vastuni | bjat kd bhavati | na bhavati | sthlasyaiva bjatvayogd ity artha | bjbhve akura jagadkhya akura | kuta bhavati | naiva yukta ity artha ||MT_4,1.25|| @<#51 N17: satva(sa)m>@ gagangd api svacche nye tatra pare pade / katha santi jaganmerusamudragagandaya //MU_4,1.26// gagangt svacchatva jìykhyamlinyarahitatvt jeyam ||MT_4,1.26|| nakicid yat katha kicit tatrste vastv avastuni / asti cet tat katha tatra vidyamna na dyate //MU_4,1.27// yat cinmtram | bhyntakarattatvt nakicid bhavati | tatra tasmin | avastuni nakicidrpe cinmtre | indriyagamyatvena*<@<52>@>* kicidrpa vastu jagadkhya vastu | katham ste | tathpi cet asti tatra vidyamna katha na dyate | tarhi vidyamnatvam evsya yukta syd iti bhva | nanu jagata vidyamnatva katha nsti iti cet | vicrsahatvn nstti brma | yo hi vicra sahate tasyaiva vidyamnatvam | yath rajjusarppekay rajjo ||MT_4,1.27|| @<#52 N17: tve*na*>@ nakicidtmana kicit katham eti kuto tha v / nyarpd ghakj jto dri kva kuta kad*<@<53>@>* //MU_4,1.28// prvalokavykhyayaiva gatrtho ya loka*<@<54>@>* ||MT_4,1.28|| @<#53 N17: *ka*d #54 6 om.: prva -> loka>@ pratipake katha kicid ste chytape yath / katham ste tamo bhnau katham ste hime*<@<55>@>* nala //MU_4,1.29// kicit kim api | pratipake katham ste | pratipake avasthna kasypi na yuktam iti bhva | vieeaitad eva darayati cchyetydi ||MT_4,1.29|| @<#55 N17: *hi*me>@ merur ste katham aau kuta kicid anktau / tadatadrpayor aikya kva cchytapayor iva //MU_4,1.30// dntni vieatayoktv drntikam api tattayaiva kathayati kuta kicid iti | kicit indriyagamyatvt kicidrpa jagat | anktau indriygamyatvenkrarahite cinmtre | kuta na yuktam etad iti bhva | nanv ekatve na bjkuratvam anayor astty atrha tadatad iti | tadatadrpayo atyantabhinnayo ||MT_4,1.30|| skre vaadhndv akuro stti yuktimat / ankre mahkra jagad astty ayuktimat //MU_4,1.31// spaam ||MT_4,1.31|| dentare yac ca narntare ca buddhydisarvendriyaaktyadyam / nsty eva tattadvidhabuddhibodhe nakicid ity eva tad ucyate ca //MU_4,1.32// dentare ca asmin dee anyasmin dee ca | narntare ca tvayi anyeu nareu ca | klasypy etad upalakaam | tena klntare cety*<@<56>@>* api jeya | tenyam artha | buddhydn sarvendriyaaktn cdya yat vastu | dentare narntare ca tattadvidhabuddhibodhe | tattadvidh tattatprakr | y buddhaya*<@<57>@>* | ts ya*<@<58>@>* bodha | tatra | nsti*<@<59>@>* | tadviayo nstti yvat | paitai*<@<60>@>* tat nakicid ity eva ucyate kathyate ||MT_4,1.32|| @<#56 N17: *tvayi -> ce*ty #57 N17: y()a #58 N17: ya; 6: ye #59 N17, 6: narsti #60 N17: p(i)a>@ tata kim ity atrha kryasya tat kraatm praytam vaktti yas tasya vimƬhabodha / kair nma tatkryam udeti tasmt svai kraaughai sahakrirpai //MU_4,1.33// tat nakicid iti nmrha vastu | kryasya kraatm*<@<61>@>* praytam bhavati | iti ya vakti | tasya vimƬhabodha bhavati | nsau tajja iti bhva | sahakrikrabhvena*<@<62>@>* tasya kraat nivrayati tatkryam iti | svai nijai | sarvasya nakicidrpacinmtrasvarpatvena*<@<63>@>* sahakrikraasatt nstti bhva ||MT_4,1.33|| @<#61 N17: ()*at* #62 N17: **bh #63 N17: rpa*ci*nm**trasva>@ etena siddha siddhnta sargntalokena kathayati durbuddhibhi kraakryabhva sakalpita dratare vyudasya / yad eva tat satyam andimadhya jagat tad eva sthitam ity avehi //MU_4,1.34//*<@<64>@>* durbuddhibhi kubuddhiyuktai | sakalpita svasakalpenollikhitam | na tu paramrthasanta kryakraabhva jagadbrahmaviaya kryakraabhvam | vyudasya parityajya | tvam iti avehi satyatay nicinu iti | kim iti | andimadhyam dimadhyayor api skitvena sthitatvt dimadhyarahitam | yat eva | tat prasiddham | satyam satyabhtam cinmtrkhya vastu asti*<@<65>@>* | tad eva na tu tatkryam*<@<66>@>* | jagat asti | iti ivam*<@<67>@>* ||MT_4,1.34|| @<#64 Kolophon Mla (6): sthitiprakarae janyajanakanirkaraa nma sarga ||1|| #65 6: asti; N17: (sa)sti #66 6: kryam; N17: kar #67 6 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky*<@<68>@>* janyajanakanirkaraa sthitiprakarae prathama sarga ||1|| @<#68 N17, 6: mokopyaviracity>@ vasiha*<@<1>@>* uvca athaitadabhyupagame vacmi vedyavid vara / samastakalantte mahcidvyomni nirmale //MU_4,2.1// jagaddyakuras tatra yady asti tad asau tad / kair ivodeti kathaya kraai sahakribhi //MU_4,2.2// he*<@<2>@>* vedyavid vara | athham etat bjatvam | agktya | vacmi kathaymi | ki vakty apekym ha samasteti | samastakalantte sarvakryakraabhvdikalantte | nirmale cetykhyamaldƫite | sahakribhi kraai sahakrikraai | yugmam ||MT_4,2.1-2|| @<#1 6: rva #2 6: o he>@ sahakrikranm abhve vkurodgati / vandhykany ca deha na kadcana kenacit //MU_4,2.3// vabda pdaprartha | caabda samuccaye ||MT_4,1.3|| sahakrikranm abhve yac ca voditam*<@<3>@>* / mlakraam evtm tat svabhve sthita tath //MU_4,2.4// yat ca jagadkhya kryam | sahakrikranm abhve uditam krat anyatay prdurbhtam bhavati | tat tath tena prakrea | svabhve svasvarpe | sthitam | mlakraam tm mlakraabhta tmaiva bhavati | na kryam | sahakrikraasambhava eva kryatvadarant*<@<4>@>* ||MT_4,1.4|| @<#3 N17: v(e)*o*di #4 N17: rya*tva*dar>@ sargdau sargarpea brahmaivtmani tihati*<@<5>@>* / yathsthitam ankra kva janyajanakakrama //MU_4,2.5// sargdau cetyonmukhatsamaye ||MT_4,1.5|| @<#5 6: ha; N17: a>@ atha pthvydayo nye v kuto py gatya kurvate / sahakrikraatva tat prvaivtra dƫa //MU_4,2.6// prv dƫaeti | sarggame y dƫa asti s eva sahakryabhimatapthvydygame*<@<6>@>* py astty artha ||MT_4,1.6|| @<#6 6: sahakryibhi>@ phalitam ha tasmt pare jagac chntam ste tat sahakraai / vin prasaratty uktir blasya na vipacita //MU_4,2.7// tasmt tato heto*<@<7>@>* | jagat pare ntam bjatvena sthitam asti | sahakraai sahakrikraai vin | tat prasarati ity ukti blasya mrkhasya | bhavati | vipacita paitasya | na bhavati ||MT_4,1.7|| @<#7 N17, 6: to>@ paramaphalita kathayati tasmd rma jagan nsn na csti na bhaviyati / cetankam evccha kacatttham ivtmani //MU_4,2.8// he rma | tasmt jagat nst na csti na ca bhaviyati sahakrikrabhvt | puna kim etat sphuratty | atrha cetaneti | accham cetyarahita | cetankam cinmtrkam | tmani ittham jagadrpea | sphurati iva kacati iva ||MT_4,1.8|| atyantbhva evsya jagato vidyate yad / tad brahmedam akhilam iti sad rma nnyath //MU_4,2.9// anyath asat ||MT_4,1.9|| nanu prgabhvdir eva katha ntrsti | kim atyantbhvenety | atrha prvapradhvasannyonybhvair*<@<8>@>* yad upamyati / antam eva tac citte na myaty eva tad yata //MU_4,2.10// prvapradhvasannyonybhvai*<@<9>@>* prgabhvena pradhvasbhvena anyonybhvena ca | yat myati tat antam eva bhavati | yata tat vastu | citte manasi | na myati saskratvena sthitatvt | tasmd atyantbhva evtra yukta iti bhva ||MT_4,1.10|| @<#8 N17, 6: pradhvasin #9 N17, 6: pradhvesan>@ atyantbhvam evto jagaddyasya sarvad / varjayitvetar yuktir nsty evnarthasakaye*<@<10>@>* //MU_4,2.11// jagaddyasytyantbhva eva jagadrpasynarthasya kaye yukti nnyat kicid iti pirtha ||MT_4,1.11|| @<#10 6: nsty ev; N17: nste v>@ cidkasya bodho ya jagaddti yat sthitam / aya so ham ida rplokacittakaldy api //MU_4,2.12// ida jagaddti yat sthitam asti | ayam cidkasya bodha eva bhavati | nnyat | diabdena pralayasya grahaam | jagaddti vieea*<@<11>@>* kathayati aya so ham itydi | cittakal manaskra ||MT_4,1.12|| @<#11 N17: vieea; 6: vieaa>@ idam arkdi pthvydi tatheda vatsardi ca / aya kalpa kaa*<@<12>@>* cyam ime maraajanmane //MU_4,2.13// spaam ||MT_4,1.13|| @<#12 1, 3: kalpa kaa; N17, 6: kalpakaa>@ aya kalpntasarambho mahkalpnta ea sa / aya sa sargaprrambho bhvbhvakramas tv asau //MU_4,2.14// spaam ||MT_4,1.14|| lakmni kalpnm im brahmakoaya*<@<13>@>* / ime brahmendranicay im vivdiaktaya //MU_4,2.15// vivdirp aktaya vivdiaktaya ||MT_4,1.15|| @<#13 1: koaya; N17, 3, 6: keaya>@ ete ceme pariat ime bhya upgat / imni dhiyajlni deaklakal im*<@<14>@>* //MU_4,2.16// ete ime pariat mt ||MT_4,1.16|| @<#14 6: im>@ upasahra karoti mahcitparamkam anvttam anantakam / yath prva sthita ntam ity eva kacati svayam //MU_4,2.17// anvttam vttirahitam | anantakam antarahitam | ntam svasmin svarpe eva sarvad nilnam | mahcitparamkam | iti anena prakrea | evam jagadrpea | kacati sphurati ||MT_4,1.17|| paramusahasrabhsa et mahcite / svabhvabht evntasthit nynti ynti no //MU_4,2.18// mahcite antasthit*<@<15>@>* | ata eva svabhvabht | paramo ya sahasra | tatparim bhsa dptaya | et sargaparampar*<@<16>@>* | na ynti no ynti sad sthitatvt ||MT_4,1.18|| @<#15 N17, 6: antasthita #16 6: paraparampar>@ svayam anta camatkro yas samudgryate cit / tat sargabhnam bhtdam bhrpa na ca bhittimat //MU_4,2.19// cit cinmtrea | antasthita*<@<17>@>* ya camatkra svarpaparmararpa svda | bahi samudgryate samyak udgryate | tat*<@<18>@>* ida samudgiraa | sargabhnam bhti | ida kathambhtam | bhrpam jnasvarpam | na bhittimat bhittirahitam ||MT_4,1.19|| @<#17 N17, 6: antasthita #18 N17: *tat*>@ nodyanti na ca nayanti nynti na ca ynti ca / mahilntarlekhn sannivea ivcal //MU_4,2.20// sarg*<@<19>@>* iti ea*<@<20>@>* ||MT_4,1.20|| @<#19 6: sarga #20 N17: ()a>@ ime sarg prasphuranti svata svtmani nirmale / nabhasva nabhobhg nirkr nirktau //MU_4,2.21// svata svabhvena ||MT_4,1.21|| dravatvnva toyasya spand iva sadgate / vart iva vmbhodher guino vthav gu //MU_4,2.22// prvalokadntatvenaiva yojyam ||MT_4,1.22|| *<@<21>@>*vijnaghana evaikam idam ittham iva sthitam / sodaystamayrambham ananta ntam tatam //MU_4,2.23// vijnaghane jnaikasvarpe cinmtratattve | idam jagat ||MT_4,1.23|| @<#21 Vgl. BU II 4,12>@ sahakrydihetnm abhve nyat jagat / svayambhr jyate ceti kilonmattakaphtktam //MU_4,2.24// unmattakaphtktam unmattapralpa ||MT_4,1.24|| sargntalokena phalita kathayati prantasarvrthakalkalako nirastanieavikalpatalpa / cirya vidrvitadrghanidro*<@<22>@>* bhavbhayo bhƫitabh prabuddha //MU_4,2.25//*<@<23>@>* tasmd ity adhyhryam | tasmt tvam bhava | kda ity apeky vieany ha pranta itydi | pranta brahmaikatvijnena prakarea nta | sarvrtharpa*<@<24>@>* kalaka yasya | sa | nirast nieavikalp eva talpam yena | sa | vidrvit drghanidr avidyrp drghanidr yena | sa | ata eva prabuddha samyagjnayukta | ata abhaya bhayarahita | iti ivam*<@<25>@>* ||MT_4,1.25|| @<#22 N17, 6: nidrvita #23 Kolophon Mla (6): iti rmokopye sthitiprakarae dvitya sarga ||2|| #24 N17: rv*rtha*r #25 6 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvitya sarga ||2||*<@<26>@>* @<#26 6: iti rbhskaraviracity sthitiprakarae sarga ||2||>@ rrma pcchati*<@<1>@>* mahpralayasargdau prathamo sau prajpati / smtytm jyate sarge smtytmaiva tato jagat //MU_4,3.1// *<@<2>@>*prathama prajpati uddhamanorpa brahm | smtytma smtirpam ||MT_4,3.1|| @<#1 6: o rrma uvca #2 6: o pra>@ rvasiha uttara kathayati*<@<3>@>* mahpralayasargdv evam etad raghdvaha / smtytmaiva bhavaty dau prathamo sau prajpati //MU_4,3.2// evam etat etat satyam evety artha ||MT_4,3.2|| @<#3 6 om.: uttara kathayati>@ tatsakalptma ca jagat smtytmaivam*<@<4>@>* ida tata / iti sakalpanagara sthitam prvaprajpate //MU_4,3.3// tatsakalptma smtisvarpaprajpatisvarpam*<@<5>@>* ||MT_4,3.3|| @<#4 6: tmavam #5 N17: (pra)smti>@ iti sthite pi s rma tasya prvaprajpate*<@<6>@>* / sthitir na sambhavaty eva nabhasva*<@<7>@>* mahdruma //MU_4,3.4// s smtirp ||MT_4,3.4|| @<#6 N17, 6: pate #7 1, 3: nabhasva; N17, 6: nabhasy eva>@ rrma pcchati*<@<8>@>* na sambhavati kim brahman sargdau prktan smti / mahpralayasammohair*<@<9>@>* nayati prksmti katham //MU_4,3.5// mahpralayasammohai mahpralayaktbhi mrcchbhi ||MT_4,3.5|| @<#8 6 om.: pcchati #9 N17: pr(ya)alaya>@ rvasiha uttara kathayati*<@<10>@>* prmahpralaye prja prve brahmdaya pur / kila nirvam yts te vayam brahmat gat //MU_4,3.6// nirvam*<@<11>@>* muktim ||MT_4,3.6|| @<#10 6 om.: uttara kathayati #11 6: nirva>@ prktany ka smtes smart tasmt kathaya suvrata / smtir*<@<12>@>* nirmlat yt smartur muktatay yata //MU_4,3.7// spaam ||MT_4,3.7|| @<#12 3: smtir; N17, 1, 6: smti>@ ata smartur abhve s smti kodetu ki katham / avaya hi mahkalpe sarve mokaikabhgina //MU_4,3.8// spaam*<@<13>@>* ||MT_4,3.8|| @<#13 6 om.: spaam>@ nnubhte nubhte ca svata cidvyomni y smti / s jagacchrr iti prauh dybhve hi citprabh //MU_4,3.9// svata na tu prajpatirpagraht | nnubhte prvnanubhte viaye | anubhte prvam anubhte viaye | cidvyomni y smti bhavati | s jagacchrr iti prauh bhavati | na prajpatismtir iti*<@<14>@>* bhva | kuta etad ity | atrha dyeti | hi yasmt | dybhve smtirpadybhve | citprabh eva bhavati | na prajpatiprabh ||MT_4,3.9|| @<#14 N17: tir i*ti*>@ athavlam anay smtikalpanay | yata citprabhaiva jagad astty abhipryenha bhti savitprabhaivccham andyantvabhsin / yat tad etaj jagad iti svayambhr iti ca sthitam //MU_4,3.10// andyantvabhsin sad bhtatvendyantvabhsarahit | savitprabh eva accha yat*<@<15>@>* bhti tat etat jagad iti sthitam bhavati | svayambhr iti ca sthitam bhavati | ata smte svayambhuva ca na kpi sattstti bhva ||MT_4,3.10|| @<#15 N17: *yat*>@ andiklasasiddha yad bhnam brahmao nijam / sa tivhiko deho virjo jagadkti //MU_4,3.11// andiklasasiddham satatasiddham | brahmaa cinmtratattvasya | yat nija svasambandhi | bhnam bhavati | sa virja virìrpasya prajpate | tivhika deha bhavati | kathambhta | jagadkti*<@<16>@>* samastajagatsvarpa ||MT_4,3.11|| @<#16 N17, 6: kti>@ paramv idam bhti jagat sabhuvanatrayam / deaklakriydravyadinartrikramnvitam //MU_4,3.12// dravyam kriyviaya padrtha | paramvantas tribhuvanbhnam indrasya*<@<17>@>* nirvaprakarae vakyati*<@<18>@>* ||MT_4,3.12|| @<#17 6: bhuvanam in #18 Vgl. YV VII 13-14; M VI 170-171>@ paramum prati tatas tasyntas*<@<19>@>* tdg eva ca / bhti bhsvaritkra*<@<20>@>* tdggirikulvtam*<@<21>@>* //MU_4,3.13// tata tato heto | tasya paramvantarvartina tribhuvanasya | prati paramum anta pratiparamumadhye | tdk eva na tv anyarpam | bhsvaritkra*<@<22>@>* tdggirikulvtam tdaparvatasamhkulam*<@<23>@>* | artht tribhuvanam bhti ||MT_4,3.13|| @<#19 6: tasytasyntas #20 1, 3, 6: bhsvarit; N17: bhsurit #21 N17, 1, 3, 6: kulam puna #22 6: bhsvarit; N17: bhsurit #23 6: parvata; N17: pacata>@ tatrpi tdgkram evam praty aum tatam / dyam bhti bhrpam etad aga na vstavam //MU_4,3.14// tatrpi pratyauvartini tribhuvane*<@<24>@>* pi | bhrpam jnasvarpam | phalitam ha etad iti | he aga | ata etat tribhuvanam | vstavam paramrthasat | na bhavati | svapnavad bhrpatvt ||MT_4,3.14|| @<#24 N17: tri(pu)bhu>@ ity asty anto na sadder asadde ca v kvacit / asys tv abhyuditam buddham abuddham prati vnagha //MU_4,3.15// iti anena prakrea | sadde cinmtrade | asadde cetyade v | anto vasnam | nsti | asy sadder asadde ca | abhyuditam abhyudaya | prdurbhva iti yvat | buddham prati abuddham prati v bhavati | buddham prati sadde abhyudaya*<@<25>@>* asadde abuddham pratti kramo jeya ||MT_4,3.15|| @<#25 N17: de abhyudaya; 6: der anto nsti>@ nanu ek eva bhsamn jagadkhy dir asti | tat katham uktam buddham prati sadder anto nsti asadder abuddham pratty | ha buddham pratdam brahmaiva kevala ntam avyayam / abuddham prati tu dvaitam bhsuram*<@<26>@>* bhuvannvitam //MU_4,3.16// idam eva jagat | buddhasya saddy bhti | abuddhasysaddy | yath eka rajju buddham prati rajjutay bhti | abuddham prati sarpatayeti bhva ||MT_4,3.16|| @<#26 N17: bhsuram; 6: bhsvaram>@ yathedam bhsuram bhti jagad aakajmbhitam / tath koisahasri bhnty anyny*<@<27>@>* apy av aau //MU_4,3.17// spaam ||MT_4,3.17|| @<#27 N17: any**>@ yath stambhe putrikntas tasy cgeu putrik / tasy ca putriksty age tath trailokyaputrik //MU_4,3.18// trailokykhy*<@<28>@>* putrik trailokyaputrik ||MT_4,3.18|| @<#28 N17, 6: trailok>@ na bhinn na ca sakhyey yathdrau paramava / tath brahmabhanmerau trailokyaparamava //MU_4,3.19// spaam ||MT_4,3.19|| sryaughuv asakhytu akyante laghavo*<@<29>@>* ava / nndyant cidditye*<@<30>@>* trailokyaparamava //MU_4,3.20// spaam ||MT_4,3.20|| @<#29 N17: l()agha #30 6: ditye; N17: dityo>@ yathavo vahanty arkadptiv apsu rajasu ca / tath vahante cidvyomni trailokyaparamava //MU_4,3.21// spaam ||MT_4,3.21|| nynubhavamtrtma bhtkam*<@<31>@>* ida yath / sargnubhavamtrtma*<@<32>@>* cidkam ida tath //MU_4,3.22// nyasya*<@<33>@>* ya anubhava | tanmtram tm svarpa yasya | tat ||MT_4,3.22|| @<#31 N17: nubh()ava #32 N17: sargnu; 6: sarvnu #33 N17: nyasya; 6: anyasya>@ sargas tu sargaabdrthatay buddho nayaty adha / sa brahmaabdrthatay buddha reyo bhavaty alam //MU_4,3.23// reya mokarpam ||MT_4,3.23|| sargntalokenpy*<@<34>@>* etad eva kathayati vijntm sit vivabjam brahmaivdya sva cidkamtra / tasmj jta yat tad eveti vedya viddhi svntar bodhasambodhamtram*<@<35>@>* //MU_4,3.24//*<@<36>@>* vijntm jnaikasvarpa*<@<37>@>* | sit preraka | svam sarvem tmatvena sthitam | cidkamtram dyam brahmaiva vivabja vivasya bjam iva bjam | na tu skd bjam | tasya samanantaram eva nirktatvt | bhavati | tasmt tdt brahmaa*<@<38>@>* | yat jtam bhavati | tat tad eva bhavati | iti ato heto | tvam vedyam vidikriyviayam bhvajtam | svnta svamanasi | bodhasya ya sambodha svaparmara | tanmtra viddhi*<@<39>@>* jnhi | ligasakaro ligatvadyotanrtha | iti ivam*<@<40>@>* ||MT_4,3.24|| @<#34 6 om.: sargntalokenpy #35 6: sambodha; N17: sambhodha #36 Kolophon Mla (6): iti sthitiprakarae sarga ||3|| #37 N17: jnaika; 6: jneka #38 N17: ma*a* #39 6: viddhi; N17: viddhir #40 6 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae ttya sarga ||3||*<@<41>@>* @<#41 6: bhskarakahaviracity sarga ||3||>@ *<@<1>@>*indriyagrmasagrmasetun bhavasgara | tryate netareeha kenacin nma karma //MU_4,4.1// *<@<2>@>*indriyagrmeendriyasamhena | ya sagrma | sa eva setu | tena ||MT_4,4.1|| @<#1 6: rvasiha #2 6: o in>@ strasatsagambhysai saviveko jitendriya / atyantbhvam evsya dyaughasyvagacchati //MU_4,4.2// avagacchati jnti ||MT_4,4.2|| etat te kathita sarva svarpa rpi vara / sasrasgarareyo yathynti praynti ca //MU_4,4.3// he rpi vara | may te | artht sasrasgararen sarvam svarpam | kathitam | tath sasrasgararey yathynti praynti ca | tad api kathitam ||MT_4,4.3|| bahuntra kim uktena mana karmadrumkuram*<@<3>@>* / tasmi chinne jagacchkha chinna karmatarur bhavet //MU_4,4.4// karmataru kathambhta | jaganty eva kh yasya | sa | tda ||MT_4,4.4|| @<#3 N17, 1, 3, 6: kura>@ mana sarvam ida rma tasminn anta cikitsite / cikitsito ya sakalo janmajlamayo bhava //MU_4,4.5// spaam ||MT_4,4.5|| tad etaj jyate loke mano malalavkulam / manaso vyatirekea deha kva kila dyate //MU_4,4.6// jyate jagattay utpadyate | malalavkulam sakalpkhyamalalekulam*<@<4>@>* ||MT_4,4.6|| @<#4 N17: *sakalp -> kulam*>@ dytyantsambhavanam te nnyena hetun / manapica*<@<5>@>* praama yti kalpaatair api //MU_4,4.7// dytyantsambhavana dytyantbhvam ||MT_4,4.7|| @<#5 6: ca; N17: ca>@ etac ca sambhavaty eva manovydhicikitsane / dytyantsambhavtma paramauadham uttamam //MU_4,4.8// manovydhicikitsane*<@<6>@>* krye | sambhavaty eva prabhavaty eva ||MT_4,4.8|| @<#6 6: dhi(vi)cikit>@ mano moham updatte mriyate jyate puna / kasyacit tu prasdena badhyate mucyate puna //MU_4,4.9// kasyacid ankhyasya cinmtrasya ||MT_4,4.9|| sphuratttha jagat sarva citte mananamanthare / nya evmbare sphre gandharvm pura yath //MU_4,4.10// mananamanthare mananabharite ||MT_4,4.10|| manasda jagat ktsna sphra sphurati csti ca / pupaguccha ivmodas tatsthas tasmd ivetara //MU_4,4.11// sphram vistram ||MT_4,4.11|| yath tilakae taila guo guini v yath / yath dharmii v dharmas tathedam manasi sthitam //MU_4,4.12// spaam ||MT_4,4.12|| yathmbhasi taragaugha indau dvndubhramo yath / mgat yath tpe sasra cittake tath //MU_4,4.13// spaam ||MT_4,4.13|| ramijla yath srye yathloka*<@<7>@>* ca tejasi / yathauya citrabhnau*<@<8>@>* ca manasda tath jagat //MU_4,4.14// spaam ||MT_4,4.14|| @<#7 N17: l(e)*o* #8 N17: aurya (m)*bh*nau>@ aitya yathaiva tuhine yath nabhasi nyat / yath cacalat vyau manasda tath jagat //MU_4,4.15// spaam ||MT_4,4.15|| sargntalokenpy*<@<9>@>* etad eva kathayati mano jagaj jagad akhila tath mana paraspara tv avirahita sadaiva hi / tayor dvayor manasi nirantara kate kata jagan na tu jagati kate mana //MU_4,4.16//*<@<10>@>* nirantaram atiayena | tayo dvayor iti nirdhrae ah | tasmn mana eva samyagjndyupyena nanyam iti bhva | iti ivam ||MT_4,4.16|| @<#9 6 om.: sargntalokenpy #10 Kolophon Mla (6): sthitiprakarae sarga ||4||>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae caturtha sarga ||4||*<@<11>@>* @<#11 1 (p. 325): sampta cya utpattiprakaraa ||124||>@ rrma pcchati*<@<1>@>* bhagavan sarvadharmaja prvparavid vara / ayam manasi sasra sphra katham iva sthita //MU_4,5.1// manasi paramurpe manasi | sphra vistra ||MT_4,5.1|| @<#1 6: o rrma uvca>@ yathyam manasi sphra*<@<2>@>* rambha sphurati sphuam / dntady sphuay tath kathaya me nagha //MU_4,5.2// rambha jagadkhya rambha ||MT_4,5.2|| @<#2 6: sphra; N17: ra>@ rvasiha uttara kathayati*<@<3>@>* yathaindavn vipr*<@<4>@>* jaganty avapum api / sthitni jtadrhyni manasda tath sthitam //MU_4,5.3// avapum mtatvena arrarahitnm ||MT_4,5.3|| @<#3 6 om.: uttara kathayati #4 Vgl. YV III 85-88>@ lavaasya yath rja*<@<5>@>* cendrajlkulkte / calatvam anuprpta tathedam manasi sthitam //MU_4,5.4// indrajlena aindrajlikaprayuktenendrajlenkul ktir yasya | sa ||MT_4,5.4|| @<#5 Vgl. YV III 104-109>@ bhrgavasya cira kla svargabhogabubhukay / bhogevaratva ca yath tathedam manasi sthitam //MU_4,5.5// bhrgavasya ukrasya ||MT_4,5.5|| rrma pcchati*<@<6>@>* bhagavan bhguputrasya svargabhogabubhukay / katham bhogdhinthatva sasritvam babhva ca //MU_4,5.6// bhogdhinthatva ki sasritva sasrabhva ||MT_4,5.6|| @<#6 6 om.: pcchati>@ rvasiha uttaram ha*<@<7>@>* ӭu rma pur vtta savdam bhguklayo / snau mandaraailasya tamlaviapkule //MU_4,5.7// spaam ||MT_4,5.7|| @<#7 6 om.: uttaram ha>@ pur mandaraailasya snau kusumasakule / atapyata tapo ghora kasmicid bhagavn bhgu //MU_4,5.8// spaam ||MT_4,5.8|| tam upste sma tejasv bla putro mahmati / ukra sakalacandrbha praka iva bhskaram //MU_4,5.9// spaam ||MT_4,5.9|| bhgur varavane tasmin samdhv eva sasthita / sarvakla samutkro vanopalatald iva //MU_4,5.10// sd ity adhyhryam ||MT_4,5.10|| ukra kusumaayysu kaladhautbjinūu ca / mandratarudolsu blo ramata llay //MU_4,5.11// ramae hetum ha bla iti ||MT_4,5.11|| vidyvidydor madhye ukro prptamahpada / triakur iva rodontar avartata tad kila //MU_4,5.12// rodonta rodasyo dvyvpthivyor | anta madhye ||MT_4,5.12|| nirvikalpasamdhisthe sa kadcit pitary atha*<@<8>@>* / avyagro bhavad eknte jitrir iva bhmipa //MU_4,5.13// spaam ||MT_4,5.13|| @<#8 N17: ath()a>@ dadarpsarasa tatra gacchant nabhasa path / krodamadhyalulit lakmm iva janrdana //MU_4,5.14// apsarasa viinai mandramlyavalitm mandnilacallakm / hrijhkrigaman sugandhitanabhonilm*<@<9>@>* //MU_4,5.15// spaam ||MT_4,5.15|| @<#9 N17: namonilm; 6: nabholilm>@ lvayapdapalatm madaghritalocanm / amtktatadde*<@<10>@>* dehenddayakntibhi //MU_4,5.16// spaam ||MT_4,5.16|| @<#10 1, 3: amt; N17, 6: amte>@ kntm lokya tasybhd ullsataralam mana / de nirmalaprendau vapur ambunidher iva //MU_4,5.17// spaam ||MT_4,5.17|| sargntalokena suravadhtvam*<@<11>@>* asya kathayati*<@<12>@>* manasijeuathatam aye sa parirudhya manas tadanan*<@<13>@>* / vigalitetaravttitaytman suravadhmaya eva babhva sa //MU_4,5.18// aye hddee | parirudhya anybhya vttibhya baddhv | iti ivam ||MT_4,5.18|| @<#11 N17: dh*tvam* #12 6: Mla und Kommentar von hier an nicht mehr weiter ausgefhrt. #13 N17, 3: an; 1: ana. Nominativ uan auch IV 6,1d; IV 8,21a.>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacama sarga ||5|| atha tm manas dhyyas tatraivmlitekaa / rabdhavn manorjyam idam eka kiloan*<@<1>@>* //MU_4,6.1// uan*<@<2>@>* ukra ||MT_4,6.1|| @<#1 N17, 3: oan; 1: oan**. #2 N17: uan; 6: o uan>@ e hi lalan vyomni*<@<3>@>* sahasranayanlaye / samprpto yam aha svargam lolasurasundaram //MU_4,6.2// sahasranayanlaye svarge ||MT_4,6.2|| @<#3 N17: vy(e)*o*mni>@ ime te mdumandrakusumottasasundar*<@<4>@>* / dravatkanakaniyandavilsivapua sur //MU_4,6.3// spaam ||MT_4,6.3|| @<#4 N17: su*mo*tta>@ ims t locanollsasanlbjavaya*<@<5>@>* / mugdh hsavilsinya knt hariadaya //MU_4,6.4// spaam ||MT_4,6.4|| @<#5 3: sanlbjavaya; 1: (s)*v*anlbjavaya; N17: vanlbjasaya>@ ime te kaustubhoddyot anyonyapratibimbit / vivarpopamkr maruto mattakina //MU_4,6.5// vivarpasya vio | sama kra ye | te | maruto devavie*<@<6>@>* ||MT_4,6.5|| @<#6 N17, 6: viea>@ airvaakamodaviraktamadhuparut / ims t kkalgt grvagaagtaya //MU_4,6.6// kkalgt kkalgtkhy ||MT_4,6.6|| iya s kanakmbhojacaradvairicasras / mandkintaodynavirntasuranyik //MU_4,6.7// spaam ||MT_4,6.7|| ete te yamacandrendrasrynilajalnal / lokapls tanddyotakradptojjvalrcia //MU_4,6.8// spaam ||MT_4,6.8|| aya sa suravikrntahetikayitnana / airvao raaddantaprotadaityendramaala //MU_4,6.9// surai devai | vikrntahetibhi*<@<7>@>* kayitam nanam yasya | sa ||MT_4,6.9|| @<#7 N17: vikrnta; 6: vikrnti>@ ime te bhtalasthn vyomatrakat gat / vaimnik calaccruhracmarakual //MU_4,6.10// bhtale sthna yem | te bhtalasthn ||MT_4,6.10|| ims t vividhodynamaimandiramait / vimnapaktaya crucmkaramaytap //MU_4,6.11// crucmkaramaya tapa uddyota ysm | t ||MT_4,6.11|| merpalatalsphlakarkradevat / ets t kramandr gagsalilavcaya //MU_4,6.12// merpalataleu ya sphla vighaanam*<@<8>@>* | tena ye kar | tai kr devat ybhis | t*<@<9>@>* ||MT_4,6.12|| @<#8 N17: gha*a*nam #9 6: ybhis t; N17: ybhit>@ et prastamandramajarpujapijar / dollolpsarareya akropavanavthaya //MU_4,6.13// spaam ||MT_4,6.13|| ime te kundamandramakarandasugandhaya / candrunikarkr*<@<10>@>* prijtasamra //MU_4,6.14// spaam ||MT_4,6.14|| @<#10 N17: []u>@ pupakesaranhrapaavseraotsukai / latgangaair vyptam ida tan nandana vanam //MU_4,6.15// pupakesaram eva nhra*<@<11>@>* | sa eva paavsa | tasya yat raam clanam | tatrautsukai ||MT_4,6.15|| @<#11 6: Ende der Abschrift.>@ kntagtaravnandapranartitasurganau*<@<12>@>* / imau tau vallaksnigdhasvarau nradatumbur //MU_4,6.16// spaam ||MT_4,6.16|| @<#12 N17: prana<>rtita>@ ime te puyakartro bhribhƫanabhƫit / vyomany uayamneu vimneu sukha sthit //MU_4,6.17// spaam*<@<13>@>* ||MT_4,6.17|| @<#13 N17: *spaam*>@ madamanmathamattgya ims t surayoita / devevara nievante vana vanalat iva //MU_4,6.18// spaam ||MT_4,6.18|| candrujlakusum cintmaigulucchak*<@<14>@>* / kalpavka ime pakvaratnastavakadantur*<@<15>@>* //MU_4,6.19// spaam ||MT_4,6.19|| @<#14 N17: gul<>[u]ccha #15 N17: ratns tavaka>@ iha tvad ima akram aham sanasasthitam / dvityam iva deveam pjayaivbhivdaye //MU_4,6.20// deveam mahdevam ||MT_4,6.20|| iti sacintya ukrea manasaiva acpati / tenbhivditas tatra dvitya iva vai bhgu //MU_4,6.21// manas eva na tu kyena ||MT_4,6.21|| atha sdaram utthya ukra akrea pjita / ghtahastam nya sampa upaveita //MU_4,6.22// spaam ||MT_4,6.22|| dhanyas tvadgamendya svargo ya*<@<16>@>* ukra obhate / uyat ciram eveha akra ittham uvca tam //MU_4,6.23// spaam ||MT_4,6.23|| @<#16 1, 3: dhanyas tvadgamendya svargo ya (N17 vom Schreiber ausgespart)>@ atha tatropaviysau bhrgava obhitnana*<@<17>@>* / riya jahra aina sakalasymalasya ca //MU_4,6.24// spaam ||MT_4,6.24|| @<#17 1, 3: obhit; N17: - -t>@ sargntalokensya*<@<18>@>* naratvatyga kathayati sakalasuragabhivandito sau bhgutanaya atamanyuprvasastha / cirataram*<@<19>@>* atulm avpa tui naramatim ujjhitavn alam babhva //MU_4,6.25// asau ukra | naramatim naro ham iti buddhim | alam atiayena | ujjhitavn babhva sampanna | devatvam eva svasmin jtavn iti bhva | iti ivam ||MT_4,6.25|| @<#18 N17: sa[r]gnta #19 1, 3: taram; N17: talam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae aha sarga ||6|| iti ukra puram prpya vaibudha svena cetas / visasmra nijam bhvam prktana vyasana vin //MU_4,7.1// iti evam | ukra svena cetas vaibudham puram prpya | vyasanam apsaroviaym sakti | vin | sarva nijam prktanam bhvam visasmra | vyasanasypi mnuabhve evodbhtatvt prktanatva jeyam ||MT_4,7.1|| muhrtam atha viramya tasya prve acpate*<@<1>@>* / svarga vihartum uttasthau svarvsiparicodita //MU_4,7.2// svarvsiparicodita amaracodita ||MT_4,7.2|| @<#1 N17: pat(i)*e*>@ svargariya samlokya lolalocanalächitam / straia drau jagmsau nalinm iva srasa*<@<2>@>* //MU_4,7.3// straiam strsamham ||MT_4,7.3|| @<#2 N17: *straia -> srasa*>@ tatra tm mgavk kntm adhygatm asau / dadara vipinntasthm bhga ctalatm iva //MU_4,7.4// tm prvam manuyaloke nubhtm ||MT_4,7.4|| tm lokya lasallolavilsavalitktim / sd vilyamngo jyotsnayendumair yath //MU_4,7.5// spaam ||MT_4,7.5|| vilyamnasarvgas tm avaikata kminm / candraknta iva jyotsn tal khe vilsinm //MU_4,7.6// spaam ||MT_4,7.6|| tenvalokit spi tatparyaat gat / ninte cakravkena kntena parikjit*<@<3>@>* //MU_4,7.7// spaam ||MT_4,7.7|| @<#3 N17: *pari*k>@ rasd vikasator*<@<4>@>* nnam anyonyam anuraktayo / prtar arkanalinyor y obh saiva tayor abht //MU_4,7.8// tayo ukrpsaraso ||MT_4,7.8|| @<#4 N17: vikas(i)ato*r*>@ sakalpitrthadyitvd deasya madanena s / sarvga vivaktya ukryaiva samarpit //MU_4,7.9// deasya svargadeasya | sakalpitrthadyitvt | madanena asau apsar | sarvga sarveu ageu | vivaktya | ukrya samarpit datt | sarvasakalpadyina svargadeasyaiva mhtmyam etat | yan madanensau vivaktya ukrya samarpiteti*<@<5>@>* bhva ||MT_4,7.9|| @<#5 N17: *datt -> samarpite*ti>@ petu smaraars tasy mduv ageu bhria / palev iva padminy dhr navapayomuca*<@<6>@>* //MU_4,7.10// spaam ||MT_4,7.10|| @<#6 (vana)*nava*pa[y]omu>@ s babhva smardht lollivalaylak / mandavtavinunny majary sahadharmi //MU_4,7.11// spaam ||MT_4,7.11|| nlanrajanetr t hasavraagminm / madana kobhaym sa pra kamalinm iva //MU_4,7.12// pra jalapra ||MT_4,7.12|| atha t td dv ukra sakalpitrthabhk / tama sakalpaym sa sahram iva bhtakt //MU_4,7.13// sakalpaym sa sakalpenotpditavn ||MT_4,7.13|| triviapasya deo sau babhva timirkula / bhlokasyndhatamaso loklokatao yath //MU_4,7.14// spaam ||MT_4,7.14|| lajjndhakratkau tasmis timiramaale / pratihm gate tasya mithunasyeva manmathe //MU_4,7.15// teu sarveu bhteu gatev abhimat diam / tasmt praded bhloka dinnte vihagev iva //MU_4,7.16// s drghadhavalpg pravddhamadan tath / jagma bhgo putram mayr vrida yath //MU_4,7.17// timiramaale kasmin | lajj*<@<7>@>* evndhakra | tasya | tkau srye | nakatvt ||MT_4,7.15-17|| @<#7 lajj[]>@ dhavalgramadhyasthe paryake parikalpite / vivea bhrgavas tatra kroda iva mdhava //MU_4,7.18// spaam ||MT_4,7.18|| s pdv avalambysya vivaeva*<@<8>@>* varnan / rarja ca surebhasya pdalagneva padmin //MU_4,7.19// viva paryatta ||MT_4,7.19|| @<#8 N17: (o)eva>@ uvca ceda lalita lasatsnehotkay gir / vaco madhuram nandi vilsi valitkaram //MU_4,7.20// spaam ||MT_4,7.20|| paymalenduvadana maalktakrmuka / abalm anubadhnti mm ea kimanagaka //MU_4,7.21// kutsita anaga kimanagaka*<@<9>@>* ||MT_4,7.21|| @<#9 [kim]ana>@ phi mm abal ntha dn tvaccharam iha / kpavsana sdho viddhi saccaritavratam //MU_4,7.22// spaam ||MT_4,7.22|| snehadim ajnadbhir mƬhair eva mahmate / praay avagayante na rasajai kadcana //MU_4,7.23// praay lakaay praayayukt*<@<10>@>* | avagayante avamanyante ||MT_4,7.23|| @<#10 N17 : ya[yu]kt>@ aakitopasampanna praayo nyonyaraktayo / adhakaroti niyanda cndram svditam priya //MU_4,7.24// cndra niyandam amtam ||MT_4,7.24|| na tath sukhayaty e cetas tribhuvaneat / yath parasparnand sneha prathamaraktayo //MU_4,7.25// spaam ||MT_4,7.25|| tvatpdasparaneneya samvastsmi mnada / candrapdaparm yath nii kumudvat //MU_4,7.26// spaam ||MT_4,7.26|| sasparmtapnena tava jvmi sundara / candrurasapnena cakor capal yath //MU_4,7.27// spaam ||MT_4,7.27|| mm im caralnm bhramar karapallavai / ligymtasampre satpadmahdaye*<@<11>@>* kuru //MU_4,7.28// caraayo samantt | lnm caralnm ||MT_4,7.28|| @<#11 N17: h*da*ye>@ ity uktv pupamdvag s tasya patitorasi / vyghritlinayan sutarv iva majar //MU_4,7.29// spaam ||MT_4,7.29|| sargntalokena kathayati tau dampat tatra vilsakntau vilesatus tsu vanasthalūu*<@<12>@>* / kijalkagaurnilaghritsu*<@<13>@>* mattau dvirephv iva padminūu //MU_4,7.30// spaam | iti ivam*<@<14>@>* ||MT_4,7.30|| @<#12 N17: l**u #13 N17: ri*t*su #14 N17: *iti ivam*>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptama sarga ||7||*<@<15>@>* @<#15 N17: >@ iti cittavilsena ciram utprekitai priyai / praayair*<@<1>@>* bhrgavasyst tuaye sasamgama //MU_4,8.1// sasamgama tay apsaras saha samgama ||MT_4,8.1|| @<#1 Mit 1, 3. N17: praa[y]air>@ mandradmkulay vaibudhsavamattay / tad tena tay srdha dvityenmalendun //MU_4,8.2//*<@<2>@>* vihtam mattahassu hemapakajinūu ca / taev amaravhiny*<@<3>@>* saha kinnaracraai //MU_4,8.3// vaibudhsava amtam ||MT_4,8.2-3|| @<#2 N17: (spaam) #3 N17: hiny[]>@ ptam indudalasyandi devai saha rasyanam / prijtalatjlanilayeu vilsin //MU_4,8.4// spaam ||MT_4,8.4|| crucaitrarathodynalatdolsu*<@<4>@>* llay / cira vilasita vyagrai saha vidydhargaai //MU_4,8.5// spaam ||MT_4,8.5|| @<#4 N17: (ra)*la*tdolsu>@ nandanopavanbhogo mandareeva vridhi / bham ullolat nta pramathai saha mbhavai //MU_4,8.6// ukrea mbhavai ambhusambandhibhi | pramathai rudragaai | saha | nandanopavanbhoga bham ullolatm nta ||MT_4,8.6|| blahemalatjlajailsu darūu ca / bhrntam unmattargea mairavūv abjinūu ca //MU_4,8.7// ukrea kartr bhrntam bhrama kta | ukrea kathambhtena | unmattargea udriktargea ||MT_4,8.7|| kailsavanakujeu tay saha vilsin / hrendudhaval rtri kapit gaagtibhi //MU_4,8.8// gaagtibhi gandharvdigtaktai vinodair ity artha ||MT_4,8.8|| gandhamdanaailasya viramyopari snuu / s tena kanakmbhojair pdam abhimait //MU_4,8.9// pdam pdaparyantam ||MT_4,8.9|| loklokatanteu vicitrcaryahriu / krŬita ktahsena rma*<@<5>@>* tena tay saha //MU_4,8.10// spaam ||MT_4,8.10|| @<#5 N17: (ry)[r]ma>@ mandarntarakaccheu srdha hariavakai / avasat sa sam ai kalpitmaramandira //MU_4,8.11// kalpitam kalpanay sampditam | amaramandiram devagham | yena | sa ||MT_4,8.11|| krravataev*<@<6>@>* asya vanitsahacria / ka ktayugd ardha vetadvpajanai saha //MU_4,8.12// spaam ||MT_4,8.12|| @<#6 N17: ta<>[e]v>@ gandharvanagarodynallviracanair asau / snantajagatse klasynukti gata //MU_4,8.13// spaam ||MT_4,8.13|| athvasad asau ukra purandarapure puna / sukha caturyugny aau hariekaay saha //MU_4,8.14// spaam ||MT_4,8.14|| puyakaynusandhnt tata cvanimaale / tayaiva saha mniny paptpahtkti //MU_4,8.15// spaam ||MT_4,8.15|| parlnasamastgo htasyandananandana / cintparavao dhvasta samitvhato bhaa //MU_4,8.16// hte syandananandane rathanandanopavane yasya | sa | bhaapake hta syandananandana praastaratha yasya | sa ||MT_4,8.16|| patitasyvanau tasya cintay saha drghay / arra atadh yta ilptva nirjhara //MU_4,8.17// spaam ||MT_4,8.17|| sarayor dehakayo citte te vsanvte / viceratus tayor vyomni nirnŬau vihagau yath //MU_4,8.18// spaam ||MT_4,8.18|| tatrviviatu cndra te citte ramijlakam / prleyatm upetyu litm atha jagmatu //MU_4,8.19// prleyatm avayyabhvam ||MT_4,8.19|| ls tn bhuktavn pakvn dareu dvijottama / aukrä ukrgangarbhn mlaveu ca bhpati //MU_4,8.20// aukrn ukrasambandhina | tadupdnabjanimittnti yvat | ukrgan garbhe yem | tn ||MT_4,8.20|| ajyatoan*<@<7>@>* prva dareu dvijottamt / npd uttamasaubhgyn mlaveu tadagan //MU_4,8.21// tadagan ukrgan | apsar iti yvat ||MT_4,8.21|| @<#7 1, 3: n; N17: n**. Vgl. auch IV 5,18b; IV 6,1d.>@ sa tatra vavdhe bla s tatra vavdhe gan / tau prvadampat jtau svarbhrav iva bhtale //MU_4,8.22// spaam ||MT_4,8.22|| atha oaavaro bhc chukra sraganmabht / pitur ghe yauvanavä rmn viprakumraka //MU_4,8.23// *<@<8>@>*srageti nma bibhartti sraganmabht*<@<9>@>* ||MT_4,8.23|| @<#8 N17: (spaam) #9 N17: srag<>[a]>@ mlnmasurastr s kumr rjasadmani / bhgeka gat vddhi lat varavane yath //MU_4,8.24// spaam ||MT_4,8.24|| rjaputr tato ml pjaym sa akaram / labheyam prktana siddham patim ity ania ubh //MU_4,8.25// spaam ||MT_4,8.25|| atha mlavabhpasya yaje dvijasabhgatam / ml dadara sragam pitr saha samgatam //MU_4,8.26// spaam ||MT_4,8.26|| ta dv snavadyg prktanasnehabhvit / dacandrendumaivat snehasvinngik babhau //MU_4,8.27// prktanasnehena prvajanmasnehena | bhvit vsit ||MT_4,8.27|| tato yajasabhmadhye dradvijadrakam / bharttve*<@<10>@>* varaym sa s ml mlavtmaj //MU_4,8.28// spaam ||MT_4,8.28|| @<#10 N17: -r- aus bharttve als Superskript gem rad.>@ kramt ktavivhya tasmai vrdhakajarjara / mlaveo khila rjyam pratipdya vana yayau //MU_4,8.29// vrdhakajarjara jarjarjara | pratipdya dattv ||MT_4,8.29|| sa sragas tay srdha tasmin mlavamaape / cakrtisukh rjya akravac charad atam //MU_4,8.30// spaam ||MT_4,8.30|| atha klena mahat cacalatvc ca cetasa / apriyatvam mitho ytau dampat tau vidher vat //MU_4,8.31// spaam ||MT_4,8.31|| sragas tu jarjra ptasajjakalevara / dadhre vasanaaithilyj jraparasavaratm //MU_4,8.32// vasanaaithilyt vtaaithilyt ||MT_4,8.32|| jyjanavirgea*<@<11>@>* vrdhaktiayena ca / maraam mandamandeho nirho*<@<12>@>* bhinananda sa //MU_4,8.33// spaam ||MT_4,8.33|| @<#11 N17: j**y #12 Mit 1, 3. N17: manda[m]andeho ni[r]ho>@ atha nrasarjyasya dukhtiayaasina / araya iva vetlo moho tighanat gata //MU_4,8.34// spaam ||MT_4,8.34|| mohndhakpapatitam bhogsagd anratam / avivekinam ajnam asajjanaparyaam //MU_4,8.35// spaam ||MT_4,8.35|| jahraina tato mtyus tkavalitayam / patagam iva maka ktkrandam akicanam //MU_4,8.36// akicanam asamartham ||MT_4,8.36|| tata karmaphalam bhuktv svam paratra ubhubham / ageu dhvaro jta sa durbhvavat tad //MU_4,8.37// durbhvavat durvsanvat ||MT_4,8.37|| tatra dhvarakarmi kurvan sa arad atam / dukhajarjaracetastvd vairgya samupyayau //MU_4,8.38// spaam ||MT_4,8.38|| dukha sasra ity eva cintayan bhskara tata / sampatas*<@<13>@>* tena sajta sryavae mahnpa //MU_4,8.39// sampatan araa gacchan ||MT_4,8.39|| @<#13 N17: samp<>[a]tas>@ ubhabhvavat so tha kicij jnam avptavn / jaje npatanu tyaktv guru sarvopadeaka*<@<14>@>* //MU_4,8.40// spaam ||MT_4,8.40|| @<#14 N17: sarv(e)*o*pa>@ mantrsdhitasiddhir hi so tha vidydharo bhavat / kalpam eka tu bubhuje tato vaidydharm purm //MU_4,8.41// spaam ||MT_4,8.41|| kalpvasnasamaya ntv pavanarpay / tanv sau pravttym bhyo jto mune suta //MU_4,8.42// spaam ||MT_4,8.42|| tato munn samparkt tapasy ugre vyavasthita / avasan merugahane manvantaram anindita //MU_4,8.43// spaam ||MT_4,8.43|| tatra tasya samutpanno mgy putro narkti / tatsnehena param moham punar abhyyayau kat //MU_4,8.44// mgy mgsakt ||MT_4,8.44|| putrasysya dhanam me stu gu cyu ca vatam / ity anratacintbhir jahau satym*<@<15>@>* avasthitim //MU_4,8.45// satym avasthitim satyabhta dharmaparatvam ||MT_4,8.45|| @<#15 N17: saty(a)**m>@ dharmacintparibhrat putrrtham bhogacintant / kyua tam aharan mtyu sarpa ivnilam //MU_4,8.46// spaam ||MT_4,8.46|| bhogaikacintay srdha sa samutkrntacetana / prpya madreaputratvam sn madramahpati //MU_4,8.47// madreaputratvam madradeabhpasutatvam ||MT_4,8.47|| madradee cira ktv rjyam ucchinnatrava / jarm abhyjagmtra himanim ivmbuja*<@<16>@>* //MU_4,8.48// spaam ||MT_4,8.48|| @<#16 N17: ja[]>@ madrarjatanu ta tu tapovsanay saha / tatyja tena jto sau tapasv tpastmaja //MU_4,8.49// sa madrarjatanu tatyjeti sambandha | tena tanutygena ||MT_4,8.49|| samagy mahnadys taam sdya tpasa / tapas tepe mahbuddhi sa rma vigatajvara //MU_4,8.50// samag nadbheda ||MT_4,8.50|| sargntalokena ukrasya sukhvasthna kathayati vividhajanmadavivaaya samanustya arraparamparm / sukham atihad asau bhgunandano varanadsutae dhavkavat //MU_4,8.51// varanadsutae samagkhyy utky nady obhane tre | iti ivam ||MT_4,8.51|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae aama sarga ||8|| iti cintayatas tasya ukrasya pitur agrata / jagmtitar klo bahusavatsartmaka //MU_4,9.1// spaam ||MT_4,9.1|| atha klena mahat pavantapajarjara / kyas tasya paptorvy chinnamla iva druma //MU_4,9.2// spaam ||MT_4,9.2|| manas tu cacalbhoga tsu tsu dasu ca / babhrmtivicitrsu vanarjiv ivaiaka //MU_4,9.3// spaam ||MT_4,9.3|| bhrntam udbhrntam abhita cakrrpitam ivkulam / manas tasya viarma samagsaritas tae //MU_4,9.4// cakrrpito hi udbhramati ||MT_4,9.4|| anantavttntaghanm pelav sudhm api / t sastida ukro videho nubhavan sthita //MU_4,9.5// t sastidam samagtaatpasasambandhin sasradam | videha sthladeharahita ||MT_4,9.5|| mandarcalasnusth s tanus tasya dhmata / tpaprasarasauk carmae babhva ha //MU_4,9.6// spaam ||MT_4,9.6|| rrarandhrapravahadvtatkrarpay / cedukhakaynandt kkalyeva sma gyati //MU_4,9.7// tasya s tanu | cey yat dukham pŬ | tasya kayt ya nanda | tata heto | kkaly kalaskmay gnavc | gyati sma iva | kathambhtay | rrarandhreu pravahan ya vta | tena tkra dhvaniviea | sa eva rpa yasy | tdy ||MT_4,9.7|| prnusmaraocchvsam iva vëpa sma mucati*<@<1>@>* / canilavilsena lulitv vanabhmiu //MU_4,9.8// vëpam kathambhtam | prm prva sthitnm yad anusmaraam anukaa smaraam | tena ucchvsa vddhi yasya | tat | vëpatva ctrvayyasya jeyam ||MT_4,9.8|| @<#1 N17: s(a)*ma*>@ tanum eva viinai manovarkam avae luhitam bhavabhmiu / hasantvtiubhrbhrasitay dantamlay //MU_4,9.9// bhavabhmiu sthite avae apsarorpe avae ||MT_4,9.9|| darayant svaka nya*<@<2>@>* vapur akor*<@<3>@>* aktrimam / mukhrayajaratkparpay gartaobhay //MU_4,9.10// puna kathambht | ako*<@<4>@>* svasykiyugalasya | mukham evrayam | tasya jaratkpatay gartaobhay | tadvyjeneti yvat | sva vapu nya darayant | ny evham asmti darayantti yvat | mtaarrasya ca mukhe msaet garto jyate ||MT_4,9.10|| @<#2 N17: (r)**nya #3 N17: ak(e)*o*r #4 N17: ak(e)*o*>@ tpopatapt sasikt varjalabharea s / psun pavanotthena dukteneva rƫit //MU_4,9.11// s iti tanparmara*<@<5>@>* ||MT_4,9.11|| @<#5 N17: tan[]par>@ ukakëhavad*<@<6>@>* lol pteu ktajhkt / dhrnikaraptena vinunn jaladgame //MU_4,9.12// vinunn prerit | cliteti yvat ||MT_4,9.12|| @<#6 N17: kë[h]a>@ prvnirjharaprea*<@<7>@>* plut girinadtae / tramrutatkr vanopala iva sthit*<@<8>@>* //MU_4,9.13// tra mrutatkra yasy s | vanopala iva vanopalavat | sthit ||MT_4,9.13|| @<#7 N17: v[]nir #8 N17: t[]>@ vakr ukntratantr*<@<9>@>* ca pt jhkrakri / arayalakmveva nyacarmamayodar //MU_4,9.14// arayalakmy v arayalakmv | s iva ||MT_4,9.14|| @<#9 N17: n[t]ra>@ nanu td tasya tanu vanahisrai katha na bhuktety | atrha rgadveavihnatvt tasya puyramasya tu / mahtapastvc ca bhgor na bhukt mgapakibhi //MU_4,9.15// puyramasya ca rgadveavihnatvam tatrasthapr--irgadveavihnatvena*<@<10>@>* jeyam ||MT_4,9.15|| @<#10 N17: tatra*stha*pr [Raum fr 2 akaras ausgespart] ir>@ sargntalokenpy etad eva kathayati yamaniyamakktgayae carati tapa sma bhgdvahasya ceta / tanur atha pavanpantarakt ciram aluhan mahatūu s ilsu //MU_4,9.16// yamaniyamakktgayae bhgdvahasya ukrasya | ceta tapa carati sma | atha s tanu pavanpantarakt sat mahatūu ilsu aluhat luhitavat*<@<11>@>* | iti ivam ||MT_4,9.16|| @<#11 N17: luhi[ta]vat>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae navama sarga ||9|| atha varasahasrea divyena paramevara / bhgu paramasambodhd virarma samdhita //MU_4,10.1// samdhita kathambhtt | paramasambodht jeyamlinydƫitajnarpt | na tu mrcchrpt ||MT_4,10.1|| npayad agre tanaya ta nayvanatnanam / smnta guasmy*<@<1>@>* puyam mrtam iva sthitam //MU_4,10.2// spaam ||MT_4,10.2|| @<#1 N17: s[]my>@ apayat kevala kla kaklam purato mahat / dehayuktam ivbhgya dridryam iva mrtimat //MU_4,10.3// klam kam | kaklam karakam | abhgyam bhgyaviparyaya ||MT_4,10.3|| kakla viinai tpaukavapu kttirandhrasphuritatittiri / saukntrodaraguhchyvirntadarduram*<@<2>@>* //MU_4,10.4// tittiraya kavie ||MT_4,10.4|| @<#2 N17: guh<> chyvirntad[a]rduram>@ netragartakasasuptaprasnavanakakam / makikpajaraprotakoakrikrimivrajam //MU_4,10.5// makikpajareu pajarkreopavieu makiksamheu | prota koakrakrimivraja yasmin | tat ||MT_4,10.5|| prktanm upabhogehm iniaphalapradm*<@<3>@>* / dhrdhautntay*<@<4>@>* tanv hasac chuksthimlay //MU_4,10.6// hasat hasad ivety artha ||MT_4,10.6|| @<#3 N17: pha*la*pra #4 N17: [n]tay>@ iroghaena ubhrea sampannenenduvarcas / viambayac ca karpraplutaligairariyam*<@<5>@>* //MU_4,10.7// induvarcas candramahas | ligam ivaligam ||MT_4,10.7|| @<#5 N17: pl[u]ta>@ jv saukasitay svsthimtrvaeay / grvaytmnustay drghkurvad ivktim //MU_4,10.8// tmnustay | tman svena | anustay sambaddhay ||MT_4,10.8|| mlikpuray dhrvadhutamsay / nssthilatay vaktra ktasmkrama dadhat //MU_4,10.9// ktasmkramam ktamarydkramam ||MT_4,10.9|| drghakandharay nnam uttnktavaktray / prekamam iva prn utkrntn ambarodare //MU_4,10.10// nnam vitarke ||MT_4,10.10|| jaghorujnudordaair dvigua drghat gatai / pramimam ivnta drghdhvaramabhtita //MU_4,10.11// ntam digantam ||MT_4,10.11|| udaretinimnena carmaeea oi / pradarayad ivjasya hdayasytinyatm //MU_4,10.12// spaam ||MT_4,10.12|| prekya tac chukakaklam lnam iva dantina / prvparaparmaram akurvan bhgur utthita //MU_4,10.13// bhgu ki kurvan | putrasnehena prvparaparmaram*<@<6>@>* akurvan | yoginm api hi kadcit praktivat dehapta tvat prvparaparmarahnatva jyate | ki tu te tat kaikam eveti | utthita svtmatattvaparmart uccalita ||MT_4,10.13|| @<#6 N17: prv*para*par>@ lokasamakla hi pratibhta tato bhgo / ciram utkrntajva kim matputro yam iti kat //MU_4,10.14// tata utthnnantaram | lokasamaklam putrakakladaranasamaklam*<@<7>@>* | bhgo iti pratibhtam sphuritam iti | kim iti | ayam matputra ciram bahukld rabhya | utkrntajva kim katham | sampanna ity artha ||MT_4,10.14|| @<#7 N17: k**lam>@ acintayata evsya bhaviyattbala tata / klam prati babhvu kopa paramadrua //MU_4,10.15// atha bhaviyattbalam bhavitavyatbalam | acintayata tatkaotthaprvparavimararhityenvimata | asya bhgo | klam prati cinmtrasthakriyvaicitryarpe kle | paramadrua kopa babhva ||MT_4,10.15|| akla eva matputro nta kim iti kopita / klya pam utsraum bhagavn upacakrame //MU_4,10.16// akle tadyuganiyatamanuyyurasamptirpe klbhve | idam atra ttparyam | nirvikalpasamdhin uddhacinmtrat yta asau bhgu | tasmt samdhe utthita | tata bhyasparena kicinmtra sphaikavad*<@<8>@>* sraum rabdha | tatra prathamam akle putram mta dv vivabhta | samanantaraklnubhtena cinmtrarpea svena kta kriyvaicitryarpa kla nayitum aicchat | ya ca klgama sa katha svaya kta svabhvasahacaram eta naymti vivekgama eva jeya | ity st rahasyodghanena ||MT_4,10.16|| @<#8 N17: ka*va*d>@ athkalitarpo sau kla kavalitapraja / dhibhautikam sthya vapur munim upyayau //MU_4,10.17// akalitarpa | akalitam paramtmagatatvena sthitatvt prameyatm agatam | rpa yasya | sa | dhibhautiko deha paramrthata vicrarpa eva jeya | bhyn*<@<9>@>* prati tu devatrpa ||MT_4,10.17|| @<#9 N17: hy[]n>@ kda upyayv ity apekym bhyadevatrpatvam bhyadn prati kathayati khagapadhara rmn kual kavacnvita / abhuja amukho*<@<10>@>* bahvy vta kikarasenay //MU_4,10.18// spaam ||MT_4,10.18|| @<#10 1, 3: abhuja amukho; N17: amukho abhuja>@ yaccharrasamutthena jvljlena valgat / phullakiukavkasya babhrdre riya nabha //MU_4,10.19// spaam ||MT_4,10.19|| yatkarasthatrilgranihytair agnimaalai / virejur uditair knakair iva kualai //MU_4,10.20// spaam ||MT_4,10.20|| yatpavasanyastaikhar medinbhta / dolm iva samrƬh celu petu ca ghrit //MU_4,10.21// yastaikhar kaikhar ||MT_4,10.21|| yatkhagamaaloddyotaymam bimba vivasvata / kalpadagdhajagaddhmaparykulam*<@<11>@>* ivbabhau //MU_4,10.22// spaam ||MT_4,10.22|| @<#11 1, 3: parykulam; N17: pa(-)*y*kulam>@ sa upetya mahbhu kupita tam mahmunim / kalpakubdhbdhigambhra sntvaprvam uvca ha //MU_4,10.23// sa kla ||MT_4,10.23|| vijtalokasthitayo mune daparvar / hetunpi na muhyanti kim u hetum vinottam //MU_4,10.24// da svarpatvennubhta | parvara parvararpea sthita cinmtratattvam | yai | te ||MT_4,10.24|| tvam anantatap vipro vaya niyatiplak / tena sampjyase pjya sdho netarayecchay //MU_4,10.25// anantatap aparimitatap | tena anantatapastvena*<@<12>@>* ||MT_4,10.25|| @<#12 N17: [a]nantatapas>@ m tapa kapaya kubdhai kalpaklamahnalai / yo na dagdho smi me tasya ki tva pena dhakyasi //MU_4,10.26// yo smi yo ham | cinmtrakriyvaicitryarpasya klasya kadpi*<@<13>@>* dhsambhavt iti bhva | dhakyasti | daha bhasmkaraa ity*<@<14>@>* asya lantasya prayoga ||MT_4,10.26|| @<#13 N17: ka(rya)d #14 DhP I 1040>@ sasrvalayo grast nigr rudrakoaya / bhuktni viuvndni kena pt vayam*<@<15>@>* mune //MU_4,10.27// spaam ||MT_4,10.27|| @<#15 1,3: vayam; N17: varam>@ bhoktro hi vayam brahman bhojana yumaddaya / svaya niyatir e hi nvayor etad hitam //MU_4,10.28// vayo yumkam asmkam ca | hitam kkitam ||MT_4,10.28|| svayam rdhvam prayty agni svaya ynti paysy adha / bhoktram bhojana yti si cpy antaka svayam //MU_4,10.29// antakam klam ||MT_4,10.29|| idam ittham mune rpam asyeha paramtmana*<@<16>@>* / svtmani svayam evtm svata eva vijmbhate //MU_4,10.30// vijmbhate vicitrbhi kriybhi vilasati ||MT_4,10.30|| @<#16 N17: pa[ra]m>@ neha kart na bhoktsti dy naakalakay / bahava ceha kartro dynaakalakay //MU_4,10.31// naakalakay dy samyagdy | anaakalakay dy asamyagdy ||MT_4,10.31|| karttkartte brahman kevalam parikalpite / asamyagdaranenaiva na samyagdaranena va //MU_4,10.32// spaam ||MT_4,10.32|| pupi taruaeu bhtni bhuvaneu ca / svayam ynti yntha kalpyate hetut vidhe //MU_4,10.33// mƬhai iha vidhe hetut kalpyate kalpanay bhvyate | na tu paramrthata hetut kasypy asti | kevalasya uddhacinmtrasyaiva sthitatvt ||MT_4,10.33|| abbimbitasya candrasya calane kartrakartte / na satye nnte yadvat tadvat*<@<17>@>* klasya siu //MU_4,10.34// klasya kriyvaicitryarpasya mama ||MT_4,10.34|| @<#17 N17: ta*dva*t>@ mano mithybhraml loke karttkarttmayam / karoti kalan rajjvm bhrntekaa ivhitm //MU_4,10.35// spaam ||MT_4,10.35|| phalitam ha tena m g*<@<18>@>* mune kopam padm da krama / yad yath tat tathaivstu satyam lokaykula //MU_4,10.36// padm krama da eva bhavati | et sarvem evyntti bhva | yat yath asti | tat tathaivstu | kula kulbhta tvam | satyam lokaya | pravhyte ubhubhajle m kobha gaccheti bhva ||MT_4,10.36|| @<#18 1,3: g; N17: ga>@ na vayam prabhutrthena nbhimnavakt / svato hevkavaata kevala niyatau sthit //MU_4,10.37// vayam prabhutrthena prabhutprayojanena | niyatau bhagavatkte niyamane | na*<@<19>@>* sthit | na cbhimnavakt santa sthit | ki tu svata svabhvata utthitt | hevkavaata niyatau kevala sthit | kicid apy atrsmsv adhna nstti bhva ||MT_4,10.37|| @<#19 N17: om.: na>@ praktavyavahreh niyat niyater vat / prja samanuvarteta nbhimnamahtam //MU_4,10.38// niyatm straniyatm | prja kathambhta | na abhimna evhakartety abhimna eva tama yasya | tda ||MT_4,10.38|| kartavyam eva kriyate kevala kryakovidai / sauupt vttim ritya kaycid api nay //MU_4,10.39// prjai sarva phalnusandhnarahitam eva kriyate iti bhva ||MT_4,10.39|| kva s jnamay di kva mahattva kva dhrat / mrge sarvaprasiddhe hi kim andha iva muhyasi //MU_4,10.40// s samanantaram evnubht | sarvaprasiddhe laukike ||MT_4,10.40|| triklmaladaritva dhrayann api cetasi / avicrya jagadytr kim mrkha iva muhyasi //MU_4,10.41// triklmaladaritvam*<@<20>@>* prvparavimarabhjanatvam ||MT_4,10.41|| @<#20 N17: daritvam>@ svakarmaphalapkotthm avicrya da sute / kim mrkha iva sarvaja mudh m aptum arhasi //MU_4,10.42// spaam ||MT_4,10.42|| dehinm iha sarve arra dvividham mune / ki na jnsi v deham ekam anyan manobhidham //MU_4,10.43// deham sthladeham | anyat dvityam ||MT_4,10.43|| tatra deho jao tyartha vinaikaparyaa / manas ttthnaniyata kadartht kyate na v //MU_4,10.44// utthne sakalparpe udyoge | niyata mana | kadartht klet | kyate | atha v tenpi | na kyate ||MT_4,10.44|| caturea yath sdho ratha srathinohyate / kurvat kicana sveh deho yam manas tath //MU_4,10.45// uhyate svbhimata deam prati nyate ||MT_4,10.45|| asat sakalpya kriyate sac charra vinyate / kaena manas pakapurua iun yath //MU_4,10.46// asat avidyamnam | sat vidyamnam ||MT_4,10.46|| cittam eveha puruas tatkta ktam ucyate / tad baddha kalanheto kalansta vimucyate //MU_4,10.47// kalanheto sakalpkhyt krat | kalanstam astakalanam ||MT_4,10.47|| aya deha ida netram idam agam ida ira / ida sphravikra tan mana evbhidhyate //MU_4,10.48// mana kathambhtam | ida sphravikram | idam iti sphra sphuraala | vikra yasya | tdam | mana paitais tad abhidhyate | tat kim | aya deha ida netram idam agam idam ira iti yad bhavati ||MT_4,10.48|| mano hi jvaj jvkhya nicyakatay tu dh / ahakro bhimnitvn nntva tv idam eti hi //MU_4,10.49// jvat jvanakriykarttm bhajat | nicyakatay nicayakarttvena | abhimnitvt deho ham ity abhimnakarttvena | nntvajvdirpa nntvam ||MT_4,10.49|| dehavsanay cetas tv anyni svni ceddhay / prthivni*<@<21>@>* arri santva paripayati //MU_4,10.50// ceta iddhay dehavsanay deho ham iti vsanay | anyni parakyni | svni svakyni | prthivni arri santi iva payati anubhavati ||MT_4,10.50|| @<#21 N17: v<>[n]i>@ lokayati cet satya tad asatyamaym mana / arrabhvan tyaktv param yti nirvtim //MU_4,10.51// mana satyam samyak | cet lokayati | tat tad | asatyamaym asatyasvarpm | arrabhvan tyaktv | param nirvtim cinmtramayatrpam nandam | yti ||MT_4,10.51|| phalitam ha tan manas tava putrasya samdhau tvayi sasthite / svamanorathamrgea durd dratara gatam //MU_4,10.52// yata mana eva sarvatra kart asti tat tato heto ||MT_4,10.52|| idam auanasa tyaktv deham mandarakandare / prayta vaibudha sadma nŬona khago yath //MU_4,10.53// auanasam ukrasambandhi ||MT_4,10.53|| tatra mandrakujeu prijtagheu ca / nandanodynaaeu lokaplapurūu ca //MU_4,10.54// spaam ||MT_4,10.54|| mune caturyugny aau vivc devasundarm / asevata mahtej apada padminm iva //MU_4,10.55// spaam ||MT_4,10.55|| tvrasavegasampannasvasakalpopakalpite / atha puyakaye jte nhra iva rvare //MU_4,10.56// spaam ||MT_4,10.56|| pramlnakusumottasa svinngvalaylasa*<@<22>@>* / sa papta tay ska klapakvam phala yath*<@<23>@>* //MU_4,10.57// vaibudha tat parityajya nabhasy eva arrakam / bhtkam athsdya vasudhym ajyata //MU_4,10.58// spaam ||MT_4,10.57-58|| sd dvijo dareu kosaleu mahpati / dhvaro gamahavy hasas tripathagtae //MU_4,10.59// spaam ||MT_4,10.59|| @<#22 N17: svin[n]g; 3: svinng; 1: svinnga. Svinng = substantiviertes Bahuvrhi, Bezug auf devasundar in 55 b. Vgl. auch (IV) 8,15. #23 N17: (spaam)>@ sryava npa paure saura slveu daiika / kalpa vidydhara rmn dhmn atha mune suta //MU_4,10.60// paure dee | sryava npa jta | slveu saura sryakulotpanna | daiika guru | utpanna ||MT_4,10.60|| madrev*<@<24>@>* atha mahplas tatas tpasablaka / vsudeva iti khyta samagys tae sthita //MU_4,10.61// spaam ||MT_4,10.61|| @<#24 N17: madr<>[e]v>@ anysv api vicitrsu vsanvaata svayam / viamsv eva putras te cacrnantayoniu //MU_4,10.62// spaam ||MT_4,10.62|| anyapadavykhy kurvan samagtaatpasajanmana prvabhvni janmntary asya kathayati abhd vindhyavane gopa kirata kekayeu ca / sauvreu ca smantas traigarta caiva daiika //MU_4,10.63// traigarta trigartadeasambandh ||MT_4,10.63|| vaagulma kirteu haria crajagale / sarspas tlatale tamle vanakukkua //MU_4,10.64// spaam ||MT_4,10.64|| aya sa putro bhavato bhtv mantravid vara*<@<25>@>* / prajajpa pur vidy vidydharapadapradm //MU_4,10.65// prajajpa japitavn | vidym mantram ||MT_4,10.65|| @<#25 N17: vara[]>@ tensau*<@<26>@>* bhagavan brahman vyomni vidydharo mahn / hrakualakeyr llnicayalsaka //MU_4,10.66// bhagavan brahman | asau te putra | tena japena | vidydhara abht | kdo vidydhara abhd ity apeky vieay ha hreti ||MT_4,10.66|| @<#26 N17: ten**sau>@ nyiknalinbhnu pupacpa ivpara / vidydhar dayito gandharvapurabhƫaam //MU_4,10.67// spaam ||MT_4,10.67|| sa kalpvadhim*<@<27>@>* sdya dvdadityadhmani / jagma bhasmaeatva alabha pvake yath //MU_4,10.68// spaam*<@<28>@>* ||MT_4,10.68|| @<#27 N17: sa<>kalp; vgl. 73a. #28 N17: *spaam*>@ jagannirmarahite sphre nabhasi s tata / vsan tasya babhrma nirnŬ vihag yath //MU_4,10.69// spaam ||MT_4,10.69|| atha klena sajte vicitrrambhakrii / sasrìambarrambhe brhm rtriviparyaye //MU_4,10.70// s manovsan tasya vtavyvalit sat / kte brhmaatm etya jtdya vasudhtale //MU_4,10.71// kte ktayuge | yugmam ||MT_4,10.70-71|| vsudevbhidhno sau mune viprakumraka / jto matimatm madhye samadhtkhilaruti //MU_4,10.72// spaam ||MT_4,10.72|| kalpa vidydharo bhtv nady adya mahmune / tapa carati te putra samagys tae sthita //MU_4,10.73// spaam ||MT_4,10.73|| sargntalokena jarahayonigamana*<@<29>@>* kathayati vividhaviamavsannuvtty khadirakarajakarlakoarsu / jagati jarahayoniu*<@<30>@>* prayto gahanatarsu*<@<31>@>* ca knanasthalūu //MU_4,10.74// jarahayonipake khadirakarajakarlsu nnvidhadukhasakasu | iti ivam*<@<32>@>* ||MT_4,10.74|| @<#29 N17: ha*yoni*ga. Zur Orthographie (jaraha) vgl. M (I) p. 9. #30 N17: jara[ha]yo #31 N17: hana[ta]r #32 N17 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae daama sarga ||10|| adyoddmataragaughajhkraraitnile / tre varataragiy tapas tapati te suta //MU_4,11.1// varataragiy samagy | tapati carati ||MT_4,11.1|| javn akavalay*<@<1>@>* jitasarvendriyabhrama / tatra varaatny aau sasthitas tapasi sthire //MU_4,11.2// spaam ||MT_4,11.2|| @<#1 N17: (e)aka>@ yadcchasi mune drau ta svaputramanobhramam / tat samunmlya vijnanetram u vilokaya //MU_4,11.3// svaputrkram manobhramam svaputramanobhramam | svaputram iti yvat ||MT_4,11.3|| ity ukte jagadena*<@<2>@>* klena samadin / muni sacintaym sa jnk tanayehitam //MU_4,11.4// spaam ||MT_4,11.4|| @<#2 N17: gad[]e>@ dadara ca muhrtena pratibhsavad*<@<3>@>* asau / putrodantam aeea buddhidarpaabimbitam //MU_4,11.5// dadara jnady davn ||MT_4,11.5|| @<#3 N17: (prati)prati>@ punar mandarasnusth kle klgrasasthitm / samagys tad etya vivea svatanum bhgu //MU_4,11.6// kle svalpakle | klgrasasthitm klapurovartinm ||MT_4,11.6|| vismayasmeray dy klam lokya kntay / vtargam*<@<4>@>* uvceda vtargo munir vaca //MU_4,11.7// klasya samavartitvt vtargitvam ||MT_4,11.7|| @<#4 N17: v[]ta>@ bhgu kathayati bhagavan bhtabhavyea bl vayam anbil / tvdm eva dhr deva triklmaladarin //MU_4,11.8// bl mrkh | anvilety asya uttarrdhena sambandha ||MT_4,11.8|| nnkra vikrìhy satyevsatyarpi / vibhrama janayaty e dhrasypi jagadgati //MU_4,11.9// jagadgati jagadracan ||MT_4,11.9|| tvam eva deva jnsi tvadabhyantaravarti yat / rpam asy manovtter indrajlavidhyakam //MU_4,11.10// tvadabhyantaravarti tvanmadhyavarti ||MT_4,11.10|| matputrasysya bhagavan mtyu kila na vidyate / tenemam mtam lokya jta sambhramavn*<@<5>@>* aham //MU_4,11.11// ukrasya cirajvitvt ||MT_4,11.11|| @<#5 N17: vn(n)>@ akajvitam putra klo me ntavn iti / niyater vaato deva tvacchpecch mamodit //MU_4,11.12// niyater iti | mama y tvacchpecch jt spi niyatir eva | ato mama na ko pi doa iti bhva ||MT_4,11.12|| na tu vijtasasragatayo vayam padam / sampada vpi gacchmo harmaravaa kila //MU_4,11.13// prpyeti ea | padam prpya | sampada v prpyeti ||MT_4,11.13|| ayuktakrii krodha prasdo yuktakrii / kartavya iti rƬheya ssr bhagavan sthiti //MU_4,11.14// ata tvayy ayuktakritvam akya*<@<6>@>* may krodha kta iti bhva ||MT_4,11.14|| @<#6 N17: akya>@ ida kryam ida neti yvajjva jagatkrama / yvad agni sthit tvad auyadhdidaya //MU_4,11.15// spaam ||MT_4,11.15|| ida kryam ida neti hey yasya jagatsthiti*<@<7>@>* / tasyaitatsamparitygo heya eva jagadguro*<@<8>@>* //MU_4,11.16// yasya | ida kryam ida na kryam | iti evarp*<@<9>@>* | jagatsthiti hey bhavati | tasya tatsamparitygo pi heya eva | tattygasypi jagatsthitirpatvt | ato may prvasthiti*<@<10>@>* na tyakteti bhva ||MT_4,11.16|| @<#7 N17: ga*t*sthi #8 N17: guro<> #9 N17: p() #10 N17: sthi*ti*>@ kevala tnay cintm anlokya yad vayam / bhagavan bhavate kubdh yt smas*<@<11>@>* tena vcyatm //MU_4,11.17// tnay tanayasambandhinm | vcyatm tvatkrodhakritvarpanindyogyatm ||MT_4,11.17|| @<#11 N17: yt[] sma[s]>@ tvayednm aha deva smritas tanayehitam / samagys tae tena do ya tanayo may //MU_4,11.18// spaam ||MT_4,11.18|| manye jagati bhtn dve arre na*<@<12>@>* sarvaga / mana eva arra hi yenedam bhvyate*<@<13>@>* jagat //MU_4,11.19// he sarvaga | aham manye | ihaloke bhtn dve arre na*<@<14>@>* bhavata | hi yasmt | mana eva arram bhavati | yena manas | ida jagat bhvyate bhvanay prakakriyate ||MT_4,11.19|| @<#12 N17: re(a) *na* #13 N17: v(i)*ya*te #14 N17: re(a) *na*>@ kla ha samyag ukta tvay brahma arram mana eva na / karoti deha sakalpya kumbhakro ghaa yath //MU_4,11.20// spaam ||MT_4,11.20|| karoty aktam kra kta nayati kat / sakalpena mano mohd blo vetlaka yath //MU_4,11.21// moht ajnt ||MT_4,11.21|| tath ca sambhrame svapnamithyjndibhsvar / gandharvanagarkr d manasi aktaya //MU_4,11.22// spaam*<@<15>@>* ||MT_4,11.22|| @<#15 N17: spaa(a)m>@ sthladida*<@<16>@>* tv etm avalambya mahmune*<@<17>@>* / puso mana arra ca kyau dvv*<@<18>@>* iti kathyate //MU_4,11.23// sthladirp dk sthladidk | tm ||MT_4,11.23|| @<#16 N17: da #17 N17: mune<> #18 1,3: kyau dvv; N17: kyo dv>@ manomanananirmamtram etaj jagattrayam / na san nsad iva sphram*<@<19>@>* udita netaran mune*<@<20>@>* //MU_4,11.24// etat jagat | manasa yat mananam manankhyo dharma | tanmtram eva bhavati | kathambhtam | na sat nsat anirvacanyam ity artha | puna kathambhtam | sphram ivoditam sphuraalam iva prdurbhtam | paramrthatas tu noditam itvaabdopdnam | mtraabdasyrtha svakahena kathayati netarad iti ||MT_4,11.24|| @<#19 N17: [i]va(-)*sph*ram #20 N17: mune<>>@ cittadehgalatay bhedavsanayeddhay / dvicandratvam ivjnn nnteya samutthit //MU_4,11.25// cittkhyasya dehasygalatay agalatrpay | bhedavsanay dvaitavsanay | iddhay puay saty | iya jagadrp*<@<21>@>* | nnt samutthit prdurbht | kim iva | dvicandratvam iva | yath dvicandratvam ajnt samuttihati | tathety artha ||MT_4,11.25|| @<#21 N17: p(n)>@ bhedavsanay bahvy padrthanicayam mana / bhinnam payati sarvatra ghavaapadikam //MU_4,11.26// bahvy vistray | sarvatra sarveu deeu kleu ca ||MT_4,11.26|| ko tidukh mƬho ham et cny ca bhvan / bhvayat svavikalpotth yti sasratm mana //MU_4,11.27// sasratm sasrabhvam ||MT_4,11.27|| manana ktrima rpam mamaitan na patmy aham / iti tattygata nta ceto brahma santanam //MU_4,11.28// tattygata mananatygata | santanam andi ||MT_4,11.28|| yathetydi*<@<22>@>* nirmay ityantam eka dnta vistarea kathayati yath pravitate mbodhau tate nekataragii / somyaspandamaynekakallolvalilini*<@<23>@>* //MU_4,11.29// vrytmani same svacche uddhe*<@<24>@>* svduni tale / avinini vistre mahmahimani*<@<25>@>* sphue //MU_4,11.30// tryaras taraga*<@<26>@>* sva rpam bhvayan sa svabhvata / tryaro smti vikalpena*<@<27>@>* karoti svena kalpanm //MU_4,11.31// bhraya caiva paribhraarpo smti taltalam / bhvayan bhtala yti tdgbhvanay tay //MU_4,11.32// utthita ca bald rdhvam utthito smti bhvita / tais tair vikalpais tadbhva vikalpayati*<@<28>@>* sbhidham //MU_4,11.33// sasryapratibimbas tu prako smti bhvita / sarajapujaptas tu malino smti bhvita //MU_4,11.34// saratnaramijlas tu obhate dptay riy / turabharaviddhas tu talo smti vindati //MU_4,11.35// satacaladvgnipratibimbojjvaladvapu / bibheti vata dagdho smty ttamna ca kampate //MU_4,11.36// pratibimbitaveldritaapakivanadruma / mahn rambhasarambhasayuto smti rjate //MU_4,11.37// vimalollasanotpannadhvastalolaarraka / khaaa pariyto smty ttkranda*<@<29>@>* ivrav //MU_4,11.38// na cormayas te jaladher vyatirikt payorast / na caika rpam ete kicit sann apy*<@<30>@>* asanmayam //MU_4,11.39// na ca te nynadairghydy gus teu ca teu ca / normaya sasthit abdhau na ca tatra*<@<31>@>* na sasthit //MU_4,11.40// kevala svasvabhvasthasakalpavikalkt / nana punar jt jtjt*<@<32>@>* puna kat //MU_4,11.41// parasparaparmarn nntm upaynty alam / ekarpmbusmnyamay eva nirmay //MU_4,11.42// anekataragii anekataragayukte | somyaspandamayya somyajalaspandarp | anekakallolvalaya | tbhi lini*<@<33>@>* | etde vrytmani | yath sa prasiddha tryara tryarkra taraga | sva rpam tryararpam sva rpam | bhvayan pramtram prati prakakurvan | svabhvata utthitena svena svasmd | avyatiriktena tryaro smti vikalpena kalpanm tryarkrakalpanm | karoti | na kevalam etm eva karoti | ki tv any api kriy karoti ity ha bhraya*<@<34>@>* cetydi | sa tryara taraga paribhrao smti bhvayan | ata eva bhrayan*<@<35>@>* | tata taltalam taltalkhyam | bhtalam | tay tdgbhvanay | yti gacchati | utthitam iti | sa tryara taraga rdhvam utthito smti bhvita | ata eva utthita ca tai tai vikalpai utthnavikalpai | sbhidham abhidhsahitam | tadbhvam utthnabhvam | vikalpayati vikalpena sampdayati | sasryeti spaam | saratneti spaam | sataeti | ttamna | mnai tta ttamna | pratibimbiteti*<@<36>@>* spaam | vimala iti | vimala yat ullasanam*<@<37>@>* | tena utpanna yat dhvasta dhvasa | tena lola*<@<38>@>* arra yasya | sa | na cormaya*<@<39>@>* iti | te prvokt | prvam ekavacana jtyapekay jeyam | teneha bahuvacanaprayoga | na ceti | te ca rmaya | teu gueu | na bhavanti | kevalam iti | svasvabhvastha svasvarpastha | ya vikalpa taragatsdanarpa vikalpa | tena vikalkt payasa ucchinn kt | paraspareti*<@<40>@>* | parasparam anyonyam | ya parmara nikae avasthiti | tasmt | nntm upaynti | kathambht | eka rpam yat ambusmnyam | tanmay eva | ata eva nirmay notpdkhyarogarahit ||MT_4,11.29-42|| @<#22 N17: di[] #23 N17: kal[l]ol #24 N17: uddh[e], vgl. 43b. #25 N17: him(i)ani #26 N17: raga[] #27 N17: *vi*kalpe*na* #28 N17: (vika)vikalpa #29 N17: <*r*>[t]t #30 1, N17: sann apy; 3: san n**py; N/Ed: san npy #31 1,3: tatra; N17: tava #32 N17: jt<> jt #33 N17: li(ri)ni #34 N17: bhra[y]a #35 N17: bhra[y]an #36 N17: (sa)pratibimbi #37 N17: sa*nam* #38 N17: lo*la* #39 N17: co[r]maya #40 N17: pare(sye)ti>@ dntam uktv drntika kathayati dvbhym tathaivsmin pravitate site uddhe nirmaye / brahmamtraikavapui brahmai sphrarpii*<@<41>@>* //MU_4,11.43// sarvaaktv andyante pthagvad apthakkt / sasthit aktaya citr vicitrcracacal //MU_4,11.44// sitapadasyrtha svakahena kathayati uddhe iti | nirmaye cetykhyd mayt nikrnte | brahmamtram ekam kevalam | vapu svarpa yasya | tde | sphram sphuraalam | vapur asystti | tde | etde brahmai | apthakkt aktaya | tathaiva taragavat | pthagvat sasthit bhavanti | yugmam ||MT_4,11.43-44|| @<#41 N17: (kulakam)>@ nnakti hi nntvam eti svavapui sthitam / bhitam brahmai brahma payasvormimaalam //MU_4,11.45// brahma uddha cinmtratattvam | brahmai svavapui brahmkhye svasvarpe | bhitam jagadrpay bhitatay*<@<42>@>* yukta sat | nntvam nnbhvam | eti gacchati | kathambhtam | nnakti | anyath nntvagamana yukta na syd iti bhva | brahma kim iva bhitam | payasi rmimaalam iva ||MT_4,11.45|| @<#42 N17: bhita[ta]y>@ nanu yadi padirpea brahmaiva bhitam asti tarhi padrthnm pratyeka niyata rpa katham astty | atrha nnrpakarpatvd vairpyaatakri / niyatir niyatkr padrtham adhitihati*<@<43>@>* //MU_4,11.46// nnrpakam yat rpam | tadyuktatvt vairpyaatakri padrthnm prati niyatarpkhyavirpatatakri | niyati niyatykhy akti | padrtham*<@<44>@>* adhitihati svavaa karoti | brahmaa utpannay niyatiakty eva padrthnm pratyeka niyata rpam astti bhva ||MT_4,11.46|| @<#43 N17: *nnrpaka -> tihati* #44 N17: (pad)pad>@ smnyenoktv stoka vieea kathayati ja jìyam updatte cittvam yti cinmay*<@<45>@>* / vsanrpi akti svasvarpasthittmana //MU_4,11.47// vsanrpi vsanrpea sthit | svasvarpasthita ya tm | tasya | akti niyatiakti | ja jìyavsanrpi bhtv | jìyam updatte ghti | yena sthvara rpam prakakaroti | cinmay cetanatvavsanrpi*<@<46>@>* bhtv | cittvam yti | yena jagama rpam prakakaroti ||MT_4,11.47|| @<#45 N17: may[] #46 N17: tana*tva*v>@ phalitam ha brahmaivnagha teneda sphrkra vijmbhate / nnrpai parispandai paripra ivrava //MU_4,11.48// he anagha | tena tata heto*<@<47>@>* | ida sphrkram jagat | brahmaiva vijmbhate vilasati | ka iva | paripra arava*<@<48>@>* iva | yath sa nnrpai parispandai taragkhyai parispandai | vijmbhate | tathety artha ||MT_4,11.48|| @<#47 N17: to[] #48 N17: a(vara)*rava*>@ nnt svayam datte nnkravihrata / tmaivtmany tmanaiva samudrmbha ivmbhasi //MU_4,11.49// nnkrrtham nnkragrahartham | ya vihra krŬ | tasmt ||MT_4,11.49|| vyatirikt na payaso vicitr vcayo yath / vyatirikt na sarvet samagr kalans tath //MU_4,11.50// sarvet sarvaniymakatvena sthitt cinmtratattvt | kalan jagadrp kalan ||MT_4,11.50|| stambhapupalatpattraphalakorakayuktaya / yathaikasmi sthit bje tath brahmai aktaya //MU_4,11.51// aktaya jagadrp aktaya ||MT_4,11.51|| nnkarttay nnaktit purue yath / tathaivtmani sarvaje sarvad sarvaaktit //MU_4,11.52// sarvaaktitym hetum ha sarvaja iti | yadi hi sarvaakti na syt tarhi sarvaja na syt | sarvajatvam ctra sarvakartty virntam | na hi ya sarva na jnti sa sarva karoti | kulldau ghadijnasya niyatatvena darant ||MT_4,11.52|| vicitravarat yadvad dyate kahintape / vicitraaktit tadvad devee sadasanmay //MU_4,11.53// spaam ||MT_4,11.53|| vicitrarpodetyam avicitrt sthiti ivt / ekavart payovhc chakracpalat yath //MU_4,11.54// spaam ||MT_4,11.54|| ajaj jaatodeti jìyabhvanahetuk / ranbhd yath tantur yath pusa suuptat //MU_4,11.55// jìyasya jaatvasya | yat bhvanam sakalpanam | tad eva hetu yasy | td ||MT_4,11.55|| acitta caitas akti svabandhyecchay iva / tanoti tntava koa*<@<49>@>* koakrakrimir yath //MU_4,11.56// acitta atyantauddhatvena cittarahita | tntava*<@<50>@>* tantusambandhi ||MT_4,11.56|| @<#49 N17: [koa] #50 N17: tn[t]ava>@ svecchaytmtmano brahman bhvayitv svaka vapu / sasrn mokam yti svlnd iva vraa //MU_4,11.57// tm tmana | tmasambandhiny svecchay | svakam nijam | vapu cinmtrkhya svarpam | bhvayitv svasvarpatvena bhvanviayat ntv | sasrt deho ham iti bhvanrpt sasrt | mokam muktim*<@<51>@>* | yati | ka iva | vraa iva | yathsau*<@<52>@>* svlnt mokam yti | tathety artha | svecchabdo tra icchmtravcaka ||MT_4,11.57|| @<#51 N17: ()mukt()im #52 N17: [iva |] *yathsau*>@ yad eva bhvayaty tm satatam bhvita svayam / tayaivpryate akty ghram eva mahn api //MU_4,11.58// yad eva ym eva aktim | satatam bhvita sad vsita | mahn api vypako pi san ||MT_4,11.58|| bhvit aktir tmnam tmat nayati kat / anantam api kham prvmihik mahat yath //MU_4,11.59// bhvit bhvanviaykt | tmatm | aktirpa ya tm | tattm | mihikpake tmatm mihiktvam ||MT_4,11.59|| y aktir udit ghra yti tanmayatm aja / ym eva tu sthiti ytas tanmayo bhavati druma*<@<53>@>* //MU_4,11.60// aja janmarahita uddha cinmtratattvam | sthitim dhrarpam bhmim | drumasya dhrabhtabhmyanurpatvenrohat ||MT_4,11.60|| @<#53 N17: m()a>@ na moko moka asya na bandho bandha tmana / bandhamokadau loke na jne protthite kuta //MU_4,11.61// asytmana | tmana asya | tarhi bandhamokau kasya bhavata ity | atrha*<@<54>@>* bandheti | bandhamokayor utthnam eva paramrthato nstti k taddhracinteti bhva ||MT_4,11.61|| @<#54 N17: atr*ha*>@ nsya bandho na mokso sti tanmaya caiva lakyate / grasta nityam asatyena*<@<55>@>* mymayam aho jagat //MU_4,11.62// asytmana | paramrthata*<@<56>@>* bandha nsti | moko pi*<@<57>@>* nsti | ki tu mukhata tanmaya bandhamokamaya | lakyate | nanu tarhi jagati bandhamokakalan katham astty | atrha*<@<58>@>* | jagacchabdentra jagadgat pramtra lakyante | aho carye | jagat jagadgat pramtra | asatyena asatyabhtena bandhamokkhyena kenpi | grastam svakalanvia ktam | atra hetu vieaadvreha mymayam*<@<59>@>* iti | mymayatvd evsatyena*<@<60>@>* grastatvam iti bhva ||MT_4,11.62|| @<#55 N17: a[sa]tyena #56 N17: ra*m*rtha #57 N17: *pi* #58 N17: *katham -> ha* #59 N17: [m]ayam #60 N17: *asatyabhtena bandha evsatyena*>@ nanu katham tm bandhamokdikalangrasta iva sampanna ity | atrha yadaiva citta kalitam akalena*<@<61>@>* kiltman / koakavad tmyam anenvalitas tad //MU_4,11.63// akalena akhaatvt kalrahitena | anentman yadaiva citta kalitam kalanay prakaktam | tadnentman koakavat koakrakrimivat | tm svasvarpam | vta | bandhamokdikalanrpea koenvta ||MT_4,11.63|| @<#61 N17: ta aka>@ nanv etentman kalitam mana kasmd updnn nirgatam ity | atrha ananyarps tv anyatvavikalpitaarrak / manaaktaya etasmd im nirynti koia //MU_4,11.64// ananyarp abhinn | im pthaktvena vartamn ||MT_4,11.64|| tatsths tajj pthagrp samudrd iva vcaya / tatsths tajj pthaksth ca candrd iva marcaya*<@<62>@>* //MU_4,11.65// tatsth tasmin paramtmani sthit | tajj tasmt paramtmana jt | et manaaktaya pthagrp bhavanti | k iva | vcaya iva | yath vcaya samudrt pthagrp bhavanti | tathety artha | dvitya dnta kathayati tatsth iti ||MT_4,11.65|| @<#62 N17: *ma*[r]ca>@ asmin spandamaye sphre paramtmamahmbudhau / cijjale vitatbhoge cinmtrarasalini //MU_4,11.66// kcit sthit haribrahmarudracidvalandhik*<@<63>@>* / laharya prasphuranty et svabhvodbhvittmik //MU_4,11.67// spandamaye ahavimaramaye | ahavimarasyaivtra spandatvt | sphre vistre | cit cetyonmukh*<@<64>@>* cit | s eva jalam yasmin | tde | cinmtram cetynunmukh cit | s eva rasa yasmin | tde | rasa jalasya srabhta svdkhyo gua jeya | etde paramtmamahmbudhau | kcit*<@<65>@>* et laharya cillaharya | prasphuranti | laharya kathambht sthit | haribrahmarudrarp*<@<66>@>* y cidvalan citspand | t adhikam ysm*<@<67>@>* | tdya sthit | puna kathambht | svabhvt udbhvita prakabhva gata | tm ysm | t | kcil laharya haribrahmarudrarpatay sphurantti bhva*<@<68>@>* ||MT_4,11.66-67|| @<#63 N17: ci[d]va #64 N17: cety(e)*o*nmu #65 N17: k<>[]ci(d)*t* #66 N17: ru(dra)dra #67 N17: y**s #68 N17: v()a>@ kcid yamamahendrrkavahnivairavadik / ghnanti kurvanti tihanti laharya capalaia //MU_4,11.68// capal ea icch | ysm*<@<69>@>* | t ||MT_4,11.68|| @<#69 N17: y**s>@ kcit kinnaragandharvavidydharasurdik / utpatanti patanty ugr laharya parivalgit //MU_4,11.69// parivalgit spandith ||MT_4,11.69|| kcit kicitsthitkr*<@<70>@>* yath kamalajdik / kcid utpannavidhvast yath suranardik //MU_4,11.70// kicit kla sthita kra ysm | t kicitsthitkr ||MT_4,11.70|| @<#70 N17: [kr]>@ krimikapatagdigonsjagardik / kcit tasmin mahmbhodhau sphuranty eteu binduvat //MU_4,11.71// etev iti bahuvacanam pdaprartham | tenaitasmin mahmbhodhv iti yojyam ||MT_4,11.71|| kcic calnanamgagdhravajulakdaya / sphuranti girikujeu velvanataev iva //MU_4,11.72// spaam ||MT_4,11.72|| sudrghajvit kcit kcid atyalpajvit / svatucchabhvant*<@<71>@>* tuccht kcit tucchaarrik //MU_4,11.73// kcit*<@<72>@>* tuccht asatyt | svatucchabhvant svaviayt tucchavikalpant*<@<73>@>* | tucchaarrik bhavanti ||MT_4,11.73|| @<#71 N17: n[t] #72 N17: k<>[]cit #73 N17: tucchavikalp[an]t>@ sasrasvapnasarambhe kcit sthairyea bhvit / svavikalpahat kcic chakante susthira jagat //MU_4,11.74// sthairyea sthiratay | bhvit sthiro ya sasra iti vsanyukt kt ||MT_4,11.74|| alplpabhvan kcid dainyadoavakt / ko tidukh mƬho ham*<@<74>@>* iti dukhair dhkt //MU_4,11.75// atra bhvany alplpatvam atimauhyena jeyam ||MT_4,11.75|| @<#74 N17: ho (ya)ham>@ kcit sthvarat yt kcid devatvam gat / kcit puruatm prpt kcid dnavat gat //MU_4,11.76// spaam ||MT_4,11.76|| sargntalokena prvoktam evrtha sakipya kathayati kcit sthit jagati kalpaatny analp kcid vrajanti paramam purua suuddh*<@<75>@>* / brahmravt samudit laharvilol citsavido hi mananparanmavatya*<@<76>@>* //MU_4,11.77// @<#75 N17: su(ru)u #76 N17: vaty()a>@ iti rbhskarakahaviracity rmokopyakym ekdaa sarga ||11|| sursuranarkr im y savido mune / brahmravd abhinns te satyam etan metarat //MU_4,12.1// etat | sursuranarkr y savida | brahmravd abhinnatvam | itarat bhinnatvam | sursuranarm prdhnyt grahaam ||MT_4,12.1|| sursuranarkr savida viinai mithybhvanay brahman svavikalpakalakit / na brahma vayam ity antarnicayena hy adhogat //MU_4,12.2// kalakitatve uttarrdhena hetu kathayati na brahmeti | hiabda yasmdarthe ||MT_4,12.2|| brahmao vyatiriktatvam brahmravagat api / bhvayantyo vimuhyanti bhmsu bhavabhmiu //MU_4,12.3// bhmsu dukhadyitventyantabhaynaksu ||MT_4,12.3|| y et savido brhmyo mune naikakalakit / etat tat karmam*<@<1>@>* bjam atha karmaiva viddhi v //MU_4,12.4// et sursuranarkratvena prvam ukt | savida parmar | brhmya brahmasambandhinya | naikakalakit na ekena prakrea kalakit | bahuprakrea kalakit ity artha | tat etat t et brhm savida | karmam bjam kraam | viddhi | atha v karmaiva viddhi*<@<2>@>* | karmatveneasya bhyakarmaa etadanu pratatvt*<@<3>@>* | na hi savitparmaram antarea bhyakarmaa utthna da yukta v ||MT_4,12.4|| @<#1 N17: karma[m] #2 N17: *atha -> viddhi* #3 N17: pr[a]ta>@ etsm eva samastajagannimittatva kathayati sakalparpayaivntar mune kalanayaitay / karmajlakarajnm bjamuy karlay //MU_4,12.5// im jagati vistre arropalapaktaya / tihanti parivalganti rudanti ca hasanti ca //MU_4,12.6// brahmastambhaparyanta spandanai pavano yath / ullasanti niyacchanti mlyanti vihasanti ca //MU_4,12.7// he mune | sakalparpay sakalpasvarpay | karmajlakarajnm bjamuy karmajlakraabhtayeti yvat | ata eva vikarlay bhaynakay | etay kalanay savidrpay kalanay | vistre jagati brahmastambhaparyanta arropalapaktaya arrapëapaktaya | tihanti*<@<4>@>* parivalganti rudanti ca hasanti ullasanti niyacchanti mlyanti vihasanti ca*<@<5>@>* upalakaa caitat | sarv kriy kurvantty artha | mtaarreu prvoktakriym adarant | ko yath | pavano yath | yath pavana svntasthai spandanai nnvidh*<@<6>@>* kriy karoti | tathety artha ||MT_4,12.7|| @<#4 N17: ha[n]ti #5 N17: *ulla -> ca* #6 N17: vidh[]>@ t et kcid atyacch yath harihardaya / kcid alpavimohasth yathoraganarmar //MU_4,12.8// spaam ||MT_4,12.8|| kcid atyantamohasth yath tarutdaya / kcid ajnasammƬh krimikatvam gat*<@<7>@>* //MU_4,12.9// spaam ||MT_4,12.9|| @<#7 N17: t[]>@ kcit tavad uhyante dre brahmamahodadhe / aprptabhmik et yathoraganardaya //MU_4,12.10// aprptabhmik aprptapr*<@<8>@>* ||MT_4,12.10|| @<#8 N17: pr[]>@ taamtra samlokya kcit khedam upgat / jtjt nikhanyante ktntajaradkhun //MU_4,12.11// taamtra samlokya na tv sdya | tadsdane hi puna puna ktntanikhanana na yukta syt | taa ctra cinmtravirntirpo jeya ||MT_4,12.11|| kcid antaram sdya brahmatattvamahmbudhe / gats tattm aokya haribrahmahardik //MU_4,12.12// tattm brahmatm | aokya okbhvya ||MT_4,12.12|| alpamohnvit kcit tam eva brahmavridhim / adargarogaugham*<@<9>@>* avalambya vyavasthit //MU_4,12.13// avalambya svtmatvenritya | kcit jvanmuktarp ity artha ||MT_4,12.13|| @<#9 1,3: adargarogau; N17: ada ngarogau>@ kcid bhoktavyajanmaugh bhuktajanmaughakoaya*<@<10>@>* / vandhy prakatmasya*<@<11>@>* sasthit bhtajtaya //MU_4,12.14// prakatmasya*<@<12>@>* prakatamaso*<@<13>@>* gayukta | ata eva vandhy samyagjnkhyaphalarahit ||MT_4,12.14|| @<#10 N17: a(ka)*ya* #11 N17: pra[katmasya] #12 N17: pra[katmasya] #13 N17: ta[ma]so>@ kcid rdhvd adho ynti tathdhastn mahat padam / rdhvd rdhvatara kcid adhastt kcid apy adha //MU_4,12.15// adha pauyoni naraka v | mahat padam*<@<14>@>* mnuya svarga v ||MT_4,12.15|| @<#14 N17: dam (mahatpadam)>@ sargntalokena siddhnta kathayati bahusukhadukhakasaka kriyeyam paramapadsmarat samgateha / paramapadvagamt prayti na vihagapatismarad viavyatheva //MU_4,12.16// vihagapate gruikamantradevatrpasya garuasyeti ivam*<@<15>@>* ||MT_4,12.16|| @<#15 N17: *vihaga ivam*>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvdaa*<@<16>@>* sarga ||12|| @<#16 N17: da<>[a]>@ o | rvasiha rrmam praty ha vicrayantas tattvaj iti te jgatr gat / samagys tat tasmt pracelu cacalava //MU_4,15.1// jgat jagatsambandhin | gat racan ||MT_4,15.1|| kramd kam kramya nirgatymbudakoarai / samprpu siddhamrgea mandara hemakandaram //MU_4,15.2// koarair iti | koarebhya ity asyrthe ||MT_4,15.2|| adhityaky tasydrer rdraparvaguhitm / dadara bhrgava ukm prvajanmodbhav tanum //MU_4,15.3// spaam ||MT_4,15.3|| uvca ceda he tta tanv tanur iya hi s / y tvay sukhasambhogai pur samabhillit //MU_4,15.4// spaam ||MT_4,15.4|| iya s mattanur yasy mandrakusumotkarai / racit tal ayy merpavanabhmiu //MU_4,15.5// s iti | na tv any ||MT_4,15.5|| iya s mattanur mattadevastrgaallit / sarspamukhaku paya ete dhartale //MU_4,15.6// spaam ||MT_4,15.6|| nandanodynaaeu mama tanv yaynay / cira vilasita seya ukakaklat gat //MU_4,15.7// vilasitam iti bhve kta ||MT_4,15.7|| surgangasasagd uttugnagaragay*<@<1>@>* / cetovtty rahitay tanveha mama uyate //MU_4,15.8// uyate bhve lakra ||MT_4,15.8|| @<#1 1,3: uttug; N17: ug>@ teu teu vilseu tsu tsu dasu ca / tath t bhvan baddhv katha svastho si dehaka //MU_4,15.9// t bhvan surastrviay | svastho si cacalatrahitatvt | anukampito deha dehaka | tasymantraa dehaketi ||MT_4,15.9|| h tano kvvabhagnsi tpasaoam gat / karakatm praytsi mm bhvayasi durbhage //MU_4,15.10// karakatm kakalatm | he durbhage tano | tvam mm bhvayasi ki smarasi | atisnehkulatvd iyam ukti ||MT_4,15.10|| dehenha vilseu yenaiva mudito bhavam / kakalatm upagatt tasmd eva bibhemy aham //MU_4,15.11// yena dehenha vilseu mudita abhavam | kakalatm upagatt tasmd eva deht | aham bibhemi ||MT_4,15.11|| trjlasamkro yatra hro bhavat pur / mamorasi nilyante*<@<2>@>* paya tatra piplak //MU_4,15.12// nilyante laganti*<@<3>@>* ||MT_4,15.12|| @<#2 N17: ya[n]te #3 N17: yant()*e* (gala)*laga*>@ dravatkäcanakntena lobha nt vargan / yena madvapu tena paya kakalatohyate //MU_4,15.13// uhyate dhryate ||MT_4,15.13|| paya me*<@<4>@>* vitatsyena tpasaukakttin / matkaklakuvaktrea vitrsyante vane mg //MU_4,15.14// vitrsyante vikrayuktatvena trsayukt kriyante ||MT_4,15.14|| @<#4 N17: y[a]>@ paytisaukatay avodaradar mama / prakrkujlena vivekeneva obhate //MU_4,15.15// avodaram mtaarrodaram eva dar ||MT_4,15.15|| mattanu pariukeya sthitottn vanvanau / vairgya nayatvtmatucchatvenmbarasthitn //MU_4,15.16// ambarasthitn devn ||MT_4,15.16|| abdarparasasparagandhalobhavimuktay / nirvikalpasamdhyeva mama tanvoyate girau //MU_4,15.17// mama tanv kathambhtay | nirvikalpe vikalpanikrnte cinmtre | samdhi yasy | s | tdy ||MT_4,15.17|| sante cittavetle ym nandakal tanu / yti tm api rjyena jgatena na gacchati //MU_4,15.18// jgatena jagatsambandhin ||MT_4,15.18|| paya virntasarveha vigateakautukam / nirastakalpanjla sukha ete kalevaram //MU_4,15.19// spaam ||MT_4,15.19|| cittamarkaasarambhasakubdha kyapdapa / tath vegena calati yath mlni kntati //MU_4,15.20// mlakntanam vyvahrikakobharpa jeyam ||MT_4,15.20|| cittnarthavimukto sau gajbhraharivibhramam / nyam payati me deha parnanda iva sthita //MU_4,15.21// gajbhraharm gajameghasihnm*<@<5>@>* | vibhramam vilsam | cäcalyam iti yvat | na payati nnubhavati ||MT_4,15.21|| @<#5 N17: gha[s]ih>@ sarvjvarasammohamihikaradgamam / acittatva*<@<6>@>* vin nnyac chreya paymi jantuu //MU_4,15.22// spaam ||MT_4,15.22|| @<#6 N17: aci[t]ta>@ ta eva sukhasambhogasmnta samupgat / mahdhiya ntadhiyo ye yt vimanaskatm //MU_4,15.23// spaam ||MT_4,15.23|| sarvadukhadamukt sant vigatajvarm / diy paymy amanan vane tanum imm aham //MU_4,15.24// spaam ||MT_4,15.24|| atra rrma pcchati bhagavan sarvadharmaja bhrgavea tad kila / subahny upabhuktni arri puna puna //MU_4,15.25// bhguotpdite kye tat tasmis tasya kim mune / mahn atiayo jta paridevanam eva v //MU_4,15.26// atiaya atiayajnam ||MT_4,15.25-26|| rvasiha uttara kathayati ukrasya kalan rma ysau jvada gat / karmtmik samutpann bhgor*<@<7>@>* bhrgavarpi //MU_4,15.27// kalan ukrajvaprdurbhvakr samvidkhya spanda | ukrasya jvadam ukrasambandhijvvasthm | bhgor iti pacam | seti ea ||MT_4,15.27|| @<#7 N17: go[r]>@ s hdamprathamatvena sametya paramt padt / bhtkapadam prpya vtavyvalit sat //MU_4,15.28// prpnapravhea praviya hdayam bhgo / kramea vryatm etya sampannauanas tanu //MU_4,15.29// idamprathamatvena tatprvatvena | sametya samyak utthya | auanas tanu ukraarrarp | yugmam ||MT_4,15.28-29|| vihitabrhmasaskr tata s pitur agrag / klena mahat prpt ukakaklarpatm //MU_4,15.30// spaam ||MT_4,15.30|| idamprathamam*<@<8>@>* yt yad s brahmaas*<@<9>@>* tanu / atas tm prati ukrea tad tat paridevitam //MU_4,15.31// idamprathamam tatprvam*<@<10>@>* | tat paridevitam tdam*<@<11>@>* paridevana ktam ||MT_4,15.31|| @<#8 N17: ma<>m #9 1,3: brahma; N17: brhma #10 N17: [r]vam #11 N17: (v)t>@ vtargo py aniccho pi samagviprarpavn / sv uoca tanu ukra svabhvo hy ea dehaja //MU_4,15.32// spaam ||MT_4,15.32|| ki tu pradarita tena okavyjena dhmatm / vairgyapratipattyai tat*<@<12>@>* pthaktva dehadehino //MU_4,15.33// ki tv iti pakntare | tath ca paropakrrtham eva ukrea paridevana*<@<13>@>* ktam iti bhva ||MT_4,15.33|| @<#12 N17: ta[t] #13 N17: pari[deva]>@ jasyjasya ca dehasya yvajjvam aya krama / lokavad vyavahro yat saktysaktytha v sad //MU_4,15.34// atha v pakntare | dehasya vyavahra iti sambandha | yad v lakaay | dehasya dehina ity artha | tath ca jasya dehasyjasya v dehasyety artha | jasysakty ajasya saktyeti kramo jeya ||MT_4,15.34|| ye parijtagatayo ye cj paudharmia / lokasavyavahreu te sthit vanajlavat //MU_4,15.35// vanajlam sthitatvamtre upamna jeyam ||MT_4,15.35|| vyavahr yathaivjas tathaiva kila paita / vsanmtrabhedo tra kraam bandhamokayo //MU_4,15.36// vsanmtrabheda uddhatvuddhatvena jeya ||MT_4,15.36|| yvac charra tvad dhi dukhe dukha sukhe sukham / asasaktadhiyo dhr darayanty aprabuddhavat //MU_4,15.37// darayanti anyn prati darayanti | na tu svayam payanti ||MT_4,15.37|| sukheu sukhit*<@<14>@>* nitya dukhit dukhavttiu / mahtmno hi dyante nnam antas tu tal //MU_4,15.38// tal sukhadukhaktakobharahit ||MT_4,15.38|| @<#14 1,3: sukhi; N17: sukha>@ stambhasya*<@<15>@>* pratibimbni kubhyanti na vapu sthiram / jasya karmendriyy eva kubhyanti na mana sthiram //MU_4,15.39// sthira vapu dha stambhkhya svarpam | kubhyantty antargataic | kau prayogau | te na kobhayantty*<@<16>@>* artha | karmendriyy upalabdhykhyakarmakri jnendriyty artha ||MT_4,15.39|| @<#15 N17: [s]tambha #16 N17: ya[n]t>@ calcalatay tajjo*<@<17>@>* lokavttiu tihati / adhasthitir*<@<18>@>* iva svaccham pratibimbeu*<@<19>@>* bhskara //MU_4,15.40// calcalatay atyantacäcalyena | bhskara kathambhta | adha adhodee | sthiti avasthna yasya | sa ||MT_4,15.40|| @<#17 N17: ta[j]jo #18 N17: adha[] #19 1: svaccham pra; 3,N17: svacchapra>@ santyaktalokakarmpi baddha evprabuddhadh / atyaktamohallo pi mukta eva prabuddhadh //MU_4,15.41// prabuddhadhtvprabuddhadhtvayor evtra bandhamokau prati kraatvam iti bhva ||MT_4,15.41|| muktabuddhndriyo mukto baddhakarmendriyo pi hi / baddhabuddhndriyo*<@<20>@>* baddho muktakarmendriyo pi hi //MU_4,15.42// hiabda prasiddhau ||MT_4,15.42|| @<#20 N17: b[a]ddhabuddh>@ sukhadukhador loke bandhamokados tath / hetur buddhndriyy eva tejsva prakane //MU_4,15.43// prakane arthaprakaatkarae ||MT_4,15.43|| bahir lokocitcras tv antar cravarjita / samo sann iva tiha tva santasakalaiaa //MU_4,15.44// anta manasi ||MT_4,15.44|| sarvaiavimuktena svtmantmani tihat / kuru karmi kryi nna smanasi sthiti //MU_4,15.45// he rma | tvam | sarvaiavimuktena | ata eva tmani na tu antmarpeu viayeu | tihat tman manas | kryi niyatni | karmi kuru | nna nicayena | s amanasi sthiti manasi sthiti na bhavati ||MT_4,15.45|| dhivydhimahvarte garte sasravartmani / mamatogrndhakpe smin m pattapadyini //MU_4,15.46// mamatogrndhakpe kathambhte | sasravartmani sasrarpe mrge | garte gartatay sthite ||MT_4,15.46|| na tvam bhveu no bhvs tvayi tmarasekaa / uddhabuddhasvabhvas tvam tmasastha sthiro bhava //MU_4,15.47// tvam skibhtauddhacinmtrarpa tvam | tmasastha uddhabuddhasvabhvasvtmapara*<@<21>@>* | na tu dehdipara ||MT_4,15.47|| @<#21 N17: r()a>@ sargntalokenottara sampayati vyapagatamamatmahndhakram padam amala vigataiaa sametya / prabhavasi yadi cetaso mahtmas tad atidhiye mahate sate namas te //MU_4,15.48// vyapagatam mamatrpam mahndhakram yasya | tat | tdam | ata evmalam vigataiaam tptatay samastkkrahitam | padam cinmtrkhyam padam | sametya svtmatvena vibhvya | yadi cetasa prabhavasi ceta jetu samartho bhavasi | he mahtman | tat tad | te tubhyam | nama astu | kathambhtya | atidhiye utkabuddhaye | mahate mahattvayuktya | sate sanmtrasvarpya | iti ivam ||MT_4,15.48|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacadaa*<@<22>@>* sarga ||15|| @<#22 N17: ca*da*<>[a]>@ athkipya vacas tasya tanayasya tad bhgo / uvca bhagavn klo vaco gambhranisvanam //MU_4,16.1// kipya*<@<1>@>* kepaviaya ktv | bhgo tanayasya ukrasya ||MT_4,16.1|| @<#1 N17: []kip>@ kla kathayati samagtpasm*<@<2>@>* et tanu santyaja bhrgava / praviem tanu sdho nagarm iva prthiva //MU_4,16.2// samagtpasm samagtpasasambandhinm ||MT_4,16.2|| @<#2 N17: t**pa>@ kle prvajay tanv tapa ktvnay puna / gurutvam asurendr kartavyam bhavatnagha //MU_4,16.3// spaam ||MT_4,16.3|| mahkalpnta yte bhavat bhrgav tanu / apunargrahayai tyjy pramlnapupavat //MU_4,16.4// spaam ||MT_4,16.4|| jvanmuktapadam prptas tanv prktanarpay / mahsurendragurut kurvas tiha mahmate //MU_4,16.5// prktanarpay ukrkhyay ||MT_4,16.5|| kalyam astu v ymo vaya tv abhimat diam / na kicid api tac citta yasya nbhimatam bhavet //MU_4,16.6// nanu katha tavpy abhimatam astty | atrha na kicid iti | tat kicid api na bhavati | yasya cittasybhimatam nsti | ato mampi sacittatvd abhimatam astti bhva ||MT_4,16.6|| ity uktv mucato*<@<3>@>* pupa tayo so ntaradhyata / taptur iva rodasyo samam aubhir aumn //MU_4,16.7// taptu srya | rodasyo dyvpthivyo ||MT_4,16.7|| @<#3 N17: to[]>@ gate tasmin bhagavati tm uktv bhavitavyatm / vicrya bhrgavo bhedy niyat niyater gatim //MU_4,16.8// klakraasaukm bhvipupaubhodaym / vivea t tanum bl sulatm iva mdhava //MU_4,16.9// abhedym bhettum aakym | klkhya yat kraam | tena ukm | mdhava vasanta | lakaay vsantika rasa | bhv pupavat ubha udaya yasy | tm ||MT_4,16.8-9|| s brhmaatanur bhmau vivaravad anagik / papta kampit tram chinnaml lat yath //MU_4,16.10// brhmaatanu samagtpasatanu ||MT_4,16.10|| tasym praviajvym putratanvm mahmuni / cakrpyyanam mantrai sakamaaluvribhi*<@<4>@>* //MU_4,16.11// pyyanam praam ||MT_4,16.11|| @<#4 N17: a*lu*v>@ sarvanìya*<@<5>@>* tatas tanvys tasy*<@<6>@>* pr virejire / sarita prvvmbuprapritakoar //MU_4,16.12// spaam ||MT_4,16.12|| @<#5 ya(ta)s #6 sy**>@ nalin prvvsau madhv iva nav lat / yad pr tad tasy pr*<@<7>@>* pallavit babhu //MU_4,16.13// asau bhrgavatanu | pr prapr | tasy tanv*<@<8>@>* | pallavit apndirpeocchn ||MT_4,16.13|| @<#7 N17: [] #8 N17: nv[]>@ atha ukra samuttasthau vahatprasamraa / rasamrutasayogd mlam iva vrida //MU_4,16.14// mlam mld rabhya ||MT_4,16.14|| puro bhivdaym sa pitaram pvankti / prathamollsito megha staniteneva parvatam //MU_4,16.15// spaam ||MT_4,16.15|| pittha prktan tasypy liliga tanu tata / snehrdravttir jalada cird giritam iva //MU_4,16.16// spaam ||MT_4,16.16|| bhgur dadara sasneham prktan tnay tanum / matto jto yam ity sth haraty api mahmatim //MU_4,16.17// tnaym tanayasambandhinm | nanu tdgjnayuktena tena katha tnay tanu sasneha dety | atrha matta iti ||MT_4,16.17|| matputro yam iti sneho bhgum apy aharat tad / parattmyat ceya yvadkti bhvin //MU_4,16.18// parat parabhva | tmyat tmyabhva | yvadkti yvaccharram | bhvin aparihry ||MT_4,16.18|| babhvatu pitputrau tv athnyonyaobhitau / nivasnamuditv arkapadmkarv iva //MU_4,16.19// nivasne prabhte | muditau*<@<9>@>* ||MT_4,16.19|| @<#9 N17: t[au]>@ atraivnyadntadvaya kathayati cirasagamasambaddhv iva cakrhvadampat / ghangamaghanasnehau mayrajaladv iva //MU_4,16.20// cirakladhotkahayogyay kathay tay / sthitv tatra muhrta tv athotthya mahmat //MU_4,16.21// samagdvijadeha tam bhasmast tatra cakratu / ko hi nma jagajjta cra nnutihati //MU_4,16.22// cram lokcram*<@<10>@>* ||MT_4,16.20-22|| @<#10 N17: (yugmam)>@ eva tau knane tasmin pvane bhgubhrgavau / sasthitau tapas dptau divva*<@<11>@>* aibhskarau //MU_4,16.23// spaam ||MT_4,16.23|| @<#11 N17: v[]va>@ ceratur jtavijeyau jvanmuktau jagadgur / deakladaaugheu suama susthira tapa //MU_4,16.24// tapa kathambhtam | obhana ama yasmin | tat | tdam ||MT_4,16.24|| athsuragurutva sa ukra klena labdhavn / bhgur apy tmano yogye pade tihad anmaye //MU_4,16.25// tmana yogye pade videhamuktykhye pade ||MT_4,16.25|| sargntalokena ukravttnta sakipya kathayati ukro sv iti | ukro sau prathamam iti kramea jta etasmt paramapadd udrakrti / svenu smtipadavibhramea pacd eva ca pravilulito dantareu //MU_4,16.26//*<@<12>@>* etasmt*<@<13>@>* sarvem tmatvena puro vartamnt | paramapadt cinmtrkhyt uttamt sthnt | dantareu samagtpasatvaparyantev avasthvieeu*<@<14>@>* | iti ivam ||MT_4,16.26|| @<#12 N17 om.: Vers 26. Text gem 1, 3. #13 N17: et()a #14 N17: e[e]u>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae*<@<15>@>* oaa sarga ||16|| @<#15 N17 om.: sthitiprakarae>@ o | rrma pcchati bhagavan bhguputrasya pratibh snubhtita / yathsya saphal jt tathnyasya na kim bhavet //MU_4,17.1// he bhagavan | asya samanantaroktena vttntena*<@<1>@>* varitasya | bhguputrasya | s pratibh tat nnyonigamanarpam pratibhnam | anubhtita anubhavt heto | saphal arthakriykhyaphalayukt | jt | anyath hi bhgusambandh svasambandh v samagtpasaviayo nubhava na yukta syt iti bhva | tath tadvat | anyasya ukravyatiriktasya puruasya | s pratibh saphal kim katham | na bhavet | na hi svapne pratibhta svasmin gajditvam pratyakam anubhyate ||MT_4,17.1|| @<#1 N17: vt[t]>@ rvasiho trottara kathayati idamprathamam utpann s tad brahmaa padt / uddh matir bhrgavasya nnyajanmakalakit //MU_4,17.2// idamprathamam tatprvam | yata bhrgavasya ukrasya | brahmaa padt sadya utthitatvt*<@<2>@>* | s nnyonipratibhnaviay | buddhi | uddh prvajanmavsannicaykaluit | st | tata tasya s nnyonigamanarp pratibh saphal jt | anye tu prvatamam utpannatvt madhye nnjanmntarotthavsanjlakalakit*<@<3>@>* santa na svapratibhnam pratyakam anubhavantti bhva ||MT_4,17.2|| @<#2 N17: tv[t] #3 N17: tarot<->[tha]v>@ nanv asy uddhy mate svarpa kdg astty | atrha sarvaianm*<@<4>@>* iti | sarvaian santau uddh cittasya y sthiti / tat sattvam ucyate sai vimal cid udht //MU_4,17.3//*<@<5>@>* sarvaianm*<@<6>@>* nnbhogyajlaviay samastnm icchnm | ntau suuptydiprabhvena samyagjndin v amane sati | cittasya manasa | y sthiti yat avasthnam | asti | paitai tat sattvam ucyate | s eva vimal cit vimal mati | udht | ki ca iyam eva uddh mati idamprathamam utpannasya ca bhavati jvanmuktasya ca bhavati | idamprathamam utpannasya bhyonmukh | jvanmuktasya tu tyajyamnabhyeti viea ||MT_4,17.3|| @<#4 N17: sarv[ai] #5 N17 om.: Vers 3. Text gem 1, 3 und pratkas. #6 N17: sarv[ai]>@ vieaenoktv smnyena kathayati mano nirmalasattvtma yad bhvayati ydam / tat tathu bhavaty eva yathvarto rave mbhasa //MU_4,17.4// nirmalasattvtma prvalokoktanirmalasattvasvarpam | mana | yat ydam yena prakrea yuktam | bhvayati anusandhnaviayat nayati | tat vastu | u tath tena prakrea yuktam | bhavati | tat vastu ka iva | varta iva | yath arave sthita ambhasa varta sadya anyaprakrayukto bhavati | tathety artha ||MT_4,17.4|| anena vttntena siddha svamanūita kathayati yath bhgusutasyaia vibhrama prodita svayam / pratyekam apy evam eva dnto tra bhgo suta //MU_4,17.5//*<@<7>@>* yath bhgusutasya ea samanantarokta | vibhrama nnyonipratibhsarpo vibhrama | svayam svabhvena | prodita prdurbhta | evam eva tathaiva | pratyekam pratipuruam | udeti | sarve eva svamanapratibhsarpam eva jagat payantti bhva | asyrthasya dhkarartham punar api ukrasya dntatva kathayati dnto treti ||MT_4,17.5|| @<#7 N17: om. 5cd. Text gem 1, 3 und pratkas.>@ etad eva nndntai sugama karoti bjasykurapattrdi sva camatkurute yath / sarvem bhtasaghnm bhramaaas tathaiva hi //MU_4,17.6// yath bjasya svam na tv anyabjasdhraam | akurapattrdi | camatkurute ucchnatrpam nanda karoti | hi nicaye | sarvem bhtasaghnm bhtasamhnm | sva ananyasdhraa bhramaaa jagadrpa bhramaaa | tathaiva camatkurute nnsvdasaukhya karoti | sdhraatvena bhsamno py aya sasra pratyekam bhinna eveti bhva ||MT_4,17.6|| yad ida dyate vivam evam evkhila hi tat / pratyekam uditam mithy mithyaivstam upaiti ca //MU_4,17.7// asmbhi yad ida vivam sasra | dyate anubhyate | hi nicaye | evam evnena prakrea | sthitam eva tat | akhila vivam | mithy pratyekam uditam udeti | vartamne kta*<@<8>@>* | mithy evstam upaiti ca paracitsvarpatvena sarvadaiva tathaiva sthitatvt | satyabhtodaystamayaviayatvyogd*<@<9>@>* iti bhva ||MT_4,17.7|| @<#8 P 2.3.67: ktasya ca vartamne #9 N17: a*ya*tv>@ nstam eti na codeti jagat kicana kasyacit / bhrntimtram idam my mudhaiva parijmbhate //MU_4,17.8// idam jagat | my myrpam ||MT_4,17.8|| yathsmatpratibhsastha so ya sasraaaka / tath te sahasri mitho dni santi hi //MU_4,17.9// yath asmatpratibhsastha sa ayam sarvendriyttacinmtrarpatvenendriytto pi san idantay sphurita sasraaa asti | tath tem sasraanm | sahasri santi | nanu katha tni na dyante ity apeky vieaam ha mitho dnti | mitha anyonyam | adni daranaviayat na ntni ||MT_4,17.9|| mithodaranadnta*<@<10>@>* kathayati svapnasakalpanagaravyavahr parasparam / pthag yath na dyante tathaite sastibhram //MU_4,17.10// yath anyasya svapndi anyo*<@<11>@>* nnubhavati tathnyasya sasram anyo nnubhavatti*<@<12>@>* pirtha | nanu katha sargnm pratipuruam bheda iti cet | na | ekasminn eva vastuni puruabhedena heyatvopdeyatvadarant*<@<13>@>* ||MT_4,17.10|| @<#10 N17: rana<*ta*>d #11 N17: anyo #12 N17: anyo [nnu]bha #13 N17: tvop(ye)deya>@ upasahra karoti eva nagaravndni nabhasakalparpim*<@<14>@>* / santi tni na dyante mitho jnada vin //MU_4,17.11// eva sati | nabhasi ya sakalpa purdisakalpa | tadvat rpa yem | tdn nagar vndni samh | santi | samse upasarjanbhtasya nagarapadasya vieaadnam*<@<15>@>* ram | tai nagaravndai tni nagaravndni | jnada vin*<@<16>@>* cinmtrajnkhy di vin | mitha anyonyam | na dyante nnubhyante | jnad tu dyante eva | ata evha tn paymi tva na payasti bhva ||MT_4,17.11|| @<#14 N17: bha(sa)**sa #15 N17: vi(e)e #16 N17: n(na)>@ sarvaprasiddhnm picdnm apy etadrpatva kathayati picayakaraksi santy evarpaki hi / sakalpamtradehni sukhadukhamayni ca //MU_4,17.12// spaam ||MT_4,17.12|| svasminn apy etadrpatvam evtidiati evam eva vaya*<@<17>@>* ceme sampann raghunandana / svasakalptmakkr mithysatyatvabhvit*<@<18>@>* //MU_4,17.13// mithysatyatve svasatyatym | bhvit bhvanyukt ||MT_4,17.13|| @<#17 N17: vay[a] #18 N17: mith[y]>@ eva stoka vieeoktv punar api smnyena kathayati evarpaiva hi pare vartate sargasasti / na vstav vastutas tu sasthiteyam*<@<19>@>* avastuni //MU_4,17.14// evarp pratibhsarp | pare uttre cinmtre | sargeti nmadhey sasti sargasasti | na vstav asatyarp | tu pakntare | vastuta paramrthata | iya sargasasti | avastuni nye | sthit bhavati | vastutvena sthite cinmtre avastubhtasargdhratvyogt ||MT_4,17.14|| @<#19 N17: sthit[ey]am>@ prvoktanyyena siddhasya svbhūasyopasahra karoti pratyekam udita vivam evam eva mudhaiva hi / navagulmakarpea vsantikaraso*<@<20>@>* yath //MU_4,17.15// evam prvoktaprakrea | vsantikarasa vasantasambandh rasa ||MT_4,17.15|| @<#20 N17: v**sa>@ prathamo ya svasakalpa suprathm gatas tath / yathtipramrthyena dhenettha vibhvyate //MU_4,17.16// ayam prathama brahmaa tatprvatvenotthita | svasakalpa eva | tath tena prakrea | suprathm atirƬhim | gata | yath ittham anena prakrea | dhenvicalat | atipramrthyentiparamrthabhvena | vibhvyate nicyate | janair iti ea ||MT_4,17.16|| pratyekam udita citta svasvabhvodarasthitam / idam*<@<21>@>* itthasamrambha jagat payad vinayati //MU_4,17.17// sva tmya | svabhva cinmtrkhya svarpam | tasyodare udara ivodare*<@<22>@>* | na tu skd udare | sthitam vartamnam | pratyekam ekasmin ekasmin pratyekam | uditam utpannam | cittam | itthasamrambham dyamnrambhayuktam | ida jagat payat anubhavat | vinayati svarpaparmart bhrayatty artha ||MT_4,17.17|| @<#21 N17: [i]da #22 N17: dare(a)>@ pratibhsavad asti nsti vastvavalokant / drgha svapno jagajjlam lna cittadantina //MU_4,17.18// pratibhsavat | na hi asata pratibhsa yukta iti bhva | vastvavalokant paramrthvalokant | na hi samyagjnena jagat tihati | jagajjlam ka | drgha svapna ||MT_4,17.18|| cittasattaiva hi jagaj jagatsattaiva cittakam / ekbhve dvayor nas tac ca satyavicrat //MU_4,17.19// tat ekbhva | satyavicrat satyavicrt ||MT_4,17.19|| rrmaktasya pranasyottaram anusmarati uddhasya pratibhso hi satyo bhavati cetasa / nikalake hi lagati pae kukumarajan //MU_4,17.20// atra dntam ha nikalaka iti | nikalake malarahite ||MT_4,17.20|| anyennhtasynyo guo vaya vivardhate / ankrntasya sakalpai pratibhodeti cetasa //MU_4,17.21// anhtasya ankrntasya | dntam uktv drntika kathayati ankrntasyeti | pratibh pratibhsa | udeti saphalatvena prdurbhavati ||MT_4,17.21|| suvaro na sthiti yti malavaty auke yath / ek di sthiti yti na mlne cittake tath //MU_4,17.22// suvara obhana ukldivara | mlne sakalparƫite ||MT_4,17.22|| pramrjand iva maes*<@<23>@>* tmrasyeva ca yuktita / ciram ekadhbhysc chuddhir bhavati cetasa //MU_4,17.23// ekasmin samyagjndau | ya dhbhysa nairantaryea taccintanam | tasmt ||MT_4,17.23|| @<#23 N17: mae[s]>@ rrma pcchati pratibhstmani jagaty ete klakriykram / sodaystamay jt katha ukrasya cetasa //MU_4,17.24// pratibhstmani jagati sphuritn klakriykram*<@<24>@>* sodaystamayatvam na yuktam | tac ca ukracetasa*<@<25>@>* katha jtam iti bhva ||MT_4,17.24|| @<#24 N17: kram[] #25 N17: ukra<>ce>@ rvasiha uttaram ha ydg jagad*<@<26>@>* ida da ukrea pitmtta / tdk tasya sthita citte mayre mayravat //MU_4,17.25// pitmtta utpannena ukrea ydk ida jagat dam | tat tasya ukrasya | citte tdk sthitam st | katham | mayravat | yath mayre mayra asti | tathety artha ||MT_4,17.25|| @<#26 N17: j(v)*ag*ad>@ svabhvakot svadita tad anena kramoditam / bjenkurapattrdilatpupaphala yath //MU_4,17.26// tata anena ukrea | tat cittastha jagat | svabhvakot cittarpa ya svabhva | tadrpt kot | kramoditam sat svaditam svdaviayktam | atra dntam ha bjeneti ||MT_4,17.26|| jvo yadvsansras tad evnta prapayati / svapna evtra dnto drghasvapnas tv ida jagat //MU_4,17.27// nanu katham atra svapna dnta astty | atrha drghasvapna eveti | drghatvam ctra cirapratibhsavaj jeyam ||MT_4,17.27|| pratyekam udito rma nanu sasraaaka / rtrau sainyanarasvapnajlavat*<@<27>@>* svtmani sphua //MU_4,17.28// rtrau hi sainyanarasvarpa svapnajlam pratyekam pthag | udeti ||MT_4,17.28|| @<#27 N17: na*ra*sva>@ rrma pcchati ea*<@<28>@>* sastiaaugho mitha sammilati svayam / no vpi yadi tan me tva yathvad vaktum arhasi //MU_4,17.29// ea sastiaaugha svayam svabhvena | mitha anyonyam | yadi milati yadi v no milati api | tvam etat yathvat samyak | vaktum arhasi samyak kathayeti yvat ||MT_4,17.29|| @<#28 N17: e()a>@ rvasiha uttaram ha malina hi mano vrya na mitha leam arhati / ayo yasvsantapte uddhe tapte tu lyate //MU_4,17.30// hi nicaye | malinam rgdimaladƫitam | ata evvryam | mana mitha anyonyam | leam melanam | nrhati | kim iva | aya iva | yathya asantapte ayasi lea nrhati | tathety artha | tu pakntare | mana | uddhe manasi | lyate milati | aya ca santapte yasi lyate ||MT_4,17.30|| cittatattvni uddhni sammilanti parasparam / ekarpi toyni ynty aikya nbilni hi //MU_4,17.31// spaam ||MT_4,17.31|| sargntalokenpy etad eva kathayati uddhir hi cittasya vivsanatvam abhtasavedanarpam ekam / tasy suupttmapadt prabudhya tanmtrayukty parasagam eti //MU_4,17.32// hi nicaye | abhtasavedantma asiddhapadrthasavedanasvarpam | vivsanatvam padrthaviayabhvankhyasaskrarhityam | ekam kevalam | cittasya uddhi bhavati | tat cittam | suupttma suuptasvarpam | yat padam sthnam | tasmt | tasy uddhe heto | prabudhya turykhyam bodham prpya | tanmtrayukty skmabhtayogena | parasagam anyai saha leam | eti gacchati | tanmtrayukty melana ca svena*<@<29>@>* saha sarvasyaikopdnatvajnam eva jeyam | iti ivam ||MT_4,17.32|| @<#29 N17: (t)me(ta)lan(e)a ca sven[a]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptdaa*<@<30>@>* sarga ||17|| @<#30 N17: [r]bhska[ra]kaha[vi]raci[t]y r[mo]kop[ya]ky sthi[tipra]kara[e] sapt[da]<>[a]>@ o | nanu katha tanmtrayukty ceta anyai saha milatty | atrha sarvasastiaeu bjarpakaltmana / tanmtrapratibhsasya pratibhse na bhinnat //MU_4,18.1// bjarp bjasvarp*<@<1>@>* | y kal | tadtmana tatsvarpasya | sthlabhtabjarpasyeti yvat | tanmtrapratibhsasya pacatanmtrkrasya pratibhsasya | sarvasastiaeu samasteu sargarpeu*<@<2>@>* aeu | pratibhse sphurae | bhinnat nsti | mda iva ghadiu sphurae | ata tanmtrayukty cittasynyamelana yuktam eveti bhva | tanmtri ca sthlabhtabjabhtni*<@<3>@>* saskramtraarri kdibhyo*<@<4>@>* buddhy pthakktni paca abddni jeyni ||MT_4,18.1|| @<#1 N17: *sva*r #2 N17: [r]peu #3 N17: bj()abh #4 N17: (kdi)k>@ na kevala sargai saha melanam eva tanmtrayukty bhavati ki tu brahmai melanam api tayaivety abhipryeha pravttir v nivttir v tanmtrpattiprvakam / sarvasya jvajtasya suuptatvd anantaram //MU_4,18.2// sarvasya jvajtasya jvasamhasya | suuptatvt suuptabhvt | anantaram pact | pravtti v anyasargai saha melana v | nivttir v sargebhya nivttirpam brahmai melana*<@<5>@>* v | tanmtrpattiprvakam tanmtrayogaprvakam eva | bhavati | suuptau sargm bjatvenvasthnt nivttyasambhava sargm prkayennavasthnt pravttyasambhava iti suuptatvd anantaram ity uktam | anantaram iti kathanena ca suupter atrvayambhva scita | brahmasargayo setutvena sthity suupter avayambhvasya suspaatvt | atra ca pravtti jvanmuktn nivtti videhamuktnm iti viayavibhgo draavya | itarem*<@<6>@>* pravttis tu ajnamlatvena neha vaktu yukt ||MT_4,18.2|| @<#5 N17: na(m api) #6 N17: *pravtti -> itarem*>@ praktatvt pravtte tanmtrpattiprvakatvam pthak kathayati pravttibhjo*<@<7>@>* ye jvs te tanmtrapada gat / tanmtraikatay*<@<8>@>* sargn mitha payanti kalpitn //MU_4,18.3// ye jv jvanmuktasvabhv jv | pravttibhja sattvaeatay pravttiyukt bhavanti | te tanmtraikatay tanmtrayukty | kalpitn paramrthatay kalpitasvarpn | sargn | mitha anyonyam | payanti | jvanmuktnm mansy anyonyam milantty atra parama rahasyam ||MT_4,18.3|| @<#7 N17: tti(va)bh #8 N17: ka(pa)ta>@ tanmtraikyapralena citr sargajalay / paraspara sammilanti ghanat ynti cbhita //MU_4,18.4// tanmtrm pacatanmtrm | yad aikyam | tad eva prala jalapravhamrga | tena | ghanatm*<@<9>@>* ghanbhvam ||MT_4,18.4|| @<#9 N17: [nat]m>@ nanu sarve sargaugh*<@<10>@>* tanmtraikyapralena milanty atha v katipaye evety | atrha kecit pthak sthitim it pthag eva laya gat / kecin mitha sammilit jagata sthit kt //MU_4,18.5// kecid auddhamataya | uttarrdhe kecit uddhamataya | kt kalpit | na tu sahaj ||MT_4,18.5|| @<#10 N17: r(mai)*gau*>@ nanv etd sargaugh kasminn dhre sthit bhavantty | atrha jagataasahasri yatrsakhyny av aau / aparasparalagnni knanam brahma nma tat //MU_4,18.6// aparasparalagnni anyonyam asakrni | aau aau pratyaam ||MT_4,18.6|| mitha sa melana*<@<11>@>* naiti ghanat samupgata / yad yad yatra yath rƬha tat tat payati netarat //MU_4,18.7// ghanatm ghanbhvam | gata sarga | mitha sa melana naiti na gacchati | yata sa sarga | lakaay tatrastha*<@<12>@>* pramt | yat yat yatra rƬham paricitam | tat tat tatra payati | na itarat | atra pramtur auddhamatitva hetutvena bahua uktam ||MT_4,18.7|| @<#11 N17: sa<> melana #12 N17: sth()a>@ vartamnamanorjyavaj jvaparampar / paraspara sammilit sarg rƬhibhvan //MU_4,18.8// vartamnam yat manorjyam sakalpa | tadvat | jvaparampar paraspara sammilit bhavanti | samnamanorjyatvj jv parasparam milantti bhva | jvaparampar kathambht | sarg rƬhau satyatym | bhvan ysm | t | ayam bhva*<@<13>@>* | uddhamatn sarg tanmtraikyapralena*<@<14>@>* sarvad milanti | auddhamatn tu kadcid ekasakalpatveneti ||MT_4,18.8|| @<#13 N17: *jvaparampar katham bhva* #14 N17: aik[y]a>@ nanu katham iya dehasatt prkaya gat yadvaoditasakalpkhyamalvtabuddhn tanmtraikyapralennyasargai saha melana na bhavatty | atrha dehasatt bha rƬh dehbhvas tu vismta*<@<15>@>* / dehatvaparirƬhatvc cidvyomn vismttman //MU_4,18.9// cidvyomn dehatvaparirƬhatvt cidvyomakartkt dehabhve parirƬhatvt | cidvyomn svtmatvena bhvitt dehabhvt iti yvat | dehasatt rƬh praroha gat | tu pakntare*<@<16>@>* | dehbhva paramrthasan dehapratiyogikas traikliko bhva | cidvyomn kathambhtena | vismttman vismtasvarpea | vismta vismti nta ||MT_4,18.9|| @<#15 N17: t()a #16 N17: tu pakntare praroha gat>@ athnyena dntennyasargai sammelana*<@<17>@>* kathayati yath uddhapramarut paraprbhivedhant / vetti vedhyamanorjya tath sargn narray //MU_4,18.10// yath uddhapramarut*<@<18>@>* prymdin uddhapra | prayogti yvat | paraprbhivedhant | parapreu yat abhivedhanam abhivypti | tasmt | parapurapraved iti yvat | vedhyamanorjyam | vedhyasya abhivypyasya puruasya | manorjya vetti | tath tadvat | narray tanmtrapralennyapuruvia jvanmukta purua*<@<19>@>* brahmaa prathamam utthita puruo v | sargn*<@<20>@>* ritapuruasargn | vetti ||MT_4,18.10|| @<#17 N17: sa[m]me #18 N17: u*ddha*pra #19 N17: (brahma)pu #20 N17: rg*n*>@ eva rrmakte prane uttara samyag*<@<21>@>* uktv prvatra yatra tatroktni virni upadeavkyni kathayati sarve jvarnm tmvasthtraya*<@<22>@>* rita / jagratsvapnasuuptkhyam*<@<23>@>* atra deho na kraam //MU_4,18.11// atra avasthtrayrayae ||MT_4,18.11|| @<#21 N17: sa[m] #22 N17: n[m ]tm #23 N17: s[u]u>@ evam tmani jvatvam anyvasthtraytmani / tpmbhasva vcitvam asmin kacati dehat //MU_4,18.12// anyvasthtraytmani | anyat svavyatiriktatvena bhsamnam | yat avasthtrayam jgraddyavasthtrayam | tat | tm svarpa yasya | tde | asmin*<@<24>@>* jvatvvacchinne | tmani ||MT_4,18.12|| @<#24 N17: a*smin*>@ citkalpadam sdya suuptntapade sthitam / buddho nivartate*<@<25>@>* jvo mƬha sarge pravartate //MU_4,18.13// citkalpadam turykhyam padam | buddha citkalvimaranasamartha | nivartate puna viayev sakti na bhajate | pravartate*<@<26>@>* viaysaktim bhajate ||MT_4,18.13|| @<#25 N17: rtat[e] #26 N17: *pravartate*>@ svabhvauddhir hi yad tad maitr pravartate / dvayor ekatvarpaiva susauhrdanidaran //MU_4,18.14// maitr kathambht eva | dvayo ekatvarp eva | dvayor ekatvam eva hi maitrabdrtha | puna kathambht | susauhrdanidaran | susauhrdam*<@<27>@>* praastamitrabhva | nidaranam dnta yasy | s | susauhrde hi dvayor ekatvam eva bhavati ||MT_4,18.14|| @<#27 N17: su[s]au>@ aja suuptt sambuddho jva kacit svasargabhk / sarvagatvc*<@<28>@>* cita kacit parasargea nyate*<@<29>@>* //MU_4,18.15// svasargabhk suuptvasthy prva ydksvabhva st | tdksvabhva evety artha | parasargea nayanam svabhvaparivtti jey | ukrdisargadntena v parasarganayana yojyam ||MT_4,18.15|| @<#28 N17: tv<>[c] #29 N17: ya[te]>@ nanu tasmin sarge nya sarga kutrsti yensau nyata ity | atrha sarge sarge pthagrpa*<@<30>@>* santi sargntary api / tev apy antasthasargaugh kadaldalaphavat //MU_4,18.16// yath kadaldalev antar anyni dalni santi tev antar apy anyni tath sargev api sargntari santi | tev antar apy anyni santti pirtha ||MT_4,18.16|| @<#30 N17: pth(i)ag>@ sarge sargntarprapattrapvaravttimn / svabhvatalo brahmakadaldalamaapa //MU_4,18.17// sarge ekasmin sarge | ya sargntarpra anyasargasamha | sa*<@<31>@>* eva pattri | tai pvar bhaarp | vtti sthiti yasya | sa | tda ||MT_4,18.17|| @<#31 N17: *unleserliche Silbe* [sa]>@ kadalym anyat nsti yath pattraatev api / brahmatattve nyat nsti tath sargaatev api //MU_4,18.18// spaam ||MT_4,18.18|| bjt phala rasd bhtv yath bjam punar bhavet / tath brahma mano bhtv bodhd brahma punar bhavet //MU_4,18.19// yath phalam bjt updnabhtt*<@<32>@>* bjt | bhtv prdurbhya | rast heto | puna bjam bhavet | tath brahma mano bhtv bodht | puna brahma bhavet ||MT_4,18.19|| @<#32 N17: [u]pd>@ rasakraakam bjam phalabhvena jmbhate / brahmakraako jvo jagadrpea jmbhate //MU_4,18.20// spaam*<@<33>@>* ||MT_4,18.20|| @<#33 N17: am (yujyata)>@ rasasya kraa ki syd iti vaktu na yujyate / svabhvo nirvieatvt para vaktu na yujyate //MU_4,18.21// katha na yujyata ity | atrha svabhva iti | svabhva param kevalam | nirvieatvt | vaktum abhiyogaviayat netum | na yujyate | svabhvasybhiyoge kriyame aviet sarveu svabhvev abhiyoga prpnotti nirvieatvd iti padasybhiprya ||MT_4,18.21|| na csatt sarvamaye vaktu kvacana akyate / nkrae kradi pare vsty dikrae //MU_4,18.22// asata sarvamayatvyogt iti bhva | nkraa iti | akrae na vidyate kraa yasya | tde | dikrae pare utke cinmtre | kradi na asti | dikraatvpyd*<@<34>@>* iti bhva ||MT_4,18.22|| @<#34 N17: a*tv*p>@ bja jahan nijavapu phalbhta vilokyate*<@<35>@>* / brahmjahan nijavapu phalam bja ca sasthitam //MU_4,18.23// brahmaa bjatvvasthne nijavapua ahnam eva hetu ||MT_4,18.23|| @<#35 N17: phal(a bja ca sasthita) *bhta vilokyate* >@ bjasyktimat sarva tennkti tatpadam / na yujyate samkartu tasmn nsty upam ive //MU_4,18.24// sarvam samastam svarpam | bjasyktimat bhavati | tena tato heto | ive uddhacinmtratattve | upam nsti ||MT_4,18.24|| kham eva jyate khbhn na ca taj jyate nyadk / ato na jta v jta viddhi brahmanabho jagat //MU_4,18.25// khbht atyantanairmalyenkatulyt brahmaa | kham eva jyate | nanu katham etad ity ha | na ceti | caabdo hetau | yata tat jagannma kham | anyadk brahmetaradgrpam | na jyate notpadyate | phalita kathayati ata iti | ata paramrthato | na jtam | bhsata*<@<36>@>* jta v | jagat*<@<37>@>* brahmanabha brahmkam | viddhi ||MT_4,18.25|| @<#36 N17: []bhsa #37 N17: (ga)gat>@ dyam payan svam tmna na dra samprapayati / prapackrntasavitte kasyodeti nij sthiti //MU_4,18.26// dra dyam dikriyviaybhtam bhvajtam | payan | svam tmnam*<@<38>@>* dra­rpam*<@<39>@>* nijam tmnam | na payati nnubhavati | prapacenkrnt svonmukhat nt | savitti yasya | tdasya | kasya puruasya | nij sthiti*<@<40>@>* sva svarpam | udeti sphurati | na kasypty artha ||MT_4,18.26|| @<#38 N17: (tm)tm #39 N17: ()**r #40 N17: ti[]>@ mgatjalabhrntau saty keva vidagdhat / vidagdhaty saty tu kevsau mgatik //MU_4,18.27// ato vidagdhat eva satsagamdin poayeti bhva ||MT_4,18.27|| kaviado dra sarvago pi na payati / netra nijam ivtmna dbhtam aho bhrama //MU_4,18.28// kavad viada*<@<41>@>* uddhacinmtrarpatventyantanirmala | dra | dbhtam dyabhva gatam | tmnam drakhyam tmnam | na payati | kim iva | netram iva | yath netra nijam tmna na payati*<@<42>@>* | tathety artha | aho bhrama bhavati ||MT_4,18.28|| @<#41 N17: vi<>[]a #42 N17: y[a]ti>@ kaviadam brahma yatnenpi na labhyate / dye dyatayde tv asya lbha sudrata //MU_4,18.29// kuto*<@<43>@>* na labhyate ity | atrha dya iti | tena dye dyatvdaranam eva brahmalabdhir iti bhva ||MT_4,18.29|| @<#43 N17: to<>>@ tvdksthlo vadhnena vin yatra na dyate / tatrtidrodastaiva drau skmasya dyat //MU_4,18.30// yatra yasmin viaye | avadhnena vin tvdksthla na dyate | tatra tasmin viaye | skmasya drau dyat atidrodast eva bhavati | tvdg iti dehbhipryeokti ||MT_4,18.30|| dra draaiva bhavati na tu spati dyatm / dya ca dyate tena dra rma na dyate //MU_4,18.31// dra dikriykart | dra eva bhavati | asau dra dyatm dyabhvam | na spati | he rma | tena drar | dya dyate yena | dyasya dyatvam astti bhva | tena drar | dra dra­rpa svtm | na dyate | atiskmatvd iti*<@<44>@>* bhva ||MT_4,18.31|| @<#44 N17: i*ti*>@ draaiva sambhavaty eko na tu dyam ihsti hi / dra sarvtmako dya sthita cet keva dyat //MU_4,18.32// sambhavatti | tasyaiva vicrasahatvd iti bhva | sarvtmaka dra dya sthita dyatay sthita | cet bhavati | tad dyat k iva bhavati | avaya ca svapnanyyena drau dyatayvasthnam agkartavyam ||MT_4,18.32|| nanu katha dra*<@<45>@>* dyatvena tihatty akya dnta kathayati sarvaaktimat rj yat yat sampdyate yath / tat tat tath bhavaty u sa evodeti tattay //MU_4,18.33// yath sarvaaktimat samrtvena sarvaaktiyuktena | rj | yat yat vastu | yath sampdyate sampdanakriyviayat nyate | tat tat vastu | u tath bhavati sampadyate | vicre kriyame sa eva rj eva | tattay tattadvasturpea | udeti sphurati | ayam bhva | yath sarvaaktimn rj svvyatiriktajnadvrea jnavivartabhtasampadyamnavastutay sphurati | tath dra*<@<46>@>* svvyatiriktadikriydvrea dikriyvivartabhtadyamnapadrthatay sphuratti ||MT_4,18.33|| @<#45 N17: d<>[ra] #46 N17: *svvyatirikt<>[a]jnadvrea j[na]vivarta dra*>@ yath madhurasollsa ao bhavati bhsura / rasatm ajahac*<@<47>@>* caiva phalapupadalonnata //MU_4,18.34// cidullsas tath jvo bhtv bhavati dehaka / cinmtrat tm ajahad eva daranadmaya*<@<48>@>* //MU_4,18.35// daranadmaya karmasdhano ya daranaabda | tena dyadmaya*<@<49>@>* ity artha | yugmam ||MT_4,18.34-35|| @<#47 N17: ha<>[c] #48 N17: d<>[]ma #49 N17: d<>[]ma>@ nnëaasahasraughair advityair nijtmana / yathodeti raso bhauma cit tathodety ahambhramai //MU_4,18.36// bhauma bhmisambandh ||MT_4,18.36|| cidrasollsavk kacatm tmantmani / dyakhatìhynm iha nnto vagamyate //MU_4,18.37// cid eva rasa | tasya ya ullsa | tasya vkm jagatm iti yvat ||MT_4,18.37|| aa pratyekam evntar yath rasacamatktim / svdayaty evam e cit pthak payati sast //MU_4,18.38// rasena ktm ucchnatrp camatktim rasacamatktim ||MT_4,18.38|| y yodeti*<@<50>@>* yath yasy jvaakte svasasti / tm t tathaiti s svnta*<@<51>@>* cid bhtabhuvanasthitim //MU_4,18.39// udeti sphurati | cit citsvarp*<@<52>@>* | s jvaakti | svnta svamadhye | t tm bhtabhuvanasthitim | bhtn taddhrabhtnm | bhuvann ca sasthitim sasthm | eti prpnoti ||MT_4,18.39|| @<#50 N17: yod[e] #51 N17: s [s]v #52 N17: *cit cit*sva[r]>@ jvasastaya*<@<53>@>* kcit pramilanti parasparam / svaya vihtya sasre myanti ciraklata //MU_4,18.40// kcit uddhamatiyukt | ciraklata dehaptnantaram ||MT_4,18.40|| @<#53 y()a>@ skmay paray dy svam payasy anay tath / jagajjlasahasri paramvantarev api //MU_4,18.41// tvam | svam cinmtrkhya svtmnam | anay asmin prakarae proktay | paray utkay | skmay skmavastuviayatvena skmarpay | dy samyagjnena | payasi*<@<54>@>* anubhavasi*<@<55>@>* | tathabda samuccaye | tath paramvantarev api jagajjlasahasri payasi | apiabda paramvantareu jagajjlasahasradaransambhavadyotaka ||MT_4,18.41|| @<#54 N17: [s]i #55 N17: (m)*s*i>@ bhittau nabhasi pëe jvlym anile jale / santi sasralakyi tile tailam ivkhile //MU_4,18.42// jagadbjabhtacinmtrasratveneti bhva ||MT_4,18.42|| uddham eti yad cetas tad*<@<56>@>* jvo bhavec citi / uddh ca s sarvagat tena sammelanam mitha //MU_4,18.43// s cit | tena uddhatvena ||MT_4,18.43|| @<#56 N17: tad>@ sarvem padmajdn svasattbhramapraka / jagaddrghamahsvapna svayam anta samutthita //MU_4,18.44// svasattbhramapraka svasattbhramakrty*<@<57>@>* artha ||MT_4,18.44|| @<#57 N17: sva[s]at>@ svapnt svapnntara ynti kcid bhtaparampar / tenopalambha kuydv s dhatara sthita //MU_4,18.45// kcid bhtaparampar bhtapaktaya | svapnt ekasmt sastirpt svapnt | svapnntaram anyasastirpa svapnam | ynti | tena tata heto | sm svapnt svapnntara gatnm bhtapaktnm | kuydau dhatara*<@<58>@>* upalambha sthita asti | ida kuyam itydirpa jnam asti ||MT_4,18.45|| @<#58 N17: ha(sthita)ta>@ yad yatra cid bhvayati tat tatru bhavaty alam / tay svapne pi yad da tatkle satyam eva tat //MU_4,18.46// tay cit ||MT_4,18.46|| cidaor antare santi samastnubhavava / yath bjntare pattralatpupaphalava //MU_4,18.47// samast samastaghaapadykr | anubhavava anubhavale*<@<59>@>* ||MT_4,18.47|| @<#59 N17: **>@ paramu jagad antar*<@<60>@>* dhatte citparamuka / lnam kam ke dvaitaikyabhramam utsja //MU_4,18.48// citparamuka cidrpa paramu | jagat paramum jagadrpam paramum | anta svtmabhittau | dhatte dhrayati | phalitam ha lnam iti | ata kam jagadkhyam kam | ke cidkhya ke | lnam bhavati | etasya phala kathayati dvaitaikyam iti | ata tvam dvaitaikyabhramam utsja tyaja | ekataypi vaktum aakyasya kevalasya cinmtrasya sthitatvt ||MT_4,18.48|| @<#60 Unmetrisch. 1: jaga*n*ty antar; 3: jaganty antar>@ deaklakriydykhyai svair evubhir eva cit / an anubhavaty antar itaror asambhavt //MU_4,18.49// svair eva svarpabhtair eva | an nnbhtarpn an | anta svasmin | itaro dedirpasya cidvyatiriktasyo ||MT_4,18.49|| svaya sarvasya kacita svaccha cidauaaka / brahmde kanihasya dehadynubhvita //MU_4,18.50// dehady anubhvita anubhavaviayat nta | kanihasya kvasnasya | anubhvita ity atra svrthe ic ra ||MT_4,18.50|| kacita kicid eveha vastutas tu na kicana / svaya svatva svdayante dvaita citparamava //MU_4,18.51// puna kim etat sphuratty | atrha svayam iti | citparamava cille | dvaitam ghaapadirpadvaitasvarpam | svatvam svabhvam | svdayante camatkraviayat nayanti ||MT_4,18.51|| svayam prakacati sphradeha cidauaaka / netrdikusumadvrai savidmodam udgiran //MU_4,18.52// sphradeha sphrasvarpa | savidmodam ghaapadijnarpam*<@<61>@>* modam ||MT_4,18.52|| @<#61 N17: *jna*>@ sampayattarn kacid bahrpea cidghann / sarvagatvd anatvd dyabjasya vai cite //MU_4,18.53// kacit purua | jgradavasthvia iti yvat | cite dyabjasya cidkhyasya dyabjasya | sarvagatvt tath anatvt | cidghann citsvarpatvena cidbharitn | itarn svato bhinnatvena bhtn padrthn | bahrpea payati bhy ete iti anubhavati ||MT_4,18.53|| antar evkhila kacit payaty avikala jagat / tatrtikla kaland unmajjati nimajjati*<@<62>@>* //MU_4,18.54// kacit svapnvasthvia iti yvat | antar eva svasminn eva | na tu bhye ||MT_4,18.54|| @<#62 N17: ti (nimajjati)>@ svapnt svapnntara tatra tath payan puna puna / mithyvaeu luhita ileva ikharacyut //MU_4,18.55// kacit ki kurvan | svapnt svapnntaram puna puna payan iti prveaiva sambandha | kacit kathambhta | mithy vyartham | avaeu bhvbhvkhyev avaeu | luhita | k iva | ikharacyut il iva ||MT_4,18.55|| kecit sammlit kecid tmany eva bhrame sthit / magn svasavidrasata sphuranto*<@<63>@>* dehiaak //MU_4,18.56// kecit suuptyavasthvi | sammlit nidrgrast | tmani ajnavalite svtmani | dehiaak jvasamh ||MT_4,18.56|| @<#63 1,3: sphuranto; N17: sphurato>@ turyvasthvin kathayati*<@<64>@>* svayam anta prapayanti ye jagajjvasambhramam / tai kaicit tat tath dyam asatsvapnavad ritam //MU_4,18.57// ye jvanmukt jv | jagajjvasambhramam jagadkhya jvasambhramam | anta manasi | payanti | na tu bahi*<@<65>@>* | tai kaicit tat dya tath ritam antastvenaivritam | katham | asatsvapnavat*<@<66>@>* | turyvasthvi jvanmukt hi bhyam api jagat svapnavad antastham evnubhavanti bhramasvarpatvadarant ||MT_4,18.57|| @<#64 N17: *tur -> ti* #65 N17: bahi[] #66 N17: va*t*>@ sarvtmatvt svabhvasya tad dya satyam tmani / sarvago vidyate yatra tatra sarvam udeti hi //MU_4,18.58// tat dyam tmani svasmin svarpe | satyam bhavati | kuta | svabhvasya cinmtrkhyasya svabhvasya | sarvtmatvt sarvarpea vartamnatvt | ayam bhva | dya drarapekay siddhena dyatvensatyam api sat | sarvarpatvvasthitacinmtrparaparyyasvabhvasratvena svasvarpe satyam eveti | nanu katham etad ity | atrha sarvaga iti | hi yasmt | sarvaga sarvavypaka svabhvparaparyyam cinmtratvam*<@<67>@>* | yatra vidyate | tatra sarvam dyam | udeti prdurbhavati | ata svabhvabhtacinmtravat tatsattvinbhvi dyam api satyam eveti bhva ||MT_4,18.58|| @<#67 N17: tv[am]>@ jvnta pratibhsasya sargasya punar antare / jvaaa udety uccais tasyntar itaro pi ca //MU_4,18.59// spaam ||MT_4,18.59|| jvntar jyate jvas tasyntar api jvaka / sarvatra rambhdalavaj jvabjam prajvati //MU_4,18.60// prajvati praky jvanakriyy karttvam bhajati ||MT_4,18.60|| dyabuddhiparvddhi samam etad anantakam / hemnva kaakditvam parijaptyaiva nayati //MU_4,18.61// anantakam antarahitatvena bhsamnam | etat dyam | parijaptyaiva cinmtram evedam iti jnenaiva | na tv anyena kenpi hetun | samam yugapat | na tu kramea | nayati adarana yti | cinmtrarpatvennubhyamnatvasiddher ity artha | etat kathambhtam | dyabuddhy dyam idam iti buddhy | par utk | samantt | vddhi yasya | tat | etat kim iva | kaakditvam iva | yath hemni sthita kaakditvam parijapty hemaivedam iti jnena nayati | tathety artha ||MT_4,18.61|| vicro yasya nodeti ko ha kim idam ity alam / tasydyantvimukto sau*<@<68>@>* drgho jvajvarabhrama //MU_4,18.62// dyantvimukta*<@<69>@>* avicchinnapravha | jvo ham iti jvararpa bhrama jvajvarabhrama ||MT_4,18.62|| @<#68 N17: dya[n]tvimukto [s]au #69 N17: [dyant]>@ vicra phalitas tasya vijeyo yasya sanmate / dinnudinam yti tnavam bhogagdhnut //MU_4,18.63// vijeya ity | atra paitair iti ea | bhogagdhnut bhogkk ||MT_4,18.63|| yath dehopayukta hi karoty rogyam auadham / tathendriyajaye nyasto viveka phalito bhavet //MU_4,18.64// dehopayuktam dehe prayuktam | phalita mokkhyavyavahite phalayukta | indriyajayasyaiva mokam prati skd upyatvd iti bhva ||MT_4,18.64|| viveko sti vacasy eva citre gnir iva bhsvara / yasya tena parityakt dukhyaiva vivekit //MU_4,18.65// yasyety asya prvrdhena sambandha | parityakteti*<@<70>@>* cittbhipryeoktam ||MT_4,18.65|| @<#70 N17: ty(o)akte>@ yath sparena pavana sattm yti no gir / tathecchtnavenaiva viveko syeti budhyate //MU_4,18.66// spaam ||MT_4,18.66|| citrmta nmtam eva viddhi citrnala nnalam eva viddhi / citre gan nnam anaganaiva vc vivekas tv aviveka eva //MU_4,18.67// yath citrasthasymtde tptydyarthakriykritvbhvt anamtdirpatvam eva | tath kevala vcaiva kathyamnasya | ata eva indriyajaysdhakasya vivekasya mokkhyrthakriykritvbhvd*<@<71>@>* avivekatvam eveti bhva ||MT_4,18.67|| @<#71 N17: bh(va)vd>@ puna kdk puruo vivek*<@<72>@>* asty | atra sargntalokenha prva vivekena tanutvam eti rgo tha vaira ca samlam eva / pact parikyata eva yatra sa pvanas tatra vivekitsti //MU_4,18.68// yatra yasmin purue | rga atha vaira ca dvea | vivekena vicrea | prvam prathamam | tanutvam tnavam | eti gacchati | pact tanutvnantaram | kyate*<@<73>@>* eva nayaty eva | sa purua | pvana asti | tatra tasmin purue | vivekit vicrayuktatvam | asti | na tu vkyamtrea sadasanniryake ity artha | iti ivam ||MT_4,18.68|| @<#72 N17: k**(na) #73 N17: yat[e]>@ iti rbhskarakahaviracity rmoksopyaky sthitiprakarae daa sarga*<@<74>@>* ||18|| @<#74 N17: r[mo]ko[p]ya[]k[y] sthi[ti]pra[ka]ra[e ][da]a [sar]ga>@ atidurbodhatvena punar api prvoktam evrtha kathayati jvabjam param brahma sarvatra kham iva sthitam / tena jvodarajagaty api jvo sty anekadh*<@<1>@>* //MU_4,19.1// jvnm bjam prdurbhavasthnam | param brahma kham ivkavat | sarvatra dyataybhimate samaste jagajjle | sthitam svarpasratay sthitam bhavati | tena tato heto | jvasya yat udaram madhyapradea | tatrasthita yat jagat svapndirpa jagat | tasmin api anekadh nnvidhasthvarajagamtmakaprakrea nnprakro | jvo sti ||MT_4,19.1|| @<#1 N17: (d)*dh*>@ tata kim ity apekym ha cidghanaikaghantmatvj jvntar jvajtaya / kadaldalavat santi k iva narodare //MU_4,19.2// ata*<@<2>@>* cidghanena ekam kevalam | ghana tm yasya | sa | tasya bhva cidghanaiktmatvam | tasmt heto | jvnta jvnm madhye | jvajtaya kadaldalavat santi | kadaldaleu hy antar anyni dalni santi | jvajtaya*<@<3>@>* ke iva | k iva | yath narodare k santi | tathety artha ||MT_4,19.2|| @<#2 N17: a()ta #3 N17: *kadaldalavat -> jtaya*>@ nanu jva kuta utpadyate ity | atrha yo yo rma yath grūme kalkasvedd bhavet krimi / tattannma tath cittvt kha jvbhavati svata //MU_4,19.3// he rma | grūme grūmakle | kalkasvedt*<@<4>@>* | kalko malam | sa ca sveda ca | tat kalkasvedam | tasmt | ya ya krimi yath yena rpea | bhavet jyate | kham kam | cittvt*<@<5>@>* tath tena rpea | svata jvbhavati | kham kathambhtam | tattannma tasya tasya krimer nma yasya | tat | ayam bhva | grūme tvat nnvidh krimaya kalkasvedt jyante | te arra tvat kalkasvedamayam bhavatu | tacclakas tu jva jvatvnyathnupapatty cittvayuktam kam eva | kalkasvedasya arramtrasampdane parisamptatvt tadanyasysannidhnc*<@<6>@>* ca | atas sarve jv krp eveti ||MT_4,19.3|| @<#4 N17: kalk<>[a] #5 N17 cit[t]vt #6 N17: n<>[c]>@ yath yath yatante te jvak svtmasiddhaye / tath tath bhavanty u vicitropsanakramai //MU_4,19.4// te kamay | jvak | svtmasiddhaye*<@<7>@>* yath yath yatante vicitropsankramai yatanarpai nnvidhair upsankramai | tath tath bhavanti*<@<8>@>* ||MT_4,19.4|| @<#7 N17: svtma #8 N17: va[n]ti>@ smnyenoktv vieea kathayati devn devayajo yakayajo yakn vrajanti hi / brahma brahmayajo ynti yad atuccha tad rayet //MU_4,19.5// phalitam ha yad iti | ata ity adhyhra | ata purua yat atuccham bhavati | tat rayet*<@<9>@>* ||MT_4,19.5|| @<#9 N17: *atuc -> yet*>@ nanu tarhi ukra katha svayatana vin nnrpat gata ity | atrha sa ukro bhguputro hi nirmalatvt svasavida / baddha prathamadena dyenu svabhvata //MU_4,19.6// sa prvaprakaraokta | bhguputra ukra | hi nicaye | idamprathamatvarohea svasavida nirmalatvt prathamadena dyena svabhvata prayatana vinu*<@<10>@>* baddha svonmukha kta | ato na virodha iti bhva ||MT_4,19.6|| @<#10 N17: *u*>@ abhijtparimln bl yat prathamam pura / savit prpnoti tadrp bhavaty any na kcana //MU_4,19.7// abhijt uddh | ata evparimln tvat kluyam*<@<11>@>* agat | bl brahmaa sadya utthit | savit | prathamam dau | yat pura payati | tadrp bhavati | any brahmaa prvataram utthit | kcana savit | na bhavati yatna vin na bhavati | yatnena tu bhavaty eva | anyath*<@<12>@>* mokbhvaprasagt ||MT_4,19.7|| @<#11 N17: kl[uya]m #12 N17: *th*>@ prva sphuritam*<@<13>@>* prana rrma asmin samaye*<@<14>@>* pcchati jgratsvapnadabhedam bhagavan vaktum arhasi / katha ca jgraj jgrat syt svapno jgrat katham bhavet //MU_4,19.8// ki kathaymty apekym ha katham iti | jgrat jgrat katha syt | svapna ajgrat svapna | katham bhavet | etad eva kathaya me iti*<@<15>@>* bhva ||MT_4,19.8|| @<#13 N17: rva (p) [s]phu #14 N17: [s]ama #15 N17: thaya [m]e [i]ti>@ rvasiha uttara kathayati sthirapratyayayukta yat taj jgrad iti kathyate / asthirapratyaya*<@<16>@>* yat syt sa svapna samudhta //MU_4,19.9// sthirapratyayena sa evyam ity evarpapratyabhijy*<@<17>@>* kamea sthirajnena | yukta yat bhavati | paitai taj jgrad iti kathyate | yat asthirapratyayam pratyabhijkamsthirajnayuktam | syt | paitai sa svapna samudhta kathita ||MT_4,19.9|| @<#16 N17: ra()pra #17 N17: rpa()pra>@ jgratsvapnayo kadcitsambhavayukta svapnajgrattva*<@<18>@>* kathayati jgrac*<@<19>@>* cet kaada*<@<20>@>* syt svapna klntarasthita / taj jgrat svapnatm eti svapno jgrattvam cchati //MU_4,19.10// jgral lakaay*<@<21>@>* jgrajjnaviaybhta vastu | cet yadi | kaada kaam eva da | syt | artht tata naa | tath svapna svapnajnaviaybhta vastu | klntarasthita svapnakld anyasmin kle pi sthita | cet syt | kadcid dhi svapnadam api vastu prabhte pratyaka dyate | tat tad | jgrat jgradvastugrhaka jnam | svapnatm eti asthirapratyayatvt | svapna svapnavastugrhaka jnam | jgrattvam cchati sthirapratyayatvt ||MT_4,19.10|| @<#18 N17: grat[t]va #19 N17: gra<>[c] #20 N17: a<>[] #21 N17: y(t)>@ nanu katham etad ity | atrha jgratsvapnadabhedo na sthirsthirat vin / sama sadaiva sarvatra samastnubhavo nayo //MU_4,19.11// yata jgratsvapnadabheda sthiratsthirat vin na bhavati | ata kaikajgrata svapnatva sthirasvapnasya jgrattva yuktam eveti bhva | atra samastnubhavam pramatvena kathayati sama iti | anayo jgratsvapnayo | samasteu sthita anubhava samastnubhava | sad sarveu kleu | sarvatra sarveu deeu | sama eva bhavati | sthirsthirat vineti atrpi*<@<22>@>* sambandhanyam ||MT_4,19.11|| @<#22 N17: *atrpi*>@ phalitam ha yad eva sthiratm eti taj jgrad iti kathyate / kaabhagtmaka svapno yath bhavati tac chu //MU_4,19.12// ata yad eva sthiratm eti paitai tat svapno pi san jgrad iti kathyate | ya kaabhagtmaka sa jgrad api san*<@<23>@>* svapna bhavati | yathaitad bhavati tvam tat ӭu | yath jgratsvapnayo sthiratvsthiratvam asti tath ӭv ity artha ||MT_4,19.12|| @<#23 N17: sa[n]>@ tad eva kathayati jvadhtu arre ntar vidyate yena jvyate / tejo vrya jvadhtur itydyabhidham aga tat //MU_4,19.13// jvkhya dhtu jvadhtu | arre nta vidyate | yena jvadhtun | arra jvyate pradhraakriy kryate | jvyata iti icanta prayoga | he aga | tat sa jvadhtu | tejo vrya jvadhtur itydyabhidham bhavati | atra ca dhtuabda majjdivat arrnta critvasdyt upacrea prayukta ||MT_4,19.13|| vyavahr yad kyo manas karma gir / bhavet tad sa sampanno jvadhtu prasarpati //MU_4,19.14// yad yasmin kle | kya | manas karma svritay kriyay | gir ca | vyavahr vyavahrayukto | bhavet | tad sa jvadhtu sampanna sampra san | prasarpati sarvasmi arre sacra karotty artha ||MT_4,19.14|| tata kim ity | ha tasmin prasarpaty ageu spart savid udeti hi / puatvt saiti cittkhym antarlnajagadbhram //MU_4,19.15// tasmin savinmaye jvadhtau | prasarpati sati | ageu spart jvadhtuspart | hi nicaye | savit jvadhtuspandabht todisacetanarp savit | udeti prdurbhavati | s savit | antarlnajagadbhram sat | puatvt jvadhtuprasarpaena puatvt | cittkhym eti | nanu antarlnajagadbhramatva savida katham iti cet | satyam | savit tvat jvadhto utpadyate | jvadhtu ca pitjvadhto utthnasamaye jagadbhramayukta eva uttihati | pitjvadhtor antarlnajagadbhramatvt | ata savido py antarlnajagadbhramatva siddham ||MT_4,19.15|| sekadiu randhreu prasarpant bahirmayam / nnkravikrìhya*<@<24>@>* rpam tmani payati //MU_4,19.16// s savit | kadirandhreu*<@<25>@>* prasarpant sat | bahirmayam bahisvarpam | nnkravikrai ghaapadirpai kravikrai | ìhya rpam | tmani payati vimati | antar iva sakalpasiddhaghaapaditm | na caitat katham iti vcyam | svapne datvt | yath svapne savid eva nnrpair bhti | tath bahir apti na virodha ||MT_4,19.16|| @<#24 N17: r*hy*()a #25 []ka>@ tat sthiratvt tayaivtha jgrad ity avagamyate / jgratkrama iti prokta suuptdikrama ӭu //MU_4,19.17// tay eva savid eva | na tv anyena dehdin jaena | tat nnkravikrìhya nija svarpam | sthiratvt kam api klam tathaiva sthitatvt | jgrad ity avagamyate jyate | jgratprakriyopasahraprva suuptdiprakriy vaktum pratijnte jgratkrama iti ||MT_4,19.17|| suuptdikramam eva kathayati manas karma vc yad kubhyati*<@<26>@>* no vapu / nta tihati svaccho jvadhtus tad tv asau //MU_4,19.18// na kubhyati rntatvt | vyavahra na karotty artha | tad tasmin kle | jvadhtu svaccha suptaprasarpakhyamala | ata eva nta kobharahita | samantt | tihati | tuabdo nicaye | yady api suuptaviaya rrmakta prano nsti tathpi jgratsvapnayor avayam madhyavartitvt suuptiniraya | na hi jgrata nirgatya suuptim agatv svapnagamanam puruasya yuktam | setuvat sarvatra marydtvena suupte sthitatvt | yady api uddhacid api sarvatra madhye setutvena vartata eva tathpi vidyuddyotaratnavat*<@<27>@>* sthladyaviayatvt tasy setutvkathanam | skmadn prati tv anupayogt kathana na yuktam ||MT_4,19.18|| @<#26 N17: kubh[ya]ti #27 N17: dyot(i)aratna>@ tad ki sampatsyate ity | atrha samatm gatair*<@<28>@>* vtai kobhyate*<@<29>@>* na hdantare / nirvtasadane dpo*<@<30>@>* yathlokaikakraka //MU_4,19.19// samatm manaktakobhbhvt samavhitvam | gatai vtai prai | asau jvadhtu hdantare na kobhyate kobhayukto na kriyate | anena manonena prarodha prarodhena ca manona sampatsyate iti scitam | tatrpi keäcit prarodhena manona mata | asmka tu samyagjnasdhitena manonenaiva prarodha | sa cet tatra sahakr tan na doa | tata sarvath manona prarodhena | manonas tu madirdiprayuktamanonavan ntyantika iti matam | atra pratibhnvit eva pramam ity alam bahun | jvadhtu*<@<31>@>* ka iva | dpa iva | yath nirvtasadane vtai lokaikakraka dpo na kobhyate | tathety artha ||MT_4,19.19|| @<#28 N17: tai<>[r] #29 N17: k(e)*o*bh #30 N17: p(e)*o* #31 N17: tu[]>@ tata ki sampadyata ity | atrha tata sarati ngeu savit kubhyati tena no / na cekadny yti randhry yti no bahi //MU_4,19.20// tata sa jvadhtu | ageu na sarati sacra na karoti | tena jvadhtusaraena | savit jvadhtuspandarp savit | no kubhyati na udeti | s savit kadni randhri na cyti bahi no yti ||MT_4,19.20|| tadsau kutra tihatty apekym ha jve ntar eva sphurati tailasavid yath tile / tasavid dhima iva snehasavid yath ghte //MU_4,19.21// asau savit jve nta svadharmibhtajvamadhye eva | sphurati | k iva | tailasavid iva tailkr savit | tailasavit tailam iti yvat*<@<32>@>* | yath s tile sphurati | tathety artha | evam anyasmin dntadvaye pi yojyam ||MT_4,19.21|| @<#32 N17: taila*sa -> yvat*>@ nanu tad jva ki karotty | atrha*<@<33>@>* jva klakal käcit tihan*<@<34>@>* ntataytmani / dam yti sauupt saumyavt vicetanm //MU_4,19.22// tad jva käcit atiskmatay vaktum aakym | klakal klalea tvat | ntatay tmani jntmani svarpe | tihan prathama tihan | tata vicetanm*<@<35>@>* ajnamaym | saumyavtm*<@<36>@>* samavhiprm | sauupt dam yti | anena jgratsuuptayor madhye skmadibhi vedya madhyadhmapravea ukta | anenaiva cbhipryea nidrdau jgarasynta itydy uktam | ity ala rahasyodghanena ||MT_4,19.22|| @<#33 N17: a(tranya)tr #34 N17: ha<>[n] #35 N17: n[m] #36 N17: sau[m]ya>@ nanu suupta eva jva kobharhityt katha na turyavn astty apekym ha jtv cetasy uparate myan vyavaharann api / jgratsvapnasuupteu prabuddhas turyavn smta //MU_4,19.23// jtv uddhacinmtrarpa svtmna samyag jtv | cetasi vikalpasvarpe manasi | uparate lne sati | vyavaharann api arraytrnimitta vyavahra kurvann api | myan vyavahrakta kobham atyantanaipuyt agacchan | tath jgratsvapnasuupteu prabuddha kdgrpy etnti samyagjnayukta | na tu jaa | paitai turyavn smta | suuptas tu naitdo stti nsau turyavn iti bhva ||MT_4,19.23|| svapna nirpayitum prastauti sauuptt somyat ytai prai saclyate yad / sa jvadhtus s savit tata cittatayodit //MU_4,19.24// suuptam eva sauuptam | tasmt | somyat ytai vtai | yad suuptaparimakle | sa jvadhtu clyate | tata tad | s savit jvadhtuspandarp savit | cittatay cittabhvena | udit prdurbht*<@<37>@>* | bhavati ||MT_4,19.24|| @<#37 N17: du[r]bh>@ cittatay uditya*<@<38>@>* ki karotty | atrha svntasastha jagajjlam bhgabhgai kramabhramai / payati svntar evu sphram bjam iva drumam //MU_4,19.25// tata s cittarp savit svntasastham saskrarpea svtmani sthitam | jagajjla svntar eva na tu bhye | u*<@<39>@>* kramabhramai na tu sahajakramayuktai | bhgabhgai padrtharpai lealeai | payati*<@<40>@>* anubhavati | kim iva | bjam iva | yath sphram akuronmukham*<@<41>@>* | bjam | drumam svnta payati | anyath tannirgamnupapatte | tathety artha ||MT_4,19.25|| @<#38 N17: ud[i] #39 N17: *u* #40 N17: (u)pa #41 N17: onmu<>[kh]am>@ tad eva vieata kathayati jvadhtur yad vtai kicit sakobhyate bham / tadohyate mbara iva payaty tmani khe gatim //MU_4,19.26// vtabhulyasvabhva evya yat purua svapne khe gatim payatti vkyrtha ||MT_4,19.26|| yadmbhas plvyate sau tad vrydisambhramam / antar evnubhavati svmoda kusuma yath //MU_4,19.27// asau jvadhtu | ambhas kapharpea jalena | plvyate pryate | vrydisambhramam udakaplavdirpa sambhramam ||MT_4,19.27|| yad pittdinkrntas tadgnyauydisambhramam / antar evnubhavati sphram bahir ivkhilam //MU_4,19.28// paramrthatas*<@<42>@>* tu na bahi sphram iti ivaabdopdanam ||MT_4,19.28|| @<#42 N17: rtha*ta*s>@ raktpro raktavarn deakln bahir yad / payaty anubhavtmatvt tatraiva ca nimajjati //MU_4,19.29// yad raktpra raktaprita | syt | tad bahi raktavarn deakln payati | na kevalam payati | tatraiva ca nimajjati ||MT_4,19.29|| nanu nnvyavahrn katham payatty | atrha sevate vsan y t so nta payati nidrita / pavanakobhitai randhrair bahir akdibhir yath //MU_4,19.30// sa jvadhtu | ym ubhubharpm | vsan sevate nidrita san | tm anta payati | katha tath | tath katham pavanakobhita akdibhi randhrai netrdidvrai | yath bahi payati ||MT_4,19.30|| saghya svapnalakaa kathayati ankrantendriyacchidro yad akubdho ntar eva sa / savidnubhavaty u sa svapna iti kathyate //MU_4,19.31// sa jvadhtu | ankrantendriyacchidra antar eva akubdha bhyakobharahita san | savid savidkhyena dharmea*<@<43>@>* | svapne yat anubhavati jagadviayam anubhava karoti | paitai sa svapna iti kathyate ||MT_4,19.31|| @<#43 N17: [dharme]a. Vgl. M ad (IV) 19,21a.>@ jgrallakaa kathayati samkrantendriyacchidro yat kubdho bhyasavid / paripayati taj jgrad ity hur matimattam //MU_4,19.32// atiayena matimanta matimattam | jgratsvapnayor eva patvt tayor evehopasahre*<@<44>@>* sagrahea lakabhidhnam | na suupte ||MT_4,19.32|| @<#44 N17: ev[e]ho>@ sargntalokenaitad upasaharati iti viditavat tvaydhunnta prathitamahmatineha satyatsth / asati jagati naiva bhvany mtihtisastidoabhvany //MU_4,19.33// iti evam | viditavat jtavat | ata eva prathit visti gat | mahmati yasya | tdena tvay | asati jagati adhun anta manasi | satyatsth satyam idam ity evarp sth | na bhvany bhvanviayat na ney | satyatsth k | y | mti ca hti ca sasti ca t mtihtisastaya | t eva do | tn bhvayati sampdayatti td | bhavati | sasrasatyatsthy hi tadgat mtydido bdhante | tadasatyatsthy tu t api asatyabht eva km bdh kartu aknuvanti | na hi vandhyputra kacid bdhate | iti ivam ||MT_4,19.33|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae ekonavia sarga*<@<45>@>* ||19|| @<#45 N17: vira[ci]t[y] r[mo]ko[p]ya[]k[y] sthiti[pra]ka[ra]e [e]ko[na]vi[a] sar[ga]>@ o | eva rrmea madhye pa jgraddisvarpa nirya praktam evnusandadhti etat te kathita sarvam manorpanirpae / may rghava nnyena kenacin nma hetun //MU_4,20.1// etat sarvam yo yath yatate sa tath bhavatty etat samastam | may | he rghava | manorpanirpae manonirpaanimittam | te kathitam | anyena hetun na kathitam vyarthatvt ||MT_4,20.1|| manonirpaam eva karoti*<@<1>@>* dhanicayavac ceto yad bhvayati bhria / tatt yty analled ayapio gnitm iva //MU_4,20.2// bhria abhysena ||MT_4,20.2|| @<#1 N17: (ka)ka>@ bhvbhvagrahotsargada cittena kalpit / nsaty npi satys*<@<2>@>* t manacpalakra //MU_4,20.3// manacpalam eva kraa ysm | t manacpalakra | manacpalakraa hi rajjusarpdikam arthakriykritvbhvena na satyam bhavati | bhsamnatvensatya ca na bhavati ||MT_4,20.3|| @<#2 N17: sa(stya)tys>@ mano hi hetu kart syt kraa ca jagatsthite / vivarpatayaiveda tanoti malinam mana //MU_4,20.4// hi nicaye | mana jagatsthite hetu nimittakraa kart | kart kraka | kraam samavyikraam asamavyikraa ca | bhavati | yata idam mana malinam vsanmaladƫita sat | vivarpatay idam jagat | tanoti | ntrnya kacit krakatva ytti bhva | svapnasya ctra dntatva sphuam eva ||MT_4,20.4|| mano hi puruo rma tan niyojya ubhe pathi / tajjayaikntasdhy hi sarv jagati bhtaya //MU_4,20.5// niyojyam prerayam | ubhe pathi vivekasvarpe | hi yasmt | jagati sarv vibhtaya bhogamokarpy aivaryi | tasya manasa | ya jaya ubhe pathi niyojanam | tena sdhy bhavanti ||MT_4,20.5|| nanu arrasya puruatvena sthitatvt katha cakulabhyamnasya manasa puruatva kathayasty | atrha arra cet arra syt katha ukro mahmati / agamad vividham bhedam bahudehasamudbhavam //MU_4,20.6// arram sthlarram | arram lakaay*<@<3>@>* purua | cet syt | tad sa ukra | bahudehebhya samudbhava yasya | tdam vividham bhedam | katham agamat | arrasyaikenaiva rpea sthitatvt ||MT_4,20.6|| @<#3 N17: [arram] laka>@ phalita kathayati tasmc citta hi purua*<@<4>@>* purua cittam eva hi / yanmaya ca bhavaty etat tad avpnoty asaayam //MU_4,20.7// hi nicaye | etat cittam | yanmayam yadviaynusandhnamayam ||MT_4,20.7|| @<#4 1,3: hi purua; N17: puruo hi (unmetrisch)>@ paramaphalitam ha yad atuccham anysam anupdhi gatabhramam / yatnt tadanusandhna kuru tatt ca ysyasi //MU_4,20.8// ata yat vastu | atuccham anysam ysasdhyatrahitam | anupdhi tath gatabhramam | bhavati | tvam tadanusandhna kuru | tata tattm atucchatvdidharmarahitavastubhvam | ysyasi ||MT_4,20.8|| sargntalokenpy etad eva kathayati*<@<5>@>* abhipatati manasthiti*<@<6>@>* arra na tu vapurcaritam mana prayti / abhipatatu tavtra tena satya subhaga mana prajahtv asatyam anyat //MU_4,20.9// spaam | iti ivam ||MT_4,20.9|| @<#5 N17: ya*ti* #6 N17: [ma]na>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae via sarga*<@<7>@>* ||20|| @<#7 N17: i[ti] r[bh]ska[ra]kaha[vi]ra[ci]t[y] r[mo]ko[p]ya[]k[y] sthi[tipra]ka[ra]e [vi]a[] sar[ga]>@ atra rrma pcchati bhagavan sarvadharmaja saayo me mahn ayam / hdi vyvartate lola kallola iva sgare //MU_4,21.1// vyvartate sphurati ||MT_4,21.1|| dikkldyanavacchinne tate nitye nirmaye / mln savin manonmn kuta keyam upasthit //MU_4,21.2// dikkldibhi aparicchinne svaparicchedakasya pariccheda kartum aakyatvt | diabdena vastvde grahaam | tate vypake | nitye prkpradhvastyantbhvarahite | nirmaye kalankhyarogarahite*<@<1>@>* | mln sakalpavikalparpatvena malin | manonamn | iya savit savidkhya spanda | kuta upasthit | naitasy upasthnam atra yuktam iti bhva ||MT_4,21.2|| @<#1 N17: hi*te*>@ yasmd anyan na nmsti na bhta na bhaviyati / kuta kdk katha tasya kalaka kutra vidyate //MU_4,21.3// yasmt uddhacinmtratattvt | anyat bhinna vastu | nma nicaye | nsti na bhta na bhaviyati | tasya kalaka manorpa kalaka | kuta vidyate kdk vidyate katha vidyate | kutra vidyate sarvath sambhavnupapatte na vidyate ity artha ||MT_4,21.3|| rvasiha uttara kathayati sdhu rma tvay prokta jt te mokabhgin / matir uttamaniyand nandanasyeva majar //MU_4,21.4// uttamaniyand rehapravh ||MT_4,21.4|| prvparavicrrthatatpareyam matis tava / samprpsyati*<@<2>@>* padam proccair yat prpta akardibhi //MU_4,21.5// prvparavicrarpa ya artha | tatra par | proccai padam mokkhya reha sthnam ||MT_4,21.5|| @<#2 1,3: samprpsyati; N17: sampryati>@ tarhi matpranasyottara kathayety | atrha pranasysya tu he*<@<3>@>* rma na klas tava samprati / siddhnta kathyate yatra tatryam prana ucyate //MU_4,21.6// mayyam prana ucyate ktottara sampdyate iti sambandha ||MT_4,21.6|| @<#3 N17: (t)*h*e>@ nanu yadi siddhntakle sau prana tava smtipatha nysyati tad ki kryam ity | atrha siddhntakle bhavat praavyo ham idam padam / karmalakavat tena*<@<4>@>* siddhntas te bhaviyati //MU_4,21.7// karmalakavat prayatnarahitam ||MT_4,21.7|| @<#4 N17: va[t] tena>@ nanv asmin samaya eva katha na kathayasty | atrha siddhntakle pranoktir e tava virjate / prvy eva hi kekoktir yukt aradi hasag //MU_4,21.8// spaam ||MT_4,21.8|| sahajo nlim vyomni obhate prva kaye / prvi tu dandagrapayodapaalotthita*<@<5>@>* //MU_4,21.9// prva kaye aradi | tu pakntare | prvi nlim obhate | kathambhta | danuvat dnavamtvat*<@<6>@>* | udagra yat payodapaalam | tasmd utthita jta ||MT_4,21.9|| @<#5 N17: Pda c) ummetrisch; Pda d): lo[t]thita #6 N17: d[nava]>@ etad upasahtya praktam evnusarati ayam prakta rabdho manoniraya uttama / yadvaj janatjanma tad karaya suvrata //MU_4,21.10// ayam uttama manoniraya asmbhi*<@<7>@>* rabdha | kathambhta | prakta prakaraavaena prpta | enam eva ӭv iti bhva | he suvrata | yadvat janatjanma janasamhajanma bhavati | tvam tad karaya ӭu | manoniraygabhtatvd iti bhva ||MT_4,21.10|| @<#7 N17: rabdho manonira*ya uttama | -> manonira*ya asmbhi>@ tad eva kathayati evam praktir eveyam manomananadharmi / karmeti rma nirta sarvair eva mumukubhi //MU_4,21.11// he rma | eva sati | prvasargokte nicaye paramrthatay sthite sati | manasa yat mananam anusandhnkhyo vypra | taddharmi tatsvarpi | iyam prakti eva jagadupdnarp mlapraktir eva | sarvai mumukubhi karmeti nirtam | manomananam eva karmeti pirtha ||MT_4,21.11|| ӭu lakaabhedena tan nnmatat katham / vgmin vadat yta citrbhi stradibhi //MU_4,21.12// tva ӭu | tat manomananarpa karma | lakaabhedena | vgminm vdinm | nnmatatm | katha ytam | tad eva kathaymti bhva | vgminm kathambhtnm | citrbhi nnvidhbhi | stradibhi strarpbhi dibhi | vadat vivda kurvatm | anyath matabhedo*<@<8>@>* na syt ||MT_4,21.12|| @<#8 N17: d(e)*o*>@ tad eva kathayati ya yam bhvam updatte mano mananacacalam / ta tam eti ghanmodamadhyastha pavano yath //MU_4,21.13// mananena manankhyena dharmea | cacalam nnpadrthayyi | mana | ya yam bhvam ubham aubha v padrthamananodbhta vsanvieam | updatte ghti | ta tam eti tattadanusandhnamayo bhavatty artha | ko yath | pavana yath | yath ghanmodamadhyastha pavana modam eti | tathety artha*<@<9>@>* ||MT_4,21.13|| @<#9 N17: *ko yath -> artha*>@ tatas tam eva nirya tam eva ca vikalpayan / antas tay rajanay rajayan*<@<10>@>* svm ahaktim //MU_4,21.14// tannicayam updya tatraiva rasam cchati / tanmayatva arre tu tato buddhndriyev api //MU_4,21.15// tata tat mana*<@<11>@>* | tam eva bhvam | nirynusandhya | tath nicitya | tam eva ca na tv anyat | vikalpayan puna puna parman*<@<12>@>* | tay tadbhvarpay | rajanay rgadravyea | svm ahaktim nijm ahakravttim | rajayan uparakt kurvan | mama kad etat syt iti parmann iti yvat | tata tannicayam tasya bhvasya nicayam | camatkrakri idam ity evarpa nicayam | updya | tatraiva tasmin ubhe aubhe v vsanviee eva | rasam svdam | saktim iti yvat | cchati gacchati | tata tadanantaram | tu nicaye | arre*<@<13>@>* tanmayatvam bhavati | anyath tatsvarpe bhye padrthe pravttiparihrarpy cey asambhavt na kevala arre eva ki tu buddhndriyev api tanmayatvam bhavati | anyath tem api tatra puna puna svakriykritvyogt | karmendriy tu arreaiva grahaam | tath hi | bhye purua prathama kapitthdikam bhukte | tata tasya mana tasya phalasya vsanm anta dhrayati | tata vsanrpasya tasyaivnusandhnam puna puna karoti | tata vsanrpea tena svm ahakti*<@<14>@>* rajayati | tata tadritni buddhndriyy api tad eva pratisammukhni bhavanti | tata tadraya arra tat praty eva ce karotti | yugmam ||MT_4,21.14-15|| @<#10 N17: jaya<>[n] #11 Keine Genus-Kongruenz mit den Partizipien. #12 N17: man #13 N17: r*re* #14 N17: ti[]>@ nanu kuta etad*<@<15>@>* ity | atrha yanmaya hi mano rma dehas tadanu tadvat / tattm yti gandhnta*<@<16>@>* pavano gandhatm iva //MU_4,21.16// yanmayam yadbhvamayam | tattm tanmayatm ||MT_4,21.16|| @<#15 N17: (eva) etad #16 1,3: gandhnta; N17: gacchanta>@ buddhndriyeu valgatsu karmendriyagaas tata / sphurati svata evorvrajo lola ivnile //MU_4,21.17// sphurati sv kriym prati sammukhbhavati | svata eva prera vin | karmendriyagaa kim iva | urvraja iva | yath urvraja anile lole sati | svata eva sphurati | tathety artha ||MT_4,21.17|| karmendriyagae kubdhe svaaktim prathayaty alam / karma nipadyate sphram psujlam ivnilt //MU_4,21.18// svaaktim svakryam prati nija smarthyam | prathayati vistrayati | karma viaydnarpa karma | nipadyate sampadyate ||MT_4,21.18|| phalita kathayati eva hi manasa karma karmabjam mana smtam / abhinnaiva tayo satt yath kusumagandhayo //MU_4,21.19// eva hi sati | manasa manasakt | karma utpadyate iti ea | paitai | mana | karmaiva bjam yasya | tat | tdam | smtam | karmaa mana utpadyate iti bhva | phalitam hbhinneti | ata etayo karmamanaso | satt abhinnaiva bhavati | kayo yath | kusumagandhayo yath | na hi manonuvtti vin arrrayam bhyam api karma sampadyate | na ca hi karmasdhitavsanmtrarpat vin mano nma kicid astti bhva ||MT_4,21.19|| ydam bhvam datte dhbhysavan mana / tath spando sya karmkhyas tath kh vimucati //MU_4,21.20// ydam ubham aubha v | kh sakalparp ||MT_4,21.20|| tath kriy tatphalad nipdayati cdart / tatas tad eva csvdam anubhyu badhyate //MU_4,21.21// arradvreeti ea | tad eva bhvaviaykta vastv eva | badhyate ghanatara tadvsanvio bhavatty artha ||MT_4,21.21|| punar apy etad eva kathayati ya yam bhvam updatte tat tad vastv iti vindati / tac chreyo nyat tu nstti nicayo sya prajyate //MU_4,21.22// vastu satyabhtam ||MT_4,21.22|| dharmrthakmamokrtham prayatante sadaiva hi / mansi dhabhvni pratipatty svayaiva hi //MU_4,21.23// svay pratipatty na tu parapreraay ||MT_4,21.23|| yadartham iyam prakriy kt tad eva kathayati manobhi kpiln tu pratipatti nijm alam / urarktya*<@<17>@>* nirya kalpit stradaya //MU_4,21.24// kpilnm kapilnusrim | skhynm iti yvat | manobhi*<@<18>@>* | nijm pratipattim nicayam | urarktya*<@<19>@>* |stradaya praktipuruapratipdik stradaya | kalpit ||MT_4,21.24|| @<#17 N17: u[r]ar #18 N17 :*ma*no #19 N17: kt[y]a>@ kpiln eva viinai moke tu nnyath prptir iti bhvitacetasa / sv dim pravivvanta*<@<20>@>* sthit svaniyamabhramai //MU_4,21.25// bhvitam bhvanyuktam | ceta yem | te | svena kt ye niyamabhram | tai*<@<21>@>* | em api manovad eva matabhedo stti bhva ||MT_4,21.25|| @<#20 N17: nt()a #21 N17: tai[]>@ vedntavdino buddhy brahmedam iti dhay / yukti amadamopet*<@<22>@>* nirya parikalpya ca //MU_4,21.26// muktau tu nnyath prptir iti bhvitacetasa / sv dim pravivvanta sthit svaniyamabhramai //MU_4,21.27// yuktim ravadirpam upyam ||MT_4,21.26-27|| @<#22 Vgl. Brahmastra III 4,27: amadamdyupeta syt ...>@ vijnavdino buddhy sphuratsvabhramarpay / sv dim pravivvanti svair eva niyamabhramai //MU_4,21.28// vijnavdina vijndvaitavdina bauddh | sv dim vijnam evedam itirpm | pravivvanti prakakurvanti ||MT_4,21.28|| rhatdibhir*<@<23>@>* anyai ca svaybhimatayecchay / citr citrasamcr kalpit stradaya //MU_4,21.29// diabdena crvkdn grahaam ||MT_4,21.29|| @<#23 N17: (a)**rhat>@ nirnimittotthasaumymbubudbudaughair ivotthitai / svanicayair iti prauh nnkr hi rtaya //MU_4,21.30// nirnimittotth*<@<24>@>* ye saumymbubudbudaugh | tair iva akasmd | utthitair | ity artha | rtaya strartaya ||MT_4,21.30|| @<#24 N17: nimit[t]o>@ sarvsm eva caits rtnm eka kara / mano nma mahbho manm iva sgara //MU_4,21.31// sarvsm skhydipratnm | kara utpattisthnam ||MT_4,21.31|| na nimbek kausvd toau nendupvakau / yad yath manasbhyastam upalabdha tathaiva tat //MU_4,21.32// kausvd tiktamadhurau | anyath cittavttibhedena heyopdeyatva na syt | yad eva hi yasya heyatvena sthita tad evnyasyopdeyatay ||MT_4,21.32|| phalita kathayati yas tv aktrima nandas tadartham prayateta na vai / manas tanmayat neya tensau samavpyate //MU_4,21.33// ata ity adhyhryam | yata kasmicid api bhye vastuni svabhvena svdut nsti | ata ya aktrima bhogdiviayanirapekatvena sthitatvt svbhvika | nanda svtmarpa nanda | bhavati | purua tadartham | vai nicaye | yateta*<@<25>@>* | nanu kena yatnensau prpyate ity | atrha mana iti | puruea*<@<26>@>* mana sakalptmaka*<@<27>@>* cittam | tanmayatm svtmabhtnandarpatm | neyam | adhytmastropadiamrgea tatparmaraikapravaa kryam ity artha | tena manasa tanmayatvanayanamtrea yatnensau aktrima nanda | prpyate ||MT_4,21.33|| @<#25 N17: tet[a] #26 N17: e(a)a #27 N17: sak[a]lp>@ nanu sukhadukhavaktam mana katha tanmayat neyam ity | atrha dya sasraimbastha tuccham parijahan mana / tajjbhy sukhadukhbhy nvaa parikyate //MU_4,21.34// sasra eva imba bla | tatra tihatti tdam | dyam dikriyviayam bhvajtam | jahat svaunmukhyviayat nayat | mana | tajjbhym dyotpannbhym | sukhadukhbhym | nvaa parikyate na baltkresvdhnkriyate*<@<28>@>* | avaa iti vialigam ||MT_4,21.34|| @<#28 N17: bal*t*kre[]svdhn>@ nanu dye ko doo stty | atrha apavitram asadrpam mohanam bhayakraam*<@<29>@>* / dyam bhsam bhogi bandham m bhvaynagha*<@<30>@>* //MU_4,21.35// anagha | dyabhvannarhatva dyam m bhvaya manonusandhnaviayam m kuru | kimartha na bhvaymty apeky vieany ha apavitram itydi | apavitram rgdirpappotpdakatvt pavitratrahitam | asadrpam kirpam iti vicrsahatvt pramrthikasattrahitam | mohanam antmany tmatvarpamohotpdakam | bhayakraam mtydyupdnabhayahetum | bhsam bhsamtrasvarpam | na tu vastutay sthitam | bhogi vistrayuktam | bandham tmajnam prati rodhakatvt bandhasvarpam ||MT_4,21.35|| @<#29 N17: bha[y]a #30 N17: va(na)y>@ myai*<@<31>@>* s hy avidyai bhvanai bhayvah / savidas tanmayatva yat tat karmeti vidur budh //MU_4,21.36// e dyabhvan | s svasiddh | my bhavati | e avidy bhavati | e bhayvah bhvan vsan | bhavati | nanu tarhi karma kirpam astty | atrha savida iti | savida manorpy*<@<32>@>* savida | tanmayatvam dyamayatvam | yad bhavati | budh tat karmeti vidu | karmpi eaiveti bhva ||MT_4,21.36|| @<#31 N17: m(a)[]yai #32 N17: rp**>@ nanu mana kirpam asti yena kt dyabhvan mydinmatvenoktety | atrha draur dyaikatnatva viddhi tvam mohanam mana / bhramyaiva ca tan mithy mahmakkolakarmavat //MU_4,21.37// drau dikriykartu | dyaikatnatvam dyam prati sammukhatm | mohanam mohakri | mano viddhi | tat bhramya bhramotpdya sat | mithy bhavati | bhsamtratvena vastusat na bhavatty artha | katham | mahym mttikym | makkolakarma sudhlepa | tadvat | yath mttiky*<@<33>@>* ktasudhlepa vastuta san nsti | mttiky eva tath sthitatvt sudhy lepatayaiva bhvt | tath cinmtre bhsamnam mana vastuta nsti cinmtrasyaiva tath sthitatvt ity artha ||MT_4,21.37|| @<#33 N17: k*y*>@ nanu katha dra­dyaikatnatrpam*<@<34>@>* mana mithyrpam astty | atrha dyatanmayat yai svabhvasynubhyate / sasramadir seyam avidyety ucyate budhai*<@<35>@>* //MU_4,21.38// asmbhi | svabhvasya dra­rpasya svabhvasya | y dyatanmayat dyaikatnat | dyate | budhai s iyam bhramotpdakatvt sasramadirrp avidyeti ucyate | ato mana avidyrpam evvastubhtam ity artha ||MT_4,21.38|| @<#34 N17: d<>[ra]­ #35 dy(e)at(i)a*nmayat -> budhai*>@ ko nartha anayvidyay kriyate ity | atrha anayopahato loka kalya ndhigacchati / bhsvara tapanlokam paalndhekao yath //MU_4,21.39// anay drau dyatanmayatrpay | avidyay | kalyam svtmani virntirpam | paalam netrarogaviea ||MT_4,21.39|| nanu s kuta utpadyata ity | atrha svayam utpadyate s ca sakalpd vyomavkavat / asakalpanamtrea svayam eva vinayati //MU_4,21.40// utpadyate prdurbhavati | nanu s katha nayati ity | atrhsakalpanamtreti | asakalpanamtrea sakalpkaraamtrea | ata evha svayam iti | na hi asakalpana*<@<36>@>* yatna | api tu sakalpanam eva ||MT_4,21.40|| @<#36 N17 *a*sa>@ nanv avidynena ki sampadyate ity | atrha asakalpanamtrea bhvanym mahmate / ky svaprasdena vimarena vilsin*<@<37>@>* //MU_4,21.41// asasage padrtheu sarveu sthirat gate / satyadau prasannym asatye kayam gate //MU_4,21.42// nirvikalpacid acchtm sa tm samavpyate / nsatt yasya no satt na sukha npi dukhit //MU_4,21.43// bhvanym avidyym | vimarena svtmavicrea | kathambhtena | svaprasdena svtmaprasdenotpanneneti ea | puna kathambhtena | vilsin vistrayuktena | asasage ansaktau | satyaviay di satyadi | tasym prasannym | siddhym iti yvat | asatye asatyabhte dye ity*<@<38>@>* artha | tm kathambhta | nirvikalpa dyaviayavikalpanikrnt y cit tadrpa | accha tm svarpa yasya | tda | na tu acidrpadehdisvarpa ity artha | ato nvidynasya vaiphalyam iti bhva | kdo sv tmety apekym ha nsatteti | yasya tmana | asatt na bhavati | sarvem tmatvena sphurat | na hi kacin nham asmti bravti | bruva copahsaptram eva | tath*<@<39>@>* satt no bhavati | bhyntakaraviayatvt aaӭgavat*<@<40>@>* | sukham lakaay sukhit | na bhavati | sukhder antakaradhikaraatvd | anyath suuptdv api bhnaprasagt*<@<41>@>* | dukhit dukhdhikaraatvam | na bhavati | proktaheto ||MT_4,21.41-43|| @<#37 N17: sin(i)** #38 N17: *i*ty #39 N17: *tath* #40 N17: tv*t* a[a] #41 N17: g**t>@ puna ki tatrsti ity | atrha kevala kevalbhvo yasyntar upalabhyate / abhavyay bhvanay na cittendriyadibhi //MU_4,21.44// samyagjnayuktena puruea | yasytmana | anta svabhittau | kevalbhva uddhacinmtrat vin samastbhva | kevala labhyate | upacrl labhyate ity ukti | labdhaikarpasya*<@<42>@>* labhyatyogt | paramrthas tu labhynapekam*<@<43>@>* | labdhtvam api tatra na yuktam ity alam vikalppdikay vc | tanmuvraay*<@<44>@>* v abhavyay bhvanay na labhyate | cittendriyadibhi ca na labhyate*<@<45>@>* ||MT_4,21.44|| @<#42 N17: labdh[ai]ka #43 N17: *labhy[na?]peka* #44 N17: tanmuvraay (sic) #45 N17 : [na] labh>@ tmano nanyabhtbhir api ya parivarjita / vsanbhir anantbhir vyomeva vanarjibhi*<@<46>@>* //MU_4,21.45// ya tm | tmana ananyabhtbhir api svasvarpabhtbhir api | vsanbhi parivarjita bhavati | uddhacinmtrasvarpatvt | vsann ctmarpatva tadviayatva vinsiddhabhvaprayuktam eva jeyam | na hi cinmtrviaykt vsan vsan bhavati | viaykti ca svasambandhina eva yukt | sambandha ca vicrita san ekaty virmyati | dvitve tu virodhalabdhasiddhe dvitvd eva sambandhnupapatte | na hi viruddhayo tamaprakayo sambandha yukta ity alam bahun | ya kim iva | vyoma iva | yath vyoma vanarjibhi parivarjita bhavati | tathety artha ||MT_4,21.45|| @<#46 1,3,N17: ghana; M: vana>@ nanu yadi kevala sa evtmsti tarhi dyarpa bandha kuta gata ity | atrha sandigdhy yath rajjv sarpatva tadvad eva hi / cidktman bandhas tv abaddhenaiva kalpita //MU_4,21.46// yath puruea sandigdhy rajjv sarpatvam kalpyate | hi nicaye | tadvad eva cidktman cidkasvarpetman | abaddhenaiva sat | bandha dykhyo bandha | kalpita kalpanay sampdita ||MT_4,21.46|| nanu kalpita ea bandha katha nayatty | atrha kalpita kalpita vastu pratikalpanaynyay / tad evnyatvam datte kham ahortrayor iva //MU_4,21.47// kalpita kalpita vastu sarva kalpitavastu | anyay svasmd*<@<47>@>* bhinnay | pratikalpanay | tad eva sat | anyatm datte | kim iva | kham iva | yath kham ahortrayo tad eva sat anyatm datte | tathety artha | ata pratikalpanayaiva kalpitasya na iti bhva ||MT_4,21.47|| @<#47 N17: sm**d>@ nanv atucchatvdiguaviia kalpito nstti katha sa kalpyate yena tucchatvdiguaviiasasrakalpan nayati | na ca kalpan vin kalpany na akyakriya ayasa ivyo vinety | atrha yad atuccham anysam anupdhi gatabhramam / tat tatkalpanay tdk tat sukhyaiva kalpate //MU_4,21.48// yat vastu | atuccham tucchaguarahitam*<@<48>@>* | anysam ysasdhyatvarahitam | anupdhi updhitvenbhimatasypi tattvyabhicrt updhirahitam | gatabhramam uddhasatyabodhasvarpatvt bhramaspararahitam | bhavati | tat tad vastu | tatkalpanay tasytucchatvde kalpanay eva | tdk atucchdirpam | bhavati | uddhe svarpe tucchatvtucchatvdispekaabdvakbhvt | nanu tarhi tad api heyam evety | atrha tat sukhyaiveti | tat atucchatvdiguaka vastu kalpitam api | sukhyaiva tucchatvtucchatvarahitauddhasvarpavirntaya*<@<49>@>* eva | bhavati | tath ctucchatvdiguakakalpanay pratipakabhtay tucchatvdiguakakalpan nayitu kyeti bhva ||MT_4,21.48|| @<#48 N17: tucchagu #49 N17: tucchatvtuccha[tva]ra>@ nanu satyabhtasya dyarpasya bandhasya katha kalpanmtrea na akyakriya ity | atrha nya eva kusle nta siho stti bhaya yath / nya eva arre ntar baddho smti bhaya tath //MU_4,21.49// kusla sihabandhanrtha yantrarpa kohakam | dyarpo bandha satyo pi*<@<50>@>* bhavatu | tathpi paramrthata uddhacidrpasya bhavata sa bandhakr na bhavati | na hy ambara rajjubhi badhyate iti bhva ||MT_4,21.49|| @<#50 N17: *pi*>@ yath nye kusle nta prekya siho na labhyate / tath sasrabandhrha prekita san na labhyate //MU_4,21.50// spaam ||MT_4,21.50|| nanu tarhi ida jagat ayam aham ity evam bandhabadhyarp pratti katham astty | atrha ida jagad aya cham ityam bhrntir utthit / bln ymale*<@<51>@>* kle chy vaitlik yath //MU_4,21.51// ymale*<@<52>@>* kle rtrau | ida jagat ayam aham ity evarp pratti | bhrntir evotthit bhavati iti pirtha ||MT_4,21.51|| @<#51 N17: []yma #52 N17: []yma>@ nanu etd bhrnti katham utthitety | atrha kalpanvaato jantor bhvbhv*<@<53>@>* ubhubh / kad asattm ynti sattm api puna puna //MU_4,21.52// kalpanvaata svavikalpavaata ||MT_4,21.52|| @<#53 1,3: bhv; N17: bhbh>@ etad eva vieata kathayati mtaiva ghibhvaght kahalambin / karoti ghikrya*<@<54>@>* suratnandadyin //MU_4,21.53// bhrameeti ea ||MT_4,21.53|| @<#54 N17: (bh)k>@ kntaiva mtbhvena ghtkahalambin / dra vismrayaty eva manmathonmdabhvanm //MU_4,21.54// ihpi bhrameeti ea | iya cvasth madhyamappiprabhtn jey*<@<55>@>* | mahppin tu atrpi ratir eva jyate ||MT_4,21.54|| @<#55 N17: [m]adhyamappi%< Silben unleserlich>[prabh?]tn jey<>>@ phalitam ha bhvnusriphaladam padrthaugham avekya ca / na jeneha padrtheu rpam ekam udryate //MU_4,21.55// jena padrthatattvajena*<@<56>@>* puruea | padrthaugham bhvnusriphala dadtti tdam | avekya | iha loke | padrthev eka rpa na udryate na kathyate ||MT_4,21.55|| @<#56 N17: pad[rtha]ta>@ dhabhvanay ceto yad yath bhvayaty alam / tat tatphala tadkra tvatklam prapayati //MU_4,21.56// ceta | yat vastu | dhabhvanay yath bhvayati anusandhatte | tatphalam bhvanphalabhtam | tat | tadkram | tvatklam tasmin samaye | prapayati | svapna ctra dntatvena jeya ||MT_4,21.56|| siddhnta kathayati na tad asti na yat satya na tad asti na yan m / yad yath yena nirta tat tath tena lakyate //MU_4,21.57// niram bhvitam | anyath ekam eva vastu ekasya haradam anyasya dukhada na syd iti bhva ||MT_4,21.57|| bhvitkamtaga vyomahastitay mana / vyomaknanamtag vyomasthm anudhvati //MU_4,21.58// bhvitkamtagam sat | mana | vyomahastitay vyomahastibhvena | vyomahast bhtveti yvat*<@<57>@>* | vyomaknanamtagm anudhvati | kathambhtm | knandhrabhte vyomni tihatti tdm ||MT_4,21.58|| @<#57 N17: bh[tv]eti y[va]t>@ paramaphalitam ha tasmt sakalpam eva tva sarvabhvamaytmakam / tyaja rghava susvastha svtmanaiva bhavtmani //MU_4,21.59// sarvabhvamaya sarvapadrthasvarpa | tm yasya | tat | sakalpa eva hi bahi nnkrai sphurati | tyaja m prdurbhvaya | prdurbhte pi upekm eva kurv ity artha | na hi sarvath tyga videhamukti yvat akyakriya ||MT_4,21.59|| nanu katham gacchanta sakalpa tyajmty | atrha mair hi pratibimbnm pratiedhakriym prati / aakto jaabhvena na tu rma bhavda //MU_4,21.60// jaabhvena jaatay | bhavda tvdkcetana | sakalpatygo hi savedanasdhya | tac ca tavsty eveti bhva ||MT_4,21.60|| tygopya kathayati yad yan manomaau rma taveha pratibimbati / tad avastv iti nirya m tengaccha rajanm //MU_4,21.61// rajanm uparaktatvam ||MT_4,21.61|| upyntara kathayati tad eva satyam iti vpy abhinnam paramtmana / manvnas tvam andyantam bhvaytmnam tman //MU_4,21.62// sarvasya paramtmana abhinnatvabhvanena hi andyanttmabhvanam eva sampadyate ||MT_4,21.62|| cetasi pratibimbanti ye bhvs tava rghava / rajayantv anyasakttman m te tv sphaika yath //MU_4,21.63// he rghava | kathambhta | anyasmin bhvebhya bhinnasvarpe paramtmani | sakta tm mana yasya | tda | anyath pratibimbitabhvarajanbhvo na yukta iti bhva | tvm ka yath | sphaika yath | yath*<@<58>@>* anyargayukta sphaikam anyargakt rajan na rajayati | tathety artha ||MT_4,21.63|| @<#58 N17:*yath*>@ nanu katha rajanbhvo deha tvat akya ity | atra sargntalokena*<@<59>@>* kathayati sphaikam apamala yath vianti prakaatay navarajan vicitr / iha hi vimanana tath viantu prakaatay bhuvaaia bhavantam //MU_4,21.64// vimananam manankhyamanodharmarahitam | yath nirmala sphaika vicitr rajan vianti | tath mananparaparyynusandhnarhityena uddham bhavantam api padrthasakalpanrp rajan viantv iti pirtha | lepkri rajan yady yti tad na kcid dhnir iti bhva | iti ivam ||MT_4,21.64|| @<#59 N17: sa<-->[rgn]ta>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae ekavia sarga*<@<60>@>* ||21|| @<#60 N17: i[ti] r[bh]ska[ra]ka[ha]vi[ra]ci[t]y r[mo]ko[p]ya[]ky [sthi]ti[pra]ka[ra]e e[ka][]vi[a] [sa]rga>@ prvoktam evrtha sthitiprakaraavcyatay sthitatvt punar api kathayati janto ktavicrasya vigaladvtticetasa / manana tyajato jatvt kicit parigattmana //MU_4,22.1// dya santyajato heyam updeyam upeyua / draram payato dyam adraram apayata //MU_4,22.2// asuptasya pare tattve jgarkasya jvata / suptasya ghanasammohamaye sasravartmani //MU_4,22.3// paryanttyantavairasyd araseu rasev api / bhogev bhogaramyeu nrasasya*<@<1>@>* niria //MU_4,22.4// vrajaty tmmbhasaikatva jrajìye manasy alam / galaty apagatsage himapra ivtape //MU_4,22.5// taragitsu kallolajlalolntarsu ca / myantūv atha tsu nadūv iva ghantyaye //MU_4,22.6// sasravsanjle khagajla ivkhun / troite cdhagranthilee vairasyarahas //MU_4,22.7// katakam phalam sdya yath vri prasdati / tath vijnavaata svabhva samprasdati //MU_4,22.8// janto puruasya | vijnavaata uddhtmajnavaena | svabhva svasvarpam | tath prasdati nirmalbhavati | tath katham | yath katakam phalam sdya vri prasdati | keu satsu prasdatty apekym ha vrajaty tmetydi | apagatsage nasaktykhyadoe | jrajìye jìyanirgate | ata eva galati galanonmukhe | manasi | tmmbhas paramtmkhyajalena saha | ekatva vrajati sati | kasminn*<@<2>@>* iva | tape tpadee | sthite himapre iva | puna ksu satūu | atha tadanantaram | tsu myantūu satūu | kathambhtsu | taragitsu vddhiyuktsu | kallolajlai vikalpasvarpai kallolasamhai*<@<3>@>* | lolam antaram ysm | t | tdūu | ksv iva | nadūv iva | yath t ghantyaye aradi | myanti | tathety artha | puna kasmin sati | sasravsanjle vairasyarahas khun iva khagajle troite sati | kathambhte | adha | granthnm kmdirp granthnm | lea sambandha yasya | tde | janto*<@<4>@>* kathambhtasya | kta vicra ko ha kasya sasra ity evarpa viveka yena | tdasya | vigaladvtticeta yasya | tdasya | jasyaiva hi mananatyge aktir astti jatvd ity uktam | kicit parokatay | na tv aparokatayety*<@<5>@>* artha | updeyam artht uddhadra­rpam | dyam | draram dra­rpam | payata | adraram dra­vyatiriktam | apayata | rasev api suptasyeti yojyam | niria rahitasya | kulakam ||MT_4,22.1-8|| @<#1 N17: nra[sa]sya #2 N17: (e)ka #3 N17: [s]amhai #4 N17: ja[n]to #5 N17: ka*ta*ye>@ anyat ki tasya sampatsyate ity | atrha nrga nirupsaga nirdvandva niruprayam / viniryti mano mohd vihaga pajard iva //MU_4,22.9// nirupsagam saktirahitam | niruprayam nirapekam | moht antmany tmbhimnarpd avicrt ||MT_4,22.9|| ntasandehadaurtmya gatakautukavibhramam / pariprntara ceta prendur iva rjate //MU_4,22.10// kautukam atra padrthaviaya jeyam | paripram sahajnandanirbharam | antaram yasya | tdam ||MT_4,22.10|| janitottamasaundary drodastanatonnat / samatodeti sarvatra ntavta ivrave //MU_4,22.11// janitam uttama saundaryam yay | s | samatay hi purua sadaiva prasannavadano bhavati | drodast natonnat bhvapradhno nirdea | natonnatat | yasym | s ||MT_4,22.11|| andhakramay mƬh jìyajarjaritntar / tanutm eti sasravsaneva prage kap //MU_4,22.12// ivaabda kapety anena sambadhyate ||MT_4,22.12|| dacidbhskar prajpadmin puyapallav / vikasaty amaloddyot prtar dyaur iva rpi //MU_4,22.13// spaam ||MT_4,22.13|| praj*<@<6>@>* hdayahriyo bhuvanhldanakam / sattvalakmya pravartante sakalendor ivava //MU_4,22.14// sattvalakmya sattvaguasampada ||MT_4,22.14|| @<#6 N17: praj[]>@ upasahra karoti bahuntra kim uktena jtajeyo mahmati / nodeti naiva yty astam abhtkakoavat //MU_4,22.15// na udeti asta nyti cinmtrkhyt svasvarpn na cyavata ity artha | abhtkakoavat*<@<7>@>* paramkamadhyavat ||MT_4,22.15|| @<#7 *koa*vat>@ vicraparijtasvabhvasyodittmana / anukampy bhavanty ete brahmavivindraakar //MU_4,22.16// vicraay parijta svabhva svasvarpa yena | tdasya | anukampy tev api sinirmdikobhadarant asya day jyate ity artha ||MT_4,22.16|| prakakram apy antar nirahakracetasam / npnuvanti vikalps tam mgatmbv ivaiak*<@<8>@>* //MU_4,22.17// npnuvanti svavaa na kurvanti | prakakrasya chakrarhityam caryakry eva ||MT_4,22.17|| @<#8 N17: mb[v] ivai>@ taragavad am lok praynty ynti cbhita / krokuruta tmotthe na jam maraajanman //MU_4,22.18// krokuruta vakuruta | dehbhimnbhvena tatsthamtijanmbhimnbhvt ||MT_4,22.18|| virbhvatirobhvau sasro netara krama / iti tbhy samloke ramate na sa khidyate //MU_4,22.19// iti evarpbhym | tbhym virbhvatirobhvbhym*<@<9>@>* | sa | samloke tattattvaprake sati | ramate | na khidyate | jtavastutattvo hi vastubhi ramata eva na khidyate | ajtatattvasyaiva*<@<10>@>* rajjvdiu sarpdibhayaktakhedadarant ||MT_4,22.19|| @<#9 N17: []vir #10 N17: sy[ai]va>@ na jyate na mriyate kumbhe kumbhanabho yath / bhƫite dƫite vpi dehe tadvad ihtmavn //MU_4,22.20// dehbhimnbhvd iti bhva ||MT_4,22.20|| viveka udite te mithybhramabharodit / kyate vsan sbhre mgat marv iva //MU_4,22.21// mithyrpa ya bhramabhara | tenodit | sbhre hi marau mgat kyata eva | tpa eva tasy utthnt ||MT_4,22.21|| ko ha katham ida veti yvan na pravicritam / sasrìambara tvad andhakropama sthitam //MU_4,22.22// andhakro pi kirpo yam iti vicra*<@<11>@>* | tvad eva tihati ||MT_4,22.22|| @<#11 N17: cra<>[]>@ mithybhramabharodbhta arram padam padm / tmabhvanay neda ya payati sa payati //MU_4,22.23// ya ida deham | tmabhvanay na payati | sa payati samyak payati iti pirtha ||MT_4,22.23|| deaklavaotthni na mameti gatabhramam / arrasukhadukhni ya payati sa payati //MU_4,22.24// mama uddhacinmtrasya mama ||MT_4,22.24|| tmnam itarac*<@<12>@>* caiva d nityvibhinnay / sarva cijjyotir eveti ya payati sa payati //MU_4,22.25// cijjyoti uddhacitprakarpam ||MT_4,22.25|| @<#12 N17: ra<>[c]>@ apraparyantanabhodikkldi kriynvitam / aham eveti sarvatra ya payati sa payati //MU_4,22.26// nabha ca dik ca kla*<@<13>@>* ca | te di yasya jagata | tat nabhodikkldi apraparyantam praparyantarahita ca tat | nabhodikkldirpa jagat aham evsmi | ahantsrasya cinmtratattvasyaiva sarvamayatvena sthitatvt | anyathham iti sarvatra na sphuret | jaev adarane pi cetanavat sattbhktvviet | tatrpi tatsphuranumnasya akyatvt*<@<14>@>* na sarvatrety asynupapatte | kathambhta tat | kriynvitam | diabdkipty api kriyy pthak nirdea prdhnyakhypanrtha | iti evam | sarvatra sarveu deeu kleu ca | ya payati sa payati | nnya ity artha ||MT_4,22.26|| @<#13 *k*la #14 N17: sphuranu

[m]nasya ak<>[ya]tvt>@ vlgralakabhgt tu koia parikalpita / aha skma iti vyp ya payati sa payati //MU_4,22.27// skmasya vypitvam caryvaham | skmatva ctra bhyntakarattatvena draavyam ||MT_4,22.27|| sarvaaktir ananttm sarvabhvntarasthita / advitya cid ity antar ya payati sa payati //MU_4,22.28// cit cidtm | bhavati | kathambhta | sarvaakti anyath nnrpa jagat na prdurbhavet | ananttm antasypi tasminn eva nigratvt tadrahita*<@<15>@>* | na hi nigra eva nigaritu rpam cchdayitu akta | sarvem bhvnm antare sthita sarvabhvntarasthita | anyathham iti na sphuret | advitya dvityatvena matasypi tadrpatvnapyt dvityarahita | iti evam | anta manasi | na tu caku | ya payati sa payatti ||MT_4,22.28|| @<#15 N17: ta[d]ra>@ dhivydhibhayodvigno jarmaraajanmavn / deho nham iti prjo ya payati sa payati //MU_4,22.29// prja uddhacinmtratattve tmatvanicayavn ||MT_4,22.29|| tiryag rdhvam adhastc ca vypako mahim mama / na dvityo mamstti ya payati sa payati //MU_4,22.30// mama uddhacinmtrarpasya mama | na tu dehdirpasya ||MT_4,22.30|| mayi sarvam idam prota stre maiga iva / cittantur aham eveti ya payati sa payati //MU_4,22.31// katha tvayi sarvam protam ity | atrha cittantur iti | tantau hi mukt prot bhavanti | tantutva ca cita vypakatay skmatay ca jeyam ||MT_4,22.31|| nha na cnyad astha brahmaivsti na csti tat / ittha sadasator madhya ya payati sa payati //MU_4,22.32// iha loke | aham paricchinnadehdirpa aham | nsmi | anyat matto bhinnatvena sthita jagat | na csti | suuptau adarant | brahma vypaka cinmtratattvam*<@<16>@>* | evsti paramrthata sattm bhajate | sarvathbhvasya vaktum aakyatvt | na hi nirdio*<@<17>@>* no bhrama sambhavati | tat brahma | nsti ca | bhyntakarattatvt | ittham evam | sadasato madhyam sandhibhta uddhacinmtrkhya*<@<18>@>* vastu | ya payati sa payati ||MT_4,22.32|| @<#16 N17: ta[t]tvam #17 N17: [nirdio] #18 N17: m[tr]khya>@ yan nma kicit trailokya sa eko vayavo mama / tarago bdhv ivety antar ya payati sa payati //MU_4,22.33// mama uddhacinmtrarpasya mama | svapne hi cinmtrvayavabhta jagat sarvo nubhavati ||MT_4,22.33|| ocy ply mayaiveya svaseyam me kanyas / trilok pelavety uccair ya payati sa payati //MU_4,22.34// pelav nabhru | kanyas svas cedy eva bhavati ||MT_4,22.34|| tmatparate tvattmatte*<@<19>@>* yasya mahtmana / bhvd uparate nna sa payati sulocana //MU_4,22.35// bhvt manasa | sarvatra cinmtratvadarand iti bhva ||MT_4,22.35|| @<#19 N17: [m]atte>@ cetynuptarahita cidbhairavamaya vapu / pritajagajjla ya payati sa payati //MU_4,22.36// cetynuptarahita ya cidbhairava sarvagrsakatvt cidkhya bhairava | tanmaya vapu svarpam ||MT_4,22.36|| sukha dukham bhavo bhvo vivekakalan ca y / aha na veti nna v payan na parihyate //MU_4,22.37// sukha dukha bhava abhva vivekakalan cham asmi iti payan | etan na vsmi iti v payan | na parihyate na hnim prpnoti | ubhayathpi uddhacinmtrasvarpatvpte | na hi uddhacinmtra vin kacid vypaka uttro v bhavati ||MT_4,22.37|| svtmasattparpre jagaty anyena varjite / kim me heya kim deyam iti payan sadg*<@<20>@>* nara //MU_4,22.38// svtmana uddhacinmtrarpasya svtmana | y satt sphrtirp satt | tay parpre sratvena sthitatvt nirbharite | anyathham iti sphurayogt | tath anyena cinmtravyatiriktena | varjite jagati | ki heyam bhavati | svtmana heyatvyogt na kicid apty artha | kim deyam bhavati | svtmana sarvad prptatvt na kicid apty artha | iti evam | payan anubhavan | nara | sadk disahito | bhavati | anye ndh ity artha ||MT_4,22.38|| @<#20 N17: d[g]>@ apratarkyam anbhsa sanmtram idam ity alam / heyopdeyakalan yasya k nammi tam //MU_4,22.39// idam jagat | apratarkyam tarkitum aakyam | anbhsam nte svasvarpe sthitatvd bhsarahitam | sanmtram evsti | iti anena*<@<21>@>* nicayena | yasya puruasya | heyopdeyakalan k | aha tam puruam | nammi | sa eva sarvebhya utka iti bhva ||MT_4,22.39|| @<#21 N17: ne[na]>@ ya kavad ektm sarvabhvagato*<@<22>@>* pi san / na bhvarajanm eti sa mahtm mahevara //MU_4,22.40// ya purua | kavat ektm sarvavypaktm | sarvabhvagata*<@<23>@>* api san arraytrnimitteu sarveu padrtheu vyavahrayukto pi san | bhvarajanm | bhve manasi | rajanm harmararp rajanm | na eti | sa mahtm mahpurua | mahevara bhavati mahaktiyuktatvt ||MT_4,22.40|| @<#22 N17: bh[vaga]to #23 N17: bh(gava)*vaga*to>@ tamaprakakalanmukta kltmat gata / ya somya susama svasthas ta naumi padam gatam //MU_4,22.41// ya | tamaprakayo jìyacittvayo | y kalan | tay mukta | klasya kriyvaicitryarpasya klasya | tmatm sattdyakatvena svarpatm | gata | somya tala | svastha svasvarpe eva sthita | bhavati | tam padam gata naumi | aprva ctra srya ukta ||MT_4,22.41|| sargntalokenpy etad eva kathayati yasyodaystamayasakalankalsu citrsu cruvibhavsu jagadgatsu / vtti samaiva sakalaikagater anant tasmai nama paramabodhavate ivya //MU_4,22.42// sakalaikagate samastaikaaraasya | cruvibhavsu praastasmarthyayuktsu | citrsu nnvidhsu | udaystamayayo y sakalan ghaan | tadrpsu jagadgatsu kalsu | anant narahit | vtti manovtti | samaiva bhavati | anantatva ctra darhyatpekam uktam*<@<24>@>* | tasmai paramabodhavate partmatattvabodhayuktya | ivya*<@<25>@>* ivbhtya puruya | nama astu | iva ca samavtti sakalaikagati paramabodharpa ca bhavatti ivam ||MT_4,22.42|| @<#24 N17: ukt(i)am #25 N17: v*ya*>@ iti rbhskarakahaviracity mokopyaky sthitiprakarae dvvia sarga*<@<26>@>* ||22|| @<#26 N17: i[ti] r[bh]ska[ra]ka[ha]vi[ra]ci[t]y mo[ko]p[ya][k]y [sthi]ti[pra]ka[ra]e [dv]vi[a sa]rga>@ o | punar api vivekina eva mhtmya kathayati sa uttamapadlamb cakrabhramavad sthita / arranagare rjya kurvann api na lipyate //MU_4,23.1// uttamam padam cinmtrkhya reha sthnam | lambata ity uttamapadlamb | cakrabhramavat sthita samantt sthita | niranusandhna cey sthita iti yvat | sa jvanmukta | arranagare rjya kurvann api na lipyate | tajjai sukhadukhai na ghyate ity artha | rjpi uttamapadlamb sarvatra bhraman nagare rjya kurvan bhavati ||MT_4,23.1|| tasyeyam bhogamokrtha tajjasyopavanopam*<@<1>@>* / sukhyaiva na dukhya svaarramahpur //MU_4,23.2// sukhyaiva tyantikamokarpasukhasdhanatvt | na dukhya dukhalepbhvt ||MT_4,23.2|| @<#1 N17: ta[j]ja>@ atra rrma pcchati nagartva arrasya katha nma mahmune / et cdhivasan*<@<2>@>* yog katha rjyasukhaikabhk //MU_4,23.3// spaam ||MT_4,23.3|| @<#2 N17: va*sa*n>@ rvasiha uttaram ha ramyeya dehanagar rma sarvagunvit / jasynantavilsìhy svlokrkaprakit //MU_4,23.4// svloka tmapraka | sa evrka | tena prakit parmaradvrea svam prati prkaya nt ||MT_4,23.4|| sarvaguatvam eva kathayati netravtyanoddyotaprakabhuvanntar*<@<3>@>* / karapratolvistraprptapdopajagal*<@<4>@>* //MU_4,23.5// netre eva vtyane | tayo ya uddyota praka | tena prakni prakani | bhuvanntari bhuvanamadhyni yasym | s | nagarym api nagaradvranirmitai vtyanai bhuvanntari dyni bhavanti | karau eva pratolyau viikhe | tbhym prptau pdv eva upajagalau jagalasampadeau yasy | s | nagarya ca upajagala tvat pratol bhavati ||MT_4,23.5|| @<#3 N17: no(ddya)ddyota #4 N17: vist**raprpt<>apda>@ romarjilatgulm*<@<5>@>* tvagalakamlit*<@<6>@>* / gulphagulguluvirntajaghorustambhamaal //MU_4,23.6// tvag evlakam prkra | tena bhƫit | gulgulu stambhdhrabht il*<@<7>@>* ||MT_4,23.6|| @<#5 N17: (l)*r*ji #6 N17: a<>[]la #7 N17: bhtlit. Akara bh in rad-Schrift. Text gem M (I) 17,25.>@ rekhvibhaktapdograilprathamanirmit / carmamarmasirsrasandhism manoram //MU_4,23.7// rekhbhy vibhakte ye | pdau evograile | tayo prathama nirmit | prathamanirme hi ktavibhg il*<@<8>@>* sthpyante | carmamarmasirsra carmamarmasirsamha eva | sandhism sandhimaryd yasy | s ||MT_4,23.7|| @<#8 N17: l[]>@ rudvayakavgranirmitopasthanirgam*<@<9>@>* / kacatkacvalkcadalapracchdanvt //MU_4,23.8// rudvayam eva kave | tayo ye agre | tbhy nirmita kavaracanyukta kta | upastha eva gudasthnam eva | nirgama dvradea yasy | s | kacant y kacval*<@<10>@>* | s eva kcadalai nirmitam pracchdanam | tenvt ||MT_4,23.8|| @<#9 N17: []ru #10 N17: (cakva)*kacva*l>@ bhrlalsyasacchyavadanodynaobhit / diptotpalkrakapolavipulasthal //MU_4,23.9// bhrlalsyai sacchyam yat vadanam | tad evodynam | tena obhit ||MT_4,23.9|| vakasthalasarasytakucapakajakorak*<@<11>@>* / ghanaromvalicchannaskandhakrŬiloccay*<@<12>@>* //MU_4,23.10// ghanaromvalicchann*<@<13>@>* csau skandhakrŬiloccay*<@<14>@>* ca ||MT_4,23.10|| @<#11 N17: (ku)kuca #12 1,3: channa; N17: romva*li*chattra #13 N17: romvali< chattr>[cchann] #14 N17: skan[dh]a>@ udaravabhranikiptasvanneabhakyakarpar*<@<15>@>* / drghakahabilodgravtasarambhaabdit //MU_4,23.11// udaravabhre udaragarte | nikiptni yni svannni obhannnni | tai | tadvyjeneti yvat | iabhakyakarpar iabhakyabhagnaptram yasy | s | rjanagarym api iabhakyaptri bhavanti | drgham yat kahabilam | tasmin | udgra sacr | ya vta | tasya ya sarambha | tena abdit abdayukt kt | nagarym api bileu vtaabdo bhavati ||MT_4,23.11|| @<#15 N17: svan[n]ea>@ hdaypaanirtayathprptrthabhƫit / anrata navadvrapravahatprangar //MU_4,23.12// hdayam evpaa niady*<@<16>@>* | tasmin nirt updeyatvena nicit | ye yathprptrth*<@<17>@>* svapravhgatrth | tai bhƫit | nagary api paeu arth niryante ||MT_4,23.12|| @<#16 N17: ni[a]dy #17 N17: rth**>@ syasphrakhaddadantsthiakalkul / mukhakhadbhramajjihvcillcarvitabhojan //MU_4,23.13// nagarym api khadsu msabhakakai tyaktni asthiakalni bhavanti | cill pakiviea ||MT_4,23.13|| romaapabharacchannakarakoarakpak / sphikӭkhaläcitopntapavistrajagal //MU_4,23.14// sphijau eva ӭkhale | tbhym acitopntam*<@<18>@>* ramyopntam | pam eva vistrajagalam yasy | s*<@<19>@>* | nagary api jagalasandhiu caurdipratibandhrtha ӭgal bhavanti ||MT_4,23.14|| @<#18 N17: top**ntam #19 N17: s<>>@ gudocchinnraghantaruddhtnantakardam / cittodynamahvalgadtmacintvargan //MU_4,23.15// guda evocchinnraghaa troitraghaayantra | tennta antapradet | uddhta niksita | ananta kardama | artht akdrpa kardama yasy | s | nagary api kardamam uddharanti | cittodyneti*<@<20>@>* | jacitte hi rtrindinam tmacint eva sphurati ||MT_4,23.15|| @<#20 N17: citt[o]dy>@ dhvaratrdhbaddhacapalendriyamarka / vadanodynahasanapupodgamamanoram //MU_4,23.16// jo hi dhrajjv capalendriyi badhnti | vadanodyneti | udyne ca pupodgamo yukta eva ||MT_4,23.16|| svaarrapur jasya sarvasaubhgyasundar / sukhyaiva na dukhya paramya hitya ca //MU_4,23.17// svaarrapur proktasarvapurgu nijaarranagar | paramya hitya mokarpyety artha ||MT_4,23.17|| ajasyeya sukhadsty atha*<@<21>@>* v nety | atrha ajasyeyam anantn*<@<22>@>* dukhn koamlik / jasya tv iyam anantn sukhn koamlik //MU_4,23.18// koamlik bhgraml | anantadukhotpdikety artha | ajtauddhatattvasya tasyaitadartha rtrindina santpabhktvt iti bhva | nanu tarhi jasypi dy eva syd ity | atrha jasya tv iti | tuabda vyatirekadyotaka | jtauddhtmatattvasya tasyaitadartha santpabhktvbhvt | na hy anyrtham anya santpabhg bhavatti bhva ||MT_4,23.18|| @<#21 N17: sty a*tha* #22 N17: anant[]n>@ nanu tarhi nakle iya jasya dukhad bhaviyatty | atrha na kicid asy nay jasya naam arindama / sthity sasthita sarva teneya jasukhvah //MU_4,23.19// etadvyatiriktauddhacinmtrasvarpatvd iti bhva | nanu tarhi sthitikle py asynay na kicit prayojanam ity | atrha sthitym iti | sarva sasthitam*<@<23>@>* samastajvanmuktyupayogikryasdhakatvd iti bhva | upasahra*<@<24>@>* karoti teneyam iti ||MT_4,23.19|| @<#23 N17: *sa*sthi[ta]m #24 N17: upa[sa]hra>@ nanv asy kaicid rathatvam apy uktam ity | atrha yad en ja samruhya sasre viharaty alam / aeabhogamokrtha teneya jaratha smta //MU_4,23.20// enm arrapurm ||MT_4,23.20|| abdarparasasparagandhabandhuriyo*<@<25>@>* yata / anayaiva hi labhyante teneya jasya lbhad //MU_4,23.21// nanu abddilbhena jasya ko lbho stti cen | na | abddidvrea paramtmatattvaaktinicayajnarpasya lbhasya sthitatvt ||MT_4,23.21|| @<#25 N17: bandh<>[u]>@ sukhadukhakriyjla yadaiodvahati svayam / tadai rma sarvatra sarvavastubharakam //MU_4,23.22// e dehanagar | jo hi sukhdika arrasyaiva jnti na svasya ||MT_4,23.22|| tasy arrapury hi rjya kurvan gatabhrama / jas tihati gatavyagra svapurym iva vsava //MU_4,23.23// gatabhrama etm prati ahamabhimnarahita | gatavyagram nirkulam ||MT_4,23.23|| na kipaty avaope manomattaturagamam / na lobhadvandvarpya prajputrm prayacchati //MU_4,23.24// avaope viayarpe vabhrìambare*<@<26>@>* | lobhkhyo*<@<27>@>* ya dvandvarpa | tasmai | prajputr na prayacchati | lobhagrastm praj na karotti bhva ||MT_4,23.24|| @<#26 N17: bhr(ta)*a*[ba]re #27 N17: khy<>[o]>@ ajnapararëra ca na randhra tv asya payati / sasrribhayasyntarmlny ea nikntati //MU_4,23.25// ajnam eva pararëram lakaay*<@<28>@>* ripubhto rj | na payati | gamanasya tu k kath | asya ajnarja | randhram | tu evaabdrthe | na payati | jitatvt*<@<29>@>* ||MT_4,23.25|| @<#28 N17: ka[a]y #29 N17: *jitatvt*>@ tsraparvarte kmasakobhadurgrahe / na nimajjanti paryastasukhadukhkadevane //MU_4,23.26// tsrasya parvarta vtti yasmin | tde | kmasya ya sakobha | tena durgrahe | paryastau preritau | yau sukhadukhkau sukhadukhe evkau | tayo yat devanam krŬanam | dytam iti yvat | tatra na nimajjanti | rjo hi dytamajjana doa eva | akadevanam*<@<30>@>* api tkmavalitam eva bhavati*<@<31>@>* ||MT_4,23.26|| @<#30 N17: d[e]vanam #31 N17: *rjo -> bhavati*>@ karoty avirata snnam bahir antar api kat / saritsagamatrtheu manorathagati kramt //MU_4,23.27// bahi bhye | anta manasi | mana eva svdhnatvt ratha | tena gati yasya | sa | anta snna tu ciddhradanimajjanam eva jeyam ||MT_4,23.27|| sakalkijandya puraprekparmukha / dhynanmni sukha nitya tihaty antapurntare //MU_4,23.28// purasya arrasya | nagarasya ca rjpi sakalajandya puraprekparmukha caran pure tihati | dhyna ctra svtmabhtauddhacinmtratattvaparmara eva jeya ||MT_4,23.28|| sukhvahai nagar nityam pramudittmana / bhogamokaprad divy akrasyevmarvat //MU_4,23.29// jasyeti ea ||MT_4,23.29|| sthitay sasthita sarva kicin naa na naay / yay pury mahpasya s katha na sukhvah //MU_4,23.30// spaam ||MT_4,23.30|| vinae dehanagare jasya naa na kicana / krntakumbhakoasya khasya kumbhakaye yath //MU_4,23.31// spaam ||MT_4,23.31|| vidyamna ghaa vyu kila spati nsthitam / yath tathaiva deh sv arranagarm imm //MU_4,23.32// asthitam naam | deh dehd vyatiriktam tmna jnna tajja*<@<32>@>* ||MT_4,23.32|| @<#32 N17: ta[j]ja>@ atrastha ea bhagavn tm sarvagato pi san / svavikalpaktm bhuktv pustm adhigattmadk //MU_4,23.33// kurvann api na kurva samyak sarvakriyonmukha / kadcit praktn sarvn kryrthn adhitihati //MU_4,23.34// atrastha dehastha | apiabda sarvagatasya pustbhoge virodha dyotayati*<@<33>@>* | adhigattmadk tajja | na tu mrkha | tasyaivavidhatvsambhavt | kurvan arrdidvrea kurvan | na kurva nha karteti nicayt | kryrthn karayni prayojanni | adhitihati kartavyatvena nicinoti | praktn pravhgatn | na tu svavimarena kalpitn ||MT_4,23.33-34|| @<#33 N17: ta*ya*ti>@ nanu yadi kadcid etat karoti tarhi anyad ki karotty | atrha kadcil llaylola vimnam adhirohati / anhatagati knta vihartum amalam mana //MU_4,23.35// kadcid asau tajja*<@<34>@>* tmallay mana vimnam manorpa vimnam | adhirohati | ki kartum | vihartum ntara vihra kartum | manovimna kathambhtam | alolam cacalatrahitam | puna kathambhtam | anhat kvacid apratihat | gati yasya | sa | tam | vimnaabdpekay pustvam | amalam rgdimalarahitam | ata eva kntam ||MT_4,23.35|| @<#34 N17: ta[j]ja>@ nanu tatra ki karotty | atrha tatrastho lokasundary satata talgay / ramate nma yo maitry nitya hdayasasthay //MU_4,23.36// sa tajja tatrastha manovimnastha | lokasundary*<@<35>@>* lokapriyay | nitya hdayasthay satata talgay maitry maitrykhyay striy | ramate | kadcid antarmukha san maitrmaya eva bhavatti bhva ||MT_4,23.36|| @<#35 N17: da[r]y>@ na kevalam maitry eva tasya kntsti yvad anye dve apty ha dve knte tihatas tasya prvayo satyataikate / indor iva vikhe dve samhlditacetas //MU_4,23.37// spaam ||MT_4,23.37|| ja imn akhill lokn dukhakrakacadritn / vlmkn iva*<@<36>@>* phastha phd arka ivekate //MU_4,23.38// lokn kathambhtn | dukham eva krakaca | tena dritn pŬitn | vlmkn piplik | phd pham ruhyety artha ||MT_4,23.38|| @<#36 N17: iv[a]>@ ciram pritasarva sarvasampattisundara / apunakhaanyendu prga iva rjate //MU_4,23.39// sarvasampatty sarvasampad | sundara ||MT_4,23.39|| sevyamno pi bhogaugho na khedysya jyate / klaka kileasya kahe pratyuta rjate*<@<37>@>* //MU_4,23.40// khedya nadvreeti bhva ||MT_4,23.40|| @<#37 N17: *bhogaugho -> rjate*>@ nanu katha nsv asya khedya bhavatty | atrha parijyopabhukto hi bhogo bhavati tuaye / vijyvsito*<@<38>@>* maitrm eti cauro na atrutm //MU_4,23.41// parijya samyak nicitytmarpatvena jtvety artha | tmarpatvena hi jto bhoga nao pi kheda na dadti svtmarpatay sthitatvt*<@<39>@>* | na ctmano na yukta | ne pi naskitay sthitatvt ||MT_4,23.41|| @<#38 1,3: vsito; N17: svmito #39 N17: tay (savadsthid) sthi>@ naranrnaaughn kalahe dragmin / jena ytreva subhag bhogarr avalokyate //MU_4,23.42// anyo pi nipua naaughn kalahe dra gacchati | ytrm tadrabdha nya ca payati ||MT_4,23.42|| aakitopasamprpt grmaytr yathdhvagai / prekyate tadvad evjair vyavahramay kriy //MU_4,23.43// niranusandhnam eva prekata iti bhva ||MT_4,23.43|| ayatnopanatev aki digdravyeu yath pura / nrgam eva patati tadvat kryeu dhradh //MU_4,23.44// ayatnopanateu digdravyeu yath aki netram | nrgam rgarahitam | patati | dhradh tajjabuddhi | kryeu tadvat patati | rgarahitam evsau kryi karotti bhva ||MT_4,23.44|| indriy na harati prptam artha kadcana / na dadti tath prpta sampro jo vatihate*<@<40>@>* //MU_4,23.45// sampratva hy etad eva yat prptasya grahaam aprptasyvächanam iti ||MT_4,23.45|| @<#40 N17: t(i)*e*>@ aprptacint*<@<41>@>* samprptasamupek ca sanmatim / nkalpayanti taral pichaght ivcalam //MU_4,23.46// na kalpayanti na cacalkurvanti ||MT_4,23.46|| @<#41 N17: cint[]>@ santasarvasandeho galitkhilakautuka / sakakalpanjlo ja sarì iva obhate //MU_4,23.47// spaam ||MT_4,23.47|| tmany eva na mty anta svtmantmani jmbhate / samprpraparyanta krrava ivtmavn //MU_4,23.48// na mti | nandanirbharatvt svtmantmani jmbhate | nnta*<@<42>@>* kacid anyam payatti bhva | sampra csau apraparyanta ca samprpraparyanta ||MT_4,23.48|| @<#42 N17: nn[ta]>@ bhogecchkpaä jantn dnn dnendriyi ca / anunmattaman nto hasaty unmattakn iva //MU_4,23.49// tadsaktau tu k*<@<43>@>* katheti bhva ||MT_4,23.49|| @<#43 N17: tad[saktau tu k]>@ icchato nyanij jy yathaivnyena hasyate / indriyasyecchato bhoga tathaiva jena hasyate //MU_4,23.50// yath anyasya nijm anyanijm*<@<44>@>* | tdm bhvinm bhrym icchata | anyrtham bhrym icchata iti yvat | puruasya | yath anyena hasyate hsa kriyate | tathaiva indriyasya bhogam icchata ajasya | jena hasyate ||MT_4,23.50|| @<#44 N17: a*nya*ni>@ tyajanta svasukha smyam mano viayavidrutam / akueneva ngendra vicrea vaa nayet //MU_4,23.51// smya svasukham smykhyam tmnandam | vicrea kisr ime bhog ity evarpea ||MT_4,23.51|| bhogeu prasaro yasy manovtte pradyate / spy dv*<@<45>@>* eva hantavy viasyevkurodgati //MU_4,23.52// s manovtti | dau prasaradnt prk | yasy tu na dyate tasy k kathety apiabdbhiprya ||MT_4,23.52|| @<#45 N17: s[p]y >@ nanu prathama haty pact prasaradne kim phalam ity | atrha tìitasya*<@<46>@>* hi ya pact sammna so py*<@<47>@>* anantaka / ler grūmopataptasya kuseko py amtyate //MU_4,23.53// sammna dara | prasaradnam iti yvat ||MT_4,23.53|| @<#46 N17: i<->[ta] #47 N17: so [py]>@ nanu katham etad ity | atrha anrtena hi sammno bahumno na budhyate / prn*<@<48>@>* saritm prvpra svalpa virjate //MU_4,23.54// hi yasmt | anrtendapŬanena | sammna bahumna na budhyate na jyate | etad dntena samarthayati prnm*<@<49>@>* iti | prn saritm prvpra svalpam tokam | virjate | janamanahldakritvbhvd ity artha | janamano hi kn nadnm prvpradaranena snandam bhavati ||MT_4,23.54|| @<#48 N17: p[r] #49 N17: p[r]>@ pras tpakto py anyat punar apy abhivächati / jagatpraaypy ambu ghty ekravo khilam //MU_4,23.55// jagatpraay yukto pti ea ||MT_4,23.55|| manaso nightasya y pacd bhgamaan / tm evlabdhavistralabdhatvd bahu manyate //MU_4,23.56// bhgamaan leena pra | tm eva bhgamaanm eva | alabdhavistra csau labdha ca alabdhavistralabdha | tasya bhva tattvam | tasmt | alabdhavistra labdha hi svalpam api bahu manyate ||MT_4,23.56|| baddhamukto mahplo grmamtrea tuyati / parair abaddho nkrnto rjyenpi na tuyati //MU_4,23.57// dau baddha pacn mukta baddhamukta | tath nightam mana bhogaleenaiva tuyatti bhva ||MT_4,23.57|| indriyanigrahadvrea manonigrahasya sdhyatvd indriyanigraham eva kathayati hasta hastena sampŬya dantair dantn*<@<50>@>* vicrya ca / agny agair ivkramya jaya svendriyatravn //MU_4,23.58// viayeu pravttni indriyi samyagjnabalena pratyharaynti bhva ||MT_4,23.58|| @<#50 N17: nt[n]>@ jetum anya ktotshai puruair udbubhƫubhi*<@<51>@>* / prva hdayaatrutvj jtavynndriyy alam //MU_4,23.59// anyam rjdirpam | udbhavitum icchubhi udbubhƫubhi*<@<52>@>* | jtavyni atrutveneti ea | hdayaatrutvam cendriym bhogn praty karaakritvena jeyam ||MT_4,23.59|| @<#51 N17: bhƫ(i)u #52 N17: bubhƫubhi>@ manojayayuktnm praas karoti etvati dharaitale subhags*<@<53>@>* te sdhucetan puru / puruakathsu ca gay*<@<54>@>* na jit ye na cetas svena //MU_4,23.60// spaam*<@<55>@>* ||MT_4,23.60|| @<#53 1,3: subhags; N17: su-- #54 1,3: gay; N17: -- #55 N17: *spaam*>@ sargntalokenpy etad eva kathayati hdayabile ktakuala ulbaakalanvio manobhujaga / yasyopantim gata udita tam arindama*<@<56>@>* vande //MU_4,23.61// sa eva sarvotka iti bhva | iti ivam ||MT_4,23.61|| @<#56 1,3: arindama; N17: arin-->@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae trayovia sarga*<@<57>@>* ||23|| @<#57 N17: iti r[bh]ska[ra]ka[ha]vi[ra]ci[t]y[ r]mo[ko]p[ya][k]y [sthitiprakarae tra]yo[vi]a[] sa[rga]>@ nanu tarhndriyajaye ka klea ity | atrha mahnarakasamrjo mattaduktavra / araalkìhy durjay hndriyraya //MU_4,24.1// mattaduktny eva vra yem | te | eva araalk yem | td | samrja api vraayukt arayukt ca bhavanti ||MT_4,24.1|| svrayam prathama deha ktaghn nayanti ye / te kukryamahko durjay svendriyraya //MU_4,24.2// nayanti asambhavino bhogn prati ce krayanti ||MT_4,24.2|| kalevarlayam*<@<1>@>* prpya viaymiagardhata / akagdhr*<@<2>@>* vivalganti krykryograpakia //MU_4,24.3// krykrye*<@<3>@>* eva ugrau pakau yem | te | td ||MT_4,24.3|| @<#1 N17: ka(re)le #2 N17: gdhr #3 N17: ry(e)[e]>@ vivekatantujlena ght yena te ah / tasygni na lumpanti pëakavala yath //MU_4,24.4// te akagdhr | gdhr*<@<4>@>* hi pëakavala na lumpanti ||MT_4,24.4|| @<#4 N17: gdhr | gdhr>@ ptaramayeu ramante viayeu ye / atyantavirasnteu patanti narakeu te //MU_4,24.5// atyanta virasa*<@<5>@>* anta yem | teu | viayev ity asya vieaam etat ||MT_4,24.5|| @<#5 N17: rasa()**>@ vivekadhanavn asmin kukalevarapattane / indriyribhir antasthair avao nbhibhyate //MU_4,24.6// asmin anubhyamne | kukalevare nindite arre | balavn hi aribhi nvao bhibhyate ||MT_4,24.6|| na tath sukhit bhyo mmayograpurjua / yath svdhnamanasa svaarrapurvar //MU_4,24.7// mmayograpurjua bhyanagarrjna | svdhnamanasa iti vieaadvrea hetu ||MT_4,24.7|| svkrntendriyabhtyasya sughtamanoripo / vasanta iva majaryo vardhante buddhabuddhaya //MU_4,24.8// buddhnm jninm | buddhaya | buddhabuddhaya ||MT_4,24.8|| prakacittadarpasya nightendriyadvia / padminya*<@<6>@>* iva hemante*<@<7>@>* kyante bhogavsan //MU_4,24.9// bhogavsan bhogasaskr ||MT_4,24.9|| @<#6 N17: mi<>[n]ya #7 N17: ma[n]te>@ tvan niva vetlyo valganti hdi vsan / ekatattvadhbhysd*<@<8>@>* yvan na vijitam mana //MU_4,24.10// vijite tu manasi na valgantti bhva | ekatattvam sarvavypaka uddhacinmtratattvam ||MT_4,24.10|| @<#8 N17: bhy[s]d>@ bhtyo bhimatakarttvn mantr satkryakrat / smanta svendriykrnter mano manye vivekina //MU_4,24.11// smanta atrujaye adhikta ||MT_4,24.11|| llant snigdhalalan plant pvana pit / suhd uttamavivsn mano*<@<9>@>* manye manūim //MU_4,24.12// llant llankritvt | snigdhalalan snehayukt csau | lalan str ||MT_4,24.12|| @<#9 N17: vivs[n] mano>@ svlokita strad sudhyta svanunthitam / prayacchati par siddhi tyaktvtmnam manapit //MU_4,24.13// suhur anunthitam ycitam | tmna tyaktv nayitv | mano hi svtmna nayitvaiva hita sampdayati | pitpi putrasya svapratygena hita karotti tasyopamnatvam ||MT_4,24.13|| sugha suparma sudhta svanubodhita / suguyojito bhti hdi hdyo manomai //MU_4,24.14// maipake svanubodhita samyakparkita | sugueu praasteu gueu tantuu ca | samantt | yojita ||MT_4,24.14|| janmavkakuhri tathodarkodayni ca / diaty ea manomantr karmi ubhakarmaa //MU_4,24.15// udarka uttaraphalabhta | udaya yem | tni | ubhakarmaa ubhakarmakria puruasya ||MT_4,24.15|| phalitam ha evam manomai rma bahupakakalakitam / vivekavri siddhyai praklylokavn bhava //MU_4,24.16// siddhyai cinmtrasvarpaparamtmatattvalbhkhyyai*<@<10>@>* siddhyai | lokavn prakavn | maipraklako pi tamasi lokavn bhavati | ratnlokasya vidyamnatvt ||MT_4,24.16|| @<#10 N17: cinm**tra>@ bhavabhmiu bhmsu vivekavitato pi san / m patotptaprsu vivaa prkto yath //MU_4,24.17// bhmsu bhayapradsu | m pata m gaccha | vivekavn apy aha yadi gacchmy api | kim mama*<@<11>@>* setsyatti nicaye pi m*<@<12>@>* gaccheti dyotayitum*<@<13>@>* apiabda | prkta vivekarahita | patane tu tvam api vivekavn nsti bhva ||MT_4,24.17|| @<#11 N17: kim mama #12 N17: bhayapradsu *m pata -> 'pi m* #13 N17: tay[i]tum>@ sasramym uditm anarthaatasakulm / m mahmohamihikm im tvam avadhraya //MU_4,24.18// mvadhraya kim mm iya karotty avagaanviayam m kuru ||MT_4,24.18|| vivekam param ritya buddhy satyam avekya ca / indriyrn*<@<14>@>* ala jitv tro bhava bhav[ravt]*<@<15>@>* //MU_4,24.19// @<#14 N17: indr[i]y #15 N17: ergnzt nach 1,3. Bl. 50 (Originalzhlung) fehlt.>@ @<*****>@ vieaadvaye pi hetutvena jeyam ||MT_4,25.12|| ratnayantramaynantadaityanirjitavsava / himatnalajvlnirmitodynamaapa*<@<1>@>* //MU_4,25.13// ratnayantramay myodbhvit ratnayantrasvarp | ye nant*<@<2>@>* daity | tai nirjita vsava | yena | sa ||MT_4,25.13|| @<#1 N17: hima**t #2 N17: []nant>@ sarvartukusumodynajitanandanacandana*<@<3>@>* / mysarpahtavylamalaycalacandana //MU_4,25.14// mysarpai*<@<4>@>* htavylni drktasahajasarpi*<@<5>@>* | malaycalacandanni yasya | sa ||MT_4,25.14|| @<#3 N17: sarva[r]tu #4 N17: m**y #5 N17: p[]i>@ hemastrlokalvayajihmitntapurgana / krŬrthaspardhayenahatacakragaddhara //MU_4,25.15// hemastrlokena myodbhvitena suvarganlokena | lvayena jihmit jit | antapurgan yasya | sa | krŬrtham myay udbhvit spardh krŬrthaspardh | tay | nena mahrudrea | hata cakragaddhara viu yasya | sa ||MT_4,25.15|| ajasronaratnaughatrìhyasvapurmbara / nnkusumasambhrajnudaghnaktgana //MU_4,25.16// spaam ||MT_4,25.16|| nisv akhilaptlaatacandranabhastala / svaslabhajiklokagtigtaguotkara //MU_4,25.17// spaam ||MT_4,25.17|| myairvaangendravidrutmaravraa / trailokyavibhavotkarapritntapurntara //MU_4,25.18// spaam ||MT_4,25.18|| sarvasampattisubhaga sarvaivaryasamanvita / samastadaityasmantavanditgrynusana //MU_4,25.19// spaam ||MT_4,25.19|| mahbhujavanacchyvirntsuramaala / sarvmbudhiguhsraratnakualamaita //MU_4,25.20// sarvmbudhaya eva guh | ts sri yni ratnni | te kualni | tair maita ||MT_4,25.20|| tasyotsditadevasya kahinomarkte / babhva vipula sainyam sura surananam //MU_4,25.21// utsdit kheda nt dev yena | tdasya ||MT_4,25.21|| tasmin mybale supte dentaragate tath / tatsainyntaram jagmu*<@<6>@>* chidram prpya kilmar //MU_4,25.22// tasya ambarasya*<@<7>@>* | yat sainyam | tasyntaram madhyam | chidram avasaram | prpya | anyath te aktir nbhd iti bhva ||MT_4,25.22|| @<#6 N17: gmu[] #7 N17: a[m]ba>@ atha ambaradaityena dudrikahvadrumdaya / rakrtham mattasmant svasensu niyojit //MU_4,25.23// niyojit prerit ||MT_4,25.23|| tn apy antaram sdya jaghnur*<@<8>@>* grvanyak / vyomntaracar yen kalavikn ivkuln //MU_4,25.24// tn api dudrikahvadrumdn api | antaram sdyvaka labdhv | jaghnu*<@<9>@>* ghnanti sma ||MT_4,25.24|| @<#8 N17: ja(gmu)*ghnu*r #9 N17: ghn[u]>@ senpatn puna cny*<@<10>@>* cakrsurasattama / capaln udbharvs*<@<11>@>* taragn iva sgara*<@<12>@>* //MU_4,25.25// spaam ||MT_4,25.25|| @<#10 N17: c[n]y #11 N17: udbha[]r #12 N17: ga[r]a>@ devs tn api tasyu jaghnus tena sa kopavn*<@<13>@>* / jagmmaranya paripras triviapam //MU_4,25.26// paripra mahsainyayukta*<@<14>@>* ||MT_4,25.26|| @<#13 1,3: sa kopavn; N17: sakopakn #14 N17: [s]ainya>@ tatrsya mybhts te sur antardhim yayu / meruknanakujeu mg gaurguror iva //MU_4,25.27// kujev iti nikya*<@<15>@>* gaurguror ity anena sambandhanyam ||MT_4,25.27|| @<#15 N17: k[]ya>@ krandatkudrmaragaa*<@<16>@>* vëpaklinnasurmukham*<@<17>@>* / nya dadara sa svarga kalpakajagatsamam //MU_4,25.28// sa ambara ||MT_4,25.28|| @<#16 1,3: krandatku; N17: krandan ku #17 N17: vëpa>@ vihtya kupitas tatra labdham htya ambara / lokaplapurr dagdhv jagmtmyam layam //MU_4,25.29// labdham hastgata ratnajtam ||MT_4,25.29|| eva dhatarbhte dvee dnavadevayo / dev svargam parityajya diku jagmur adaranam //MU_4,25.30// dvee vaire ||MT_4,25.30|| atha ambaradaityena ye ye sendhinyak / kriyante yatnatas ts tä jaghnur yatnapar sur //MU_4,25.31// spaam ||MT_4,25.31|| yvad udvegam panna ambara kopavn bham / tro bhi vtam anala iva jajvla cocchvasan //MU_4,25.32// ka iva jajvla | tra todbhta | anala iva | yath sa vtam abhi jvalati | tathety artha ||MT_4,25.32|| trailokyam api cnviya na devl labdhavn atha / parepi prayatnena suktnva dukt //MU_4,25.33// spaam ||MT_4,25.33|| sasarja myay ghorn asurs trn mahbaln / balarakrtham uditn kln mrtim ivsthitn //MU_4,25.34// kln yamn ||MT_4,25.34|| nirmit myay bhm kalpapdapabhava / udagus te mahky pakakubdh ivdraya //MU_4,25.35// udagu utthit ||MT_4,25.35|| dmo vyla kaa ceti nmabhi parilächit / yathprptaikakartra cetanmtradharmia //MU_4,25.36// yathprptaikakartra niranusandhn ity artha ||MT_4,25.36|| tn eva viinai abhvt karma te ca prktannm avsan / nirvikalpakacinmtraparispandaikakarmia //MU_4,25.37// te ca traya san kathambht | sadya utthitatvena prktann karmam abhvt avsan vsanrahit | puna kathambht | nirvikalpakam vikalparahitam | yat cinmtram | tasya ya parispanda | tadrpam ekam karma em astti td | nirvikalpace ity artha ||MT_4,25.37|| karmabja kal tanv dadhn*<@<18>@>* mananbhidhm / apu ktrimm antar dyodayam gat //MU_4,25.38// puna kathambht | karmabjam karmabjabhtm | tanvm alpm | mananbhidhm kal dadhn | ata eva apu ktrimm hrym | tm mananbhidh kalm dya | udayam prdurbhvam | gat | anyath brahmaa utthna na syd iti bhva ||MT_4,25.38|| @<#18 N17: --[dadh]n>@ pramparyea te hy atra kkatlyavad bha / praktm anuvartante kriym ujjhitavsan //MU_4,25.39// pramparyea paramparpekay | na tu prayojanam anusandhya ||MT_4,25.39|| ardhasupt yath bl svgair iganti kevalam / vsantmbhimnbhy hns te tadvad eva hi //MU_4,25.40// vsan ctmbhimnam ca | tbhym ||MT_4,25.40|| nbhipta na cpta vidus te na palyanam / na jvita na maraa na raa ca jayjayau //MU_4,25.41// abhimukham pta abhipta | tam | patanam pta ||MT_4,25.41|| kevala sainikn agre dvbhihananodyatn / abhijaghnu parn jau prahradalitdraya //MU_4,25.42// parn atrubhtn ||MT_4,25.42|| ambara*<@<19>@>* cintaym sa parituaman pure / vijeyate hi matsen mysurasurakit //MU_4,25.43// ki cintaym sety | atrha vijeyate iti | myay utpdit asur mysur | tai surakit matsen | hi nicaye | vijeyate vijayam prpsyati ||MT_4,25.43|| @<#19 N17: ra[]>@ inibhir ete hi vsanbhi samujjhit / tato rae bibhyati no vidravanti ca na sthir //MU_4,25.44// iniavsanyukta eva hi atrum balayukta jtv bibheti vidravati ceti bhva ||MT_4,25.44|| yad ete na palyante devair abhihat api / tad etibal sen mamedn vyavasthit //MU_4,25.45// vieevasthit vyavasthit ||MT_4,25.45|| sargntalokena ambaracint sampayati atibalsuradordrumaplit mama cam*<@<20>@>* sthiratm alam eyati / amaravraadantavighaanev amaraparvatahemamah yath //MU_4,25.46// amaraparvatasya sumero | hemamah suvarabhmi | iti ivam ||MT_4,25.46|| @<#20 N17: m[]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacavia sarga*<@<21>@>* ||25|| @<#21 N17: i[ti] r[bh]ska[ra]ka[ha]vi[ra]ci[t]y [r]mo[ko]p[ya][k]y [sthi]ti[pra]ka[ra]e [pa]ca[vi]a [sa]rga>@ ambaracintm upasaharati iti nirya daityendro dmavylakanvitm / sen sampreaym sa bhtala devaninm //MU_4,26.1// spaam ||MT_4,26.1|| daity sgarakujebhya kandarebhya surcalt / udagur bhmanirhrd sapakagirillay //MU_4,26.2// udagu utthit | sapak pakayukt | ye giraya | te y ll | tay ||MT_4,26.2|| rodaskoara hastaprahrahatabhskaram / dnav praym sur dmavylakaerit //MU_4,26.3// dmavylakaerit dmavylakaaprerit ||MT_4,26.3|| athottasthur nikujebhya kandarebhya surcalt / pralaynta ivkubdh bht svarvsin ga //MU_4,26.4// samantt kubdh kubdh | svarvsinm devnm ||MT_4,26.4|| devsurapatkinyos tad yuddham abhavat tayo / aklolbaakalpntabhūaam*<@<1>@>* bhuvanntare //MU_4,26.5// tat prasiddham ||MT_4,26.5|| @<#1 N17: olbaa>@ petu pralayaparyastasacandrrkdrivad diva / irsi kualodvntatejaptatamsy adha //MU_4,26.6// pralaye paryast vterit | ye sacandrrk adraya | tadvat | irsi diva kt | adha bhmau | petu | irsi kathambhtni | kualai udvntam udvamitam | yat teja | tena pta tama | yai | tni ||MT_4,26.6|| jughrur bhaanirmuktasihandavirvit / pralaynilasamprai sahs*<@<2>@>* ivdraya //MU_4,26.7// aahsayukt api ghranti ||MT_4,26.7|| @<#2 N17: h[s] mit 1;3.>@ rejur tmailtulyahetiptrtavttaya*<@<3>@>* / kulcalata bhtavibhrntaharimaal //MU_4,26.8// kulcalata*<@<4>@>* reju | kathambht | tmana tmasambandhinya | y il | tbhi tuly | y hetaya | ts ya pta | tenrt dn | vtti sthiti yem | td*<@<5>@>* | puna kathambht | bhtni ata eva vibhrntni harimaalni sihamaalni yem | te ||MT_4,26.8|| @<#3 N17: t[r]tav #4 N17: l[ca]la #5 N17: yem td>@ ceru parasparghtahatahetisamutthit*<@<6>@>* / lolnalaka kalpavir iva trak //MU_4,26.9// spaam ||MT_4,26.9|| @<#6 N17: ra()*s*par>@ viles raktamsaughapraikravatrag / kalpatlatanttl vetls tratlina //MU_4,26.10// vilesu vilasanti sma | vetl bhtavie | tratlina udbhaavdyayukt ||MT_4,26.10|| prasphuradrudhirsrantapsupayodhare / vyomni hetihatakuamaulikualakoaya //MU_4,26.11// hetihatn yodhnm | ku nipatitni | yni maulikualni | te koaya vyomni | vilesur iti prvea sambandha ||MT_4,26.11|| babhvur bhskarkrai kalpabhruhabhubhi / prahradalitdrndrair*<@<7>@>* daityair nirvivar dia //MU_4,26.12// nirvivar nrandhr ||MT_4,26.12|| @<#7 N17: drn>@ jagmur jvaladasivrtaptaptitabhittaya / kaaprakarat ail kalpgnivalit iva //MU_4,26.13// kalpgnivalit kalpgnibhramit ||MT_4,26.13|| dev teja samjagmur avamedhaidhit iva / asurn anusasrus tä jaladn iva vyava //MU_4,26.14// spaam ||MT_4,26.14|| jaghus tn athkramya jaradkhn ivotava*<@<8>@>* / reju sursur*<@<9>@>* phullavanaloldrivad divi //MU_4,26.15// dev tn asurn | jaghu iti sambandha | otava vil ||MT_4,26.15|| @<#8 N17: iv(au)*o*ta #9 N17: sur()[]>@ te nyonyam praym su astraprair dio daa / vanni kusumavrtai sumeror iva mrut //MU_4,26.16// spaam ||MT_4,26.16|| ghora samabhavad yuddha devadnavasainyayo / rodorandhroumbarntar*<@<10>@>* mahmaakasaghayo //MU_4,26.17// rodorandhra*<@<11>@>* eva dyvpthivrandhra eva uumbarnta uumbaraphalamadhyam*<@<12>@>* | tatra mahmaakasaghayo mahmaakasamhayo | uumbarnta*<@<13>@>* hi maak bhavanti ||MT_4,26.17|| @<#10 N17: ro[d]orandhro[u]mbar #11 N17: ro[d]o #12 N17: [uumba]rnta [uumba]raphala #13 N17: [uumba]r>@ athodapatad ullsair*<@<14>@>* lokaplebhamaalai / kalpbhrai pritkro drua samarrava //MU_4,26.18// ullsai*<@<15>@>* rdhvagatahastai | kalpbhrai kalpbhratulyai | udapatat utthita ||MT_4,26.18|| @<#14 N17: u[ll]sair mit 1; 3: uttlair. #15 N17: u[ll]sair>@ samarrava vistarea viinai piagrahea nabhasi*<@<16>@>* bhbhga*<@<17>@>* iva kuimam / muigrhyo mahmeghamantharodarapvara //MU_4,26.19// samarrava kathambhta | nabhasi piagrahea muigrhya | kim iva | kuimam iva | yath kuimam bhbhge piagrahea muigrhyam bhavati | tathety artha ||MT_4,26.19|| @<#16 N17: na(ra)*bha*si #17 N17: bh[bh]ga>@ prathamptasampiaastraailaraattaa / sphuaddhdayanisattvakarkakrandagharghara //MU_4,26.20// prathampta eva sampi ye astrabht ail | tai raanta ta yasya | sa | sphuaddhday ye nisattv dhairyarahit | te ya karkakranda | tena gharghara ghargharaabdayukta ||MT_4,26.20|| pralayapratyayollsikalpbhrravabhaa / dvdadityasaghaadravatkäcanasannibha*<@<18>@>* //MU_4,26.21// pralayapratyaye pralayasamaye | ulls ya kalpbhrrava | tadvat bhaa yasya | sa | dvdadityn ya saghaa kalpnte anyonya saghaanam | tena dravat yat käcanam | tena sannibha | avicchinnapravhatvena tulya ity artha ||MT_4,26.21|| @<#18 N17: ditya(n ya)sagha[]a>@ brahmakuyasaghat parvtyvani*<@<19>@>* gata / mahsrotapayapra setvhata ivkaram //MU_4,26.22// puna kathambhta | brahmakuyasaghat*<@<20>@>* parvtya*<@<21>@>* avani gata | ka iva | mahsrotapayapra iva | yath sa setvhata san karam utpattisthna gacchati | tathety artha ||MT_4,26.22|| @<#19 N17: vty #20 N17: gha[]t #21 N17: vtya>@ calatsapakaailendrapakavtabaladhvani / kahinpraonasphuaailendrakandhara*<@<22>@>* //MU_4,26.23// calanta ye sapak*<@<23>@>* ailendr | te ya pakavta | tena ya baladhvani balayukta abda | tadrpa | kahinai khinyayuktair yudhair | praena un*<@<24>@>* sphua ailendrakandhar yasya | sa ||MT_4,26.23|| @<#22 N17: kan[dh]ara. Vgl. Schmidt, Nachtr. sowie M (IV) 26,48d. #23 N17: sa*pa* #24 N17: n[]>@ mandaroddhtadugdhbdhisakobhasadaka / pratirudghughumsphoaghaitadvpajantubh*<@<25>@>* //MU_4,26.24// mandaroddhta csau dugdhbdhi ca*<@<26>@>* | tasya ya sakobha | tena sad*<@<27>@>* a bhg yasya | sa | pratirudrpo ya ghughumaabdnuvedha | tena ghait melit | dvp ca jantubhuva ca | yena | sa ||MT_4,26.24|| @<#25 N17: gha<>ita #26 N17: bdhi [ca] #27 N17: [s]ad>@ senayo kruddhayor sd yuddham uddhatadnavam / nipianagaragrmagiriknanamnavam //MU_4,26.25// tayo senayo yuddham st | kathambhtam ity apeky yuddha vistarea viinai uddhatetydi ||MT_4,26.25|| mahhetiatacchinnadnavcalapradik / anyonyahatahetyadricraprmbarodaram //MU_4,26.26// mahhetn yni atni | tai chinn ye dnavcal | tai pr dia yasya | tat ||MT_4,26.26|| bhusumaalsphoasphuanmeruiraatam / aramrutanirlnadaityadevsurmbujam //MU_4,26.27// sphoa tìanam | areti | mrutena ca ambujni lyante ||MT_4,26.27|| cakrvartaatabhrntadevadaityajarattam / senpravhakallolavalanvalitmbaram //MU_4,26.28// cakrm yudhaviem | ye vart bhramani | te yni atni | teu bhrnt cakrabhramayukt | devadaity eva jaratta yatra | tat | senpravhn ye kallol vyharp kallol | te y valan valgan | tbhi valita vttam | ambara yasya | tat ||MT_4,26.28|| hetyadriptanipiapatadvaimnikavrajam / hastntbdhivryoghaplvitavyomapattanam*<@<28>@>* //MU_4,26.29// plvitam ritam ||MT_4,26.29|| @<#28 N17: vry(e)*o*gha>@ vahanmahstrvartsilaaktinadatam / ailapakodbhasphoajaabrahmamaalam //MU_4,26.30// mahstry eva cakry evvart yem | tni mahstrvartni | vahanti mahstrvartni asilaaktinadatni yasmin | tat | sphoa saabda tìanam | tena jaam abdaravaaaktirahitam ||MT_4,26.30|| daityapriprahraughapatallokeapattanam*<@<29>@>* / nrhalahalrvaravatkanakamandiram //MU_4,26.31// halahaleti abdnukaraam ||MT_4,26.31|| @<#29 N17: pat[t]anam mit 1;3>@ luhaddaitycaloddhtamattravajaldribhi / dhautaraktanabho yodhamuktandadravadvrajam //MU_4,26.32// luhanta patanta | ye daity evcal | tair uddht ye mattrav | te ye jaldraya mahormaya | tai ktv dhauta raktanabha raktayukta nabha yasya | tat | yodhai mukta ya mahnda sihanda | tena dravanta dhvanta | vraj artht dnasamh yatra | tat ||MT_4,26.32|| lokapnekapmbhodacchannacchannryamnvitam / puna sursuroddyotair dasainyakulkulam //MU_4,26.33// lokapnm lokenm | ye anekap hastina | te evmbhod megh | tai channacchanna atiayenvta | ya aryam srya | tennvitam | tarhi tatra tair anyonya katha dam ity | atrha punar iti | puna pakntare | sursur ye uddyot arraprak | tai ktv da yat sainyakulam sainyasamha | tenkulam nirbharam ||MT_4,26.33|| sapakaparvatkradnavdrigamgamai / vahatpacapacabdabhribhkkarabhūaam*<@<30>@>* //MU_4,26.34// pacapaceti abdnukaraam | bhkkareti ca ||MT_4,26.34|| @<#30 N17: bh<(k)k**ra>[bhkkara], mit M. 1;3: bhkra>@ yudhdrivibhinnogradaityaparvatanirjharai / raktair aruiteavasudhravaparvatam //MU_4,26.35// spaam ||MT_4,26.35|| utsannarëranagaravipinagrmagahvarai / dhtsakhysurebhvamanuyarathaparvatam //MU_4,26.36// utsann vina | ye rëranagaravipinagrm*<@<31>@>* | te gahvarai randhrarpai madhyabhgai | dht asakhy asurebhvamanuyarathaparvat yasya | tat ||MT_4,26.36|| @<#31 N17: rë[r]a>@ sutlottlanrcarjirecitacraam / muiprahrapisamattairvaavraam //MU_4,26.37// sutlavat uttl ye nrc | te y rji | tay recit rahit | cra devavie yasya | tat ||MT_4,26.37|| kalpbhrapaalsradhrdalitaparvatam*<@<32>@>* / mahanivinipeapionakulcalam //MU_4,26.38// sra ilmayo tra jeya ||MT_4,26.38|| @<#32 N17: kal[p] mit 1;3>@ kupitgnijvalajjvljlair jvalitadnavam / ekäjalipuntasamudrotsditnalam //MU_4,26.39// utsdita nirvpita ||MT_4,26.39|| cndraaitydisambhrailktamahjalam / vanavyhendhangnyarcirdrvitmbuiloccayam //MU_4,26.40// tena hi jalam pëbhavati | vaneti parvat api vigalanti smety artha ||MT_4,26.40|| astranirmitadurvratamakalpntartrikam / mysryagaoddyotapttanutamapaam //MU_4,26.41// spaam ||MT_4,26.41|| mygnivaranipatatkalpntagaavaraam*<@<33>@>* / sakrgnipavanaastrasaghaakaraam //MU_4,26.42// mygnivarea nipatatkalpntagaavat varaam yatra | tat | sakrau kraabdayuktau | agnipavanau yatra | tat | tda ya astrasaghaa | tena karaam devsurakaraam yatra | tat ||MT_4,26.42|| @<#33 N17: ra(mava)nipa>@ vajravaravinirdhtaailavarstrasambhavam / nidrbodhstrayuddhìhya savarvagrahstrakam //MU_4,26.43// vajravarea vinirdhta ailavararpm astr sambhava yatra | tat | nidrbodhakri astri nidrbodhstri | tai yad yuddham | tenìhyam | varvagrahakri astri varvagrahstri*<@<34>@>* | saha tai vartate iti tdam ||MT_4,26.43|| @<#34 N17: h*str*i>@ vahatkrakacavkstra jalgnyastraranvitam / brahmstrayuddhaviama tamastejostraritam //MU_4,26.44// ritam citrktam ||MT_4,26.44|| astrodgryudhnekanrandhrasakalmbaram / ilvarstravalita vahnivarstrabhsuram //MU_4,26.45// astrrtham brahmstrdyartham | udgrni tyaktni | yni yudhnekni yudhasamh | tai nrandhra sakalmbara yat | tat ||MT_4,26.45|| patkmaaakai cakractkragarjitai / muhrtena rathair laghitodaystamaycalam //MU_4,26.46// patkbhi ma aaka artht candraaa yais | tai ||MT_4,26.46|| vajraprahrviratamriyamamahsuram / ukrmaramahvidyjyamnparsuram //MU_4,26.47// amaramahvidy sajvin vidy | devn tu svayam eva maraa nsti | amaratvt iti tem maraa vyath eva jeyam ||MT_4,26.47|| ubhagrahamahketuplitnm itas tata / utptamagalaughn yuddhair uddhatakandharam //MU_4,26.48// ubhagrah magalni playanti | ketu upalakaam ppagrahm | ppagrah hi utptn playanti ||MT_4,26.48|| sdrikhorvsamudradyu jagad rudhiravribhi / phullaikakiukavana kurvad durvravairata //MU_4,26.49// puna kathambhtam | durvravairata jagat rudhiravribhi ktv phullaikakiukavana kurvat*<@<35>@>* | jagat kathambhtam | sdrikhorvsamudradyu parvatkabhmisamudrasvargasahitam ||MT_4,26.49|| @<#35 N17: ku[r]>@ parvatapratimsakhyaavapramahravam / samagratarukhsalambalolamahavam //MU_4,26.50// mahrav atra*<@<36>@>* raktasya jey ||MT_4,26.50|| @<#36 N17: v *a*tra>@ nyamnai svavtktai*<@<37>@>* pakapupalasatphalai / tlottlai aravrtavanair*<@<38>@>* vyptanabhastalam //MU_4,26.51// vtenktai preritai | pakapupi*<@<39>@>* ca tni lasatphalni*<@<40>@>* ca | phalam atra alya jeyam ||MT_4,26.51|| @<#37 N17: <>ktai #38 N17: va[n]air #39 N17: p[]i #40 N17: (sa)lasat>@ parvatapratimsakhyakabandhavanabhubhi / ntyadbhi patitmbhodavimnasuratrakam //MU_4,26.52// patit ambhodavimnasuratrak yasya | tat ||MT_4,26.52|| araaktigadprsapaisaprotaparvatam / lokasaptakavibhraakuyakhacitmbaram //MU_4,26.53// lokasaptakasya kuyny apatann iti bhva ||MT_4,26.53|| anratarasanmattakalpbhradhadundubhi / phaabdaravonndaptlatalavraam*<@<41>@>* //MU_4,26.54// phaabdasya*<@<42>@>* ya rava ravaam | tenonnd ptlatalavra yatra | tat ||MT_4,26.54|| @<#41 N17: p<>[h]a #42 N17: p<>[h]a>@ vinyakakarkadrghadnavaparvatam / ekadiktaanispandasiddhasdhyamarudgaam //MU_4,26.55// spaam ||MT_4,26.55|| palyamnagandharvakinnarmaracraam / avbhtakatakapatadgandharvanyakam //MU_4,26.56// spaam ||MT_4,26.56|| kicillabdhajayapryadaityadnavamaalam / dyamnasurnkam*<@<43>@>* ekntodvignavsavam //MU_4,26.57// spaam ||MT_4,26.57|| @<#43 N17: r*n*kam>@ uttarmiladvahniraktahetivhatprabham / pratikaa lasaddhaprakatimirolbaam*<@<44>@>* //MU_4,26.58// uttaray uttaradi | milan ya vahni | tena rakt hetn vhatya prabh yatra | tat | devamandiradhottho tra vahnir jeya | pratikaam kae kae | lasan ya dha ghadha | tena ye prakatimire | tbhym ulbaam*<@<45>@>* | timiram atra dhmakta jeyam ||MT_4,26.58|| @<#44 N17: olba #45 N17: *lasan -> u[lb]aam*>@ sargntalokena samracalana kathayati vavur aaniniptapiitg dalitailakal dim mukheu / pralayasamayascak surm urutaraghargharaghasmar samr //MU_4,26.59// samr vt | dim mukheu vavu vnti sma | kathambht | aann ya nipta | tena piitny*<@<46>@>* agni yem | td | aaniniptenaikatra milit ity artha | ata eva dalit ilakal yai | te td | urutara ya gharghara ghargharaabda | tena ghasmar*<@<47>@>* abdntaragrsakria ity artha | iti ivam ||MT_4,26.59|| @<#46 N17: pi[i]t #47 N17: r**>@ iti bhskarakahaviracity rmokopyaky sthitiprakarae avia*<@<48>@>* sarga ||26|| @<#48 N17: via>@ tata ki sampannam ity | atrha tasmis tad vartamne ghore samarasambhrame / devsuraarreu patatsv adridalev iva //MU_4,27.1// vahatsv abhrapravheu gagprev ivmbart / dmni veitadevaughe muktakveghanrave //MU_4,27.2// vyle nijakarkipiasarvasurlaye / kae kahinasarambhasagarcchditmare //MU_4,27.3// airvae kamade palyanaparyae / pravddhe dnavnke madhyhna iva bhskare //MU_4,27.4// ptitgyudhrdhni prasravadrudhiri ca / paysva visetni devasainyni dudruvu //MU_4,27.5// ptitni artht asurai bhmau ptitni | agnm yudhn crdhni yem | tni cchinngni cchinnyudhni ceti yvat | ata eva prasravat rudhira yem | tnti tdni devasainyni dudruvu bhayena drutni | knva | visetni paysva | kasmin sati | tasminn itydi | dmni dmkhye mahsure | kahinasarambha yat sagaram sagrma | tatra cchdit amar yena | tde sati | kulakam ||MT_4,27.1-5|| dmavylakas tni ciram antarhitny api / anujagmur lasanndam indhannva pvak //MU_4,27.6// tni devasainyni | anujagmu pacd dhvanti sma | antarhitnm*<@<1>@>* anugamana na yuktam ity apiabdo dyotayati ||MT_4,27.6|| @<#1 N17: a[n]tar>@ anvin api yatnena nlabhantsur*<@<2>@>* surn / ghanajlavanonn*<@<3>@>* sih hariakn iva //MU_4,27.7// spaam ||MT_4,27.7|| @<#2 N17: nt*sur* #3 N17: on[n]>@ alabdhev amaraugheu dmavylakas tad / jagmu ptlakoastha prabhum pramuditay //MU_4,27.8// prabhu ambaram ||MT_4,27.8|| atha dev vias te kaam vasya vai yayu / jayopyya vijit brahmam amitaujasam //MU_4,27.9// via mrchit | vasya cetan labdhv ||MT_4,27.9|| tem virabhd*<@<4>@>* brahm raktaraktnanariym*<@<5>@>* / sya raktktmbnm abdhnm iva candram //MU_4,27.10// raktena rudhirea | raktam nana yem | te | tdnm | syam syasandhyayety artha | candramaso v raktkarae karttva jeyam | udayakle tasya raktatvt | tad syam syasamaya ity artha ||MT_4,27.10|| @<#4 N17: **vir #5 N17: *rakta*rakt>@ praamya te surs tasmai tam artha ambareritam / samyak prakathaym sur dmavylakaakramam //MU_4,27.11// te sur ambareritam ambaraprdurbhvitam | tam dmavylakaakramam artham dmdikramkhya vastu | praamya tasmai*<@<6>@>* | samyak prakathaym su ||MT_4,27.11|| @<#6 N17: *tasmai*>@ tam karykhilam brahm vicrya ca vicravit / uvceda surnkam vsanakara vaca //MU_4,27.12// tam dmavylakaakramam | surnkam devasainyam ||MT_4,27.12|| brahm kathayati hanta varasahasrnte ambarea hare kramt / martavyam amareasya tvat klam pratkyatm //MU_4,27.13// hanta kae | ambarea kartr | varasahasrnte amareasya hare vio | kramt yuddhkhyt kramt | martavyam marayam | tvat klam asau na mariyatti bhva | yumbhi tvat klam pratkyatm ||MT_4,27.13|| nanu tarhi tvat klam bdh kurvata dmdn ki kurma ity | atrha dmavylakan etn adya tv amarasattam / yodhayanta palyadhvam myyuddhena dnavn //MU_4,27.14// he amarasattam | yyam etn dmavylakan dnavn myyuddhena yodhayanta yuddha krayanta santa | palyadhvam ||MT_4,27.14|| nanu asmatpalyanena kim e setsyatty | atrha yuddhbhysavad em makurm ivaye / ahakracamatkra pratibimbam upaiyati //MU_4,27.15// em dmdnm | ahakracamatkra vaya yuddhe jayina sma ity evarpo hambhvsvda | aye manasi | pratibimbam upaiyati ||MT_4,27.15|| nanu tato pi ki setsyatty | atrha ghtavsans tv ete dmavylaka sur*<@<7>@>* / sujay vo bhaviyanti jlalagn khag iva //MU_4,27.16// vsany eva vakyamnanayena vaivayakritvt ||MT_4,27.16|| @<#7 1 gloss.: he>@ nanv adya katha na jetu aky ete ity | atrha adya tv avsan ete sukhadukhavivarjit / dhairyern*<@<8>@>* vinighnanto devadurjayat gat //MU_4,27.17// tu pakntare | adya*<@<9>@>* avsan ahavsanrahit | ata eva sukhadukhavivarjit | ata eva dhairyea arn vinighnanta | devadurjayatm yumaddurjayatm iti yvat | gat | sukhdirahito hi bhtirahitatvd durjayo bhavati ||MT_4,27.17|| @<#8 N17: r[n] #9 N17: *adya*>@ nanu vsanay*<@<10>@>* katham ete vay bhaviyantty | atrha vsantantubaddh ye pavakt / vayat ynti te loke rajjubaddh khag iva //MU_4,27.18// ye vsantantubaddh ahavsantantubaddh | bhavanti | te pavakt santa | loke vay bhavanti | te ke iva | rajjubaddh khag iva | ayam bhva | purua antasthitayhavsanay mamedam bhavatv etan m bhavatv ity evarpayayvio bhavati | tay ca dainya gacchati | tena parasya vayo bhavatti ||MT_4,27.18|| @<#10 N17: n()a*y*>@ nanu vsanrahit katha durjay bhavantty | atrha ye hi nirvsan dhr sarvatrsaktabuddhaya / na hyanti*<@<11>@>* na kupyanti durjays te mahdhiya //MU_4,27.19// sarvatra heye updeye v | asakt rgadvearpay sakty rahit | buddhi yem | td | updeyargena heyadveeaiva ca purua jeyo bhavati | anyath viditanay rjna dravyadnena atrn jetu na yateran | tadabhve tu svaarre pi rgarahita purua na kenpi jetu akyate iti bhva | dveasysaktitvam saktyutpdakatvena jeyam | dveea hi heyn nivtta purua updeye dhatara rgparaparyysaktiyukto bhavati ||MT_4,27.19|| @<#11 N17: h[]>@ yasyntarvsanrajjv granthibandha*<@<12>@>* arria / mahn api bahujo pi sa blenpi jyate //MU_4,27.20// anyath blev api dhanìhyeu vidyvayovddh prama na kuryur iti bhva ||MT_4,27.20|| @<#12 N17: gra[nthi]; 1, 3: granthi>@ aya so ham ida me tad ity kalitakalpana / padm ptratm eti payasm iva sgara //MU_4,27.21// kalit *<@<13>@>* samantt dht | kalpan sakalpa yena | sa | padm mamaitad bhavatv etan m bhavatv ity evarpm ||MT_4,27.21|| @<#13 N17: t [] sam>@ iyanmtraparicchinno yentm bhavya bhvita / sa sarvajo pi sarvatra par kpaat gata //MU_4,27.22// he bhavya he indra | yena tm svasvarpam | iyanmtraparicchinna | iyanmtra csau dehdimtrarpa csau | ata eva paricchinna ceti tda | bhvita bhvanviaykta | sa purua | sarvaja api sarvatra par niratiaym | kpaatm dnatm | gata gacchatty artha | dehaniho hi dehahitam icchann avayam eva kpaatm eti ||MT_4,27.22|| anantasyprameyasya yeneyatt prakalpit / tmatattvasya tentm svtmanaivvakta*<@<14>@>* //MU_4,27.23// anantasyntaskitvena sthitatvt tadrahitasya | aprameyasya kevalam pramtrpea sthitatvt prameyatm aspamnasya*<@<15>@>* | tmatattvasya | yena iyatt dehvacchinnatvkhyam iyanmtratvam | prakalpit kalpanay bhvit | tenjnin | svtmanaiva tmvakta*<@<16>@>* | avayambhvi hi dehvacchinnasya bhogavaivayam ||MT_4,27.23|| @<#14 N17: t<>[a] #15 Sic! #16 N17: t()a>@ nanu katham etad astty | atrha tmano vyatirikta yat kicid asti jagattraye / tatropdeyabhvena baddh bhavati bhvan //MU_4,27.24// *<@<17>@>*tmana paricchinnatvena bhvitasytmana | yat kicit vyatiriktam*<@<18>@>* | bhvitam iti ea | bhvitam*<@<19>@>* asti | tatra aprptatvbhimnena utpannena updeyabhvena updeyatay | bhvan baddh bhavati | bhvanbandhasyaiva ca vaivayam iti nmeti bhva ||MT_4,27.24|| @<#17 N17: (bhayata iti ea yata) tmana #18 N17: [vya]ti #19 N17: bhvita

[m]>@ bhvanbandhasya vaivayeti nmayuktatkri dukhakraatva kathayati sthmtram anantn dukhn kraa vidu / ansthmtram abhita sukhn kraa vidu*<@<20>@>* //MU_4,27.25// sthmtram bhvanbandhamtram ||MT_4,27.25|| @<#20 N17: *an -> vidu*>@ smnyena samarthana ktv viea smarati dmavylaka yvad ansth bhvasasthitau / tvan na nma jey vo maakm ivnil //MU_4,27.26// ansth sthrahit | bhvasasthitau dehdipadrthasasthitau ||MT_4,27.26|| antarvsanay jantur dnatm anuytay / jito bhavaty anyath tu maako py amarcala //MU_4,27.27// anyath vsanrhitye ||MT_4,27.27|| vidyate vsan yatra tatra cyti dnat / gugunuviddhatva sato da hi nsata //MU_4,27.28// yatra ca vsan vidyate tatra dnat yti | pdaprartha caabda | hi yasmt | gugunuviddhatvam dnatpdaka hithitnubandhitvam | sata vsanayhitadehasattkasya | dam | asata vsanrhityena uddhacinmtrarpataysatkalpasya | na dam ||MT_4,27.28|| phalitam ha aya so ham mameda cety evam anta svavsanm / yath dmdaya akra bhvayanti tath kuru //MU_4,27.29// ata iti ea | he akra | yath dmdaya aya so ham mameda cety evarp svavsanm ahakravsanm | anta manasi | bhvayanti vikalpayanti | tath kuru | tata jey bhaviyantti bhva ||MT_4,27.29|| nanu katha na te mama jey bhaviyantty | atrha y y janasya vipado bhvbhvada ca y / tkarajavallys*<@<21>@>* t majarya*<@<22>@>* kaukomal //MU_4,27.30// t eva dukhakritvt kaakavall*<@<23>@>* | tasy ||MT_4,27.30|| @<#21 N17: lly[]s #22 N17: rya[] #23 N17: ka[a]ka>@ vsantantubaddho ya loko*<@<24>@>* viparivartate / s suvddhtidukhya sukhyocchedam gat //MU_4,27.31// viparivartate vaipartyam bhajati | s vsan | ucchedam nam ||MT_4,27.31|| @<#24 N17: lok[o]; 1, 3: loko>@ dhro py atibahujo pi kulajo pi mahn api / tay badhyate jantu siha ӭkhalay yath //MU_4,27.32// badhyate vivaa kriyate | tgrasto hi sphuam eva vivao bhavati ||MT_4,27.32|| dehapdapasasthasya hdaylayayina / tcittakhagasysya vgur parikalpit //MU_4,27.33// spaam ||MT_4,27.33|| dno vsanay loka ktntenpakyate / rajjveva blena khago vivao niam ucchvasan //MU_4,27.34// ktntena mamatrpea yamena | mamaty*<@<25>@>* eva rvysena ktntatvbhidhnt*<@<26>@>* ||MT_4,27.34|| @<#25 N17: mamaty #26 Vgl. MBh XIV 13,3-7. Vgl. auch MV I 130 [Hanneder 1998: 80f; 183].>@ alam yudhabhrea sagarabhramaena ca / vsan saviparys yuktyaiva tva ripo kuru //MU_4,27.35// saviparysm viparysayuktm | ripo dmditrayarpasya | yudhdibhi tava na kicid api setsyatti bhva ||MT_4,27.35|| antar akubhite dhairye ripor amaranyak / na astri na stri na cstri jayanti va //MU_4,27.36// akubhite vsanrhityena kobharahite sati ||MT_4,27.36|| dmavylakas tv ete yuddhbhysavaena ca / ahakramaym antas te grahūyanti vsanm //MU_4,27.37// ahakramaym vaya yotsyma ity evarpm ||MT_4,27.37|| yadi te yantrapuru ambarea vinirmit / vsan nrayiyanti ysyanti tad ajayyatm*<@<27>@>* //MU_4,27.38// yantrapuru anusandhnarahit iti yvat ||MT_4,27.38|| @<#27 N17: ja(y)*yy*a>@ tat tvad yuktiyuddhena tn prabodhayatmar / yvad abhysavaato bhaviyanti savsan //MU_4,27.39// prabodhayata vsanyuktn kuruta ||MT_4,27.39|| tato vadhy bhaviyanti bhavatm baddhabhvan / tprotay loke na kecana napelav*<@<28>@>* //MU_4,27.40// nanu yadi kadcit tato pi vadhy na bhaviyanti tata ki kryam ity | atrha teti | tprotay tnuviddhamanasa | pelav*<@<29>@>* dn | tgrast sarve eva pelav bhavanti | ata te pi bhaviyanty eveti bhva ||MT_4,27.40|| @<#28 N17: lok[e] na kecana [na]pelav; 1, 3: loke na kecana napelav. Zu anderweitigem Gebrauch von na-Samsas vgl. auch M (I) 30,7. #29 N17: pe[lav]>@ sargntalokena brahmavkya sampayati samaviamam ida jagat samagra samupagata sthirat svavsanta / calati ca laharbharo yathbdhv ata iha saiva cikitsyatm prayt //MU_4,27.41// samaviamam sukhadukhamayam | idam anubhyamnam | samagra jagat | svavsanta ahakravsanta | sthirat samupgatam | s vsan | iha loke | calati ca sphulati ca | ka iva | laharbhara iva | yath laharbhara abdhau samudre | calati | tathety artha | ata s vsan eva | cikitsyatm cikitsyogyatm | prayt bhavatti ivam ||MT_4,27.41|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptavia sarga ||27|| brahmaa antardhna kathayati ity uktv bhagavn devas tatraivntardhim yayau / velvanatae abda ktvevmbutaragaka //MU_4,28.1// tatraiva tasmin sthna eva | na tv anyatra gatv | antardhim vyavadhnam ||MT_4,28.1|| surs tv karya tadvkya jagmu svm abhito diam / kamalmodam dya vanamlm ivnil //MU_4,28.2// spaam ||MT_4,28.2|| dinni katicit sveu knteu sthirakntiu / dvireph*<@<1>@>* iva padmeu mandireu viaramu //MU_4,28.3// spaam ||MT_4,28.3|| @<#1 N17: ph**>@ kacit kla samsdya svtmodayakara ubham / cakrur dundubhinirghoam pralaybhraravopamam //MU_4,28.4// spaam ||MT_4,28.4|| atha daityai saha vyomni tai ptlatalotthitai / klakepakara ghoram punar yuddham*<@<2>@>* avartata //MU_4,28.5// klakepakaram na tu ambaravadhakri | tanmaraasya varasahasrnte brahma proktatvt ity artha*<@<3>@>* | devnm iti*<@<4>@>* ea | samavartata samabhavat ||MT_4,28.5|| @<#2 N17: y[u]d #3 N17: kepaka*ram -> ity artha* #4 N17: i*ti*>@ vavur asiaraaktimudgaraugh musulagadparagracakrasagh / aanigiriilhutavk ahigarudimukhni cyudhni*<@<5>@>* //MU_4,28.6// kda yuddha samavartatety apekym ha vavur iti | vavu vnti sma | devadaityavis iti ea ||MT_4,28.6|| @<#5 N17: dhni (ca)>@ myktyudhamahmbughanapravh kipram prati pratidiam parinirjagma / pëaparvatamahtaavkalaka- kubdhmbupraghanaghoavat nad drk //MU_4,28.7// mykta*<@<6>@>* rkasai myay sampdita | yudhamahmbuna*<@<7>@>* yudhayuktasya mahjalasya | ghana pravha yasy | s | tath pëaparvata*<@<8>@>* kipram prati kipra kipram | mahtaavk lakeu kubdha sacaraala | ya ambupra*<@<9>@>* yudhayukta*<@<10>@>* ambupra | tena ghana ghoa vidyate yasy | s | td nad yudhamay nad | drk ghram | pratidia*<@<11>@>* nirjagma nirgat ||MT_4,28.7|| @<#6 N17: kta[] #7 N17: yu(dha)dha #8 N17: parv[at]a. Konstruktion unklar. #9 N17: ambu #10 N17: yu*dha* #11 N17: a (ghram)>@ kena pratidia nirjagmeti karapeky savieaam ha madhyapravhavahadulmukalaaila- prssikuntaaratomaramudgarea*<@<12>@>* / gagopammbuvalitmaramandirea sarvsu dikv aanivaraakaraena //MU_4,28.8// aaniyukta varaam aanivaraam | tena yat karaam dia prati nayanam | tena ktv nirjagmeti prvea sambandha | varea hi nadya dia vypnuvanti | aanivaraakaraena kathambhtena | madhye pravhea vahanti ulmukalaailaprssikuntaaratomaramudgari yatra | tat | tdena | puna kathambhtena | sarvsu diku*<@<13>@>* gagopama yat ambu | tena valitni amaramandiri yena | tat | tdena ||MT_4,28.8|| @<#12 N17: si[kun]ta #13 N17: k[u]>@ *<@<14>@>*pthvydidruaarramay prahra- dnagrahe gaganaramiarrikaiva / y yopamyati sursurasiddhasen mykt punar udeti rasena saiva //MU_4,28.9// y y | prahr dnagrahe pthvydivat drua yat arram | tanmay api | prahr dne grahae ca samarthpti yvat | paramrthata myrpatvt gaganasya y rami | nyam iti yvat | tadrpa arram yasy | s | td eva sat | upamyati mriyate | s sursurasiddhasen puna udeti eva | kathambht | rasena icchay | mykt myay kteti td | artht indraambarbhym ||MT_4,28.9|| @<#14 N17: (prahr dne grahae ca samarthpti yvat) pthvydi>@ ailopamyudhavighaitabhdhari*<@<15>@>* raktmbupraparipramahravni / devsurendrasuraailavirƬhakunta- tlvanni kakubh vadanny athsan //MU_4,28.10// devsurendr eva suraail sumerava | teu rƬhni | kunt eva tlvanni | yem | tni ||MT_4,28.10|| @<#15 N17: yu[dh]a; mit 1, 3.>@ udgrakuntaaraaktigadsicakr helnigrasuradnavamuktaail / këakvaatkrakacadantanakhograml jvnvitpatad athyasasihavi*<@<16>@>* //MU_4,28.11// atha yasasihavi ayomayn sihn varaam | apatat | kathambht | udgram sahapatitam | kuntaaraaktigadsicakram*<@<17>@>* yasy*<@<18>@>* | s | puna kathambht | helay nigr grast | suradnavai mukt praharaabht | ail yay | s | këe këapëe | kvaan gharaavaena abdyamna | ya krakaca | tadvat ye dantanakh | tem ugr ml yasy | s | tath jvnvit jvayukt ||MT_4,28.11|| @<#16 N17: sih()a #17 N17: akti<>ga #18 N17: sy[]>@ ujjvlalocanaviajvalantapodyad- digdhadaritayugntadineasen / uyamnaparidrghamahmahdhr mattbdhivad viadharvalir ullalsa //MU_4,28.12// viadharm sarpm | vali pakti | mattbdhivat mattasamudravat | ullalsa ullasati sma | kathambht | ujjvla udgatajvla | ya locanaviajvalana | tasya ya tapa | tenodyan | ya digdha | tena darit yugntadinenm kalpntasrym | sen*<@<19>@>* pakti | yay | s | uyamn uayanal*<@<20>@>* | paridrgh | mahy sambandhina mahdhr parvat | yasy*<@<21>@>* | s ||MT_4,28.12|| @<#19 N17: [s]e #20 N17: l** #21 N17: yasy[]>@ unndavajramakarotkarakarkarntar- ikbdhivcivalayair valitcalendrai / sj jagat sakalam eva susakagam vartibhir vividhahetinadpravhai //MU_4,28.13// unndni yni vajri | tny eva makar | te ya utkara | tena karkara karkarkhya abdaviea yasya | tat | tda yat antarikam | tad evbdhi samudra | tasya vcivalayai vcimaalarpai | tath valit vt | acalendr yai | te | tdai | tath vartibhi bhramayuktai | vividhahetaya eva nadpravh | tai | susakagam atyantaprasvarpam | sakalam eva jagat st ||MT_4,28.13|| ailstraastragarucalamlitocca- nggansuragaganam*<@<22>@>* antarikam / st kaa jaladhibhi kaam agniprai pra kaa dinakarai kaam andhakrai //MU_4,28.14// kaa kaam ity anena jaladhydnm myktatvam*<@<23>@>* uktam | antarikam kathambhtam | ailarpi astraastri ailstraastri | tem madhye ye garucal mikyaparvat | tai mlit dht | ucc nggan csuragagan ca*<@<24>@>* yena | tat | surgann tu skd evke sthitir iti tsm akathanam | garueti gakrasya drghbhva ra | mantrodbhvits tu ail astrarp skt prahit astrarp ||MT_4,28.14|| @<#22 N17: to<>[c]an #23 N17: m**y #24 N17: gan[] *csuragagan*>@ garuaguagukulntarika- pravistahetihutaparvataughai / jagad abhavad asahyakalpakla- jvalitasurlayabhtalntarlam //MU_4,28.15// garunm ya guagua guaguabda | tenkulam yad antarikam | tatra pravist ye hetihutaparvataugh | tai ktv | jagat | asahya ya kalpakla pralayakla | tatraiva*<@<25>@>* jvalitni surlayabhtalntari yasya | tat | tdam abhavat ||MT_4,28.15|| @<#25 N17: tr[ai]va>@ udapatan vasudhtalato sur gaganam adritad iva pakia / atibald apatan vibudh bhuvi pralayaclitaailail iva //MU_4,28.16// atibald ity asya prvrdhena sambandha ||MT_4,28.16|| arrarƬhonnatahetivka- vanvallagnamahgnidh / sursur prpur athmbarnta kalpnilndolitaailaobhm //MU_4,28.17// atha sursur ambarnta kamadhye | kalpnilenndolit ye ail | te obhm prpu | kathambht | arrarƬh y*<@<26>@>* unnatahetaya | t eva vkavanval | tasy lagn | mahgne tatsaghaotthasya mahata agne | dha yem | te | td ||MT_4,28.17|| @<#26 N17: y**>@ sursurdrndraarramuktai raktapravhair abhito bhramadbhi / babhra pram parito mbarbdhi sandhyruodyacchatagagam agam //MU_4,28.18// sursur evdrndr | te yni arri | tebhya muktai | ata evbhita bhramadbhi raktapravhai ktv | ambarbdhi kkhya samudra | sandhyru udyatya ata gag yasya | tdam agam pram samyak | babhra ||MT_4,28.18|| girivaraam ambuvaraa vividhogryudhavaraa tath / viamanivaraa ca te amam anyonyam athgnivaraam //MU_4,28.19// anayan nayamrgakovid daliteagirndrabhittaya / sasju ca sama samantata kakubagev iva pupavaraam //MU_4,28.20// atha naye astrantistre*<@<27>@>* | kovid nipu | te devsur | etni varani samantata amam anayan | etni kni | girivaraam itydi | na kevala amam anayan | ki tu kakubageu sasju ca | kim iva | pupavaraam iva | te kathambht | dalit aeagirndrm bhittaya yai | te | td | yugmam ||MT_4,28.19-20|| @<#27 N17: (samya stra) astra>@ devsur*<@<28>@>* sarasasagarasambhramrt*<@<29>@>* anyonyam agadalankulahetihast / dmendraimbadahan pthuphaphai krsjo nabhasi babhramur kipanta //MU_4,28.21// devsur nabhasi babhramu | kathambht | sarasam vrarasasahitam | yat sagaram sagrma | tatra ya sarambha udyoga | tenrt vykul | anyonyam agadalanrtham kulahetaya hast yem | te | td | dmendrayo imbadahan*<@<30>@>* manasantpakritvt cacalgnaya | tatrpi dmna dev indrasysur iti vibhga | pthuph pthusasthn | ye ph asdiph | tai krsja vikiptarudhir | tath kipanta anyonyam kepa kurvanta*<@<31>@>* ||MT_4,28.21|| @<#28 N17: dev su #29 Gem M: sarasa-sagara-sarambha-rt (unmetrisch). #30 N17:[]imba #31 N17: vant[a]>@ chinnai irakarabhujorubharair*<@<32>@>* bhramadbhir kakoaalabhair aivais tadnm / sj jagajjaharam abhravarair ivograir bhskara*<@<33>@>* sthagitadiktaaailajlam //MU_4,28.22// chinnai | ata eva bhramadbhi | ata eva ca ke alabhai alabharpai | aivai amagalakribhi | irakarabhujorubharai | jagajjaharam bhskaram srya tvat | sthagitni diktani ailajlni ca yasya | tat | tdam st | tai kair iva | abhravarair iva uttamameghair iva ||MT_4,28.22|| @<#32 N17: bharai<>[r] #33 N17: bh[s]kara>@ mattnala kubdhajalnilrka*<@<34>@>* daladvana rasursuraugham / brahmam khaitakuyakoam aklakalpntakarlam st //MU_4,28.23// samantt | khait kuyako yasya | tat | tdam ||MT_4,28.23|| @<#34 N17: n[i]l; mit 1, 3.>@ bhrntam bham bhramitadiktaam adrikair tmapramaghanahetihatai raadbhi / kjadbhir rtibhir ivgraguhaughavtai krandadbhir patitasiharavair adabhrai //MU_4,28.24// adrikai kartbhi | bham bhrntam bhramayuktai jtam | katham bhrntam | bhramitni bhramayuktni ktni | diktani yatra | tat | adrikai kathambhtai | tmapram adrikapram | y ghanahetaya | tbhi hat | tai | ata eva raadbhi | puna kathambhtai | guhaughgr vt agraguhaughavt | tai | tadvyjeneti yvat | rtibhir iva kjadbhi | rty yukto hi kjati | puna kathambhtai | patit ye sih | te ye rav | tai | tadvyjeneti yvat | krandadbhi ravai kathambhtai | adabhrai utkaai ||MT_4,28.24|| mynadjaladhiyodhaghangnidhair vkai sursuraavair acalai ilaughai / bhrnta irastraaraaktigadstravarair vtvakravanaparavad ambarnta //MU_4,28.25// ambarnta kamadhyam | vtenvakram*<@<35>@>* valitam | yat vanaparam | tadvat | bhrntam bhramayuktam st | kai bhrntam st | na hi ambaramadhyasya bhramo yukta ity apekym ha mynadtydi | ambarnta crim mynadydnm eva bhrama ambarnta bhramatvenropita ||MT_4,28.25|| @<#35 N17: t(e)[e]n>@ adrndrapakaparimagamgamaika- durvrahastataladruatìanair drk*<@<36>@>* / st patadbhaaarragirndraghta- vibhraadevapuraprajalravaugha //MU_4,28.26// adrndrapakaparim ca te gamgamaikadurvr ca | td ye hast | te yni talni | tai yni tìanni | tai ktv | drk ghram | patanta ye bhaaarry eva girndr | te ye ght | tai bhrani yni devapuri | tai prajala csau aravaugha samudrasaptakam | sa | st jta ity artha ||MT_4,28.26|| @<#36 N17: <>[dr]k>@ ghanaghughumapritntarik katajklitabhdharntarl / rudhirahradavttivartin v bhuvanbhogaguh tadkulbht //MU_4,28.27// bhuvanbhoga bhuvanavistra | sa eva guh | tad tasmin samaye | kul abht | kathambht*<@<37>@>* | ghana ya ghughuma yuddhakolhala | tenpritam antarikam yasy | s | td | katajai rudhirai | samantt | klitni bhdharntarlni yasy | s | rudhirahradarp y vtti sthnam | tatra vartata iti td | sthitau sthitimattivat prayoga | guh ca maakaghughumapritntarik viklitabhdharntarl hradavartin ca bhavati ||MT_4,28.27|| @<#37 N17: bht[]>@ sargntalokena asya raasya sasrasmya kathayati anantadikprasaravikrakri kayodayonmukhasukhadukhadyin / raakriysurasurasaghasaka tadbhavat khalu sadha saste //MU_4,28.28// khalu nicaye | s raakriy iha samstisad*<@<38>@>* abhavat | kathambht | anantadiku ya prasara | tena vikram hiskhya vikram | karotti td | kayodayonmukhe ye sukhadukhe | te dadtti td | asurasurasaghena saka sambdh | sastir api prasarea bandhkhya vikra karoti | sukhadukhadyin*<@<39>@>* nnpadrthasaka*<@<40>@>* ca bhavati | iti ivam ||MT_4,28.28|| @<#38 N17: st<>[i]sa #39 N17: du[kha]d #40 N17: sa[k]a>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae avia sarga ||28|| yuddham upasaharati evamprykulrambhair asurair asuhribhi / mahshasasarabdhair rabdhamaraai raai //MU_4,29.1// myaytha vivdena sandhin vigrahea ca / palyanena dhairyea cchadmanopyanena ca //MU_4,29.2// krpayenstrayuddhena*<@<1>@>* svntardhnai ca bhria / kta sa samaro*<@<2>@>* devais triad vari paca ca //MU_4,29.3// devai triat paca ca vari pacatriadvari | asurai saha | sa samara kta | kena kena prakrea kta ity apekym myayetydi*<@<3>@>* | upyanena sampagamanena*<@<4>@>* | krpayena dnatay | svntardhnai myodbhvitai nijagopanai | asurai kathambhtai | evamprya bhulyenaitda | samrambha yem | tai | asuhribhi jvahribhi | mahshase sarabdh sarambhayukt | tai | puna kathambhtai | raai ktv rabdham maraam yai | te | tdai | tilakam ||MT_4,29.1-3|| @<#1 N17: str[a]yu; mit 1,3. #2 N17: [s]am #3 N17: m[y]a #4 sampagamanena = i.m. glossiert 1.>@ vari divasn msn daëau paca sapta ca / vari petur vkgnihetyambvaanibhbhtm //MU_4,29.4// vkgnihetyambvaanibhbhtm vari vaya | petu | kiyanta klam | daa vari | aau msn | paca sapta ca dvdaeti yvat | divasn | artht anyasmin kle sandhydir evbht iti jeyam ||MT_4,29.4|| etvat tu klena dhbhysd*<@<5>@>* ahakte / dmdayo ham ity sth jaghur grastacetasa //MU_4,29.5// ahakte vaya yotsyma ity evarpasyhakrasya | grastam ahakragrastam | ceta yem | te | td ||MT_4,29.5|| @<#5 N17: h[]bhysd>@ naikaytiayd yadvad darpaam bimbavad bhavet / abhystiayt tadvat te py ahakrit gat //MU_4,29.6// naikaytiayt snnidhyodrekt | bimbavat pratibimbayuktam ||MT_4,29.6|| yadvad dratara vastu ndare pratibimbate / padrthavsan tadvad anabhysn na jyate //MU_4,29.7// drataram bahudrt | padrtheu yuddhdibhveu | vsan mayeda ktam ity evarpa saskra ||MT_4,29.7|| yad dmdayo jt jthakravsan / tad me*<@<6>@>* jvitam me*<@<7>@>* rtha iti dainyam upgaman //MU_4,29.8// yad dmdaya dmavylaka | jt utpann | ahakravsan yem | te | td*<@<8>@>* | jt sampann | tad me jvitam me artha iti evarpam | dainyam dnatm | upgaman upgat | ahakrbhve hi bhittirahitam mamatrpa dainya na syt eva | tatsatty tu prptdhratvena tad durnivram eveti bhva ||MT_4,29.8|| @<#6 N17: m(o)*e* #7 N17 m[e] #8 N17: []>@ bhayavsanay grast mohavsanay hat / panibaddhs te tata kpaat gat //MU_4,29.9// tata dainyopgamannantaram | te dmdaya | bhayasya dehanaakdyutpanny bhte | y vsan saskra | tay grast vakt | tath mohasya antmani arrdau tmatvabhvanrpasyjnasya | y vsan | tay hat bdhit | pai svtmatvbhimnaviayktaarrdyartha dhandiviayai pai | nibaddh svdhinkt | kpaatm dainyasya par këhm*<@<9>@>* | gat ||MT_4,29.9|| @<#9 N17: kë[h]m>@ nanu tata ki te sampannam ity | atrha mudhaiva hy*<@<10>@>* anahakrair mamatvam upakalpitam / rajjvm bhujagatvam*<@<11>@>* iva dmavylakaais tata //MU_4,29.10// hi nicaye | anahakrai ahakrarahitai | dmavylakaai | tata ahakravaena dainyagamannantaram | mamatvam mamat | mudh eva vyartham eva | upakalpitam kalpanay dhktam | kim iva | rajjvm bhujagatvam iva | atyantam mithybhtam ity artha ||MT_4,29.10|| @<#10 N17: (na) hy #11 N17: jjv< tu>[m bhu]ja>@ mamatvam eva kathayati pdamastaka dehalateyam bhavatu sthir / mameti tkpa dnat te samyayu //MU_4,29.11// spaam ||MT_4,29.11|| sthirbhavatu me deha sukhystu dhanam mama / iti baddhadhiy te dhairyam antardhim yayau //MU_4,29.12// spaam ||MT_4,29.12|| avsanatvd vapum ansthatvt suradvim / ybht prahraparat mrjitaivu sbhavat //MU_4,29.13// suradvim dmavylakanm | avsanatvt vsanrhityt | tath vapum ansthatvt arrsthrahitatvt*<@<12>@>* | y prahraparat abht prvam st | s u mrjit*<@<13>@>* na | abhavat | ahakraprabhvena dehandibhayotpdt ity artha ||MT_4,29.13|| @<#12 N17: arr**sth #13 N17: m**rji>@ katha sthir jagaty asmin bhavema iti*<@<14>@>* cintay / vedhit dnat jagmu padm iva nirambhasa //MU_4,29.14// vedhit vypt ||MT_4,29.14|| @<#14 1: bhavemeti ca; 3: bhavma iti>@ te tv arthnnapneu svhaktimat rati / babhva bhavabhvasth bhūa bhavabhgin //MU_4,29.15// sv ahaktir dehaviaya ahakra vidyate yem | te | td | te rati sakti | rga iti yvat | bhavabhvasth sasrikapadrthaviay | bhavabhgin sasraprad ||MT_4,29.15|| atha tasmin rae bhty spekatvam upyayu / mattebhagaasarabdh vane hariak iva //MU_4,29.16// spekatvam m mariyma ity evarppeksahitatvam | bhty maraabhayena | hariak kathambht | mattebhnm ya gaa | tena sarabdh kobhayukt kt ||MT_4,29.16|| spekatvam eva spaayati mariymo mariyma iti cinthatay / mandam manda kila*<@<15>@>* bhremu kupitairvae rae //MU_4,29.17// bhremu bhramanti sma ||MT_4,29.17|| @<#15 N17: kila>@ arraikrthin tem bhtnm marad iti / alpasattvatay mrdhni ktam patpradam padam //MU_4,29.18// arram ekam kevalam | arthayante iti tdnm | tath marad bhtnm | tem mrdhni | iti prvoktaprakrea | alpasattvatay kartry | pada ktam | alpasattvs te jt*<@<16>@>* iti bhva | pada kathambhtam | patpradam vipatpradam*<@<17>@>* ity artha ||MT_4,29.18|| @<#16 N17: j[t] #17 N17: patp[r]adam vipatp[r]adam>@ atha pramlnasattvs te hantum agragatam bhaam / na ekur indhanak havir dagdhum ivgnaya //MU_4,29.19// pramlnasattv naadhairy | na eku na samarth jt | kam indhana yem | te indhanak ||MT_4,29.19|| vibudhnm praharat sudamyatm*<@<18>@>* upgat / katavikatasarvgs tasthu smnyavad bha //MU_4,29.20// vibudhnm devnm | sudamyatm sunigrhyatm ||MT_4,29.20|| @<#18 sudamyatm = ra-gaa! 1: sudasyutva, korr. i.m.: sudasyutm; 3: sudamyatva>@ bahuntra kim uktena marad bhtacetasa / daity deveu valgatsu dudruvu*<@<19>@>* samarjirt //MU_4,29.21// spaam ||MT_4,29.21|| @<#19 N17: dudru>@ teu dravatsu sarveu sarvato dnavdriu / dmavylakakhyeu vikhytev asurlaye //MU_4,29.22// taddaityasainyam apatat khd vidrutam itas tata / kalpntapavandhta trjlam ivbhita //MU_4,29.23// spaam ||MT_4,29.22-23|| kutrpatad ity apekym ha amarcalakujeu ikhar ilsu ca / taeu vrirnm payodapaaleu ca //MU_4,29.24// spaam ||MT_4,29.24|| sgarvartagarteu vabhrev atha saritsu ca / jagaleu diganteu jvalatsu vipineu ca //MU_4,29.25// spaam ||MT_4,29.25|| tadraotsannakoeu*<@<20>@>* grmeu nagareu ca / aavūgrayaksu marudyaddavgniu //MU_4,29.26// tem asurm | raena utsanna vira | koa madhya yem | teu ||MT_4,29.26|| @<#20 N17: ra*o*tsa>@ loklokcalnteu parvateu hradeu ca / andhradramiakmrapraskapureu*<@<21>@>* ca //MU_4,29.27// spaam ||MT_4,29.27|| @<#21 N17: <>[dr]amia>@ nnmbhodhitaragsu gagjalaghasu ca / dvpntareu dreu jambuaalatsu ca //MU_4,29.28// dreu dravartiu ||MT_4,29.28|| sarvata parvatkr patits te surlaya*<@<22>@>* / visphoitgacara vibhinnakarabhava //MU_4,29.29// spaam ||MT_4,29.29|| @<#22 N17: sur(l)*r*ay()a; 1: surlaya; 3: surraya>@ khlagnntratantrk muktaraktavahaccha / vyastgakhuramrdhno nikrntakupiteka //MU_4,29.30// nikrnte bhmau patite | kupite kae yem | te ||MT_4,29.30|| svyudh valanvegacchinnakakaahetaya / drptaviparyastapatannnvidhuk //MU_4,29.31// drt ya pta | tena viparyastni viparysa gatni | ata eva patanti aukni yem | te | td ||MT_4,29.31|| kahalagnairastrakhaatkrograbhtaya / ilitaikhprotadehabhgvalambina //MU_4,29.32// kahalagnni yni irastrni*<@<23>@>* | te ya khaatkra abdaviea | tata ugr bhti*<@<24>@>* yem | te | td ||MT_4,29.32|| @<#23 N17: *ni* #24 N17: ti[]>@ almalyagradhptaprotakakaaakava / suilphalaksphlaatadhramastak //MU_4,29.33// almalyagreu vkaviegreu | ya dha | samantt | pta | tena prota kakaaakava kavacaklak yem | te | td ||MT_4,29.33|| sargntalokena sampti karoti sarva eva sakalsu saastr ptamtrasamanantaram eva / diku nam agamann asurendr psavo mbudhigat payasva //MU_4,29.34// spaam ||MT_4,29.34|| iti rbhskarakahaviracity rmokopyaky sthitiprakaraa ekonatria*<@<25>@>* sarga ||29|| @<#25 N17: rae --- [ekonatria]>@ o | tad dmdaya kd sampann ity | atrha iti tueu deveu dnaveu hateu ca / dmavylaka dn babhvur bhayavihval //MU_4,30.1// spaam ||MT_4,30.1|| nanu ambara ki ktavn*<@<1>@>* ity | atrha jajvla kupita kop kalpntgnir iva jvalan / ambara amitnko*<@<2>@>* dmavylakan prati //MU_4,30.2// dmdn prati ambara kupito bhd iti pirtha ||MT_4,30.2|| @<#1 N17: vn #2 N17: n[ko]>@ ambarasya bhayd gatv ptlam atha saptamam / dmavylakas tasthus tyaktv dnavamaalam //MU_4,30.3// spaam ||MT_4,30.3|| yamasya kikars tatra vetlatrsanakam / kukuh nma tihanti narakravaplak //MU_4,30.4// spaam ||MT_4,30.4|| tai srdha ntavantas te tatra dmdayo vadhim / daavarasahasrntm ttnantakuvsan //MU_4,30.5// tai kukuhai | srdham | daavarasahasrntm daavarasahasrasakhyparyantm | avadhim klvadhim | te dmdaya ntavanta nayanti sma | te kathambht | tt dhrit | kuvsan dhandiviay nindit saskr | yai | td ||MT_4,30.5|| iyam me vanit ramy mameyam prabhuteti ca / kukuhasnehabaddhn klas te vyavartata //MU_4,30.6// vyavartata pariato bht ||MT_4,30.6|| dharmarjo tha ta dea kadcit samupyayau / mahnarakakry vicrrtha yadcchay //MU_4,30.7// spaam ||MT_4,30.7|| aparijtam ena te dharmarja trayo sur / na praemur vinya smnyam iva kikaram //MU_4,30.8// aparijtam iti vieaadvrea hetu ||MT_4,30.8|| atha vaivasvatenaite jvalitavabhrabhmiu / vihitabhrparispandam deena niveit //MU_4,30.9// spaam ||MT_4,30.9|| tatra te karukrand sasuhddrabndhav / dagdh saparaviap vk iva davnalai //MU_4,30.10// spaam ||MT_4,30.10|| svay vsanay jts tayaiva krray*<@<3>@>* puna / vadhakarmakarkr kairt rjakikar //MU_4,30.11// vadhakarma kurvantti vadhakarmakar | tadvat kra yem | te | td | atyantahisak ity artha ||MT_4,30.11|| @<#3 N17: k[r]ray>@ tajjanmtha parityajya jt suhmeu vyas / tadante gdhrat*<@<4>@>* yts tato pi bakat gat //MU_4,30.12// tajjanma rjakikarajanma | suhmeu janapadavieeu*<@<5>@>* ||MT_4,30.12|| @<#4 N17: gdhra #5 N17: e[e]u>@ avaratva trigarteu meatvam barbareu ca / magadhev atha katva cakrus te vaktrabuddhaya //MU_4,30.13// vaktrabuddhaya iti vieaadvrea hetu ||MT_4,30.13|| anubhyetarm atra citr yoniparamparm / adya matsy sthit rma kamrrayapalvale*<@<6>@>* //MU_4,30.14// atra prvokteu deeu | itarm yoni avaratvdibhinnm ||MT_4,30.14|| @<#6 N17: palva>@ kathambht te tatra sthit ity | atrha dvgnikvathitlplpapakakalknupyina*<@<7>@>* / na mriyante na jvanti jarajjamblajarjar //MU_4,30.15// kalkam malam ||MT_4,30.15|| @<#7 N17: kva

[th]itlplpapakakalknu[p]yina mit 1,3>@ saghya*<@<8>@>* prvoktayoniklea kathayati vicitrayonisarambham anubhya puna puna / bhtv bhtv punar nas tarag jaladhv iva //MU_4,30.16// proktanyyeneti bhva ||MT_4,30.16|| @<#8 N17: *g*hya>@ sargntalokena dmdivttnta tvat sthpayati bhavajaladhigats te vsanvtanunns tam iva ciram Ƭh deharpais taragai / upaamam anuyt rma ndypy anantam parikalaya mahattva drua vsany //MU_4,30.17// Ƭh rit | upaamam vsanrhityam | phalita kathayati anantam iti | ata iti ea | he rma | yata dmdibhi vsanvaata evavidh ytan prpt ata tva vsany ahamametirpy vsany | anantam antarahitam | druam kahinam | mahattvam parikalaya nicinu | iti ivam ||MT_4,30.17|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae tria sarga ||30|| o | prvoktam anusmrayati ata prabodhya tava vacmi rma mahmate / dmavylakaanyyo m te stv iti na llay //MU_4,31.1// prabodhya vsanvaya tyjyety evarpya*<@<1>@>* prakabodhya | na llayeti | llay parihsena | parihsrtham iti yvat | na | vacmi | avacakatvd iti bhva ||MT_4,31.1|| @<#1 N17: tyjy[ety] eva>@ dmdivttntvaambhena nnvidham upadeam prastauti aviveknusandhnc*<@<2>@>* cittam padam dm / anantataradukhya parighti helay //MU_4,31.2// avivekasya antmani dehdv tmbhimnarpasyvicrasya | anusandhnt sphurat | cittam kart | dm dmdyanubhtpatsadm*<@<3>@>* | padam karmabhtm | anantataradukhya anantataradukhrtham | helay prayatna vin | parighti anubhavati | ato viveka eva tyjya iti bhva ||MT_4,31.2|| @<#2 N17: n<>[c] #3 N17: [m]>@ vsantygam prati uttejanya dmdibhir anubht vipada kathayati kva kilmaravidhvasiambarnkanthat / kva tpataptajamblajalajarjaramnat //MU_4,31.3// uttarrdhe kamrev iti ea ||MT_4,31.3|| kva dhairyam amarnkavidrvaakaram mahat / kva kirtamahplakudrakikararpat //MU_4,31.4// spaam ||MT_4,31.4|| kva nma nirahakracitsattvodradhrat*<@<4>@>* / kva mithyvsanved ahakrakukalpan //MU_4,31.5// nirahakram deho ham iti sthlhakrarahitam | yat cit cidrpam | sattvam sattvkhyam mana | tena y udradhrat maradibhayarhityena udrabhva dhrabhva ca | s kva nma bhavati | mithybht y vsan saskra | tasy vet veena utpann | ahakrakukalpan deho ham ity evarphakrarp nindit kalpan | kva bhavati | anayor antara svayam eva payeti bhva ||MT_4,31.5|| @<#4 N17: kra<> cit>@ khpratnagahan sasraviamajar / ahakrkurd eva samudetyam tat //MU_4,31.6// iyam purasphurant | tat vistr | khpratnai nnpadrtharpai khsamhai | gahan durgam | sasra eva viamajar vialat kartr | ahakra evkura bjam | tasmt udeti prdurbhavati | ahakrbhve kasya kirpa sasra syt | suuptau hi ahakravilaye sarve sasra nnubhavantti bhva ||MT_4,31.6|| phalita kathayati ahakram ato rma mrjaynta prayatnata / aha na kacid eveti mrjayitv sukh bhava //MU_4,31.7// he rma | yasmt ahakra evpad asti ata tvam ahakram deho ham itydirpa sthlam ahakram | anta manasi | prayatnata samyagjnkhyaprayatnena | mrjaya utpusaya | tata kim mama setsyatty | atrha aham iti | aham sthladehdirpa aham | naiva kacit asmi | uddhacinmtratattvasyaiva sattbhktvayogt*<@<5>@>* | iti evam | artht ahakram*<@<6>@>* mrjayitv tvam sukh dehdinairapekyaktamahsukhayukta*<@<7>@>* | bhava | dehdyapekvad*<@<8>@>* eva hi purua dukh bhavati | nanu deha tvat dehpek kva gacchatti cen | na gacchati | ki tu tadviayhambhvahnatay tadbhvbhvacint na vykulkurvanti | tadytrmtranimitta ktasya pravhgatasya prayatnasya tu na td dukhakritstty alam ||MT_4,31.7|| @<#5 N17: bh[k]tva #6 N17: u*ddha -> ahak*ram #7 N17: su*kha*yu #8 N17: dehdy(i)ape>@ nanv ahakrea ko doa utpdyate yena puruo dukh bhavatty | atrha ahakrmbudacchannam paramrthendumaalam / rasyanamaya tam adyatvam upgatam //MU_4,31.8// paramrtha paramopdeyabhta paramtm | sa evhldakritvt indu | tasya maalam sarvavypaka svarpam | ahakra eva deho ham ity evarpa ahakra eva | ambuda megha | tena channam vta sat | adyatvam ahamparmaraviayatvyogyatm | upgatam | dehbhimnvio hi purua paramrthata svarpabhtam api cinmtratattva nhantay parmati | tat kathambhtam | rasyanamayam mahnairapekydhratvenmtasvarpam | ata eva tam apeksvarpasantparahitam | ata ca sukhasvarpaparamtmcchdakatvena yuktam evhakrasya santpakridootpdakatvam iti bhva ||MT_4,31.8|| ahakraprabhvenaiva tvam prdurbhto sty abhipryeha ahakrapictt dmavylakas traya / gat sattm asanto pi mymhtmyadnav //MU_4,31.9// myy ambarmbaraprayukty myy | mhtmyena prabhvena | dnav dnavarpat yt | ata evsanta*<@<9>@>* api traya damavylaka | ahakra eva pica*<@<10>@>* | tentt ght santa | sattm vaya dmdaya ity evarp sattm | gat | eva tvam api mymhtmyena manuyarpat yta | ata evsan api svhakravad eva svasattm anubhavasti bhva ||MT_4,31.9|| @<#9 N17: sa[n]ta #10 N17: c<>[a]>@ nanu te dmdaya kamreu kasmin palvale santty | atrha kamreu mahpadmasarastrapalvale*<@<11>@>* / adya matsy sthit rma evlalavallas //MU_4,31.10// spaam ||MT_4,31.10|| @<#11 N17: palva; zu Mahpadmasaras ("ancient name of Volur lake") vgl. RT IV 593 (nebst Anm.) sowie Stein 1900, vol. 2: 423f. Vgl. (IV) 32,5ab.>@ atra rrma pcchati nsato vidyate bhvo nbhvo vidyate sata*<@<12>@>* / te hy asanta katha santa sampann iti me vada //MU_4,31.11// hi yasmt | asata sattkarttvam abhajata | bhva satt | nsti | aiӭgdv adarant | sata sattkarttm bhajata | abhva asatt | nsti | pakanikipte bje adarant | ata asanta ambaramyodbhvitatvena sattkarttvam abhajanto pi | te dmdaya | santa sattyukt | katha sampann | iti evam | me vada kathayety artha*<@<13>@>* ||MT_4,31.11|| @<#12 BhG II 16ab #13 N17 :(e)ar>@ rvasiha uttara kathayati evam etan mahbho nsad bhavati hi kvacit / kadcit kicid apy etad bhad bhavati v tanu //MU_4,31.12// etat tvayokta vastu | evam bhavati | hi yasmt | asat vastu | kvacit kutrpi dee kle v | sat na bhavati satt na bhajati | artht sad asad veti jeyam | nanu tarhi katham indriygocaratvensatm paramnm indriyalabhyatvena satsvarpasya ghaasya bhva dyate sata ghaasya klavaata asatsvarpaparamut cety | atrha kadcid iti | kicit api paramrthata anirvacanyasanmtrarpatvenvasthitam api | etat pratyakenumnena ca purasphurat sattvsattvbhy jta ghaaparamvdirpa vastu | bhat bhavati tanu v bhavati | tath ca ntra sato sattvam asato v sattvam iti bhva ||MT_4,31.12|| tath ca dmdiu ko nyya ity | atrha kim asat sat sthitam brhi ki tat sad*<@<14>@>* vpy asat sthitam / nidaranennenaiva kariye tvadvibodhanam //MU_4,31.13// tvam prathamam brhi | kim bravmty apekym ha kim itti | kim vastu | sad api bhavat | asat sthitam asadrpa sampannam | ki vsat api bhavat | sat sthitam sadrpa sampannam | nanu matkathanena ki setsyatty | atrha nidaraneneti | tata aham anena nidaranena tvaduktena dntena | tvadvibodhana kariye | anyath tva na royasti bhva ||MT_4,31.13|| @<#14 N17: sat[d]>@ rrma kathayati santa eva sthit santo brahman vayam am kila / dmdayas tv asanto pi vacmi santa sthit iti //MU_4,31.14// kila nicaye | he brahman | am pratyaka sphuranta | vayam | santa eva santa sthit bhavma | na hi asmkam asattva kenpi prakrea yuktam parasparam lpdyarthakriysambhavt | tu pakntare | dmdaya asanta api ambaramyodbhvitatvensanto*<@<15>@>* pi santa | santa sthit bhavanti | aham iti evam | vacmi bravmi ||MT_4,31.14|| @<#15 N17: vitatve>@ rvasiha anena nidaranena rrmasya bodhana karoti yath dmdayo rma sthit mymay iha / asaty eva satybh mgatmbupravat //MU_4,31.15// tathaiveme vayam api sasursuradnav / asaty eva valgmo yma yma eva ca //MU_4,31.16// mymay mysvarp | iha asmin sasre | dntam uktv drntika kathayati tathaiveme vayam iti | ime parasparam lpa kurvanta | yma yma iti sarvs kriym upalakaam | sarva kurma ity artha ||MT_4,31.15-16|| nanu vaya katha dmdivad asadrp ity | atrha alkam eva tvadbhvo madbhvo lkam eva ca / anubhto py asadrpa svapne svamaraa yath //MU_4,31.17// tvadbhva rmeti nmna tava satt | alkam eva asatyam eva bhavati | madbhva vasiheti nmadheyasya mama satt ca | alkam eva bhavati | kathambhta tvanmadbhva | anubhta api asmin samaye anubhyamno pi | asadrpa | atra vivsotpdaka dnta kathayati svapna iti | ayam bhva | yath purua svapne svamaraam asatyam eva payati | anyath svapnadraur abhvena ka svamaraam payet | tath tvadbhvamadbhvv api vm payva | anyath tvayi tvattym eva mayi mattym*<@<16>@>* eva nihity tvam mm prati tvam iti na paye | svam praty aham iti tvayi tvattvasya mayi mattvasya nihitatvt iti | anubhta iti vartamne nihprayoga ||MT_4,31.17|| @<#16 N17: [m]at>@ etad eva dntntarea*<@<17>@>* kathayati mto bandhur yath svapne py anubhto py asanmaya / mto yam iti ca japtir bhaved evam ida jagat //MU_4,31.18// yath mta bandhu svapne anubhta api asanmaya asatya eva | bhavati | ca hetvarthe | ca yata | mto yam iti japti jgratklna bodha yata asti | evam anena prakrea | anubhtam api jagat asad bhavati | jnin nstty atadviayo bodho bhavati | ajn tu suuptiklna | anyath nsd iti jgratklnaparmarsambhavd iti*<@<18>@>* bhva ||MT_4,31.18|| @<#17 N17: n*t*nta #18 N17: i*ti*>@ nanu tarhi sarve katha na*<@<19>@>* maduktnuguyenaiva bodho stty | atrha e hi mƬhaviay noktir eva virjate / abhysena vinodeti nnubhter apahnava //MU_4,31.19// hi nicaye | mƬhaviay eva | na tu tajjaviay | e ukti taveti ea | tava na virjate na obhate | tajjatvd*<@<20>@>* iti bhva | nanu tarhi tvanmadbhvnubhte ki karomty*<@<21>@>* | atrha abhyseneti | abhysena viruddhnubhavbhysena | vin | anubhte prvasy anubhte | apahnava nodeti | ata tvam api tvadbhvasadbhvsatyatnubhavam eva kuru yena tvadbhvasadbhvnubhti na syd iti*<@<22>@>* bhva ||MT_4,31.19|| @<#19 N17: *na* #20 N17: j<>[a] #21 N17: ro*m*ty #22 N17: sy*d i*ti>@ nanv abhysena vin katham anubhter apahnava na sampadyate ity | atrha nicayo*<@<23>@>* nta prarƬho ya sa yatnbhyasana vin / nam yti loke smin na kadcana kasyacit //MU_4,31.20// nicaya anubhava | antar manasi | prarƬha dhbhta | svabhva evyam iti bhva ||MT_4,31.20|| @<#23 N17: nic[a]>@ nanu tarhi karukrnt*<@<24>@>* tajj sarve katha naitad evopadiantty*<@<25>@>* | atrha ida jagad asad brahma satyam ity eva vakti ya / tam unmattam ivonmatt*<@<26>@>* vimƬh vihasanty alam //MU_4,31.21// idam pura sphurat | jagat asat bhavati | brahma bhyntakaraviaya*<@<27>@>* saccinmtrarpam brahmkhya vastu | sat bhavati | iti evam | ya vakti kathayati | tam tajjam | unmatt svrthparijnena unmattarp | vimƬh aj | unmattam iva vihasanti | tadupadearavaasya tu k kathety | ato sau na vaktti bhva ||MT_4,31.21|| @<#24 N17: nt** #25 N17: dia #26 N17: ma[t]t #27 N17: ya<>[]>@ nanu kimartha te ta hasantty | atrha akbakbayor aikya*<@<28>@>* kva kilehjatajjayo / ndhyaprakayor bodhe syc chytapayor iva //MU_4,31.22// akbakbayo svtmnandkhyamadhupnena tadapnena ca sasram prati vismaravismaraalayo | tajjjayor bodhe anubhave | aikyam parasparasammatirpam aikyam | kva syt | na syd ity artha | na hi kbkbayor iha bodhe sammati dyata iti bhva | ata ete hasantty aya | tayo kayor iva | chytapayor iva | yath ndhyaprakarpayo chytapayo bodhe*<@<29>@>* padrthaprakaankhye bodhe*<@<30>@>* | aikya nsti | tathety artha ||MT_4,31.22|| @<#28 N17: [ai]k #29 N17: b*o*dhe #30 N17: bodhe>@ nanu kimartha tayo bodhe aikya nstty | atrha yatnenpy anubhte rthe satye kartum apahnavam / tajjo ja ca na aknoti ava kramaa yath //MU_4,31.23// anubhte | ata eva satye satyatay jte | arthe cinmtrkhye jagadkhye ca vastuni | tajja aja ca yatnenpi apahnava kartu na aknoti | purasphurattvt | na hi pura sphurat vastu kacid apahnotu aknoti | ata eva tayo bodhe aikya nstti bhva | ka yath na aknoti | avo*<@<31>@>* yath | yath ava kramaam padrthkramaam | na aknoti | tathety artha ||MT_4,31.23|| @<#31 N17: (e)avo>@ nanu tarhi ajo py etad eva kathayatv ity | atrha brahma sarva jagad iti vaktu tajjasya yujyate / yato vidynanubhave sa tad evnubhtavn //MU_4,31.24// sarva jagad brahma bhavati | iti evam | vaktum tajjasya cinmtrkhyabrahmasvarpajasya*<@<32>@>* | yujyate | yata sa eva tajja eva | tat brahma | anubhtavn davn | kasmin sati | avidyy ananubhave jagatpadrtharpai bhvbhvai upalakity avidyy adarane sati ||MT_4,31.24|| @<#32 N17: pa*ja*sya>@ punar api etad eva kathayati prabuddhaviaye hy e rma vk pravirjate / buddhasysmti rpea kila nsty eva kicana //MU_4,31.25// he rma | e vk sarvam brahmeti vk | prabuddhkhyo ya viaya yogyo dea | tatra pravirjate | artht abuddhaviaye na rjate iti jeyam | nanu katha tatraiva rjate ity | atrha buddhasyeti | yata iti ea | yata buddhasya kicana kicid api arrdikam | asmti rpea nsti asmti jnaviaya nsti | ayam bhva | aja deho ham iti nicita tadupayogni vastny api satynti jnti | anyath tadartha rtrindinam prayatnaparatvyogt | jas tu dehbhimnbhvt tadupayogiu satyat na jnti | anyath tadviayy upeky ayogt | iti tajjasyaiva sarvam brahmeti vaktu yukta njasyeti*<@<33>@>* ||MT_4,31.25|| @<#33 N17: sy[e]ti>@ nanu tajjasysy anubhte kadcid apahnavo sti na vety | atrha brahmaivedam para ntam ity evnubhavan sudh / apahnava svnubhte kartu tasya na yujyate //MU_4,31.26// sudh ja | idam jagat | ntam param brahmaiva bhavati | ity eva evam eva | anubhavan bhavati | ata tasya jasya | asy svnubhte apahnava kartu na yujyate yukto na bhavati ||MT_4,31.26|| nanu tarhi tva katha rvasiha iti nmayogyo sty | atrha parasmd vyatirekea nham tmani kicana / hemanvormikditva na mayy asti vasihat*<@<34>@>* //MU_4,31.27// aham vasihkhya aham | tmani svasmin | parasmt uttrt cinmtrt | vyatirekea nsmi | tva tu yat payasi tat payeti bhva | ato mayi vasihat*<@<35>@>* vasiheti nmayogyat | nsti | kim iva | rmikditvam iva | yath rmikditva hemani nsti | tathety artha | ato ham api vasiho nsmti bhva ||MT_4,31.27|| @<#34 N17: va[s]iha #35 N17: va[s]iha>@ nanu yadi tva svtmando si tarhi mƬha kdo stty | atrha bhtatvavyatirekea mƬho ntmani kicana / rmydibuddhau hemeva nje sti paramrthat //MU_4,31.28// mƬha cinmtrasvarpaparamtmajnahna | tmani | bhtatvavyatirekea*<@<36>@>* dehabhvd te | kicana kicid api | nsti | tajjas tu ta yadrpam payati tadrpam payatv iti bhva | yata aje paramrthat paramrthabhtacinmtrabhva | nsti | sa hi sva cinmtrarpa na payati | kim iva | hemeva | yath rmydibuddhau rmikdibuddhau sati | hema nsti | tathety artha ||MT_4,31.28|| @<#36 N17: tatva>@ saghya kathayati mithyhantmayo mƬha satyaiktmamaya sudh / yujyate na kvacin nma svabhvpahnavo nayo //MU_4,31.29// mƬha aja | mithybht y ahant dehaviaya ahakra | tanmaya bhavati | sudh tajja | satya satyabhta | ya ektm sarvavypaka paramtm | tanmaya bhavati | nma nicaye | anayo mƬhasudhiyo | svabhvasya mithyhakrkhyasya paramrthkhyasya ca svarpasya | apahnava apalpa | kvacit na yujyate | na hi pura sphurat svasvarpa kacid apahnotu aknoti ||MT_4,31.29|| etad eva sadntam ha yo yanmayas tasya tasmin yujyate pahnava katham / puruasya ghao smti vkyam unmattataiva*<@<37>@>* hi //MU_4,31.30// ya purua | yanmaya nicayadvrea yatsvarpa syt | tasya puruasya | tasmin svarpe | apahnava katham syt | hi yasmt | puruasya ghao*<@<38>@>* smti vkyam unmattat eva bhavati | ata brahmtmatve nicitasya jasya sthladehtmatve nicitasyjasya ca svnubhter apahnava na yukta iti bhva ||MT_4,31.30|| @<#37 N17: t[ai]va #38 N17: [o]>@ praktam phalitatvennusmarati*<@<39>@>* tasmn neme vaya saty na ca dmdaya kvacit / asatys te vaya ceme nsti na khalu sambhava //MU_4,31.31// yata svaprattisiddham evsmka dmdn ca svarpa tasmt tato heto | ime vaya saty na bhavma | dmdaya ca saty na bhavanti | pratyuta te dmdaya | asaty bhavanti | ime vaya csaty bhavma | yata na sthlarpm asmkam | sambhava sattyogyat | nsti | na hi prattimtresad vastu sad bhavitum arhati | aaӭgder api sattvaprasagd iti bhva ||MT_4,31.31|| @<#39 N17: tatve>@ nanu tarhi tajjasypi cinmtrkhya svarpam asmaddivat*<@<40>@>* prattisiddham evstti so pi asad eva syd ity | atrha satyasavedana uddham bodhka nirajanam / satya sarvagata ntam asty anastamitodayam //MU_4,31.32// satyam yat savedanam | tadrpa ghadisavedydƫitasavedanarpam iti yvat | na hi ghadisavedyopahitasya savedanasya satyatva yuktam | savedyanena tasypi naakalpatvt | npi savedyasya*<@<41>@>* satyatva yuktam | prattimtrasratvt | uddham cetykhyamaldƫitam*<@<42>@>* | ata eva nirajanam nirlepam | satyam sarvasratvena sthitatvt satya rpa | sarvagatam skitay sratvena ca sthitatvt sarvavypakam | ntam svasvarpe virntam | anastamitodayam*<@<43>@>* bodhkam cinmtrkam | asti paramrthata sattm bhajati | ata prattimtrasiddhatvbhvt paramrthasati cinmtrasvarpe svatay nicitasya jasya nsatyatvam iti*<@<44>@>* bhva ||MT_4,31.32|| @<#40 N17: pa*m a*smad #41 N17: *savedanasya -> savedyasya* #42 N17: [d] #43 N17: y<>[a]m #44 N17: i[ti]>@ cidtmnam eva puna puna viinai sarva sat tac*<@<45>@>* ca ninya nakicid iva sasthitam / tatra vyomni vibhntm nij bhso ga daya //MU_4,31.33// sat sarvopdanatvena sthitatvt satsvarpam | na hi asat updnbhavitum arhati | ata eva ninyam nyetarasvarpam | tathpi nakicit iva sthitam bhyntakaragocaratvt nyavat tihat | tat cinmtrkhya vastu | sarvam samasta jagat | bhavati | atra hetutvenottarrdha kathayati tatreti | yata iti ea | yata tatra vyomni cinmtrke | im pura sphurantya | daya jagadrp prattaya | vibhnti sphuranti | daya k | nij bhsa nijni kacakni*<@<46>@>* | na tu svavyatirikt ity artha | sarvasavitskikea svapnadnte etat svasiddham eveti ntryastam ||MT_4,31.33|| @<#45 N17: ta<>[c] #46 Konjektur fr N17: kavavni.>@ etad eva sadnta kathayati*<@<47>@>* yath taimirikkasya sahaj eva daya / keoukdivad bhnti tathems tatra saya //MU_4,31.34// yath taimirikkasya timirarogopahatanetrasya puruasya | sahaj eva | na tv gantuk | daya netraramaya | keoukdivat keakrcdivat | bhnti sphuranti | tath tatra cinmtrkhya ke*<@<48>@>* | im saya bhnti | et api cinmtraramirp eveti bhva | diabdena dvicandrde grahaam ||MT_4,31.34|| @<#47 N17: yati #48 N17: khy(e)a []k>@ nanu kena yatnena nijaramirpa*<@<49>@>* jagad asau karotty | atrha sa tmna yath vetti tathnubhavati kat / cidkas tato satyam api satya tadkat //MU_4,31.35// sa cidka | tmnam svasvarpam | yath yena prakrea yuktam | vetti jnti | tath tena prakrea*<@<50>@>* yuktam | anubhavati skt payati | ata asatyam api jagat | tadkat cidkasya vkat | satyam bhavati | svapnajagad iva svapnadrar*<@<51>@>* vkat | ato yatnarahitam evsau etat karotti bhva ||MT_4,31.35|| @<#49 N17: ni*ja*ra #50 N17: *pra*k #51 N17: dra[r]>@ phalita siddhnta kathayati na satyam asti nsatyam iha tasmj jagattraye / yad yath vetti cidrpa tat tathodety asaayam //MU_4,31.36// tasmt tato heto | iha jagattraye kicit na satyam asti npi asatyam asti | cidrpam cidtma | yat vastu | yath vetti | tat tath asaayam udeti | svapnavad iti ea ||MT_4,31.36|| anena phalita dmdismya svasya kathayati yath dmdayas tadvad eveme bhyudit vayam / satysaty kim atrga tn praty api vikalpan //MU_4,31.37// ata iti ea | ata yath dmdaya satysaty bhsamnatvena saty paramrthatas tv asaty | abhyudit prdurbht bhavanti | ime vaya tadvad*<@<52>@>* eva satysaty abhyudit bhavma | tulyanyyt*<@<53>@>* iti bhva | he aga | ata atra ihaloke | tn praty api tn praty eva | vikalpan satyatvakalpan | kim asti | yadi svasatya kalpayasi tarhi tn api kurv iti bhva ||MT_4,31.37|| @<#52 N17: va(ya)d #53 N17: nyyt>@ nanu katha dmdnm asmka*<@<54>@>* ca paraspara smyam astty | atrha asynantasya cidvyomna*<@<55>@>* sarvagasya nirkte*<@<56>@>* / cid udeti yath yntas tath s tatra bhty alam //MU_4,31.38// asytmatvena sphurata | anantasya antaskitvenpi sthitatvd antarahitasya | sarvagasya sarvavypakasya | nirkte paricchinnkrarahitasya | cidvyomna cidkasya | sambandhin y cit cidkhya spanda | anta svabhittau | yath yena rpea | udeti sphurati | s cit | tatra tasy cinmtrabhittau | tath tena rpea | bhti kacati | svapnavat iti ea ||MT_4,31.38|| @<#54 N17: sm*ka* #55 N17: cid*vyo*mna #56 N17: te[]>@ nanu tathpi kim prakte ytam ity | atrha yatra dmdirpea savit prakacate*<@<57>@>* svayam / tathsau tatra sampann tathkrnubhtita //MU_4,31.39// tathkrasya dmdykrasya ynubhti | tata ||MT_4,31.39|| @<#57 N17: t<>[e]; mit 1.>@ asmaddisvarpea savid yatrodit svayam / tathsau tatra sampann tathkrnubhtita //MU_4,31.40// tathkrasysmaddykrasya | y anubhti | tata | tath ca dmdibhi sahsmka smyam eveti bhva ||MT_4,31.40|| svasvapnapratibhsasya jagad ity abhidh kt / cidvyomno vyomavapuas tpasyeva mgmbut //MU_4,31.41// vyomavapua atyantauddhatvd vyomasvarpasya | cidvyomna sambandhina | sva ya svapnapratibhsa | tasya jagad iti abhidh jagad iti nma | kt | cidvyomneti bhva | k iva | mgmbut iva | yath tpasya mgmbutmbu iti nma kriyate | tathety artha ||MT_4,31.41|| nanu tarhi sarva cidvyoma jaganmayam eva kim astty | atrha yatra prabuddha cidvyoma tatra dybhidh kt / yatra supta tu tenaiva tatra mokbhidh kt //MU_4,31.42// cidvyoma yatra yasminn ae | prabuddham jagadrpasvaparmarayuktam | bhavati | tatra tenaiva cidvyomnaiva | dybhidh kt | yatra yasmin bhge | suptam jagadrpasvarpmararahitam | bhavati | tatra tenaiva mokbhidh kt | tath ca na sarva cidvyoma jagatsamayevstti bhva ||MT_4,31.42|| nanu tarhi cidvyomna satvam gatam ity | atrha na ca tat kvacid supta na prabuddha kadcana / cidvyoma kevala dya jagad ity avagamyatm //MU_4,31.43// paramrthavicre kriyame tat cidvyoma | kvacit kutrpy ae | kadcana jtu | supta na bhavati | prabuddha ca na bhavati | tatskikayo svpaprabodhayo tadvyatirekea satty ayogt | na ca tad eva tasya vieakam bhavati*<@<58>@>* | ghaasypi ghaavieakatvaprasagt*<@<59>@>* | ata paramrthavicrayuktena tvay dya jagat kevalam svpabodhdidharmarahitam | cidvyometi avagamyatm jyatm | proktanyyena mokajagattvpdakayo cinmtrrayayo svpabodhayor asambhavt ||MT_4,31.43|| @<#58 N17: [bha]va #59 N17: *na ca -> prasagt*>@ atyantarahasyatvt puna prvalokaprvrdhoktam evrtha kathayati nirvam eva sargar sargarr eva nirvti / nnayo abdayor arthabheda paryyayor iva //MU_4,31.44// nirvam acetyacinmtram | nirvti nirvam | yath taragajalayo bhedo na yukta | tath sarganirvayor api bhedo na yukta iti bhva ||MT_4,31.44|| nanu tarhi jagad iti abdajnayo k gatir ity | atrha paramrthe jagad iti rpa vetti svaya svakam / yath taimirika caku keoukam ivekitam //MU_4,31.45// asau acetyacidtm paramrthe*<@<60>@>* paramrthabhte svasvarpe | svaya jagad iti rpa vetti | jagadrpatm payatti yvat | kim iva | cakur iva | yath taimirikam taimirikasambandhi caku svakam ramirpa svtmnam | keoukam iva vetti | tathety artha | svaka kathambhtam | kitam svasmd bahiprasaraena dam | anyath atndriyatvahne | atndriya hi indriya sarvair uktam ||MT_4,31.45|| @<#60 N17: rthe (paramrthe)>@ nanu tarhi keoukavat bhsamnatvt jagat kicid asti | tat katham asya nirvarpatvam uktam ity | atrha na tat keouka kicit*<@<61>@>* s hi dis tath sthit / naiva dyam ida kicid ittha cidvyoma sasthitam //MU_4,31.46// tat bhsamnam | keouka kicid api na bhavati | hi yasmt | s di taimirikadi*<@<62>@>* | tath keoukarpea | sthit bhavati | yata sahasraa anviyamam api keouka hastagrhya na bhavati | na cnyat tatra tadadhihnatvayogya vastv asti | ato jyate dir eva tathtvena bhsate iti*<@<63>@>* bhva | prokta nyyam prakte pi saghaayati naivam iti | evam idam jagat | kicit na bhavati | cidvyoma cidkam | ittham jagadrpea | sasthitam bhavati | svapne hi cidvyomna jagadrpea sasthitir d | ato na virodha iti bhva ||MT_4,31.46|| @<#61 N17: [k]i #62 N17: ka(sya)d #63 N17: *i*ti>@ siddhnta kathayati sarvatra sarvam idam asti yathnubhta no kicana kvacid ihsti ca nnubhtam / nta sad ekam idam tatam ittham ste santyaktaakam apabhedam atas tvam ssva*<@<64>@>* //MU_4,31.47// yathnubhtam evam eva nntvennubhtam | idam sarvam sarvatrsti | bhsamnatvt | nnubhtam anubhavaviayatm agata sat | kvacit kutracid api dee | kicit leenpi | no asti | abhsamnatvt | anubhtatvam ananubhtatva ca jagata jgraddau suuptdau ca sarve svaprattiskikam eveti*<@<65>@>* | ntryso*<@<66>@>* yukta | nanu tarhi sarvad sat kim astty | atrha ntam iti | ntam anubhavittvena sthitatvt anubhtatvnanubhtatvkhyavikrarahitam*<@<67>@>* | ekam advityam | tatam samantt vypakam | idam tmatvena pura sphurat | ittham anubhtatvnanubhtatvavikragrastajagadrpatvena sphurad iti ea | sat sanmtrkhya vastu | ste*<@<68>@>* sarvad tihati | ananubhtatvvasthym api svnanubhtyanubhavittvena*<@<69>@>* sthitatvt | phalita kathayati santyakteti | ata tvam santyaktaakam jagatsatyatvaakrahitam | abhedam*<@<70>@>* bhedabuddhirahitam | ssva tiha ||MT_4,31.47|| @<#64 N17: ssva<> #65 N17: ti(ti) #66 N17: ntr*y*so #67 N17: bhta*tvnanubhta*tv #68 N17: ste #69 N17: bhav[i]t #70 Sic! a[pa]bhedam ?>@ sargntalokenpy etad*<@<71>@>* eva kathayati ilodarkraghanam prantam mahcito rpam ida kham accham*<@<72>@>* / naivsti nstti dau kvacit sto yac*<@<73>@>* csti tat sdhu tad eva bhti //MU_4,31.48// idam accham kham nakicidrpatvt nirmala jagadkhyam kam | mahcita rpam svarpam | bhavati | mahcita rpa kathambhtam | ilodarasya ya kra | tadvad ghanam | cidghanam ity artha | ata eva prantam cetykhyakobharahitam*<@<74>@>* | svapnajagata sphua cinmtrarpatvadarand iti bhva | nanu tarhi bhvbhvabuddhi katham astty | atrha naivstti | asti nstti dau bhvbhvabuddh | kvacit naiva sta | bhsamtrarpatvd ity artha | nanu tathpi*<@<75>@>* katham bhsamnayo bhvbhvayo apahnava kartu akyata ity | atrha yac cstti*<@<76>@>* | yac ca bhvbhvarpa kicit tvaddy asti | tat sdhu samyak | tad eva mahcidrpam eva | asti | tad vin skirahitasya tasysatkalpatvt*<@<77>@>* | tatprattisiddhatve tu svapnapadrthavat tattvnapyc*<@<78>@>* ceti ivam ||MT_4,31.48|| @<#71 N17: e(ta)tad #72 N17: ()accham #73 N17: ya<>[c] #74 N17: khya*ra*hi #75 N17: *dau -> tathpi* #76 N17: ti (ca) #77 N17: hita*sya ta*sy #78 N17: y<>[c]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakaraa ekatria sarga*<@<79>@>* ||31|| @<#79 N17: kara[a eka]>@ o | rrma pcchati satm apy asatm eva blayakapicavat*<@<1>@>* / dmavylakadn dukhasynta katham bhavet //MU_4,32.1// dukhasya nnyonibhramaarpasya ||MT_4,32.1|| @<#1 N17: la(ka)yaka>@ rvasiha uttara kathayati dmavylakartha tais tadaiva yamakikarai / prrthitena yamenoktam ida ӭu raghdvaha //MU_4,32.2// spaam ||MT_4,32.2|| yamavkya kathayati yad viyogam eyanti royanti ca nij kathm / dmdayas tad mukt bhaviyantty asaayam //MU_4,32.3// itiabda yamavkyasamptau ||MT_4,32.3|| atra rrma pcchati svavttntam ima kutra kad kathaya te katham / royanti bhagavan kena varyamna yathkramam //MU_4,32.4// he bhagavan | tva yathkrama kathaya | te dmdaya | ima svavttnta kutra dee | kad kle | kena varyamam | katham kena prakrea | royanti ||MT_4,32.4|| rvasiha uttara kathayati kamreu mahpadmasarastrapalvale*<@<2>@>* / bhyo bhyo nubhyaite matsyayoniparamparm*<@<3>@>* //MU_4,32.5// lnitay lol klena layam gat / tatraiva padmasarasi te bhaviyanti sras //MU_4,32.6// lnitay baddhamanasa ||5-6|| tatra kalhramlsu sarojapaalūu ca / evlavaravallūu taragavalansu ca //MU_4,32.7// lalatkumudadolsu nlotpalalatsu ca / karaughbhralekhsu talvartavttiu //MU_4,32.8// sarasrasasambhogn bhuktv bhuvanabhƫa / vihtya sucira klam alam gatauddhaya //MU_4,32.9// te viyukt bhaviyanti muktaye labdhayuktaya / rajasattvatamsva bhedaprpty yadcchay //MU_4,32.10// taragarp y valan dolvie | tsu | sarasrasn sambhog | tn | srasocitn bhogn ity artha | gatauddhaya prptakëyapk | ata eva bhuvanabhƫa ram pustvam | labdh yukti viyogarp yukti yai | te | td | yadcchay na tu prayatnena | te knva | rajasattvatamsva | yath tni yadcchay siddhay | bhedaprpty viyuktni bhaviyanti | tathety artha ||MT_4,32.7-10|| @<#2 Vgl. (IV) 31.10 #3 N17: ni()pa>@ kamramaalasyntar nagara nagaobhitam / nmndhihnam*<@<4>@>* ity etac chrmat tatra bhaviyati //MU_4,32.11// spaam ||MT_4,32.11|| @<#4 Zu Namen und Topographie der alten Haupstadt Kaschmirs vgl. Stein 1900, vol. 2: S. 362; 439ff. RT III 99 (nebst Anm.).>@ pradyumnaikhara*<@<5>@>* nma tasya madhye bhaviyati / ӭga laghu sarojasya koacakram ivodare //MU_4,32.12// koacakram karik ||MT_4,32.12|| @<#5 Hraparvat in rnagar, vgl. Stein loc. cit. S. 443f; RT III 460 sowie Anm. ad RT III 339-349.>@ tasya mrdhni girer geha*<@<6>@>* ko pi rj kariyati / abhrakaamahsla ӭge ӭgam ivparam //MU_4,32.13// spaam ||MT_4,32.13|| @<#6 N17: g[e]ha>@ ghasyenakodriirobhittivraodare / tasyniam avirntavtoddhtatkite //MU_4,32.14// laye dnavo*<@<7>@>* vyla kalaviko bhaviyati / prathamlparutacchttra ivrtharahitrai //MU_4,32.15// kalavika kathambhta | artharahitam raati kjatti artharahitrai | ka iva | prathamam alparuta chttra prathamlparutacchttra | sa iva | alparuta chttro hi artharahitam eva raati | tata klena tu srtham api raatti prathamagrahaam ||MT_4,32.14-15|| @<#7 N17: d(i)na>@ tasminn eva tad kle tatra rj bhaviyati / ryaaskaradevkhya*<@<8>@>* akra svarga ivpara //MU_4,32.16// spaam ||MT_4,32.16|| @<#8 Reg. 939-948 A.D., vgl. Stein 1900, vol. 1: 103f; RT V 469 - VI 114.>@ dnavo dmanm tu maakas tasya sadmani / bhaviyati bhatstambhaphacchidre*<@<9>@>* mdudhvani //MU_4,32.17// spaam ||MT_4,32.17|| @<#9 N17: stam*bha*p>@ kavasthm prastauti*<@<10>@>* adhihnbhidhe tasminn evogranagare tad / ratnvalvihrkhyo*<@<11>@>* vihro pi bhaviyati //MU_4,32.18// vihra krŬpradea ||MT_4,32.18|| @<#10 N17: ka**va st[au]ti #11 Vgl. RT III 476.>@ tasmis tadbhmipmtyo narasiha iti ruta / karmalakavad dabandhamoko bhaviyati //MU_4,32.19// tasmin tatra vihre | tasya bhmipasymtya tadbhmipmtya ||MT_4,32.19|| bhaviyati ghe tasya krŬanakrakara khaga / kao mysuro nma ktahijrapajara //MU_4,32.20// kta hijrapajara lohapajara yasya | tda ||MT_4,32.20|| sa nsiho npmtya*<@<12>@>* lokair viracitm imm / dmavylakadn kathayiyati sakathm //MU_4,32.21// nsiha narasiha | dmavylakadnm sambandhin kathm | diabdena ambardn grahaam ||MT_4,32.21|| @<#12 N17: m(dya)tya>@ sa kaa krakara rutv t kath sasmttmabh / ntamithyhamao*<@<13>@>* nta para nirvam eyati //MU_4,32.22// krakara pakaviearpa | sa kaa tm svasambandhin kath rutv | sasmt tmabh svotpatti yena | tda | ata eva nta mithyrpa ahamaa yasya | tda san | param utkam | nirvam brahmay tyantika layam | eyati gamiyati ||MT_4,32.22|| @<#13 N17: ha[m]a>@ pradyumnaikharaprntavstavya kalavikaka / tathaiva svakath rutv para nirvam eyati //MU_4,32.23// tathaiva kaavat eva ||MT_4,32.23|| rjamandiradrvantar vraavstavyat gata / maako pi prasagena rutv ntim upaiyati //MU_4,32.24// prasagena kathprasagena ||MT_4,32.24|| saghya kathayati pradyumnaӭgc*<@<14>@>* caako maako rjamandirt / vihrt krakara ceti mokam eyanti rghava //MU_4,32.25// spaam ||MT_4,32.25|| @<#14 N17: g<>[c]>@ upasahra karoti ea te kathita sarvo*<@<15>@>* dmavylakaakrama / myeyam eva ssr*<@<16>@>* nyaivtyantabhsur //MU_4,32.26// bhramayaty*<@<17>@>* aparijt mgatmbudhr iva / samyati parijt mgatmbudhr iva //MU_4,32.27// evam dmdivat | aparijt kirpeyam ity avicrit ||MT_4,32.26-27|| @<#15 n17: rv*o* #16 N17: sa[s] #17 N17: y()aty>@ mahato pi padd eva rmjnavad adha / patanti mohit mƬh dmavylaka iva //MU_4,32.28// evam dmdivat ||MT_4,32.28|| padd adhaptam eva kathayati kva bhrkepavinipiamerumandarasahyat / kva rjaghadrvantar*<@<18>@>* vrae maakarpat //MU_4,32.29// spaam ||MT_4,32.29|| @<#18 N17: a[n]tar>@ kva capeacchamtraptitrkendubimbat / kva pradyumnagirau gehe*<@<19>@>* bhittivraavihagat //MU_4,32.30// spaam ||MT_4,32.30|| @<#19 N17: h[e]>@ kva pupallaylolakaratolitamerut / kvryaӭge*<@<20>@>* nsihasya ghe krakarapotat //MU_4,32.31// aryaӭge*<@<21>@>* pradyumnaӭge ||MT_4,32.31|| @<#20 N17: kv**r #21 N17: ӭ[ge]>@ nanu katham patata satyabhtasydhaptasya nivtti akyakriyety | atrha*<@<22>@>* cidko hi mithyaiva rajasrajitaprabha / svarpam atyajann eva virpam iva budhyate*<@<23>@>* //MU_4,32.32// hi yasmt | cidka mithy rajas rajogukhyadly | rajitaprabha rƫitapraka | svarpam cittvkhya svarpam | atyajann eva | virpam iva | bhvapradhne nirdea | virpatvam iva | svarpaviruddha jaatvam iva | budhyate*<@<24>@>* anubhavati | paramrthatas tu na budhyate*<@<25>@>* itvaabdopdnam | ata rajjusarpptavat virpatvparaparyydhacyutypta na durvra iti bhva ||MT_4,32.32|| @<#22 N17: (e)atr #23 N17: [dh]ya #24 N17: dhya #25 N17: dhya>@ punar apy etad eva kathayati svayaiva vsanbhrnty satyayevpy*<@<26>@>* asatyay / mgatmbubuddhyeva yti jantur avntaram //MU_4,32.33// jantu cidekasra dehbhimn jva | svay svvyatiriktay | vsanbhrnty arre tmatvavsanrpea bhramea | avntaram virntipraded bhinna arrhambhvkhyam avntaram pradea | yti | kathambhtay | paramrthata asatyaypi bhsamnatvt satyay | ayam bhva | yath purua kacid dea gantukma taddeavsanktay bhrntyvntarapraden yti | tath jva citsvarpa svtmna gantukma tadvsanktay bhrnty deharpe tmani tihatti | ata vsankta evdhapto stti | vsanay kayeva | mgatmbubuddhy iva | yath mga virntisthnabhta jaladea gantukma mgatmbubuddhy marudee tihati | tathety artha ||MT_4,32.33|| @<#26 N17: satya[y]ev>@ nanu kenopyendhapto nivartate ity | atrha taranti te bhavmbhodhi svapravhadhiyaiva ye / stresad ida dyam iti nirvsana*<@<27>@>* sthit //MU_4,32.34// te puru | svapravhabuddhy eva svapravhena sthit | na tu gurvdiprerit y buddhi | tay eva | bhavmbhodhim taranti te | ke ye | streopyabhtendhytmastrea iti | nirvsanam dyasaskrarahitam | sthit iti | kim iti | idam anubhyamnam*<@<28>@>* | dyam | asat sattrahitam | bhavati | prattimtrasratvt ity artha | ata strasyaivtra mukhyam upyatvam iti*<@<29>@>* bhva ||MT_4,32.34|| @<#27 N17: v(ma)sa #28 N17: mna[m] #29 N17: i*ti*>@ ukatarkm etadupyatva nirvrayati trrvavikri ukatarkamatni ye / ynti vabhrajalny*<@<30>@>* u nubha nayanti te //MU_4,32.35// ye puru | tra udbhaa | ya rva kathanam | sa eva vikra | tadyuktni trrvavikri | uk paramtmatattvaniraykhyarasarhityena mukhaoakrighaapadiniraykhyapruyea ca ukatuly | ye tark tarkbhs | tadyuktni matni ukatarkamatni | ynti | tny evopyatvenrayam | te*<@<31>@>* puru | aubham sasrkhyam anartham | na nayanti | api tu nnvikalpagrastatvd vardhayanty eveti bhva | ukatarkamatni kni | vabhrajalni*<@<32>@>* vabhrajalatulynti yvat | vabhrajalny api trrvavikri ukni duprpatvt malnakni ca bhavanti ||MT_4,32.35|| @<#30 N17: [va]bhra #31 N17: te (te) #32 N17: [va]bhra>@ nanu tarhi kem aubhana sampadyata ity | atrha svnubhtiprasiddhena mrgegamagmin / na vino bhavaty aga gacchatm patatm iva //MU_4,32.36// he aga | sv nij | y anubhti anubhava | tena prasiddhena svnubhavasiddheneti yvat | tath gamam sacchstram | anugacchatti tdena mrgea gacchatm vina aubhanarpa*<@<33>@>* vina | na bhavati | tem aubha na*<@<34>@>* nayatty artha | te kem iva | patatm iva | yath patatm kumrgaluhitnm | vino bhavati | tathai na bhavatti vyatirekadnta | svamataviruddhanivartanya svnubhtiprasiddhenety uktam [...]*<@<35>@>* ||MT_4,32.36|| @<#33 N17: aubh()ana #34 N17: [na] #35 N17: *[ ]* Ergnzung nicht ausgefhrt.>@ nanu yadi tarkamatrayaennarthaprpti syt tarhi tadapekay ssriko vyavahra*<@<36>@>* eva reyn ity | atrha idam me syd idam me syd iti buddhimatm mati / svena daurbhgyadainyena na bhasmpy upatihate //MU_4,32.37// idam vastu | me mama | syt bhavatu | idam me syd iti evam | buddhimatm buddhiyuktnm | mati buddhi | svena daurbhgyadainyena nijena mamatkhyadridryaktena dnatvena | bhasmpi nopatihate na prpnoti | anekrthatvt dhtnm upaprva*<@<37>@>* tihatir atra prptyarthe vartate | mayasya ssrikavyavahrasytmaprptyupyatve nmpi grahtu na yogyam iti*<@<38>@>* | k kath ukatarkt raihyasyeti bhva ||MT_4,32.37|| @<#36 N17: vya*va*h #37 N17: rva** #38 N17: gya*m i*ti>@ proktassrikavyavahrarahitasya ubhaprpti kathayati vetti nityam udrtm trailokyam api yas tam / ta tyajanty pada sarv rasateva jarattam //MU_4,32.38// ya udrtm mamatkhyadridryarahita | nityam na tu abhimatavastuprptikla*<@<39>@>* eva | trailokyam api ta vetti | tam puruam | sarv pada tyajanti | atpter evpacchabdapravttinimittatvt | pada k iva | rasat iva | pdaprartho bhvapratyaya | rasa iva | yath rasa jaratta tyajati | tathety artha ||MT_4,32.38|| @<#39 N17: mata>@ nanu sarva tyajata katha arraytr sidhyatty*<@<40>@>* | atrha parisphurati yasyntar nitya sattvacamatkti / brhmam aam ivkhaa loke playanti tam //MU_4,32.39// yasya puruasya | sattvacamatkti | sattvasya sarvatygarpasya dhairyasya | camatkti camatkra | anta manasi | sphurati | na tu dambhlasydin vacanamtre eva sphurati | ta loke akhaam samyak | playanti | kim iva | brahmam iva | atyantanirlobhasya kryam brahmakryam iva svayam eva sampadyata iti bhva ||MT_4,32.39|| @<#40 N17: sidhya>@ nanu yadi kadcit tasya durant vipat syt tad ki kryam ity | atrha apy padi duranty naiva rantavyam akrame / rhur apy akrameaiva pibann apy amtam mta //MU_4,32.40// durantym api antarahitym*<@<41>@>* | bahvym apti yvat | padi vicrayuktena puruea | akrame strdiviruddhe krame | na rantavyam na laganyam | artht svapravhgate krame rantavyam iti jeyam [...]*<@<42>@>* | ata krama eva krya iti bhva ||MT_4,32.40|| @<#41 N17: y(m a) #42 N17: *[ ]* Ergnzung nicht ausgefhrt.>@ kramapradaraka sacchstrdikam*<@<43>@>* praasati sacchstrasdhusamparkam arkam ugraprakadam / ye rayanti na te ynti mohndhyasya punar vaam //MU_4,32.41// mohndhyasykramarpasyety artha ||MT_4,32.41|| @<#43 N17: str**di>@ sacchstrdisevand utpannn maitrydigun praasati avay vayam ynti ynti sarvpada*<@<44>@>* kayam / avayam bhavati reya kreya yasya guair yaa //MU_4,32.42// avay atrava | reya mokkhyam paramakalyam | kreyam grhyam | utpdyam iti yvat | guai sacchstrdisevanotpditai maitrydiguai | tasmt yaatpdakn gun evrayed iti bhva ||MT_4,32.42|| @<#44 N17 d()a>@ gualubdhatvam praasati ye guev asantoo rgo ye rutam prati / satye vyasanino ye ca te nar paavo pare //MU_4,32.43// asantoa*<@<45>@>* aprat | rutam adhytmastram | apare etebhya vyatirikt ||MT_4,32.43|| @<#45 N17: ()a>@ guotpdita yaa praasati yaacandrikay yem bhsita janahnnabha / te krasamudr nnam mrtau sthito hari //MU_4,32.44// yem purum | sambandhiny yaacandrikay maitrydiguotpditay yaacandrikay | janahnnabha janahdaya ka*<@<46>@>* | bhsitam | te krasamudrm candrikotpdakatvasmyt krasamudratulynm | nnam nicayena | mrtau hari rnryaa | sthita bhavati | tem manasi bhagavn satatam eva sphuratti bhva | yukta ca krasamudramrtau rharyavasthnam ||MT_4,32.44|| @<#46 N17: []k>@ bhuktam bhoktavyam akhila d draavyadaya / kim anyad bhavabhagya bhyo bhogev alubdhat //MU_4,32.45// yumbhi akhilam bhoktavyam bhuktam*<@<47>@>* | kicidbhogadvrea tatsamnayogakem sarve bhog bhukt ity artha | draavy darany | daya d | atrpi prvavat eva yojyam | bhya puna | anyat itarat bhoktavya draavya v | kim asti | kicid api nstty artha | ata bhavabhagya sasranya | alubdhat lobharhityam | dhryatm iti ea ||MT_4,32.45|| @<#47 N17: *bhuktam*>@ yathkrama yathstra yathcra yathsthiti / sthyatm mucyatm antar bhogagrdhyam avstavam //MU_4,32.46// yathcram svcrasadam | na tv crntaranihatay | tattve hi ayukta*<@<48>@>* kritva syt | yathsthiti | na tu ghastha san vanasthatay vanastho v san ghasthatayety artha | anta manasi | bhogagrdhyam bhogeu gardha lobha yasya | sa bhogagardha | tasya bhva | tat ||MT_4,32.46|| @<#48 N17: kta[]>@ sastava kriyat krty guair gaganagmibhi / tryante mtyunopeta na kadcana bhogak //MU_4,32.47// yumbhi | gaganagmibhi guai maitrydiguai | utpannay*<@<49>@>* krty saha | sastava paricaya | kriyatm | nanu bhogai saha sastava tyaktv krty saha kimartha kurma ity | atrha tryanta iti | ye tdym maravasthy nopayujyante ki tai saha sastaveneti bhva ||MT_4,32.47|| @<#49 N17: utp<>[a]nna>@ guotpditayaoyuktn praasati gyanti siddhasundaryo yem indusita yaa / gtibhir gaganbhoge te jvanti mt pare //MU_4,32.48// pare proktayaorahit ||MT_4,32.48|| nanu yadi proktagurjanenpi na kicit setsyati tad ki kryam ity | atrha paramam paurua yatnam sthydya sdyamam / yathstram anudvegam*<@<50>@>* crt ko na siddhibhk //MU_4,32.49// crt gurjanarpt crt ||MT_4,32.49|| @<#50 N17: anud[ve]gam; zu (an)udyoga vgl. M (II) 5,12 sowie M ad (IV) 32,57. 1, 3, N/Ed: anudvegam.>@ nanu yad kadcin may gurjane yatna kta eva ki tena sampannam ity | atrha yathstra viharat*<@<51>@>* tvar kry na siddhiu / ciraklaparpakv siddhi puaphal bhavet //MU_4,32.50// spaam ||MT_4,32.50|| @<#51 N17: t>@ phalita kathayati vtaokabhayysam agardham apayantraam / vyavahro yathstra kriyatm m vinayatm //MU_4,32.51// agardham lobharahitam | apayantraam bandhanarahitam ||MT_4,32.51|| jvo jrndhakpeu bhavev antardhim gata / bhavatm bhribhagnm adhunoddhriyatm ata //MU_4,32.52// bhribhagnm bahunayuktnm | bhavatm | jva jrndhakpeu dukhadatvena jrndhakparpeu*<@<52>@>* | bhaveu | antardhim gata | ka*<@<53>@>* iti yvat | bhavati | ata yumbhi adhun sa jva uddhriyatm | andhakpamagnasya hi uddharaam avayam eva kryam iti bhva ||MT_4,32.52|| @<#52 N17: [k]parpeu #53 N17: k[]a>@ ita prabhti m bhyo gamyatm adhard adha / ida nirdhryat*<@<54>@>* stram astram pannivrae //MU_4,32.53// yumbhi*<@<55>@>* | ita prabhti asmn madupadet prabhti | bhya puna | adhard adhasthnd | adha m gamyatm | yumbhi | idam maduktam | etac chstram | nirdhryatm nicyatm | idam kim | pannivrae astram astrabhtam pannivrakam ity*<@<56>@>* artha ||MT_4,32.53|| @<#54 N17: ni[r]dh mit 1, 3. #55 N17: m[] #56 N17: i(ta)*ty*>@ rae rabhasanirlnavrae pram ujjhatm / kim arthamtray kryam ry stram*<@<57>@>* avekyatm //MU_4,32.54// arthamtray dhanaleena*<@<58>@>* arthamtrrtham | radikrya tyaktv idam eva stram avekyatm iti pirtha ||MT_4,32.54|| @<#57 N17: (r)stram #58 N17: [lee]na; als Randglosse in 1; Randglosse 3: dhanalavena.>@ idam bimbam ida nimbam iti maty vicryatm / svay parapreraay yta m paavo yath //MU_4,32.55// idam bimbam bimbaphalam bhavati | ida nimbam nimbaphalam bhavati | iti evam | svay maty buddhy | vicryatm | parapreraay m yta m gacchata | ke yath | paavo yath | yath*<@<59>@>* paava parapreraay ynti tath yyam m ytety artha ||MT_4,32.55|| @<#59 N17: [yath]>@ daurbhgyadyin dn ubhahnvicra / ghanadrghamahnidr tyajyat samprabudhyatm //MU_4,32.56// yumbhi*<@<60>@>* | avicra avicrkhy ghanadrgh csau mahnidr | s tyajyatm | kathambht s | daurbhgyadyin rpadridryadyin | t tyaktv samprabudhyatm | yukta ca nidrtygnantaram prabodha ||MT_4,32.56|| @<#60 N17: m[]>@ suptai m sthyat vddhamandakacchapavac chanai / utthnam agkriyat jarmaraantaye //MU_4,32.57// yumbhi | vddhamandakacchapavat suptai svtmavicre vimukhai | m sthyatm | vddhamandakacchapo hi supta tihati*<@<61>@>* | anai kramea | jarmaraantaye mokya | utthnam udyoga | agkriyatm nirvamukhyopyabhta sacchstravicrdi kriyatm ity artha ||MT_4,32.57|| @<#61 N17: hat*i*<>>@ nanu sukhasdhanadhandyarjanam apahya kimartham*<@<62>@>* anyat kurma ity | atrha anarthyrthasampattir bhogaugho bhavarogada / pade*<@<63>@>* sampada sarv sarvatrndaro jaya //MU_4,32.58// arthasampatti anarthya dukhya bhavati | arjandau kleahetutvt | bhogaugha bhavarogada bhavati | rgdyutpdakatvt | sampada riya | pade bhavanti | tpakridarpdidootpdakatvt | sarvatra samaste dhandau bhvajte | andara tygdnavyatiriktasvarp upek | jaya bhavati ||MT_4,32.58|| @<#62 N17: a[r]tham #63 N17: de<>>@ lokatantrnusrea vicrd vyavahrim / strcrviruddhena*<@<64>@>* karma arma sidhyati //MU_4,32.59// lokatantrnusrea*<@<65>@>* lokcrnusrea | vicrt iti lyaplope pacam | tena vicra ktvety artha ||MT_4,32.59|| @<#64 N17: *vicrd -> ddhe[na]*; mit 1, 3. #65 N17: ta[n]tr>@ sargntalokenpy etad eva kathayati svcracrucaritasya viviktavtte sasradukhalavasaukhyadasv agdhno / yur yasi ca gu ca sahaiva lakmy phullanti mdhavalat iva satphalya //MU_4,32.60// svcrea obhancrea | crucaritam yasya | sa | tdasya | vivikt vii | vtti vypro*<@<66>@>* yasya | sa | tdasya | tath dukhalavarp ca t saukhyada dukhalavasaukhyada | sasrasya y dukhalavasaukhyada | tsu agdhno lobharahitasya puruasya | yu yasi gu cety etni vastni | lakmy sahaiva satphalya mokkhyya obhanya phalya | phullanti vikasanti | mokam utpdayantty artha | etni vastni k iva | mdhavalat iva | yath mdhavalat vasantalat | satphalya phullanti | tathety artha | iti ivam ||MT_4,32.60|| @<#66 N17: r(o)[o]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvtria sarga*<@<67>@>* ||32|| @<#67 N17: <---> [dvtria sarga]>@ punar api prvoktam evrtha kathayati sarvtiayasphalyt sarva sarvatra sarvad / sambhavaty eva tasmt sva ubhodyoga na santyajet //MU_4,33.1// sarvem atiaynm yat sphalyam saphalat | tato heto | sarvatra sarveu deeu | sarvad sarveu kleu | sarva sambhavaty eva*<@<1>@>* | yata atiayaprayuktn*<@<2>@>* sarve yatnn sphalyam asti | ata sarvatra sarvad sarva sambhavaty eveti yvat | phalita kathayati tasmd iti | tasmt tato heto | purua sva ubhodyoga na santyajet ||MT_4,33.1|| @<#1 N17: eva (bheda yenaiva kathayasty atrha) #2 N17: ya*pra*yu>@ vieea udyogasya sphalya kathayati mitrasvajanabandhn nandinnandadyin*<@<3>@>* / sarasvaram rdhya mtyur apy upanirjita //MU_4,33.2//*<@<4>@>* nandin nandirudrea ||MT_4,33.2|| @<#3 N17: da(n)dyi #4 Vgl. MBh ***>@ sarvotkarea vartante dev api vimardit / dnavair dnavryìhyair gajai padmkar iva //MU_4,33.3//*<@<5>@>* gajai*<@<6>@>* kathambhtai | dnavri madajalenìhyai yuktai ||MT_4,33.3|| @<#5 Vgl. MBh *** #6 N17: (ga)ga>@ maruttanpater yaje savartena mahari / brahmaevpara sargo racita sasursura //MU_4,33.4//*<@<7>@>* spaam ||MT_4,33.4|| @<#7 Vgl. MBh XIV 3-10>@ mahtiayayuktena vivmitrea viprat / bhyo bhya prayuktena duprp tapasrjit //MU_4,33.5//*<@<8>@>* spaam ||MT_4,33.5|| @<#8 Vgl. MBh IX 40,12 [CHECK]>@ pitakmbu duprpa rasyanam ivnat / durbhagenedenpta kroda upamanyun //MU_4,33.6//*<@<9>@>* pitakmbu | piamirita*<@<10>@>* jalam | dena durbhagena etdena daridrea | pta | varrdhanayeti ea ||MT_4,33.6|| @<#9 Vgl. MBh XIII 14,77ff #10 N17: (i)a>@ trailokyamalls tavan nighnan vivabjajdikn / yuktytiayadrhyena*<@<11>@>* kla vetena*<@<12>@>* klita //MU_4,33.7//*<@<13>@>* yukty varrdhanarpeopyena | vetena rjavieea | kathambhtena | atiaye yatntiaye | drhyam dhat yasya | tdena ||MT_4,33.7|| @<#11 N17: d[r]hye #12 N17: te[n]a #13 Vgl. MBh ***>@ praayena yama jitv ktv vacanasagaram / paralokd upnta svitry satyavn pati //MU_4,33.8//*<@<14>@>* praayena snehena | upnta ity anena sambandha | vacanasagaram vacanasagrmam ||MT_4,33.8|| @<#14 Vgl. MBh III 277-283>@ vieeoktv smnyena kathayati na so sty atiayo loke yasysti*<@<15>@>* na phala sphuam / bhavitavya vicryta sarvtiayalin //MU_4,33.9// atiaya yatntiaya | phalita kathayati bhavitavyam iti | ata sarvebhya ya atiaya udyogkhya | tena latti tdena puruea | vicrya bhavitavyam | aubhaphalasampdakatvd aubho yatna na krya iti bhva ||MT_4,33.9|| @<#15 N17: (ti)sti>@ nanu ko yatna ubho sti | yatntiayavn bhavmty apekym ha tmajnam ae*<@<16>@>* sukhadukhadadm / mla kaakara tasmd bhvya tatrtiyin //MU_4,33.10// tmajnam ko ham ity evam tmavicra | aem samastnm | sukhadukhadadm | mla kaakara mlata nakaram | bhavati | tmavicrea hi cidtmani tmatvena prpte arrnsthy ca jty arrnubaddhasukhadukhdisparo na bhavati | tasmt tato heto | puruea | tatra tmajne | atiayin atiayayuktena | bhvyam ||MT_4,33.10|| @<#16 N17: a(e)e>@ nanu dyakta sukha tyaktv kimartham atyantabhogatygasdhye tmajne puruo lagatty | atrha nnayopahatrthiny dyadytiduay / dukhd te nirbdha sukha kicid avpyate //MU_4,33.11// upahata naa | artha pururtha | asym astti tdy | ata evtiduay dyarpay dy dyady | dyeneti yvat | dukhd te dukhmiram | ata eva nirbdham bdharahitam | kicit sukha na avpyate | yadi kicit prpyate pi dukhamiram evety artha ||MT_4,33.11|| nanu sarvasya brahmamayatvt dyadirpasyamasya tannarpasya*<@<17>@>* amasya ca ko bheda yenaiva kathayasty | atrha aama paramam brahma ama ca paramam padam / yady apy eva tathpy enam praama viddhi akaram //MU_4,33.12// yady apy evam bhavati | evam katham | aama dyakobha | paramam brahma bhavati | ama ca dyana ca | paramam padam bhavati | tatsratvt | tathpi*<@<18>@>* tvam enam praamam dyanam | akaram kalyakriam | viddhi | amamarpabrahmaprptim praty upyatvt | nanv aamasya brahmatva na sidhyati*<@<19>@>* | satyam | brahmatva tvay ki jtam | sukhakritvam iti cen | na | sukhadukhakritvavyatiriktasya brahmatvayogt*<@<20>@>* | ata sukhakrivat dukhakrio pi svarpamtraprdhnyena brahmatvnapyn*<@<21>@>* na tvaccodyvaka | nanu tarhi nandaikarpatva katham brahmaa kathayantti cet | tatratya nanda na tvadanubhta[ ]ttirpnandarpo*<@<22>@>* bhavati | ki tu apekrhityamtrarpa evsau | sarvam brahmeti jnena hi sarvatra heyopdeyatvyatirikt*<@<23>@>* mahnandarp tptyaparaparyy upek jyate | s ca sarvatra sambhavatti ala codyena ||MT_4,33.12|| @<#17 N17: t<-->[ann]a #18 N17: *tathpi* #19 N17: (ddha)*dhya*ti #20 N17: g[]t #21 N17: py<->[n] #22 N17: bhta<->[ ]tti #23 N17: tir[i]kt>@ kartavyam upadiati abhimnam parityajya amam ritya vatam / vicrya prajayryatva kuryt sajjanasevanam //MU_4,33.13// abhimnam mayeda ama kta ity evarpa darpam | amam dyakobharhityam | ryatvam sdhutvam | vicrya keneda sidhyatti vicraviaya ktv ||MT_4,33.13|| nanu ryatvasdhanam prasiddha tapastrthdika tyaktv kim ity aprasiddha sajjanasevana kartavyatvenopadiasty | atrha na tapsi na trthni na stri jayanti va / sasrasgarottre sajjansevana yath //MU_4,33.14// sasrasgart ya ryatvakaraadvrea uttra | tasmin na jayanti na prabhavanti ||MT_4,33.14|| nanu kilakao sau sajjana yasya sevana kartavyatvenopadiasty | atrha lobhamoharu yasya tanutnudinam bhavet / yathstra viharata svakarmasu sa sajjana*<@<24>@>* //MU_4,33.15// yathstra svakarmasu arraytrnimitteu*<@<25>@>* nijeu karmasu*<@<26>@>* | viharata krŬay yatna kurvata | yasya puruasya | anudinam*<@<27>@>* lobhamoharu tanut bhavet | sa sajjana bhavati*<@<28>@>* ||MT_4,33.15|| @<#24 N17: mas[u] sa sa<->[jja]na #25 N17: mit[t]eu #26 N17: ka[rma]su #27 N17: a[s]y<-->[nudi]nam #28 N17: va<->[ti]>@ nanu mrkharotriy api lobhditnavayukt dyante*<@<29>@>* | te sagenpi kicit setsyaty*<@<30>@>* atha v nety | atrha adhytmavidua*<@<31>@>* sagt tasya s dh pravartate / atyantbhva evsya*<@<32>@>* yay dyasya dyate //MU_4,33.16// adhytmavidua*<@<33>@>* adhytmastrajasya | tasya lobhditnavavata sajjanasya | sagt | puruasya s dh pravartate | s k | yay dhiy kraabhtay | puruea | asya purasphurata | dyasytyantbhva traiklika abhva*<@<34>@>* | dyate | ata indriysmarthydin lobhditnavavato pi mrkhasya sagn na kicid api setsyatti bhva ||MT_4,33.16|| @<#29 N17: d<->[yan]te #30 N17: ci*t se*tsya #31 N17: adhy<->[tma] #32 N17: <->[s]ya #33 N17: <>[a] #34 N17: abh<->[va]>@ nanu dytyantbhvadaranena ki setsyatty | atrha dytyantbhvatas tu param evvaiyate / anybhvavad u jvas*<@<35>@>* tatraiva lyate //MU_4,33.17// tu nicaye | dytyantbhvata lakaay dytyantbhvadarand dheto | param dydhihnatvn muktam*<@<36>@>* uttra cinmtrkhya vastu | eva | avaiyate avaeatvena dyate | nanu tato pi ki syd ity | atrhnybhveti | tata anyasya*<@<37>@>* paravastuvyatiriktasya | abhvt | jva dra­tvena sthita jva | tatraiva parasmin vastuny eva | lyate | so pi tadrpatvena*<@<38>@>* dyate iti yvat | jvanmuktbhipryeaivamartha kta | videhamuktbhipryea tu dytyantbhva jvalaya ca[ ]enopdhimukta*<@<39>@>* eva jeya ||MT_4,33.17|| @<#35 N17: j<->[vas] #36 N17: mu<->[ktam] #37 N17: a<->[nya]sya #38 N17: pa<-->[tvena] #39 N17: ca<-->[ ]enop>@ atyantbhvasvarpa kathayati na cotpanna na caivsd dya na ca bhaviyati / vartamne pi*<@<40>@>* naivsti param evsty aveditam*<@<41>@>* //MU_4,33.18// vartamne vartamnakle | nanu yadi dya nst nsti na bhaviyati tarhi kim asti | na hi abhvasya etdk prapacdhihnatva yuktam ity | atrha param eveti | param skitvena sthitatvt sarvottra cinmtram*<@<42>@>* | eva | asti | svapne tasyaiva prapacdhihnatvena datvt | tat kathambhtam | aveditam vedyarahitam | aveditam iti karmai kta*<@<43>@>* ||MT_4,33.18|| @<#40 N17: p[i] #41 N17: st[y] ave #42 N17: m<->[]tram #43 N17: <-> [kta]>@ nanu katham etad astty | atrha etad yuktisahasrea darita daryate*<@<44>@>* pi ca / sarvair evnubhta*<@<45>@>* hi darayiymi cdhun //MU_4,33.19// etat dya nst nsti na bhaviyatty etat | nanu katham aprasiddham etat daritam*<@<46>@>* daryate darayiyasi cety | atrha sarvair iti | hi yasmt | etat sarvair anubhtam vartamne kta | anubhyate ity artha | suuptv iti ea | suuptau hi sarve dytyantbhvam anubhavanti ||MT_4,33.19|| @<#44 N17: dar[y]a #45 N17: (o)ev #46 N17: da[r]i>@ abhysrtham puna etad eva kathayati yathedam akhila nta trijagat savidambaram / ida tattva tv asattvdi kuto tra syt kathacana //MU_4,33.20// idam anubhyamnam | akhila trijagat | ntam savedykhyakobharahitam | savidambaram cidkam bhavatti yath iti yat bhavati | idam tat | tattvam paramrtha bhavati | tu vyatireke | atra savidkarpe jagati | asattvdi | asattvam acinmayatva cety evamdi | kathacana kuta syt kathacanpi na syd ity artha | da ca svapnajagata*<@<47>@>* savidktmakatvam*<@<48>@>* iti na virodha ||MT_4,33.20|| @<#47 N17: pna()ja #48 N17: t[m]a>@ nanu tarhi jagad iti abdapratyayau katha rƬhi gatv ity | atrha cic camatkurute cru cacalcacaltmani / yat tayaiva tad eveda jagad ity avabudhyate //MU_4,33.21// cacal bhyonmukhatve spandnuviddh | cit | acacaltmani paramrthata tathsthitatvt acacale svasvarpe | cru samyak | yat camatkurute svarpmararpam svda karoti | tay eva na tv anyena | tad eva camatkaraam eva | jagad iti avabudhyate jyate | na jagannma kicid apara vastu asti | cidrayaviayasya svtmaparmarasyaiva jagattvd iti bhva ||MT_4,33.21|| nanu tathpi katham bheda iva dyata ity | atrha trailokyarpo nubhava*<@<49>@>* ciddityumaalam / kva vendvaumator bhedo nirvikatthana kathyatm //MU_4,33.22// trailokyarpa trailokykra | anubhava | trailokyam iti yvat | cid evditya | tasyumaalam | bhavati | he nirvikatthana he amvdin | tvay kathyatm | kim ity apekym ha | kveti | indvaumato jalamaalapratibimbitasryumaalarpasya indo sryasya ca | bheda kva bhavati | kasmin kle dee v bhavati | yath jalapratibimbitasryumaalarpasya candrasya sryasya ca bhsamno pi bheda paramrthata nsti | tath bhyntakaraapratibimbitaciddityumaalarpasya jagata ciddityasya ca bhsamno pi bheda*<@<50>@>* nsty evety artha*<@<51>@>* ||MT_4,33.22|| @<#49 N17: va[] #50 N17: *paramrthata -> bheda* #51 N17: ar<->[tha]>@ sarvath bhedbhva kathayati svabhvato sy*<@<52>@>* cidder ye unmeanimeae / jagadrpnubhtes tv etv astamayodayau*<@<53>@>* //MU_4,33.23// svabhvata yatnarahitam | asy tmatvena purasthy*<@<54>@>* | cidde cidkhyy de | ye unmeaanimeae*<@<55>@>* svavyatiriktaparmararpam unmeaa svamtraparmararpa nimeaa ca bhavata | tau eva unmeanimeau eva | jagadrp y anubhti | jagad iti yvat | tasy astamayodayau bhavata | nimeaam astamaya | unmeaam udaya | atha v unmeaam svarpaprasra | nimeaam svarpasakoca | iti ktv unmeaam astamaya | nimeaam udaya iti yojyam | tath ca bhedagandho pi nsti | na hi unmeanimeavata*<@<56>@>* unmeanimeau bhinnau iti bhva | etac ca svapne suuptau ca sarvaprattiskikam eveti ntryastam ||MT_4,33.23|| @<#52 N17: asy[] #53 Vgl. Spandakrik 1.1. #54 N17: ra[]sth #55 N17: a*anime*ae #56 N17: vata>@ kraatvena samastajagatpradhnabhthakravaranam prastauti ahamartho parijta paramrthmbare mala / parijto hamarthas tu paramrthmbaram bhavet //MU_4,33.24// ahamartha aham iti abdbhidheya vastu | aparijta paramrthata kirpo yam ity ajta san | paramrthmbare cinmtrke | mala bhavati | deharpatayvasthnena*<@<57>@>* tadcchdakatvt*<@<58>@>* | cchdakatvam eva hi malasya svarpam | tu vyatireke | parijta paramrthata evarpo sv iti jta san | paramrthmbaram cinmtrka*<@<59>@>* eva bhavati | tadrpatym eva virmt ||MT_4,33.24|| @<#57 N17: <->[de]ha #58 N17: cch**da #59 N17: tr[]k>@ abhysrtham puna puna etad eva kathayati ahambhva parijto nhambhve*<@<60>@>* bhavaty alam / ekatm ambunevmbu yti cinnabhastman //MU_4,33.25// parijta paramrthata kiniho yam iti jta | ahambhva ahakra | ahambhve nimittasaptam | sthlhambhvanimitta na bhavati | kuta etad ity | atrhaikatm iti | yata sa ahambhva cinnabhas cidkarpea | tman*<@<61>@>* ekat yti | kim iva | ambu iva | yathmbu ambun ekat yti | tathety artha | paramrthata kiniho yam iti ahakraparamrthasvarpe jte sati ahakra paramtmaniho bhavati | tata arranihatrpm parimitat nytti bhva ||MT_4,33.25|| @<#60 N17: v(e)<*o*>[e] #61 N17: tman**>@ nanu katham parijta ahambhva cidtman ekatva yti ity | atrha ahamdijagaddya kila nsty eva vastuta / avayam eva tat kasmc chiyate havicria //MU_4,33.26// kila nicaye | ahamdi @<*****>@