Moksopaya with Bhaskarakantha's Tika, with critical apparatus 1. Prakaraa: Vairgya (1,1-1,32) 2. Prakaraa: Mumukuvyavahra, first chapters missing (2,5.5-2,20.13) 3. Prakaraa: Utpatti, fragments (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41) 4. Prakaraa: Sthiti, fragments (4,1.1-4,24.19, 4,25.12-4,33.26) Based on uncorrected preprints of Slaje, Walter: Bhskarakahas Mokopya-Tk. Ein Kommentar in der Tradition der kaschmirischen Yogavsiha-berlieferung. 1. (Vairgya-)Prakaraa. Graz : 1996. 2. Prakaraa (Mumukuvyavahra). Graz : 1993. Die Fragmente des 3. (Utpatti-)Prakaraa. Graz : 1995. Die Fragmente des 4. (Sthiti-)Prakaraa. Aachen : 2002. Input by Walter Slaje [GRETIL-Version: 2018-07-04] Revisions: 2017-12-08: k to 4,18.43 corrected by Stanislav Jager 2018-06-22: references adapted to the critical edition of the mla-text, markup changed, and minor inconsistencies of previous markup corrected by Maximilian Mehner STRUCTURE OF REFERENCES MU_n,n.n = Mokopya_Prakaraa,Sarga.Verse MT_n,n.n = Mokopya-k_Prakaraa,Sarga.Verse MARKUP "pratkas" %<[cf. ...]>% *<@@>* referring to @<#n>@ critical notes @<<>>@ to be deleted @<[ ]>@ emendation if also <> is stated, otherwise addition @<( )>@ deleted by scribe @<--->@ lacunae marked by scribe @<* *>@ interlinear or margin notes by scribe @<->>@ continuing to ... @<*****>@ missing MS pages ANALYTIC TEXT VERSION according to source file ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Mokopya with Bhskarakaha's k 1. Prakaraa: Vairgya *<@<1>@>*o svtantrykhyagueritena satata sakobhyamn nijd*<@<2>@>* icchmandarakea srabharitd rpd alolt sad / svntastha svamaya svabhinnasada tattvliratnoccayam*<@<3>@>* bodhhva*<@<4>@>* pratibhsayan parasarinntho jayaty adbhuta // *1 // @<#1 (Schreiberspruch:) N11 o rgaeya nama; 4 o namo bhagavate vsudevya // o #2 N11: t svajd (s.m. auf bergeklebtem Papier) #3 N11: cayam #4 4: ha>@ uddha sphikadarpaena sada nitya svaaktyutthitair*<@<5>@>* acchatvt svamayktam bahuvidhair*<@<6>@>* bhyntarai svair malai / aktyaitn api sarvadtmani laykurvam dya ivam bodhhvam*<@<7>@>* praato 'smi devam anagha akoadvnalam // *2 // @<#5 N11: su #6 4: dhai #7 4: ha>@ bodhbodhavibhedabhsanaparam*<@<8>@>* bodhnvitair bodhitam bodhbodhavihnamrtim amalam bodhaikasra vibhum / bodhbodhavibhedagopanakara*<@<9>@>* svasmis tu tasypy anu bodha ta araa raymi satata sadbodhasamprptaye // *3 // @<#8 4: vibodhabh #9 N11: bodhe bo; 4: kara>@ svacchatvrayamtbhvabhajand vairyanmrhatm sdynv avatranmakalanm*<@<10>@>* etycchameyspadm*<@<11>@>* / tattva svam prakaa vidhya ca tata svam bhvam evgato yas*<@<12>@>* tasmai satata svabhvagurave nairguyadhmne nama // *4 // @<#10 4: a*va*t; N11: kula #11 N11: ney #12 N11: ya>@ acchcchasvavimarane 'pi kualo vairyanmnrito yto 'to 'nv avatrabhvam amala tattvopadeecchay / iym upadiya tattvam atha ya sva rpam evgatas tasmai rnidhaye prakagurave sadbodhadtre nama // *5 // dehdristhamanodrumotthakalankhlisandhyantard*<@<13>@>* drau jyahara vimaravibhavd unmearpa ravim / lagn ye satata tadekamayatm payanta tmany atho*<@<14>@>* sasre 'pi ca tatprakavaato bhte 'stu tebhyo nama // *6 // @<#13 N11: morthaka-nakh #14 N11: artho>@ aprva smarthya kim api hdaygocara idam paricchedtta jayati laghumukhyam bhagavata / vivttykhye karmay atimahati vkpatyaviaye*<@<15>@>* yadvio 'muminn api bhajati mko 'py adhiktim*<@<16>@>* // *7 // @<#15 N11: vkyatya #16 N11: abhi>@ svatasiddhl labdham paramagahana yat svajanakd rahasya sakepn niratiayam bhyantaram alam*<@<17>@>* / tad etat*<@<18>@>* sarveu prakaayitum evtra vihito maysv udyogo na nijadhiakhypanadhiy // *8 // @<#17 N11: idm (s.m. auf bergeklebtem Papier) #18 N11: etatat>@ svabhvenaivndh*<@<19>@>* katicid apare roatamas pare npek bhavati ca nijlokavibhavt / ato vykhydpe 'prakaa iva ntrsty adhikto*<@<20>@>* bhaved v ko 'pti bhramata iha yatnas tu racita // *9 // @<#19 N11: prabodhenai (s.m. auf bergeklebtem Papier) #20 N11: vykhyy me khalu ka iva ctrrpa (s.m. auf bergeklebtem Papier)>@ avatrakahaputra pautro vairyakahapdnm / bhskarakaho racayati vidvatkahe vibhaa vykhym // *10 // aktydnm abhve me pravttasya pade pade / skhalitni bhaviyanti santu santo 'valambanam // *11 // nutv gaea vibudheavandya vgdevat ca pratibhsvarpm / gurs tath kaulanarottamdn karomi k rutiptrapeym // *12 // gur caraau smtv ktv svtmrcana svata / mokopybhidhe granthe vykhy kurve samsata // *13 // iha khalu kacin mahpurua*<@<1>@>* rvlmkinibaddharmahrmyakhyasgardikastharrmajnotpdakarvasihopadearatnai svayam sditasamyagjnkhyapraka*<@<2>@>* athnyn prati dayay prakakarartham proktasgart tny uddhartukmas taduddhtinirvighnasamptigamanya paradevatsvarpam paramtmna stauti divi bhmau tathke bahir anta ca me vibhu / yo 'vabhty avabhstm tasmai vivtmane nama //MU_1,1.1// "tasmai" prasiddhya | "vivtmane" sarvasratvena sthitatvt sarvem tmabhtyrtht paramtmane "nama" | aparimity tatsattym parimitasvasattnyagbhvarpa prahvbhva astu | tatsattym eva svasatt lnm bhvaymti yvat | "tasmai" kasmai | "avabhstm" bhyntarlokagatannvidhabhyntarapadrthavndaviayajnasrabhta*<@<3>@>* | "ya" vivtm | "avabhti" pratyakam eva sphurati | yata pratyaka sphuranta nnbhs vicraviaykt santa anirvcyatsvarpym paramtmatym eva virmyanti | tata*<@<4>@>* nnvabhsvabhsena*<@<5>@>* paramtmaivvabhtti bhva | "ya" kathambhta | "vibhu" vypaka | kutra | "me" parimitapramttsdanena cinmtrarpparimitapramtbhvc cyutasyta eva paricchinnavcaksmacchabdavcyat gatasya parimitapramtu | "bahi" bhye | ahantviayatm ante*<@<6>@>* pradee iti yvat | puna kutra | "anta ca" ahantviayat nte pradee ca | "bahi" kirpe | "divi" samastasurdhrabhtasvargalokarpe*<@<7>@>* | tath "bhmau" samastanardinnvidhabhtdhrabhtabhlokarpe | "tath" tadvat | "ke" nyamtrdhrabhtkalokasvarpe | etena caturdaabhuvann grahaa jeya | "anta ca" kirpe | "divi" dyotanamtrasvarpasvapnvasthrpe | "bhmau" sthlatvasdyj jgradavasthrpe | "tath" tadvat | "ke" nyamtrdhratvasdyt suuptyavasthsvarpe | atra ca paramtmana vypakatva aktiprdhnyenopdnatay*<@<8>@>* sthitatvt svaprdhnyena skitay sthitatvc ceti dvividha jeyam | evam abhasamu-citadevatnamaskralakaam magala ktv uddhariyamasysya granthasydhikrydyanubandhacatuaya vaktukma sa evoddhtikra abhidheyasambandhaprayojanny artht scayan adhikrinirpaa sktkaroti ||MT_1,1.1|| @<#1 N11: o iha... #2 N11: praka || #3 N11: lo(ga)ka #4 4: tat(a)*o* #5 N11: bhne; 4: bh(-)*s*e #6 4: (a)**n #7 N11: dh*ra*bh #8 4: pr**dh>@ aham baddho vimukta sym iti yasysti nicaya / ntyantatajjo ntajja*<@<9>@>* so 'smi stre 'dhikravn //MU_1,1.2// *<@<10>@>*rbhagavatkpkakaptrbhtasya "yasya" puruasya | ahamparimitapramtrpa "aham baddha" svtmabhvena nicitadehopayogibhogajlsaktacitta | asmi katham iti ea | proktajlnsaktacitta katha "sym"*<@<11>@>* bhave-yam | "iti" evam |" nicaya" manasi satatam anusandhna | syt | "sa"*<@<12>@>* purua | "asminn" uddhariyame mokopykhye granthe | "adhikravn" syt | tasyaiveda stra vicrayam ity artha | "sa"*<@<13>@>* kathambhta | ntyanta tajja "ntyantatajja" | muktikmatvena samyagjnarahita 4ity artha | samyagjn hi muktim api na kkati | kkmtrasyaiva bandhatvt | puna kathambhta | "ntajja" | bhogkky muktatvt*<@<14>@>* | atajjo hi bhogkk*<@<15>@>* tyaktu na aknoti | atyantatajje ktaktyatvt "asmi stre" anadhikra | atajje tu ayogyatayeti*<@<16>@>* vibhga | atra paramtmatattvaikyam abhidheyam | pade pade tasyaivbhidhnt svaviayajnadvrea mokkhyaparamaprayojanasdhakatvc ca | sarvastrev abhidheyasyaiva paramaprayojanasdhakatvadarant | tadviaya samyagjnam avntaraprayojanam | anyath tatkkia*<@<17>@>* amrkhasyvntardhikritva na syt | paramaprayojaam muktir | anyath tatkkia mumuko paramdhikritva*<@<18>@>* na syt | strvntaraprayojanayo abhidheyaparamaprayojanayo ca sdhyasdhanabhva sambandha | adhikr tu svakahenaivokta iti sarva svastham ||MT_1,1.2|| @<#9 4: ntyantam ajo no tajja #10 N11, 4: rvlmkir uvca|| #11 4: syt #12 4: sa #13 4: sa #14 4: om. ity artha mukta (aberratio occuli) #15 4: bhog** #16 4: ktyatvt puna kathambhta ntajja bhogakky muktayogyatayeti (aberratio occuli) #17 N11: kkia (mumuka) #18 N11: dhi(kri)kvi>@ evam adhikrydi nirpya stroddhram rabhate vlmkir uvca iti*<@<19>@>* | "vlmki" vlmkinm i | "uvca" uktavn | rrmam prati iti*<@<20>@>* ea | kim uvcety akym ha kathopyn vicrydau mokopyn*<@<21>@>* imn atha | yo vicrayati prjo na sa bhyo 'bhijyate ||MT_1,1.3|| @<#19 N11, 4: uvceti #20 N11: pratti #21 4: ynn>@ kathrp upy "kathopy" | tn | kathnm*<@<22>@>* api samyagjnam*<@<23>@>* prati pravartakatvenopyatva jeyam | "imn" vakyamn | nanu rvlmki rrmavttntamaya*<@<24>@>* rmahrmyaa rrmam praty eva katham uvcnyasyaiva hy anyavttntakathanam ucitam iti cet | satyam | adyakalpe bhava rvlmkir adyakalpe bhava rrmam prati purtanakalparvlmkiktam*<@<25>@>* purtanarrmavttntamaya rmahrmyaam uvceti kecid atra samdadhate | kim asmka vykhymtrapravttnm etadyuktatvyuktatvacintanena | asti ctra kim api nigham bjam "api pauruam deyam" itydivakyamalokascitam*<@<26>@>* | tac ca pratibhvat svayam eva gamyam | anye tatkathanam ayuktam | ity ala rahasyodghanena ||MT_1,1.3|| @<#22 4: kathmm #23 N11, 4: samyak #24 4: ntama #25 N11: kalpa*r*; 4: om. kalpa #26 M(II) 18.2a; vgl. M(III) 8.8; Slaje 1994: 169ff.>@ asmin rmyae rma kathopyn mahphaln / ets tu prathama ktv purham arimardana //MU_1,1.4// iyysmai vintya bharadvjya dhmate / ekgro dattavn ramyn man abdhir*<@<27>@>* ivrthine //MU_1,1.5// "rme"ty mantraam | rmasyaiva pratipdyatvt | "etn" tvay "asmin" samaya eva dn | dau "ktv" sampdya | "asmai" agre sthitya | "ekgra" etasya vinayena etasmil lagnacitta | yugalakam ||MT_1,1.4-5|| @<#27 N11: akir>@ tata ete kathopy bharadvjena dhmat / kasmicin merugahane brahmao 'gra udht //MU_1,1.6// "udht" kathit ||MT_1,1.6|| athsya tuo bhagavn brahm*<@<28>@>* lokapitmaha / varam putra gheti samuvca mahaya //MU_1,1.7// *<@<29>@>*spaam ||MT_1,1.7|| @<#28 4: hma #29 N11: *bharadvja uvca*(s.m.); 4: bharadvja uvca>@ bharadvja kathayati bhagavan bhtabhavyea varo 'yam me 'dya rocate / yeneya janat dukn mucyate tad udhara //MU_1,1.8// *<@<30>@>*"bhtabhavye"ttngatayor ttngatajeti yvat | "udhara" kathaya ||MT_1,1.8|| bharadvjavkya rutv rbrahm kathayati guru vlmkim atru prrthayasva prayatnata / teneda yat samrabdha rmyaam aninditam //MU_1,1.9// tasmi jte naro moht samagrt santariyati / setunevmbudhe pram apragualin //MU_1,1.10// yugalakam | "pram" iti prvrdhenpi yojyam | "ambudher" iti pacam brahmavkyam upasaharati ||MT_1,1.9-10|| @<#30 N11, 4: brahmovca>@ ity uktv sa bharadvjam parameh mamramam / abhygamat sama tena bharadvjena bhtakt //MU_1,1.11// parame*<@<31>@>* cinmtrkhye uttame pade tihati uddhamanorpatvd iti "parameh" ||MT_1,1.11|| @<#31 N11: (uttame) pa>@ tra sampjito deva so 'rghyapdydin may / avocan mm mahsattva sarvabhtahite rata //MU_1,1.12// %<[BhG V 25d]>% spaam ||MT_1,1.12|| brahm kathayati rmasvabhvakathand asmd varamune tvay / nodyoga samparityjya sampter aninditt //MU_1,1.13// " sampte "samptiparyantam ||MT_1,1.13|| nanu kimartham udyoga na tyajmty | atrha jtennena loko 'yam asmt sasrasakat / samuttariyati kipram potenevtha sgart //MU_1,1.14// "atha"abda pdaprartha ||MT_1,1.14|| vaktu tavaitam evrtham aham gatavn*<@<32>@>* ayam / kuru lokahitrtha tva stram ity uktavn aja //MU_1,1.15// spaam*<@<33>@>* | brahmao vkyam upasaharati "ity uktavn" iti ||MT_1,1.15|| @<#32 N11, 4: vnn #33 N11: *spaam*>@ rma puyramt tasmt kad antardhim gata / muhrtd udyata proccais taraga iva vria //MU_1,1.16// "puyramt" pavitrt madramt | "tasmt" tasmin samaye ghtt | munayo hi*<@<34>@>* navnni navnny rami ghanti | brahm ka "iva" | "taraga iva" | yath "vria" "udyata" prvam utthita "taraga" | "muhrtd antardhim" gacchati tathety artha ||MT_1,1.16|| @<#34 N11: *hi*>@ tasmin prayte bhagavaty aha vismayam gata / punas tatra bharadvjam apccha svacchay dhiy //MU_1,1.17// "bharadvja" kathambhtam | upalakita kay | "svacchay dhiy" | anyath pcchanam ayuktam eva syd iti bhva ||MT_1,1.17|| kim apccha ity | atrha kim etad brahma proktam bharadvja vadu me / ity uktena puna proktam bharadvjena me 'nagha //MU_1,1.18// "anagha" he doarahita rma ||MT_1,1.18|| bharadvja kathayati etad uktam bhagavat yath rmyaa kuru / sarvalokahityu sasrravapotakam //MU_1,1.19// "etat"padkkm*<@<35>@>* prayati "yathe"ti ||MT_1,1.19|| nanu tatas tava kim ity | atrha mahya ca bhagavan brhi katha sasrasakae / rmo vyavahto 'py asmin bharata ca mahman //MU_1,1.20// "vyavahta" vyavahra ktavn | "api"abda asambhvandyotaka "sasrasakae" ity anena sambadhyate*<@<36>@>* ||MT_1,1.20|| @<#35 N11: pada; 4: par** #36 N11, 4: ddhya>@ atrughno lakmaa cpi st cpi yaasvin / rmnuyyinas te v mantriputr mahdhiya //MU_1,1.21// spaam ||MT_1,1.21|| nirdukhat yathaite tu prpts tad brhi me sphuam / tathaivha tariymi tato janatay saha //MU_1,1.22// "ete" rmdaya ||MT_1,1.22|| rvlmki rrmam*<@<37>@>* prati kathayati bharadvjena rjendra yadety ukto 'smi sdaram / tad kartu vibhor jm aha vaktum pravttavn //MU_1,1.23// "asmi" aham | "iti" prvoktaprakrea | "ukta"*<@<38>@>* kathita | "vibho" brahmaa ||MT_1,1.23|| @<#37 4: om. rmam #38 4: okta>@ pravttim eva sphuayati u vatsa bharadvja yathpa vadmi te / rutena yena sammoham ala dre kariyasi //MU_1,1.24// "alam" atiayena | "v" iti pratij sampdayitum prastva karoti ||MT_1,1.24|| tath vyavahara prja yath vyavahta sukh / sarvsasaktay buddhy rmo rjvalocana //MU_1,1.25// "sarvsasaktay" samastaphalsagarahitay ||MT_1,1.25|| na kevala rma eva ki tv anye 'pty abhipryea kathayati lakmao bharata caiva atrughna ca mahman | kausaly ca sumitr ca st daarathas tath ||MT_1,1.26|| spaam ||MT_1,1.26|| ktstha cvirodha ca bodhapram upgata / vasiho vmadeva ca mantrio 'au tathetare //MU_1,1.27// "ktstha" iti nma "avirodha" iti ca | "aau mantria" av amtys | "tathetare" anye 'py aau mantria | tena oaa mantria iti paramrtha ||MT_1,1.27|| "itara" ity asyrtha sphua kathayati ghir vikunto bhma ca satyavardhana eva ca / vibhaa suea ca hanumn indrajit tath //MU_1,1.28// spaam ||MT_1,1.28|| ete 'viati prokt samanrgacetasa / jvanmukt mahtmno yathprptnuvartina //MU_1,1.29// "yathprptnuvartina" | na tu svaprayatnanih iti yvat ||MT_1,1.29|| ebhir yath hta datta ghtam uita smtam / tath ced vartase putra mukta evsi sakat //MU_1,1.30// "ebhi" rmdibhi ||MT_1,1.30|| bharadvjasya pranvasaradnrtha sargntalokena tvat svavkyam upasaharati aprasasrasamudrapt labdhv par yuktim udrasattva / na okam yti na dainyam eti gatajvaras tihati nityatpta //MU_1,1.31// "apra" ya "sasrasamudra" | tatra "pt" patanala | "udrasattva" utkadhairyayukta "purua" | "parm" utk*<@<39>@>* | "yukti" dytyantbhvajnalaka vakyam yukti | prpya | "okam" apeklakaa oka | "nyti" | tath "dainyam" dnatvam | atptim iti yvat | "naiti" | pratyuta "gatajvara" apeksvarpajvararahita | ata eva "nityatpta" "tihat"ti ivam ||MT_1,1.31|| @<#39 N11: utyam; 4: r(n)** utk(n)**>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae prathama sarga || 1,1 || bharadvja pcchati*<@<1>@>* jvanmuktasthitim brahman ktv rghavam dita / kramt kathaya me nityam bhaviymi sukh yath //MU_1,2.1// "brahman" rvlmke | tva | "jvanmuktasthiti" jvanmuktamaryd | "rghava" rrmam | "dita" "ktv" | "me kathaya" rrmavttntadvrea kathayeti bhva | nanu kimartha kathaymty | atrha | "bhaviym"ti | aha "yath" yena jvanmuktasthitikathanena | "nityasukh" jvanmuktykhyamahsukhayukto | "bhaviymi" ||MT_1,2.1|| rvlmki rrmavttntaravadhikritvasampdanrtha tvat smnyenopadea karoti bhramasya jgatasysya jtasykavaravat / apunasmaraam manye sdho vismaraa varam //MU_1,2.2// he "sdho" | aham "asya" pura sphurata*<@<2>@>* | "jgatasya" jagatsambandhina | tadviayasyeti yvat | tath "kavaravat" kanlimavat | "jtasya" prdurbhtasya | mithybhtasyeti yvat | "bhramasya" jagattvajnarpasya mithyjnasya | "apunasmaraam" punasmtiviayabhvnayanam | upekm iti*<@<3>@>* yvat | "varam" utka | "vismaraam" vismti | "manye" | upek evtra yukt | na vismti | tasy jyavyptatvd iti bhva ||MT_1,2.2|| @<#1 4: kathayati #2 4: om. pura #3 4: kmti>@ nanu tad "apunasmaraa" kenopyena bhaviyatty | atrha dytyantbhvabodha vin tan nnubhyate / kadcit kenacin nma sa bodho 'nviyatm ata //MU_1,2.3// "nma" nicaye | "kenacit" puruea | "tad" apunasmaraa | dyasya*<@<4>@>* @<*****>@ *<@<5>@>*ajnasughankr ghanhakralin / punar janmakar prokt malin vsan budhai //MU_1,2.12// paitai "vsan" "malin" "ukt" | kathambht | "ajnasughankr" | "ajnena" cinmtrjnena | "sughana kra" yasy | s | cinmtrjnenaiva hi vsan ghanbhavanti | anyath uddhacinmtraikyena vsan kiviay syt | puna kathambht | "ghana" acchinna | ya "ahakra" dehdiviaya ahambhva | tena "lin" | vsanvaenaiva hi dehdiniha ahakro ghanbhavati | puna kathambht | "puna janmakar" punar api bhavakar | padrthabhvena vyaktbhvt ||MT_1,2.12|| uddhy*<@<6>@>* svarpa kathayati punarjanmkuratyakt sthit sambhabjavat / dehnta dhriyate jtajey uddheti socyate //MU_1,2.13// paitai "s" vsan | "uddheti" kathyate | "s" k | y "dehnta" dehasthitiparyantam eva | na tu tadanantaram api | "dhriyate" avatihate | y kathambht |" punarjanm"khyen"kurea" "tyakt" | yata "sambhabjavat" bharjitabjavat | "sthit" | yath sambham bjam kramtrea tihati | akurasamartha na bhavati | tath uddh vsanpy kramtreaiva tihati | janmkurotpdanasamarth*<@<7>@>* na bhavatty artha | puna kathambht | "jta jeyam" avayajeyatvena sthitam paramtmatattvam | yay*<@<8>@>* hetubhtay | td | stravicrdirpay uddhay vsanayaiva hi paramtmatattva jyate ||MT_1,2.13|| uddhy rayaviea kathayati apunarjanmakara jvanmukteu dehiu / vsan vidyate uddh dehe cakra iva bhrama //MU_1,2.14// "jvanmukteu dehiu" jveu | "apunarjanmakara" punarjanmkrik | "uddh" "vsan dehe vidyate" | na tu citte | k "iva" | "bhrama" "iva" | yath "bhrama" ckrkrea bhramaa | "cakre" vidyate | tathety artha | jvanmuktn vsan*<@<9>@>* phaldyanusandhnnutpdik*<@<10>@>* evstti bhva ||MT_1,2.14|| @<#4 N11: folio 5 fehlt. 4: Aussparung bis Ende k "ad" 12 #5 N11: [ajnasughank]r #6 Ende Textaussparung 4 #7 N11: pdasam; 4: pda*na*sam #8 N11, 4: th #9 N11: v**sa #10 4: lnu>@ jvanmuktalakaa kathayati ye uddhavsan bhyo na janmnarthabhjanam / jtajeys ta ucyante jvanmukt mahdhiya //MU_1,2.15// "uddh vsan" ye | te | td ||MT_1,2.15|| smnyenopadea ktv rrmavttntam rabhate jvanmuktapadam prpto yath*<@<11>@>* rmo mahmati / tat te 'ham sampravakymi jarmaraantaye //MU_1,2.16// nanu kimartha rrmajvanmuktiprpti kathayasty | atrha "jare"ti | rrmajvanmuktipadaprptiravaena hi tavpi tadvyavahrnusrea jardintir bhavatti bhva ||MT_1,2.16|| nanu bahpadeakkio mama ki rmakramamtrakathanenety | atrha bharadvja mahbuddhe rmakramam ima ubham / u vakymi tenaiva sarva jsyasi sarvath //MU_1,2.17// "sarvathe"ty anena tata kpy kk tava na syd iti bhva ||MT_1,2.17|| tad eva kathayati vidyghd vinikramya rmo rjvalocana / divasny anayad gehe llbhir akutobhaya //MU_1,2.18// "divasni" | na tu msn | avidyamna kuto 'pi bhaya yasya sa "akutobhaya" | nirbhaya ity artha ||MT_1,2.18|| @<#11 4: th**>@ atha gacchati kle 'tra playaty avani npe / prajsu vtaoksu sthitsu vigatajvaram //MU_1,2.19// trthamunyramare draum utkahitam mana / rmasybhd bha tatra kadcid gualina //MU_1,2.20// spaam | yugmam ||MT_1,2.19-20|| rghava cintayitvaivam*<@<12>@>* upetya caraau pitu / hasa padmv iva navau jagrha navakesarau //MU_1,2.21// pdavandana cakrety artha ||MT_1,2.21|| rrma pitaram prati kathayati trthni devasadmni vanny yatanni ca / draum utkahita tta mameda hi bham mana //MU_1,2.22// "hi" nicaye ||MT_1,2.22|| @<#12 4: aiva()m>@ tad etm arthanm prv saphalkartum arhasi / na so 'sti bhuvane tta tvay yo 'rth vimnita //MU_1,2.23// maydya tvat tava kpi prrthan na kteti "prvm" ity asybhiprya ||MT_1,2.23|| rrmaprrthanm upasaharati iti samprrthito rj vasihena sama tad / vicrymucad evaina rmam prathamam*<@<13>@>* arthinam //MU_1,2.24// "vicryai"va | na tu "vicram" aktv | "prathamam arthina" tatprvam arthibhtam ||MT_1,2.24|| @<#13 N11: prathasamarth*i*nam>@ ubhe nakatradivase bhrtbhy saha rghava / magallaktavapu ktasvastyayano dvijai //MU_1,2.25// vasihaprahitair viprai stratajjai samanvita / snigdhai katipayair eva rjaputravarai saha //MU_1,2.26// ambbhir vihitrbhir*<@<14>@>* ligyligya bhita / niragt sa ght tasmt trthaytrrtham udyata //MU_1,2.27// "ligyligye"ty anena snehtiayo dyotyate | "niragt"*<@<15>@>* niryayau ||MT_1,2.25-27|| @<#14 4: bhir #15 4: gn>@ nirgata svapurt paurais tryaghoea vardhita / pyamna purandhr netrair bhgaughabhagurai*<@<16>@>* //MU_1,2.28// grmalalanlokahastapadmpavarjitai*<@<17>@>* / ljavarair vikrtm himair iva himcala //MU_1,2.29// varjayan*<@<18>@>* vipragan parivan prajia / lokayan digant ca paricakrma jagale //MU_1,2.30// "paricakrma" pdacrea gatavn | trthaytry hi pdacrea gamanam puyvaham ||MT_1,2.28-30|| @<#16 N11: bh(ghau)*gau* #17 N11: k()aha...dm(sa)*pa* #18 4: yin>@ athrabhya svakt tasmt kramt kosalamaalt / snnadnatapodhynaprvaka sa dadara ha //MU_1,2.31// "ha"abda nipta ||MT_1,2.31|| ki "dadare"ti karmpekym ha nads trthni puyni vanny yatanni ca / jagalni vannteu tany abdhimahbhtm //MU_1,2.32// "vannteu" sthitni "jagalni" sajal de ||MT_1,2.32|| mandkinm indunibh klind cotpalmalm / sarasvat atadru ca candrabhgm irvatm //MU_1,2.33// spaam ||MT_1,2.33|| ve*<@<19>@>* ca kave*<@<20>@>* ca nirvindhy saray tath / carmavat vitast ca vipm bhudm*<@<21>@>* api //MU_1,2.34// spaam ||MT_1,2.34|| @<#19 N11: ve [Nebenform; Pinnow 1951: 442f.] #20 N11: ve [wie oben] #21 N11, 4: bahu; bhu mit 1, 3, N10 sowie Pinnow 1951: 341f.>@ prayga naimia caiva dharmraya gay tath / vras rgiri ca kedram pukara tath //MU_1,2.35// spaam ||MT_1,2.35|| mnasa ca kramasaras tathaivottaramnasam / vaavm maav caiva trthavnda sasodaram //MU_1,2.36// "trthavnda" kathambhta | "sasodara" sodarkhyatrthasahitam ||MT_1,2.36|| agnitrtham mahtrtham indradyumnasaras tath / sarsi saras caiva tath vphradvalm //MU_1,2.37// spaam ||MT_1,2.37|| svmina krttikeya*<@<22>@>* ca sligrmahari tath / sthnni ca catuai harasya girijpate //MU_1,2.38// spaam ||MT_1,2.38|| @<#22 N11, 4: krti>@ nncaryavicitri caturabdhitani*<@<23>@>* ca / vindyakandarakuj*<@<24>@>* ca kulaailasthalni ca //MU_1,2.39// spaam ||MT_1,2.39|| @<#23 4: tath #24 4: nt>@ rjar ca mahatm brahmar tathaiva ca / devnm brhman ca pvann ram ubhn //MU_1,2.40// spaam ||MT_1,2.40|| bhyo bhya sa babhrma bhrtbhy saha mnada / caturv api diganteu sarvn eva mahtan //MU_1,2.41// spaam ||MT_1,2.41|| sargntalokena trthaytrbhramaam upasaharati amarakinnaramnavamnita samavalokya mahm akhilm imm / upayayau svagha raghunandano vihtadik ivalokam ivevara //MU_1,2.42// "vara" kathambhta | "vihtadik" viht vihraviaykt dia yena | tda*<@<25>@>* | iti ivam ||MT_1,2.42|| @<#25 4: >@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvitya sarga || 1,2 || rrmasya ghapravea kathayati ljapupjalivrtair*<@<1>@>* vikra pauravsibhi / sa vivea gha rm jayanto viapa yath //MU_1,3.1// "vikra" bharita |" jayanta" indraputra ||MT_1,3.1|| praanmtha pitara vasiham mtbndhavn / brhman guruvddh ca rghava prathamgata //MU_1,3.2// spaam ||MT_1,3.2|| @<#1 4: tai>@ suhdbhir mtbhi*<@<2>@>* caiva pitr dvijagaena ca / muhur ligancrai rghavo na mamau tad //MU_1,3.3// "rghavas" "tad" "suhd"di"bhi" sahaktai "ligancrai" liganarpai lokcrai |" na" "mamau" mahnandayukto jta iti bhva ||MT_1,3.3|| @<#2 4: bhr (wie N/Ed); m bei 1, 3, N10>@ tasmin dhair darathau priyaprakathanair mitha / jughrur madhurair mduvaasvanair iva //MU_1,3.4// "tasmin" "darathau" "mitha" "priyaprakathanai" rrmaviayai anyo'nyam priyakathanai | rrmo gham prpta ity evarpai parasparam priyakathanair iti yvat |" " dia | "jughru" ghrim prpu | magalavcibhkampotthnd iyam ukti |" priyaprakathanai" kathambhtai | "dhais" tath "madhurai" karasukhai | "priyaprakathanai" kair "iva" | "mduvaasvanair" "iva" | yath tai puru ghranti | tathety artha ||MT_1,3.4|| bahny sa dinny atra rmgamanam utsava / mahnande jann mucan kelikolhalkula //MU_1,3.5// "atra" daarathapure |" rmgamanam"*<@<3>@>* " utsava"*<@<4>@>* "sa" abht | kiyanta kla | "bahni" "dinni" | bahudinaparyantam ity artha |" utsava" ki kurvan | "jann mahnande" "mucan" | "se"ti*<@<5>@>* prayoga ra ||MT_1,3.5|| @<#3 4: ganam #4 4: va #5 N11: (a)**se>@ uvsa sa sukha gehe tata prabhti rghava / varayan vividhcrn decrn itas tata //MU_1,3.6// "itas tata" yatra tatra ||MT_1,3.6|| prtar utthya rmo 'sau ktv sandhy yathvidhi / sabhsastha dadarendrasama svapitara tad //MU_1,3.7// spaam ||MT_1,3.7|| kathbhi suvicitrbhi sa vasihdibhi saha / sthitv dinacaturbhga jnagarbhbhir dta //MU_1,3.8// jagma pitranujto mahaty senayvta / varhamahikra vanam kheakecchay //MU_1,3.9// "kheecchay" mgaykkay ||MT_1,3.8-9|| tata gatya sadane ktv snndika kramt / samitrabndhavo bhuktv ninya sasuhn nim //MU_1,3.10// spaam ||MT_1,3.10|| evarpam cram asau naikasminn eva dine ktavn api tu sarvadaivety abhipryea kathayati evampryadincro bhrtbhy saha rghava / gatya trthaytry samuvsa pitur ghe //MU_1,3.11// spaam ||MT_1,3.11|| sargntalokenaitad upasaharati npatisavyavahramanojay sujanacetasi*<@<6>@>* candrikay tath / parininya dinni sa ceay rutasudhrasapealaynagha //MU_1,3.12// @<#6 4: sva>@ "sa anagha" doarahita rrma | evavidhay "ceay dinni parininya" laghitavn | kividhay | "npativyavahrea" prajvicrdin rjavyavahrea | "manojay" hdyay | tath "sujanacetasi" satpuruamanasi | "candrikay" sujanahdayhldikayeti*<@<7>@>* yvat | tath "rute"*<@<8>@>* ravae | "sudhrasa"vat "pealay" | datve tu ki vcyam iti bhva | iti ivam ||MT_1,3.12|| @<#7 4: sva #8 N11: *rute*>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ttya sarga || 1,3 || *<@<1>@>*athonaoae vare vartamne raghdvahe / rmnuyyini tath atrughne lakmae 'pi ca //MU_1,4.1// bharate sasthite nityam mtmahaghe sukham / playaty avani rji yathvad akhilm imm //MU_1,4.2// janyatrrtha ca putrm pratyaha saha mantribhi / ktamantre mahprje*<@<2>@>* tajje daarathe npe //MU_1,4.3// kty trthaytry rmo nijaghasthita / jagmnudina krya aradvmala sara //MU_1,4.4// "tath" naoaavare satty artha | "janyatrrtha" vivhrtham | "krya" katm ||MT_1,4.1-4|| @<#1 N11: o #2 N11, 4: pra>@ kryam eva kathayati kramd asya vilkam putm mukham dadhe / pkaphulladala ukla slimlam ivmbujam //MU_1,4.5// katy hi mukhasya pim jyate ||MT_1,4.5|| kapolatalasalnapi padmsanasthita / cintparavaas tm avypro babhva sa //MU_1,4.6// "sa" rrma ||MT_1,4.6|| kga cintay yukta khed paramadurman / novca kasyacit kicil lipikarmrpitopama //MU_1,4.7// spaam ||MT_1,4.7|| khedt parijanensau prrthyamna puna puna / cakrhnikam cram parimlnamukhmbuja //MU_1,4.8// spaam ||MT_1,4.8|| evam muniviia ta rma guagakaram / lokya bhrtarv asya tm evyayatur dam //MU_1,4.9// "muniviiam" utkam muni | vairgyavattvt | "asya tm" "eva" "da" rmasambandhin krydirpm evvasthm ||MT_1,4.9|| tath teu tanjeu khedavatsu keu ca / sapatnko mahpla cintvivaat yayau //MU_1,4.10// spaam ||MT_1,4.10|| k te putra ghan cintety eva rmam puna puna / apcchat snigdhay vc na ckathayad asya sa //MU_1,4.11// "sa" rma | "asya" pitu ||MT_1,4.11|| na kicit tta me dukam ity uktv pitur akaga / rmo rjvapatrkas tm eva sma tihati //MU_1,4.12// spaam ||MT_1,4.12|| tato daaratho rj rma ki khedavn iti / apcchat sarvakryaja vasiha vadat varam //MU_1,4.13// "sarvakryaja" sarveu kryeu nipuam | anyath pcchanam ayuktam eva syd iti bhva ||MT_1,4.13|| asty atra kraa rman m rjan dukham astu te / ity ukta cintay yukto vasihamunin npa //MU_1,4.14// "rmat" jnkhyaphalakritvt | "kraa" vairgykhya kicid | asmin samaye vaktum ayuktam iti bhva ||MT_1,4.14|| upasahtam*<@<3>@>* api vasihavkya sargntalokena puna kathayati kopa vidakalan vitata ca hara nlpena kraavaena vahanti santa | sargea sahatijavena vin jagatym bhtni bhpa na mahnti vikrayanti ||MT_1,4.15|| @<#3 4: saha>@ "santa" sdhava | "alpena" stokena | "kraavaena" vitata "kopa" vitat "vidakalan"*<@<4>@>* "vitata" "hara" "ca" | "na" "vahanti" na dhrayanti | "alpene"ti vieaasya "krae"ty anenrthika sambandha | atra vyatirekea dntam ha "sargee"ti | he "bhpa" | "mahnti bhtni" mahbhtni | "jagaty" jagati | "sargea vin" mahsi "vin" | tath "sahatijavena vin" sahrkhyavegena vin | "na vikrayanti" kryotpattykhyavikrayuktni*<@<5>@>* tath nkhyavikrayuktni*<@<6>@>* ca na bhavanti | tat karoti tad cae iti ic | "vikravant"ti v pha | sthityavasthym avntarasargasahatirpelpena kraena na bhavantti bhva | iti ivam ||MT_1,4.15|| @<#4 N11: ln #5 4: kty #6 4: na; N11: n()a>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturtha sarga || 1,4 || rvlmkir bharadvjam prati*<@<1>@>* kathayati ity ukte*<@<2>@>* muninthena sandehavati prthive / khedavaty*<@<3>@>* sthite mauna kacit klam pratkii //MU_1,5.1// parikhinnsu sarvsu rju npasadmasu / sthitsu svadhnsu rmacesu sarvata //MU_1,5.2//*<@<4>@>* etasminn eva kle tu vivmitra iti ruta / maharir gamad drau tam ayodhy nardhipam //MU_1,5.3// "gamat"*<@<5>@>* gacchati sma ||MT_1,5.1-3|| @<#1 4: om. prati #2 N11, 4: kto #3 4: khe; N11: khea #4 N11: (yugmam) #5 4: mad>@ nanu kimartham*<@<6>@>* asau gata ity | atrha*<@<7>@>* tasya yajo 'tha rakobhis tad vilulupe kila / myvryabalonmattair dharmakmasya dhmata //MU_1,5.4// rakrtha tasya yajasya draum aicchat sa prthivam / na hi akto hy avighnena tam ptu sa muni kratum //MU_1,5.5// nanu kimartha ta "rakrtha" "draum aicchad" ity | atrha "na h"ti ||MT_1,5.4-5|| @<#6 4: kim #7 4: tr>@ tatas te vinrtham udyatas tapas nidhi / vivmitro mahtej ayodhym abhyayt purm //MU_1,5.6// %<[Rm I 17, 23]>% "abhyayt"*<@<8>@>* abhigacchati sma ||MT_1,5.6|| @<#8 4: yd>@ sa rjo darankk dvrdhyakn uvca ha / ghram khyta mm prpta kauika gdhina sutam //MU_1,5.7// %<[Rm I 17, 24]>% "ha"abda nipta | kim "uvce"ti karmpekym uttarrdha karmatvena kathayati "ghram" iti | "khyta" kathayata | yyam iti ea | "gdhina" gdhirjasya ||MT_1,5.7|| tasya tad vacana rutv dvsth rjagha yayu / sambhrntamanasa sarve tena vkyena codit //MU_1,5.8// %<[Rm I 17, 25]>% "tena" "vkyena" vivmitroktena vkyena ||MT_1,5.8|| te gatv rjabhavana vivmitram i tata / prptam vedaym su prathrapati tad //MU_1,5.9// %<[Rm I 17, 26]>% "prathrapati" dvsthdhikriam ||MT_1,5.9|| athsthnagatam bhpa rjamaalam sthitam / samupetya tvaryukto yko 'sau vyajijapat //MU_1,5.10// "asau yka" prathrapati ||MT_1,5.10|| ki "vyajijapad" ity | atrha deva dvri mahtej blabhskarasannibha / jvlruajaja pum rmn avasthita //MU_1,5.11// spaam ||MT_1,5.11|| sa cmarapatkhya svebhapuruyudham / ktavs tam pradea yas tejobhi krakcanam //MU_1,5.12// spaam ||MT_1,5.12|| vakty asmn u yk nivedayata rjani / vivmitro muni prpta ity anuddhatay gir // MU_1,5.13//*<@<9>@>* *<@<10>@>*asau purua "asmn" "anuddhatay" "gire"ti "vakt"ti sambandha | yk*<@<11>@>* ity mantraam | yyam ity adhyhryam ||MT_1,5.13|| @<#9 4 zieht Strophe 13 vor Strophe 12. #10 4: spaam a #11 N11, 4: ka>@ iti ykavacanam karya npasattama / sa samantr sasmanta prottasthe hemaviart //MU_1,5.14// "hemaviart" suvarapht ||MT_1,5.14|| padtir eva mahat rj vndena plita / vasihavmadevbhy saha smantasastuta //MU_1,5.15// spaam*<@<12>@>* ||MT_1,5.15|| @<#12 N11: *spaam*>@ jagma tatra yatrsau vivmitro mahmuni / dadara munirdla dvrabhmv adhihitam //MU_1,5.16// spaam ||MT_1,5.16|| kda dadarety apekym ha kenpi kraenorvtalam arkam ivgatam / brhmea tejaskrnta ktrea ca mahaujas //MU_1,5.17// spaam ||MT_1,5.17|| jarjarahay*<@<13>@>* nitya tapaprasararkay*<@<14>@>* / javally*<@<15>@>* vtaskandha sasandhybhram ivcalam //MU_1,5.18// spaam ||MT_1,5.18|| @<#13 N11: *ha* #14 N11: ra t #15 N11, 4: valy>@ upanta ca knta ca dptam apratigha tath / nibhta corjitkra dadhnam bhsvara*<@<16>@>* vapu //MU_1,5.19// "apratigham" apratightkram*<@<17>@>* | "nibhta" komala ||MT_1,5.19|| @<#16 N11: bhsu #17 N11, 4: kri>@ pealentibhmena prasannenkulena ca / gambhretiprena tejas rajitaprajam //MU_1,5.20// spaam ||MT_1,5.20|| anantajvitadasakhm ekm aninditm / dhrayanta kare lak vm amlnamnasam //MU_1,5.21// "lakm" pealm ||MT_1,5.21|| karukrntacetastvt prasannamadhurekitai / kaair amteneva*<@<18>@>* sasicantam im praj //MU_1,5.22// spaam ||MT_1,5.22|| @<#18 N11, 4: naiva>@ sitsitatatpga dhavalapronnatabhruvam / nanda ca bhaya cnta prayacchantam avekitu //MU_1,5.23// "avekitu" payata | atipealatvt "nanda"dna | satejaskatvt "bhaya"dnam ||MT_1,5.23|| munim lokya bhplo drd evnatkti*<@<19>@>* / praanma galanmaulimaimlitabhtalam*<@<20>@>* //MU_1,5.24// "galad" itydi kriyvieaam ||MT_1,5.24|| @<#19 4: nan #20 4: mnita>@ munir apy avaner am bhsvn iva atakratum / tatrbhivday cakre madhurodray gir //MU_1,5.25// spaam ||MT_1,5.25|| tato vasihapramukh sarva eva dvijtaya / svgatdikrameainam pjaym sur dt //MU_1,5.26// "ena" vivmitram ||MT_1,5.26|| daaratha kathayati aakitopantena bhsvat daranena te / sdho svanught smo ravievmbujkar //MU_1,5.27// "aakitam" akarhitam | "upantena" prptena ||MT_1,5.27|| yad andi yad akubdha yad apyavivarjitam / tad nandasukham prpt*<@<21>@>* adya tvaddarann mune //MU_1,5.28// "tvaddaranena" vayam brahmnandam "prpt" iti bhva ||MT_1,5.28|| @<#21 N11: pt**>@ adya vartmahe nna dharmy dhuri dharmata / bhavadgamanasyeme yad vaya lakyat gat //MU_1,5.29// "vartmahe" tihma | "lakyatm" rayatvam | viayatvam iti yvat ||MT_1,5.29|| evam prakathayanto 'tra rjno 'tha maharaya / saneu sabhsthnam sthya samupvian //MU_1,5.30// "samupvian" upavi ||MT_1,5.30|| sa dv jvalita lakmy bhtas tam im gatam / prahavadano rj svayam arghya nyavedayat //MU_1,5.31// %<[Rm I 17, 28]>% "nyavedayad" arpitavn ||MT_1,5.31|| sa rja pratighyrghya stradena karma / pradakiam prakurvanta rjnam paryapjayat //MU_1,5.32// %<[Rm I 17, 29ab (*539cd)]>% spaam ||MT_1,5.32|| sa rj pjitas tena prahavadanas tad / kuala cvyaya caiva*<@<22>@>* paryapcchan nardhipam //MU_1,5.33// %<[Rm I 17, 29cd]>% spaam ||MT_1,5.33|| @<#22 4: kuala ca -- caiva; N11: ...c()apiya caiva; wir wie 1, 3, N10>@ vasihena samgamya prahasya munipugava / yathrha crcayitvainam papracchnmaya tata //MU_1,5.34// %<[Rm I 17, 30ab (*541ab)]>% spaam ||MT_1,5.34|| kaa yathrham anyo'nyam pjayitv sametya ca / te sarve hamanaso mahrjaniveane //MU_1,5.35// %<[Rm I 17, 31ab (*541cd)]>% spaam ||MT_1,5.35|| yathocitsanagat mitha savddhatejasa / parasparea papracchu sarve 'nmayam dart //MU_1,5.36// spaam ||MT_1,5.36|| upaviya tasmai sa vivmitrya dhmate / pdyam arghya ca g caiva*<@<23>@>* bhyo bhyo nyavedayat //MU_1,5.37// %<[Rm I *542ab;ef]>% spaam ||MT_1,5.37|| @<#23 N11: cai>@ arcayitv ca vidhivad vivmitram abhata / prjali prayato vkyam idam prtaman npa //MU_1,5.38// %<[Rm I *542g-j]>% spaam ||MT_1,5.38|| yathmtasya samprptir yath varam avarake | %<[Rm I 17, 33ab]>% yathndhasyekaaprptir bhavadgamana*<@<24>@>* tath ||MT_1,5.39|| @<#24 4: ne>@ spaam*<@<25>@>* ||MT_1,5.39|| @<#25 N11: *spaam*>@ yatheadhanasamparka putrajanmprajvata | %<[Rm I 17, 33cd]>% svapnadrthalbha ca bhavadgamana tath ||MT_1,5.40|| %<[Rm I *545c]>% spaam ||MT_1,5.40|| yathepsitena sayoga iasygamana yath | %<[Rm I *544]>% praaasya yath lbho bhavadgamana tath ||MT_1,5.41|| %<[Rm I 17, 33e]>% spaam*<@<26>@>* ||MT_1,5.41||*<@<27>@>* @<#26 N11: *spaam* #27 N11: (atra janmety atra caabddhyhra)>@ yath haro nabhogaty mtasya punar gamt / tath tvadgamd brahman svgata te*<@<28>@>* mahmune //MU_1,5.42// %<[Rm I 17, 33f-h (*545d)]>% "mtasya" "punar gamd" | ity atra yatheti ea | he mahmune | "te" "svgatam" astu ||MT_1,5.42|| @<#28 N11: *te*>@ brahmalokanivso hi kasya na prtim vahet / mune*<@<29>@>* tavgamas tadvat satyam eva bravmi te //MU_1,5.43// %<[Rm I *545ef;*546]>% spaam ||MT_1,5.43|| @<#29 N11, 4: munes>@ ka ca te parama kma ki ca te karavy aham / ptrabhto 'si me vipra prpta paramadhrmika //MU_1,5.44// %<[Rm I 17, 34a-d]>% he "vipra" | "asi" tva | "me ptrabhta prpta" ||MT_1,5.44|| prva*<@<30>@>* rjariabdena tapas dyotitapraja / brahmaritvam anu prpta pjyo 'si bhagavan mama //MU_1,5.45// %<[Rm I 17, 35]>% he "bhagavan" | "prva" "rjariabdenai"va pjya | "anu" pact | "tapas dyotitapraja" san | "brahmaritvam" "prpta" tvam | "mama pjya asi" ||MT_1,5.45|| @<#30 N11, 4: pjyo>@ gagjalbhiekea yath prtir bhaven mama / tath tvaddarant prtir anta tayatva mm //MU_1,5.46// %<[Rm I *551a-c]>% "anta" manasi ||MT_1,5.46|| vigatecchbhayakrodho vtargo nirmaya / idam atyadbhutam brahman yad bhavn mm upgata //MU_1,5.47// "mm" upgamnarham iti bhva ||MT_1,5.47|| ubhaketragata cham tmnam apakalmaam | %<[Rm I 17, 36c]>% candrabimba ivonmagna vedmi vedyavid vara ||MT_1,5.48|| "unmagnam" uditam ||MT_1,5.48|| skd iva brahmao me tavbhygamanam matam / pto 'smy anughto 'smi tavbhygamann mune //MU_1,5.49// %<[Rm I *555]>% spaam ||MT_1,5.49|| tvadgamanapuyena sdho yad anurajitam / adya me saphala janma jvita tat sujvitam //MU_1,5.50// %<[Rm I 17, 34ef]>% "tvadgamant"*<@<31>@>* utpannena "puyena" | "me janma me jvita" ca | "yat" "anurajitam" svoparakta kta | "tat" tato heto | "me janma saphalam" bhavati | "me jvita sujvitam" bhavati ||MT_1,5.50|| @<#31 4: nd>@ tvm ihbhygata dv pratipjya praamya ca | %<[Rm I *552]>% tmany eva nammy antar dendur jaladhir*<@<32>@>* yath ||MT_1,5.51|| @<#32 N11: der dur>@ spaam ||MT_1,5.51|| yat krya yena crthena prpto 'si munipugava / ktam ity eva tad viddhi mnyo 'si hi bham mama //MU_1,5.52// %<[Rm I *557]>% spaam ||MT_1,5.52|| svakryea vimara tva kartum arhasi kauika / bhagavan nsty adeya hi tvayi yat pratipadyate*<@<33>@>* //MU_1,5.53// %<[Rm I 17, 38ab (*558)]>% he "kauika"*<@<34>@>* | "tva" | "svakryea" saha "vimara kartum arhasi" kim mama kryam astti vicra kartum arhasti bhva | nanu kimartham aha "svakryea" saha "vimara" karomty | atrha "bhagavann" iti | "hi" yasmt | he "bhagavan" | "tvayi yat pratipadyate" upayujyate | tat*<@<35>@>* "adeya nsti" | tad dadmy*<@<36>@>* evety*<@<37>@>* artha ||MT_1,5.53|| @<#33 4: yad upayujyate; N11: pratipadyate *upayujyate* #34 N11: *he kauika* #35 4: tat tad #36 N11, 4: dadh #37 4: mnety>@ kryasya ca vicra tva kartum arhasi dharmata / kart cham*<@<38>@>* aea te daivatam paramam bhavn //MU_1,5.54// %<[Rm I 17, 38]>% spaam ||MT_1,5.54|| @<#38 N11, 4: v>@ sargntalokena daarathavinayokty*<@<39>@>* muner haragamana kathayati idam atimadhura niamya vkya rutisukham arthavid vintam uktam / prathitaguavad guair viia munivabha parama jagma haram //MU_1,5.55// %<[Rm I 17, 39]>% "atimadhuram" utkamadhurkhyaguaviia | "rutisukha" karasukham | "arthavid" paramrthajena daarathena | "vinta" savinaya yath bhavati tath"okta" kathita | tath "prathit"*<@<40>@>* ye "gu" vkyagus | tad"vat"*<@<41>@>* "guai viiam" | prathitaguaviiam iti yvat | da "vkya niamya" sa "munivabha" munireha kauika | "parama hara jagma" | dtvinayena hi arthino mahn haro jyate | iti ivam ||MT_1,5.55|| @<#39 N11, 4: kta #40 N11: daa*rathena prathit* (s. m. i. m.) #41 4: d>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacama sarga || 1,5 || *<@<1>@>*tac chrutv rjasihasya vkyam adbhutavistaram / harom mahtej vivmitro 'bhyabhata //MU_1,6.1// %<[Rm I 18, 1]>% spaam ||MT_1,6.1|| @<#1 4: o>@ sada rjardla tavaivaitan mahtale / mahvaaprastasya vasihavaavartina //MU_1,6.2// %<[Rm I 18, 2]>% "tavaiva" na tv anyasyety artha ||MT_1,6.2|| yat tu me hdgata vkya tasya kryavinirayam / kuru tva rjardla dharma samanuplaya //MU_1,6.3// %<[Rm I 18, 3]>% "tu"abda "vkya"vcyasya "krya"sytikaa*<@<2>@>* sampdanyat dyotayati | tasya "kryanirayam" hdgatavkyavcyakryanirayam ity artha | nanu kimartha karomty | atrha "dharmam" iti | tavnena dharmaplanam bhaviyatti bhva ||MT_1,6.3|| @<#2 4: a>@ "hdgata vkyam" prakakaroti aha niyamam tihe siddhyartham puruarabha / tasya vighnakar ghor rkas mama sasthit //MU_1,6.4// %<[Rm I 18, 4]>% "tihe" raymi ||MT_1,6.4|| yad yad tu yajena yaje 'ha vibudhavrajam / tad tad me yaja ta vinighnanti nicar //MU_1,6.5// "yaje" pjaymi ||MT_1,6.5|| bahuo vihite*<@<3>@>* tasmin mama rkasanyak / akiras te mah yge msena rudhirea ca //MU_1,6.6// %<[Rm I 18, 5 (*562)]>% spaam ||MT_1,6.6|| @<#3 N11: hate>@ avadhte tathbhte tasmin ygakadambake / ktaramo nirutshas tasmd ded apgamam //MU_1,6.7// %<[Rm I 18, 6]>% "apgamam" apagata ||MT_1,6.7|| na ca me krodham utsraum*<@<4>@>* buddhir bhavati prthiva / tathbhta hi tat karma na pas tasya vidyate //MU_1,6.8// %<[Rm I 18, 7]>% padnena sa yaja nayatti bhva ||MT_1,6.8|| @<#4 N11, 4: su>@ d ca kam rjan mama tasmin mahkratau / tvatprasdd avighnena prpayeyam mahphalam //MU_1,6.9// he "rjan" | ata "mama tasmin mahkratau d kam" bhavati | ata*<@<5>@>* aham "mahphalam" ta kratu | "tvatprasdt prpayeyam" prpnuym | "prpayeyam" iti svrthe ic ra ||MT_1,6.9|| @<#5 4: ata>@ trtum arhasi mm rta ararthinam gatam / arthin yan niratva satm abhibhavo hi sa //MU_1,6.10// spaam ||MT_1,6.10|| nanu kena prakreha*<@<6>@>* tvattra karomty | atrha tavsti tanaya rmn dptardlavikrama / mahendrasado vro rmo rakovidraa //MU_1,6.11// spaam ||MT_1,6.11|| @<#6 4: ha>@ nanu tata kim ity | atrha tam putra rjardla rma satyaparkramam / kkapakadhara ra jyeham me dtum arhasi //MU_1,6.12// %<[Rm I 18, 8]>% tenaiva rakparaparyya tram me bhaviyatti bhva ||MT_1,6.12|| nanu katha iurpo 'sau rkasebhyas tava makha rakiyatty | atrha akto hy ea may gupto divyena svena tejas / rkas ye 'pakartras tem mrdhavinigrahe //MU_1,6.13// %<[Rm I 18, 9]>% spaam ||MT_1,6.13|| reya csmin kariymi bahurpam anantakam / traym api lokn yena pjyo bhaviyati //MU_1,6.14// %<[Rm I 18, 10]>% spaam ||MT_1,6.14|| nanu katham asau tdn rkasnm pura sthtu aknotty | atrha na ca tena samsdya sthtu akt nicar | %<[Rm I 18, 11ab]>% kruddha kesaria dv rae vana ivaiak*<@<7>@>* ||MT_1,6.15|| @<#7 N11: k**>@ "tena"*<@<8>@>* iti dvitysthne*<@<9>@>* tty r ||MT_1,6.15|| @<#8 N11: neti #9 4: yasth>@ te ca nnya kkutsthd*<@<10>@>* yoddhum utsahate pumn | %<[Rm I 18, 11cd]>% te kesaria kruddhn mattn karim iva ||MT_1,6.16|| @<#10 N11: sthyd>@ spaam ||MT_1,6.16|| vryotsikt hi te pp klakopam rae | %<[Rm I 18, 12ab]>% kharadaayor*<@<11>@>* bhty ktnt kupit iva ||MT_1,6.17|| @<#11 4: ayo>@ spaam ||MT_1,6.17|| rmasya rjardla sahiyante na syakn | %<[Rm I 18, 12cd]>% anratgat dhr jaladasyeva*<@<12>@>* psava ||MT_1,6.18|| @<#12 N11, 4: syaiva>@ spaam ||MT_1,6.18|| na ca putragata sneha kartum arhasi prthiva | %<[Rm I 18, 13ab]>% na tad asti jagaty asmin yan na deyam mahtmana ||MT_1,6.19|| spaam ||MT_1,6.19|| hanta nna vijnmi hats tn viddhi rkasn | %<[Rm I 18, 13cd]>% na hy asmaddaya prj*<@<13>@>* sandigdhe sampravttaya ||MT_1,6.20|| @<#13 4: j>@ "hanta" hare |" nna" nicaye | aha tn "rkasn" "hatn" jnmi | tvam api "viddhi" | nanu katham aha tvatkathanamtrea jnmty | atrha "na" "h"ti | "sa" samyak | "pravtti" | ye | te td ||MT_1,6.20|| aha vedmi mahtmna rma rjvalocanam / vasiha ca mahtej ye cnye drghadarina //MU_1,6.21// %<[Rm I 18, 14]>% spaam ||MT_1,6.21|| yadi dharmo mahattva ca yaas te manasi sthitam / tan mahya svam abhipretam tmaja dtum arhasi //MU_1,6.22// %<[Rm I 18, 15]>% "manasi sthita" kkitam | "abhipretam" prokta kryrtham iam ||MT_1,6.22|| daartra ca me yajo yasmin rmea rkas | %<[Rm I 18, 17cd]>% hantavy vighnakartro mama yajasya vairia ||MT_1,6.23|| spaam ||MT_1,6.23|| atrbhyanuj kkutstha dadatm tava mantria / vasihapramukh sarve tena rma visarjaya //MU_1,6.24// %<[Rm I 18, 16]>% spaam ||MT_1,6.24|| ntyeti kla klaja yathyam mama rghava / tath kuruva bhadra te m ca oke mana kth //MU_1,6.25// %<[Rm I 18, 18]>% "atyeti" gacchati ||MT_1,6.25|| kryam av api kle tu ktam ety upakratm / mahad apy upakrea riktatm ety aklata //MU_1,6.26// "aklata" akle ||MT_1,6.26|| ity evam uktv dharmtm dharmrthasahita vaca / virarma mahtej vivmitro munvara*<@<14>@>* //MU_1,6.27// %<[Rm I 18, 19]>% spaam ||MT_1,6.27|| @<#14 4: r>@ sargntalokena daarathatmbhva kathayati rutv vaco munivarasya mahprabhvas tm atihad upapannam ida sa vaktum / no yuktiyuktakathanena vinaiti toa dhmn apritamano'bhimata ca loka //MU_1,6.28// "mahprabhvo" mahnubhvayukta | "sa" daaratha | "munivarasya" vivmitrasya | "vaca" "rutv" "tm atiat" | no kicid apy uktavn ity artha | "ida" tm sanam | "upapanna" yuktam | bhavati | yata "dhmn" buddhiyukta*<@<15>@>* | "yuktiyuktakathanena" "vin" "vaktu" kathayitu "toa"*<@<16>@>* "naiti" | na kathayatty artha | "loka" "ca" lokas*<@<17>@>* tu | "apritamano'bhi"laita*<@<18>@>* "vaktu" "toa" "naiti" | ata yuktirahita vivmitrasya vkya rutv daaratha tum abhd iti bhva | iti ivam ||MT_1,6.28|| @<#15 4: kt #16 4: #17 N11: lok ca loks #18 4: ata>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae aha sarga || 1,6 || *<@<1>@>*tac chrutv rjardlo vivmitrasya bhitam / muhrtam sn nicea sadainya caivam abravt //MU_1,7.1// %<[Rm I 19, 1]>% spaam ||MT_1,7.1|| @<#1 N11: o>@ naoaavaro 'ya rmo rjvalocana / na yuddhayogyatm asya paymi saha rkasai //MU_1,7.2// %<[Rm I 19, 2]>% spaam ||MT_1,7.2|| iyam akauhi pr yasy patir aham prabho / tay parivto yuddha dsymi piitinm //MU_1,7.3// %<[Rm I 19, 3]>% "piitin" rkasnm ||MT_1,7.3|| ime hi*<@<2>@>* r vikrnt bhty astravirad | %<[Rm I 19, 4ab]>% aha cai dhanupir gopt samaramrdhani ||MT_1,7.4|| @<#2 4: om. hi>@ %<[Rm I 19, 5ab]>% spaam ||MT_1,7.4|| ebhi saha tavrm mahendramahatm api / dadmi yuddham mattn karim iva kesar //MU_1,7.5// "hi" yasmd | ete "bhty" bhavanti | "aham cai samaramrdhani gopt"smi | ata aham "ebhi" "saha tavr yuddha dadm"ti sambandha ||MT_1,7.5|| blo rmas tv ankeu na jnti balbalam | %<[Rm I 19, 7ab]>% antapurd te d nnenny ravani*<@<3>@>* ||MT_1,7.6|| @<#3 N11: ra(d bahi)*vani*>@ spaam ||MT_1,7.6|| na cstrai paramair yukto na ca yuddhavirada*<@<4>@>* / na bhaabhrkun ca tajja samaramrdhasu //MU_1,7.7// ea iti ea ||MT_1,7.7|| @<#4 4: buddhivi>@ kevalam pupaaeu nagaropavaneu ca / udynavanakujeu sadaiva parilita //MU_1,7.8// spaam ||MT_1,7.8|| vihartum ea jnti saha rjakumrakai / krapupopakrsu svaksv ajirabhmiu //MU_1,7.9// spaam ||MT_1,7.9|| adya tv atitarm brahman mama*<@<5>@>* bhgyaviparyayt / himenevhata padmas sampanno harita ka //MU_1,7.10// "harita" pu ||MT_1,7.10|| @<#5 N11: brahma*n*(he)*ma*ma>@ nttum annni aknoti na vihartu ghvanau / antakhedaparttm t tihati kevalam //MU_1,7.11// "attum" bhakitum ||MT_1,7.11|| sadra sahabhtyo 'ha tatkte muninyaka / aradva payovho nna nisahat gata //MU_1,7.12// "nisahatm" utkat | sohum aaktatvam ||MT_1,7.12|| do 'sau suto bla dhin vivakta / katha dadmi ta tubhya yoddhu saha nicarai //MU_1,7.13// spaam ||MT_1,7.13|| api blgansagd api sdho sudhrast / rjyd api sukhyaia putrasneho mahmate //MU_1,7.14// spaam ||MT_1,7.14|| ye durant mahrambhs triu lokeu khedad / putrasnehena santo 'pi kurvate te na sarayam //MU_1,7.15// "santa api" sthit api | "saraya" sthiti | "putrasnehena te" vismti gacchantti bhva ||MT_1,7.15|| asavo 'tha dhana drs tyajyante mnavai sukham / na putr munirdla svabhvo hy ea jantuu //MU_1,7.16// spaam ||MT_1,7.16|| rkas krrakarma kayuddhavirad | %<[Rm I 19, 7ef]>% rmas tn yodhayatv*<@<6>@>* ittham uktir evtidusah ||MT_1,7.17|| @<#6 4: yitv>@ "kayuddha" chalayuddham | "uktir eve"ti anuhnasya k katheti bh-va ||MT_1,7.17|| viprayukto hi rmea muhrtam api notsahe / jvitu jvitkk na rma netum arhasi //MU_1,7.18// %<[Rm I 19, 8]>% "notsahe" samartho na bhavmi | "jvitu" jvanakriykarttm anubhavitum | "jvitkk" mama jvitkkty artha ||MT_1,7.18|| navavarasahasri mama ytni kauika / dukhenotpdits tv ete catvra putrak may*<@<7>@>* //MU_1,7.19// %<[Rm I 19, 10]>% anukampit putr "putrak" ||MT_1,7.19|| @<#7 N11: my>@ pradhnabhtas tev*<@<8>@>* eu rma kamalalocana / ta vin te trayo 'py anye dhrayanti na jvitam //MU_1,7.20// spaam ||MT_1,7.20|| @<#8 4: tv ev>@ sa eva rmo bhavat nyate*<@<9>@>* rkasn prati / yadi tat putrahna tvam mtam evu viddhi mm //MU_1,7.21// spaam ||MT_1,7.21|| @<#9 N11: t(o)*e*>@ caturm tmajn hi prtir atra hi me par / jyeha dharmamaya tasmn na rma netum arhasi //MU_1,7.22// %<[Rm I 19, 11]>% nirdhrae ah ||MT_1,7.22|| nicarabala hantum mune yadi tavepsitam / caturagasamyukta may saha bala naya //MU_1,7.23// spaam ||MT_1,7.23|| kivry rkass te tu kasya putr katha ca te / kiyatpram ke caite iti varaya me sphuam //MU_1,7.24// %<[Rm I 19, 12]>% spaam ||MT_1,7.24|| katha tena prahartavya te rmea rkasm | / mmakair v balair brahman may v kayodhinm //MU_1,7.25// %<[Rm I 19, 13]>% rmasygre sthitatvbhvt "tene"ty uktam ||MT_1,7.25|| sarvam me asa bhagavan yath tem may rae / sthtavya duasattvn vryotsikt hi rkas //MU_1,7.26// %<[Rm I 19, 14]>% spaam ||MT_1,7.26|| ryate hi mahvro rvao nma rkasa / skd vairavaabhrt putro viravaso mune //MU_1,7.27// %<[Rm I 19, 17]>% spaam ||MT_1,7.27|| astu sa | tata kim ity | atrha sa cet tava makhe vighna karoti kila durmati / tat sagrme na akt 'smo vaya tasya durtmana //MU_1,7.28// %<[Rm I 19, 19cd]>% "tat" tad ||MT_1,7.28|| nanu katham asau tdgvrya astty | atrha kle kle pthag brahman bhrivryavibhtaya | / bhtev abhyudaya ynti pralyante ca klata //MU_1,7.29// "bhrivryavibhtaya" mahadvryasampadyukt | "bhtev" iti nirdhrae sap-tam ||MT_1,7.29|| adysmis te vaya kle rvadiu atruu / na samarth pura sthtu niyater ea nicaya //MU_1,7.30// spaam ||MT_1,7.30|| tasmt prasda dharmaja kuru tva mama putrake / mama caivlpabhgyasya bhavn hy asamadaivatam //MU_1,7.31// %<[Rm I 19, 20]>% "alpabhgyasye"ti | anyath tva rma na ycitavn iti bhva ||MT_1,7.31|| devadnavagandharv yakaplavagapannag / na akt rvaa yoddhu ki puna puru yudhi //MU_1,7.32// spaam ||MT_1,7.32|| mahvryavat vryam datte*<@<10>@>* sa sudhbhujm / tena srdha na akt smas*<@<11>@>* sayuge tasya vvar //MU_1,7.33// %<[Rm I 19, 22a-d]>% "datte"*<@<12>@>* ghti | pratibadhntti*<@<13>@>* yvat | mahvryn sudhbhujo 'py asau vryarahitn karotti bhva | "avars" tadapekay nc | "v"abda pdaprartha ||MT_1,7.33|| @<#10 N11, 4: dha #11 N11: sma #12 N11: dha #13 N11: *t*ti>@ nanu rmasya sajjanatvenaivvaya jaya syd ity | atrha ayam anyatama kla pelavktasajjana / rghavo 'pi gato dainya yatra vrdhakajarjara //MU_1,7.34// "api"abda rghavasya mahsajjanatva dyotayati | vrdhakeneva jarjara "vrdhakajarjara" ||MT_1,7.34|| atha v lavaam brahman yajaghna tam madho sutam / kathaya tva suraprakhya kveva mokymi putrakam //MU_1,7.35// "atha v madho suta ta" prasiddha | "yajaghna lavaa" yoddhu "na akt" sma*<@<14>@>* iti vyavahitdhyhtai saha sambandha | lavao 'pi cet tava yajavighnakr asti tam api yoddhu na akt sma iti bhva | he "suraprakhya" | "tva kathaya" | aha "putraka kveva" kutreva | "mokymi" | na mokymti bhva ||MT_1,7.35|| @<#14 4: sma>@ atha necchasi ced brahmas tad vidheyo 'ham eva te / anyath tu na paymi vata jayam tmana //MU_1,7.36// "atha" pakntare | tvam putrmokaa*<@<15>@>* "cet" yadi | "necchasi" | "tad aha te" tava | "vidheya" yatta | "ev"smi | tad aham evgacchmty artha | "anyath" sahajavicre kriyame | aham "tmana vata jaya na paymi" | na jnmty artha ||MT_1,7.36|| @<#15 N11: putr**>@ sargntalokena daarathavacanam upasaharati ity uktv mduvacanam bhaykulo 'sv lole munimatasaaye nimagna / njst kaam api nicaya mahtm prodvcv iva jaladhau samuhyamna //MU_1,7.37// "munimatasya saaye" 'nuhnnanuhnarpe*<@<16>@>* sandehe | "magna" | ata eva "bhaykula" | "mahtm asau" daaratha | "ity" eva | "mduvacana" komalavacanam | "uktv" | "kaam api" stokam api | "nicaya na ajst" na jtavn | "asau" kathambhta "iva" | "prodvcau jaladhau samuhyamna iva" | jaladhau samuhyamno 'pi kutra gacchmti nicaya na jntti ivam ||MT_1,7.37|| @<#16 4: hnnu>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptama sarga || 1,7 || *<@<1>@>*tac chrutv vacana tasya snehaparykulkaram / samanyu kauiko vkyam pratyuvca mahpatim //MU_1,8.1// %<[Rm I 20, 1]>% "tasya" daarathasya ||MT_1,8.1|| @<#1 N11, 4: o>@ vivmitra kathayati kariymti sarutya pratij htum icchasi | %<[Rm I 20, 2ab]>% sattvavn kesar bhtv mgatm abhivchasi*<@<2>@>* ||MT_1,8.2|| @<#2 4: vccha>@ spaam ||MT_1,8.2|| rghavnm ayukto 'ya kulasysya viparyaya | %<[Rm I 20, 2cd]>% na kadcana jyante tau karamaya ||MT_1,8.3|| nanu katha "rghavn kulasyya viparyaya ayukto" bhavatty | atra dntam ha | "na kadcane"ti ||MT_1,8.3|| yadi tva na kamo rjan gamiymi yathgata / hnapratija*<@<3>@>* kkutstha sukh bhava sabndhava //MU_1,8.4// %<[Rm I 20, 3]>% spaam ||MT_1,8.4|| @<#3 4: j>@ rvlmki bharadvjam prati kathayati tasmin kopaparte 'tha vivmitre mahtmani / cacla vasudh ktsn sur ca bhayam vian*<@<4>@>* //MU_1,8.5// %<[Rm I 20, 4]>% spaam ||MT_1,8.5|| @<#4 N11, 4: viat>@ krodhbhibhta vijya jaganmitram mahmunim / dhtimn suvrato dhmn vasiho vkyam abravt //MU_1,8.6// %<[Rm I 20, 5]>% "jaganmitra" vivmitram ||MT_1,8.6|| rvasiha kathayati ikvk kule jta skd dharma ivpara | %<[Rm I 20, 6ab]>% bhavn daaratha rms trailokye guabhita ||MT_1,8.7|| spaam ||MT_1,8.7|| ntimn suvrato bhtv na dharma htum arhasi | %<[Rm I 20, 6cd]>% munes tribhuvaneasya vacana kartum arhasi ||MT_1,8.8|| spaam | yugmam ||MT_1,8.8|| triu lokeu vikhyto dharmea yaas yuta / svadharmam pratipadyasva na dharma htum arhasi //MU_1,8.9// %<[Rm I 20, 7]>% "pratipadyasva" svkuru ||MT_1,8.9|| kariymti sarutya tat te rjann akurvata / iprta pated dharmas tasmd rma visarjaya //MU_1,8.10// %<[Rm I 20, 8]>% "iprta" iprtasvarpa | pratijtkaraena hi sarvo dharma nayati ||MT_1,8.10|| guptam puruasihena jvalanenmta yath | %<[Rm I 20, 9cd]>% ktstram aktstra v naina drakyanti rkas ||MT_1,8.11|| %<[Rm I 20, 9ab]>% "ktstra" ikitstram ||MT_1,8.11|| ikvkuvaajto 'pi svaya daaratho 'pi san / na playasi ced vkya ko 'para playiyati //MU_1,8.12// spaam ||MT_1,8.12|| yumaddipratena vyavahrea jantava / maryd na vimucanti*<@<5>@>* t na htum ihrhasi //MU_1,8.13// "tm" marydm ||MT_1,8.13|| @<#5 4: naiva mu>@ ea vigrahavn*<@<6>@>* dharma ea vryavat vara / ea buddhydhiko loke tapas ca paryaa //MU_1,8.14// %<[Rm I 20, 10]>% "paryaa" raya ||MT_1,8.14|| @<#6 4: nn>@ eo 'stra vividha vetti trailokye sacarcare / naitad anya pumn vetti na ca vetsyati kacana //MU_1,8.15// %<[Rm I 20, 11]>% spaam ||MT_1,8.15|| na ca devaraya kecin nmar na ca rkas / na ngayakagandharv anena sad npa //MU_1,8.16// %<[Rm I 20, 12]>% spaam ||MT_1,8.16|| astram asmai kvena parai paramadurjayam | %<[Rm I 20, 13;599*]>% kauikya pur datta yad rjya samanvat ||MT_1,8.17|| %<[Rm I 20, 13cd]>% "parai"*<@<7>@>* anyai | "paramadurjayam" atyanta*<@<8>@>* jetum aakya | "samanvat" sa-maplayat ||MT_1,8.17|| @<#7 4: rair #8 N11, 4: anta>@ nanu kimartha kvensmai*<@<9>@>* astri dattnty | atrha te hi putr kvasya prajpatisutopam / enam anvacaran vr dptimanto mahaujasa //MU_1,8.18// %<[Rm I 20, 14]>% "hi" yasmt | "prajpatisutopams te" prasiddh | "kvasya putr" | "ena" vivmitram | "anvacaran" anucaranti sma | ata putrasnehena dattavn iti bhva ||MT_1,8.18|| @<#9 4: kv>@ te putr ke ity apekym ha jay ca suprabh caiva dkyayau sumadhyame / tayos tu yny apatyni*<@<10>@>* atam paramadurjayam //MU_1,8.19// "jay ca suprabh caive"ti*<@<11>@>* ye | "dkyayau" dakasya strrpe apatye | "sumadhyame" striyau | stm | "tayo" "yni" "paramadurjaya" "ata" "apatyni" san | atra ca prvalokpekayottaravkyagatatvd yacchabdasya tacchabdpek nsti ||MT_1,8.19|| @<#10 N11: a*pa*ty #11 N11, 4: caiti>@ nanu kasy katy apatyni*<@<12>@>* sann ity apekym ha pacata sut jaje jay labdhavar pur / vadhysurasainyn te 'kay kmarpia //MU_1,8.20// %<[Rm I 20, 16]>% "akay" narahit ||MT_1,8.20|| @<#12 4: ny>@ suprabh janaym sa putrn pacata*<@<13>@>* parn / sagharn nma durdharn durkron balyasa //MU_1,8.21// %<[Rm I 20, 17]>% "durdharn" parbhavitum aakyn | "durkron" atrubhi samare hvtum*<@<14>@>* aakyn ||MT_1,8.21|| @<#13 4: paca #14 N11: htum; 4: htum>@ prsagikam upasahtya praktam anusarati evavryo mahtej vivmitro mahmuni / na rmagamane buddhi viklav kartum arhasi //MU_1,8.22// %<[Rm I 20, 19]>% prvrdham uttarrdhasya hetutvena yojyam ||MT_1,8.22|| sargntalokena rvasiho vkya sampayati asmin mahsattvamaye munndre sthite sampe*<@<15>@>* puruas tu sdhu / prpte 'pi mtyv amaratvam eti m dnat gaccha yath vimha //MU_1,8.23// "yath vimha" | mhavad ity artha | iti ivam ||MT_1,8.23|| @<#15 4: e>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae aama sarga || 1,8 || rvlmkir bharadvjam prati kathayati tath vasihe bruvati rj daaratha sutam / samutsrauman rmam juhva salakmaam //MU_1,9.1// %<[Rm I 21, 1]>% "samutsrauman" dtuman ||MT_1,9.1|| daaratha prathram*<@<1>@>* prati kathayati prathra mahbhu rmam satyaparkramam / salakmaam avighnena munyartha ghram naya //MU_1,9.2// spaam ||MT_1,9.2|| @<#1 4: hra>@ daarathavkyam upasaharati iti rj viso 'sau gatvntapuramandiram / muhrtamtregatya*<@<2>@>* samuvca mahpatim //MU_1,9.3// spaam ||MT_1,9.3|| @<#2 4: gaga>@ prathra kathayati deva dordalitearipo rma svamandire / viman sasthito rtrau apada kamale yath //MU_1,9.4// spaam ||MT_1,9.4|| gacchmi kaeneti vakti dhyyati caikaka / na kasyacic ca nikae sthtum icchati khinnadh //MU_1,9.5// spaam ||MT_1,9.5|| ity ukte tena bhplas ta rmnucara janam / sarvam vsaym sa papraccha ca yathkramam //MU_1,9.6// spaam ||MT_1,9.6|| rjapranam eva kathayati katha kdk sthito rma iti po mahbht / rmabhtyajana khinno vkyam ha mahpatim //MU_1,9.7// spaam ||MT_1,9.7|| dehayaim im deva dhrayanta ime vayam / khinn khedaparimlne vibho rme sute tava //MU_1,9.8// he "deva" he rjan | "dehayai" dehalat | "rme" rmkhye | "tava sute" tava sutanimitta | carmai dvpina hanttivat*<@<3>@>* ||MT_1,9.8|| @<#3 Mbh "ad" P 2,3,36 vrtt. 6 (I 458,18)>@ rmo rjvapatrko yataprabhti cgata / savipras trthaytrys tataprabhti durman //MU_1,9.9// spaam ||MT_1,9.9|| yatnaprrthanaysmka nijavypram hnikam / syam amlnavadana karoti na karoti v //MU_1,9.10// spaam ||MT_1,9.10|| snnadevrcancraparyante parikhedavn / prrthito 'pi hi n tpter anty aanam vara //MU_1,9.11// " tpte" tptiparyantam ||MT_1,9.11|| lolntapuranrbhi ktadolbhir agane / na ca krati llbhir vardbhir*<@<4>@>* iva ctaka //MU_1,9.12// "vardbhi"*<@<5>@>* sarojalai | "ctaka" pakiviea | sa hi varbindn eva pibati ||MT_1,9.12|| @<#4 N11, 4: lolbhir dha; wir wie 1, 3, N10 #5 N11, 4: dha>@ mikyamuktsamprot*<@<6>@>* keyrakaakval / nnandayati ta rjan dyau ptavivaa yath //MU_1,9.13// "ptavivaam" patantam ||MT_1,9.13|| @<#6 4: prpto>@ kradvadhviloleu vahatkusumavyuu / latvalayageheu bhavaty atividavn //MU_1,9.14// "latvalayageheu" latmaalayukteu gheu ||MT_1,9.14|| yad ramyam ucita svdu peala cittahri v / bpaprekaa iva*<@<7>@>* tenaiva parikhidyate //MU_1,9.15// spaam ||MT_1,9.15|| @<#7 N11, 4: eva>@ kim im dukhadyinya*<@<8>@>* prasphuranti purogat / iti nttavilseu kmin parinindati //MU_1,9.16// "im"*<@<9>@>* et kminya ||MT_1,9.16|| @<#8 4: ny #9 4: im>@ bhojana ayanam pna vilsa snnam sanam / unmattaveitam iva nbhinandati ninditam //MU_1,9.17// "nindita" nindviayktam ||MT_1,9.17|| ki sampad ki vipad ki gehena kim hitai / sarvam evsad ity uktv tm eko 'vatihate //MU_1,9.18// spaam ||MT_1,9.18|| nodeti parihseu na bhogeu nimajjati / na ca tihati kryeu maunam evvalambate*<@<10>@>* //MU_1,9.19// spaam ||MT_1,9.19|| @<#10 N11, 4: lambh>@ vilollakavallaryo helvalitalocan / nnandayanti*<@<11>@>* ta nryo mgyo vanataru yath //MU_1,9.20// spaam ||MT_1,9.20|| @<#11 4: yati>@ eknteu diganteu treu vipineu ca / ratim yty arayeu vikrtavad ajantuu //MU_1,9.21// "vikrto" hi palyanrtha "janturahite"*<@<12>@>* eva dee "ratim yti" ||MT_1,9.21|| @<#12 4: hita>@ vastrapnandnaparmukhatay tay / parivradharmi rjan so 'nuyti tapasvinm //MU_1,9.22// "tapasvinm anuyti" tapasvisambandhicaritam anukarotty artha | na mm anyd itivat prayoga ||MT_1,9.22|| eka eva vasan dee jananye janevara / na hasaty ekay buddhy na gyati na roditi //MU_1,9.23// "ekay buddhy" sarvatygarpay maty upalakita ||MT_1,9.23|| puna ki karotty apekym ha baddhapadmsana nyaman vmakarasthale / kapolatalam dya kevalam paritihati //MU_1,9.24// spaam ||MT_1,9.24|| nbhimnam updatte npi vchati rjatm / nodeti nstam yti sukhadukhnuvttiu //MU_1,9.25// spaam ||MT_1,9.25|| na vidma kim asau jta ki karoti kim hate / ki dhyyati kim yti katha kim anudhvati //MU_1,9.26// "na vidma" ity asya karmpekym*<@<13>@>* ha "kim asau jta" kimartham asau jta | janana hi bhogdisevanrtham iti bhva ||MT_1,9.26|| @<#13 4: karma>@ pratyaha kat yti pratyaha yti putm / virgam pratyaha yti aradanta iva druma //MU_1,9.27// spaam ||MT_1,9.27|| anuytau tam evaitau rja atrughnalakmaau / tdv eva tasyaiva pratibimbv iva sthitau //MU_1,9.28// spaam ||MT_1,9.28|| bhtyai rjabhir ambbhi sa po 'pi puna puna / uktv na kicid eveti tm ste nirhita //MU_1,9.29// "sa" rrma | nirhita*<@<14>@>* ceitarahita | "iti"abda pdaprartha rrmottaravkyasvarpanirdeaparo v jeya ||MT_1,9.29|| @<#14 N11, 4: nirehi>@ ptamtrahdyeu m bhogeu mana kth / iti prvagatam bhavyam anusti suhjjanam //MU_1,9.30// "bhavyam" anusanayogyam ||MT_1,9.30|| nnvibhavaramysu stru gohkathsu ca / purasthitam ivsneho nam evnupayati //MU_1,9.31// spaam ||MT_1,9.31|| rtimdhuryasysapadasasthitivarjitai*<@<15>@>* / ceitair eva kkaly bhyo bhya pragyati //MU_1,9.32// sa*<@<16>@>* rma | "rtimdhuryasysapadasasthitivarjitai"*<@<17>@>* "ceitair eva" kevalai abhinayair evopalakitay "kkaly" kalaskmadhvanin | "gyati" ||MT_1,9.32|| @<#15 N11: sthi*ti* #16 Ursprnglich "pratka" einer mglichen Lesart "sa gyati" statt "pra-gyati"? #17 4: para, N11: pa(r)*d*a>@ samr bhaveti prvastha vadantam anujvinam / pralapantam ivonmatta hasaty anyaman muni //MU_1,9.33// spaam ||MT_1,9.33|| na proktam karayati prekate na purogatam / karoty avaj sarvatra sumahaty api vastuni //MU_1,9.34// spaam ||MT_1,9.34|| apy kasarojinym apy kamahvane / ittham etat katham iti vismayo 'sya na jyate //MU_1,9.35// vismayasya svarpa darayati "ittham etat katham" iti ||MT_1,9.35|| kntmadhyagatasypi mano 'sya madaneava / na bhedayanti durbheda dhr iva mahopalam //MU_1,9.36// spaam ||MT_1,9.36|| padm ekam vsam abhivchasi ki dhanam / anusyeti sarvasvam arthine samprayacchati //MU_1,9.37// "anusya" anusana ktv ||MT_1,9.37|| iyam pad iya sapad ity aya kalpanmaya / manasy abhyudito moha iti okt pragyati //MU_1,9.38// spaam ||MT_1,9.38|| h hato 'ham antho 'ham ity*<@<18>@>* krandaparo 'pi san / na jano yti vairgya citram ity eva vakty asau //MU_1,9.39// krandaparasya vairgya yuktam evety "api"abdena dyotyate ||MT_1,9.39|| @<#18 N11: ha*m i*ty>@ raghuknanaslena rmea ripughtin / bham ittha sthitenaiva vaya khedam upgat*<@<19>@>* //MU_1,9.40// spaam ||MT_1,9.40|| @<#19 N11: t**>@ na vidma kim mahbho tasya tdacetasa / kurma kamalapatrka gatir atra hi no bhavn //MU_1,9.41// spaam ||MT_1,9.41|| rjnam atha v vipram upaderam agragam / hasan paum ivvyagra so 'vadhrayati prabho //MU_1,9.42// spaam ||MT_1,9.42|| prapaco 'yam iha sphra jagannma yad utthitam / naitad vastu na caivham iti nirya sasthita //MU_1,9.43// ya "ayam prapaca utthitam" ida "sphra jagannma" bhavati | "etad" "vastu" paramrthasat | "na" bhavati | "eva"abda apiabdasyrthe | "aham" api "vastu na ca" bhavmi | "iti" eva | "niry"sau rma "sasthita" ||MT_1,9.43|| nrau ntmani no mitre na rjye na ca mtari / na sapadpador nntas*<@<20>@>* tasysth na vibhor bahi //MU_1,9.44// "sth" rati ||MT_1,9.44|| @<#20 4: tn>@ niraststho niro 'sau nirho 'sau nirspada / mohe na ca vimukto 'sau tena tapymahe vayam //MU_1,9.45// spaam ||MT_1,9.45|| ki dhanena kim ambbhi ki rjyena kim hay / iti nicayavn anta pratygaman sthita //MU_1,9.46// spaam ||MT_1,9.46|| bhogev yui rjye ca mitre pitari mtari / param udvegam yta ctako 'vagrahe yath //MU_1,9.47// spaam ||MT_1,9.47|| tasya tdksvabhvasya samagravibhavnvitam / sasrajlam bhogi prabho prativiyate //MU_1,9.48// prativiam ivcarate "prativiyate" ||MT_1,9.48|| tda syn mahsattva ka ivsmin mahtale / prakte vyavahre ta yo niveayitu kama //MU_1,9.49// spaam ||MT_1,9.49|| iti no yeyam yt khprasaralin / pat tm alam uddhartu samudetu day par //MU_1,9.50// "samudetu" taveti ea ||MT_1,9.50|| sargntalokena rmabhtyavacana sampayati manasi moham apsya mahman sakalam rtimata kila sdhutm / saphalat nayatha tamo haran dinakaro bhuvi bhskaratm iva //MU_1,9.51// "mahman" purua | "rtimata" rtiyuktasya puruasya | "manasi sakalam moham" rtisvarpa samastam*<@<21>@>* moham | "apsya" drktya | "sdhutm" svasmin sthita sdhubhva | "saphalat nayati" | ka "iva" | "dinakara iva" | yath "dinakara" "bhuvi" "tama" "haran" "bhskaratm" "saphalat" "nayati" | tathety artha | iti ivam ||MT_1,9.51|| @<#21 4: sta>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae navama sarga || 1,9 || *<@<1>@>*rmabhtyavacana rutv vivmitra kathayati eva cet tan mahprjam bhavanto raghunandanam / ihnayantu tvarita haria hari iva //MU_1,10.1// spaam ||MT_1,10.1|| @<#1 N11: o>@ ea moho raghupater npadbhyo na ca rgata / vivekavairgyakto bodha ea*<@<2>@>* mahodaya //MU_1,10.2// mahn udaya muktilakaa yasmt "sa" "mahodaya" ||MT_1,10.2|| @<#2 4: eva>@ ihytu kad rmas tad ihaiva vaya kat / moha tasypaneymo maruto 'drer ghana yath //MU_1,10.3// "vaya" ke iva | "maruta" iva | "yath" "maruta" vyava | "adre" "ghana" megham | apanayanti | tathety artha ||MT_1,10.3|| etasmin mrjite yukty mohe ca raghunandana / virntim*<@<3>@>* eyati pade tasmin vayam ivottame //MU_1,10.4// "tasmin pade" cinmtrkhye virntisthne ||MT_1,10.4|| @<#3 4: rtim>@ satyatm muditm praj virnti ca sametya sa / pnat varavaratvam ptmta ivaiyati //MU_1,10.5// spaam ||MT_1,10.5|| nij ca praktm eva vyavahraparamparm / paripraman mnya cariyaty akhaitm //MU_1,10.6// spaam ||MT_1,10.6|| bhaviyati mahsattvo jtalokaparvara / sukhadukhadahna samalomakcana //MU_1,10.7// %<[BhG VI 8d; XIV 24b]>% "jte" samyak nicite | "loknm" "parvare" parvc | pradvayam iti yvat | yena | sa ||MT_1,10.7|| vivmitravkyam upasaharati ity ukte muninthena rj sampramnasa / prhiod rmam netum bhyo dtaparamparm //MU_1,10.8// spaam ||MT_1,10.8|| etvat ca klena rmo nijaghsant / pitu sakam gantum utthito 'rka ivcalt //MU_1,10.9// spaam ||MT_1,10.9|| vta katipayair bhtyair bhrtbhy cjagma ha / tat puyam pitur sthna svarga surapater iva //MU_1,10.10// spaam ||MT_1,10.10|| drd eva dadarsau rmo daaratha tad / vta rjasamhena devaugheneva vsavam //MU_1,10.11// spaam ||MT_1,10.11|| vasihavivmitrbhy sevitam prvayor dvayo / sarvastrrthatajjena mantrivndena plitam //MU_1,10.12// spaam ||MT_1,10.12|| crucmarahastbhi kntbhi samupsitam | kakubbhir iva mrtbhi sasthitbhir yathocitam ||MT_1,10.13|| "kakubbhi" digbhi ||MT_1,10.13||*<@<4>@>* @<#4 4 zieht Strophe 13 nebst k vor Strophe 12.>@ vasihavivmitrdys tath daarathdaya / dad rghava drd upynta guhopamam //MU_1,10.14// "guhopama" kumrasadam ||MT_1,10.14|| sattvvaambhagarvea aityeneva himlayam / rita sakalasevyena gambhrea svarea ca //MU_1,10.15// "sattvasyvaambhena" hastvalambena*<@<5>@>* ya "garva" | tena | prvasya lokasya*<@<6>@>* vieaatvena yojyam ||MT_1,10.15|| @<#5 N11: hastkalabhena; 4: lambhe #6 4: lokasya prvasya>@ saumya samaubhkra*<@<7>@>* vinayodram rjitam / kntopantavapuam parasyrthasya bhjanam //MU_1,10.16// "parasyrthasya" mokasya ||MT_1,10.16|| @<#7 N11: sam()aubh**>@ samudyadyauvanrambham udyogaamaobhitam / anudvignam anysam prapryamanoratham //MU_1,10.17// spaam ||MT_1,10.17|| vicritajagadytram*<@<8>@>* pavitraguagocaram / mahsattvaikalobhena*<@<9>@>* guair iva samritam //MU_1,10.18// "mahsattvasya" mahdhairyasya | ya "eko" "lobha" | tatsagalobha iti yvat | tena ||MT_1,10.18|| @<#8 4: jagatra; N11: gady** #9 4: sattvena lo>@ udrasram pram antakaraakoaram / avikubhitay vtty darayantam anuttamam //MU_1,10.19// rmam puna kathambhtam | dy "vtty" dam "antakaraa" "darayantam" iti sambandha | "pram" bhogn prati alaulyena*<@<10>@>* samantt pram ||MT_1,10.19|| @<#10 4: alo>@ rrmavieany upasaharati evam guagakro drd eva raghdvaha / parimeyasitcchcchasvahrmbarapallava //MU_1,10.20// praanma calaccrucmaimarcin / iras vasudhkampalolamncalariy //MU_1,10.21// "parimey" parimit | "sit" "acchcch" "svahrmbarapallav"*<@<11>@>* yasya | sa tda | "iras" kathambhtena | "vasudhy" ya "kampa" | tena "lolamnasy-calasya" "r" yasya | tat | tdena | yugmam ||MT_1,10.20-21|| @<#11 N11: svarapa>@ kn praanmety apekym ha prathamam pitaram pacn munn mnyaikam nata / tato viprs tato bandhs tato 'dhikagun gurn //MU_1,10.22// "pitara" kathambhta | mnynm madhye ekam "mnyaikam" ||MT_1,10.22|| jagrha ctman dv mank svdugir tath / rjalokena vihit sa pramaparasparm //MU_1,10.23// spaam ||MT_1,10.23|| vihitr munibhy tu rma saamamnasa / sasda pitu puya sampa surasundara //MU_1,10.24// "sampa" nikaam ||MT_1,10.24|| pdbhivandanarata tam athsau mahpati / irasy abhyliligu*<@<12>@>* cucumba ca puna puna //MU_1,10.25// atrughna lakmaa caiva tathaiva paravrah / liliga ghanasneha rjahaso 'mbuja yath //MU_1,10.26// spaam | yugmam ||MT_1,10.25-26|| @<#12 N11, 4: bhy>@ utsage vatsa tiheti vadaty atha mahpatau / bhmau parijanstre so 'uke 'tha nyavikata //MU_1,10.27// "nyavikata" upviat | "atha"abdadvaya sambandhibhedennantaryadvayavcakam ||MT_1,10.27|| daaratha kathayati putra prptavivekas tva kalyn ca bhjanam / janavaj jray buddhy khedytm na dyate //MU_1,10.28// tvay "na dyate" na deya ity artha | "khedy"eti sampradne caturth ||MT_1,10.28|| vddhavipraguruprokta tvdennutihat / padam sdyate puya na moham anudhvat //MU_1,10.29// spaam ||MT_1,10.29|| tvad evpado dre tihanti paripelav / yvad eva na mohasya prasara putra dyate //MU_1,10.30// spaam ||MT_1,10.30|| rvasiha kathayati rjaputra mahbho ras tva vijits tvay / durucched durrambh apy am viayraya //MU_1,10.31// spaam ||MT_1,10.31|| kim atajja ivjn yogye v mohasgare / vinimajjasi kallolagahane jyalini //MU_1,10.32// spaam ||MT_1,10.32|| vivmitra ha calannlotpalavyhasamalocana lolatm*<@<13>@>* / brhi cetakt tyaktv hetun kena muhyasi //MU_1,10.33// he "calannlotpalavyhasamalocana" tva | "cetakt" "lolat" "tyaktv" "brhi" | karmpeky vkya karmatvena kathayati "hetune"ti | tva kimartha "muhyas"ty artha ||MT_1,10.33|| @<#13 N11, 4: lolu>@ kinih kiyat kena kiyanta kraena te / dhayo nu vilumpanti mano geham ivkhava //MU_1,10.34// "te" "kiyanta" "dhaya" | "kinih" kiviay santa | "kiyat" "kena" "kraena" "mana" "nu" "vilumpanti" | ke "iva" | "khava" "iva" | yath "khava geha vilumpanti" | tathety artha | "nu"abda pranadyotaka ||MT_1,10.34|| manye nnucitn tvam dhnm padam uttama / patsu cpto yo dhro nirjits tena cdhaya //MU_1,10.35// "pta" vicrakr | na hy ucitasy"nucitapadatva" yuktam iti bhva ||MT_1,10.35|| yathbhimatam u tvam brhi prpsyasi cnagham / sarvam eva punar yena tava bhetsyanti ndhaya //MU_1,10.36// "yena" sarvaprpaena ||MT_1,10.36|| vivmitravkya sargntalokenopasaharati ity uktam asya sa mune raghuvaaketur karya vkyam ucitrthavilsagarbham / tatyja khedam abhigarjati vrivhe barh yathbhyanumitbhimatrthasiddhi //MU_1,10.37// "abhyanumit" garjanahetukennumnena jt | "abhimatrthasya siddhi" yas-ya | sa | iti ivam ||MT_1,10.37|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae daama sarga || 1,10 || iti po munndrea samvsya ca rghava / uvca vacana cru dhraprrthamantharam //MU_1,11.1// "dhra" ca tat "prrthena" "manthara" nirbhara ca "dhraprrthamantharam" ||MT_1,11.1|| ita para vairgyaprakararambha | *<@<1>@>*smtv tattvam paramagahana svasvarpkhyam dya spv mrdhn gurucaraayor dhlipujam prayatnt * ktv deva araam ania vighnarja ca k vairgykhye*<@<2>@>* prakaraavare tanyate bhskarea ** 14 ** @<#1 N11: o #2 N11: rkhye>@ samvsanapara rvasiharvivmitrayor*<@<3>@>* vkya rutv rrmo hdgata vairgyam prakakaroti *<@<4>@>*bhagavan bhavat po yathvad adhun kila / kathaymy aham ajo 'pi ko laghayati sadvaca //MU_1,11.2// "bhavate"ti kulaguru vasiham praty ukti | kimartha kathayasty | atrha "ko" "laghayat"ti ||MT_1,11.2|| @<#3 4: havi #4 N11: o>@ svaya ktm pratij sampdayati aha tvad aya jto nije 'smin pitsadmani / kramea vddhi samprpta prptavidya ca sasthita //MU_1,11.3// "tvac"chabdo vipratipattyabhvavcaka*<@<5>@>* ||MT_1,11.3|| @<#5 N11: pra*ti*pa>@ tata sadcraparo bhtvham*<@<6>@>* muninyaka / vihtas trthaytrrtham urvm ambudhimekhalm //MU_1,11.4// spaam ||MT_1,11.4|| @<#6 N11: bht>@ etvattha klena sasrsthm imm mama / svaviveko jahrntar oghas taalatm iva //MU_1,11.5// "svaviveka" ko 'ham iti vicra ||MT_1,11.5|| vivekena parttm tenha tad anu svayam / bhoganrasay buddhy pravicritavn idam //MU_1,11.6// spaam ||MT_1,11.6|| ki tvay "pravicritam" ity | atrha ki nmeda vata sukha yo 'ya*<@<7>@>* sasrasasti / jyate mtaye loko mriyate jananya ca //MU_1,11.7// "vata" kae | "ida" "sukha" "ki" "nma" bhavati | na bhavatty artha | "ida" ki | "sasre" "sasti" sasaraa yasya | sa tda | "ya" "aya" "loka" | "mtaye" yat "jyate" | "jananya" ca yan "mriyate" ||MT_1,11.7|| @<#7 N11: y(o)*e*ya; 4: yeya>@ mtijananarpasya sasaraasya dukhatvam uktv tadrayabhtnm*<@<8>@>* bhvn dukhayuktatva kathayati svasthit sarva eveme sacarcaraceit / padm pataya pp bhv vibhavabhmaya //MU_1,11.8// "sacarcaraceit" calanasthitirpakriyyukt | "sarve" "eveme" 'nubhyamn | "bhv" sthvarajagamarp padrth | "padm" "pataya" padyukt bhavanti | prvalokoktajananamaraarpadukhrayatvd ity artha | "bhv" kathambht | "svasthit" svasmin sthit | na tu paraspara sambandhayukt | puna kathambht | "vibhavabhmaya" yathsva aktiyukt ||MT_1,11.8|| @<#8 4: ta>@ nanu katham "bhv" "svasthit" bhavanti | paraspara te nnvidhasambandhadarand ity | atrha ayaalksad parasparam asagina / liyante kevalam*<@<9>@>* bhv manakalpanay svay //MU_1,11.9// ayam mama putrdi ayam mama pitrdir iti "manakalpitena" sakalpenaiva bhvnm "paraspara" sambandho 'sti | na tu paramrthata iti bhva ||MT_1,11.9|| @<#9 N11: l()a; 4: l>@ nanu manasa katham etvat aktir astty | atrha manasamyattam ida jagad bhogi dyate / mana csad ihbhti kena sma parimohit //MU_1,11.10// "bhogi" vistrayuktam | "manasa" "asattvam" asatyabhtapadrthnusandhnamtrarpatvena jeyam ||MT_1,11.10|| asataiva vaya kaa vikrt*<@<10>@>* mhabuddhaya / mgatmbhas dre vane mugdhamg iva //MU_1,11.11// "asat" "eva" | na tu satyabhtena | manaseti ea ||MT_1,11.11|| @<#10 N11: Interlin. s. m.: ?mit>@ na kenacic ca vikrt vikrt iva sasthit / vata mh vaya sarve jann api ambaram //MU_1,11.12// "ambaram" mym ||MT_1,11.12|| kim eteu prapaceu bhog nma sudurbhag / mudhaiva hi vayam moht sasthit baddhabhvan //MU_1,11.13// "eteu prapaceu" madhye |" sudurbhag" atiayena durbhagatvkhyaguayukt | "bhog nma kim" bhavanti | ptamtraramayatvt na kicid api bhavantty artha | "hi"abda ataabdrthe | "hi" ata | "vayam" "eteu" bhogeu | "baddhabhvan" | "moht" "mudhaiva" "sasthit" vyarthatvt ||MT_1,11.13|| ajte bahuklena vyartha eva vaya ghane / mohe nipatit mugdh vabhre mugdhamg iva //MU_1,11.14// "mohe" bhogabhvankhye mohe | "bahuklena" bahukla tvat ||MT_1,11.14|| kim me rjyena kim bhogai ko 'ha kim idam gatam / yan mithyaivstu tan mithy kasya nma kim gatam //MU_1,11.15// %<[BhG I 32cd]>% "yat mithy" bhavati "tat mithyaivstu" iti sambandha ||MT_1,11.15|| avntaram upasahra karoti eva vimato brahman sarvev eva tato mama / bhvev aratir yt pathikasya maruv iva //MU_1,11.16// spaam ||MT_1,11.16|| svbhimatam vikaroti tad etad bhagavan brhi kim idam parinayati / kim ida jyate bhya kim idam parivardhate //MU_1,11.17// "kim" iti katham ity asyrthe ||MT_1,11.17|| jarmaraam pac*<@<11>@>* ca janana sampadas tath / virbhvatirobhvair vivartante puna puna //MU_1,11.18// bhveu iti ea | "bhvair" iti itthambhve tty | "vivartante" rpntara gacchanti ||MT_1,11.18|| @<#11 N11: pa>@ bhvais tair eva tair eva tucchair vayam ime kila / paya jarjarat nt vtair iva giridrum //MU_1,11.19// spaam ||MT_1,11.19|| acetan iva jan pavanai pranmabhi / dhvananta sasthit vyartha yath kcakaveava //MU_1,11.20// "kcakaveavo" hi vyartha dhvananti ||MT_1,11.20|| myatda katha dukham iti tapto 'smi cintay / jaraddruma ivogrea koarasthena vahnin //MU_1,11.21// spaam ||MT_1,11.21|| sasradukhapanrandhrahdayo 'py aham / nijalokabhayd eva galadbpair na rodimi //MU_1,11.22// "sasradukhny" eva "p" | tai "nrandhra" "hdaya" yasya | sa tda ||MT_1,11.22|| nyasanmukhavtts tu ukarodananras*<@<12>@>* / viveka eva htsastho mamaiknteu payati //MU_1,11.23// "ny" vyarth ca t | "sanmukhavttaya" sanmukhavypr t | "eknteu" "vivekai"kapara*<@<13>@>* "ev"smti bhva ||MT_1,11.23|| @<#13 4: r>@ bham muhymi sasmtya bhvbhvamay sthitim / dridryeeva subhago dre sasracintay //MU_1,11.24// "sthiti" jagadkhy sthitim | aha ka "iva" | "subhaga iva" | yath "subhaga" "dridryea" "muhyati" | tathety artha | ata "sasracintay" "dre" | s dre bhavatv ity artha ||MT_1,11.24|| eva smnyena sasrapadrthn dukhadatm*<@<14>@>* uktv tad vieeu pradhnabhty riya kathayati mohayanti manovtti khaayanti gunalam / dukhajlam prayacchanti vipralambhapar riya //MU_1,11.25// "mohayanti" avivekayuktat*<@<15>@>* kurvanti | aivaryamadagrast hi prvparavicrany eva bhavanti | "vipralambhapar" vacanapar ||MT_1,11.25|| @<#14 4: dukhatm #15 4: ktt>@ eva riya*<@<16>@>* dukhadatvam uktv tat pradhnvayavabhtasya dhanasypi dukhadatva kathayati cintnicayavakri nnandya dhanni me / samprastakalatri ghy ugrpad yath //MU_1,11.26// "cintnicayen"rjandyartham prayuktena cintsamhena | "vakri" kuilni | "ugrpad" hi bahu"kalatri" "ghi" dukhyaiva bhavanti ||MT_1,11.26|| @<#16 N11: riy>@ sagrahea svsvsthya kathayati vividhadoadaparicintanai satatabhagurakraakalpitai / mama na nirvtim*<@<17>@>* eti mano mune nigaitasya yath vanahastina //MU_1,11.27// "vividh" y "doada" | tsm "paricintanai" | kathambhtai | "satata"*<@<18>@>* "bhaguri" yni "krani" bhogarpi krani | tai "kalpitai" svaviayatay*<@<19>@>* prakaktai ||MT_1,11.27|| @<#17 4: niv #18 N11: satata #19 N11: tay(tay)>@ sarvadoamlakraabhtn viayn sargntalokena nindati khal kle kle nii niitamohaikamihik gatloke loke viayahahacaur sucatur / pravtt*<@<20>@>* prodyukt dii dii vivekaikaharae*<@<21>@>* rae akts te vadata vibudh ke 'dya subha //MU_1,11.28// "khal" atyantadukhakritvt durjanasads | tath "sucatur" aticturyayukt | "viayahahacaur" | "nii" lakaay avidyrpy rtrau | "niit" tk y*<@<22>@>* "mohaikamihik" | tay "gatloke" dre gatavicrkhyaprake | "loke" asmin sasre | "kle kle" sarveu kleu | "dii dii" sarvsu diku | "prodyukt" prakodyogabhja | ata eva "vivekasya" samyagvicrasya | yad "eka" "haraa" kevala haraa | tatra "pravtt"*<@<23>@>* bhavanti | he "vibudh" yya | "vadatdya" asmin samaye | "te" "viayahahacaur" "rae ke subha" "akt" bhavanti | na ke 'pti bhva*<@<24>@>* | iti ivam ||MT_1,11.28|| @<#20 4: tt #21 N11: vivai #22 N11, 4: kay #23 4: tt #24 4: va>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekdaa sarga || 1,11 || *<@<1>@>*samanantaram eva prakt rnind*<@<2>@>* vistarea kathayati iyam asmin vinodya sasre parikalpit / rr mune parimohya spi nnam anarthad //MU_1,12.1// "nna" nicayena | "anarthade"ti vieaadvrahetu ||MT_1,12.1|| @<#1 N11, 4: o #2 4: nd>@ anarthadatvam evsy kathayati ullsabahuln anta kalloln akramkuln*<@<3>@>* / jan prasravati sphrn*<@<4>@>* prvva taragi //MU_1,12.2// iya r "ullsabahuln" ullsaprn | "akramkuln" kramollaghananirbha-rn | tath "jan" jyadyitvt jaarpn | "kalloln" darpkhyn mahtaragn | "prasravati" utpdayati | k*<@<5>@>* "iva" | "taragiva" | yath "taragi" "prvi" varkle | uktaviean mahtaragn prasravati | tathety artha ||MT_1,12.2|| @<#3 4: lam #4 N11: sph** #5 4: ka>@ cintduhitaro bahvyo*<@<6>@>* bhridurlaliterit / cacal prabhavanty asys tarag sarito yath //MU_1,12.3// "bhri" yni "durlalitni" durvils | tair "rit" cacalit | utthpit iti yvat ||MT_1,12.3|| @<#6 4: hyo>@ e hi padam ekatra na nibadhnti durbhag / mugdhevniyatcram ita ceta ca dhvati //MU_1,12.4// "hi" nicaye | "aniyatcra" kmacrata ity artha | kriyvieaam etat ||MT_1,12.4|| janayant para dham parmgik sat / vinam eva dhatte 'ntar dpalekheva kajjalam //MU_1,12.5// spaam ||MT_1,12.5|| guguavicrea vinaiva kila prvagam / rjapraktivan*<@<7>@>* mh durrhvalambate*<@<8>@>* //MU_1,12.6// "rjapraktivat" rjasvabhvavat | rjpi hi "guguavicra"rahitam eva "prvagam" "avalambate"*<@<9>@>* ||MT_1,12.6|| @<#7 N11: k*ti* #8 N11, 4: lambha #9 4: lambha>@ karma tena tenai*<@<10>@>* vistram upagacchati / doviavegasya yat kravisaryate //MU_1,12.7// "krasya" "visara" seka | sa ivcarate "kravisaryate" ||MT_1,12.7|| @<#10 N11: tainai>@ tvac chtamduspara parasve ca jane jana / vtyayeva hima yvac chriy na parukta //MU_1,12.8// rspare "jana" "svasmin pare ca" mahkahina eva bhavatti pirtha | "vty" hi "himam" "parukarot"ty upamnatvena ght ||MT_1,12.8|| prj r ktaj ca peal mdava ca ye / psumuyeva maaya riy te malinkt //MU_1,12.9// spaam ||MT_1,12.9|| na r sukhya bhagavan dukhyaiva hi kalpate / gupta vinana dhatte mti vialat yath*<@<11>@>* //MU_1,12.10// spaam ||MT_1,12.10|| @<#11 4: tath>@ rmn ajananindya ca ra cpy avikatthana / samadi prabhu caiva durlabh purus traya //MU_1,12.11// riy spa shakratvena jananindya eva bhavatti bhva ||MT_1,12.11|| e hi viam dukhabhogin gahan guh / ghanamohagajendr vindhyaailamahav //MU_1,12.12// spaa ||MT_1,12.12|| puna kdy astty apekym ha satkryapadmarajan dukhakairavacandrik / saddidpikvty kallolaughataragi //MU_1,12.13// "kallol" darparp mahtarag ||MT_1,12.13|| sambhrambhrdipadav vidaviavardhin / kedrik vikalpn khad kubhayabhoginm //MU_1,12.14// "khad" guh | "kubhayni" eva "bhogina" sarp | tem ||MT_1,12.14|| hima vairgyavalln vikrolkaymin / rhudar vivekendo saujanymbhojacandrik //MU_1,12.15// spaam ||MT_1,12.15|| indryudhavad lolannrgamanohar / lol taid ivotpannadhvasin jaasaray //MU_1,12.16// spaam ||MT_1,12.16|| capal varjit raty*<@<12>@>* nakul nakulnaj / vipralambhanattparyahetgramgatik //MU_1,12.17// "capal" cpalyaguasahit | ata eva "raty" "varjit" kutrpi ratim akurvatty artha | tath "nakul" aticpalatvena nakulastrsarp | tath "nakulnaj" du | akulnajo hi duo bhavati | tath "vipralambhane" paravacane | yat "ttparyam" | tasya "hetu" csau "ugramgatik" kahinamgatsvarp ||MT_1,12.17|| @<#12 4: ramy>@ laharvaikarpea kaam padam akurvat / cal dpaikhevti durjeygatigocar //MU_1,12.18// na "gatau" gamane gocar "agatigocar" | "dpaikh"pi gatau agocar eva bhavati ||MT_1,12.18|| sihva vigrahavyagrakarndrakulaptin / khagadhreva iir tk tkayray //MU_1,12.19// "vigrahavyagra" yuddhavyagra | yat "karndrakula" hastikula | tatra patatti td tatsdhyatvt | "sih" ced bhavati | "iir" mukhe santpaharitvt | "tkay"*<@<13>@>* kahinacint*<@<14>@>* | "raya" yasy | s ||MT_1,12.19|| @<#13 4: ay #14 4: nt>@ nnayopahatrthiny durdhiparipnay / paymy abhavyay lakmy kicid dukhd te sukham //MU_1,12.20// "upahatn" ajnabdhitn*<@<15>@>* | "arthate" lambanatvena kkatti tdy ||MT_1,12.20|| @<#15 4: tt>@ dvreotsrit lakm punar eti tamo'ri / aho vata htasthn nirlajj durjanspad //MU_1,12.21// "tamo'ri" gehntargatatamonivrartha kalpitena*<@<16>@>* kudradvrea ||MT_1,12.21|| sargntalokena rnind sampayati manoram karati cittavtti kadaryasdhy kaabhagur ca / vylvalgarbhanivttadeh*<@<17>@>* vabhrotthit pupalateva lakm //MU_1,12.22// "kadaryasdhy" kukarmasdhy | rpake "vylval" dukhval | iti ivam ||MT_1,12.22|| @<#16 4: kalpa #17 N11: vy(l)*l*val(ra)*ga*rbha>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvdaa sarga || 1,12 || eva rnind ktv jvitanind karoti yu pallavakogralambmbukaabhaguram / unmattam iva santyajya yty ake arrakam //MU_1,13.1// "yu" jvita | "yt"ti sambandha | "ake" asamaye | tatsammatirpa samayam ullaghyeti yvat ||MT_1,13.1|| viayrvisagaparijarjaracetasm / aprauhtmaviveknm*<@<1>@>* yur ysakraam //MU_1,13.2// spaam ||MT_1,13.2|| @<#1 4: tmvi; N11: tm()avi>@ ye tu vijtavijey virnt vitate pade / bhvbhvasamvast yus te sukhyate //MU_1,13.3// "virnt" tmatve nicit | "vitate" aparimite | "bhvbhveu" pravhgateu notpdeu | "samvast" svabhvd apracyut ||MT_1,13.3|| vayam parimitkraparinihitanicay / sasrbhrataitpuje mune nyui nirvt //MU_1,13.4// "parimita" primityayukta | ya*<@<2>@>* "kra" dehdirpa kra | tatra "parinihita" nih*<@<3>@>* gata | "nicaya" tmanicaya | ye | te | "nirvtir"*<@<4>@>* hi aparimitasvarpanihatvam iti bhva ||MT_1,13.4|| @<#2 4: ya #3 N11: h** #4 N11, 4: vttir>@ yujyate veana vyv kasya ca*<@<5>@>* khaanam / grathana ca taragm sth nyui yujyate //MU_1,13.5// "sth" dhatvivsa ||MT_1,13.5|| @<#5 4: om.>@ pelava aradvbhram asneham iva dpakam / taragakam ivlola gatam evopalakyate //MU_1,13.6// yur iti ea | "pelava" laghu ||MT_1,13.6|| taragapratibimbendu*<@<6>@>* taitpuja nabho'mbudam / grahtum sthm badhnmi na tv yui gatasthitau //MU_1,13.7// spaam ||MT_1,13.7|| @<#6 N11: edu>@ avirntaman nyam yur tatam hate / dukhyaiva vimho 'ntar garbham avatar yath //MU_1,13.8// "avatar" kharastriym avj jt vaav | tasy "garbha" kukipana vin na niryti ||MT_1,13.8|| sasrasastv ambhapheno 'smin sargasgare / kyavally raso rja jvitam me na rocate //MU_1,13.9// "sargasgare" kathambhte | "sasre" "sasti" sasaraa | yasya | tde | "ambhaphena" ambhovikra phena | daaratham prati iyam ukti ||MT_1,13.9|| prpya samprpyate yena bhyo yena na ocyate / pary nirvte*<@<7>@>* sthna yat taj jvitam ucyate //MU_1,13.10// "pary" utky ||MT_1,13.10|| @<#7 4: vtte>@ taravo 'pi hi jvanti jvanti mgapakia / sa jvati mano yasya mananena na jvati //MU_1,13.11// "mananena" bhognusandhnena ||MT_1,13.11|| jts ta eva jagati jantava sdhujvit / ye punar neha jyante e jnta gardabh //MU_1,13.12// yya "jnta" | kim ity apekym ha | "e" iti | "e" "gardabh" bhavanti ||MT_1,13.12|| bhro 'vivekina stram bhro jna ca rgia / anta ca mano bhro bhro 'ntmavido vapu //MU_1,13.13// "avivekina" vivekarahitasya | "bhra"tva ca "str"de samyagjndyarthakriykritvbhvena jeyam ||MT_1,13.13|| rpam yur mano buddhir ahakras tathehitam / bhro bhradharasyeva sarva dukhya durdhiya //MU_1,13.14// "durdhiya" buddhirahitasya | buddhirahito hi "rp"dau samatay pravaya yti | tata ca dukhe nimajjati ||MT_1,13.14|| avirntamanapram padm paramspadam / no rogavihagnm yur ysana dham //MU_1,13.15// "yu" kathambhtam | "avirntam" paramapadavirntirahita | yan "manas" | tena "pram" ||MT_1,13.15|| pratyaha khedam utsjya anair alam anratam / v eva janmana vabhra klena vinikhanyate //MU_1,13.16// klanyatva*<@<8>@>* hi yua prasiddham ||MT_1,13.16|| @<#8 4: ni; N11: n(ya)*i*>@ arrabilavirntair viadhapradyibhi / rogair nipyate raudrair vylair iva vannila //MU_1,13.17// yur iti ea ||MT_1,13.17|| prasuvnair avaccheda tucchair antaravsibhi / dukhair kyate krrair ghuair iva jaraddruma //MU_1,13.18// "avaccheda" chedanam | "prasuvnair" utpdayadbhi | "kyate" svavaa nyate ||MT_1,13.18|| nna nigirayu ghanagarvam anratam / khur mrjrakeeva maraenvalokyate //MU_1,13.19// "avalokyate" kad etat grase iti dyate ||MT_1,13.19|| garvdiguagarbhiy nyayaktivayay / annam mahaneneva jaras parijryate //MU_1,13.20// "aaktivayay" aaktigrastay ||MT_1,13.20|| dinai katipayair eva parijya gatdaram / durjana sajjaneneva yauvanenvamucyate //MU_1,13.21// spaam ||MT_1,13.21|| vinasuhd nitya jarmaraabandhun / rpa igavareeva ktntenbhilayate //MU_1,13.22// spaam ||MT_1,13.22|| sargntalokena jvitanind sampayati sthiratay sukhahritay tay satatam ujjhitam uttama phalgu ca / jagati nsti tath guavarjitam maraamrjitam*<@<9>@>* yur ida yath //MU_1,13.23// "uttame"ty mantraam | "phalgu" nisram | "maraena" "mrjita" sakiptam | iti ivam ||MT_1,13.23|| @<#9 4: ram>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae trayodaa sarga || 1,13 || *<@<1>@>*adhunhakranindm prastauti mudhaivbhyutthito mohn mudhaiva parivardhate / mithymayena bhto 'smi durahakraatru //MU_1,14.1// "mithymayena" mithysvarpea ||MT_1,14.1|| @<#1 N11: o>@ ahakravad eva doakoa kadarthanm / dadti dnadnn sasro vividhkti //MU_1,14.2// "kadarthan" dukham ||MT_1,14.2|| ahakravad pad ahakrd durdhaya / ahakravad hpy ahakro mahmaya //MU_1,14.3// "h" bhogrtha ce ||MT_1,14.3|| tam ahakram ritya parama ciravairiam / na bhuje na pibmy ambha kim u bhogn bhaje mune //MU_1,14.4// spaam ||MT_1,14.4|| sasrarajjur drgh mama cetasi mohin / tathakradoea kirteneva vgur //MU_1,14.5// "ahakradoe"hakrkhyena doea ||MT_1,14.5|| yni dukhni drghi viami mahnti ca / ahakrt prastni tny agt khadir iva //MU_1,14.6// "agt" parvatt ||MT_1,14.6|| amendo saihikeysya guipadmamahanim / jnameghaaratklam ahakra tyajmy aham //MU_1,14.7// spaam ||MT_1,14.7|| ahakratygam eva karoti nha rmo na me vch bhveu na ca me mana / nta situm icchmi svtmany eva jino yath //MU_1,14.8// dehasyaiva rmatvt | mama cinmtratvd iti bhva | "nta" ahakrarahita ||MT_1,14.8|| ahakravad yad yan may bhukta kta htam / sarva tat tad avastv eva vastv ahakrariktat //MU_1,14.9// "ahakrariktat" ahakrarhityam ||MT_1,14.9|| aham ity asti ced brahmann aham padi dukhita / sampatsu sukhitas tasmd anahakrit dhana //MU_1,14.10// dhanayuktasya eva hi patsu sampatsu ca dukhdisparo na bhavatti prvavkye*<@<2>@>* bhva | phalitam ha "tasmd" iti*<@<3>@>* | "tasmt" tato heto | "anahakrit dhana" dhanam bhavati | dehtmatve nicita puruo hi dehrtham bhogajlam icchan bhogarhityarpym padi dukh bhavati | tatsampattirpy sampadi sukh bhavati | cinmtrtmatve nicito 'ha na tdo bhavmti bhva*<@<4>@>* ||MT_1,14.10|| @<#2 N11: *prvavkye* #3 4 om. phalitam ha; vgl. jedoch nchste FN. N11: *phalitam ha* #4 4: phalitam ha; N11: (phalitam ha)>@ ahakram parityjya mune ntamans tath / avatihe gatodvego bhogaughe 'bhagurspadam //MU_1,14.11// "avatihe" tihmi | "ahakra" kathambhtam | "bhogaughe" bhogasamhe | "abhagurspadam" anavarapratiham ||MT_1,14.11|| brahman yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_1,14.12// spaam ||MT_1,14.12|| ahakraghane nte tnavataillat / ntadpaikhvtty kvpi ysyati satvaram //MU_1,14.13// spaam ||MT_1,14.13|| ahakramahvindhye manomattamatagaja / visphrjati ghansphoai stanitair iva vrida //MU_1,14.14// "visphrjati" vilasati | "ghansphoai" niviakaratlai ||MT_1,14.14|| iha dehamahdary*<@<5>@>* ghanhakrakesar / yo 'yam ullasati sphra teneda jagad tatam //MU_1,14.15// anahakritve hi sad api jagan nsti apekviayatvbhvt ||MT_1,14.15|| @<#5 4: ham aha darp; N11: maha>@ ttantulavaprot bahujanmaparampar / ahakrograigena kahe muktval kt //MU_1,14.16// "igo" hi "tantuprotm" "muktval" "kahe" karoti ||MT_1,14.16|| putradrakalatri tantram mantravivarjitam / prasritam aneneha durahakravairi //MU_1,14.17// spaam ||MT_1,14.17|| pramrjite 'ham ity asmin pade svayam akhidyat / pramrjit bhavanty eva sarv eva durdhaya //MU_1,14.18// spaam ||MT_1,14.18|| aham ity ambude nte anai suamalini / manomananasammohamihik kvpi gacchati //MU_1,14.19// "manasa" ya "mananasammoha" mananarpa | sa eva "mihik" nhra ||MT_1,14.19|| nirahakravtter me maurkhyc chokena sdata / yat kicid ucitam brahmas tad khytum ihrhasi //MU_1,14.20// prathamam ahakra svayam eva tyajmi | pact tvadukta karomti bhva ||MT_1,14.20|| sargntalokenhakranind sampayati sarvpad nilayam adhruvam antarastham unmuktam uttamaguena na saraymi / yatnd ahaktipadam parito 'tidukham eea m samanudhi mahnubhva //MU_1,14.21// "ahaktipadam" ahaktykhya sthnam | "eee"ti ahakrrayaa tyaktv yat kicit samjpayasi tat sampdaymti bhva | ahakra ca idantviayatvayogye dehe ahantviayatvasajanana*<@<6>@>* jeyam | iti ivam ||MT_1,14.21|| @<#6 4: tvsa; N11: tv**sajana>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturdaa sarga || 1,14 || evam ahakranind ktv cittanindm prastauti doair jarjarat yta satkryd ryasevitt*<@<1>@>* / vtttapichalavavac*<@<2>@>* ceta calati cacalam //MU_1,15.1// "doai" rgdidoai | "satkryt" "calati" satkrye sthairyea na tihatty artha ||MT_1,15.1|| @<#1 4: tam #2 4: piccha; N11: lavava>@ ita ceta ca suvyagra vyartham*<@<3>@>* evbhidhvati / drd dratara dna grme kauleyako yath //MU_1,15.2// "kauleyaka" v ||MT_1,15.2|| @<#3 N11: vya(kta)*rtha*m>@ na prpnoti kvacit kicit prptair api mahdhanai / nnta sampratm eti karaaka ivmbubhi //MU_1,15.3// kicit prpto*<@<4>@>* hi puna kicid "api" na prrthayed iti bhva ||MT_1,15.3|| @<#4 4: pno>@ nityam eva mana nya kadvgurvtam / na man nirvti*<@<5>@>* yti mgo*<@<6>@>* ythd iva cyuta //MU_1,15.4// @<#5 4: niv #6 4: mgyo>@ "nya" nisram ||MT_1,15.4|| taragataral*<@<7>@>* vtti dadhad lnaratm / parityajya kaam api na mano yti nirvtim //MU_1,15.5// @<#7 4: taraga>@ "lnarat" hastasparsahatvam | maticcalyam*<@<8>@>* iti yvat ||MT_1,15.5|| @<#8 N11: (i)ati; 4: ati>@ mano mananavikubdha dio daa vidhvati / mandarhananodbhta krravapayo yath //MU_1,15.6// "mananavikubdham" bhognusandhnakubdham ||MT_1,15.6|| kallolakalanvartam mymakaramlitam / na niroddhu samartho 'smi manomohamahravam //MU_1,15.7// "kallola"rp y "kalan" sakalpa | saiv"varta" yasya | tat | "my" viparyayajnam ||MT_1,15.7|| bhogadrvkurkk*<@<9>@>* vabhraptam acintayan / manohariako brahman dra viparidhvati //MU_1,15.8// spaam ||MT_1,15.8|| @<#9 4: kura>@ na kadcana me cetas tm lnaviratm / tyajaty kulay*<@<10>@>* vtty*<@<11>@>* cacalatvam ivrava //MU_1,15.9// "lnavirat" hastasparsahatva*<@<12>@>* | maticcalyam*<@<13>@>* iti yvat ||MT_1,15.9|| @<#10 N11: l()a*y* #11 4: tty (cintnicayacacuram) #12 N11, 4: hast #13 4: ati>@ ceta cacalay vtty cintnicayacacuram / dhtim badhnti naikatra kesar pajare yath //MU_1,15.10// "cintnicayena" cintsamhena | "cacura" nirbharam ||MT_1,15.10|| mano moharathrha arrc chamatsukham / haraty upagatodyoga hasa kram ivmbhasa //MU_1,15.11// spaam ||MT_1,15.11|| analpakalpantalpe niln cittavttaya / munndra na prabudhyante tena tapto 'ham kula //MU_1,15.12// kalpangrastam*<@<14>@>* eva sadsanmano*<@<15>@>* 'stti bhva ||MT_1,15.12|| @<#14 4: pra #15 N11: sa*nma*(da)no>@ kroktadhagranthitstrombhittman / vihago jlakeneva brahman baddho 'smi cetas //MU_1,15.13// "granthayo" 'tra rgdirp jey ||MT_1,15.13|| satatmaradhmena cintjvlbilena ca / vahnineva ta ukam mune dagdho 'smi cetas //MU_1,15.14// "satatam amara" krodha eva | "dhma" yasya | tdena ||MT_1,15.14|| krrea jaat ytas tbhrynugmin / ava kauleyakeneva brahman bhukto 'smi cetas //MU_1,15.15// spaam ||MT_1,15.15|| taragataralsphlavttin jaarpi / taavka ivaughena brahman nto 'smi cetas //MU_1,15.16// "taraga"vat "taralsphl" atyantacacal | "vtti" yasya | tdena ||MT_1,15.16|| avntaraniptya nyenkramaya ca / ta*<@<16>@>* canileneva dre nunno 'smi cetas //MU_1,15.17// @<#16 N11: ()a>@ "avntareu" bhogarpeu paramavirntirahiteu padeu*<@<17>@>* | ya "niptas" | tasmai | "kramaya" kramartha | "nyene"ti manovieaam ||MT_1,15.17|| @<#17 4: om. padeu>@ sasrajaladher asmn nityam uttaraonmukha / setuneva payapro rodhito 'smi kucetas //MU_1,15.18// spaam ||MT_1,15.18|| ptld gacchat pham pht ptlagmin / kpakha kudmneva veito 'smi kucetas //MU_1,15.19// spaam ||MT_1,15.19|| mithyaiva sphrarpea*<@<18>@>* vicraviarru / blo vetlakeneva ghto 'smi svacetas //MU_1,15.20// @<#18 N11, 4: sthra>@ "ghta" svavakta ||MT_1,15.20|| vahner uatara*<@<19>@>* aild api kaatarakrama / vajrd api dho brahman durnigrahamanograha //MU_1,15.21// "kaatara" "krama" ullaghana yasya | sa "kaatarakrama" | "durnigraha"*<@<20>@>* dukhena nirgrahtu akya | yat "mana" | tasya "graha" grahana | "durnigrahamanograha" ||MT_1,15.21|| @<#19 4: tarc #20 4: graha>@ ceta patati kryeu vihaga cmiev iva / kaena virati yti bla kranakd iva //MU_1,15.22// spaam ||MT_1,15.22|| jaapraktir lolo vitatvartavttimn / mano'bdhir hitavylo drn nayati tta mm //MU_1,15.23// "jaaprakti" jaasvabhva taprakti ca | "vitatvart" eva "vttaya" yasya | sa | "hitni" kkitni eva "vyl" sarp | yasya | sa | ceyuktasarp*<@<21>@>* ca yasmin | sa*<@<22>@>* | "drn" "nayati" nnviayeu bhramayati*<@<23>@>* ||MT_1,15.23|| @<#21 N11, 4: rpa #22 4: om. sa #23 4: ma*ya*ti>@ yaddam manas tavsti tarhi tasya*<@<24>@>* nigraha kurv ity | atrha apy abdhipnn mahata sumerllaghand*<@<25>@>* api / api vahnyaant sdho viama cittanigraha //MU_1,15.24// spaam ||MT_1,15.24|| @<#24 4: tasya tarhi #25 4: samerla>@ nanu cittanigraho dusdhya*<@<26>@>* eva bhavatu | ki tena setsyatty | atrha*<@<27>@>* citta kraam arthn tasmin sati jagattrayam / tasmin ke jagat ka tac cikitsyam prayatnata //MU_1,15.25// spaam ||MT_1,15.25|| @<#26 N11: cittra ... sdha #27 4: tr>@ cittd imni sukhadukhaatni nnam abhygatny agavard iva knanni / tasmin vivekavaatas tanutm prayte manye mune nipuam eva galanti tni //MU_1,15.26// "imni" anubhyamnni | "agavart" parvatareht | "nipua" samyak ||MT_1,15.26|| sargntalokena cittanind sampayati sakalaguajay yatra baddh mahadbhis tam arim iha vijetu cittam abhyutthito 'ham / vigataratitayntar nbhinandmi lakm*<@<28>@>* jaamalinavilm meghamlm ivendu //MU_1,15.27// "yatra" yasmin manasi | "abhyutthita" udyogayukto jta | iti ivam ||MT_1,15.27|| @<#28 4: km>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacadaa sarga || 1,15 || evam manonind ktv tnindm prastauti hrdndhakraarvary tayeha durantay / caranti cetanke doakauikapaktaya //MU_1,16.1// "cetanke" cittke | "do" rgdaya | yukta ca arvary kauikaca-raam ||MT_1,16.1|| antardhapradyiny samharasamrdava / paka dityadptyeva oa nto 'smi cintay //MU_1,16.2// "samha" dhta | "rasamrdavam" svdakta jalakta*<@<1>@>* ca mrdava ye-na | sa | "cint" ctra t eva jey*<@<2>@>* | ty*<@<3>@>* cintrpatvnapyt | evam uttaratrpi jeyam ||MT_1,16.2|| @<#1 4: om. jalakta #2 4: ya #3 4: y>@ mama cittamahraye vymohatimirkule / nye tavin matt bham picik //MU_1,16.3// "" t ||MT_1,16.3|| rajoracitanhr kcanvacayojjval / nna viksam yti cint me 'okamajar //MU_1,16.4// "nna" nicaye | "cint" "aokamajar" "me" "viksam" "yti" | kathambht | "rajas" svayam utpditena lobhena | "racita" "nhra" jya yay | s | "rajas" par-gea | "racita" utpdita | "nhra" yay seti ca | "kcanvacayena" kcanasagrahea | "ujjval" jvalant | kcanvacayavat ujjval ca ||MT_1,16.4|| alam antar bhramyai t kavalitay / yt vimalollsam rmir ambunidhv iva //MU_1,16.5// "antar" manasi | "bhramya" mithyjnya ||MT_1,16.5|| uddmakallolarav dehdrau vahatva me / taragitatarkr tarattaragi //MU_1,16.6// tarant csau ttaragi "tarattaragi" ||MT_1,16.6|| vega saroddhum udito vtyayeva*<@<4>@>* jarattam / nta kaluay kvpi dhiyya cittactaka //MU_1,16.7// "vega" svakya vega | "dhiy" tviay buddhy ||MT_1,16.7|| @<#4 N11: ev>@ y ym aham adhtsthm raymi guariyam / t t kntati me t tantrm iva kumik //MU_1,16.8// "adhtsthm" ikitadrhya*<@<5>@>* | dhm iti yvat ||MT_1,16.8|| @<#5 N11; 4: hy>@ payasva jaratpara*<@<6>@>* vyv iva jarattam / nabhasva aranmegha cintcakre bhrammy aham //MU_1,16.9// "cintcakre" tcakre ||MT_1,16.9|| @<#6 4: tyar>@ gantum spadam tmyam asamarthadhiyo*<@<7>@>* vayam / cintjle vimuhymo jle akunayo yath //MU_1,16.10// "tmyam spadam" paramtmatattvkhya nija sthnam ||MT_1,16.10|| @<#7 4: asartha>@ tbhidhnay tta dagdho 'smi jvlay tath / yath dhopaamanam ake nmtair api //MU_1,16.11// spaam ||MT_1,16.11|| dra dram ito gatv sametya ca puna puna / bhramaty u diganteu tonmatt turagam //MU_1,16.12// spaam ||MT_1,16.12|| jaasasagi*<@<8>@>* t ktordhvdhogamgam / kubdh granthimat nityam araghaograrajjuvat //MU_1,16.13// "granthimat" rgdigranthiyukt ||MT_1,16.13|| @<#8 4: sargi>@ antar grathitay dehe sambhramocchidyamnay / rajjvevu balvardas tay vhyate jana //MU_1,16.14// "dehe" arre | "sambhramea" na tu yukty | "ucchidyamnay" nayitum rabdhay | "vhyate" yatra tatra nyate ||MT_1,16.14|| putradrakalatrditay*<@<9>@>* nityakay / khagev iva kirtyeha*<@<10>@>* jla lokeu racyate //MU_1,16.15// "putrdibhir" eva hi loka sasre bandham pnoti ||MT_1,16.15|| @<#9 4: tri #10 4: ratye>@ bhyayaty api dhreham andhayaty api sekaam / khedayaty api snanda t keva arvar //MU_1,16.16// spaam ||MT_1,16.16|| kuil komalaspar viavaiamyaasin / dahaty api mank sp*<@<11>@>* t keva bhogin //MU_1,16.17// spaam ||MT_1,16.17|| @<#11 4: s>@ bhinatti hdayam pusm mymayavidhyin / daurbhgyadyin dn t keva rkas //MU_1,16.18// "my" ev"maya" rogas | ta karotti td | "daurbhgyadyin" vaivaryakri ||MT_1,16.18|| tandrtantrgaa koe dadhn pariveitam / nnande rjate brahmas tjarjaravallak //MU_1,16.19// "tandr" viayev avasd | t eva "tantryas" | ts "gaas" | ta "pariveita" samyak baddha | "nande" virntyavasthrpe nande nye ca ||MT_1,16.19|| nityam evtimalin kaukonmdalin / drgh tanv ghanasneh tgahvaravallar //MU_1,16.20// "t" eva "gahvaravallar" vabhralat ||MT_1,16.20|| annandakar ny niphaltyartham unnat / amagalakar krr t keva majar //MU_1,16.21// "k majar" nissr majar ||MT_1,16.21|| anvarjitacittpi sarvam evnudhvati / na cpnoti phala kicit t jreva kmin //MU_1,16.22// "anvarjitacitt" aramyatvd avaktajanahday ||MT_1,16.22|| sasrantte mahati nnrasasamkule / bhuvanbhogarageu t jarahanartak //MU_1,16.23// "nnras" sukhdirp grdirp ca ||MT_1,16.23|| jar kusumit rh ptotptaphalvali / sasrajagale drghe tvialat tat //MU_1,16.24// "rh" praroha gat ||MT_1,16.24|| yan na aknoti tatrpi dhatte tavit gatim / ntyaty nandarahita t jreva nartak //MU_1,16.25// spaam ||MT_1,16.25|| bha sphurati nhre myaty loka gate / dukhaugheu pada dhatte*<@<12>@>* tcapalavarhi //MU_1,16.26// "nhre" mohe | "loke" jne ||MT_1,16.26|| @<#12 N11, 4: datte>@ jaakallolabahal cira nyatarntar / kaam ullsam yti tprvtaragi //MU_1,16.27// "jaakallolai" jyarpai kallolai jalakallolai ca ||MT_1,16.27|| naam utsjya tihanta vkd vkam iv param / purut purua yti t loleva paki //MU_1,16.28// "t" "naam" "puruam" "utsjya" "purut" tasmn nat purut | "param" anyarpa | "tihanta" sthitiyuktam | "puruam yti" | k "iva" | "pakiva" | yath "paki" "naa vkam" parityajya "vkt" tasmt*<@<13>@>* nat | "aparam" anyarpa | "tihanta vka yti" | tathety artha ||MT_1,16.28|| @<#13 4: smn>@ pada karoty alaghye 'pi tptpi phalam hate / cira tihati naikatra tcapalamarka //MU_1,16.29// spaam ||MT_1,16.29|| ida ktvedam yti sarvam evsamajasam / anrata ca yatate t ceeva daivik //MU_1,16.30// "daivik" daivasambandhin*<@<14>@>* ||MT_1,16.30|| @<#14 N11: badhi>@ kaam yti ptla kaa yti nabhastalam / kaam bhramati dikkuje thtpadmaapad //MU_1,16.31// spaam ||MT_1,16.31|| sarvasasrado*<@<15>@>* taik drghadukhad / antapurastham api y yojayaty atisakae //MU_1,16.32// "dom" iti nirdhrae ah | drghadukhatvam evottarrdhena kathayati "antapurastham" iti ||MT_1,16.32|| @<#15 4: sarva>@ prayacchati para jyam paramlokarodhin / mohanhragahan tjaladamlik //MU_1,16.33// spaam ||MT_1,16.33|| sarve jantujln*<@<16>@>* sasravyavahrim / pariprotamanomls t bandhanarajjava //MU_1,16.34// spaam ||MT_1,16.34|| @<#16 N11: n>@ vicitravar vigu*<@<17>@>* drgh malinasasthiti / nynyspad t akrakrmukadharmi //MU_1,16.35// malinspadatva akrakrmukapake meghrayatvena jeyam ||MT_1,16.35|| @<#17 N11: ()a; 4: a>@ aanir guasasynm phalit arad pade / hima sampatsarojinys tamas drghaymin //MU_1,16.36// t k | "pade" padartham | "phalit" "arat" phalayukt arad | patpradety artha ||MT_1,16.36|| sasranakana kylayavihagam / mnasrayahari smarasagtavallak //MU_1,16.37// spaam ||MT_1,16.37|| vyavahrbdhilahar mohamtagakhal / mrganyagrodhasubhag dukhakairavacandrik //MU_1,16.38// "mrge" "nyagrodha"cchyvat parimadukhvahety artha ||MT_1,16.38|| jarmaraadukhnm ek ratnasamudgik / dhivydhivilsn nityamatt vilsin //MU_1,16.39// "samudgik" peik ||MT_1,16.39|| kaam lokavimal sndhakralav kaam / vyomavthsam t nhragahan kaam //MU_1,16.40// spaam ||MT_1,16.40|| gacchatpaama t kryavyymantaye / tam ghanatamak yath rakonivttaye //MU_1,16.41// "krya"kta ya "vyyma" | tasya "ntaye" | "tam" rtri ||MT_1,16.41|| tvan muhyaty aya loko mko vilulitaya / yvad evnusandhatte tviavicikm //MU_1,16.42// "viavicik" viabhakaakto rogaviea ||MT_1,16.42|| loko 'yam akhila dukha cintayojjhita ujjhati / cintvicikmantra cinttygo hi kathyate //MU_1,16.43// "dukha" cintsvarpa dukha ||MT_1,16.43|| tapakhdi sarvam miaakay*<@<18>@>* / dadhn sphuraty*<@<19>@>* antas t matsy hrade*<@<20>@>* yath //MU_1,16.44// spaam ||MT_1,16.44|| @<#18 N11: si #19 N11, 4: ranty #20 N11: hde>@ rogrtir agag t gambhram api mnavam / uttnat nayaty u sryava ivmbujam //MU_1,16.45// "uttnatm" uttnapitva | ycakabhvam iti yvat ||MT_1,16.45|| aho bata mahac citra tm api mahdhiya / duchedm*<@<21>@>* api kntanti vivekenmalsin //MU_1,16.46// spaam ||MT_1,16.46|| @<#21 N11: ducche>@ nsidhr na vajrgnir na taptyakarcia / tath tk yath brahmas teya hdi sasthit //MU_1,16.47// spaam ||MT_1,16.47|| kajjalsitatkgr snehadrghadapar / prak*<@<22>@>* dhadaspars t dpaikh iva //MU_1,16.48// "kajjalsit" ca t "tkgr" ca | "sneha" rga taila ca | "da" avasth varti ca ||MT_1,16.48|| @<#22 N11, 4: >@ api merpamam prjam api ram api sthiram / tkaroti taik nimeea narottamam //MU_1,16.49// "tkaroti" laghkarotty artha ||MT_1,16.49|| vistragahan bhm ghanajlarajomay / sndhakrogranhr t vindhyamahav //MU_1,16.50// "vistr" csau "gahan" ca | vindhyamahavpake "vistrni gahanni" yasy | seti | "ghan" csau bandhakatvt "jla"rp ca | td csau "rajomay" ca rajoguamay ca | meghajlena rajas ca vyptety*<@<23>@>* aavpake | "sndhakr" ajnndhyayukt | "ugranhr" kahinamohayukt ||MT_1,16.50|| @<#23 4: rajas vyptyety>@ sargntalokena tnind sampayati ekaiva sarvabhuvanntaralabdhalaky durlakatm*<@<24>@>* upagataiva purasthiteva / t sthit jagati cacalavcimle krravmbupaale madhureva akti //MU_1,16.51// "durlakatm" "upagataiv"tyantsattvd iti bhva | "madhur akti" mdhurykhyo gua | iti ivam ||MT_1,16.51|| @<#24 4: lakya>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae oaa sarga || 1,16 || *<@<1>@>*eva tnind ktv arranindm prastauti rdrntratantrgahano vikr paritpavn / deha sphurati sasre so 'pi dukhya kevalam //MU_1,17.1// "rdr" raktrdr | y "antratantrya"*<@<2>@>* | tbhi "gahana" durgama | "vikr" rogavn ||MT_1,17.1|| @<#1 N11: o #2 N11: try()a>@ deham eva vistarea viinai*<@<3>@>* ajo 'pi tajjasado valittmacamatkti / yukty bhavyo 'py abhavyo me na jao npi cetana //MU_1,17.2// "ajo 'pi" patulyatvencetano 'pi | "tajjasada" pramttvena bhsamnatvt | "valite"ti dehhambhvanayaiva param"tmacamatkro" vyavadhna yti | "yukty" yogdirpay yukty | "bhavyo 'pi" reho 'pi mokasdhanatvt | "me abhavya" maddybhavya ||MT_1,17.2|| @<#3 N11, 4: viana>@ jajaador madhye dolyitaduraya / na vivek na mhtm moham eva prayacchati //MU_1,17.3// "jaatve" pavat*<@<4>@>* cerayo na syt | "ajaatve" grhyat na yyd iti bhva ||MT_1,17.3|| @<#4 4: vac>@ stokennandm yti stokenyti khinnatm / nsti dehasama ocyo nco guabahikta //MU_1,17.4// "nco" hi "stokennandam yti khinnat" c"yti" ||MT_1,17.4|| gampyin nitya dantakesaralin / viksismitapupea pratikaam alakta //MU_1,17.5// spaam ||MT_1,17.5|| bhujakhaughanamito*<@<5>@>* dvijnustambhasusthita*<@<6>@>* / locanlivankrnta iraphabhatphala //MU_1,17.6// spaam ||MT_1,17.6|| @<#5 4: mi(m)*to* #6 N11: nnu>@ sravadasrurasasrot*<@<7>@>* hastapdasupallava / gulphavn kryasaghtavihagamatatspadam //MU_1,17.7// "kryasaghtavihagamnm tata" vistram | "spadam" ||MT_1,17.7|| @<#7 1, 3: asra; N10: asru>@ sacchyo dehavko 'ya jvapnthagaspadam / kasytmya kasya para sthnsthe kiltra ke //MU_1,17.8// "sthnsthe" iti upek evtra yukteti bhva ||MT_1,17.8|| bhrasantrarthena ghtym puna puna / nvi dehalaty ca kasya syd tmabhvan //MU_1,17.9// dehapake "bhrasantrarthena" sasrabhrasamptaye | deha vin hi sasro nayati ||MT_1,17.9|| dehanmni vane nye bahugartasamkule / tanruhsakhyatarau vivsa ko 'dhigacchati //MU_1,17.10// "gart" atra viay ||MT_1,17.10|| carmasnyvasthivalite*<@<8>@>* arrapaahe dhe / mrjravad aha nntas tihmy aviratadhvanau //MU_1,17.11// "snyava" skmanya "paah"ntare | "mrjro" hi tatra "na" tihati ||MT_1,17.11|| @<#8 4: sthi>@ sasrrayasarho vilasaccittamarkaa*<@<9>@>* / cintmajarikkro drghadukhaghuakata //MU_1,17.12// tbhujagamdeha kopakkaktlaya / smitapupo druma rm ubhubhamahphala //MU_1,17.13// suskandho dorlatjlo hastastabakasundara / pavanaspanditeasvgvayavapallava //MU_1,17.14// sarvendriyakhagdhra sujnu sutvag unnata / sarasacchyay yukta kmapnthanievita //MU_1,17.15// mrdhni sajanitdrghairoruhatvali / ahakrajaradgddhakulyasuirodara //MU_1,17.16// ucchinnavsanjlamlatvd durbalkti / vyymavirama kyavko 'ya na sukhya me //MU_1,17.17// "ahakra" eva "gddha" | tasya "kulya"bhta yat "suira" vivara | tat "udare" yasya | tat tda | "durbalkti" ithilkti | "vsanay" ahambhvena ghta eva hi deha dhkti bhavati | "vyymena" ghtena | "virama" no yasya | tda | kulakam*<@<10>@>* ||MT_1,17.12-17|| @<#9 N11, 4: villa #10 N11: *kulakam*>@ kalevaram ahakraghasthasya mahgham / luhatv abhyetu*<@<11>@>* v sthairya kim anena mune hi me //MU_1,17.18// na hi paraghasya luhane sthairye v sukhadukhe yukte iti*<@<12>@>* bhva ||MT_1,17.18|| @<#11 N11: e*tu* #12 N11: kte *i*ti iti; 4: iti iti>@ paktibaddhendriyapau valgattghganam / rajorajitasarvga nea dehagham mama //MU_1,17.19// anena dehasya grmaghasadatvam uktam ||MT_1,17.19|| khsthikhasaghaaparisakaakoaram / antradmabhir baddha nea dehagham mama //MU_1,17.20// "kha" iti kharpam "asthikha" | tasya ya "saghaa" nisandhibandham avasthna | tena "parisakaa" parita sambdha | "koara"*<@<13>@>* yasya | tdam | "antradmabhir"*<@<14>@>* antrarajjubhi ||MT_1,17.20|| @<#13 N11: *koara* #14 N11, 4: dhma>@ prastasnyutantrka raktmbuktakardamam*<@<15>@>* / jarmakkoladhavala nea dehagham mama //MU_1,17.21// spaam ||MT_1,17.21|| @<#15 4: nu>@ citraktyabhtnantacevaabdhasasthiti*<@<16>@>* / mithymohamahstha*<@<17>@>* nea dehagham mama //MU_1,17.22// "citraktyeu" nnvidhakryeu*<@<18>@>* | "bht" dhrit | y "anantace" | tbhir "avaabdh" bharit | "sasthiti" yasya | tat | ghapake "citraktyni" lekhyni | "mithymoha" mithyjnam eva "mahsth" yasya | tat tda | mithyjnenaiva hi deho dhryate ||MT_1,17.22|| @<#16 N11: sthiti(); 4: sthiti #17 N11: sth(n)*l*a; 4: sthna #18 4: vikr>@ dukhrbhakaktkranda sukhaayymanoharam / durhdagdhadska nea dehagham mama //MU_1,17.23// "sukhny" eva "ayy" | tbhi "manoharam" | "durh" kutsit kk*<@<19>@>* eva "dagdhadsya" hatadsya yasya ||MT_1,17.23|| @<#19 4: kk>@ malhyaviayivyhabhopaskarasakaam*<@<20>@>* / ajnakravalita nea dehagham mama //MU_1,17.24// "viayi" indriyi | "kram" bhasma ||MT_1,17.24|| @<#20 N11, 4: ml>@ gulphagulguluvirntajnccastambhamastakam*<@<21>@>* / drghadordrusudha nea dehagham mama //MU_1,17.25// "gulgulu"*<@<22>@>* stambhdhrabht il ||MT_1,17.25|| @<#21 4: guggu #22 4: guggu>@ prakakagavknta kratprajghganam / cintduhitkam brahman nea dehagham mama //MU_1,17.26// spaam ||MT_1,17.26|| mrdhajacchdanacchannakararcandralikam / drghguliniryha nea dehagham mama //MU_1,17.27// "chann" vt | "candralik" irogham | "niryha" bahirgatadru ||MT_1,17.27|| sarvgakuyasajtaghanaromayavkuram / sanyaphapihira nea dehagham mama //MU_1,17.28// "phapihiram"*<@<23>@>* madhyadea ||MT_1,17.28|| @<#23 N11, 4: ra>@ nakhoranbhanilayai ram raitntaram*<@<24>@>* / bhkrakripavana nea dehagham mama //MU_1,17.29// "nilay"*<@<25>@>* lay | "ra" avalam ||MT_1,17.29|| @<#24 4: rani #25 N11, 4: ya>@ praveanirgamavyagravtavegam anratam / vitatkagavka ca nea dehagham mama //MU_1,17.30// "vta" pravta ||MT_1,17.30|| jihvmarkaikkrntavadanadvrabhaam / dadantsthiakala nea dehagham mama //MU_1,17.31// spaam ||MT_1,17.31|| tvaksudhlepamasa yantrasacracacalam / manomandkhunotkhta nea dehagham mama //MU_1,17.32// "yantra"vad ya "sacra" | tena "cacalam" ||MT_1,17.32|| smitadpaprabhbhsi kaam nandasundaram / kaa vyptam prabhprair*<@<26>@>* nea dehagham mama //MU_1,17.33// spaam ||MT_1,17.33|| @<#26 So auch 1, 3, N10>@ samastarogyatana valpalitapattanam / sarvdhisragavana neam mama kalevaram //MU_1,17.34// "sarvdhaya" eva "srang" | te "vanam" ||MT_1,17.34|| akarkakobhaviam ny nisrakoar / tamogahanahtkuj ne dehav mama //MU_1,17.35// "aki" eva "ks" | te ya "kobha" | tena "viam" | "tama" ajnam andhakra ca ||MT_1,17.35|| dehlaya dhrayitu na akto 'smi munvara / pakamagna samuddhartu gajam alpabalo yath //MU_1,17.36// "dehlaya" dehkhya gham ||MT_1,17.36|| ki riy ki ca kyena kim mnena kim hay / dinai katipayair eva kla sarva nikntati*<@<27>@>* //MU_1,17.37// spaam ||MT_1,17.37|| @<#27 4: ktanti>@ raktamsamayasysya sabhybhyantaram mune / naikadharmio brhi keva kyasya ramyat //MU_1,17.38// nasya eka dharm "naikadharm" | tasya*<@<28>@>* ||MT_1,17.38|| @<#28 4: yasya>@ maravasare ky jva nnusaranti ye / teu tta ktaghneu kevsth*<@<29>@>* vata dhmata //MU_1,17.39// spaam ||MT_1,17.39|| @<#29 4: kaiv>@ mattebhakargracala kyo lambmbubhagura*<@<30>@>* / na santyajati m yvat tvad ena tyajmy aham //MU_1,17.40// ahantviayatvengrahad iti bhva ||MT_1,17.40|| @<#30 N11: bu>@ pavanaspandatarala pelava kyapallava / jarjaras tanuvtta ca neo 'ya*<@<31>@>* kaunrasa //MU_1,17.41// tanu csau vtta ca "tanuvtta" ||MT_1,17.41|| @<#31 N11: naio *ya*; 4: naio>@ bhuktv ptv cira klam blapallavapelavam / tanutm ety ayatnena vinam anudhvati //MU_1,17.42// dau "tanutm" "eti" | tato '"yatnena" "vinam" "anudhvati" ||MT_1,17.42|| tny eva sukhadukhni bhvbhvamayny asau / bhyo 'py anubhavan kya prkto hi na lajjate //MU_1,17.43// spaam ||MT_1,17.43|| suciram prabhut ktv sasevya vibhavariyam / nocchryam eti na sthairya kya kim iti plyate //MU_1,17.44// "kim iti" kimartha | "plyate" rakyate ||MT_1,17.44|| jarkle jarm eti mtyukle tath mtim / samam eva vieaja kyo bhogidaridrayo //MU_1,17.45// he "vieaja" | "bhogidaridrayo" "kya" "samam eva" nirvieam eva | "jarkle" "jarm"*<@<32>@>* "eti" | "tath" "mtikle" "mtim" eti | ata arrabhogasdhanrtha*<@<33>@>* yatno vyartha eveti bhva ||MT_1,17.45|| @<#32 4: je #33 4: sdhra>@ sasrmbhodhijahare tkuharakntare / suptas*<@<34>@>* tihati mukteho mko 'ya kyakacchapa //MU_1,17.46// "kacchapa" krma | "kuharaka" randhram*<@<35>@>* ||MT_1,17.46|| @<#34 4: pnas #35 N11: *kaccha randhram*>@ dahanaikrthayogyni*<@<36>@>* kyakhni bhria / sasrbdhv ivohyante kacit*<@<37>@>* teu nara vidu //MU_1,17.47// "dahan"khyo ya "eka artha" prayojana | tatra "yogyni" | kacit jtajeyajvrayam ity artha | "teu" iti nirdhrae saptam | anye paava iva iti*<@<38>@>* bhva ||MT_1,17.47|| @<#36 N11: raha #37 4: ka #38 N11: iveti>@ drghadaurtmyacalay niptaphalaynay / na dehalatay krya kicid asti vivekina //MU_1,17.48// "niptaphalay" naphalay | "vivekina" tmavicrayuktasya ||MT_1,17.48|| majjan kardamakoeu jhagity eva jar gata / na jyate yty acirt kva katha dehadardura //MU_1,17.49// "deha" eva "dardura"*<@<39>@>* bheka ||MT_1,17.49|| @<#39 N11, 4: dur>@ nisrasakalrambh ky capalavyava / rajomrgea gacchanto dyante neha kenacit //MU_1,17.50// "rajomrgea" lobhamrgea dhlimargea ca ||MT_1,17.50|| vyor dpasya manaso gacchato jyate gati / gacchata ca bhagavan na arraarasya na //MU_1,17.51// "na" asmatsambandhina ity artha ||MT_1,17.51|| baddh ye arreu baddh ye jagatsthitau / tn mohamadironmattn*<@<40>@>* dhig dhig astu puna puna //MU_1,17.52// spaam ||MT_1,17.52|| @<#40 N11: ma(c)iro, 4: maciro>@ nha dehasya no deho mama nyam aha tath / iti virntacitt ye te mune puruottam //MU_1,17.53// "aha tath" tadvat | "aya" deho | nsmi ||MT_1,17.53|| mnvamnabahul bahulbhamanoram / arramtrabaddhstha ghnanti doado naram //MU_1,17.54// "doada" rgdirp | "bahulbhamanorama"tvam mukhe jeyam ||MT_1,17.54|| arrasagayiny picy pealgay / ahakracamatkty chalena cchalit vayam //MU_1,17.55// arrotsageti v pha ||MT_1,17.55|| praj vark sarvaiva kyabaddhsthaynay / mithyjnakurkasy chalit kaam ekik //MU_1,17.56// rkas hi ekakam eva cchalayati ||MT_1,17.56|| na kicid api yasysti*<@<41>@>* satya tena hattman / citra dagdhaarrea janat vipralabhyate //MU_1,17.57// "kicid api" vipralambhakaraa kim api vastu | "vipralabhyate" vacyate ||MT_1,17.57|| @<#41 N11: api [unleserlich] sti; 4: api---sti; 1, 3: yasysti; N10: yasysya>@ dinai katipayair eva nirjharmbukao yath / pataty ayam ayatnena jarjara kyapallava //MU_1,17.58// spaam ||MT_1,17.58|| kyo 'yam acirpyo budbudo 'mbunidhv iva / vyartha kryaparvarte parisphurati niphala //MU_1,17.59// "kryaparvarte" sasre ||MT_1,17.59|| mithyjnavikre 'smin svapnasambhramapattane / kye sphuatarpye kaam sth na me dvija //MU_1,17.60// "svapnasambhramapattane" svapnasambhramadapattanatulye*<@<42>@>* ity artha ||MT_1,17.60|| @<#42 4: lya>@ taitsu aradabhreu gandharvanagareu ca / sthairya yena vinirta sa vivasiti vigrahe //MU_1,17.61// "vivasiti" vivsa karoti ||MT_1,17.61|| sargntalokena arranind sampayati satatabhagurakryaparampar- vijayi jtajaya ahavttiu / sakaladoam ida kukalevara tam ivham upojjhya sukha sthita //MU_1,17.62// "satatabhagur" y "kryaparampar" | tsu "vijaya" asystti tda | bhagurakryaparamparsdhanam iti yvat | ata eva "ahavttiu" kutsitavypreu | "jtajayam" | iti ivam ||MT_1,17.62|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptadaa sarga*<@<43>@>* || 1,17 || @<#43 N11, 4: o 'dhyya>@ *<@<1>@>*eva arranind ktv tatprathamvasthrpasya blyasya nindm prastauti labdhvpi taralkre kryabhrataragii / sasrasgare janma blya dukya kevalam //MU_1,18.1// spaam ||MT_1,18.1|| @<#1 N11: o; 4: namo rmya ||>@ tatkta dukham eva vistarea kathayati aaktir padas t mkat mhabuddhit / gdhnut lolat dainya sarvam blye pravartate //MU_1,18.2// spaam ||MT_1,18.2|| roarodanaraudru dainyajarjaritsu ca | dasu bandhanam blyam lna kariv iva ||MT_1,18.3|| "dasv" iti vaiayike dhre saptam | badhyate asminn iti "bandhanam" ||MT_1,18.3|| na mtau na jarroge na cpadi na yauvane / t cint na nikntanti*<@<2>@>* hdaya aiaveu*<@<3>@>* y //MU_1,18.4// jar eva roga "jarrogas" | tasmin ||MT_1,18.4|| @<#2 4: kta #3 N11: ai(a)a>@ tiryagjtisamrambha sarvair evvadhrita / lolo blajancro marad api dukhada //MU_1,18.5// "tiryagjti"vat "samrambha" yasya | sa | paujtitulyasamrambha ity artha ||MT_1,18.5|| pratibimba*<@<4>@>* ghanjn nnsakalpapelavam / blyam lnasaramana kasya sukhvaham //MU_1,18.6// "blya" kathambhtam | "lnasaram" atyantacacala | "mana" yasmin | tat tdam | "ghanjnm" atyantajan | "pratibimba" dnta ||MT_1,18.6|| @<#4 4: mbe>@ jaaymalayjasra jtabhty pade pade / yad bhaya aiave buddhy kasym padi tad bhavet //MU_1,18.7// "buddhy" "bhaya" buddhiktam bhaya | na kasym apti bhava ||MT_1,18.7|| llsu durvilseu durhsu duraye / paramam moham datte blo balavadpadam //MU_1,18.8// "duraye" kutsite citte | "moha" kathambhtam*<@<5>@>* "balavat" "pad" yasmt | tat tdam ||MT_1,18.8|| @<#5 N11, 4: bhte>@ vikalpakalilrambha durvilsa durspadam / aiava sanyaiva puruasya na ntaye //MU_1,18.9// "sanya" mraya*<@<6>@>* | "ntaye" sukhya ||MT_1,18.9|| @<#6 N11: ma*ra*>@ ye do ye durcr dukram ye durdhaya / te sarve sasthit blye durgarta iva kauik*<@<7>@>* //MU_1,18.10// "kauik" ghk*<@<8>@>* ||MT_1,18.10|| @<#7 N11, 4: ka #8 4: kauiko'lka>@ blya ramyam iti vyarthabuddhaya kathayanti ye / tn mrkhapurun brahman dhig astu hatacetasa //MU_1,18.11// spaam ||MT_1,18.11|| yatra lolkti mana parisphurati vttiu / trailokyarjyam api tat katha vahati tuaye //MU_1,18.12// "trailokyarjyam" "api" trailokyarjyarpam api | "vahati" prabhavati ||MT_1,18.12|| sarvem eva sattvn sarvvasthsu caiva hi / mana cacalatm eti blye daagua mune //MU_1,18.13// "tu"abdo 'dhyhrya | he "mune" | "blye" tu "mana" "daagua" "cacalatm" "eti" ||MT_1,18.13|| mana praktyaiva calam blya ca calatvaram / tayo saliayo tta kenaivnta kucpale //MU_1,18.14// "calaty varam" pradhnam | bahucalam ity artha | he "tta" | "tayo" manoblatayo | "saliayo" satyo | "kucpale" "kenaiva" prakre"nta" avasna syt | na kenpty artha ||MT_1,18.14|| strlocanais taitpujair jvlmlais taragakai / cpala ikitam brahma aiavn manaso 'tha v //MU_1,18.15// "strlocan"dibhyo 'pi "aiava" calam iti bhva ||MT_1,18.15|| aiava ca mana caiva sarvsv eva hi vttiu / bhrtarv iva lakyete satatam bhagurasthit //MU_1,18.16// "bhagurasthit" calasthit ||MT_1,18.16|| sarvi duabhtni sarve do duray / blyam evopajvanti rmantam iva mnav //MU_1,18.17// "duray" kahin | "upajvanti" apekante ||MT_1,18.17|| nava navam prtikara na iu pratyaha yadi / prpnoti tad asau yti viavegasya mrchanm //MU_1,18.18// "nava nava" navna navna vastu ||MT_1,18.18|| stokena vaam yti stokenaiti vikritm / amedhya eva ramate bla kauleyako yath //MU_1,18.19// spaam ||MT_1,18.19|| ajasram bpavadana kardamntar jaaya / varokitasya taptasya sthalasya sada iu //MU_1,18.20// "kardamnta" kardamamadhye | "jaa aya" yasya | sa tda | "varokita" "taptasthalam" apdam eva bhavati ||MT_1,18.20|| bhayhrapara dna yathdbhili ca / lolabuddhi vapur dhatte blo dukhya kevalam //MU_1,18.21// spaam ||MT_1,18.21|| svasakalpbhilaitn bhvn aprpya taptadh / dukham ety abalo*<@<9>@>* blo viniktta ivaye //MU_1,18.22// spaam ||MT_1,18.22|| @<#9 4: ana>@ durhlabdhalakyi*<@<10>@>* bahupakolvani*<@<11>@>* ca / blasya yni dukhni mune tni na kasyacit //MU_1,18.23// "durhbhis" tatkartkbhi*<@<12>@>* ducebhi | "labdha lakyam" spada yai | tni | "bahu" ya "paka" svavarga | tena "ulvani"*<@<13>@>* kahinni | arm atropamnatva vyagyam ||MT_1,18.23|| @<#10 4: lak #11 N11, 4: ollva #12 N11 tilgt rad-Zeichen "ta" aus "tat" durch Ngar-Zeichen. #13 N11, 4: ullva>@ blo balavatvena manorathavilsin / manas tapyate nitya grmeeva vanasthalam //MU_1,18.24// "avene"ty | atrv eveti pha ||MT_1,18.24|| vidyghagato bla parm eti kadarthanm / lna iva ngendro viavaiamyabhaam //MU_1,18.25// spaam ||MT_1,18.25|| nnmanorathamay mithykalpitakalpan / dukhytyantadrghya blat pelavay //MU_1,18.26// "pelava" jaa | "aya"*<@<14>@>* yasy | s*<@<15>@>* td ||MT_1,18.26|| @<#14 N11: aa #15 4: sa>@ sambha tuhinam*<@<16>@>* bhoktum indum dtum ambart / vchyate yena maurkhyea*<@<17>@>* tat sukhya katham bhavet //MU_1,18.27// "sambham" bharjitam ||MT_1,18.27|| @<#16 N11: tu(di)*hi* #17 4: rkhye na>@ antaciter*<@<18>@>* aaktasya ttapanivrae / ko vieo mahbuddhe blasyorvruhasya ca //MU_1,18.28// "antacite"*<@<19>@>* na tu vikasitacite*<@<20>@>* | "citi" ttapajnam ||MT_1,18.28|| @<#18 4: citter #19 4: citter #20 4: citter>@ unam abhivchanti pakbhy kutparya / bhayhrapar nityam bl vihagadharmia //MU_1,18.29// bhayhrayo par "bhayhrapar" ||MT_1,18.29|| aiave guruto bhtir mtta pittas tath / janato jyehablc*<@<21>@>* ca aiavam bhayamandiram //MU_1,18.30// jyehablo hi kanihablam parbhavatti "jyehablc"*<@<22>@>* "ce"ty uktam ||MT_1,18.30|| @<#21 N11: l #22 N11: l; 4: la>@ sargntalokena blyanind sampayati sakaladoadavihataya araam apy avivekavilsina / iha na kasyacid eva mahmune bhavati blyam alam parituidam //MU_1,18.31// "aviveka" eva "vils" | tasya "araa" gham | avivekspadam ity artha | "api"abda pdaprartha | iti ivam ||MT_1,18.31|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae 'daa sarga || 1,18 || *<@<1>@>*evam blyanind ktv kramaprpt yauvananindm prastauti blynartham atha tyaktv pumn abhihataya / rohati niptya yauvana vabhrasambhramam*<@<2>@>* //MU_1,19.1// "vabhra"vat "sambhramo" yasmis tdam | "pta" ctra jargamanarpa jeya*<@<3>@>* ||MT_1,19.1|| @<#1 4: rrmya nama ||; N11: o #2 4: bhramasa #3 N11: p jeya i. m. teilw. unleserlich>@ tatratya*<@<4>@>* nipta vistarea kathayati tatrnantavilsasya lolasya svasya cetasa / vttr anusaran yti dukhd dukhntara jaa //MU_1,19.2// "jaa" na tu jn ||MT_1,19.2|| @<#4 4: tatra>@ svacittabilasasthena nnsambhramakri / balt kmapicena vivaa paribhyate //MU_1,19.3// prvalokastha "tatre"ti padam atrpy*<@<5>@>* anuvartanyam ||MT_1,19.3|| @<#5 4: tr>@ cintn lolavttn lalannm ivbhita / arpayaty avaa ceto jvlnm tmajo yath //MU_1,19.4// "cintn" kuumbabharadiviay | yauvane purua yath "lalann" "ceta" "arpayati" tath "cintnm" apti pirtha | ko yath"tmajo" bla "yath" | "yath" sa "jvln" "ceta arpayati" | tathety artha ||MT_1,19.4|| te te do durrambhs tatra ta tdayam / taruam pravilumpanti dys te naiva ye mune //MU_1,19.5// "tarua" yauvanviam puruam | "pravilumpanti" virnte cyvayanti | "te te" ke | he "mune" | "te" tava | "ye" "do" "dy" "naiva" bhavanti | tebhyo nikrntatvd iti bhva | atha v "ye do te naiva" nnyena "dy" bhavantti yojyam ||MT_1,19.5|| mahnarakabjena santatabhramadyin / yauvanena na ye na na nnyena te jan //MU_1,19.6// spaam ||MT_1,19.6|| nnrasamay cintvttntanicayombhit / bhm yauvanabhr yena tr dhra sa ucyate //MU_1,19.7// spaam ||MT_1,19.7|| nimeabhsurkram lolaghanagarjitam / vidyutprakam ania yauvanam me na rocate //MU_1,19.8// spaam ||MT_1,19.8|| vividhvartabahulam pakalagna jaayam / taragabhaguram bhma yauvanam me na rocate //MU_1,19.9// "vart" kmaveg | "pakalagnam" ppagrastam | "jaa aya" yasmis | tdam ||MT_1,19.9|| sarvasygresaram pusa kaamtramanoharam / gandharvanagaraprakhya yauvanam me na rocate //MU_1,19.10// "sarvasya" "pusa" iti jtau*<@<6>@>* ekavacanam | "agresaram"*<@<7>@>* avyabhicrty artha ||MT_1,19.10|| @<#6 4: tv #7 N11: saras>@ iupraptamtra hi sukhada dukhabhsuram / dhadoaprada nitya yauvanam me na rocate //MU_1,19.11// "iupraptamtra" kanamtram ity artha ||MT_1,19.11|| madhura svdu tikta ca daa doabhaam / surkallolasada yauvanam me na rocate //MU_1,19.12// "madhuram" pte | "tiktam" parime ||MT_1,19.12|| asatya satyasakam acird vipralambhadam / svapngansagasama yauvanam me na rocate //MU_1,19.13// spaam ||MT_1,19.13|| kaaprakataralam mithyracitacakrikam / altacakrapratima yauvanam me na rocate //MU_1,19.14// spaam ||MT_1,19.14|| mdusphratarodram antanya kat katam / aradambudasaka yauvanam me na rocate //MU_1,19.15// spaam ||MT_1,19.15|| ptamtraramaa sadbhvarahitntaram / veystrsagamaprakhya yauvanam me na rocate //MU_1,19.16// "sadbhva" sattva sneha ca ||MT_1,19.16|| ye kecana durrambhs te sarve sarvadukhad*<@<8>@>* / truye sannidhi ynti mahotpt*<@<9>@>* iva*<@<10>@>* kaye //MU_1,19.17// spaam ||MT_1,19.17|| @<#8 N11: kha #9 4: ta #10 4: iv>@ hrdndhakrakriy bhairavkravn api / yauvankrayminy bibheti bhagavn api //MU_1,19.18// "hrda" htsambandhi | "andhakra" karotti tdy | "bhagavn" rmahdeva | anye tu k kathety "api"abdbhiprya ||MT_1,19.18|| suvismtaubhcram buddhivaidhuryadyinam / dadty atitarm ea bhrama yauvanavibhrama //MU_1,19.19// "suvismta" "ubhcra" yasmis | tam ||MT_1,19.19|| kntviyogajtena hdi durdharavahnin / yauvane dahyate jantus tarur dvgnin yath //MU_1,19.20// "durdharavahnin" durnivryea kmgnin ||MT_1,19.20|| vistrpi prasannpi pvany api hi yauvane / mati kaluatm eti prvva taragi //MU_1,19.21// spaam ||MT_1,19.21|| akyate ghanakallolabhm rodhayitu nad / na tu truyataral ttaralitntar //MU_1,19.22// "truyatarale"ty anena yauvananindaiveya jtavy ||MT_1,19.22|| s knt tau stanau pnau te vilss tad nanam / truya iti cintbhir yti jarjarat jana //MU_1,19.23// "truye" yauvane ||MT_1,19.23|| tarattaralatrta yuvnam iha sdhava / pjayanti na tuccheha jarattalava yath //MU_1,19.24// "tarant" cacalat gacchant | y "taral t" | tay "rta" dna ||MT_1,19.24|| nyaiva madndhasya doamauktikadhria / abhimnamahebhasya nitylna hi yauvanam //MU_1,19.25// "do" rgdaya | "abhimna" evhakra*<@<11>@>* eva "mahebhas" | tasya ||MT_1,19.25|| @<#11 4: ivha>@ manovipulamln doviadhrim / roarodanavk yauvana navaknanam //MU_1,19.26// "roea" yni "rodanni" | tny eva "vks" | tem ||MT_1,19.26|| rasakesarasambdha kuvikalpadalkulam / ducintcacarkm pukara viddhi yauvanam //MU_1,19.27// tva "yauvana" | "ducint" eva bhogaviay kucint eva | "cacark" bhramar | tem "pukaram" dhrabhtam padma | "viddhi" jnhi | kathambhtam | "ras" viaysvd eva | "kesar" kijalks | tai "sambdha" sakaa | tath*<@<12>@>* "kuvikalp" kutsit vikalp eva "dalni" | tai "kula" nirbharitam ||MT_1,19.27|| @<#12 4: tay>@ ktktakupak htsarastracrim / dhivydhivihagnm layo navayauvanam //MU_1,19.28// "ktktau" vihitvihitau eva | "kupakau" ye | tdnm | vihitasypi dharmkhyauddhuddhivyutthpakatvena "ktkte"ty uktam ||MT_1,19.28|| jan gatasakhyn kalloln vilsinm / anapekitamarydo vridhi prayauvanam //MU_1,19.29// "anapekitamaryda" marydarahita ity artha ||MT_1,19.29|| sarve guaparnm apanetu rajastata / apanetu sthito dako viamo yauvannila //MU_1,19.30// "apanetu" "sthita" sarvpanayanala | "rajas" rajoguena dhly ca | "tata" vypta | "viama" "yauvannila" "sarve" "guaparnm" "apanetu" drkartu | "daka" bhavati ||MT_1,19.30|| nayanti put vaktram*<@<13>@>* kulvakarotka / rohanti par koi rk yauvanapsava //MU_1,19.31// "kula" cacala | ya "avakara" sakara | marjansakipta*<@<14>@>* raja iti yvat | tadvat "utka" udbha ||MT_1,19.31|| @<#13 4: vakram #14 N11: marjatt>@ udbodhayati dol nikntati*<@<15>@>* guvalim / nar yauvanollso vilso duktariy //MU_1,19.32// spaam ||MT_1,19.32|| @<#15 4: kntanti>@ arrapakajaraja*<@<16>@>* cacalm*<@<17>@>* matiapadm / nibadhya mohayaty ea nara yauvanacandram //MU_1,19.33// "yauvana"vaenaiva purua "arr"sakto bhavatti bhva ||MT_1,19.33|| @<#16 N11, 4: arra #17 4: capal>@ arraaakodbht ramy yauvanavallar / lagnam eva manobhgam madayaty unnati gat*<@<18>@>* //MU_1,19.34// spaam ||MT_1,19.34|| @<#18 N11: t>@ arramarutpotth yuvatm mgatikm / manomg pradhvanta patanti viamavm*<@<19>@>* //MU_1,19.35// "arram" eva "maru" | tatra tpotth "arramarutpotth" | "viamav" strtydiviayarpa viamrayam ||MT_1,19.35|| @<#19 4: viay>@ arraarvarjyotsn cittakesaria*<@<20>@>* sa / lahar jvitmbhodher yuvat me na rocate //MU_1,19.36// spaam ||MT_1,19.36|| @<#20 4: cittra>@ dinni katicid yeyam phalit dehajagale / yuvatarad asy hi na samvsam arhatha //MU_1,19.37// "phalit" kntbhogdiphalayukt ||MT_1,19.37|| jhagity ea prayty eva arrd yuvatkhaga / kaenaivlpabhgyasya hastc cintmair yath //MU_1,19.38// spaam ||MT_1,19.38|| yad yad par koim abhyrohati yauvanam / valganti saras kms tad nya kevalam //MU_1,19.39// "saras" viayarasapr | "km" abhil ||MT_1,19.39|| tvad eva vivalganti rgadveapicik / nstam eti samastai yvad yauvanaymin //MU_1,19.40// spaam ||MT_1,19.40|| nndhikrabahale varke kaanini / krunya kuru truye mriyame sute yath //MU_1,19.41// spaam ||MT_1,19.41|| haram yti yo moht purua kaabhagin / yauvanena mahmugdha sa vai naramga smta //MU_1,19.42// spaam ||MT_1,19.42|| mnamohamadonmatta yauvana yo 'bhilayati / acirea sudurbuddhi pacttpena yujyate //MU_1,19.43// "pacttpena" tannaktena ity*<@<21>@>* artha ||MT_1,19.43|| @<#21 N11: na k; 4: na ktenety>@ te dharmys te mahtmnas ta eva puru bhuvi / ye sukhena samuttr sdho yauvanasakat //MU_1,19.44// spaam ||MT_1,19.44|| sukhena tryate 'mbhodhir utkamakarkara / na kallolavanollsi sadoa hatayauvanam //MU_1,19.45// spaam ||MT_1,19.45|| sargntalokena yauvananind sampayati vinayabhitam ryajanspada karuayojjvalam valita guai / iha hi durlabham aga suyauvana jagati knanam ambaraga yath //MU_1,19.46// etda yauvanam praastam eveti bhva | iti ivam ||MT_1,19.46|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekonavia sarga || 1,19 || *<@<1>@>*eva yauvananind sampdya tatprasagena strnindm prastauti msaputtaliky ca yantralolgapajare / snyvasthigranthiliny striy*<@<2>@>* kim iva obhanam //MU_1,20.1// "puttaliky" putriky | "yantra"vat "lola" yat "agapajara" | tasmin | putrikpi yantrasth bhavati | na hi kicid api striy obhanam iti bhva ||MT_1,20.1|| @<#1 4: rrmya nama || #2 4: ya>@ tvamsaraktabpsru pthak ktv vilocanam / samlokaya ramya cet kim mudh parimuhyasi //MU_1,20.2// sarvgnm upalakaam etat ||MT_1,20.2|| ita ke ito raktam ityam pramadtanu / kim etay ninditay karotu vipulaya //MU_1,20.3// "vipulayasy"tra ratir na yukteti bhva ||MT_1,20.3|| vsovilepanair yni llitni*<@<3>@>* puna puna / tny agny avalumpanti*<@<4>@>* kravyd sarvadehinm //MU_1,20.4// ata strm api "kravyd avalumpant"ti*<@<5>@>* bhva ||MT_1,20.4|| @<#3 N11: l**li #4 N11: av(i)a #5 N11, 4: eva lum>@ mero gataollsigagjalarayopam / d yasmin stane mukt hrasyollsalina //MU_1,20.5// maneu diganteu sa eva lalanstana / vabhir svdyate kle laghupia ivndhasa //MU_1,20.6// spaam | yugmam ||MT_1,20.5-6|| raktamsdidigdhni karabhasya yath vane / tathaivgni kminys tat praty api hi ko graha //MU_1,20.7// spaam ||MT_1,20.7|| ptaramayatva kalpyate kevala striy / manye tad api nsty atra mune mohaikakrae //MU_1,20.8// "atra" strarre ||MT_1,20.8|| vipulollsadyiny madonmathanaprvakam / ko vieo vikriy madiry iha striy*<@<6>@>* //MU_1,20.9// "madiry" iti pacam ||MT_1,20.9|| @<#6 4: ya>@ lalanlnasaln mune mnavadantina / prabodha ndhigacchanti drghair api amkuai //MU_1,20.10// spaam ||MT_1,20.10|| keakajjaladhriyas tk praktita sad / duktgniikh nryo dahanti tavan naram //MU_1,20.11// spaam ||MT_1,20.11|| te vandys te mahtmnas ta eva puru bhuvi / ye sukhena samuttr sdho yauvatasakat //MU_1,20.12// "yauvatasakat" strsamhkhyt ||MT_1,20.12|| jvalatm atidre 'pi saras api nrasam / striyo hi narakgnn dru cru ca druam //MU_1,20.13// "saras api" "striya" "nrasa" "dru" bhavantti virodhbhsa ||MT_1,20.13|| krndhakrakavar tarattrakalocan / prendubimbavadan kumudotkarahsin //MU_1,20.14// llvilolapuru*<@<7>@>* kryasahrakri / para vimohanam buddhe kmin drghaymin //MU_1,20.15// spaam ||MT_1,20.14-15|| @<#7 N11, 4: paru>@ pupbhirmamadhur karapallavalsin / bhramarabhrvilshy stabakastanadhri //MU_1,20.16// pupakesaragaurg naramraatatpar / dadty uttamavaivaya knt viamahlat //MU_1,20.17// spaam ||MT_1,20.16-17|| stkrocchvsamtrea bhujagadalanotkay / kntayoddhriyate jantu kariyevorago bilt //MU_1,20.18// "bhujag" vi sarp ca | "uddhriyate" kyate ||MT_1,20.18|| kmanmn kirtena vikr*<@<8>@>* mugdhacetasm / nryo naravihagnm agabandhanavgur //MU_1,20.19// spaam ||MT_1,20.19|| @<#8 4: kr>@ lalanvipullne manomattamatagaja / ratikhalay brahman baddhas tihati mkavat //MU_1,20.20// spaam ||MT_1,20.20|| janmapalvalamatsyn karmakoaravrim / pus durvsanrajjur nr baiapiik //MU_1,20.21// "baie"*<@<9>@>* hi matsyagrahartham anndi"piik" sthpyate ||MT_1,20.21|| @<#9 4: o>@ mandureva turagnm lnam iva dantinm / pusm abjam ivlnm bandhana vmalocan //MU_1,20.22// spaam ||MT_1,20.22|| nnrasamay citr bhogabhmir iyam mune / striyam ritya sayt parm iha hi sasthitim //MU_1,20.23// spaam ||MT_1,20.23|| sarve doaratnn susamudgikaynay / dukhakhalay nityam alam astu mama striy //MU_1,20.24// "alam astu" dre bhavatu ||MT_1,20.24|| ki stanena kim ak*<@<10>@>* v ki nitambena kim bhruv / msamtraikasrea karomy aham avastun //MU_1,20.25// spaam ||MT_1,20.25|| @<#10 N11, 4: ak>@ ito msam ito raktam ito 'sthni ca vsarai / brahman katipayair eva yti str viarrutm //MU_1,20.26// "iti"abda adhyhrya ||MT_1,20.26|| ys t niparuais tlair llit patibhi striya / t mune pravibhaktgya*<@<11>@>* svapanti pitbhmiu //MU_1,20.27// "niparuai" komalai | "tlai" tlavikrai ayanyai | "pitbhmiu" maneu ||MT_1,20.27|| @<#11 4: ktygy>@ yasmin ghananavasneham mukhe pattrkurariya*<@<12>@>* / kntena racit brahma ryate tat tu*<@<13>@>* jagale //MU_1,20.28// "ghana"*<@<14>@>* "nava" "sneha" yatra | tat | kriyvieaam etat ||MT_1,20.28|| @<#12 4: pann; N11: pa-(?) #13 4: tantu #14 N11: na()**>@ ke manavkeu ynti cmaraleatm / asthny uuvad bhnti dinair avanimaale //MU_1,20.29// "dinai" svalpaklenety artha ||MT_1,20.29|| pibanti psavo rakta kravyd cpy anekaa / carmnalaikh bhukte kha ynti pravyava //MU_1,20.30// ity e lalangnm acireaiva bhvin / sthitir may va kathit kim bhrntim anudhvatha //MU_1,20.31// spaam ||MT_1,20.30-31|| bhtapacakasaghaasasthna lalanbhidham / rasd abhivahatv etat katha nma dhiynvita //MU_1,20.32// "bhtapacakasya" ya "saghaa" | tasya "sasthna" racanviea | "rasd" abhilt | "abhivahatu" anuytu ||MT_1,20.32|| khvitnagahan kavamlaphalalin / pratnottlatm eti cint kntnusri //MU_1,20.33// "vitna" samha | "pratnair" upakhbhir | y "uttlat" udbhaat | tm | "kntnusri" kntviay | "kntnusri" "cint" atyanta*<@<15>@>* ghanbhavatti bhva ||MT_1,20.33|| @<#15 4: anta>@ ocyatm paramm eti taruas tarurata / nibaddha karilobhd vindhyakhte yath dvipa //MU_1,20.34// spaam ||MT_1,20.34|| yasya str tasya bhogecch nistrkasya na bhogabh / striya tyaktv jagat tyakta jagat tyaktv sukh bhavet //MU_1,20.35// "bhogeu" strydirpeu | "bhogabh" bhogecch ||MT_1,20.35|| sargntalokena strnind sampayati ptamtramadhureu duruttareu bhogeu nham alipakatipelaveu*<@<16>@>* / brahman rame*<@<17>@>* maraarogajardibhty mymy aham param upaimi vanam prayatnt //MU_1,20.36// spaam | iti ivam ||MT_1,20.36|| @<#16 N11: pakya #17 4: name>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae via sarga || 1,20 || *<@<1>@>*eva prasagyt strnind*<@<2>@>* ktv prakaraaprpta jarnindm prastauti aparypta hi blatvam blyam pibati yauvanam / yauvana ca jar pact paya karkaatm mitha //MU_1,21.1// "pibati" grasate ||MT_1,21.1|| @<#1 4: rrmya nama; N11: o #2 4: str>@ himanir ivmbhoja vtyeva aradambudam / deha jar jarayati sarit trataru yath //MU_1,21.2// "jarayati" jrat nayati ||MT_1,21.2|| ithildrghasarvga*<@<3>@>* jarjrakalevaram / samam payanti kminya purua karabha tath //MU_1,21.3// "tath"abda samuccaye ||MT_1,21.3|| @<#3 N11: ilil>@ vsysakadarthiny*<@<4>@>* ghte jaras jane / palyya gacchati praj sapatnyeva hatgan //MU_1,21.4// "vsysai" "kadarthayat"ti tdy ||MT_1,21.4|| @<#4 N11, 4: vsay>@ ds putr striya caiva bndhav suhdas tath / hasanty unmattakam iva nara vrdhakakampitam //MU_1,21.5// spaam ||MT_1,21.5|| dupraja jaraha dna hna guaparkramai / gdhro*<@<5>@>* vkam ivdrgha gardho hy abhyeti vddhatm //MU_1,21.6// dainyadoamay drgh hdi dhapradyin / sarvpadm ekasakh vardhate vrdhake sph //MU_1,21.7// "drgha" samantd drgham | "gardha" lobha | "abhyeti" rayati | "vddhatm" vrdhakam*<@<6>@>* | yugmam ||MT_1,21.6-7|| @<#5 N11, 4: ddhro #6 4 setzt "drgha" "vrdhakam" vor Strophe 7.>@ kartavya kim may kaam paratrety atidruam / apratkrayogya hi vrdhake vardhate bhayam //MU_1,21.8// spaam ||MT_1,21.8|| ko 'ha varka kim iva karomi katham eva v / tihmi maunam eveti dnatodeti vrdhake //MU_1,21.9// spaam ||MT_1,21.9|| gardho 'bhyudeti sollsam upabhoktu na akyate / hdaya dahyate nna aktidausthyena vrdhake //MU_1,21.10// "gardha" upabhogalobha | "sollsam" iti kriyvieaam ||MT_1,21.10|| jarjrabak*<@<7>@>* yvat ksakrekrakri / rauti rogoragkr kyadrumairasthit //MU_1,21.11// tvad gata evu kuto 'pi paridyate / ghanndhatimirkk mune maraakauika //MU_1,21.12// "ksa"*<@<8>@>* rogaviea ||MT_1,21.11-12|| @<#8 N11, 4: kma>@ syasandhyprajtaiva tama samanudhvati / jar vapui daiva mti samanudhvati*<@<9>@>* //MU_1,21.13// spaam ||MT_1,21.13|| @<#9 4: samunu>@ jarkusumita dehadruma dvaiva drata / mtibhg drutam brahman narasyyti stsuk //MU_1,21.14// suhu*<@<10>@>* utsuk "stsuk" ||MT_1,21.14|| @<#10 4: sra>@ nya nagaram bhti*<@<11>@>* bhti cchinnalato druma / bhty anvimn deo na jarjarjara vapu //MU_1,21.15// "nyanagar"dibhyo 'pi aubham eva vddhatvam iti bhva ||MT_1,21.15|| kan nigirayaiva ksakvaitakri / gdhrvmiam*<@<12>@>* datte*<@<13>@>* tarasaiva nara jar //MU_1,21.16// spaam ||MT_1,21.16|| @<#11 4: y #12 N11, 4: ddhr #13 N11, 4: dha>@ dvaiva stsukevu praghya irasi kat / pralunti jar deha kumr kairava yath //MU_1,21.17// spaam ||MT_1,21.17|| stkrakri psuparu parijarjaram / arra tayaty e vtyeva tarupallavam //MU_1,21.18// "e" jar | jarghta "vta"ghta ca purua "stkra karoti" ||MT_1,21.18|| jarasopahato deho dhatte jarjarat gata / turanikarkraparimlnmbujariyam*<@<14>@>* //MU_1,21.19// spaam ||MT_1,21.19|| @<#14 4: kra>@ jarjyotsnoditaiveya iraikhariphata / viksayati sarabdhavt ksakumudvatm //MU_1,21.20// "sarabdha" rabdha | "vta" vtaroga yay | s | tm ||MT_1,21.20|| paripakva samlokya jarkravidhsaram / irakumakam*<@<15>@>* bhukte pusa kla kilevara //MU_1,21.21// "ira" eva "kumakam" phalaviea ||MT_1,21.21|| @<#15 4: ke>@ jarjahnusutodyukt mlny asya nikntati / arratravkasya calasyyi satvaram //MU_1,21.22// "udyukt" pravtt | "yi" "mlni" yurkhyni mlni ||MT_1,21.22|| jarmrjrik bhuktayauvankhutayendhit*<@<16>@>* / param ullsam yti arrmiagardhin //MU_1,21.23// spaam ||MT_1,21.23|| @<#16 N11, 4: edhi>@ kcid asti jagaty asmin nmagalakar tath / yath jarkroakar dehajagalajambuk //MU_1,21.24// spaam ||MT_1,21.24|| ksavsasastkr dukhadhmatamomay / jarjvl jvalaty e yaysau dagdha eva hi //MU_1,21.25// "asau" vddha ||MT_1,21.25|| jaras*<@<17>@>* vakratm eti uklvayavapallav / tta tanv tanur n lat pupnat yath //MU_1,21.26// spaam ||MT_1,21.26|| @<#17 4: jr>@ jarkarpradhavala dehakarprapdapam / mune maraamtago nnam uddharati kat //MU_1,21.27// spaam ||MT_1,21.27|| maraasya mune rjo jardhavalacmar / gacchato 'gre niryti svdhivydhipatkin //MU_1,21.28// spaam ||MT_1,21.28|| na jit atrubhi sakhye ye nipidrikoaya / te jarjrarkasy payu vijit mune //MU_1,21.29// spaam ||MT_1,21.29|| jarturadhavale arrasadanntare / aknuvanty akaiava spanditu na mang api //MU_1,21.30// "akaiava" indriyablak ||MT_1,21.30|| sasrasaster asy gandhakuy irogat / dehayay jarnmn cmararr virjate //MU_1,21.31// "gandhakuy" "irasi" "cmara" sthpyate | ghaakuy iti v pha ||MT_1,21.31|| jarcandrodayasite arranagare sthite / kad viksam yti mune maraakairavam //MU_1,21.32// spaam ||MT_1,21.32|| jarsudhlepasite arrntapurntare / aaktir dhir rti ca tihanti sukham agan //MU_1,21.33// spaam ||MT_1,21.33|| abhvgre sar yatra jar jayati jantuu / kas tatreha samvso mama mandamater mune //MU_1,21.34// "abhvasya" maraasy"gre sar" ||MT_1,21.34|| sargntalokena jarnind sampayati ki tena durjvitadurgrahea*<@<18>@>* jar gatenpi hi jvyate yat / jar jagatym ajit nar sarvaias tta tiraskaroti //MU_1,21.35// "tena" prasiddhena | "durjvitadurgrahea" kutsitajvitkhyena duagrahea | "jargatenpi" sat*<@<19>@>* "ki" "jvyate" kimartha jvyate | vyartha jvyate iti yvat | "hi" nicaye | he "tta" | "yad" yasmt krat | "jagaty" jagati | "ajit" "jar nar" "sarvaia" samast*<@<20>@>* ce | "tiraskaroti" nayati | iti ivam ||MT_1,21.35|| @<#18 4: hehea #19 4: su #20 N11, 4: ast>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekavia sarga || 1,21 || *<@<1>@>*eva jarnind ktv klanindm*<@<2>@>* prastauti vikalpakalpannalpakalpitair alpabuddhibhi / bhedair uddharat nta sasrakuhakabhrama //MU_1,22.1// "bhedai" kathambhtai | vikalpakalpanbhi "analpam" atyanta | "kalpitai" | asatyabhtair ity artha | "sasra" eva "kuhakabhrama" mithybhrama ||MT_1,22.1|| @<#1 N11: rrmya nama #2 4: *ktv klanind*>@ sat katham ivstheha jyate jlapajare / bl evttum icchanti phalam makurabimbitam //MU_1,22.2// "iha" "jlapajare" indrajlapajararpe sasre ity artha | bhmetivat prayoga*<@<3>@>* | "attum" bhakitum ||MT_1,22.2|| @<#3 Vgl. Mbh I 6,25; 111,24>@ ihpi vidyate yai pelav sukhabhvan / khus tantum ivea klas tm api kntati //MU_1,22.3// "aeam" iti kriyvieaam | "t" sukhabhvanm ||MT_1,22.3|| na tad astha yad aya klas sakalaghasmara / grasate na jagajjtam mahbdhim iva vava //MU_1,22.4// spaam ||MT_1,22.4|| samastasmnyatay bhma klo mahevara / dyasattm im sarv kavalkartum udyata //MU_1,22.5// spaam ||MT_1,22.5|| mahatm api no deva pratiplayati kat / kla kavalitnantavivo vivtmat gata //MU_1,22.6// "no" "pratiplayati" na pratkate | "vivtmat" vypakat ||MT_1,22.6|| yugavatsarakalpkhyai kicit prakaat gata / rpair alakyarptm sarvam kramya tihati //MU_1,22.7// sryavrdivaena jtair iti ea ||MT_1,22.7|| ye ramy ye ubhrambh sumeruguravo 'pi ye / klena vinigrs*<@<4>@>* te karabheeva*<@<5>@>* pallav //MU_1,22.8// spaam ||MT_1,22.8|| @<#4 4: nirvi #5 4: aiva>@ nirdaya kahina krra karkaa kpao 'dhama / na tad asti yad adypi na klo nigiraty ayam //MU_1,22.9// paunaruktyaprayoga*<@<6>@>* krodhveabhulya scayati ||MT_1,22.9|| @<#6 4: ukty>@ kla kavalanaikntamatir atti girn api / anantair api bhogaughair nya tpto mahana //MU_1,22.10// "mahana" bahv*<@<7>@>* ||MT_1,22.10|| @<#7 N11: >@ haraty aya nayati karoty atti nihanti ca / kla sasrantye*<@<8>@>* hi nnrpair yath naa //MU_1,22.11// spaam ||MT_1,22.11|| @<#8 N11, 4: ya>@ bhinatti pravibhgastho bhtabjny anratam / jagaty asattay cacv dimni yath uka //MU_1,22.12// "pravibhge" ti"ha"tti tda | pravibhgakrty artha ||MT_1,22.12|| ubhubhavigravilnajanapallava / sphrjati sphtajanatjvarjvingaja //MU_1,22.13// "spht"*<@<9>@>* sphratva gat | "jvarjvin" jvayukt padmin ||MT_1,22.13|| @<#9 N11, 4: t>@ viricamajjabrahmabhadvilvaphaladrumam / brahmaknanam bhogi param vtya tihati //MU_1,22.14// "brahme" hi "virica" eva srabhto bhavatti "viricamajje"ty ukta | "vtya" cchdya | etena brahmay api klaspara ukta ||MT_1,22.14|| yminbhramarpr racayan dinamajar / varakalpakalvallr na kadcana khidyate //MU_1,22.15// kla iti ea | kla ki kurvan | "varakalpakalvall" "racayann" iti yojyam ||MT_1,22.15|| bhidyate nvabhagno 'pi dagdho 'pi hi na dahyate / dyate ntidyo 'pi dhrtacmair*<@<10>@>* mune //MU_1,22.16// "atidya"tva klasya tugudidaranena jeyam | "na dyate" krbhvt | "dhrto 'pi" evavidho bhavatti "dhrtacmair" ity uktam ||MT_1,22.16|| @<#10 N11: dhrta>@ ekenaiva nimeea kicid utthpayaty alam / kicid vinayaty uccair manorjyavad tata //MU_1,22.17// spaam ||MT_1,22.17|| durvilsavilsiny ceay*<@<11>@>* paripuay / darvyeva spakt spa janam vartayan*<@<12>@>* sthita //MU_1,22.18// "vartayan"*<@<13>@>* bhramayan ||MT_1,22.18|| @<#11 N11: yay #12 4: vatta #13 4: vatta>@ tam*<@<14>@>* psum mahendra ca sumerum param aravam / tmasphratay sarvam tmastkartum udyata //MU_1,22.19// "tmana" y "sphrat" vypakat | tay | "tmastkartum" svdhna kartum ||MT_1,22.19|| @<#14 4: ta>@ krauryam atraiva parypta lubdhattraiva sasthit / sarva daurbhgyam atraiva sarvam atraiva cpalam //MU_1,22.20// "atraiva" asmin kle eva | "paryptam" pram ||MT_1,22.20|| prerayal llayrkend kratha nabhastale / nikiptavyugalo nije bla ivgane //MU_1,22.21// "v" kanduka ||MT_1,22.21|| sarvabhtsthimlbhir pdavalitkti / vilasaty ea kalpnte kla kalpitakalpana //MU_1,22.22// "kalpit" "kalpan" jagadrp kalpan | yena | sa ||MT_1,22.22|| asyomaranttasya kalpnte 'gavinirgatai / prasphuraty ambare merur bhrjatvag iva vyubhi //MU_1,22.23// "sphurati" ke bhramati ||MT_1,22.23|| rudro bhtv bhavaty ea mahendro 'tha pitmaha / ukro vairavaa cpi punar eva na kicana //MU_1,22.24// spaam ||MT_1,22.24|| dhatte 'jasrotthitadhvastn sargn amitabhsurn / anyn anyn apy ananyn vcn abdhir ivtmani //MU_1,22.25// "ajasram" "utthit" ca tn "dhvast" ca "sargn" sn | "anyn anyn" iti vps | "api"abda*<@<15>@>* "ananyn" ity anena sambadhyate ||MT_1,22.25|| @<#15 N11: abda>@ mahkalpbhidhnebhyo vkebhya paritayan / devsuragan pakvn phalabhrn avasthita //MU_1,22.26// "paritayan" chedayan ||MT_1,22.26|| lolabhtamaakaghughumnm praptinm / brahmoumbaraughnm bhatpdapat gata //MU_1,22.27// "ghughume"ti abdnukaraam | "uumbara" phalaviea | tatra hi maak bhulyena tihanti ||MT_1,22.27|| sattmtrakumudvaty cijjyotsnpariphullay / vapur vinodayaty ea*<@<16>@>* kriypriyatamnvita //MU_1,22.28// "kriypriyatamnvita" "sa" kla | "cid" eva prakarpatvt "jyotsn" | tay "pariphullay" prakabhtay | "sattmtrakumudvaty" | "vapu" tmna | "vinodayati" sadsattay kriyay yuto bhavatti ||MT_1,22.28|| @<#16 N11, 4: eka>@ anantpyaparyantam baddhapha nija vapu / mahailavad uttugam avalambya vyavasthita //MU_1,22.29// "anantpyaparyantam" antpyaparyantarahita | narahitam ity artha ||MT_1,22.29|| kvacic chymatamayma kvacit kntiyuta tatam / dvayenpi kramd rikta svabhvam bhvayan sthita //MU_1,22.30// "yma" yat "tama" | tena "yma" | ["svabhvam" "bhvayan"]*<@<17>@>* svarpa sampdayann iti yvat | etena rtridivase sandhy ceti trayam uktam ||MT_1,22.30|| @<#17 N11, 4: om.>@ salnsakhyasasrasray svtmasattay / gurvva bhraghanay*<@<18>@>* nibaddhapadat gata //MU_1,22.31// "salna" "asakhyasasr" "sro" yasy | s | tay | gurv hi "nibaddhapadat" gacchati iti "gurv"ty uktam ||MT_1,22.31|| @<#18 N11, 4: gurvyeva tra>@ na khidyate na mriyate na tihati na gacchati / nstam eti na codeti mahkalpaatair api //MU_1,22.32// spaam ||MT_1,22.32|| kevala jagadrambhallay ghanahelay / ypayaty tmantmnam anahakram natam*<@<19>@>* //MU_1,22.33// "ghan"*<@<20>@>* "hel" yasy | tdy*<@<21>@>* | "ypayati" sampayati | ahakrbhave hi klo nayati | svanakrm api svayam eva karotti bhva ||MT_1,22.33|| @<#19 N11, 4: ru #20 4: na #21 N11, 4: >@ yminpakakalil dinakokanadvalm / kriybhramarikm manda sarasu ropayan sthita //MU_1,22.34// "sarasu" artht bhuvanarpeu | "ropayan" kalpayan | sryarpeeti ea ||MT_1,22.34|| ghtv bhaa k rajan jramrjanm / lokakanakakodam haraty abhito 'vanim //MU_1,22.35// "harati" sammrjayati*<@<22>@>* | rtri vidhya prakam upasaharatti bhva ||MT_1,22.35|| @<#22 4: samr>@ sacrayan kriyguly koakev arkadpikm / jagatsadmani kruyt*<@<23>@>* kva kim astti vkate //MU_1,22.36// "koakeu" dikkoeu | anyo 'pi hi dpikm prajvlya sadmani kva kim astti payati ||MT_1,22.36|| @<#23 4: yat>@ prekyhni nimeea sryk pkavanty alam / lokaplaphalny atti jagajjravand ayam //MU_1,22.37// "sryk" srykhyena caku | "ahni" "prekya" kacit klam pratkyety artha ||MT_1,22.37|| jagajjrakukrn arpayaty ugrakoare*<@<24>@>* / kramea guavallokaman mtyusamudgake //MU_1,22.38// "jagajjrakuy krn" vikiptn | anyo 'pi hi kuy vikiptn man samudgake 'rpayati ||MT_1,22.38|| @<#24 4: agra>@ guair pryate yaiva lokaratnval*<@<25>@>* bham / bhrtham iva tm age ktv bhyo nikntati //MU_1,22.39// anyo 'pi rjdi*<@<26>@>* ratnvalm age ktv llay kntati ||MT_1,22.39|| @<#25 4: val #26 4: di>@ dinahasnustay niendvaramlay*<@<27>@>* / trkesarayjasra capalo valayaty alam //MU_1,22.40// "valayati" vtta sampdayati | bhuvanam iti ea ||MT_1,22.40|| @<#27 4: niond>@ ailoradyudhargajagadryusaunika / pratyaham pibati prekya trraktakan api //MU_1,22.41// "ail" eva "r"*<@<28>@>* yasya | tat | tda | "dyudhare" dyvpthivyau eva "ge" yasya | tat | tda ca | da ca yat "jagat" tad eva "ryu"*<@<29>@>* mea | tasya "saunika" hisaka ||MT_1,22.41|| @<#28 N11: (t)**r #29 N11: (t)**r>@ truyanalinsoma yurmtagakesar / na tad asti na yasyya tucchtucchasya taskara //MU_1,22.42// spaam ||MT_1,22.42|| kalpakelivilsena piaptitajantun / nyagbhvodbhavahsena*<@<30>@>* ramate svtmantmani //MU_1,22.43// "pi"*<@<31>@>* crkt | ata eva "ptit" "jantavo"*<@<32>@>* yena | sa | tdena | kla iti ea | ttyntatraya*<@<33>@>* "svtmane"ty asya vieaatvena yojyam ||MT_1,22.43|| @<#30 4: nya #31 4: #32 4: jantu #33 4: nta>@ kart bhokttha sahart smart*<@<34>@>* sarvam pada gata / sarvam eva karotda na karoti ca kicana //MU_1,22.44// nakicidrpatvt na kicit karaa jeyam ||MT_1,22.44|| @<#34 N11, 4: hant satt>@ sargntalokena klanind sampayati sakalam apy akalkalitntara subhagadurbhagarpadhara vapu*<@<35>@>* / prakaayan sahasaiva ca gopayan vilasatha hi klabala nu //MU_1,22.45// "sakalatvkala"tvdika viayavibhgena jeya | "prakaayan" "gopayan" ity atra sarvanmasthnbhve 'pi numgama ra | iti ivam ||MT_1,22.45|| @<#35 N11: pu(t)**>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvvia sarga || 1,22 || *<@<1>@>*eva klanind ktv klavilsa kathayati asyomarallasya*<@<2>@>* drstasakalpada / sasre rjaputrasya klasykalitaujasa*<@<3>@>* //MU_1,23.1// asminn carato dnair mugdhair bhtamgavrajai / kheaka jarjarite jagajjagalajlake*<@<4>@>* //MU_1,23.2// ekadeollasaccruvaavnalapakaj / krpukari ramy kalpaklamahrava //MU_1,23.3// spaam ||MT_1,23.1-3|| @<#1 4: rrmya nama #2 4: marasya l #3 4: klasya ka #4 4: gaj>@ kautiktmlabhthyai sadadhikrasgarai / tair eva tai paryuitair jagadbhi klyavartanam //MU_1,23.4// "kautiktml" atyantatmasikatmasikarjasik | kavdirasavieayukt ca ye "bht" carcar bht siddhadravyi ca | tai "hyai" yuktai | paredyu uitai "paryuitai" | na tu navair ity artha | "klyavartanam" prbhtikabhojana | "asye"ti sargdyalokastha sarvatra yojyam ||MT_1,23.4|| ca caturasacr sarvamtganvit / sasravanavinyastanaraikara vk //MU_1,23.5// asya klasya "ca"ti nmadhey akti | "vk" bhavatti sambandha | "mtgaa" prasiddha | rjaputro 'pi kheakrtha vkm playati ||MT_1,23.5|| pthv karatale pthv pnaptr rasnvit / kamalotpalakalhralolajlakamlit //MU_1,23.6// "pthv" vistr ||MT_1,23.6|| virv vikasphlo nsiho bhujapajare / savikaapnsa knta krakuntaka //MU_1,23.7// "nsiha" narasiha | rjaputrasypi vilsrtham pajare siho bhavati ||MT_1,23.7|| albuvmadhura aradvyommalacchavi / deva kila mahklo llkokilablaka //MU_1,23.8// "mahkla" sahrdhikr "deva"viea ||MT_1,23.8|| ajasrasphrjitkro vntadukhaarani / abhvanmakodaa parisphurati sarvata //MU_1,23.9// "vnt"*<@<5>@>* udgr*<@<6>@>* | "dukhny" eva "aranaya" | yena | sa | abhvanm csau kodaa "abhvanmakodaa" ||MT_1,23.9|| @<#5 4: nt #6 4: r>@ sargntalokena klavilsavarana sampayati anuttamasphuritavilsavardhito bhraman haran parivilasan vidrayan / jarajjagaj jarahavilolamarkaa parisphuradvapur iha kla hate //MU_1,23.10// "hate" nnvidh ce karoti | iti ivam ||MT_1,23.10|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae trayovia sarga || 1,23 || *<@<1>@>*eva klavilsam uktv daivavilsam prastauti atraiva durvilsn cmair ivpara / karoty astti lokena daiva kla ca kathyate //MU_1,24.1// "karoti" iti*<@<2>@>* kriykathanam | "astti" sattkathana | "klo" 'tra ktnto 'bhipreta | tasyaiva "daiva"paryyatvt ||MT_1,24.1|| @<#1 4: rrmya nama; N11: o #2 4: tti>@ kriymtrd te yasya svaparispandarpia / nnyad lakyate rpa karmao na samhitam //MU_1,24.2// teneyam akhil bhtasantatir nityapelav / tpena himamleva nt vidhuratm*<@<3>@>* bham //MU_1,24.3// "yasya" daivasya | "kriymtra" vin | "na rpam lakyate" | "n"pi "karmaa" "samhita" karmlambana kkitam | "lakyate" | kimartham | aya kicit karotti "teneyam" "bhtasantatir vidhurat nt" ||MT_1,24.2-3|| @<#3 N11: ritm>@ yad ida dyate kicij jagadbhogimaalam / tat tasya nartangram ihsv abhintyati //MU_1,24.4// "tasya" daivasya ||MT_1,24.4|| asya nmntarakathanbhipryeha ttya ca ktnteti nma bibhrat sudruam / kplikavapur matta daiva jagati ntyati //MU_1,24.5// "kplikavapu" kplikatulya ||MT_1,24.5|| asyaiva sarvdhratva kathayati ntyato hi ktntasya nitntam avirgia / nitya niyatiknty mune paramakmina //MU_1,24.6// ea aikalubhro gagvha ca tau tridh / upavte avtbhe ubhe sasravakasi //MU_1,24.7// "tau" kau*<@<4>@>* | "ea gagvha" ca | "avtbhe" obhyukte | "sasra" eva "vakas" | tatra ||MT_1,24.6-7|| @<#4 N11: ko>@ candrrkamaale hemakaake karamlayo / llsarasija haste brhmam brahmakarikam*<@<5>@>* //MU_1,24.8// "brhmam" brahmaa sanabhtam padmam | "brahmasya karikam"*<@<6>@>* karnikbhta | tanmadhyavartitvt ||MT_1,24.8|| @<#5 4: rikm; N11: rik()am #6 4: rikm; N11: rik()am>@ trbinducita lolapukarvartapallavam / ekravapayodhautam*<@<7>@>* ekam ambaram ambaram //MU_1,24.9// "ambaram" kam | "ambara" vastram ||MT_1,24.9|| @<#7 N11: payaudhau>@ evarpasya tasygre niyatir nityakmin / anastamitasarambham rambhai parintyati //MU_1,24.10// "rambhai"*<@<8>@>* yamaniyamarpai | nartakasya sampe hi nartak api ntyati ||MT_1,24.10|| @<#8 4: mbhair>@ tasy nartanaloly jaganmaapakoare / aruddhaspandarpy gampyacacure //MU_1,24.11// crubhaam ageu devalokntarval / ptla nabho lamba kavarmaalam bhat //MU_1,24.12// "devnm" yni "lokntari" | tem "val" "ageu" "crubhaam" bhavati | "nabha" kathambhtam | "ptlam" ptla tvat | "lamba" vypaka | ntyanty ca "kavar" lamb bhavati ||MT_1,24.11-12|| narakl ca majraml kalakalkul / prot duktastrea ptlacarae cal //MU_1,24.13// "majraml" kikiml ||MT_1,24.13|| kastriktilakaka kriysakhyopakalpitam / citrita citraguptena yme vadanapaake //MU_1,24.14// "yme" yamasambandhini | "vadanapaake" mukhapaake | 'rtht yamasanapaarpake mukhe | "citraguptena citrita" citraguptakartka*<@<9>@>* citrita | citraguptalikhit lipir iti yvat | "kastriktilakam" bhavati | kathambhta | "kriysakhy" kriyaktirpay sakhy | "upakalpitam" citraguptam viya racitam | "sakh" hi sakhys tilaka karoti ||MT_1,24.14|| @<#9 N11: ka*rtka*>@ klrpam upasthya kalpnteu kriykulam / ntyaty e punar dev sphuacchailaghanravam //MU_1,24.15// "kl" klaakti | tasy "rpam upasthya" ritya | prvavttpekay "punar" iti prayoga ||MT_1,24.15|| pactpralambavibhrntakaumrarathabarhibhi / netratrayabhadrandhrabhribhkrabhaai //MU_1,24.16// lambalolaaraccandravitraharamrdhajai / uccaraccrumandragaurkavaricmarai //MU_1,24.17// uttavcalkrabhairavdaratumbakai / raatsahasrarandhrendradehabhikkaplakai //MU_1,24.18// uk arrakhavgabhagair pritmbaram / bhyayaty tmantmnam api kair ghansitam //MU_1,24.19// kulakam | "uk" oaadharmayukt | praktatvt iya niyati | "tman" "ghansitam" atyantakam | "tmnam api bhyayati" bhayvia karoti | anye tu k katheti bhva | "tmnam" kathambhtam | "arrasya" ye "khavgabhag" artht khavgabhagarp avayav | tai "pritmbaram" | "arrakhavgai" kathambhtai | "pacd" itydi | "pactpralamba" ata eva "vibhrnta" bhraman | "kaumra" kumrasambandh | "rathabarh" ye | tai | "bhkr" vtakt jey | "lamba" csau "lola" ca ya "araccandras" | tena "vitr" datt | kt iti yvat | "hara"vat*<@<10>@>* "mrdhaj" ye | tai | yath harasya ke*<@<11>@>* candrakalay*<@<12>@>* bhsit bhavanti | tathsy prena araccandreeti bhva | "uccaraccrumandr" vilasaccrumandr | y "gaurkavar" | s eva "cmara" ye*<@<13>@>* | tai | "uttava"*<@<14>@>* csau "acalkra" | "bhairava" mahbhairava*<@<15>@>* | sa ev"daratumbaka"*<@<16>@>* daraviaya vdyabhaviea ye | tai | "raanti sahasrarandhri" netrarpi*<@<17>@>* randhrasahasri yasya | tda ya "indradeha" | sa eva "bhikkaplaka" ye | tai | tath "kai" | ida ca sthladyartham bhyadhynam uktam | skmadn prati tu bhagy kumrdiv api niyatispara ukta ||MT_1,24.16-19|| @<#10 4: van #11 4: #12 N11: k()ala #13 4: #14 4: va #15 4: om. mah #16 N11: (sva)tu*mba*ka #17 N11: *netrarp*; 4: rp>@ vivarpairacakracrupukaramlay*<@<18>@>* / taveu vivalgant mahkalpeu rjate //MU_1,24.20// "vivarpasya" virjo | yat "iracakra"*<@<19>@>* | tad eva "crupukaraml" | tay ||MT_1,24.20|| @<#18 4: araca #19 4: cakre>@ pramattapukarvartaamarmarravai / tasy kila palyante kalpnte tumburdaya //MU_1,24.21// "amarava" vdyabhavie | "umar" udbha | "tumbure"ti gandharvanma ||MT_1,24.21|| ntyato 'nte ktntasya candramaalahsina / trakcandrakcruvyomapichvaclina*<@<20>@>* //MU_1,24.22// ekasmi ravae drgh himavn asti mudrik / apare 'pi mahmeru knt kcanakarik //MU_1,24.23// "ante" kalpnte | "candramaalam" eva "hsa" | tadyuktasya | "candraki" [...]*<@<21>@>* | tbhi "cru" yat | "vyomai"va "picha"*<@<22>@>* | tad "avacla" irobhaa yasya | tdasya | "mudrik" veta karbharaaviea ||MT_1,24.22-23|| @<#20 4: picchvaclita #21 N11, 4: weitere Analyse des Kompositums fehlt. #22 4: piccha>@ atraiva kuale lole candrrkau gaamaale / loklokcalare sarvata kaimekhal //MU_1,24.24// "gaamaale" gaabhittau | kaisth mekhal*<@<23>@>* "kaimekhal" ||MT_1,24.24|| @<#23 4: sthname>@ ita ceta ca gacchant vidyudvalayavarik / anilndolit bhti*<@<24>@>* nradukapaik //MU_1,24.25// "vidyudvalaya" eva "varik" bhaaviea yasys | td "vidyudvalayavarik" ||MT_1,24.25|| @<#24 N11: t(n)bhti; 4: ttmti>@ musulai paisai lai prsais tomaramudgarai / tkai kajagadvrtaktntair iva sambhtai //MU_1,24.26// sasrabandhandrghe pe klakaracyute / eabhogamahstre protair mlsya obhate //MU_1,24.27// "sasrabandhan"rtham | "" samantd | "drghe" | "asya" samanantaroktasya*<@<25>@>* | daivparaparyyasya ktntasya ||MT_1,24.26-27|| @<#25 4: ananta rokta; N11: ana*ta*()rokta>@ jvollasanmakarikratnatejobhir ujjval / saptbdhikakaare bhujayor asya bhaam //MU_1,24.28// "jvena ullasanta" | sajv iti yvat | "makar" ys | t | "kakaev" api makarik bhavanti | ki tu nirjv ||MT_1,24.28|| vyavahramahvart sukhadukhaparampar / rajapr tamaym roml tasya rjate //MU_1,24.29// "vyavahrm mahvart"*<@<26>@>* puna punar gamanni yasy | s | td "sukhadukhaparampar" "tasya" "roml"*<@<27>@>* "rjate" | kathambht | "rajapr" rajoguabharit | tath "tamaym" tamoguamalin | "roml"*<@<28>@>* api vartayukt rajapr tamaym ca bhavati ||MT_1,24.29|| @<#26 N11, 4: vart #27 4: mval #28 4: mval>@ evampry sa kalpnte ktntas tavodbham / upasahtya ntyeh sy saha mahevara //MU_1,24.30// punar hsyamay*<@<29>@>* nttall sarvasvarpim / tanotm jardukhaokbhinayabhitm //MU_1,24.31// "sy saha" niyaty saha | "puna" sargrambhe | "im" jagadrpm ||MT_1,24.30-31|| @<#29 4: may>@ sargntalokenaitat sampayati bhya karoti bhuvanni vanntari lokntari janajlakakalpan ca / cracrukalan ca calcal ca pakd yathrbhakajano racanm akhinna //MU_1,24.32// "calcalm" atyantacalm | iti ivam ||MT_1,24.32|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae caturvia sarga || 1,24 || *<@<1>@>*eva daivavilsam uktv phalitam ha vtte 'sminn eva caite kldnm mahmune / sasranmni kaivsth mdnm bhavatv iha //MU_1,25.1// ata iti ea | "vtte" carite | "di"abdena daivdn grahaam ||MT_1,25.1|| @<#1 4: rrmya nama; N11: o>@ vikrt iva tihma etair daivdibhir vayam / dhrtai prapacacaturair mugdh vanamg iva*<@<2>@>* //MU_1,25.2// spaam ||MT_1,25.2|| @<#2 N11: g*i*va(yam)>@ eo 'nryasamcra kla kavalanonmukha*<@<3>@>* / jagaty avirata*<@<4>@>* lokam ptayaty padarave //MU_1,25.3// spaam ||MT_1,25.3|| @<#3 N11: k(e)ava #4 N11: ra(ha)*ta*>@ dahaty ante durbhir daivo druaceay / lokam pupanikbhir jvlbhir dahano yath //MU_1,25.4// spaam ||MT_1,25.4|| dhti vidhurayaty ekmayadrpavallabh / strtvt svabhvacapal niyatir niyamonmukh //MU_1,25.5// "mayad" rogadyin | na rpea vallabh "arpavallabh" ||MT_1,25.5|| grasate 'viratam bhtajla sarpa ivnilam / ktnta karkacro jar ntv jagadvapu //MU_1,25.6// "jagad" eva "vapu" yasya | tda ||MT_1,25.6|| yamanirgharjendro nrta nmnukampate / sarvabhtadaycro jano durlabhat gata //MU_1,25.7// "rta" dnam ||MT_1,25.7|| sarv eva mune phalguvibhav bhtajtaya / dukhyaiva durantya dru lobhabhmaya //MU_1,25.8// "phalguvibhav" nissravibhavayukt ||MT_1,25.8|| yur atyantataralam mtyur ekas tu nihura / truya ctitaralam blya jaatay htam //MU_1,25.9// spaam ||MT_1,25.9|| kalkalakito loko bandhavo bhavabandhanam / bhog bhavamahrogs t ca mgatik //MU_1,25.10// "kalbhi" paravacankhybhi kalbhi | "kalakita"*<@<5>@>* ||MT_1,25.10|| @<#5 N11: (akita) kala>@ atrava cendriyy eva satya ytam asatyatm / praharaty tmanaivtm mana eva manoripu //MU_1,25.11// "tm" | "tman" svayam | "praharaty" tmna | durvikalpair iti ea | "mana" "eva" auddhamana*<@<6>@>* eva | na tv anya | "manoripu" uddhasya manaso ripu bhavati ||MT_1,25.11|| @<#6 4: mana>@ ahakra kalakya buddhaya paripelav / kriy duphaladyinyo ll strnihat gat //MU_1,25.12// "paripelav" atk ||MT_1,25.12|| vchviayalinya sacamatktaya kt / nryo doapatkinyo ras nrasat gat //MU_1,25.13// "vchviay" ca t "linya" ca ptaramay ca | tdya "nrya" | "sacamatktaya" camatkrayukt | "kt" kalpit | bhvit iti yvat | kdya "nrya" | "doapatkinya" | rgdidoamayatvt rgdi"doapatkinya" | "ras" strdiviay abhil | "nrasat" ukat "gat" ||MT_1,25.13|| vastv avastutay ctta datta cittam ahaktau / abhvarodhit*<@<7>@>* bhv bhavnto ndhigamyate //MU_1,25.14// asmbhi | "vastu" satya vastu | "avastutay" deho 'ham ity evarpea avastubhven"tta" ghta | tath "cittam" "ahaktau" "dattam" ahakragrasta ktam ity artha | "bhv"*<@<8>@>* "abhvarodhit" naght | na jt iti ea | ata "bhavnta" "ndhigamyate" na prpyate ||MT_1,25.14|| @<#7 4: rodi #8 4: v>@ tapyate kevala sdho matir kulitntar / rgorago*<@<9>@>* vilasati virga nopagacchati //MU_1,25.15// "virga" rgbhva*<@<10>@>* | "nopagacchati" ngacchati ||MT_1,25.15|| @<#9 N11, 4: garora #10 Anakoluth des Autors?>@ rajoguahat dis tama samparivardhate / na cdhigamyate sattva tattvam atyantadrata //MU_1,25.16// "tattvam" paramrtha ||MT_1,25.16|| sthitir asthirat yt mtir gamanonmukh / dhtir vaidhuryam yti ratir nityam avastuni //MU_1,25.17// "avastuni" avastubhte dehdau ||MT_1,25.17|| matir mndyena malin ptaikaparama vapu / jvalatva jar dehe pravisphrjati duktam //MU_1,25.18// "mndyena" jyena ||MT_1,25.18|| yatnenyti yuvat dre sajjanasagati / gatir na vidyate kcit kvacin nodeti satyat //MU_1,25.19// "yuvat" lakaay strysakti ||MT_1,25.19|| mano vimuhyatvntar mudit drato gat / nojjval karuodeti drd yti ncat //MU_1,25.20// spaam ||MT_1,25.20|| dhratdhratm eti ptotptaparo jana / sulabho durjanleo durlabha sdhusagama //MU_1,25.21// "dhrat"*<@<11>@>* "adhratm" "eti" nayatty artha ||MT_1,25.21|| @<#11 N11, 4: rata>@ gampyino bhv bhvan bhavabandhan / nyate kevala kvpi nityam bhtaparampar //MU_1,25.22// "nyate" | kleneti ea ||MT_1,25.22|| dio*<@<12>@>* 'pi hi na dyante deo 'py avyapadeabhk / ail api hi ryante*<@<13>@>* kaivsth mde*<@<14>@>* jane //MU_1,25.23// "dea" "avyapadeabhk" deeti vyapadea na bhajatti*<@<15>@>* tdk syt | deasypi deeti nma klena na syd ity artha | yatrednm d da bhaviyanti tatra "mde jane k eva sth" ko vivsa syd iti bhva ||MT_1,25.23|| @<#12 4: dyo #13 N11, 4: ra #14 N11: do #15 4: bhava>@ dravanty api samudr ca ryante trak api / siddh api na sidhyanti kaivsth mde jane //MU_1,25.24// spaam ||MT_1,25.24|| adyate 'sattaypi dyaur bhuvana cpi bhajyate / dharpi yti vaidhurya kaivsth mde jane //MU_1,25.25// "asattay" nena | "dyaur" "api" "adyate" grasyate ||MT_1,25.25|| dnav api dryanti dhruvo 'py adhruvajvita / amar api mryante kaivsth mde jane //MU_1,25.26// "mryante" | kleneti ea ||MT_1,25.26|| akro 'py kramyate akrair yamo 'pi hi niyamyate / vyor apy asty avyuva kaivsth mde jane //MU_1,25.27// "akrai" navnai akrai ||MT_1,25.27|| somo 'pi vyomatm eti mrto 'py eti khaanam / rugatm agnir*<@<16>@>* apy eti kaivsth mde jane //MU_1,25.28// "vyomatm" | nam ity artha ||MT_1,25.28|| @<#16 4: agnim>@ paramehy apy*<@<17>@>* anihvn harate harim apy aja / bhavo 'py abhavat yti kaivsth mde jane //MU_1,25.29// "bhavo 'py" rmahdevo 'pi | "abhavatm" amahdevabhvam ||MT_1,25.29|| @<#17 4: hypi>@ kla akalatm eti niyati cpi nyate / kham apy lyate 'nante kaivsth mde jane //MU_1,25.30// "anante" antarahite kasmicid vastuni ||MT_1,25.30|| aravyvcyadurdaratantrejtamrtin / bhuvanni viambyante kenpi*<@<18>@>* bhramadyin //MU_1,25.31// "aravya" tath "avcya" tath "durdara" "tantra" vacanopya | yasya | tdena | "ken"pti anirvcyenety artha ||MT_1,25.31|| @<#18 N11, 4: kenacid>@ ahakrakalm etya sarvatrntaravsin / na so 'sti triu lokeu yas teneha na badhyate //MU_1,25.32// dehdau tmabhva "ahakra" | "tena" kenpty artha ||MT_1,25.32|| ilailakaapreu svasto divkara / vanapavan nityam avaa paridolyate //MU_1,25.33// ilyukt*<@<19>@>* ail "ilail" | te "kaapr" samh | teu "paridolyate" dolana kryate ||MT_1,25.33|| @<#19 N11, 4: kt>@ dhargolakam antasthasursuragaspadam*<@<20>@>* / veyate dhiyacakrea pakvkoam iva tvac //MU_1,25.34// "dhargolakam" bhgola | "veyate" veanayukta kriyate | "dhiyacakree"ti karae tty ||MT_1,25.34|| @<#20 4: antastha>@ divi dev bhuvi nar ptle 'surabhogina / kalpit kalpamtrea nyante jarjar dam //MU_1,25.35// "asurabhogina" daityasarp | "kalpamtrea" kalpamtraparimena ||MT_1,25.35|| kma ca jagatnaraalabdhaparkrama / akrameaiva vikrnto lokam kramya valgati //MU_1,25.36// "nena" ya "raa" | tena "labdha" "parkrama" | yena | tda ||MT_1,25.36|| vasanto mattamtago madai kusumavarana*<@<21>@>* / moditakakupcakra ceto nayati vakratm //MU_1,25.37// "madai" madavribhi | "vakrat" kmakalvidagdhatvam | kmaprasageneha vasantbhidhnam ||MT_1,25.37|| @<#21 4: aai>@ anuraktganlokalocanlokitkti / spakartum mana akto na viveko mahn api //MU_1,25.38// "mahn api viveka mana spakartu" uddhkartu | "akto na" bhavati | "mana" kathambhta | "anurakto" ya "aganloka"*<@<22>@>* | tasya yat "locanlokitam"*<@<23>@>* diptas | tadvad "kti"*<@<24>@>* yasya | tdam | atyantacalam ity artha ||MT_1,25.38|| @<#22 N11: a(th)gan #23 N11, 4: tm #24 4: tir>@ paropakrakriy parrty paritaptay / buddha eva sukh manye svrthatalay*<@<25>@>* dhiy //MU_1,25.39// "buddha" jn | "svrthe" svaprayojane | "talay" | na svrthanimittam paritaptayeti yvat ||MT_1,25.39|| @<#25 N11, 4: lata>@ utpannadhvasina klavaavnalaptina / sakhytu kena akyante kallol jvitmbudhe //MU_1,25.40// "jvitmbudhe" "kallol" jv*<@<26>@>* ity artha ||MT_1,25.40|| @<#26 N11: l** jv**>@ sarva eva nar mohd durpaptina / doagulmakasrag nigr janmajagale //MU_1,25.41// "doagulmakasrag" doapriy ity artha | mgo gulmapriyo bhavati | "nigr" grast | moheneti ea | srag api*<@<27>@>* paptina "jagale" kirtena grast bhavanti ||MT_1,25.41|| @<#27 N11, 4: ati>@ sakyate jagati janmaparamparsu lokasya tair iha kukarmabhir*<@<28>@>* yur etat / kapdapalatktapakalpa yem phala na hi vicravido 'pi vidma //MU_1,25.42// "kapdapalatktapakalpam" asad ity artha | "iha" karma kurvantti bhva ||MT_1,25.42|| @<#28 N11: ku*ka*rma>@ sargntalokenaitat sampayati adyotsavo 'yam tur ea tatheha ytr te bndhav sukham ida sa vieabhoga / ittha mudhaiva kalayan svavikalpajlam lolapelavamatir galatha loka //MU_1,25.43// "lolapelavamatir" aticacalasvalpabuddhir*<@<29>@>* ity artha | "svavikalpajlam" ity anena "utsav"dnm atyantsattvam uktam | iti ivam ||MT_1,25.43|| @<#29 N11, 4: pelavam aticaca>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae pacavia sarga || 1,25 || *<@<1>@>*punar api sasradurvilasitam eva kathayati anyac*<@<2>@>* ca tttitarm aramye manorame veha jagatsvarpe / na kicid apy eti tad arthajta yentivirntim upaiti ceta //MU_1,26.1// aham bravmti ea | he "tt"ham "anyac ca" bravmi | kim bravty apekym h"titarm" iti | "manorame v" manorame iva | "arthajtam" padrthasamha | atyantavirntau hi satym anyrthaviaykk na punar udbhaved iti bhva ||MT_1,26.1|| @<#1 4: rrmya nama; N11: o #2 N11: anya>@ blye gate kalpitakelilole vayomge dradaru kre / arrake jarjaratm prayte vidyate kevalam eva loka //MU_1,26.2// "vayomge" yauvankhye mge | "jarjarat" vddhatva | "vidyate" santapyate ||MT_1,26.2|| jarturbhihat arra- sarojin dratare vihya / kad gate jvitacacarke janasya sasrasaro viukam //MU_1,26.3// "vihya" tyaktv | "jvitacacarke" jvitkhye bhramare ||MT_1,26.3|| yad yad pkam upaiti nna tad tadeya navam tanoti / jarbharnalpanavaprasna vijarjar kyalat narm //MU_1,26.4// "nna" nicaye | "navam" iti kriyvieaam | tena na paunaruktyam | carya ca pka gaty laty navaprasnasya navam tananam ||MT_1,26.4|| tnad sratarapravha- grastkhilnantapadrthajt / taasthasantoasuvkamla- nikadak vahatha loke //MU_1,26.5// spaam ||MT_1,26.5|| arranau carmanibaddhabandh bhavmbudhv*<@<3>@>* lulit bhramant / pravroyate pacabhir indriykhyair adho vahant makarair adhn //MU_1,26.6// "pacabhir" "indriykhyai" "makarai" "arranau"*<@<4>@>* "pravroyate" magn sampdyate iti sambandha | "lulita" samantc cacalam ||MT_1,26.6|| @<#3 4: dhau v #4 4: nau>@ tlatknanacrio 'm khata kmamahruheu / paribhramanta kapayanti kmam manomg no phalam pnuvanti //MU_1,26.7// "kma" nicaye | "tlatn" yat "knanam" | tatra "carant"ti tds | tath "paribhramanta" paribhramaal*<@<5>@>* | "am" "manomg" | "kmamahruheu"*<@<6>@>* knanagateu paramakmkhyavkeu | gatam "khata"*<@<7>@>* | artht avntarakmarpa "khata" | "kapayanti" clayanti | svaviaya kurvantti yvat | tathpi "phala" "no" "pnuvanti" ||MT_1,26.7|| @<#5 4: bhramana #6 N11, 4: km #7 N11, 4: gata>@ kcchreu drstavidamoh svmyev anutsiktamanobhirm / sudurlabh samprati sundarbhir anhatntakara mahnta //MU_1,26.8// "kcchreu" patsu | "svmyeu" sampatsu | "anutsikta" darparahita sat | "mana" | ten"bhirm"*<@<8>@>* ||MT_1,26.8|| @<#8 N11, 4: rma>@ taranti mtagaghataraga rambudhi ye mayi te na r / rs ta eveha manastaraga ye svendriymbhodhim ima*<@<9>@>* taranti //MU_1,26.9// spaam ||MT_1,26.9|| @<#9 4: ime>@ akliaparyantaphalbhirm na dyate kasyacid eva kcit / kriy durhatacittavtter ym etya virntim upaiti loka //MU_1,26.10// spaam ||MT_1,26.10|| krty jagad dikkuharam pratpai riy gha sattvabalena lakmm / ye prayanty akatadhairyabandh na te jagaty sulabh mahnta //MU_1,26.11// spaam ||MT_1,26.11|| apy antarastha giriailabhitter vajrlaybhyantarasasthita v / sarva samynti samiddhaveg sarv riya santatam pada ca //MU_1,26.12// ilnm iya ail | s csau bhitti "ailabhitti"*<@<10>@>* | gire ailabhitti "giriailabhittis" | tasy ||MT_1,26.12|| @<#10 N11: *ailabhitti*>@ putr ca dr ca dhana ca buddhy prakalpyate tta rasyana ca / sarva tu tan nma karoty athnte yatrtiramy viamrchanaiva //MU_1,26.13// "prakalpyate" kalpanay bhvyate | "rasyanam" | amtam iva | "ca"abda ivrtha | "ante" parime ||MT_1,26.13|| vidayukto viamm avasthm upgata kyavayo'vasne / bhvn smaran svn*<@<11>@>* abhidharmarikt jano jarvn abhidahyate 'nta //MU_1,26.14// "kyavayo'vasne" vddhatve | "bhvn" abhiln | abhita dharmea riktn*<@<12>@>* "abhidharmariktn" | "anta" manasi ||MT_1,26.14|| @<#11 4: sarasvn #12 N11, 4: kt>@ kmrthadharmptikntarbhi kriybhir dau divasni ntv / ceta caladbarhiapichalola*<@<13>@>* virntim gacchatu kena pusm*<@<14>@>* //MU_1,26.15// "kmrthadharm" y "pti" | tay "kntarbhi" nisrbhi | mokrtha na kacit kriy karotti bhva ||MT_1,26.15|| @<#13 4: piccha #14 4: pusm>@ purogatair apy anavptarpais taragitugataragakalpai / kriyphalai daivavad upetair viambyate bhinnarucir hi loka //MU_1,26.16// "hi" nicaye | "viambyate" vacyate | "kriyphaln" ca "anavptarpa"tva kaanavaratvena jeyam ||MT_1,26.16|| imny amnti vibhvitni*<@<15>@>* kryy aparyantamanorami / janasya jyjanarajanena jajarnta jarayanti ceta //MU_1,26.17// "jyjanarajanene"ti hetau tty | "jan" y "jar" | tad"antam" ||MT_1,26.17|| @<#15 N11: vibhvibhvitni>@ parni rni yath tar sametya janmu layam praynti / tathaiva lok svavivekahn sametya gacchanti kuto 'py ahobhi //MU_1,26.18// "svavivekahn" tmavicrarahit ||MT_1,26.18|| itas tato dratara vihtya praviya geha divasvasne / vivekilokrayisdhukarma- rikte 'hni yte ka upaiti nidrm //MU_1,26.19// spaam ||MT_1,26.19|| vidrvite atrujane samaste samgatym abhita ca lakmym / sevyanta etni sukhni yvat tvat samyti kuto 'pi mtyu*<@<16>@>* //MU_1,26.20// spaam ||MT_1,26.20|| @<#16 4: mttu>@ kuto 'pi savardhitatuccharpair bhvair ambhi kaadanaai / vilobhyamn janat jagaty na vetty upytam aho na ytam //MU_1,26.21// "kuto 'pi" anirvcyt kasmccid vastuna | "bhvai" padrthai | "upytam" bhvaviayajanma | "ytam" bhvaviayasaraam ||MT_1,26.21|| yiysubhi klamukha kriyante janaiakais*<@<17>@>* te hatakarmabandh / ye pnatm*<@<18>@>* eva bald upetya arrabandhe nanu te bhavanti //MU_1,26.22// "janaiakai"*<@<19>@>* jankhyai meai | "te" "hatakarmabandh" kutsitakarmaprapac | "kriyante" | "te" ke | "ye" pratisva*<@<20>@>* sthit" "ye" bald"*<@<21>@>* hahena | "pnatm" "eva" na tu knatm | "etya" gatya | "te" tava | "arrabandhe" arrabandhrtha | "nanu" "bhavanti" nicayena bhavantty artha | karmavad eva hi purua dehabandham prpnoti ||MT_1,26.22|| @<#17 N11: janai(ru)*a* #18 4: pnana #19 N11: janai(ru)*a* #20 4: sva #21 N11, 4: om.>@ ajasram gacchati satvareyam anrata gacchati satvaraiva / kuto 'pi lol janat jagaty taragaml kaabhagureva //MU_1,26.23// "janat" janasamha ||MT_1,26.23|| prpahraikapar narm mano manohritay haranti / raktacchad apadacacalkyo viadrumlolalat striya ca //MU_1,26.24// "haranti" svavakurvanti mohayanti ca | "raktacchad" raktapattr raktdhar ca | "lolalat" lolakh | lakaay lolabhuj ca ||MT_1,26.24|| ito 'nyata copagat mudhaiva samnasaketanibandhabhv / ytrsamsagasam*<@<22>@>* nar kalatramitravyavahramy //MU_1,26.25// "saketa" gantavyo dea | yath "ytrym" mrge jan anyo'nya rtrau militv prabhte "samna" gantavya dea gacchanti | tath sasre 'pi putrdibhi militv mtv paralokkhya dea gacchanti | atas teu bhvabandhana na yuktam iti bhva ||MT_1,26.25|| @<#22 N11: y**tr>@ pradpantiv iva bhuktabhri- dasv atisnehanibandhanu / sasramysu calcalsu na jyate tattvam atttviku //MU_1,26.26// "atisneha" rgdhikya taildhikya ca | sa "nibandhana" kraa ys | t | tdu "calcalsu" aticacalsu | "atttviku" asatysu ||MT_1,26.26|| sasrasarambhakucakrikeyam prvpayobudbudabhagurpi / asvadhnasya janasya buddhau cirasthirapratyayam tanoti //MU_1,26.27// atyantam bhramyam "cakrikpi" "asvadhnasya" "janasya" "buddhau" "sthiratpratyayam" dadhti | atyantavairgyviatvt "ku"abdaprayoga ||MT_1,26.27|| obhojjval dainyavad vina gu sthit samprati jarjaratve / vsan drataram prayt*<@<23>@>* janasya hemanta ivmbujasya //MU_1,26.28// "jarjaratve" naunmukhye | "janasyvsan" janakartkam "vsanam" ||MT_1,26.28|| @<#23 N11, 4: yt>@ puna punar daivavad upetya svadehabhrea ktpakra / vilyate yatra taru kuhrair vsane tatra hi ka prasaga //MU_1,26.29// "yatra" "daivavat" "puna puna upetya" upgatya | "svadehabhrea" khopakhabhrea | "kta apakro"*<@<24>@>* yasya | sa*<@<25>@>* "taru kuhrai" janena "lyate" | "hi" nicaye | "tatra" tasmin sasre | "vsane ka prasaga" k yuktat bhavati | "upetye"ty asya "kte"ty anena*<@<26>@>* sahaikakarttvam*<@<27>@>* bhadbhayya*<@<28>@>* eva bhavatti bhva ||MT_1,26.29|| @<#24 4: ktpa #25 N11: *sa*; 4: sa #26 N11: kte*ty a*; 4: ktye #27 4: kartka #28 N11: bhay**(n)ya>@ manoramasypy atidoavtter antar vightya samutthitasya / viadrumasyeva janasya sagd sdyate samprati mrcchanaiva //MU_1,26.30// "ati"ayena "doe vttir" yasya | sa*<@<29>@>* | tasya ||MT_1,26.30|| @<#29 4: sas>@ ks t do*<@<30>@>* ysu na santi do ks t dio ysu na dukhadha / ks t praj ysu na bhaguratva ks t kriy ysu na nma my //MU_1,26.31// "my" kapaa*<@<31>@>* ||MT_1,26.31|| @<#30 4: dyo #31 4: >@ kalpbhidhnakaajvino 'pi kalpaughasakhykalane viric / ata kallini klajle laghutvadrghatvadhiyo 'py asaty //MU_1,26.32// "kalpaughn" "kalane" gaane | kriyame iti ea | kriyame sati "viric" "api" brahma api | "kalpbhidhnakaajvina" bhavanti | phalitam h"ta" iti | "kal"*<@<32>@>* kalpdirp | tbhih "lini" ||MT_1,26.32|| @<#32 N11, 4: lp>@ sarvatra pamay mahdhr md mah drubhir eva vk / msair jan pauruabaddhabhv nprvam astha vikrahnam //MU_1,26.33// "paurue" puruakre | "baddh"*<@<33>@>* "bhv" ye | te ||MT_1,26.33|| @<#33 N11: ddha>@ lokyate cetanaynuviddha payonibaddho 'ucayo nabhastha / pthagvibhgena padrthalakmy etaj*<@<34>@>* jagan netarad asti kicit //MU_1,26.34// "cetanay" "anuviddha"*<@<35>@>* vypta | "nabhastha*<@<36>@>* payonibaddha" jalvaabdha*<@<37>@>* | "aucaya" paramusamha | "padrthalakmy pthagvibhgena" padrthalakmsambandhin pthak vibhgena | "lokyate" | uktaviea paramava eva nnrthabhvena dyante iti yvat | "etaj jagad" asti | "itarat" anyat | "kicij jagan" "nsti" | padrthannbhvasyaiva jagattvt | ata ctra ki ramyatva ki vramyatvam iti bhva ||MT_1,26.34|| @<#34 N11: (j)*e*taj #35 N11: a*nu*vi #36 4: nabha #37 N11: (v)*ja*l>@ camatkti ceha manasviloke cetacamatkrakar narm / svapne 'pi sdho viaya kadcit kecid apy eti na citrarp //MU_1,26.35// "iha"*<@<38>@>* sasre | "manasviloke" iti nirdhrae | tem api manasvinm madhye*<@<39>@>* sasre cittnandakar*<@<40>@>* "kem api" "camatktir" nstti pirtha ||MT_1,26.35|| @<#38 N11: (viaye) iha #39 N11: *madhye* #40 N11: k()ar>@ adypayte tv api kalpany kavallphalavanmahattve / udeti nlobhalavhatnm udravttntamay kathaiva //MU_1,26.36// "ady"smin vairgyasamaye | "kalpany" sasrakalpany | "udravttntamay" "kath" adhytmastrakath | "alobhalavhatn"*<@<41>@>* lobharahitnm asmkam ity artha | etadanubhave tu k kathety "eva"abdbhiprya ||MT_1,26.36|| @<#41 N11: ()alobha>@ dtum icchan padam uttamn svacetasaivopahato 'dya loka / pataty aakam paur adrikd nlavalldalavchayeva //MU_1,26.37// spaam ||MT_1,26.37|| avntaranyastanirarthaksa- cchylatpattraphalaprasn*<@<42>@>* / arra eva katasampada ca vabhradrum adyatan nar ca //MU_1,26.38// "vabhradrum" kathambht | "avntare" na tu virntisthne | "nyastni" sthpitni | "nirarthakni" anyem upayogitvbhvena arthanyni | "asacchylatpattraphalaprasnni"*<@<43>@>* yai | te | "adyatan" "nar" kathambht | "arre eva "svaarrrtham eva | na tu paropakrrtha | "katasampada"*<@<44>@>* | "asa"abdo*<@<45>@>* 'tra lakaay drumaskandavcaka | anyat svayam abhyham ||MT_1,26.38|| @<#42 4: rthaksac #43 4: asac #44 N11: d #45 4: asaccha>@ kvacij jan mrdavasundareu kvacit karleu ca*<@<46>@>* sacaranti / dantarleu nirantareu vanntaaev*<@<47>@>* iva kar //MU_1,26.39// "dantarleu" damadhyeu ||MT_1,26.39|| @<#46 4: om. #47 4: vantnta>@ dhtur navni divasam prati bhani ramyi cvalulitkhilamnavni / kryi kaaphalapkahatodayni vismpayanti na ahasya mansi kem //MU_1,26.40// "dhtu" daivasya | "divasam" "prati"*<@<48>@>* pratidivasa | "avalulit" ccalya nt | "akhil" "mnav" yai | tni | "ahasye"ti dhtram prati koptiaya scayati ||MT_1,26.40|| @<#48 N11: prati>@ sargntalokenaitat sampayati jana kmsakto vividhakukalvedanapara sama svapne 'py asmi jagati sulabho ndya sujana / kriy dukhsagd vidhuravidhur nnam akhil na jne netavy*<@<49>@>* katham iva da jvitamay //MU_1,26.41// "kmsakta" svapnayojanamtrapara | "vedanam" prakakaraam | iti ivam ||MT_1,26.41|| @<#49 N11: n()*e*ta>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae avia sarga || 1,26 || *<@<1>@>*eva jagato nityatm uktvtha*<@<2>@>* tadviparysa kathayati yac ceda dyate kicij jagat sthvarajagamam / tat sarvam asthiram brahman svapnasagamasannibham //MU_1,27.1// spaam ||MT_1,27.1|| @<#1 4: rrmya nama; N11: o #2 N11, 4: rtha>@ asthiratvam eva vistarata kathayati ukasgarasako nikhto yo 'dya dyate / sa prtar abhrasavto naga sampadyate mune //MU_1,27.2// "nikhta" garta ||MT_1,27.2|| yo vanavyhavistro vilhagagano 'cala / dinair eva sa yty urvsamat kpat ca v //MU_1,27.3// "vilhagagana"*<@<3>@>* vyptka ||MT_1,27.3|| @<#3 4: n>@ yad agam adya savta kaueyasragvilepanai / digambara tad eva vo dre viaritvae //MU_1,27.4// "vo" dine | "viarit" viro bhavit ||MT_1,27.4|| yatrdya nagara da vicitrcracacalam / tatraivodeti divasai sanyrayadhanvat //MU_1,27.5// "dhanv" maru ||MT_1,27.5|| ya pumn adya tejasv maalny adhitihati / sa bhasmakat rjan divasair adhigacchati //MU_1,27.6// "maalni" den | "bhasmakatm" bhasmacayabhvam ||MT_1,27.6|| arayn mahbhm y nabhomaalopam / patkcchditk saiva sampadyate pur //MU_1,27.7// spaam||MT_1,27.7|| y latvalit bhm bhty adya vipinval / divasair eva s yti mune marumahpadam //MU_1,27.8// "marumahpadam" marumahbhvam ||MT_1,27.8|| salila sthalat yti sthal bhavati vribh / viparyasyati sarva hi sakhmbuta jagat //MU_1,27.9// "viparyasyati" viparysa yti ||MT_1,27.9|| anitya yauvanam blya arra dravyasacay / bhvd bhvntara ynti taragavad anratam //MU_1,27.10// "bhvt"*<@<4>@>* ekasmt svarpt | "bhvntaram" anyat svarpam ||MT_1,27.10|| @<#4 4: vd>@ vtttadpakaikhlola jagati jvitam / taitsphuraasak padrtharr jagattraye //MU_1,27.11// "vttt" vtaght ||MT_1,27.11|| viparysam iya yti bhribhtaparampar / bjarir ivjasram prathamna puna puna //MU_1,27.12// "prathamna" upyamna ||MT_1,27.12|| manapavanaparyastabhribhtarajapa*<@<5>@>* / ptotptaparvartavarbhinayabhit //MU_1,27.13// lakyate sthitir iya jgat janitabhram / nttveavivtteva sasrrabhana //MU_1,27.14// "manapavanena paryast" rit | ye "bhribhts" | te eva "rajapaa" rajovta paa | yasy | s | "parvarta"*<@<6>@>* punarvttirpo bhrama | "jgat sthiti" jagadrp sthiti | "ntte" ya "vea" | tatra "vivtt" pravtt | "sasre" sasrkhye rage | y "rabha" | tasy "na" | "rabha" raudrarasavttiviea ||MT_1,27.13-14|| @<#5 N11: ; 4: a #6 4: rt>@ gandharvanagarkraviparysavidhyin / apgabhagurodravyavahramanoram //MU_1,27.15// taittaralam lokam tanvn puna puna / sasrarajan brahman nttamatteva rjate //MU_1,27.16// "sasrasya" "rajan" rga | "nttamatteva rjate" | kathambht | "gandharvanagarkra" ya "viparysa" | ta "vidadht"ti td | tath"pga"vat "bhagura" | "apgeu" ca "bhagura" | ya "udravyavahra" | tena "manoram" | tath "taittaralam" aticacalam | "loka" svaviaya jna svaarraprakana ca | "puna" "puna tanvn" ||MT_1,27.15-16|| divass te mahntas te sapadas t kriy ca t / sarva smtipada yta ymo vayam api kat //MU_1,27.17// "te divas" iti sambandha | "tac"chabdena prvnubhtn divasn smaraam ||MT_1,27.17|| pratyaha kayam yti pratyaha jyate puna / adypi hatarpy nnto 'sy dagdhasaste //MU_1,27.18// spaam ||MT_1,27.18|| tiryaktvam puru ynti tiryaco*<@<7>@>* naratm api / dev cdevat*<@<8>@>* caite kim eveha vibho sthiram //MU_1,27.19// "tiryag"dnm "puruatv"digamana svabhvadvrea jeyam atha v janmadvrea ||MT_1,27.19|| @<#7 4: tira #8 4: ca de>@ racayan ramijlena rtryahni puna puna / ativhya ravi kya*<@<9>@>* vinvadhim kate //MU_1,27.20// "ativhya" pravartayitv ||MT_1,27.20|| @<#9 4: kya>@ brahm viu ca rudra ca sarv v bhtajtaya / nam evnudhvanti salilnva vavam //MU_1,27.21// spaam ||MT_1,27.21|| dyau kam vyur kam parvat sarito dia / vinavavasyaitat*<@<10>@>* sarva saukam indhanam //MU_1,27.22// sudhyatvascaka "saukam" iti ||MT_1,27.22|| @<#10 4: syetat>@ dhanni bandhavo bhty mitri vibhav ca ye / vinabhayabhtasya sarva nrasat gatam //MU_1,27.23// mameti ea ||MT_1,27.23|| svadante tvad evaite bhv jagati dhmata / yvat smtipatha yti na vinakurkasa //MU_1,27.24// spaam ||MT_1,27.24|| kaam aivaryam yti kaam eti daridrat / kaa vigatarogatva kaam gatarogat //MU_1,27.25// spaam ||MT_1,27.25|| pratikaa viparysadyin mahatmun / jagadbhramea ke nma dhmanto 'pi na mohit //MU_1,27.26// spaam ||MT_1,27.26|| tamapakasamlabdha kaam kamaalam / kaa kanakaniyandakomallokasundaram*<@<11>@>* //MU_1,27.27// kaa jaladanlbjamlvalitakoaram / kaam umararava kaam mkam avasthitam //MU_1,27.28// kaa trvilasita kaam arkea bhitam / kaam indukthlda kaa sarvabahiktam //MU_1,27.29// gampyaparay sthity sasthitanay / na bibhetha sasre dhro 'pi ka ivnay //MU_1,27.30// "sthity" jagatsthity | adhrasya tu k katheti bhva ||MT_1,27.27-30|| @<#11 4: niyanda>@ pada kaam ynti kaam ynti sampada / kaa janmtha maraam mune kim iva na kaam //MU_1,27.31// sarva kae eveti bhva ||MT_1,27.31|| prg sd anya eveha ttas tv anyetaro dinai / apy ekarpam bhagavan kicid asti na susthitam*<@<12>@>* //MU_1,27.32// "tta" daaratha | anyasmt*<@<13>@>* itara "anyetara" ||MT_1,27.32|| @<#12 4: sthi(ra)*ta*m #13 N11: anyt i; 4: anyn i>@ ghaasya paat d paasypi ghaasthiti / na tad asti na yad da viparyasyati sastau*<@<14>@>* //MU_1,27.33// "de"ti klntare mttvdidvrea "viparyasyati" viparysa gacchati ||MT_1,27.33|| @<#14 N11, 4: ti>@ area hata ra ekenpi ata hatam / prkt prabhut yt sarvam vartate jagat //MU_1,27.34// "vartate" parivttim bhajate ||MT_1,27.34|| janateya viparysam ajasram anugacchati / jaaspandaparmart taragnm ivval //MU_1,27.35// "janat" janasamha | "jaa" ya "spanda" | tena "parmart" spart | jyd iti yvat | "jalaspande" ya "parmara" | tasmd iti ca ||MT_1,27.35|| blyam adya dinair eva yauvanars tato jar / dehe 'pi naikarpatva ksth bhyeu vastuu //MU_1,27.36// spaam ||MT_1,27.36|| kaam nanditm eti kaam eti viditm / kaam saumyatvam yti sarvasmin naavan mana //MU_1,27.37// "sarvasmin" sarveu priu ||MT_1,27.37|| ita cnyad ita cnyad ita cnyad aya vidhi / racayan vastu nyti kheda llsv ivrbhaka //MU_1,27.38// spaam ||MT_1,27.38|| cinoty unmdayaty atti nihanty hanti ctmast / jagajjtam ida dht ptotptaatair iha //MU_1,27.39// "cinoti" vardhayati | "unmdayati" unmdayukta karoti | "atti" bhakayati | "nihanti" nayati | "tmast" svdhna karoti | "hanti" samantn nayati ||MT_1,27.39|| kaennyad dinennyat prtar anyad itas tata / racayan vacandako vidhir do na kenacit //MU_1,27.40// "na da" indriyviayatvt ||MT_1,27.40|| yad adya tat tu na prtar yat prtas tat tu ndya ca / yad anyad tu tan ndya sarvam vartatetarm //MU_1,27.41// spaam ||MT_1,27.41|| santatnha dukhni sukhni viralni ca / satata rtryahnva vivartante naram prati //MU_1,27.42// "santatni" avicchinnni | "naram" "prati" pratipuruam ||MT_1,27.42|| virbhvatirobhvabhgino*<@<15>@>* bhavabhvina / janasya sthirat ynti npado na ca sampada //MU_1,27.43// "virbhvatirobhvau" bhajatti tdasya | "bhave" sasre | "bhva" prdurbhva asystti tdasya ||MT_1,27.43|| @<#15 4: bhvino>@ padt padam ayam ppa sarvam padi ptayan / helvivalitea khala*<@<16>@>* klalava sthita //MU_1,27.44// gacchann iti ea | "helay" na tu yatnena | "vivalita" rpntara ntam | "aeam" | yena | sa ||MT_1,27.44|| @<#16 4: khala>@ sargntalokenaitat sampayati samaviamadavipkabhinns tribhuvanabhtaparamparphalaugh / samayapavanaptit patanti pratidinam tatasastidrumebhya //MU_1,27.45// "samaviamadan" ya "vipka" parima | tena "bhinn" | tadyukt iti yvad | iti ivam ||MT_1,27.45|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae saptavia sarga || 1,27 || *<@<1>@>*eva jagadviparysam*<@<2>@>* uktv tatkt viraktatm pratipdayati iti medhopadvgnidagdhe*<@<3>@>* mahati cetasi / prasphuranti na bhog mgat*<@<4>@>* sarassv iva //MU_1,28.1// "iti medh" eva "upadvgni" davgnisampa*<@<5>@>* | tena "dagdhe" ||MT_1,28.1|| @<#1 4: rrmya nama; N11: o #2 4: rym #3 N11, 4: gnir #4 4: #5 Vgl. P 2.1.6>@ pratyaha ctikautm eti sasrasasthiti / klapkavaollsiras nimbalat yath //MU_1,28.2// "klena" ya "pka"*<@<6>@>* | tasya "vaena" "ulls rasa" | yasy | s ||MT_1,28.2|| @<#6 4: kas>@ vddhim yti daurjanya saujanya yti tnavam / karajakarkae rjan pratyaha janacetasi //MU_1,28.3// "rjann" iti daaratham prati kathana | "karaja"vat kaakavat*<@<7>@>* | "karkae" | ato janasagn mama virati jteti bhva | evam uttaratrpi bhvayojan kry ||MT_1,28.3|| @<#7 4: kaavat>@ bhajyate bhuvi maryd jhagity eva diam prati / ukeva maimik krakahinravam //MU_1,28.4// spaam ||MT_1,28.4|| rjyebhyo bhogapgebhya cintvanto mahvar*<@<8>@>* / nirastacintkalik varam ekntalat //MU_1,28.5// "rjyebhya" rjyrtha | phalitam ha "niraste"ti | ata ity adhyhryam ||MT_1,28.5|| @<#8 4: mahe>@ nnandya mamodyna na sukhya mama riya / na harya mamrth mymi manas saha //MU_1,28.6// "mymi" nakicidbhvanrp*<@<9>@>* nti gacchmi ||MT_1,28.6|| @<#9 N11, 4: bhvana>@ anitya csukho lokas t tta durutsah / cpalopahata ceta katha ysymi nirvtim //MU_1,28.7// spaam ||MT_1,28.7|| nbhinandmi maraa nbhinandmi jvitam / yath tihmi tihmi tathaiva vigatajvaram //MU_1,28.8// anena ca jvanmuktapadaprpti scit | yathsthitatva hi jvanmukti vin na sambhavati ||MT_1,28.8|| kim me rjyena kim bhogai kim arthena kim hitai / ahakravad etat sa eva galito mama //MU_1,28.9// ahakrbhve hi nakicidrpa purua ki rjydibhi karoti ||MT_1,28.9|| janmvalivaratrym indriyagranthayo dh / ye lagns tadvimokrtha ye yatante ta uttam //MU_1,28.10// "tadvimokrtham" indriyagranthn vimokrtham ||MT_1,28.10|| dalitam mninlokair mano makaraketun*<@<10>@>* / komala khuranipeai kamala kari yath //MU_1,28.11// "mninlokair" iti karae tty | "makaraketune"ti*<@<11>@>* kartari ||MT_1,28.11|| @<#10 N11: n #11 N11: taneti>@ adya cet svasthay buddhy munndra na cikitsyate / bhya cittacikitsy ka kilvasara*<@<12>@>* kuta //MU_1,28.12// "adya" sakalasmagrynvite samaye |" svasthay" smagrcinthnay ||MT_1,28.12|| @<#12 N11: r()a>@ nanu viayasevana tyaktv kimartha cikitsparo bhavatty | atrha via viayavaiamya na via viam ucyate / janmntaraghn viay ekadehahara viam //MU_1,28.13// "viaya"kta "vaiamyam" "viayavaiamyam" | janmntare ghnanti "janmntaraghn" vsanrpea sthitatvt ||MT_1,28.13|| te eva tv katha tyajantty | atrha na sukhni na dukhni na mitri na bandhava / na jvita na maraam bandhya jasya cetasa //MU_1,28.14// "bandhya" rgadvearpabandhrtham*<@<13>@>* | "jasya" vivekayuktasya ||MT_1,28.14|| @<#13 N11: ndh*rtham*>@ nanu tava jatvam kuto 'stty apeky jatvakaraam eva prrthayate tad bhavmi yath brahman prvparavid vara / vtaokabhayyso*<@<14>@>* jas tathopadiu me //MU_1,28.15// spaam ||MT_1,28.15|| @<#14 4: sau>@ vsanjlavalit dukhakaakasaka*<@<15>@>* / niptotptabahal bhmarpjatav //MU_1,28.16// spaam ||MT_1,28.16|| @<#15 N11: kaasa>@ krakacogravinipea sohu akto 'smy aham mune / sasravyavahrottha nviamavaiasam //MU_1,28.17// "ay" kta "viama" kahina |" vaiasa" hisanam | "viamavaiasam" ||MT_1,28.17|| ida nstdam astti vyavahrijanabhrama / dhunotda cala ceto rajorim ivnila //MU_1,28.18// "dhunoti" kampayati ||MT_1,28.18|| ttantulavaprotajvasacayamauktikam / cidacchgatay nityam prakaa cittanyakam*<@<16>@>* //MU_1,28.19// sasrahram arati klavylavibhaam / troaymy aham akrr vgurm iva kesar //MU_1,28.20// "cid" eva "accham" "aga" svarpa | yasya | sa | tasya bhva tat"t" | tay | cinmayatvenety artha | "prakaa" vedyat gata | anyath hy acinmayatvd vedya katha syt | cidaviruddhasya cidviaybhtasyaiva vedyatvayogt | hro 'pi "prakao" viado bhavati | "cittam" eva "nyaka" utpdaka madhyamai ca yasya | ta | "akrr" komalm ||MT_1,28.19-20|| @<#16 4: cita>@ nhra hdayavym manastimiram u me / kenacij jnadpena bhinddhi tattvavid vara //MU_1,28.21// "hdaya" htkamalam eva "aav" araya | tatra "nhra" | "kenacit" may vaktum aakyenety artha ||MT_1,28.21|| vidyanta eveha na te mahtman durdhayo na kayam pnuvanti / ye sagamenottamamnasn nitamsva nikarea //MU_1,28.22// he "mahtman" | "iha" loke | "te" "durdhayo na" "vidyante" "ye uttamn sagamena kaya npnuvanti" uttamamnasasagamena durdhayo nayantti bhava ||MT_1,28.22|| sargntalokenaitat sampayati yur vyuvighaitbjapaallambmbuvad bhaguram bhog meghavitnamadhyavilasatsaudmincacal*<@<17>@>* / lolo yauvanallanjalaraya cety kalayya drutam mudraivdridhrpit*<@<18>@>* nanu may citte cira ntaye //MU_1,28.23// "vitna" samha | "llan" vilsa | "mudr" mauna | viayvedanam iti yvat | kathambht | "adri"vat parvatavat | "dh" | iti ivam ||MT_1,28.23|| @<#17 N11, 4: vilas #18 N11: rpit>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae avia sarga || 1,28 || *<@<1>@>*eva viraktatm pratipdya vairgyaktvasthkathanam prastauti evam abhyutthitnarthasrthasakaakoaram / jagad lokya nirmagnam manomananakardame //MU_1,29.1// mano me bhramatveda sambhrama copajyate / gtri parikampante pattrva jarattaro //MU_1,29.2// "abhyutthita" abhyudaya gata | ya "anarthasrtha"*<@<2>@>* anarthasamha | tena "sakaa" sambdha | "koaram" madhya yasya | tat | "manasa" yat "mananam" sakalpparaparyyo manankhyo dharma | sa eva "kardama" | tasmin | "sambhrama" vega | "gtri" agni ||MT_1,29.1-2|| @<#1 4: rrmya nama; N11: o #2 Sic!>@ anptottamasantoacaryotsagkul mati / nyspad*<@<3>@>* bibhetha blevlpabalevar //MU_1,29.3// "anpta" | "uttamasantoasya" "caryy" kriyy | "utsaga" aka | yay | s | td csau | ata ev"kul" ca | blpi anptapriyasakhyutsag kul bhavati | "alpabala vara" patir | yasy | s | td | "alpabalevar" "nyspad" ca "bl" hi sphuam eva "bibheti" ||MT_1,29.3|| @<#3 N11: spand>@ vikalpebhyo luhanty et cntakaraavttaya / vabhrebhya iva sragyas*<@<4>@>* tucchlambaviambit*<@<5>@>* //MU_1,29.4// "vikalpebhya luhanti" anyasmd vikalpd anya vikalpa yntty artha | atha v moha*<@<6>@>* gacchantti | "antakaraavttaya" kathambht | "tucch" ptamtramadhuratvena nisr | ye "lab" viays | tair "viambit" vacit*<@<7>@>* | svonmukh kt iti yvat ||MT_1,29.4|| @<#4 4: ragyas #5 N11; 4: lambha #6 4: he #7 4: om.>@ avivekspadabhra kae rh na satpade / andhakpam ivpann vark cakurdaya //MU_1,29.5// "kae" viaykhye kahine pade ity*<@<8>@>* artha ||MT_1,29.5|| @<#8 4: padety>@ nvasthitim upyti na ca yti yathepsitam / cint jvevaryatt kntevpriyasadmani //MU_1,29.6// "avasthiti" sthairyam | "yathepsita" svepsitam artham | "jva" eva "vara" pati*<@<9>@>* | tasy"yatt" vay | na tu svdhn ||MT_1,29.6|| @<#9 4: tis>@ jarjarktya vastni tyajant bibhrat tath / mrgarntavallva dhtir vidhurat gat //MU_1,29.7// "jarjarktya" nirvidya*<@<10>@>* | "bibhrat" | navnti ea | "dhti" lakaay dhairyayukt buddhi ||MT_1,29.7|| @<#10 N11, 4: nirviya>@ apahastitasarvrtham anavasthitir sthit / ghtvotsjya ctmnam avasthitir avasthit //MU_1,29.8// "apahastit" hastd att | "sarve arth" yatra | tat | niprayojanam ity artha | "anavasthiti" arati*<@<11>@>* | "sthit" dhbht | "avasthiti" rati | "tmna ghtv" "utsjya" "cvasthit" ithilsthitety*<@<12>@>* artha ||MT_1,29.8|| @<#11 4: tir atir #12 N11: i(vi)*thi*l>@ calitcalitenntar avaambhena me mati / daridrcchinavkasya mleneva viambyate //MU_1,29.9// "daridrair" "cchinno" mladea tvac chinna csau "vkas" | tasya | "mlena" kartr | "calitcalitena" kaam acalitena | avaambhena dhairyea*<@<13>@>* | upalakit "me mati" karmabht | "viambyate" 'nukriyate | mama mati chinnavkamlavad akurajanansamarthstti bhva ||MT_1,29.9|| @<#13 N11: rye na>@ ceta cacalam bhogi bhuvanntarvihri ca / sambhrama na jahtda svavimnam ivmara //MU_1,29.10// "bhogi" vikalpkhybhogayuktam ||MT_1,29.10|| ato 'tuccham anysam anupdhi gatabhramam / ki tat sthitipada sdhu yatra ak na vidyate //MU_1,29.11// sthite yogyam pada "sthitipada" | "ak" naak ||MT_1,29.11|| sarvrambhasamrambh sujan janakdaya / vyavahrapar eva katham uttamat gat //MU_1,29.12// "sarvrambheu" "samrambha"*<@<14>@>* ye | te | sarvakria iti yvat | "sujan" sajjan ||MT_1,29.12|| @<#14 4: mbh>@ lagnenpi kilgeu bahun*<@<15>@>* bahumnada / katha sasrapakena pumn iha na lipyate //MU_1,29.13// "na lipyate" svveenotpditai sukhadukhai*<@<16>@>* ppapuyai v na ghyate ||MT_1,29.13|| @<#15 N11: t #16 N11: (ktv)su>@ k di samupritya bhavanto vtakalma / mahnto vicarantha jvanmukt mahay //MU_1,29.14// t mampi kathayeti*<@<17>@>* bhva ||MT_1,29.14|| @<#17 N11: thayat()eti>@ lobhayanto bhayyaiva viaybhogabhogina / bhagurkravibhav katham ynti bhavyatm //MU_1,29.15// "bhayyaiva" na tu sukhya | "viay" "bhog" | bhogayukt bhogina "bhogabhogina" | puaarrayuktasarpasvarp ity artha | "bhagurkra" navarasvabhva | "vibhava" utpattisthna ye | td | "bhavyatm" rgnutpdakatvena ramayatm*<@<18>@>* ||MT_1,29.15|| @<#18 N11: ya*t*m>@ mohamtagamdit kalakakalitntar / param prasdam yti emusaras katham //MU_1,29.16// "kalako" 'tra bhognusandhnarpo jeya | "emu" buddhi | s eva "saras" ||MT_1,29.16|| sasra eva nivasa jano vyavaharann api / na bandha katham yti padmapattre payo yath //MU_1,29.17// spaam ||MT_1,29.17|| tmavat tavad veda sakala janaya jagat / katham uttamatm*<@<19>@>* eti manomanmatham aspan //MU_1,29.18// "janayan" utpdayan | lakaay jnan ity artha | mano hi jnadvreaiva sarva janayati | ubhayathpi moka eveti bhva ||MT_1,29.18|| @<#19 N11: utuma>@ kam mahpuruam pram upaytam bhavodadhe / crenustyya*<@<20>@>* jano yti na duktam //MU_1,29.19// spaam ||MT_1,29.19|| @<#20 N11: ns; 4: nsaty>@ ki tad yad ucita reya ki tat syd ucitam phalam / vartitavya ca sasre katha nmsamajase //MU_1,29.20// "asamajase" viame ||MT_1,29.20|| tat tva kathaya me kicid yensya jagata prabho / vedmi prvpar dhtu ceitasysamasthitim //MU_1,29.21// "yena" kathitena | "prvparm" antadvayayukt | samagrm iti yvat | "asamasthiti" viam sthiti | "jagata" kathambhtasya*<@<21>@>* | "dhtu ceitasya" brahmaceitarpasya ||MT_1,29.21|| @<#21 4: kathe>@ hdaykaaina cetaso malamrjanam / yath me jyatm brahmas tath nirvighnam cara //MU_1,29.22// "malamrjanam" saaykhyamalamrjanam ||MT_1,29.22|| kim iha syd updeya ki v heyam athetarat / katha virntim ytu ceta capalam adrivat //MU_1,29.23// "atha itarad" upekya kim asti ||MT_1,29.23|| kena pvanamantrea dusastivicik / myatyam anysam ysaatakri //MU_1,29.24// spaam ||MT_1,29.24|| katha talatm antar nandatarumajarm / pracandra ivk rkm sdaymy aham //MU_1,29.25// "rkm" primm ||MT_1,29.25|| prpyntapratm antar na ocmi yath puna / santo bhavantas tattvajs tathaivopadiantu mm //MU_1,29.26// spaam ||MT_1,29.26|| sargntalokenaitat sampayati anuttamnandapadapradhna- virntirikta hi mano mahtman / kadarthayantha bha vikalp vno vane deham ivlpajvam //MU_1,29.27// "kadarthayanti" mathnanti | iti ivam ||MT_1,29.27|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekonatria sarga || 1,29 || *<@<1>@>*eva vairgyaktm avasthm uktvopyam praum prastva karoti proccavkacalatpattralambmbulavabhagure*<@<2>@>* / yunatukalmduni dehake //MU_1,30.1// kedraviraadbhekakahatvakkoabhagure / vgurvalaye janto suhtsvajanasagame //MU_1,30.2// vsanvtavalitakadtaiti sphue / mohaughamihikmeghe ghana sphrjati garjati //MU_1,30.3// ntyaty uttava cae lole lobhakalpini / suviksini sasphoam anarthakuajadrume //MU_1,30.4// krre ktntamrjre sarvabhtkhuhrii / arutaspandasacre kuto 'py upariptini //MU_1,30.5// ka upyo gati k v k cint ka samraya / keneyam aubhodark*<@<3>@>* na bhavej jvitav //MU_1,30.6// "natukal" rmahdevairasth*<@<4>@>* candrakal | "raata" "bhekasya" "kahatvak"*<@<5>@>* atyanta"bhagur" bhavati | iti tasy upamnatvena grahaam | "mihikmeghe" nhrayukte meghe | kathambhte | "vsanvtena" "valit" y "kad" | s eva "tait" yasya | tde | "sphue" prakae | "uttavam" udbhaa | "sasphoa" sphoanayukta | saabdam ity artha | "ktntamrjre" kathambhte | "arutaspanda sacro" yasya | tde | "aubhodark" aubhottaraphal | "jvitam" ev"av" vanam ||MT_1,30.1-6|| @<#1 4: rrmya nama; N11: o #2 N11: lambbu #3 4: rko #4 N11, 4: rasth #5 4: tvag>@ na tad asti pthivy v divi deveu v kvacit / sudhiyas tuccham apy etad yan na yti naramyatm //MU_1,30.7// "naramyatm" iti nasamso 'yam | aramyatm ity artha | sarvatra sarva "sudhiya" aramyatm eva ytti*<@<6>@>* bhva | "api"abda pdaprartha ||MT_1,30.7|| @<#6 N11: ramya*t*m; 4: tm eveti>@ aya hi dagdhasasro*<@<7>@>* nrandhrakalankula / katha susvdutm eti nraso mrkhat vin //MU_1,30.8// mrkhatbhve tu susvdut naitti bhva ||MT_1,30.8|| @<#7 N11: (ra)*ro*>@ prativi kena krasnnena ramyatm / upaiti pupaubhrea madhuneva suvallar //MU_1,30.9// "" eva "prativi" tiktadravyaviea | "kena" kirpea ||MT_1,30.9|| apamamalodeti klanenmtadyuti / manacandramasa kena tena kmakalakina //MU_1,30.10// "apama" naa | "mala" yasy | s | "tena kene"ti prana | "manacandramasa" kathambhtasya | "kma" eva "kalaka" asystti tdasya ||MT_1,30.10|| dasasragatin ddavinin / kena v vyavahartavya sasravanavthiu //MU_1,30.11// "d sasragati"*<@<8>@>* yena | sa | tdena | tath "ddayo" "vina" asystti tdena | padrthadharmdharmdyattena jvanmukteneti yvat | "kena" kena prakrea | "sasravanavthiu" "vyavahartavya" vyavahra kartavya ||MT_1,30.11|| @<#8 4: tir>@ rgadveamahrog bhogaprvtiptaya / katha jantor na bdhante*<@<9>@>* sasrrayacria //MU_1,30.12// "rgadve" eva "mahrog"*<@<10>@>* | te "sasrrayacrio" "janto" "katha na bdhante" | kathambht*<@<11>@>* | "bhog" "prva" kraa ye | te | td ca te '"tiptaya" ctiayena ptigandh*<@<12>@>* ca | rgdigata pti | arthd dharmarau jeyau | rogapake tu prasiddhrtha eva ||MT_1,30.12|| @<#10 4: gs #11 4: t #12 4: ptir>@ katha ca vravairgnau patatpi*<@<13>@>* na dahyate / pvake prateneva rasena rasalin //MU_1,30.13// katriyajtitvd iyam ukti | "pratena" "rasena" pratkhyena rasena ||MT_1,30.13|| @<#13 4: pati>@ tarhi vyavahram eva m kurv ity | atrha yasmt kila jagaty asmin vyavahrakriy vin / na sthiti sambhavaty abdhau patitasyjal yath //MU_1,30.14// "sthiti"*<@<14>@>* avasthnam ||MT_1,30.14|| @<#14 4: tir>@ rgadveavinirmukt sukhadukhavivarjit / knor*<@<15>@>* dhahneva ikh nstha satkriy //MU_1,30.15// spaam ||MT_1,30.15|| @<#15 4: no>@ manomananamniny satpbhuvanatraye / kayayukti vin nsti brta tm alam uttam //MU_1,30.16// "satpam" "" samantd | "bhuvanatraya" | tasmin | "manomananamniny kayayukti vin nsti" | tpanivrakam iti ea | ata*<@<16>@>* he "uttam" | yya "t" kayayukti | "brta" kathayatety artha | "bhuvanatrayam" ity atra abdo 'bhivypakatve samasyate | nagaram itivat ||MT_1,30.16|| @<#16 N11, 4: ata>@ vyavahravato yukty dukha nyti me yay / atha vvyavahrasya brta t gatim uttam //MU_1,30.17// "avyavahrasya" vyavahrarahitasya | "gati" yuktim ||MT_1,30.17|| tat katha kena v ki v ktam uttamacetas / prva yenaiti virmam paramam pvanam mana //MU_1,30.18// "kenottamacetas" "prva" "tat ki" "kta katha v kta" | "tat kim" mameti ea | "yena" mama "mana" "pvana" sat "parama" "virmam" "eti" ||MT_1,30.18|| yath jnsi bhagavas tath mohanivttaye / brhi me sdhavo yena yya nirdukhat gat //MU_1,30.19// nanu katham aha vaktu aknomty*<@<17>@>* atrha "sdhava" iti ||MT_1,30.19|| @<#17 4: tum aaktom>@ atha v td brahman yuktir yadi na vidyate / na yuktim mama v kacid vidyamnm api sphuam //MU_1,30.20// svaya caiva na cpnomi t virntim anuttamm / tad aha tyaktasarveho nirahakrat gata //MU_1,30.21// na bhokye na*<@<18>@>* pibmy ambu nham paridadhe 'mbaram / karomi nha vypra snnadnandikam //MU_1,30.22// he "brahmann" | "atha v yadi td yuktir na vidyate" | "vidyamnm api" "yukti kacin mama" "na" | bryd iti ea | "svaya ca" "t virnti" yathtathlabdhay yukty kta virmam | atijyn "npnomi" | "tadha" "nirahakrat gato" 'ta eva "tyaktasarveha" san | "na bhokye" | tilakam ||MT_1,30.20-22|| @<#18 4: kyeva>@ " " na ca tihmi kryeu sampatsv paddasu ca / na kicid api vchmi dehatygd te mune //MU_1,30.23// spaam ||MT_1,30.23|| kevala vigatako nirmamo gatamatsara / maunam eveha tihmi lipikarmasv ivrpita //MU_1,30.24// spaam ||MT_1,30.24|| atha kramea santyajya savsocchvsasavidam*<@<19>@>* / sannivea tyajmmam anartha dehanmakam //MU_1,30.25// vsa cocchvsa ca | tau "vsocchvsau" | tbhy saha vartate iti "savsocchvs" | td "savit" | t | "sannivea" sasthnam ||MT_1,30.25|| @<#19 4: socchvsa>@ nanu samatviayatvena svasambandhitay sthitasya dehasya tyga katha sidhyatty | atrha nham asya na me deha mymy asnehadpavat*<@<20>@>* / sarvam eva parityajya tyajmda kalevaram //MU_1,30.26// spaam ||MT_1,30.26|| @<#20 4: ymi sne>@ sargntalokena rrmavkyam upasaharati ity uktavn amalatakarbhirmo rmo mahattaravivekaviksicet / tm babhva purato mahat ghann kekravaramavad iva nlakaha //MU_1,30.27// "nlakaha" mayra*<@<21>@>* | iti ivam ||MT_1,30.27|| @<#21 N11, 4: ra>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae tria sarga || 1,30 || *<@<1>@>*rvlmki rbharadvjam prati kathayati vadaty evam manomohavinivttikara vaca / rme rjvapattrke tasmin rjakumrake //MU_1,31.1// sarve babhvus tatrasth vismayotphullalocan / dhtmbar deharuhair gira rotum ivodgatai //MU_1,31.2// virmavsanpstasamastabhavavsan / muhrtam amtmbhodhivcvilulit*<@<2>@>* iva //MU_1,31.3// "deharuhai" romabhi | "dhtmbar" dhtavastr | romakacuknvit*<@<3>@>* ity artha | "deharuhai" kathambhtair "iva" | "gira" rrma"gira" "rotum udgatai" utthitair "iva" | "virmavsanay" nivttivsanay*<@<4>@>* | "apst"*<@<5>@>* tyakt | "samast" "bhavavsan" yai | te "vilulit" cacalkt ||MT_1,31.1-3|| @<#1 N11: o #2 N11, 4: vcr vi #3 4: it #4 N11: nivti #5 N11, 4: st>@ t giro rmabhadrasya tasya citrrpitair iva / sarut ukair*<@<6>@>* antar nandaparipvarai //MU_1,31.4// "ukai"*<@<7>@>* rotbhi ||MT_1,31.4|| @<#6 N11, 4: va #7 N11, 4: va>@ ukn*<@<8>@>* eva vieea kathayati vasihavivmitrdyair munibhi sasadi sthitai / jayantaghipramukhair mantribhir mantrakovidai //MU_1,31.5// spaam ||MT_1,31.5|| @<#8 N11, 4: va>@ npair daarathaprakhyai paurai praavdibhi / smantai rjaputrai ca brhmaair brahmavdibhi //MU_1,31.6// spaam ||MT_1,31.6|| tath bhtyair amtyai ca pajarasthai ca pakibhi / krmgair gataspandais turagair gatacarvaai //MU_1,31.7// "gatacarvaai" tyaktabhojanai ||MT_1,31.7|| kausalypramukhai caiva nijavtyanasthitai / santabharvair aspandair vanitgaai //MU_1,31.8// spaam ||MT_1,31.8|| udynavallnilayair viakanilayair api / akubdhapakatatibhir vihagair viratravai //MU_1,31.9// siddhair nabhacarai caiva tath gandharvakinnarai / nradavysapulahapramukhair munipugavai //MU_1,31.10// spaam ||MT_1,31.9-10|| anyai ca devadeveavidydharamahoragai / rmasya t vicitrrth mahodr gira rut //MU_1,31.11// spaam ||MT_1,31.11|| atha t sthitavati rme rjvalocane / tasmin raghukulkaakasamasundare*<@<9>@>* //MU_1,31.12// sdhuvdagir srdha siddhasrthasamrit / vitnakasam vyomna pupavi papta ha //MU_1,31.13// spaa ||MT_1,31.12-13|| @<#9 4: sminn ambu>@ pupavi viinai mandrakoavirntabhramaradvandvandin / madirmodasaundaryamuditonmadamnav //MU_1,31.14// spaam ||MT_1,31.14|| vyomavtavinunneva trakm parampar / patiteva dharpha svargastrhasitaccha //MU_1,31.15// spaam ||MT_1,31.15|| viv ekaaranmeghalavvalir iva cyut / haiyagavnapinm*<@<10>@>* riteva parampar //MU_1,31.16// "viu" "vy"anta*<@<11>@>* ||MT_1,31.16|| @<#10 N11, 4: haiyya #11 4: vipupavy>@ himavir ivodr mukthracayopam / aindavramimleva krormm ivtati //MU_1,31.17// spaam||MT_1,31.17|| kijalkmodavalit bhramadbhgakadambak / stkragyadmodamadhurniladolit //MU_1,31.18// "stkreti" abdnukaraam ||MT_1,31.18|| prabhramatketakavyh prasaratkairavotkar / prapatatkundavalay valatkuvalaylay //MU_1,31.19// spaam ||MT_1,31.19|| pritganrmaghacchdanacatvar / udgrvapuravstavyavaranrvilokit //MU_1,31.20// "aganni" c"rm" ca "ghacchdanni" ca "catvari" ca | tni*<@<12>@>* "pritni" "agan"dni yay | s | daranotsuko hi "udgrvo" bhavati ||MT_1,31.20|| @<#12 N11: *tni*>@ nirabhrotpalasakavyomavir ankul / adaprv sarvasya janasya janitasmay //MU_1,31.21// spaam*<@<13>@>* ||MT_1,31.21|| @<#13 4: om.>@ adaprvasiddhaughakarotkarasamrit / s muhrtacaturbhge pupavi papta ha //MU_1,31.22// *<@<14>@>*"ha" iti nipta pdaprartha ||MT_1,31.22|| @<#14 N11: (daranotsuko hi udgrvo bhavati hai) ha>@ pritasabhloke nte kusumavarae / imn siddhagalp uruvus*<@<15>@>* te sabhgat //MU_1,31.23// spaam ||MT_1,31.23|| @<#15 N11: u(ru)ru>@ siddhagira eva kathayati kalpa siddhasensu bhramadbhir abhito divam / aprvam adya tv asmbhi ruta rutirasyanam //MU_1,31.24// "rutau" kare | "rasyanam" amtam ||MT_1,31.24|| yad anena kilodram ukta raghukulendun / vtargatay tad dhi vkpater*<@<16>@>* apy agocaram //MU_1,31.25// spaam ||MT_1,31.25|| @<#16 N11, 4: vkya>@ aho vata mahat puyam adysmbhir ida rutam / vaco rmamukhodbhtam amthldaka dhiya //MU_1,31.26// spaam ||MT_1,31.26|| sargntaloka kathayati upaammtasundaram dard adhigatottamatpadam ea yat / kathitavn ucita raghunandana sapadi tena vayam pratibodhit //MU_1,31.27// "pratibodhit"*<@<17>@>* jnayukt sampdit*<@<18>@>* | iti ivam ||MT_1,31.27|| @<#17 4: t #18 4: t>@ iti rbhskarakahaviracity rmokopyaky vairgyaprakarae ekatria sarga || 1,31 || siddh eva paraspara*<@<1>@>* kathayanti*<@<2>@>* pvanasysya vacasa proktasya raghuketun / niraya rotum ucita vakyamam maharibhi //MU_1,32.1// nradavysapulahapramukh munipugav / gacchatv avighnena sarva eva maharaya //MU_1,32.2// patma parita puym et darath sabhm / nrandhrakanakmbhojm padminm iva apad //MU_1,32.3// spaam ||MT_1,32.1-3|| @<#1 4: param #2 4: nti || rma ||>@ rvlmki rbharadvjam prati kathayati ity uktv s samastaiva vyomvsanivsin / tm papta sabh tatra divy muniparampar //MU_1,32.4// "vyomni" ya "vsa" | tatra "nivasa"tti td ||MT_1,32.4|| muniparampar viinai agrasthitamarutpharaadvamunvar / payapnaghanaymavysamecakitmbar //MU_1,32.5// "agre sthit" "maruta" yasy | s | td csau "phe" ca*<@<3>@>* "raadv" "munvar" yasy | s | td ||MT_1,32.5|| @<#3 N11, 4: om.>@ bhgvagirapulastydimuninyakamait*<@<4>@>* / cyavanoddlakoraaralomdiplit //MU_1,32.6// spaam ||MT_1,32.6|| @<#4 4: bhgv>@ parasparaparmard*<@<5>@>* dusasthnamgjin / lolkamlvalay sukamaaludhri //MU_1,32.7// "parmart" saghat ||MT_1,32.7|| @<#5 N11, 4: rd>@ trvalir ivnyonyaktaobhtiyin / kausum vir anyeva dvityevrkamaal //MU_1,32.8// spaam ||MT_1,32.8|| trjla ivmbhodo vyso hy atra vyarjata*<@<6>@>* / traugha iva tur nrado 'tra vyarjata //MU_1,32.9// spaam ||MT_1,32.9|| @<#6 N11, 4: vir>@ devev iva svardha pulastyo 'tra vyarjata / ditya iva devnm agir ca vyarjata //MU_1,32.10// spaam ||MT_1,32.10|| athsy siddhasenym patanty nabhaso rast / uttasthau munisampr tad darath sabh //MU_1,32.11// spaam ||MT_1,32.11|| mirbht virejus*<@<7>@>* te nabhacaramahcar / parasparavtgbh bhsayanto dio daa //MU_1,32.12// "paraspara vt"*<@<8>@>* "agnm" "bh" yai | te ||MT_1,32.12|| @<#7 N11: (vya)*vi* #8 N11, 4: vtt>@ nabhacaramahcarn viinai veughavtakar*<@<9>@>* llkamaladhria / drvkurkrntaikh sacumaimrdhaj //MU_1,32.13// spaam ||MT_1,32.13|| @<#9 4: kta>@ jakaaprakapil maulimlitamastak / prakohagkavalay mikyavalaynvit*<@<10>@>* //MU_1,32.14// "jakaaprea" jasamhena | "kapil" ||MT_1,32.14|| @<#10 4: valnv>@ cravalkalasavt srakkaueyvaluhit / vilolamekhalp calanmuktkalpina //MU_1,32.15// spaam ||MT_1,32.15|| vasihavivmitrau tn pjaym satu kat / arghyai pdyair vacobhi ca nabhacaramahgan //MU_1,32.16// spaam ||MT_1,32.16|| sarvcrea siddhaugham pjaym sa bhpati / siddhaugho*<@<11>@>* bhpati caiva kualapranavrtay //MU_1,32.17// spaam ||MT_1,32.17|| @<#11 N11: siddho>@ tais tai praayasarambhair anyo'nyam prptasatkriy / upvian viareu nabhacaramahcar //MU_1,32.18// "praayasarambhai"*<@<12>@>* snehasarambhai*<@<13>@>* ||MT_1,32.18|| @<#12 N11: rabhai #13 N11: rabhai>@ vacobhi pupavarea sdhuvdena cbhita / rma tam pjaym su pura praatam sthitam //MU_1,32.19// spaam ||MT_1,32.19|| s cakre ca tatrsau rjalakmy*<@<14>@>* virjita / vivmitro vasiha ca vmadeva ca mantria //MU_1,32.20// "asau" rrma ||MT_1,32.20|| @<#14 N11: rjya>@ nrado devaputra ca vysa ca munipugava / marcir atha durvs munir girasas tath //MU_1,32.21// spaam ||MT_1,32.21|| kratu pulastya pulaha aralom munvara / vtsyyano bharadvjo vlmkir munipugava //MU_1,32.22// spaam ||MT_1,32.22|| uddlaka cka ca aryti cyavanas tath / map ca ghtrci ca luir vluis tath //MU_1,32.23// spaam*<@<15>@>* ||MT_1,32.23|| @<#15 4: om.>@ ete cnye ca bahavo vedavedgaprag / jtajey mahtmna sasthits tatra nyak //MU_1,32.24// "nyak" reh ||MT_1,32.24|| vasihavivmitrbhy saha te nraddaya / idam cur ancn rmam namitnanam //MU_1,32.25// "ancn" sgavedaj ||MT_1,32.25|| aho vata kumrea kalyagualin / vg ukt paramodravirgarasagarbhi //MU_1,32.26// spaam ||MT_1,32.26|| parinihitavkyrthasubodham ucita sphuam / udram priyacaryrham avihvalam aviplutam //MU_1,32.27// abhivyaktapada caiva niha spaa ca tuimat / karoti rghavaprokta vaca kasya na vismayam //MU_1,32.28// "parinihita" kkrahita | "vkyrtha" yasmin*<@<16>@>* | tat "parinihitavkyrtha" | tdam ca tat "subodha" ca tat | "sphuam" prakartham | "priyacarym" priyavyavahram "arhat"ti tdam | "avihvala" vykulatrahitam | "avipluta" kenpi bdhitum aakyam | "tuimat" rotu tuikritvena tuimat ||MT_1,32.27-28|| @<#16 4: smis>@ atd ekatamasyaiva*<@<17>@>* sarvodracamatkte / psitrthrpaaikntadak bhavati bhrat //MU_1,32.29// "sarvebhya udr"*<@<18>@>* udbha | "camatkti" camatkro | yasya | tdasya | na tu sarve etd bhavantti bhva ||MT_1,32.29|| @<#17 4: syeva #18 N11: r>@ rrmam prati kathayati kumra tv vin kasya vivekaphalalin*<@<19>@>* / eva viksam yti praj vanalat yath //MU_1,32.30// spaam ||MT_1,32.30|| @<#19 4: vikeka>@ prajdpaikh yasya rmasyeva hdi sthit / prajvalaty alam lokakri sa pumn smta //MU_1,32.31// spaam ||MT_1,32.31|| raktamssthiyantri bahny atitatni ca / padrthn apakaranti nsti teu sacetanam //MU_1,32.32// "atitatni bahni raktamssthiyantri"*<@<20>@>* dehanih puru iti yvat | santi kathambhtni | "padrthn" "apakaranti" jyena jeti | ki tu "teu" kicid api "raktamssthiyantram" "sacetana" vicrayukta | "nsti" | kacid api purua sacetano nstty artha ||MT_1,32.32|| @<#20 N11: ms()>@ janmamtyujardukham anuynti puna puna / vimanti na sasrapaava parimohit //MU_1,32.33// "vimant"ty atrpi "janmamtyujardukham" ity etad eva karma | "sasrapaava" ajnina ||MT_1,32.33|| kathacit kvacid evaiko dyate vimalaya / prvparavicrrho yathyam arisdana //MU_1,32.34// "prvparavicrrha" samyagvicrayogya ||MT_1,32.34|| anuttamacamatkraphal subhagamrtaya / bhavy hi viral loke sahakradrum iva //MU_1,32.35// "bhavy" vivekayukt ||MT_1,32.35|| samyagdir jagajjtau svavivekacamatkti / asmin bhavyamatv antar iyam anyeva*<@<21>@>* dyate //MU_1,32.36// asmbhi | "bhavyamatau" "asmin" garbharpe rrme | "samyagdi" samyagdisvarp | "iya" "svavivekacamatkti" tmavivekacamatkra | "jagajjtau" jagatsthitau | "any iva" navn iva | "dyate"*<@<22>@>* ||MT_1,32.36|| @<#21 N11, 4: anyaiva #22 4: yante>@ sulabh subhag lok phalapallavalina / jyante taravo dee na tu candanapdap //MU_1,32.37// "subhag" kramtrea manohar ||MT_1,32.37|| vk prativane santi satya suphalapallav / na tv aprvacamatkro lavaga sulabha sad //MU_1,32.38// spaam ||MT_1,32.38|| jyotsneva t aina sutaror iva majar / pupd modalekheva*<@<23>@>* d rmc*<@<24>@>* camatkti //MU_1,32.39// "camatkti" vairgyarpety artha ||MT_1,32.39|| @<#23 N11: meda #24 N11: m>@ asmd uddmadaurtmyadaivanirmanirmite / dvijendr dagdhasasrt sro hy atyantadurlabha //MU_1,32.40// he "dvijendr" | "dagdhasasrt" kathambhtt | atyantavaiamyakritvena "uddmadaurtmya" yad "daiva" vidhi | tasya yat "nirma" racana | tata "nirmiti" sampattir | yasya | sa | tdt | nirmanirmityo smnyavieabhvena bhedo draavya | atra vairgyotkart daivam prati asy na yukteti*<@<25>@>* nnyath akitavyam ||MT_1,32.40|| @<#25 N11: ty asynyu; 4: ti asryn>@ yatante srasamprptau ye yaonidhayo dhiy / dhany dhuri sat gays t eva*<@<26>@>* puruottam //MU_1,32.41// spaam ||MT_1,32.41|| @<#26 N11: y--va>@ na rmea samo 'stha triu lokeu kacana / vivekavn udrtm mahtm*<@<27>@>* ceti no mati //MU_1,32.42// spaam ||MT_1,32.42|| @<#27 N11: Hier Textabbruch aufgrund Verlust des letzten Blattes.>@ sargntalokena vairgyaprakaraa sampayati sakalalokacamatktikrio 'py abhimata yadi rghavacetasa / phalati no tad ime vayam eva hi sphuataram munayo hatabuddhaya //MU_1,32.43// "abhimata" samanantaroktasya pranasyottaram | iti ivam ||MT_1,32.43|| iti rbhskarakahaviracity rmokopyaky vairgyaprakarae dvtria sarga || 1,32 || rotm bhvanveasatktasvntalinm * vairgykhyaprakaraavykhy satphaladstv iyam ** 15 ** yacchaktyveavaata smarthya kryagocaram * bhvnm astu yatno 'ya tatkryatvena nicita ** 16 ** vsanbjargkhyadrumonmlanapaita * vairgykhya payapra sphuratn mama mnase ** 17 ** iti ivam || iti rkmramaalntarvartyrdhyapdamahmhevaravairyakahtmajarmadavatrakahaputrarbhskarakahaviracity rmokopyaky vairgykhyam prakaraa samptam ||*<@<1>@>* @<#1 Schreiberspruch: ubham astu sarvajagatm ||>@ 2. Prakaraa: Mumukuvyavahra (2,5.5-2,20.13) @<*****>@ [dvau huv iva yudhyete pururthau samsamau / tmya cnyadya ca jaya]ty atibalas tayo //MU_2,5.5// "samsamau" arthnarthotpdakatvt samaviamau | "tmya" ucchstra | "anyadya" strokta iti | "dvau pururthau huv iva yudhyete" yuddha kuruta | tatrpi "sama" strokta | "asama" ucchstra iti vibhga | tatra "tayo" dvayo pururthayo madhye | "atibalo"*<@<1>@>* "jayati" | "hua" gasahito mgaviea ||MT_2,5.5|| @<#1 l[o]>@ tad evha*<@<2>@>* anartha prpyate yatra stritd api paurut / anarthaka tu balavat tatra jeya svapauruam //MU_2,5.6// "yatra" puruea "stritd api paurut anartha prpyate tatra anarthakam" anarthotpdaka*<@<3>@>* "svapauruam" astrya paurua | "balavaj jeyam" | tanmadhye pravid balavata svapaurud evsau anartha utpanna iti "jeyam" iti bhva | artht tu yatra anartha na prpyate tatra stryam eva balavaj jeyam | dvayo pauruayo ca sarvatra sandhir asti asahyasyaikakasyotthnsabhavt ||MT_2,5.6|| @<#2 h"nartha ..." #3 pda[ka]>@ puruasya kartavya darayati para pauruam ritya dantair dantn vicrayan / ubhenubham udyukta prktana paurua jayet //MU_2,5.7// "para pauruam" strokta pauruam | "udyukta" udyogayukta | "prktana pauruam" vsankhyam prktanam | api "ubha" ubhakry eva | yata ubh vsanaiva mokadyin proktety "aubham" ity uktam ||MT_2,5.7|| prktana pururtho 'sau m niyojayatti dh / bald adhaspadkry pratyakd adhik na s //MU_2,5.8// pratyakea tu pauruasyaiva niyojane smarthya dam ity etad abhipretya "pratyakd adhik na se"ty uktam ||MT_2,5.8|| tvat tvat prayatnena yatitavya svapaurua / prktana paurua yvad aubha myati svayam //MU_2,5.9// "svapaurua yatitavyam" strnusrea svaviaya prati yatnayukta krya | "yatitavyam" iti icyukta prayoga ||MT_2,5.9|| doa myaty asandeha prktano 'dyatanair guai / dnto 'tra hyastanasya doasydyaguai kaya*<@<4>@>* //MU_2,5.10// spaam ||MT_2,5.10|| asaddaivam adha ktv nityam udyuktay dhiy / sasrottaraa bhtyai yatetdhtum tmani //MU_2,5.11// "bhtyai" muktirpyaivaryya ||MT_2,5.11|| @<#4 ka<>[y]a>@ na gantavyam anudyogai smya puruagardabhai / udyogas tu yathstra lokadvitayasiddhaye //MU_2,5.12// spaam ||MT_2,5.12|| sasrakuhard asmn nirgantavya*<@<5>@>* svaya balt / paurua yatnam ritya harievripajart //MU_2,5.13// "sasrakuhart" sasravabhrt | "hari" sihena | "aripajart" aribhtt pajart ||MT_2,5.13|| @<#5 ga[n]ta>@ pratyaha pratyaveketa nara caritam tmana / satyajet paubhis tulya rayet satpuruocitam //MU_2,5.14// "pratyaveketa" kdam iti vimaraviaya kuryt ||MT_2,5.14|| kicitkntnnapndikalila komala ghe / vrae ka ivsvdya vaya krya na bhasmast //MU_2,5.15// "kalila" ppajanakam | "komala" mukhe komalatay pratibhsamnam | "vrae" randhre ||MT_2,5.15|| ubhena paurueu ubham sdyate phalam / aubhenubha nitya daiva nma na kicana //MU_2,5.16// spaam ||MT_2,5.16|| pratyakadam utsjya yo 'numnamans tv asau / svabhujbhym imau sarpv iti prekya palyatm //MU_2,5.17// "svabhujbhym" iti pacam ||MT_2,5.17|| daiva saprerayati mm iti mugdhadhiy mukham / adarehadn dv lakmr nivartate //MU_2,5.18// "ad" | "reh" uttam | "di" paurukhy di | yai tem ||MT_2,5.18|| tasmt puruayatnena viveka pram rayet / tmajnamahrthni stri pravicrayet //MU_2,5.19// "tmajnam" eva "mahn artha" ye tni ||MT_2,5.19|| citte cintayatm artha yathstra nijehitai / asasdhayatm eva mhn dhig durpsitam //MU_2,5.20// "nijehitai" svapauruai | "durpsitam" duakkitam ||MT_2,5.20|| paurua ca na cnanta na yatnam abhivchate / na yatnenpi mahat tailam sdyate 'mana //MU_2,5.21// "pauruam ananta" antarahita | "na ca" bhavati | ki tu niyatam eva bhavati | "paurua" kart | "yatnam na abhivchate" na svotpdakatvena kkate | yatnena svasya*<@<6>@>* niyama na laghayati iti yvat | puruo "mahatpi yatnena" svasmin niyata paurua na laghayitu aknotti bhva | etad dntena sugama karoti | "na yatnene"ti ||MT_2,5.21|| @<#6 sva<--->[sya]>@ prvoktam evrtha sphuayati yath ghaa parimito yath parimita paa / niyata parimastha pururthas tathaiva va //MU_2,5.22// ata svapauruviaye kagamandau na yatitavyam iti bhva ||MT_2,5.22|| sa ca strrthasatsagasamcrair nija phalam / dadtti svabhvo 'yam anyathnarthasiddhaye //MU_2,5.23// "anyath" strrthasatsagasamcrm abhve ||MT_2,5.23|| svarpa pauruasyaitad daiva vyavaharan nara / yti niphalayatnatva na kadcana kacana //MU_2,5.24// "pauruasya svarpam daivam vyavaharan" daivam iti nmn vyavaharan | na tu paramrthato daivam iti jnann iti yvat ||MT_2,5.24|| dainyadridryadukhrt apy anye puruottam / paurueaiva yatnena yt devendratulyatm //MU_2,5.25// spaam ||MT_2,5.22|| blyc caivam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hi tai //MU_2,5.26// "svo 'rtha" mokkhya kkito 'rtha | "puruee"ti ea | "hi"abda nicaye | "tai" prasiddhai "guair" iti karae tty | "yatnene"ti tu hetau ||MT_2,5.26|| upasahra karoti iti pwratyakato dam anubhta kta rutam / daivottham iti manyante ye hats te kubuddhaya //MU_2,5.27// "ktam rutam"*<@<7>@>* anuhitam | sarvam "daivt uttham" asti | "iti ye manyante" | "te kubuddhaya hat" na ||MT_2,5.27|| @<#7 r[utam]>@ lasya yadi na bhavej jagaty anartha ko na syd bahudhaniko bahuruto v / lasyd iyam avani sasgarnt sapr narapaubhi ca nirdhanai ca //MU_2,5.28// "narapaubhi" ajnibhi | "nirdhanai" daridrai | tasmd dhanakkibhi mokakkibhir v pauruam eva kryam iti bhva ||MT_2,5.28|| paurunuhnaprakra kathayati blye gate 'viratakalpitakelilole paugaamaanavayaprabhti prayatnt / satsagamai padapadrthavibuddhabuddhi kuryn nara svaguadoavicrani*<@<8>@>* //MU_2,5.29// "avirata kalpit" y "keli" | tay "lole*<@<9>@>* blye" | blabhve "gate" sati | purua "paugaasy"vasthvieasya "maana"bhta yat "vaya" | tata "prabhti" yauvant prabhti iti yvat | "prayatnt" yatnena | "svaguadoavicrani kuryt" | kai ktv | "satsagamai" sdhusagamai | satsagambhve hi svaguadoavicraam aakyakriyam eva | purua kathabhta | "padapadrthavibuddhabuddhi" | padapadrthayo vibuddh buddhi yasya | tda | padapadrthaja ity artha ||MT_2,5.29|| @<#9 lole>@ rvlmki sargntalokena bharadvja prati tatratya dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_2,5.30// "munau" vasihe | "iti" evam | "uktavati" sati | "divasa jagma" avasna gata | yata "ina" srya | "asta jagma" | "sabh" darath sabh | "ktanamaskara" ktamuninamaskr sat | "syantanya" "vidhaye" sya sandhyrtha | "sntu jagma" | s "sabh ymkaye" rtrikaye | "ravikarai" sryakarai | "saha jagma ca" | iti ivam ||MT_2,5.30|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacama sarga || 2,5 || prabhte*<@<1>@>* rvasiha rrma prati prvasargoktavastuphalita kathayati tasmt prkpaurua daiva nnyat*<@<2>@>* tat projjhya drata / sdhusagamasacchstrair jvam uttrayed balt //MU_2,6.1// "tasmt" prvasargoktt heto | "prkpaurua" prktana paurua | "daivam" bhavati | "anyat" paurud bhinna kicid daivam | "na" bhavati | ata purua "tat" daiva | "drata projjhya" artht adyatana ubha pauruam ritya | "sdhusagamasacchstrai" hetubhtai | "jvam balt" hahena | "uttrayet" | "sasrd" iti ea ||MT_2,6.1|| @<#1 *prabhte* #2 nnya(sta)t>@ yath yath prayatna syd bhaved u phala tath / iti pauruam evsti daivam astu tad eva va //MU_2,6.2// "prayatna" pauruam | "tat" yumbhi agkta "daivam" | "va eva" yumkam ev"stu" ||MT_2,6.2|| dukhd yath dukhakle h kaam iti kathyate / hkaaabdaparyyas tath h daivam ity api //MU_2,6.3// "tath h kaam iti"vat "h daivam iti" dnnm evoktir astti bhva ||MT_2,6.3|| prksvakarmetarkra daiva nma na vidyate / bla prabalapuseva taj jetum iva akyate //MU_2,6.4// "prksvakarmaa" prktanasvakarmaa | "itarkram daiva nma na vidyate" | prktant svakarmaa pthaksatt na bhajate ity artha | ata pus "tat" daiva | "jetu akyate" ken"eva" | "prabalapus iva" | yath tena "blo jetu akyate" tathety artha ||MT_2,6.4|| hyastano dua cra credya cru / yathu ubhat yti prktana kukta tath //MU_2,6.5// "adycrea" adya ktencrea | "tath" tadvat | "prktana kuktam" adyatanena suktena "ubhat yti" ||MT_2,6.5|| tajjayya yatante ye na lbhalavalampa / te mh prkt dn sthit daivaparya //MU_2,6.6// "tajjayya" kuvsanrpaprktanubhapauruajayya | "lbhalave" ssrikapadrthptirpe lbhalee | "lapah" lobhayukt | "prkt" nc ||MT_2,6.6|| pauruea kta karma daivd yad abhinayati / tatra nayitur jeya paurua balavattaram //MU_2,6.7// "nayitu" nakasya klde ||MT_2,6.7|| yad ekavntaphalayor apy eka nyakoaram / tatra prayatna sphuritas tath tadrasasavida*<@<3>@>* //MU_2,6.8// ekasmin vnte sthitau phalau "ekavntaphalau" | tayo "api" madhyt "eka"phala "nyakoaram" srarahitamadhya "yat" bhavati | artht dvitya srabharitamadhya jeyam | "tatra" tasmin sthne | "tadrasasavida" tayo phalayo y rasarp savit | tasy tadrasasyeti yvat | "tath" tena prakrea | "yatna" paurua "sphurita" | raseneva tda paurua kta yenaika phala srarahita sapanna | na tv anyaakitasya*<@<4>@>* daivasytra kpi aktir astti bhva ||MT_2,6.8|| @<#3 ra[s]a #4 sy()a>@ yat praynti jagadbhv sasiddh api sakayam / kayakrakayatnasya tatra jeya mahad balam //MU_2,6.9// "kayakrakasya" nakartu klasya | ya "yatna" pauruam | tasya ||MT_2,6.9|| bhikuko magalebhena npo yat kriyate balt / tad amtyebhapaur prayatnasya mahat phalam //MU_2,6.10// "magalebhena" magalahastin | "bhikuka npa" rj | "balt yat kriyate amtyebhapaur" rjyapradt mantrimagalahastingar*<@<5>@>* | "prayatnasya" tadrjyadnarpasya pauruasya saha"phala" bhavati | na daivasya ||MT_2,6.10|| @<#5 n[]gar>@ pauruennnam kramya yath dantair vicryate / alpa pauruam kramya tath rea cryate //MU_2,6.11// "yath dantai pauruea annam kramya" svavaktya | "cryate" | "tath re"dyatanapauruayuktena puruea | "alpa" prktanatvena jraprya | "paurua kramya cryate" ||MT_2,6.11|| anubhta hi mahat lghava yatnalin / yathea viniyujyante te tai karmasu loavat //MU_2,6.12// "hi" yasmt | asmbhi "yatnalin" paurualin | "mahat lghava" cturyam | "anubhta" pratyaka dam | katha anubhtam ity | atrha | "yatheam" iti | yata "tai" yatnalibhi | "te" artht pauruarahit puru | "yathea" svecchnusrea | "loavat karmasu viniyujyante" ||MT_2,6.12|| aktasya paurua dyam adya vpi yad bhavet / tad daivam ity aaktena buddham tmany abuddhin //MU_2,6.13// "aktasya" mahat pauruea yuktasya | dyasya puruder adyasya klde ca | "dyam adya v yat paurua bhavet" | "abuddhin" samyagjnarahitena | "aaktena" tadapekay aktirahitena puruea | "tat" aktasya pauruam | "tmani" svasmin viaye | "daiva buddham" jtam*<@<6>@>* | anyath daivena me ktam iti*<@<7>@>* na bryt ||MT_2,6.13|| @<#6 j[t]am #7 i[ti]>@ bhtn balavadbhtayatno daivam iti sthitam / tasthum apy adhihtvatm etat sphua mitha //MU_2,6.14// "balavadbhtayatna" | "bhtnm" kudrabhtn upari | "daivam iti sthitam" bhavati | puruo hi yatra na parypto bhavati tatraiva daivena me ktam iti kathayati | na kevalam etan mayaiva jta kitv anyair apty ha | "tasthum" iti | "api"abda samuccaye*<@<8>@>* | "mitha" anyo'nyam | "adhihtvat tasthum" prerakayuktn sthitnm purum "api" | "etat" may ukta artha | "sphua" prakao bhavati | te hi paraspara kudrataratamdibhedendhihey bhavanti | utkataratamdibhedena tv adhihtra | adhiht eva cdhiheya prati daivam | ata eteu madukto 'rtha sphua eva bhavati iti bhva ||MT_2,6.14|| @<#8 u<>[c]ca>@ nanu bhikukarjyaviaye 'ya nyyo nstty | atrha stramtyebhapaurm*<@<9>@>* avikalpy svabhvadh / s y bhikukarjyasya kartr dhartr prajsthite //MU_2,6.15// "st"*<@<10>@>* purohita | sa ca "amtya" ca | "ibha" ca magalahast ca | "paur" ca | tem | "s svabhvadh" svabhvt utthit bhikurjyadnarp buddhi | "avikalpy" nayitum aakyakt iti yvat bhavati | "s" k | "y bhikukarjyasya kartr" bhavati | taddvrea "prajsthite dhartr" ca bhavati | ato 'trpy ayam eva nyya iti bhva | iya hi rti | yatra dee rj mriyate | tasya putra ca na syt | tatra magalahast ya namati | tam eva rjna kurvantti ||MT_2,6.15|| @<#9 str<>[a] #10 []st>@ aihika prktana hanti prktano 'dyatana balt / sarvad puruaspandas tatrnudvegav jay //MU_2,6.16// "puruaspanda" pauruam | "tatra" dvayo pauruayo madhye | "anudvegavn" udvegarahita | lakaay atibala ity artha ||MT_2,6.16|| nanu tatra ka prya balavn astty | atrha dvayor adyatanasyaiva pratyakd balit bhavet / daiva jetum ato yatnair blo yneva akyate //MU_2,6.17// "pratyakt" pratyakapramena | dyate hi adyatana ubhcra hyastanam aubha nayan | phalitam ha | "daivam" iti | "ata yatnai" adyatanai pauruai | "daiva" prktana paurua | "jetum akyate" | keneva | "yneva" | yath "yn bla jetu akyate" tathety artha ||MT_2,6.17|| meghena nyate yad v vatsaroprjit ki / meghasya pururtho 'sau jayaty adhikayatnavn //MU_2,6.18// atrpi na daivasya kcic chaktir astti bhva ||MT_2,6.18|| krameoprjite 'py arthe nae kry na khedit / na bala yatra me akta tatra k paridevan //MU_2,6.19// "balam" pauruam | na hi jana aakya rjydivastuprptyartha pratyaha "paridevan"yukto*<@<11>@>* bhavatti bhva ||MT_2,6.19|| @<#11 pari[d]e[v]an>@ yan na aknomi tasyrthe yadi dukha karomy aham / tad amnitamtyor me yukta pratyaharodanam //MU_2,6.20// "amnitamtyo" tvad*<@<12>@>* mtyuptam*<@<13>@>* api anagkurvata ||MT_2,6.20|| @<#12 [tvad] #13 tyu<>[-]p>@ deaklakriydravyavaato visphuranty am / sarva eva jagadbhv jayaty adhikayatnavn //MU_2,6.21// "bhv" mtyvdirp padrth ||MT_2,6.21|| phalita kathayati tasmt pauruam ritya sacchstrai satsamgamai / prajm amalat ntv sasrmbunidhi tara //MU_2,6.22// "amalatm" rgdimalarhityam ||MT_2,6.22|| prktana caihika csau pururthau phaladrumau / aihika pururtha ca jagaty abhyadhikas tayo //MU_2,6.23// phalotpdakau drumau "phaladrumau" ||MT_2,6.23|| karma ya prktana tuccha na nihanti ubhehitai / ajo jantur ano 'sau vmanasukhadukhayo //MU_2,6.24// "karma" pauruam | "ana" asamartha | "vmanasukhadukhau" apy "asau" nayitu na aknoti | arradukhane tu k katheti bhva ||MT_2,6.24|| yas tdracamatkra sadcravihravn / sa niryti jaganmohn mgendra pajard iva //MU_2,6.25// "sadcrea" sdhvcrea | "vihra" vidyate yasya | tda | "sa" iti | "sa" eva ubhapauruabhjanam iti bhva ||MT_2,6.25|| kacin m prerayaty evam ity anarthakukalpane / ya sthito dam utsjya tyjyo 'sau drato 'dhama //MU_2,6.26// "dam" pratyakadaphala pauruam ||MT_2,6.26|| vyavahrasahasri yny upynti ynti ca / yathstra vihartavya teu tyaktv sukhsukhe //MU_2,6.27// "yathstram" svastrnatikramea | "vihartavya" vihra krya ||MT_2,6.27|| yathstram*<@<14>@>* anucchinn maryd svm anujjhata / upatihanti sarvi ratnny ambunidher iva //MU_2,6.28// "svm" svajtyanusrim | "upatihanti" sampam gacchanti | "sarvi" sakalni reysi ||MT_2,6.28|| @<#14 str<>[a]m>@ svrthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena s siddhyai strayantrit //MU_2,6.29// "svrthaprpake" svaprayojanasdhake "krye" | "ekam" atyanta | "prayatnaparat" "strayantrit" strabuddh ||MT_2,6.29|| kriyy spandadharmiy*<@<15>@>* svrthasdhakat svayam / sdhusagamastrrthatkaybhyhyate dhiy //MU_2,6.30// "spandadharmiy" spandasvarpy "kriyy" | "svrthasdhakat svayam" anyanirapeka bhavati | "sdhusagamastrrthatkay dhiy" sambandhin "svrthasdhakat" "abhyhyate" vivecyate | k "svrthasdhakat" | ubh | k ubheti vyavasthpyate ity artha ||MT_2,6.30|| @<#15 y[]>@ ananta samatnanda paramrtha vidur budh / sa yebhya prpyate 'nanta te sevy strasdhava //MU_2,6.31// sarvatra samadaritva "samat" | tadrpa "nanda" "samatnanda" | "paramrtham" paramopdeya | "sa" samatnanda | pauruam rityopsya ||MT_2,6.31|| prktana paurua tac ced daivaabdena kathyate / tad yuktam etad etasmin nsti npavadmahe //MU_2,6.32// "tat" prasiddha | "prktana paurua daivaabdena cet" yadi | "kathyate" | "yumbhir" iti ea | "tat" kathana | "yukta" bhavati | yata "etat" samatnandaprptyupyatvam*<@<16>@>* | "etasmin nsti" | ata vaya "npavadmahe" tadapavda na kurma | upekviayatvd iti bhva ||MT_2,6.32|| @<#16 samatnanda>@ mhai prakalpita daivam anyad yais te kaya gat / nitya svapaurud eva lokadvayahita bhavet //MU_2,6.33// "anyat" prktanapaurut | "kayam" anudyogakta nam ||MT_2,6.33|| hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,6.34// "adyatanaye"ti ea | "yath" adyatanay "satkriyay hyastan dukriy obh abhyeti" | "evam" tath | "prktan" prgjanmabhav*<@<17>@>* vsanrp "dukriy"*<@<18>@>* | "adya" adyatanay sacchstrasevandirpay "satkriyay" | "obhm" uddhatvam "abhyeti" | ata tvam "satkryavn bhava" ||MT_2,6.34|| @<#17 jan[ma] #18 kriy>@ karmalakavad da paurud eva yat phalam / mha pratyakam utsjya*<@<19>@>* daivamohe nimajjati //MU_2,6.35// "mha" daivt phalavd ajn | "pratyakam" pratyakapramasiddha pauruam "utsjya" | "daivamohe" daivarpe bhrame "majjati" | kuta tat | tat kuta "yat" yata | asmbhi "phalam karmalakavat paurud eva dam" pratyakam anubhtam ||MT_2,6.35|| @<#19 uts<>[jya]>@ sakalakraakryavivarjita nijavikalpabald upakalpitam / tad anapekya hi daivam asanmaya raya ubhaya pauruam tmana //MU_2,6.36// "sakalni" yni "kryakrani" | tai "varjitam" | atyantsatsvarpam ity artha | ata eva "nijavikalpabalt upakalpitam" sapdita | "tat asanmaya daivam anapekya" | he "ubhaya" | tvam "tmana paurua raya" | daivavao m bhaveti bhva ||MT_2,6.36|| strai sadcaritajbhitadeadharmair yat kalpita phalam atva ciraprarham / tasmin hdi sphurati no 'param eti cittam agval tad anu pauruam etad hu //MU_2,6.37// "strai" sacchstrai | "sat" sdhn | yat "carita" cra | tena pravtta | avicchinnapravhegat ye "deadharm" | tai c"tva ciraprarha"*<@<20>@>* atyantabahuklt prabhti prasiddha | "yat phala kalpitam" sdhyatvena nicita bhavati | "tasmin" phale | "hdi sphurati" sapdanyatay vilasati sati | "cittam" "aparam" proktaphaletara*<@<21>@>* vastu yat | "no eti" na gacchati | "tad anu" cittnantara | "agval" hastdyavayavapaktir | api "apara" yat | "no eti" | api tu tatsdhanaikapara bhavati | pait "etat pauruam hu" kathayanti | na tu yath tath hastdiclanam iti bhva ||MT_2,6.37|| @<#20 ha[] #21 p[r]okta>@ buddhvaiva pauruaphala puruatvam etad tmaprayatnaparataiva sadaiva kry / ney tata saphalat paramm athsau sacchstrasdhujanapaitasevanena //MU_2,6.38// puruea "etat" svennubhyamna | "puruatvam" puruabhvam | "pauruaphala" | "paurua" prvalokoktasvarpapaurua | "phala" yasya | tdk | "buddhv" eva | "tmaprayatnaparat" pauruanirvttatvam*<@<22>@>* | "sad eva kry" | "tata" karanantara | purue"sau" tmaprayatnaparat | "sacchstrasdhujanapaitasevanena" "paramm" utkm | "saphalatm" mokkhyaphalayuktatm "ney" | "atha"abda pdaprartha ||MT_2,6.38|| @<#22 ni[r]v[tta]>@ daivapauruavicracrubhi cetas caritam tmapauruam / nityam eva jayatti bhvitai krya ryajanasevanodyama //MU_2,6.39// puruai "ryajanasevanodyama krya" | kathabhtai | "daivapauruayo" ya "vicra" svarpavivecana | tena "crubhi" | puna kathabhtai | manas "iti" evam | "bhvitai" nicitai iti | kim "iti" | "caritam" anuhitam | "tmapauruam nityam" sad "jayati" | sarvaphalajanakatvt sarvotkarea vartata iti ||MT_2,6.39|| sargntalokenpy etad eva kathayati janmaprabandhamayam mayam ea jvo buddhvaihika sahajapauruam eva siddhyai / nti nayatv avitathena varauadhena pena tuiparapaitasevanena //MU_2,6.40// "jva" purua | "aihika" iha loke akyatvena sthita "paurua" | "siddhyai" siddhyartha "buddhv" | tata tadrayaennuhitena "tuiparapaitasevanena" hetun | "pena" tasmd eva paitt "pena" | "avitathena" saphalena | "varauadhena" samyagjnkhyavarauadhena | "janmaprabandhamayam" janmasantnarpa | "mayam" roga | "nti nayatu" | iti ivam ||MT_2,6.40|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae aha sarga || 2,6 || o atyantopdeyatvena punar api pauruacarcm eva prastauti prpya vydhivinirmukta deham alpdhivedhitam / tathtmna samdadhyd yath bhyo na jyate //MU_2,7.1// "alpo" ya "dhi" jvanopydinimitt cittap | tena "vedhitam" tanyuktam*<@<1>@>* ktam | "samdadhyt" cinmtratattve samdhnayukta kuryt ||MT_2,7.1|| @<#1 n**>@ daiva puruakrea yo 'tivartitum icchati / iha cmutra ca jayet sa saprbhivchita //MU_2,7.2// "daivam" anudyogarpam daivam | "sapre abhivchite" bhogamokarpe kkite*<@<2>@>* yasya "sa" ||MT_2,7.2|| @<#2 pr[e] vchit[e] rp[e] kkit[e]>@ ye samudyogam utsjya sthit daivaparya / te*<@<3>@>* dharmam arthakmau ca nayanty tmavidvia //MU_2,7.3// "tmavidvitva" ca te bhogamokarptmakakryanakatvj jeyam ||MT_2,7.3|| @<#3 te>@ savitspando manaspanda indriyaspanda eva ca / etni pururthasya rpy ebhya phalodaya //MU_2,7.4// "ebhya" saviddispandebhya ||MT_2,7.4|| savittattvd*<@<4>@>* eva pauruotthna kathayati yath savedana cetas tathntaspandam cchati / tathaiva kya calati tathaiva phalabhoktt //MU_2,7.5// "yath" yena prakrea | "savedanam" savida sphuraam syt | "tath" tena prakrea | "ceta antaspandam"*<@<5>@>* sakalpkhym cem | "cchati" gacchati | "tathaiva" cittaspandnusrea eva | "kya calati" hithitaprptiparihrarp kriy prati ceate | tata "tathaiva" kyacalannusreaiva | "phalabhoktt" bhavati | "jvasye"ti ea ||MT_2,7.5|| @<#4 tat[t]vd #5 spa[n]dam>@ blam etat sasiddha yatra yatra yath tath / daiva tu na*<@<6>@>* kvacid dam ato jayati pauruam //MU_2,7.6// "bla" blaparyantam | "etat" maduktam | phalitam h"ta" iti ||MT_2,7.6|| @<#6 n[a]>@ pururthena deveagurur ea bhaspati / ukro daityendragurut pururthena csthita //MU_2,7.7// deveasya guru "deveaguru" ||MT_2,7.7|| dainyadridryadukhrt api sdho narottam / paurueaiva yatnena yt devendratulyatm //MU_2,7.8// "devendratulyatm" indrasmyam ||MT_2,7.8|| mahnto vibhavhy ye nncaryasamray / paurueaiva doea naraktithit gat //MU_2,7.9// "doea" doahetun*<@<7>@>* | ucchstriteneti yvat ||MT_2,7.9|| @<#7 h[e]tu>@ bhvbhvasahasreu dasu vividhsu ca / svapauruavad eva vivtt bhtajtaya //MU_2,7.10// "vivtt" rpntara gat | "bhvbhv"dyvi sapann iti yvat ||MT_2,7.10|| strato guruta caiva svata ceti trisiddhit / sarvatra pururthasya na daivasya kadcana //MU_2,7.11// tribhi prakrai siddhit "trisiddhit" | "phalam" iti ea | "svata" strdi*<@<8>@>* vin svapratibhmtrd eva | kecid dhi "strt" siddh bhavanti | kecit "guruta" | kecit "svata" ||MT_2,7.11|| @<#8 di<>>@ aubheu samvia ubhev evvatrayet / yatnena cittam ity u sarvastrrthasagraha //MU_2,7.12// "aubheu" bhogrjanarpev aubhakryeu ||MT_2,7.12|| yac chreyo yad atuccha ca yad apyavivarjitam / tat tad cara yatnena putreti gurava sthit //MU_2,7.13// "putra" he iya | "sthit" | "upadetvene"ti ea ||MT_2,7.13|| yath yath prayatno me phalam u tath tath / ity aha paurud eva phalabh na tu daivata //MU_2,7.14// "ity" eva | nicayavn bhaved iti bhva ||MT_2,7.14|| paurud dyate siddhi paurua dhmat krama / daivam vsanmtra dukhapelavabuddhiu //MU_2,7.15// "dukhena pelav" udyogsah | "buddhi" ye teu ||MT_2,7.15|| pratyakapramukhn nitya prama paurua krama / phalato dyate loke dentaragamdikt //MU_2,7.16// asmbhi "paurua" puruasambandh "krama" | pdaclandirpa pauruam iti yvat | "dentaragamdikt phalata" phalt | "nitya prama" arthakriykri*<@<9>@>* "dyate" | "phalata" kathabhtt | "pratyaka" pratyakaprama | "pramukha" grhakatvena pradhna yasya | tdt pratyakadd ity artha | ata pauruam eva saphala | na daivam iti bhva ||MT_2,7.16|| @<#9 *kri*>@ bhokt tpyati nbhokt gant gacchati ngati / vakt vakti na cvakt paurua saphala nm //MU_2,7.17// spaam ||MT_2,7.17|| pauruea durantebhya sakaebhya subuddhaya / samuttaranty ayatnena na tu mkataynay //MU_2,7.18// "mkatay" daivaparatvarpea*<@<10>@>* udyogarhityena ||MT_2,7.18|| @<#10 dai*va*>@ yo yo yath prayatate*<@<11>@>* sa sa tadvat phalaikabhk / na tu t sthiteneha kenacit prpyate phalam //MU_2,7.19// "tadvat" tath | "t sthitena" udyogarahitena tihat ||MT_2,7.19|| @<#11 yatat(o)e>@ ubhena pururthena ubham sdyate phalam / aubhenubha rma yathecchasi tath kuru //MU_2,7.20//*<@<12>@>* spaam ||MT_2,7.20|| @<#12 Bhagavadgt 18.63d (Raghavan 1939b).>@ pururthaphalaprptir deaklavad iha / prpt cirea ghra v ysau daivam iti smt //MU_2,7.21// "prpti" "prpte"ti krya karoti itivat prayoga | "asau" "pururthaphalaprpti" ||MT_2,7.21|| na daiva dyate dy na ca lokntare sthitam / ukta daivbhidhnena sva loke karmaa phalam //MU_2,7.22// spaam ||MT_2,7.22|| puruo jyate loke vardhate kyate puna / na tatra dyate daiva jaryauvanablyavn //MU_2,7.23// "tatra" purue ||MT_2,7.23|| ded dentaraprptir hastasthadravyadhraam / vypra ca tathgn pauruea na daivata //MU_2,7.24// spaam ||MT_2,7.24|| arthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena sarvam sdyate 'nay //MU_2,7.25// "arthaprpaka" yat "krya" | tatra "ekam" kevala | "prayatnaparat" ||MT_2,7.25|| anarthaprptikryaikaprayatnaparat tu y / sokt pronmattaceeti na kicit prpyate 'nay //MU_2,7.26// "anarthaprptau" anarthaprptyartha yat "kryam" | tatra "ekam prayatnaparat" ||MT_2,7.26|| kriyy spandadharmiy svrthasdhakat svayam / sdhusagamasacchstratkayonnyate dhiy //MU_2,7.27// "unnyate" nicyate ||MT_2,7.27|| ananta samatnanda paramrtha svaka vidu / tad yebhya prpyate yatnt sevys te strasdhava //MU_2,7.28// "svakam paramrtham" nija paramaprayojanam ||MT_2,7.28|| sacchstrdiguo maty sacchstrdigun mati / vardhete te mitho 'bhyst sarobdv iva klata //MU_2,7.29// "sacchstrdi"rpa "gua maty"*<@<13>@>* bhavati | buddhirahitasya "sacchstrdau" pravttyabhvt | "mati sacchstrdigut" bhavati | "te" sacchstrdiguamat | "mitha" anyonya | "abhyst vardhete" vddhi gacchata | kv "iva" | "sarobdv iva" | yath "sarobdau" saromeghau | "klata mitha vardhete" tathety artha | kadcid dhi sara meghavena jalena vardhate | kadcit tu megha sarasa ghtena jaleneti ||MT_2,7.29|| @<#13 [m]aty>@ blyd alam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rtha saprpyate hita //MU_2,7.30// "puruayatnena" paurue"bhyastai" anulitai | "sva artha" mokkhya nija prayojanam ||MT_2,7.30|| pauruea jit daity sthpit bhuvanakriy / racitni jagantha viun na tu daivata //MU_2,7.31// spaam ||MT_2,7.31|| sargntalokena rrmasya paurua kartavyatvenopadiati jagati puruakrakrae 'smin kuru raghuntha cira tath prayatnam / vrajasi tarusarspbhidhn subhaga yath na dam aakam eva //MU_2,7.32// "jagati" kathabhte | "puruakra" paurua "kraa" yasya | tde | cinmtrapaurud eva hi jagad utpannam | "prayatnam" pauruam | "tarusarspbhidhn da" tarvdirpatm ity artha | tarvdayo hi pauruarhityenaiva dukham anubhavantti te grahaa ktam | iti ivam ||MT_2,7.32|| iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae saptama sarga || 2,7 || o puna daivanirkaraa karoti | o nktir na ca karmi nspada na parkrama / tan mithyjnavat prauha daiva nma kim ucyate //MU_2,8.1// prvrdhe "yasye"ti ea ||MT_2,8.1|| svakarmaphalasaprptv idam ittham itha y / giras t daivanmnait prasiddhi samupgat //MU_2,8.2// "idam ittham iti gira"*<@<14>@>* ida ittha sapannam iti vca ||MT_2,8.2|| @<#14 gira()>@ tathaiva mhamatibhir daivam astti nicaya / tto*<@<15>@>* duravabodhena rajjv*<@<16>@>* iva bhujagama //MU_2,8.3// "tto"*<@<17>@>* ghta | "duravabodhena" ajnena | "iva"abda yathbdrthe ||MT_2,8.3|| @<#15 (r)tto #16 rajjv #17 (r)tto>@ hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,8.4// gatrtho 'yam ||MT_2,8.4|| mhnumnasasiddha daiva yasysti durmate / daivd dho 'stu m veti vaktavya tena pvake //MU_2,8.5// "mhnumnasasiddha daiva yasya durmate" ajnina | "asti" paramrthasad*<@<18>@>* asti | "tena" durmatin | "pvake" agnau sthitv | "daivd dha astu m"stu "veti vaktavyam" | tatra tv asau naitad vaktu aknoti dhaikalabdher iti bhva ||MT_2,8.5|| @<#18 sa[d]>@ daivam eveha cet karma pusa kim iva ceay / snnadnandrn*<@<19>@>* daivam eva kariyati //MU_2,8.6// "karma" karmasapdakam ity artha | na caitat sabhavati akicitkurvata "snn"dyanupapatter iti bhva ||MT_2,8.6|| @<#19 dr[n]>@ ki v stropadeena mko 'ya purua kila / sacryate tu daivena ki kasyehopadiyate //MU_2,8.7// "sacryate" sacaraala sapdyate | "kim" iti | "kena" iti ea | daivgkre na ko 'pi "kasy"py upadea kuryd iti bhva ||MT_2,8.7|| na ca nispandat loke deha avat vin / spanda ca phalasaprptis tasmd daiva nirarthakam //MU_2,8.8// spaam ||MT_2,8.8|| nanu daivena sahaiva purua krya karotty | atrha na cmrtena daivena mrtasya sahakartt | hastdn hata caiva na daivena kvacit ktam ||MT_2,8.9|| "amrtena" mrtirahitena*<@<20>@>* "daivena" | "hastdn hata" ceata | "mrtasya" puruasya | "sahakartt ca na" bhavati | ata "daivena ktam" daivakartka krya | "kvacit na" bhavati ||MT_2,8.9|| @<#20 mr[t]i>@ nanu manobuddhydivad amrtasypi daivasya mrtena saha karttvam asty evety | atrha manobuddhivad apy etad daiva nehnubhyate / gopla kila prjais tena daivam asat sad //MU_2,8.10// mtaarre karttvdarann "manobuddh" kalpyete | na ca daivasytra kacid upayoga iti | na tatkalpanvasara iti bhva ||MT_2,8.10|| nanu kadcit tasmd eva dyt*<@<21>@>* arrde krya da kadcin na dam iti adasya daivasya kalpan yuktaivety | atrha pthak ced buddhir anyo 'rtha saiva cet knyat tayo / kalpan v prama cet paurua ki na kalpyate //MU_2,8.11// "buddhi" jna | "pthak cet" yady asti | tad"rtha anya" ekasmt dvitya pthag iti yvat | asti buddhi "s eva" | na tu bhinn "ced" bhavati | tad "tayo" arthayo "k anyat" bhavati | ato 'tra kevalasaddyc*<@<22>@>* charrder eva krya bhavatv iti bhva | nanv atra buddhipthaktvopayogo nsti | kalpany eva pramatvd ity | atrha | "kalpane"ti | "kalpan" prathama "prama" nsti "ced" | "v"sti | tad "paurua ki na kalpyate" | kalpanay sabhvyate samnanyyatvt ||MT_2,8.11|| @<#21 dy()*t* #22 val[a]>@ punar api prakta mrtmrtayo sahakarttvsabhavam eva kathayati nmrtena ca sago 'sti nabhaseva vapumata*<@<23>@>* / mrta ca dyate lagna tasmd daiva na vidyate //MU_2,8.12// "vapumata" mrtasya arria | "amrtena" mrtirahitena*<@<24>@>* daivena | "saga" sahakarttva "nsti" | ken"eva" | "nabhas iva" | nanu tathpi amrtam eva kart bhavatv ity | atrha | "mrta ce"ti | asmbhi "mrtam" eva "lagna" kryalagna "dyate" | ata tasyaiva karttva yuktam iti bhva | phalita kathayati | "tasmd" iti | "tasmt" tato heto | "daiva na vidyate" | tatkalpany nirastatvt ||MT_2,8.12|| @<#23 mat<>[a] #24 te[na]>@ viniyokttha bhtnm asty anyat tajjagattraye / erat*<@<25>@>* bhtavndni daiva sarva kariyati //MU_2,8.13// "viniyokt" preraka | "anyad" daivkhya anyat vastu | "eratm" kryev anudyoga bhajantm ||MT_2,8.13|| @<#25 erat(e)>@ daivenettha*<@<26>@>* niyukto 'smi ki karomda sthitam / samvsanavg e na daiva paramrthata //MU_2,8.14// "dam sthitam" dam sapannam ||MT_2,8.14|| @<#26 n(o)[e]ttha>@ mhai prakalpita daiva tatpars te kaya gat / prjs*<@<27>@>* tu pururthena padam uttamam gat //MU_2,8.15// "tatpar" svayakalpitadaivapar | "te" mh | "pururthena" pauruea | "uttama padam" mokkhyam utka sthnam ||MT_2,8.15|| @<#27 j[]s>@ ye r ye ca vikrnt ye prj ye ca pait / tais tai kair iva loke 'smin vada daiva pracakyate //MU_2,8.16// "pracakyate" kathyate | na kenpi pracakyate iti bhva ||MT_2,8.16|| klavidbhir vinirt yasysti cirajvit / sa cej jvati sachinnairs tad daivam uttamam //MU_2,8.17// "klavidbhi" daivajai ||MT_2,8.17|| klavidbhir vinirta pitya yasya rghava / anadhypita evsau tajja ced daivam uttamam //MU_2,8.18// "tajja" paita ||MT_2,8.18|| vivmitrea munin daivam utsjya drata / paurueaiva saprpta brhmaya*<@<28>@>* rma nnyath //MU_2,8.19// spaam ||MT_2,8.19|| @<#28 y(e)a>@ ambhir na parai rma puruair munit gatai / paurueaiva saprpt cira gaganagamit //MU_2,8.20// "ambhi" pauruayuktair ebhir eva | "parai" pauruarahitai smnyajantubhi | "gaganagamit" paramkacritvam ||MT_2,8.20|| utsdya devasaght cakrus tribhuvanodare / paurueaiva yatnena smrjya dnavevar //MU_2,8.21// "utsdya" bdhitv | "devasaghtn" devasamhn | "dnavevar" hiraykydaya ||MT_2,8.21|| lnaram bhogi jagad jahrur ojas / paurueaiva yatnena dnavebhya*<@<29>@>* surevar //MU_2,8.22// "lnaram" aticacalam ||MT_2,8.22|| @<#29 bhy[a su]>@ rma pauruayuktyaiva salila dhryate na v / cira karaake yukty na daiva tatra kraam //MU_2,8.23// "karaake" randhrayukte kasdhite dravyaviee | kenacit prayogena hi karae 'pi jala tihati ||MT_2,8.23|| haradnasarambhavibhramabhramabhmiu / aktat dyate rma na daivasyauadher*<@<30>@>* iva //MU_2,8.24// "harae"tydy upalakaa sarvakriym ||MT_2,8.24|| @<#30 d[ai]va>@ sargntalokenaitat sampayati sakalakraakryavivarjita nijavikalpavad upakalpitam / tvam anavekya hi daivam asanmaya raya ubhaya pauruam uttamam //MU_2,8.25// gatrtho 'yam | iti ivam ||MT_2,8.25|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae 'ama sarga || 2,8 || o atra rrma pcchati bhagavan sarvadharmaja pratihm alam gatam / yal loke tad vada brahman daivam eva kim ucyate //MU_2,9.1// he "bhagavan" | "brahman" vasiha | kathabhta | "sarvadharmaja" | tvam "vada" | "yat daivam loke evam pratihm" prasiddhim | "gata" | "tat" paitai "ki"rpa kathyate | na hi asiddha vastu prasiddhim yti iti bhva ||MT_2,9.1|| rvasiha uttara kathayati paurua sarvakry kart rghava netarat / phalabhokt ca sarvatra na daiva tatra kraam //MU_2,9.2// he "rghava" | "paurua sarvakry kart" bhavati | "itarat" anyat daivdi | kart "na" bhavati | na kevala kartr eva | ki tu "phalabhokt ca" bhavati | svviapuruadvreeti bhva | "daiva tatra kraa na" bhavati | ato daiva nstti bhva ||MT_2,9.2|| daiva na kicit kurute na ca bhukte na vidyate / na dyate ndriyate kevala*<@<1>@>* kalpaned //MU_2,9.3// "d" daivam eva sarva karotty evarp | na ca kalpany satyatvam iti bhva ||MT_2,9.3|| @<#1 l[a]>@ siddhasya paurueeha phalasya phalalinm / ubhubh v sapattir daivaabdena kathyate //MU_2,9.4// paitai "phalalin" phalabhj | "pauruea" ubhubhena pauruea | "siddhasya phalasya ubh aubh v sapatti daivaabdena kathyate" | "ajavyavahrrtham" iti ea ||MT_2,9.4|| pauruoparat nityam iniasya vastuna / prptir ipy ani v daivaabdena kathyate //MU_2,9.5// paitai "paurue uparat" nih gat | "iniasya vastuna i ani v prpti daivaabdena kathyate"*<@<2>@>* | "api"abda pdaprartha ||MT_2,9.5|| @<#2 *iniasya ... kathyate*>@ bhv tv avayam evrtha pururthaikasdhana / ya so 'smil lokasaghte daivaabdena kathyate //MU_2,9.6// "bhv" bhavanala | "pururtha" pauruam "eka sdhana" yasya | tda | "lokasaghte" lokasamhe ||MT_2,9.6|| na tu rghava lokasya kasyacit kicid eva hi / daivam kakalpa hi karoti na karoti v //MU_2,9.7// "hi" yasmdarthe | "kakalpam" kavad atyantatuccham | na hi vandhysuta "kasyacit kicit"*<@<3>@>* "karoti na karoti ve"ti bhva | dvityo "hi"abda nicaye ||MT_2,9.7|| @<#3 ci[t]>@ pururthasya siddhasya ubhubhaphalodaye idam ittha sthitam iti yoktis tad daivam ucyate ||MT_2,9.8|| "ukte" svarpa kathayati | "idam ittha sthitam"*<@<4>@>* " it"ti | "siddham"*<@<5>@>* sapannam ||MT_2,9.8|| @<#4 sthi(r)*t*am #5 si<--->[ddham]>@ ittha mambhavad buddhir ittha me nicayo hy abht / iti karmaphalvptau yoktis tad daivam ucyate //MU_2,9.9// "ittha" karmaphalasdhanarp | "karmaphalasyvptau" prptau | "ukti"mtram eva "daivam" iti bhva ||MT_2,9.9|| iniaphalaprptv evam ityarthavcakam / vsanmtravaco daivam ity eva kathyate //MU_2,9.10// "vsanmtravaca" kathabhta | "evam" | "iti" ya "artha" | tasya "vcakam" niyamavcakam ity artha ||MT_2,9.10|| rrma pcchati bhagavan sarvadharmaja prg yat karmopasacitam | / tad etad daivam ity uktam apama katha tvay //MU_2,9.11// "prk" pitrantargatabjatvasthym | "apamam" nitam ||MT_2,9.11|| rvasiha uttara kathayati sdhu rghava jnsi u vakymi te 'khilam / daiva nstti te yena sthir buddhir bhaviyati //MU_2,9.12// spaam ||MT_2,9.12|| tad eva kathayati y magn vsan prva babhva kila bhria / saiveya karmabhvena n pariati gat //MU_2,9.13// "prvam" pitrantargatabjatvasthym | "bhria" bhriprakrea | vartamn "y vsan" ubhubh v bhvan | "magn" | "bje" iti ea bhavati | "s eveya n karmabhvena" karmarpea | "pariati" rpntara | "gat" | tadanurpam eva sarve karma kurvantti bhva ||MT_2,9.13|| jantur yadvsano nma tatkarm bhavati kat / anyakarmnyabhva cety etan naivopapadyate //MU_2,9.14// "anyabhva" anyavsan ||MT_2,9.14|| grmago grmam pnoti pattanrth ca pattanam / yo yo yadvsanas tat tat sa sa prayatate tath //MU_2,9.15// "grmagasya ca " grmagamanavsan sphu evnyath na yyt ||MT_2,9.15|| yad eva tvrasavegd iha karma kta pur / tad eva daivaabdena paryyea hi kathyate //MU_2,9.16// "iha" ihalokaparalokatay dvirpe sasre | "pur" pitrantargatabjatvasthym | "karma"karaa ctra pitdvreaiva jeyam ||MT_2,9.16|| upasahra karoti eva daiva svakarmi karma prauh svavsan / vsan manaso nny mano hi purua smta //MU_2,9.17// "evam" anena prakrea | "svakarmi" prk ktni nijakarmi | "daiva" bhavati | "prauh vsan karma" bhavati | tadanusreaiva tasya praktatvt*<@<6>@>* | "vsan manasa any na" bhavati | "hi" nicaye | "mana purua" bhavati | ata daivasya purud vyatirikt satt nstti bhva ||MT_2,9.17|| @<#6 pra(v)k>@ punar apy etad eva kathayati yad daiva tni karmi karma sdho mano hi tat / mano hi puruas tasmd daiva nstti nicaya //MU_2,9.18// "karme"ty atra yacchabddhyhra | "yat" "karma" | "tat mano" bhavati ||MT_2,9.18|| ekam eva mano jantor yath prayatate hi yat / nna tat tad avpnoti svata eva na daivata //MU_2,9.19// spaam ||MT_2,9.19|| mana citta vsan ca karma daiva svanicaya / rma punicayasyait saj*<@<7>@>* sadbhir udht //MU_2,9.20// "punicayasya" purpasya nicayasya | puruasyeti yvat ||MT_2,9.20|| @<#7 j[]>@ evanm hi puruo dhabhvanay yath / nitya prayatate rma phalam pnoty ala tath //MU_2,9.21// "evanm" mana itydinmayukta ||MT_2,9.21|| upasahra karoti eva puruakrea sarvam eva raghdvaha / prpyate netareeha tasmt sa ubhado 'stu te //MU_2,9.22// "sa" puruakra | "ubhado" jvanmuktkhyaubhaphalaprada*<@<8>@>* | "te" ity upalakaam | tena sarve ubhaphalaprada bhavatu ity artha ||MT_2,9.22|| @<#8 bhapha>@ rrma pcchati prktana vsanjla niyojayati m yath / mune tathaiva tihmi kpaa ki karomy aham //MU_2,9.23// ata paurua kicid api nstti bhva ||MT_2,9.23|| rvasiha uttara kathayati ata eva hi he rma reya prpnoi vatam / svaprayatnopantena paurueaiva nnyath //MU_2,9.24// "hi" nicaye | "ata eva" prvoktt krad eva | "pauruea" kathabhtena | "svaprayatnopantena" | rho ira itivad aya prayoga ||MT_2,9.24|| dvividho vsanvyha ubha caivubha ca te / prktano vidyate rma dvayor ekataro 'tha v //MU_2,9.25// "vsanvyha" vsansamha | "atha v" pakntare | "dvayo" madhye | "ekatara" ubha aubho v asti ||MT_2,9.25|| vsanaughena uddhena tatra ced adya nyase / tat kramea ubhenaiva pada prpnoi vatam //MU_2,9.26// "nyase" svnusrea*<@<9>@>* karma kryase | "padam" mokkhya sthna ||MT_2,9.26|| @<#9 s>@ atha ced aubho bhvas tv yojayati sakae / prktanas tad asau yatnj jetavyo bhavat balt //MU_2,9.27// "aubho bhva" aubh vsan | "balt" haht ||MT_2,9.27|| nanv anya cetanrpa kacin m prerayati | tat katham aha svaya kicit kartu aknomty | atrha prja*<@<10>@>* cetanmtras*<@<11>@>* tva na dehas tva jatmaka / tad eva cetasy anyena cet tat tva kveva vidyase //MU_2,9.28// he "prja" | asmi loke vakyame upadee yogyatvam | "cetanmtra" asi "tvam" | "jaa deha n"si | "tad eva" cetanmtram eva san | "tvam anyena"*<@<12>@>* hetukartbhtena ktv | "cet" yadi | "cetasi" citikriy prati karttva bhajasi | "tat" tad | "tvam" na "vidyase" nsi | tasyaiva sattvt | na hi dvayo satt yukt vyarthatvt ||MT_2,9.28|| @<#11 n[]m #12 na<>>@ punar api prvalokottarrdhanicitam artham eva kathayati anyas tv cetayati cet tat tvayy asati ko 'para / kam ima cetayet tasmd anavasth na vstav //MU_2,9.29// "anya tvm cet cetayati" citikriykarttvam*<@<13>@>* prerayati | "tat" tad | "tvayi asati" prvoktayukty sattm abhajati sati | sa iti*<@<14>@>* "kam imam" kirpam*<@<15>@>* | idantspanda*<@<16>@>* tv | "cetayet" citikriykarttva prati prerayet | na hy asata preraa yuktam iti bhva | ata anya kacit prerya kalpanya | so 'pi tvatsamnayogakema eveti kutrpi preryatay virntir na syd | ata tvam eva preryaprerakabhvena sthito 'sty abhipryeopasahra karoti | "tasmd" iti | "tasmt" tato heto | "anavasth" prerynavasthiti | "vstav" paramrthabht | "na" bhavati | tavaiva preryaprerakatvbhy sthitatvt | ato na kacit tavnya preraka astti bhva ||MT_2,9.29|| @<#13 tvam #14 [sa iti] #15 pa[m] #16 spa[n]da>@ praktam anusarati ubhubhbhy mrgbhy vahant vsansarit / pauruea prayatnena yojany ubhe pathi //MU_2,9.30// "yojany" pravartany | bhogatygaparmarkhya ubhnusandhnam eva satata kryam iti bhva ||MT_2,9.30|| aubheu samvia ubhev evvatrayet / svamana pururthena balena balin vara //MU_2,9.31// "samviam" salnam | "avatrayet" nayet ||MT_2,9.31|| aubhc calita yti ubha tasmd aptarat / janto citta tu pauvat tasmt tat played balt //MU_2,9.32// "aubht" bhogrjanaparmararpt aubhnusandhnt | "tasmd api" ubhd api | "played"*<@<17>@>* aubht raket ||MT_2,9.32|| @<#17 ye[d]>@ samatsntvanenu na drg iti anai anai / pauruea*<@<18>@>* prayatnena playec cittablakam //MU_2,9.33// "samat" sarvam ida brahmety evarp buddhi | tay yat "sntvanam" samvsana tena | "na drg iti" na jhaiti | etasyrtha svakahena kathayati | "anai anair" iti samyagvicrea | na tu prarodhandirpea hahenety artha ||MT_2,9.33|| @<#18 p[au]ru>@ vsanaughas tvay prvam abhysena ghankta / ubho vpy aubho rma ubham adya ghankuru //MU_2,9.34// "adya" | "madupadeene"ti ea ||MT_2,9.34|| prgabhysavad yt yad te vsanodayam / tadbhysasya sphalya viddhi tvam arimardana //MU_2,9.35// "abhysasya" samastasybhysasya ||MT_2,9.35|| idnm api te yti ghanat vsannagha / abhysavaatas tasmc chubhbhysam uphara //MU_2,9.36// "idnm" asmin janmani | "uphara" naya ||MT_2,9.36|| prva ced ghanat yt nbhyst tava vsan / vardhiyate tu nednm api tta sukh bhava //MU_2,9.37// vsanrhityamtrasyaiva parame pade yatatvt*<@<19>@>* iti bhva ||MT_2,9.37|| @<#19 t[a]tvt>@ sadigdhym api bha ubham eva samhara / asy tu vsanvddhau ubhd doo na kacana //MU_2,9.38// "asy vsanvddhau sadigdhym" kim abhysd vardhate na veti sandehaviayym*<@<20>@>* "api" saty | tva "bha ubham eva samhara" abhysaviaykuru | yata "ubht kacana doo na" bhavati ||MT_2,9.38|| @<#20 [y]ym>@ sandehasyyuktat kathayati yad yad abhyasyate loke*<@<21>@>* tanmayenaiva bhyate / ity kumra prajeu da sandehavarjitam //MU_2,9.39// "loke" sasre | "puruee"ti ea ||MT_2,9.39|| @<#21 k[e]>@ ubhavsanay yuktas tad atra bhava bhtaye / para pauruam ritya vijityendriyapacakam //MU_2,9.40// "bhtaye" jvanmuktkhyasapatprptaye*<@<22>@>* ||MT_2,9.40|| @<#22 v[a]nmu>@ avyutpannaman yvad bhavn ajtatatpada / gurustrapramais tu nirta tvad cara //MU_2,9.41// "avyutpannaman" jnarahita | ata ev"jtatatpada" ajtabrahmkhyotkasthna | "nirtam" tatpadanirayam | bhve ktaprayoge "nirtam" iti siddham ||MT_2,9.41|| tata kayapkena nna vijtavastun / ubho 'py asau tvay tyjyo bhvanaugho nirdhin //MU_2,9.42// "kayapkena" lakaay parakoiprpty | "bhvanaugha" nirayarpa vsansamha | "nirdhin" ubhavsankhyacittaprahitena ||MT_2,9.42|| sargntalokena rrmasyvasthnam anuheyatvenopadiati yad atisubhagam ryasevita tac chubham anustya manojabhvabuddhy / adhigamaya pada sadvioka tad anu tad apy avamucya sdhu tiha //MU_2,9.43// tva | "yat atisubhagam" ata ev"ryasevitam" bhavati | "tac chubha"*<@<23>@>* pauruam | "manojabhv" ubhavsan y mati | tay karaabhtay | "anustya" satatnuhnaviayat ntv | "avioka" dukharahita | "pada" jvanmuktirpa sthna | "adhigamaya" prpnuhi | ra svrthe ic | "tad anu" klntare | "tad api" jvanmuktipadam api "avamucya" | "sdhu" samyak | "tiha" videhamuktau sthirbhavety artha | iti ivam ||MT_2,9.43|| @<#23 *bhavati tac chubha*>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae navama sarga || 2,9 || o paramam upasahra karoti ata pauruam ritya reyase nityabndhavam / ekgra kuru citta tva u coktam ida mama //MU_2,10.1// "uktam" upadeam ||MT_2,10.1|| avntarbhiptni svrhni manoratham / paurueendriyy u sayamya samat naya //MU_2,10.2// "avntareu" bhogarpeu madhyameu virntisthneu | na tu paramtmarpe parame virntisthne | "abhiptni" patanalni | "manoratha" cittnusandhnam | "svrhni" suhu rhni | "indriyi sayamya" pratyhtya | "samat" rgadvearahitatvam "naya" | anyath na royasti bhva ||MT_2,10.2|| ihmutra ca siddhyartha pururthaphalapradm / mokopyamay vakye sahit srasammitm //MU_2,10.3// "mokopyamay" mokasya ya upya tanmaym tadvcakm ity artha | "sahitm" stram | "srasammitm" sratulym ||MT_2,10.3|| apunargrahayntas tyaktv sasravsanm / saprau amasantov dyodray dhiy //MU_2,10.4// saprvparavkyrthavicraviaydtam / mana samarasa ktv snusandhnam tmani //MU_2,10.5// sukhadukhakayakara mahnandaikasdhanam / mokopyam ima rma vakyama may u //MU_2,10.6// he "rma" | tva "may vakyama mokopya u" | ki ktv | "apunargrahaye"tydi | suuptau tyaktm api vsan purua puna ghtti "apunargrahaye"ty uktam | "anta" manasi | anyath na rotu aknoti bhva | "dya" ghtv | "mana" kathabhta | "tmani samarasam" ekarasam | na tu viayeu vikipta | tath "saprvpara" sapra ya "vkyrthavicra" | sa eva "viaya" sacrasthnam | tatr"dtam" ||MT_2,10.4-6|| im mokakath rutv saha sarvair vivekibhi / pada ysyasi nirdukha no yatra na vidyate //MU_2,10.7// "padam" virntisthnam ||MT_2,10.7|| eva rrmasya pauruam rayayatvenopadiya vivmitrapreraay*<@<1>@>* smta brahmoktam upadea kathayitu prastva karoti idam ukta purkalpe brahma paramehin / sarvadukhakayakara paramvsana dhiya //MU_2,10.8// "ida" vakyama | "dhiya" buddhe | "paramvsanam" utka vsanakri ||MT_2,10.8|| @<#1 pr[e]ra<>[a]y>@ rrma pcchati kenokta kraeneda brahman prva svayabhuv / katha ca bhavat prptam etat kathaya me prabho //MU_2,10.9// "ida" vakyama jnam ||MT_2,10.9|| rvasiha uttara kathayati asty anantavilstm sarvaga sarvasaraya / cidko 'vintm pradpa sarvavastuu //MU_2,10.10// "cidka" cid iti nmadheya ka "cidka" | sa "asti" paramrthasan bhavati | kathabhta | "anant" aparicchinn | ye "vils" sargvabhsanasakocanarp vils te | "tm" svarpa yasya sa | tath "sarvaga" sarvavypakatvt upacrea sarvagant | na hi mukhya sarvagatvam asya sabhavati nikriyatvena gamikriynrayatvt*<@<2>@>* | puna kathabhta | "sarvem" samastn bhvbhvasvarp padrthn | "saraya" sphrtipradatvena sattpradatvena craya | puna kathabhta | "avintm" vinasypi skitay sattpradatvena ca tena rahita tm yasya sa | na hi svasphrtipradasya svasattpdakasya ca kacit varaa kartu akta tadvtau svasypy asiddhatvt | puna kathabhta | "sarvavastuu pradpa" prakakatvt | nanu kutrsv astti cen | na | sarvatra vartamnasya kutreti vaktum aakyatvt | nanu tathpi katha nsau sarvatra dyate iti ced | asad etat | drarekasvarpe tasmin katha na dyata ity asypi vaktum aakyatvt | tathpi ko 'sv iti cet | ya pcchati sa eveti brma | nanu ka pcchati iti cet | ahantay atiprkayena bhsamna sa svayam eva svnta vicryatm ity ala rahasyodghanena ||MT_2,10.10|| @<#2 y*n*ra>@ tata kim ity | atrha spandspandasamkrt*<@<3>@>* tato viur ajyata / spandamnarasprt taraga sgard iva //MU_2,10.11// "spandspandayo" syveaudsnyayo*<@<4>@>* "samkrt" cittvkhyasamnkrayuktt | "tata" tasmc cidkt | "viu" bhvisisthitikr*<@<5>@>* nryakhyo devatviea | samairpa uddhabuddhitattva c"jyata"*<@<6>@>* | sahrakraasya uddhhakrarpasya rudrasya kathana simtrakathankkay*<@<7>@>* na ktam | viu ka "iva" | "taraga iva" | yath "spandamnarasprt sgart taraga" jyate tathety artha ||MT_2,10.11|| @<#3 nda()sa #4 au[d]s #5 vi<>s #6 t(e)a #7 n()*k*ka>@ sumerukarikt tasya digdald dhdaymbujt / trakkesaravata parameh vyajyata //MU_2,10.12// "tasya" nryaasya uddhabuddhitattvasya ca | "sumerukarikt" tath "trakkesart hdaymbujt" htkamalt tadantargatt brahmt iti yvat | bhvisarvajagaddhratvayogyt svarpalec*<@<8>@>* ca | "parameh" bhvisyutpattikr brahmkhyo devatviea | samairpa uddhamanastattva ca "vyajyata" ||MT_2,10.12|| @<#8 <>[c]>@ vedavedrthadeveamunimaalamlitam / so 'sjat sakala sarga vikalpaugha yath mana //MU_2,10.13// "sakala" jagat bhyatvena bhsamna samasta jagat | samaibhtauddhamanastattvarpt | paramehina eva hi sarva jagad utpannam | atropamnatva vyairpasya "manasa" jeyam | samairpasya manasa*<@<9>@>* upameyatvt ||MT_2,10.13|| @<#9 ma[n]a>@ jambudvpasya koe 'smin vare bhratanmani / sa sasarja jana putrair dhivydhipariplutam //MU_2,10.14// "janam" mnavajanam | "putrai" prajpatibhi ktv smnyajanai ca ||MT_2,10.14|| jana viinai bhvbhvaviagam utptadhvasatatparam / sarge 'smin bhtajtnm pyyanakara param //MU_2,10.15// "bhtajtn" devdnm | "pyyanakaram" havyakavydidvrea tptikaram ||MT_2,10.15|| janasya tasya dukha sad dv sakalalokakt / jagma karum a putradukhd yath pit //MU_2,10.16// "tasya janasya" mnavajanasya | "a" brahm uddhamanastattva ca | "karu" daym | atra ca uddhamanasa karu sjyamnasmtikracittveadvrea jeyety ala rahasyodghanena ||MT_2,10.16|| nanu tata kim akarod ity | atrha ka ete hatn dukhasynto hatyum / syd iti kaam ekgra cintaym sa bhtapa //MU_2,10.17// "hatn" nan | "hatyu" navar | "anta" avasna ||MT_2,10.17|| brahmaa cintm upasaharati iti sacintya bhagavn sasarja punar vara / tapo dharma ca dna ca satya trthni caiva ha //MU_2,10.18// "sasarja" svaya | kteu smtistreu jann prati kartavyatvena davn ity artha ||MT_2,10.18|| etat sv punar deva cintaym sa bhtakt / pus nnena sarvasya dukhasynta iti svayam //MU_2,10.19// spaam ||MT_2,10.19|| puna kena pus sarvasya dukhasynta bhaviyatty akya cintayati nirva nma parama sukha yena punar jana / na jyate na mriyate taj jnd eva labhyate //MU_2,10.20// tan nirva kena syd ity akya cintayati | "taj jnd" iti | "tat" nirvam | "jnt eva" paramtmatattvajnt eva | na tu tapaprabhtibhya "labhyate" ||MT_2,10.20|| "eva"kraprayogayogyat svayam*<@<10>@>* eva sdhayati sasrottarae jantor upyo jnam eva hi / tapo dna tath trtham apya prakrtita //MU_2,10.21// "apya" avntaropya ||MT_2,10.21|| @<#10 sva[y]am>@ tarhi jann jna katha setsyatty akya cintayati tat tvad dukhamokrtha janasysya mahtmana / pratyagra taruopyam u prakaaymy aham //MU_2,10.22// iya cint tu utpdayiyamajnopadeakracintveadvrea jey ||MT_2,10.22|| paramehicintm upasaharati iti sacintya bhagavn brahm kamalasabhava / manas parisakalpya mm utpditavn imam //MU_2,10.23// "mm" proktasvacintodbhavasthnabhtnm upadeakr madhye mukhyabhta tvdajanajnotpdanasamartha mokopykhyastropadeaka vasihkhya "mm" | "manase"ti rho*<@<11>@>* ira itivat prayoga ||MT_2,10.23|| @<#11 ho[]>@ nanu kenopdnakraena tvam utpanna ity | atrha kuto 'py utpanna evu tato 'ha samupasthita / pitus tasya pura ghram rmir rmer ivnagha*<@<12>@>* //MU_2,10.24// "kuto 'pi" anirvcyt kasmccid updnakrat | "utpanna aham" | "tata tasya pitu pura ghram upasthita" prpta | ka "ivo"tpanna | "rmir rmer iva" paramrthavicre sarvem utpattir adyeveti smnyotpattir evtroktety ala rahasyodghanena ||MT_2,10.24|| kda tvam upasthita ki ca ktavn ity | atrha kamaaludharo ntha sakamaalun may / skamla skamla sa praamybhivdita //MU_2,10.25// "skamlam"*<@<13>@>* iti prvaklakriyvieaam | etena svasya dhynam uktam ||MT_2,10.25|| @<#12 iv(i) #13 la[m]>@ tata tava tena kim ukta kta cety | atrha ehi putreti mm uktv sa svbjasyottare dale / ukle 'bhra iva tu yojaym sa pin //MU_2,10.26// atra uddhamanaspara mayi jta iti bhagy uktam ||MT_2,10.26|| mgakttipardhno mgakttinijmbaram / mm uvca pit brahm sa hasa*<@<14>@>* srasa yath //MU_2,10.27// "mm" vasihkhya mm | vacana ctrntara parmara jeya ||MT_2,10.27|| @<#14 sa()[]>@ kim uvcety | atrha muhrtamtra te putra ceto vnaracacalam / ajnam abhyviatu aa aadhara yath //MU_2,10.28// ntarabhvena sthitauddhacittavaenaiva hi sarvem ajnitva jnitva ca bhavati | etena prathama svasya jnitva dyotitam ||MT_2,10.28|| brahmavacanam upasaharati iti tenu apta san vicrasamanantaram / aha vismtavn sarva svarpam amala dvija //MU_2,10.29// "aha dvija" vasihkhya brhmaa | sva "svarpa" | "vismtavn" vyasmram iti sambandha ||MT_2,10.29|| athha dnat yta sthito 'sabuddhay dhiy / dukhaokbhisatapto jto jana ivdhama //MU_2,10.30// "asabuddhay" nicayarahitay ||MT_2,10.30|| kaa sasranmya doa katham ivgata / iti cintitavn*<@<15>@>* antas tm eva vyavasthita //MU_2,10.31// aham "iti cintitavn" iti sabandha | etena ajnitvnantaram svasya vairgyaprdurbhva scita ||MT_2,10.31|| @<#15 cin[ti]tavn>@ athbhyadht sa m tta putra ki dukhavn asi / dukhopaghta m pccha sukh nitya bhaviyasi //MU_2,10.32// "athbhyadht" uktavn | etena vairgynantaram mama jna prati aunmukhya jtam iti scitam ||MT_2,10.32|| nanu tatas tvay ki ktam ity | atrha tata pa sa bhagavn may sakalalokakt / hemapadmadalasthena sasravydhibheajam //MU_2,10.33// etena "may" svayam eva vimara kta iti scitam ||MT_2,10.33|| nanu tvaysau ki pas*<@<16>@>* tena ca kim ukta ity | atrha katha ntha mahad dukham aya sasra gata / katha ca kyate jantor iti pena tena me //MU_2,10.34// taj jna subahu prokta yaj jtv pvana param / aha pitur api prya kildhika iva sthita //MU_2,10.35// "pitu" dhikyam uddhamanastattvtilaghanena*<@<17>@>* prpt cinmtrat jey | etena svasya svatasiddhatvam*<@<18>@>* uktam | trividh hi siddh uttarottaram utkaravanta santi | guruta strata svata iti ||MT_2,10.34-35|| @<#16 *ki pa*[s] #17 (a)u #18 ta**si>@ tato viditavedya*<@<19>@>* m nijapraktim sthitam / sa uvca jagatkart vakt sakalakraam //MU_2,10.36// mayi ida sphuritam ity ntaro 'bhiprya ||MT_2,10.36|| @<#19 t[a]ve>@ kim uvcety | atrha penjapada ntv pcchakas tva may kta / putrsya*<@<20>@>* jnasrasya samastajanasiddhaye //MU_2,10.37// mama madhye evedam ajatva prdurbhtam st iti mama sphuritam iti bhva ||MT_2,10.37|| @<#20 tr**sya>@ puna kim uvcety | atrha idn ntapas tva para bodham upgata / sasthito 'ham ivaiktm kanaka kanakd iva //MU_2,10.38// "idnm aha" jn jta ity api mama sphuritam iti bhva ||MT_2,10.38|| tato 'pi puna kim uvcety | atrha gacchedn mahphe jambudvpntarasthitam*<@<21>@>* / sdho bhratavara tva loknugrahahetun //MU_2,10.39// spaa*<@<22>@>* ||MT_2,10.39|| @<#21 p[n]ta #22 *spaa*>@ tatra kriykapars tvay putra mahdhiya / upadey kriykakramea kramalina //MU_2,10.40// spaam ||MT_2,10.40|| viraktacitt ca tath mahprj virgia / upadeys tvay sdho jnennandadyin //MU_2,10.41// tata aha vairgyarahitn karmakadvreopadea karomi | viraktn tu jnakadvreety api sphuritam | anyath tvadupadee 'py aha na pravarteyam iti bhva ||MT_2,10.41|| brahmavkyam upasaharati iti tena niyukto 'ha pitr kamalayonin / iha rghava tihmi yvad bhtaparapar //MU_2,10.42// "yvad bhtaparapare"ty upadebhtajnismnyenoktam svasya cirajvitvena v | bhya arthas tu*<@<23>@>* sphuatay na pratipadam ukta ||MT_2,10.42|| @<#23 rtha( a)stu>@ sargntalokenaitat sampayati kartavyam asti mama neha hi kicid eva sthtavyam ity abhiman bhuvi sasthito 'smi / santay satatasuptadhiyeva vtty krya karomi na ca kicid aha karomi //MU_2,10.43// "hi" nicaye | "mama" samastajnisantnasya vasihkhyasya ca | "iha" loke | "kicit"*<@<24>@>* "eva kartavya nsti" paramtmatattvaprpty ktaktyatvt | tathpi "aham bhuvi" bhmau | "sasthita asmi" | kathabhta | sthtavyam may ihvaya | niyatyanurodhena*<@<25>@>* "sthtavyam iti" evam "abhiman" abhiniviaman nicitaman iti yvat | "aha santay" lbhlbhnusandhnarpakobharahitay "vtty" v | prea "kryam" arraytrnimitta karma | akarae pratyavyanimitta nitya karma ca "karomi" | "vtty" kay "iva" | "satatasupt" y "dh" | tay "iv"tyantantayety artha | tathpi "aha kicid" api "na ca karomi" nha karteti nicaynubhvd ity artha | iti ivam ||MT_2,10.43|| @<#24 cit #25 anu(na)ro>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae daama sarga || 2,10 || prvasargoktasyopasahrakkay*<@<1>@>* parmara karoti etat te kathita sarva jnvataraa bhuvi / may svam hita caiva kamalodbhavakalpitam //MU_2,11.1// "svam hitam" nijaceitam | "kamalodbhavena" brahma uddhamanastattvena ca | "kalpitam" virbhvita iti | anena prakreaiveha jnam ihvatram iti bhva ||MT_2,11.1|| @<#1 rv[a]>@ tad ida parama jna rotum adya tavnagha / bham utkahita ceto mahata suktodayt //MU_2,11.2// "tat" brahma uktam ||MT_2,11.2|| rrma pcchati katha brahman bhagavato*<@<2>@>* loke jnvatrae / sargd anantara buddhi pravtt paramehina //MU_2,11.3// "katha" kimartha*<@<3>@>* ity artha ||MT_2,11.3|| @<#2 t*o* #3 kim(i)a>@ rvasiha uttara kathayati parame brahmai brahm svabhvavaata svayam / jta spandamayo nityam rmir ambunidhv iva //MU_2,11.4// "parame" utkacinmtrasvarpe*<@<4>@>* | "spandamaya" parimithaparmaramaya ||MT_2,11.4|| @<#4 k<>[]a>@ svaivam tata sarga sargasya sakal gat / bhtabhavyabhaviyatsth dadara paramevara //MU_2,11.5// "dadara" | "jnanetree"ti ea ||MT_2,11.5|| satkriykramaklasya ktde kaya gate / moham lokya lokn kruyam agamat prabhu //MU_2,11.6// "moham" bhaviyantam ity artha ||MT_2,11.6|| tato mm vara sv jnenyojya csakt / visasarja mahphe lokasyjnantaye //MU_2,11.7// "mm" vasihkhya "mm" | "jnena" paramtmajnena | "yojya" sayojya ||MT_2,11.7|| yathha prahitas tena tathnye 'pi maharaya / sanatkumrapramukh nraddy ca bhria //MU_2,11.8// etena ye bht bhaviyanta copadera santi tatrpyam eva rtir astti scitam ||MT_2,11.8|| kriykramea puyena tath jnakramea ca / manomahmayottabdham uddhartu lokam rit //MU_2,11.9// "rit" visarjit | ki kartum | "lokam" adhikribhedt "kriykramea jnakramea ca uddhartum" | "loka" kathabhtam | "mana" eva "mahmaya" mahroga | ten"ottabdham" baddham ||MT_2,11.9|| maharibhis tatas tais tu ke ktayuge pur / kramt kriykrame uddhe pthivy tanut gate //MU_2,11.10// kriykramavidhnrtha marydniyamya ca | / pthagdeavibhgena bhpl parikalpit //MU_2,11.11// spaam ||MT_2,11.10-11|| bahni smtistri yajastri cvanau / dharmakmrthe siddhyartha kalpitny uditny atha //MU_2,11.12// pari"kalpitni" ktni | "maharibhir" iti ea | yal*<@<5>@>* lokai tem upadea na ruta iti bhva | "atha"abda uttaralokena sabandhanya*<@<6>@>* ||MT_2,11.12|| @<#5 ya[l] #6 ya()>@ klacakre vahaty asmis tato vigalite krame / pratyaha bhojanapare jane lyarjanonmukhe //MU_2,11.13// dvandvni sapravttni viayrtha mahbhujm / dayat sapraytni bhtni bhuvi bhria //MU_2,11.14// "dvandvni" dvandvayuddhni | "viayrtham" dertham | "dayat" daayogyatm | paradragamandippakarat iti bhva ||MT_2,11.13-14|| tato yuddha vin bhp*<@<7>@>* mah playitu kramt / asamarths tad yt prajbhi saha dnatm //MU_2,11.15// spaam ||MT_2,11.15|| @<#7 p<>>@ te dainypanodrtha samyaksikramya ca / tato 'smaddibhi prokt mahatyo jnadaya //MU_2,11.16// "tem" rjm ||MT_2,11.16|| adhytmavidy teneya prva rjasu varit / tad anu prast loke rjavidyety udht //MU_2,11.17// "rjavidy rjaguhyam" itydin gtdau "rjavidy"abdena vyavahrt iti bhva ||MT_2,11.17|| rjavidy*<@<8>@>* rjaguhyam adhytmagrantham uttamam / jtv rghava rjna par nirdukhat gat //MU_2,11.18//*<@<9>@>* "rjaguhyam" iti adhytmavidyy apara nma ||MT_2,11.18|| @<#8 dy<> #9 Bhagavadgt 9.2a (Raghavan 1939b).>@ atha rjasv atteu bahuv amalakrtiu / asmd daarathd rma jto 'dya tvam ihvanau //MU_2,11.19// spaam ||MT_2,11.19|| tava ctiprasanne 'smi jta manasi pvanam / nirnimittam ida cru vairgyam arimardana //MU_2,11.20// "nirnimittam" bbhatsdirpa*<@<10>@>* nimitta vin ||MT_2,11.20|| @<#10 *[b][bh]atsdirpa*>@ nanu nirnimittavairgyena ko 'tiaya mamstty | atrha sarvasyaiva hi bhavyasya sdhor api vivekina / nimittaprva vairgya jyate rma rjasam //MU_2,11.21// spaam ||MT_2,11.21|| ida tv aprvam utpanna camatkrakara satm | tavnimitta vairgya sttvika svavivekajam ||MT_2,11.22|| spaam ||MT_2,11.22|| bbhatsa viama dv ko nma na virajyate / sat tttamavairgya vivekd eva jyate //MU_2,11.23// "bbhatsam" bbhatsaraslambanam dravyam ||MT_2,11.23|| te mahnto mahpraj nimittena vinaiva hi / vairgya jyate ye ta evmalamnas //MU_2,11.24// amalamnasatva vin hi nirnimitta vairgya notpadyate iti bhva ||MT_2,11.24|| svavivekacamatkraparmaraviraktay / rjate hi dhiy jantur yuveva vanamlay //MU_2,11.25// "svavivekasya" ya "camatkra" | tasya ya "parmara" | tena "viraktay" bhyapadrthargarahitay | na tu bbhatsena viraktay ||MT_2,11.25|| parmya vivekena sasraracanm imm / virga ye 'dhigacchanti ta eva puruottam //MU_2,11.26// spaam ||MT_2,11.26|| svavivekavad eva vicryeda puna puna / indrajla parityjya sabhybhyantara balt //MU_2,11.27// "indrajlam" sasrkhyam indrajlam | "parityjyam" samantt tygaviayat neyam ||MT_2,11.27|| manam pada dainya dv ko na virajyate / tad vairgya para reya svato yad abhijyate //MU_2,11.28// spaam ||MT_2,11.28|| aktrimavirgas tva mahattm alam gata / yogyo 'si jnasrasya bjasyeva mdusthalam*<@<11>@>* //MU_2,11.29// spaam ||MT_2,11.29|| @<#11 bjasy[e]va m<>[d]u>@ prasdt parameasya nthasya paramtmana / tvdasya ubh buddhir vivekam anudhvati //MU_2,11.30// na tv atrtmaprayatna kacit prabhavatti bhva ||MT_2,11.30|| kriykramea mahat tapas niyamena ca / dnena trthaytrbhi ciraklavivekata*<@<12>@>* //MU_2,11.31// dukte kayam panne paramrthavicrae / kkatlyayogena buddhir janto*<@<13>@>* pravartate //MU_2,11.32// "kkatlyayogene"ty anena "kriykram"de aithilya scitam | "kkatlyena" "param"tma"vicraa"nimitta"buddhiyoga"*<@<14>@>* | tvat tu kriykramdir avayam anuheya | tasypi leata ta praty upyatvt | na ca*<@<15>@>* tatraiva maktavyam | sadgurpsder anyasya mukhyasyopyasypi sattvt ity alam ||MT_2,11.32|| @<#12 t()a #13 to** #14 ga<>[] #15 c()a>@ kriypars tvad ala cakrvttibhir dt / bhramantha jan yvan na payanti*<@<16>@>* para padam //MU_2,11.33// "kriypar" kriym evopyatvena*<@<17>@>* manyamn | "param padam" cinmtrkhyam utka sthnam | "cakrvttibhi kriypar" paunapunyena*<@<18>@>* sakriyrat ity artha ||MT_2,11.33|| @<#16 ya[n]ti #17 p(o)ya #18 ye[na]>@ yathbhtam ima dv sasra tanmay dhiyam / parityajya para ynti nirln gaj iva //MU_2,11.34// "yathbhtam dv" yathsti tath dv | "tanmay" sasramaym | "param" uttram uddhacinmtratattvam | "ynti" tadrpa svtmnam anubhavanti ||MT_2,11.34|| viameyam ananteh rma sasrasasti / dehamukt mahtantur vin jna na nayati //MU_2,11.35// "anant h" bhvbhvarp ce yasy | td "sasrasasti" sasrasarai | dehamukt nma*<@<19>@>* mahtantu "dehamukt mahtantu" | "jnam" cinmtratattvajnam ||MT_2,11.35|| @<#19 n[ma]>@ jnayuktiplavenaiva sasrbdhi sudustaram*<@<20>@>* / mahdhiya samuttr netarea raghdvaha //MU_2,11.36// "jna"rp y "yukti" upya | sa eva "plava" | tena ||MT_2,11.36|| @<#20 r()am>@ tm im jnayukti tva sasrbhodhitrim*<@<21>@>* / uvvahito buddhy nityvahitaynay //MU_2,11.37// "avahitay buddhy" vin rotu na aknoti bhva ||MT_2,11.37|| @<#21 [bh]odhi>@ yasmd anantasarambh jagato dukhartaya / ciryntar dahanty et vin yuktim anindita //MU_2,11.38// "yuktim" jnkhy yuktim ||MT_2,11.38|| tavttapdni*<@<22>@>* dvandvadukhni rghava / jnayukti vin kena sahyat ynti sdhuu //MU_2,11.39// "kena" kennyenopyena | na kenpty artha | atra tu blavddhayo*<@<23>@>* maricabhakaa dntatvena yojyam ||MT_2,11.39|| @<#22 v(t)[t]ta #23 yo**>@ patanti pratipada yathkla dahanti ca / dukhacint nara mha tam agniikh iva //MU_2,11.40// dukhadyinya cint "dukhacint" | t ca bhogaviay jey ||MT_2,11.40|| prja vijtavijna samyagdarinam dhaya / na dahanti vana varadabdam*<@<24>@>* agniikh iva //MU_2,11.41// "prja" kathabhtam | "vijtam" anubhtam | "vijna" vijnarpam tmatattva yena tam | "dhaya" cint | "vana" kathambhtam | "varanta abd"*<@<25>@>* megh yasya tat ||MT_2,11.41|| @<#24 ada[bd]am #25 ab[d]>@ dhivydhiparvarte sasramarumrute*<@<26>@>* / kubhite 'pi na tattvajo bhajyate kalpavkavat //MU_2,11.42// "dhivydhyo parvarta"*<@<27>@>* paunapunyenvtti yasmin | tde "kubhite" bhvbhvkhya kobhayukte | "na" "bhajyate" haraokavaa na yti | "sasramarumrute kubhite" satti*<@<28>@>* yojyam | "kalpavko 'pi mrute kubhite" sati "na bhajyate" ||MT_2,11.42|| @<#26 rva[r]te s<>[a]s #27 v()ar #28 sat*t<>[i]*>@ tattva jtum ato yatnd dhmn eva hi dhmat / prmika prabuddhtm praavya praaynvita //MU_2,11.43// "prmika" pramavakt | "prabuddha" jta | "tm" cinmtrarpa paramtm yena | sa "prabuddhtm" | "praaynvitam" ycsahitam*<@<29>@>* | etadvyatiriktas tu pa viruddham eva kicid bryd iti bhva ||MT_2,11.43|| @<#29 y[c]>@ prmikasya pasya vaktur uttamacetas / yatnena vacana grhyam aukeneva kukumam //MU_2,11.44// "yatnen"vadhnena ||MT_2,11.44|| atattvajam andeyavacana vgvid vara / ya pcchati nara tasmn nsti mhataro 'para //MU_2,11.45// na tattva jntti tdam | dehdv tmbhimninam ity artha ||MT_2,11.45|| prmikasya tajjasya vaktu pasya yatnata / nnutihati yo vkya nnyas tasmn nardhama //MU_2,11.46// "vkya nnutihati" taduktavkyavcyam*<@<30>@>* artha na sapdayati ||MT_2,11.46|| @<#30 ta[d]ukta>@ tajjattajjate prva vaktur nirya kryata / ya karoti nara prana pcchaka sa mahmati //MU_2,11.47// "kryata" na tu vacanamtrt | vacanamtrea hi bahava brahmajninam tmnam darayanti ||MT_2,11.47|| anirya pravaktra bla prana karoti ya / adhama pcchaka sa syn na mahrthasya bhjanam //MU_2,11.48// "bla" blavat mha | "mahrthasya" mokkhyasya paramaprayojanasya ||MT_2,11.48|| prvparasamdhnakamabuddhv anindite / pa prjena vaktavya ndhame paudharmii //MU_2,11.49// "prjena" buddhimat guru | "pa" pranaviaykta vastu | "anindite" | tath "prvparayo" prvparavkyabhgrthayo | yat "samdhnam" anyo'nyaviruddhatpanayanam | tatra "kam buddhi" yasya | tde praari*<@<31>@>* vaktavyam | "adhame" ata eva "paudharmii" mhatay pausade praari | "na" vaktavyam vyarthatvt ||MT_2,11.49|| @<#31 p<>[ra]>@ prmikrthayogyatva pcchakasyvicrya v / yo vakti tam iha prj prhur mhatama naram //MU_2,11.50// "pcchakasya" mhataratvt asya "mhatamatvam" | bahn jtipariprane hi mhatama*<@<32>@>* | pcchakd api mha asau ki bryd iti bhva ||MT_2,11.50|| @<#32 [m]<>[h]atama[]>@ tvam atva gudhra pcchako raghunandana / aha ca vaktu jnmi sa ca yogo 'yam vayo //MU_2,11.51// "sa" tava "gudhra"pcchakatvam mama tdk vakttvam iti "yoga" sadasabandha ||MT_2,11.51|| yad aha vacmi tad yatnt*<@<33>@>* tvay abdrthakovida / etad vastv iti nirya hdi kryam akhaita //MU_2,11.52// nirayasvarpa kathayati | "etad" iti | "etat" rvasihokta "vastu" | paramrthasatyam bhavati | prva bhaktimtreaiva madvacana satyatay grhya | tata tatsatyat svayam eva prakabhaviyati | anyathrabhamtre eva svavikalpaktbhi skmekikbhi tava kicid api na setsyatti bhva ||MT_2,11.52|| @<#33 n[t]>@ nanu yadi tvaduktamayi na lagati tad ki kryam ity | atrha mahn asi virakto 'si tajjo 'si janatsthitau / tvayi vastu lagaty anta kukummbu yathuke //MU_2,11.53// yata tvam "mahn" na tu*<@<34>@>* nca "asi" | nco hi ncatay svalpenpi kubhyati | tath "virakta" sasrikapadrtheu virakta "asi" | anyath hi padrthviabuddhe te yogyat na syt | tath "janaty sthitau" racany | "tajja" nipua "asi" | anyath hi taddntnusrea prokta upadea tvayi na laget | ata "vastu" maduktaparamrthatattva | "tvayi lagati" | ki "yath" | "kukummbu" "yath" | yath tat "auke" lagati tathety artha ||MT_2,11.53|| @<#34 t[u]>@ uktvadhnaparam*<@<35>@>* paramrthavivecin / viaty artha tava praj jalamadhyam ivrkabh //MU_2,11.54// "ukte" madukte | yat "avadhnam" | tad eva "paramam" grhyatvenotka yasy | td | tath "paramrthasya" maduktavkyntarrthasya | "vivecin tava praj artham" madvkyrtha | "viati" vartamnasampe vartamn | atra dntam ha | "jale"ti ||MT_2,11.55|| @<#35 ukt>@ yad yad vacmi tavdeya hdi krya prayatnata / na cet praavya evha na tvayeha nirarthakam //MU_2,11.55// "deya" dnrham tat tad ity adhyhryam ||MT_2,11.55|| nanu tvadvkyahtkarae ka praysa asti yenaiva bravty | atrha mano hi capala rma sasravanamarkaam / sarodhya hdi yatnena rotavy paramrthag //MU_2,11.56// "hi" yasmt | "mano"nirodhe 'vaya praysa | ta vin ca madvkyahtkaraa na sabhavati | ato 'sty eva madvkyahtkarae praysa iti bhva ||MT_2,11.56|| nanu svakya bndhavajana tyaktv katha tvadvkyamtraparo bhaveyam ity | atrha avivekinam ajnam asajjanarati janam / cira dratara ktv pjany hi sdhava //MU_2,11.57// avidyamnam jna yasya tam "ajnam" | "asajjanebhya" virati*<@<36>@>* sajjaneu "rati" ca prathama mokasdhanam iti bhva ||MT_2,11.57|| @<#36 ti**>@ nanu sdhupjanena mama ki setsyatty | atrha nitya sajjanasaparkd viveka upajyate / vivekapdapasyaite bhogamokau phale smte //MU_2,11.58// spaam ||MT_2,11.58|| katha vivekasyeda prabhvo 'stty | atrha mokadvre dvrapl catvra parikrtit / amo vicra satoa caturtha sdhusagama //MU_2,11.59// etai vyastai samastair v vin*<@<37>@>* na kacin moka prpnotti vivekasya mokasdhakatvam astti bhva ||MT_2,11.59|| @<#37 vin>@ ete sevy*<@<38>@>* prayatnena catvro dvau trayo 'thav / dvram udghayanty ete mokarjaghe balt //MU_2,11.60// spaam ||MT_2,11.60|| @<#38 s(o)ev>@ eka v sarvayatnena prs tyaktv samrayet / etasmin vaage ynti catvro 'pi vaa yata //MU_2,11.61// "etasmin" ekasmin | "eka" ctrottaraloknurodhena vivek jeya ||MT_2,11.61|| nanu katham ekenaiva krya setsyatty | atrha saviveko hi strasya jnasya tapaso dyute / bhjana bhakro bhskaras tejasm iva //MU_2,11.62// "bhaa"bhta "kra" yasya | tda ||MT_2,11.62|| vivekaparipanthina prajmndyasynarthotpdakatva kathayati ghanatm upayta hi prajmndyam acetas / yti sthvaratm ambu jyt patm iva //MU_2,11.63// "prajmndyam ghanatm upayta" sat | "sthvaratm yti" iti sabaddha ||MT_2,11.63|| nanu yady aha prajmndyena vivekayogyo*<@<39>@>* na sy tarhi ki kryam ity | atrha tva tu rghava saujanyaguastrrthadibhi / viksitntakaraa sthita padma ivodaye //MU_2,11.64// im jnada rotum avaboddhu ca sanmate*<@<40>@>* / arhasy uddhtakarasthajantur vdhvani yath //MU_2,11.65// sujanasya bhva "saujanyam" | tadyukt gu*<@<41>@>* "saujanyagu" | te ca "strrthadaya" ca | tbhi "viksita" prajmndyarahitam "antakaraa" yasya sa | tath "uddhta" niksita | "karastha jantu"mala yasya sa | tda | ato vivekayogya evsti bhva ||MT_2,11.64-65|| @<#39 yog[y]o #40 sa[n] #41 gu (gu)>@ nanu katham etad ity | atrha vairgybhysayogena samasaujanyasapad / tat pada prpyate rma yatra no na vidyate //MU_2,11.66// "abhysa" sacchstrbhysa | "tat padam" vivekkhya sthnam ||MT_2,11.66|| atyantamukhyabhtasya vivekasya vardhanopyam ha strai sajjanasaparkaprvakais sutapodamai*<@<42>@>* / dau sasramuktyartha prajm evbhivardhayet //MU_2,11.67// "tapa" bhyendriy nigraha | "dama" ntar ||MT_2,11.67|| @<#42 su<>tapoda[m]ai>@ sasraviavko 'grasekam spadam padm | ajana mohayminy maurkhya yatnena nayet ||MT_2,11.68|| "moha" viparysa | "ajanena" hi mntrik divpi "ymin" prakaayanti ity "ajanam" ity uktam ||MT_2,11.68|| nanu mama maurkhya katha nayatty | atrha etad eva ca maurkhyasya parama viddhi nanam / yad ida prekyate stra kicitsasktay dhiy //MU_2,11.69// "nanam" nakaraam | "kicitsasktay" kicitpadapadrthajnamtrea*<@<43>@>* | na tu kobhotpdakena mahat vykaraajlajnena | "sasktay" saskrayuktay ||MT_2,11.69|| @<#43 pad[a]pa>@ dursarpagatena*<@<44>@>* maurkhyena hdi valgat / ceta sakocam yti carmgnv iva yojitam //MU_2,11.70// "dur" bhog eva "sarp" | ts "gatena" | maurkhyd eva dur niryntti bhva | "sakocam" cidvimarkhyaviksarhityam ||MT_2,11.70|| @<#44 dur**sarpagatena>@ prje yathrthabhteya vastudi prasdati / dg ivendau nirambhodasakalmalamaale //MU_2,11.71// "iya" may vakyam | "vastudi" paramrthadi | "prasdati" prasann bhavati | tasmin naiva virnti bhajatti bhva ||MT_2,11.71|| prvparavicrrthacructuryalin / saviks matir yasya sa pumn iti kathyate //MU_2,11.72// prvparavicraviaykta artha "prvparavicrrtha" | tatra yat "cructurya" | tena "lin" ||MT_2,11.72|| tvam apdo 'sti sargntalokena kathayati vikasitena sitena manomu varavicraatalaroci / guavat hdayena virjase tvam amalena nabha ain yath //MU_2,11.73// "vikasitena" vivekkhyaviksayuktena | "sitena" malarhitena | "manomu" manohri | "varavicraam" eva "tal" "ruk" yasya | tdena "guavat" maitrydiguayuktena*<@<45>@>* "hdayena" | tva "virjase" | ki "yath" | "nabho" yath | "yath"*<@<46>@>* tat "amalena" nhrdimalditena | "ain" virjate tathety artha | iti ivam ||MT_2,11.73|| @<#45

[m]ai #46 *yath*>@ iti rbhskarakahaviracity rmokopyaky mumukuvyavahraprakarae ekdaa sarga || 2,11 || rrmasya buddhisamdhnya punar api rrme samyakpratva*<@<1>@>* svasmi ca samyagvakttva kathayati paripraman mnya prau jnsi rghava / vetsi cokta ca tenha pravtto vaktum dart //MU_2,12.1// he "rghava" | "paripram" bhogrhityena tpta | "mana"*<@<2>@>* yasya | tda | ata eva "mnya" tvam | "prau jnsi" | "ukta" madukta | "vetsi ca" | "tenha" tava "vaktum dart pravtta" | anyath na brym iti bhva ||MT_2,12.1|| @<#1 p<>[ra] #2 n<>[a]>@ rajastamobhy rahit uddhasattvnuptinm*<@<3>@>* / matim tmani sasthpya jna rotu sthiro bhava //MU_2,12.2// "tmani" na tu bhyavastuu | "sasthpya" samyak sthpayitv ||MT_2,12.2|| @<#3 n[u]p>@ vidyate tvayi sarvaiva pcchakasya guval / vaktur gul ca mayi ratnarr jaladhau yath //MU_2,12.3// spaam ||MT_2,12.3|| ttavn asi vairgya vivekt sagaja mune | candraknta ivrdratva lagnacandrakarotkara ||MT_2,12.4|| "ttavn" ghtavn | "asi" tvam ||MT_2,12.4|| ciram aiavd eva tavbhyso 'sti sadguai / uddha uddhasya drghai ca padmasyevtisatatai //MU_2,12.5// "guai" vairgydibhi | tantubhi*<@<4>@>* "ca" | "atisatatai" atiayenvicchinnai*<@<5>@>* ||MT_2,12.5|| @<#4 ta[n]tu #5 v*i*>@ phalitam ha ata u kath vakye tvam evsy hi bhjanam / na hi candra vin uddh saviks kumudvat //MU_2,12.6// "kath" brahmokt svatasphurit*<@<6>@>* v mokakath | ita para brahmoktam evopadea rvasiha rrmya karotti jeyam ||MT_2,12.6|| @<#6 ta[]sphurit**>@ brahmokt mokakath prastauti*<@<7>@>* ye kecana samrambh y ca kcana daya / te ca t ca pade de niea ynti vai amam //MU_2,12.7// "pade" cinmtrkhye | "de" svtmatay anubhte | "vai" nicaye | "amam" ntim ||MT_2,12.7|| @<#7 *brahmokt ... prastauti*>@ nanu et daya adya tvat kasyacic chnti gat adya v nety | atrha yadi vijnavirntir na bhaved bhavyacetasa / tad asy sastau sdhu cint sohu saheta ka //MU_2,12.8// "bhavyacetasa" sdho | "yadi vijnavirnti vijne" vijnasvarpe tmani | "virnti" sasradinadvrea virma | "na bhavet" | "tat" tad | "asy" etdgdukharpy | "sastau" sasre | "ka sdhu cint" virmnsdanvyabhicri sasracint "saheta" | na ko 'pty artha | "asmaddivad"*<@<8>@>* iti ea | virmsdanena tasya cint eva nsti yensau iha tihatti bhva ||MT_2,12.8|| @<#8 asm<>[a]d>@ nanu bhavyasya cint kutra gacchatty | ha paraprpty vilyante sarv mananavttaya / kalpntrkagasagt kulaailail iv //MU_2,12.9// "parasya" paramtmana "prpty" | "sarv mananavttaya" manomananavypr cint iti yvat | bhavyasya "vilyante" | atra dntam ha | "kalpnte"ti ||MT_2,12.9|| dusah rma sasraviveavicik / yogagruamantrea pvanena pramyati //MU_2,12.10// "sasra" eva "vivea"kt "vicik" vicikkhyo rogaviea | s "sasraviveavicik"*<@<9>@>* | "gruamantrea" hi "vivea" nayati ||MT_2,12.10|| @<#9 s<>[a]>@ sa yoga katha prpyata ity apeky gadyena kathayati sa ca yoga sujanena*<@<10>@>* saha strrthavicrt | paramrthajnamayo labhyata eva ||MU_2,12.11|| "labhyata eve"tyanta | k | "sa" mananavttivilayahetu "yoga sujanena saha strrthavicrt labhyata eva" | na tu na labhyate | "sa" kathabhta | "paramrthasya" cinmtratattvasya | yat "jna" tan"maya" | na tu prarodhandirpa ||MT_2,12.11|| @<#10 n[e]n[a]>@ nanu yadi vicrepi na kicit setsyati tarhi ki kryam ity / atrha avayam iha hi vicre kte sakaladukhakayo bhavatti mantavyam ||MU_2,12.12|| "mantavyam" ityanta | spaam ||MT_2,12.12|| phalita kathayati nto vicradayo 'vahelay*<@<11>@>* draavy | vicravaata puruea sakalam idam dhipajara sarpea tvacam iva paripakv parityajya vigatajvarea*<@<12>@>* talntakaraena*<@<13>@>* vinoda iva jagad akhilam lokyate*<@<14>@>* samyagdaranavat ||MU_2,12.13|| "samyagdaranavate"tyanta | k | yata paramrthatattva vicrd eva labhyate "ata vicradaya" vicrkhy daya | "avahelay" andarea | "na draavy" | nanu ki vicrea setsyatty | atrha | "vicre"ti | "vicravaata"*<@<15>@>* "samyagdaranavat"*<@<16>@>* samyagdaranayuktena sat "puruea" |" akhilam" bhyam bhyantara ca sarva | "jagat vinoda iva" kr iv"lokyate" | tadbhvbhvaprayuktaharaokarahitatvt | "puruea" kathabhtena | "sakalam idam" anubhyamnam | "dhipajaram" vikalpkhya pajaram | "sarpea paripakv*<@<17>@>* tvacam iva parityajya vigatajvarea" tparahitenta eva "talntakaraena" ||MT_2,12.13|| @<#11 hela #12 vi[gata] #13 nt()a #14 ya[te] #15 ra<>va #16 a*na*va #17 pakv[]>@ nanv asamyagdaranavattvasya ko doo yena vicrt samyagdaranavattvam ryate ity | atrha asamyagdaranavato hi para dukham ida | viamo hy atitar sasrarogo bhogva daati | asir iva cchinatti | ara iva vedhayati | rajjur iva veayati | pvaka iva dahati | rtrir ivndhayati | aakitapariptitaparuapa iva vivakaroti | harati*<@<18>@>* praj | nayati sthitim | ptayati mohndhakpe | tay jarjarkaroti | na tad asti kicid dukha sasr yan na prpnoti ||MU_2,12.14|| "prpnot"tyanta | k | "param" agrakoi ytam | nanu kena kta "dukham" asy"samyagdaranavata" syd ity | atrha | "viama" iti | "vedhayati" tayati | vieea kathanam aakya jtv smnyena kathayati | "na tad" iti | "sasr" sasrayukta | ata sasraktam eveh"samyagdaranavato dukham" astti bhva ||MT_2,12.14|| @<#18 har(i)a>@ nanu viayarpo 'ya sasra evam eva bhavati | kim asmka karotty | atrha duranteya kila viayaviamaviavicik | yadi na cikitsyate tad atitar narakanagaranikaraphalnubandhin tat tat karoti | yatra itsiatapta utpalatanam | agnidho himvaseko | 'gavikartana candanacakrakaracan | ghradvtnta paripeo 'gaparimlanam | anavaratnalajvlvicalitacmaranrcanikaranipto nidghavinodanadhrghakaravaraam | iracheda*<@<19>@>* sukhanidr | mkkaraa pavamudr mahn upacaya ||MU_2,12.15|| @<#19 ra[]che>@ "mahn upacaya" ityanta | k | "durant" nayitum aaky | "viay" sasrik bhog | te eva "viamaviavicik" | s "yadi na cikitsyate" | "tat" tad | "atitarm narakanagar" ya "nikara" samha | sa eva "phala" | tasya "anubandha" pravhena pravartana | sa asym astti td sat s | "tat tat" tda tda dukha "karoti" | tat kim ity apekym ha | "yatre"ti | "yatra" yasmin dukhe sati | yaddukham apekyeti yvat*<@<20>@>* |" ghran" sphuran ya "vta"*<@<21>@>* | tasy"nta" madhye | "paripea" crbhva | "agaparimlanam" agakomalatpdaka mardana bhavati | vtamadhye crbhvd api tatkaataram iti bhva | "anavarat" y "analajvl" | t eva "vicalitacmari" yasmin | tda ya "nrcanikara" | tasya "nipta" | "nidghasya" artht "nidgha"ktatpasya | "vinodan"rtha*<@<22>@>* drkarartha yni "dhrghi" | te ye "kar" | te "varaa" bhavati | "pavamudr pavasya" cturyasya | "mudr" sakoca | kateti yvat | "mahn upacaya" vddhi bhavati ||MT_2,12.15|| @<#20 ti y #21 t()a #22 da*n*>@ phalita kathayati tad evavidhe kaacesahasradrue sasracapalayantre 'smin rghava nvahel kartavy | avayam ida hi vicrayam ||MU_2,12.16|| "vicrayam" ityanta | k | "tat" tato heto | he "rghava" | "evavidhe" prvoktamahkahinadukhadyini | ata eva "kaacesahasradrue asmin" anubhyamne | "sasra" eva "capalayantram" tasmin | "avahel" ki mamya karotti andara | "na kartavy" | puna ki kryam ity | atrh"vayam" iti | paitai "avayam idam "aya sasra | "vicrayam" | kim ayam | idam iti vicraviayat nayet ||MT_2,12.16|| anyat ki karayam ity | atrha eva cvaboddhavyam yath kilsti vicrc chreyo'vptir iti ||MU_2,12.17|| "it"tyanta | k | purue"aiva ca boddhavyam" niceyam | eva katha | "yath kila" nicaye | "vicrt reyo'vpti" mokaprptir "ast"ti ||MT_2,12.17|| nanv aya viveka kasyacid asty athav nety | atrha anyac ca raghukulendo | yadi naite mahnto munayo maharaya ca vipr ca rjna ca jnakavacenvaguhitaarrs tat katham adukhakam api dukhamay tamovttiprvakasasrakadarthanm anubhavanta satatam eva muditamanasas tihanti ||MU_2,12.18|| "tihant"tyanta | k | he "raghukulendo" | aham "anyac ca" | "bravm"ti ea | "yadi ete" purasth*<@<23>@>* | "mahnta munaya maharaya ca vipr ca rjna ca jnakavacena" vivekkhyakavacen"vaguhitni" valitni | "arri" ye te | td jnayukt iti yvat | "na" bhavanti | "tat" tad | ete munydaya "adukhakam api katham dukhamay" | tath "tamovttiprvik" tamovttikra | y "sasrakadarthan" sasraklea | tm "anubhavanta" | "satatam eva" na tu abhimataprpty kadcid eva | "muditamanasa tihanti" | ata asty evai*<@<24>@>* viveka iti bhva ||MT_2,12.18|| @<#23 ra[] #24 ev[ai]>@ gadyayuktena padyentra hetu kathayati iha hi vikautuk vigatavikalpaviplav yath sthit hariharapadmajdaya / narottam samadhigattmadpaks tath sthit jagati vibuddhabuddhaya //MU_2,12.19// padynta | k | "hi" yasmt |" iha jagati" | "narottam" narebhya samastamanuyebhya te madhye v "uttam" reh | tath "samadhigata" vivekavibhavena samyag anubhta | "tm" eva paramtm eva | "dpa" yai te | td "vibuddhabuddhaya" vivekayuktabuddhaya prvokt munydaya | "tath" tihanti | tath katham ity apekym ha | "vikautuk" iti | "vikautuk" viaykkrahit | "di"abdenendrdn grahaam ||MT_2,12.19|| phalita kathayati tath ca parike mohe galati ca ghane 'jnajalade parijte tattve samadhigata tmany abhimate / vicryryai srdha galitavapuor vai sadasator dhiy de tattve ramaam aana jgatam idam //MU_2,12.20// padynta*<@<25>@>* | k | "tath ca" sati | "vai" nicaye | "ryai" sadbhi "srdham" | "vicrya" sasram tmatattva ca vicrya | "mohe" ajnakrye svadhnatve "pari"galite sati | tata "ghane" nibie | "ajnajalade" ajnam eva ca | "galati" sati | tata "sadasato" sadasadbuddhiviaybhtayo arthayo | sadasadbuddhiparigalanena "galitavapuo" sato | tata "abhimate" paramopdeye | "tmani tattve" jvkhye tattve | "parijte" dehdivyatiriktatay samyak nicite sati | na kevala parijte ki tu "samadhigate" dehditygena svtmatay samyag anubhte sati | tata "tattve" jvdiskitay sthite uddhacinmtratattve | "dhiy" galanonmukhay buddhy | "de" jvasattpradatvena de sati | "idam" kriyamam | "jgata" jagatsabandhi | "aanam" arraytrnimitta vyavaharaam | "ramaam" kr bhavati | padrthaniabhvbhvaktaharaokasparakritvbhvd iti bhva ||MT_2,12.20|| @<#25 dy[]>@ anyac ca kathaymty ha anyac ca rghava prasanne cittattve hdi savibhave valgati pare sambhogbhtsv akhilakalandiu pura / ama yntv antakaraaghaansv hitarasa dhiy de tattve ramaam aana jgatam idam //MU_2,12.21// padynta | k | he "rghav"ham "anyac ca" bravmi | ki bravty | atrha | "prasanne" iti | "pare" uttre | "cittattve" uddhacinmtrkhye tattve | "prasanne" svaprakanaparatay prasdonmukhe sati | ata eva tasmin pare cittattve "savibhave" aktisahite | "hdi" sattvabhvena sthite | "hdi valgati"*<@<26>@>* sphurati sati | vimaraviayatm yte satti yvat | tata "akhilakalandiu"*<@<27>@>* samastajvdikalanrpsu diu | "sambhogbhtsu" satu | vypakacinmtrasvarpatsdanena vistrarahitsv api vistrayuktsu sapannsu satu | tata "antakaraaghaansu" antakaraaracansu | "hitarasa" svecchay | "ama" cinmtrasvarpe laya | "pura" agre "yntu" | tata ca "dhiy" galanonmukhay buddhy | "tattve" uddhacinmtrkhye tattve | "de" tmataynubhte sati | "ida jgatam aana ramaa" bhavati ||MT_2,12.21|| @<#26 val<>[ga]t*i* #27 i(ra)u>@ punar api prvbhipryeaivha anyac ca ratha sphro dehas turagaracan cendriyagati parispando vtd aham akalitnantaviama / paro vrv deh jagati viharmty anaghay dhiy de tattve ramaam aana jgatam ida //MU_2,12.22// sargntaloka tvat | k | "deha" sthladeha | "sphra" sarvatra sphuraala | "ratha" bhavati | "indriyagati" indriyaracan "turagaracan" bhavati | heyopdeyarpdiprptiparihrrtha darandidvrea deharathaclakatvt | "parispanda"*<@<28>@>* "turagaracan"bhtn indriyagatn ce deha prati preraasmarthya "vtt" bhavati | vtena hi indriyi darandikriybhji santi deha clayanti | "v" pakntare | "deh" dehbhimn jva | "arv" turaga bhavati | paryantata*<@<29>@>* tasyaiva dehaclakatvt*<@<30>@>* | pura dehdibhya uttrauddhacinmtrarpa "aham jagati viharmi" vihra karomi | "aha" kathabhta | "akalitni" svtmatvanicayena dukhadatvennicitni | "anantni viamni" sukhadukharp saka yena | tda | rj hi rathdibhya para san akalitnantanimnonnata ca bhavati | "iti" anena nicayena | "anaghay" svasmin baddhatvajndidoarahitay | "dhiy" galanonmukhay buddhy | "tattve" proktasvarpe tattve | "de" sati | "idam jgatam aana ramaa" bhavati | iti ivam ||MT_2,12.22|| @<#28 s[p]a #29 ta(bh)ta #30 deh()a>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae dvdaa sarga || 2,12 || o prvokt dim andya tadavaabhena subuddhn vicaraa kathayati et dim avaabhya putmna subuddhaya / vicaranty asamunnaddh*<@<1>@>* mahnto 'bhyudit iva //MU_2,13.1// "et" prvasargoktm*<@<2>@>* | "avaabhya" satata vimaraviaya ktv | "putmna" | "pua" atyantbhivyaktiyogyat gata | "tm" uddhacinmtrkhya tm ye te | td "asamunnaddh" darparahit | "abhyudit iva" prptarjy*<@<3>@>* iva ||MT_2,13.1|| @<#1 ()asam #2 *et* p[r]va #3 *prpta*>@ na ocanti na ycante na vchanti ubhubham / sarvam eva ca kurvanti kurvanti na ca kicana //MU_2,13.2// "sarvam eva" pravhgata sarvam eva | "kurvanti" kartavyam iti nicayena "kurvanti" | "kicana na kurvanti" svasmin karttvbhimnbhvt ||MT_2,13.2|| svastham evvatihanti svastha kurvanti ynti ca / heyopdeyatpakarahit svtmani sthit //MU_2,13.3// "svastham" ity ubhayatra kriyvieaa nicitam ity artha | "heyopdeyatpakarahit" upekpake sthit ity artha ||MT_2,13.3|| ynti ca na cynti vana ynti na ynti ca / na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4// atra sarvatrpi kriykaraa jvanmuktatayritadehdidvrea jeyam | akaraa tv auddhacinmtratvadvreety alam ||MT_2,13.4|| ye kecana samrambh y ca kcana daya / heydeyado ys t kyante 'dhigate pade //MU_2,13.5// "kyante" lyante | parapadarpatayaiva*<@<4>@>* sphuranti iti yvat ||MT_2,13.5|| @<#4 r<>[p]a>@ parityaktasamasteha mano madhuravttimat / sarvata sukham abhyeti candrabimba iva sthitam //MU_2,13.6// "madhuravttimat" maitryuktam ||MT_2,13.6|| api nirmananrambham apy astkhilakautukam / tmany eva na mty antar indv iva rasyanam //MU_2,13.7// "tmany eva na mti" na prabhavati | atyantnandamayatvd iti bhva | "mananrambha"rahitasya "kautukarahitasya" ca nandena sv"tmani" amna na yuktam iti lokaprasiddhir "api"abdbhiprya | rasyanam amtam ||MT_2,13.7|| na karotndrajlni nnudhvati vsanm / blacpalam utsjya pram eva virjate //MU_2,13.8// "indrajlni" mantrdiprabhvena siddhni kagamandni | "vsanm nnudhvati" api tu tato nivttim eva karoti | blavat cpalam "blacpalam utsjya" | "pram" tptisahita yath bhavati | tath "virjate" ||MT_2,13.8|| tmatattvvalokanasyaiva prvoktsu vttiu kraatva gadyena kathayati evavidh hi vttaya tmatattvvalokanl labhyante | nnyatas | tasmd vicretmaivnveavya upsanyo jtavyo yvajjva puruena netarad iti //MU_2,13.9// "it"tyanta | k | "hi" yasmt | "evavidh" prvokt | vttaya vypr | "tmatattvasya" paramtmasvarpasya | yad "avalokana" | tasmd eva | "puruea labhyante" | "nnyata" | "tasmd puruea yvajjva vicretmaivnveavya" | kirpo 'sv iti vimaranya | tata "upsanya" | upsana ctra avicchinnapravhenusandhnaviaykaraam eva jeyam | tata "jtavya" | sthladehdivyatirekena sthladehavat nisaayam tmatattvena jtavya | "itarat" sthladehdi | "na" jtavyam | "iti"abda gadyasamptau ||MT_2,13.9|| nanv tmvalokana kartavyatvena tvay pratipdita | tadavalokana katha setsyatty | atra padyenha svnubhte sustrasya guro caivaikavkyat / yatrbhysena tentm santatenvalokyate //MU_2,13.10// "sv" nij | y "anubhti" | tasy | "sustrasya" obhanastrasya | "guro" sadguro | "ca" iti trayasya | "yatra" yasmin abhyse | "ekavkyat" artht melana syt | "santaten"vicchinnena | "tenbhysena" karaena | puruea kartr | "tmvalokyate" ||MT_2,13.10|| avahelitastrrthair avajtamahjanai*<@<5>@>* / kam*<@<6>@>* apy pada prpto na mhai samatm iyt //MU_2,13.11// svasthas tu katham "iyd" ity "api"abdbhiprya ||MT_2,13.11|| @<#5 ma*h* #6 ka[]m>@ etatprasagena maurkhya nindati na vydhir na via npat tath nmsti bhtale / khedya svaarrastha maurkhyam eva yath nm //MU_2,13.12// spaam ||MT_2,13.12|| kicitsasktabuddhn ravya stram ida yath / maurkhypaha tath stram anyad asti na kicana //MU_2,13.13// "kicitsasktabuddhnm" padapadrthajnm ity artha | "ravyam" ravarham | "ida" mokopykhyam | "maurkhypaha" maurkhyam upahantti "maurkhypaham" ||MT_2,13.13|| ida ravya sukhakara kathdntasundaram / aviruddham aeea stravkyrthabandhun //MU_2,13.14// kathbhi vakyam dnt "kathdnt" | tai "sundaram" | "stravkyn" ya "artha" | sa eva "bandhu" | tena "aviruddham" | strrthnusrty artha ||MT_2,13.14|| pado y duruttr y ca tucch kuyonaya / ts t maurkhyt prasyante khadirt kahak iva //MU_2,13.15// spaam ||MT_2,13.15|| vara arvahastasya calgravthiu / bhikrtham aana rma na maurkhyahatajvitam //MU_2,13.16// "aana" bhramaam ||MT_2,13.16|| imam lokam sdya mokopyamaya jana / andhatm eti na puna kacin mohatamasy api //MU_2,13.17// "lokam" paratattvaprakakatvt lokasvarpam ||MT_2,13.17|| tvan nayati sakoca t ym narmbujam / yvad vivekasryasya nodit vimal prabh //MU_2,13.18// spaam ||MT_2,13.18|| sasradukhamokrtha mdai saha bandhubhi / svarpam tmano jtv gurustrapramata //MU_2,13.19// "mdai" sdhubhir ity artha | gurustrkhya yat "prama" pramkaraa | tasmt "gurustrapramata" | "jtve"ty asynantara stheyam iti ea*<@<7>@>* ||MT_2,13.19|| @<#7 *jtvety ... ea*>@ jvanmukt carantha yath harihardaya / yath brahmaraya cnye tath vihara rghava //MU_2,13.20// "vihara" harmararahitatvena kr kuru ||MT_2,13.20|| anantnha dukhni sukha kaalavopamam / nta sukheu badhnyd di dukhnubandhiu //MU_2,13.21// "dukhnubandhiu" dukhnuviddheu ||MT_2,13.21|| puna ki kryam ity | atrha yad anantam anysa tat pada srasiddhaye / sdhanya prayatnena puruea vijnat //MU_2,13.22// "anantam" trividhaparicchedarahitam | "anysa" ysasdhyatvbhvt | "srasiddhaye" paramapururthasiddhaye | "sdhanya" svopalabdhiviayat neyam | "vijnat" kicinmtrajnayuktena mrkhasytrnadhikaratvt ||MT_2,13.22|| ta eva pururthasya bhjana puruottam / anuttamapadlambi mano ye gatajvaram //MU_2,13.23// avidyamna uttama yasmt tat "anuttamam" niratiayam iti yvat | tda yat "padam" | tat "lambate" iti tdam ||MT_2,13.23|| sabhoganamtreu rjydiu sukheu ye / satu duamanaso viddhi tn andhadundubhn //MU_2,13.24// "andhadundubhn"*<@<8>@>* andharjiln | asamyag daritvd ity artha ||MT_2,13.24|| @<#8 (heu duranteu) andha(ta)du>@ ye aheu duranteu duktrambhaliu / dviatsu mitrarpeu bhakt vai bhogabhogiu //MU_2,13.25// te ynti durgamd durga dukhd dukha bhayd bhayam / narakn naraka mh mohamantharabuddhaya //MU_2,13.26// "mitrarpeu dviatsu" mukhe sukhakritvt "mohamanthar" mohanirbhar | "buddhi" ye te | td ||MT_2,13.25-26|| parasparavinotke reyasyau na kadcana / sukhadukhadae rma taitprasarabhagure //MU_2,13.27// spaam ||MT_2,13.27|| ye virakt mahtmna suvivikt bhavda / purun viddhi tn vandyn bhogamokaikabhgina //MU_2,13.28// "bhogabhktva" cai pravhagatam eva jeya | na yatnasdhitam ||MT_2,13.28|| viveka param ritya vairgybhysayogata*<@<9>@>* / sasrasarita ghorm imm padam uttaret //MU_2,13.29// "abhysa" sacchstrbhysa | "padam" padrpm ||MT_2,13.29|| @<#9 bhy**sa>@ na suptavya tu sasramysv iha hi jnat / viamrcchanasamohadyinu vivekin //MU_2,13.30// "na suptavyam" avahel na kartavy ||MT_2,13.30|| sasram imam sdya yas tihaty avahelay / jvalitasya ghasyoccai ete trasya so 'ntare //MU_2,13.31// "trasya" tanirmitasya ||MT_2,13.31|| yat prpya na nivartante yad sdya na ocyate / tat pada emulabhyam asty evtra na saaya //MU_2,13.32// "emulabhyam eva" buddhilabhyam eva | na tu bhyayatnalabhyam ||MT_2,13.32|| nanu yadi tat pada nsti tat ki emuy labhyate ity | atrha nsti cet tad vicrea doa ko bhavat bhavet / asti cet tat samuttr bhaviyatha bhavravt //MU_2,13.33// spaam ||MT_2,13.33|| pravtti puruasyeha mokopyavicrae / yad bhavaty u tad mokabhg sa ucyate //MU_2,13.34// spaam ||MT_2,13.34|| anapyi niraka svsthya vigatavibhramam / na vin kevalbhva vidyate bhuvanatraye //MU_2,13.35// "svsthyam" svasthat | "kevalbhva vin" advityat vin ||MT_2,13.35|| tatprptv uttamaprptau na klea upayujyate / na mitry upakurvanti na dhanni na bndhav //MU_2,13.36// "tatprptau" kevalbhvaprptau | "klea" rrika klea ||MT_2,13.36|| na hastapdacalana na dentarasagama / kletiayasdhyo v na trthyatanraya //MU_2,13.37// asminn arthe "hastapd"di"calana na" bhavati | "dentarasagama" ca "na" bhavati | ayam artha "kletiayasdhya na" bhavati | "trthyatanraya"*<@<10>@>* ca "na" bhavati ||MT_2,13.37|| @<#10 y(e)a**>@ pururthaikasdhyena vsanaikrthakarma / kevala tan manomtrajayensdyate padam //MU_2,13.38// puruea "tat" kevalbhvkhya "padam" | "evalam manomtrajayena sdyate" prpyate | "manomtrajayena" kathabhtena | "pururthena" pauruea | "ekam" kevala "sdhyena" | puna kathabhtena "vsanaikrthakarma" | "vsan" bhvan | s eva "ekrtha" | tasya "karma" | bhvanmtrasdhyenety artha ||MT_2,13.38|| vivekamtrasdhya tadvicraikntanicayam / tyajat dukhajlni narea tad avpyate //MU_2,13.39// "tadvicrea" tadviayea vivekena | "eka" kevala | "nicaya" yasya | tam | vicraniceyam ity artha | "tat" kevalbhvkhya padam ||MT_2,13.39|| sukhasevysanasthena tadvicravat svayam / na ocyate pada prpya na ca bhyo 'bhijyate //MU_2,13.40// "tadvicravat" kevalbhvavicrayuktena | tat "pada" kevalbhvkhya padam ||MT_2,13.40|| tat samastasukhsrasmnta sdhavo vidu / tad anuttamaniyanda param h rasyanam //MU_2,13.41// spaam ||MT_2,13.41|| kayitvt sarvabhvn svargamnuyayor dvayo / sukha nsty eva salila mgatsv ivaitayo //MU_2,13.42// "svargamnuyayo" svarlokamanuyalokayo ||MT_2,13.42|| ato manojaya cintya amasatoasdhana / anantaamasabhogas tasmd nanda pyate //MU_2,13.43// "ata" krat | puruea "manojaya cintya" | kathabhta | "amasatoau sdhana" yasya | tda purua | "tasmt" manojayt | "anantaamasya sabhoga" camatkra | amsvdarpa iti yvat | "nanda pyate" prpyate ||MT_2,13.43|| jvat gacchat caiva bhramat patat tath / rakas dnavenpi devena puruea v //MU_2,13.44// manapraamanodbhta tat prpya parama sukha / viksiamapupasya vivekoccataro*<@<11>@>* phalam //MU_2,13.45// vyavahraparepi kryavndam acinvat / bhnunevmbarasthena nojjhyate na ca vchyate //MU_2,13.46// "jvat gacchat bhramat" | atha*<@<12>@>* "patat" | upalakaa caitat | sarv kriy*<@<13>@>* kurvateti yvat | "rakas dnavenpi devena puruea v manapraamanodbhta" tath "viksiamapupasya"*<@<14>@>* "vivekoccataro"*<@<15>@>* phalam | tat parama sukham nirvkhya sukha | "prpymbarasthena bhnun iva nojjhyate na ca vchyate" sryavat upekm eva sarvatra kriyate ity artha | rakaprabhtin kathabhtena | "vyavahraparepi kryavndam" kryasamham | "acinvat" nhakarteti nicayt svaktatvennanubhavat ||MT_2,13.44-46|| @<#11 o<>[c]ca #12 atha<> #13 y** #14 ks*i*a #15 o<>[c]ca>@ mana prantam atyaccha virnta gatavibhramam / anha vigatbha nbhivchati nojjhati //MU_2,13.47// "anham" vikalpkhyacerahitam | "vigatbham" abham idam iti nicayarahitam | pravhgatam upekay eva karotti bhva ||MT_2,13.47|| prvatara praktn*<@<16>@>* amdidvrapln niraya prastauti mokadvre dvrapln im u yathkramam / yem ekatamsakty mokadvre praviyate //MU_2,13.48// "ekatamsakty"*<@<17>@>* ekatamsevanena ||MT_2,13.48|| @<#16 t*n* #17 e(ai)ka>@ tatrpi prathamoddia ama nirpayati dukhadoada drgh sasramarumaal / janto talatm eti talena ammbun //MU_2,13.49// dukhadoarp da yasy s "dukhadoada" ||MT_2,13.49|| amensdyate reya amo hi parama padam / ama iva ama nti amo bhrntinivraam //MU_2,13.50// "parama padam" cinmtrkhyam utka sthnam ||MT_2,13.50|| pusa praamatptasya talcchatartmana / amatoitacittasya atrur apy eti mitratm //MU_2,13.51// dveeaiva hi atru atru bhavati | sa ca tasya nstti tasya "atru mitratm et"ti bhva ||MT_2,13.51|| amacandramas yem*<@<18>@>* aya samalakta / krbdhnm ivodeti te paramauddhat //MU_2,13.52// "paramauddhat" vsankhyamalarhityam ||MT_2,13.52|| @<#18 <>m>@ htkueayakoeu ye amakueayam*<@<19>@>* / sat vikasita*<@<20>@>* te hi dvihtpadm sam hare //MU_2,13.53// "harer dvihtpadmatva" nbhisthasya padmasya sthitatvj jeyam ||MT_2,13.53|| @<#19 ku[]ea #20 k()asi>@ amar obhate ye mukhendv akalakite / te 'm kulendavo vandy saundaryavijitendava //MU_2,13.54// "akalakitatvam" evtra indujaye hetu ||MT_2,13.54|| trailokyodaravartinyo nnandya tath riya / smrjyasapatpratim yath amavibhtaya //MU_2,13.55// spaam ||MT_2,13.55|| yni dukhni ys t dusah ye durdhaya / tat sarva ntacetassu tamo 'rkev iva nayati //MU_2,13.56// spaam ||MT_2,13.56|| mano hi sarvabhtn prasdam anugacchati / na tathendau yath nte jane janitakautukam //MU_2,13.57// "prasdam" prasannatm ||MT_2,13.57|| amalini sauhrdavati sarveu jantuu / sujane parama tattva svayam eva prasdati //MU_2,13.58// "parama tattvam" paramtmatattva*<@<21>@>* | "svayam ev"yatnam eva | "prasdati" svarpadarankhya prasda karotty artha ||MT_2,13.58|| @<#21 tva[]>@ mtarva para ynti viami mdni ca / vivsam iha bhtni sarvi amalini //MU_2,13.59// "viami" hisni*<@<22>@>* | "mdni" komalni ||MT_2,13.59|| @<#22 s<>[n]i>@ na rasyanapnena na lakmyliganena ca / tath sukham avpnoti amenntar yath jana //MU_2,13.60// "anta" manasi ||MT_2,13.60|| sarvdhivydhivalita*<@<23>@>* krnta tvaratray / mana ammtsekai*<@<24>@>* samvsaya rghava //MU_2,13.61// "samvsaya" talaya ||MT_2,13.61|| @<#23 vy[dh]i #24 kai[]>@ yat karoi yad ansi amatalay dhiy / tat te 'tisvadate svdu netarat tntamnasam //MU_2,13.62//*<@<25>@>* "svadate" rocate | camatkra karotti yvat | "tntam" mlniyukta kta | "mnasa" yena tat ||MT_2,13.62|| @<#25 Bhagavadgt 9.27a (Raghavan 1939b).>@ ammtarassnta*<@<26>@>* mano ym eti nirvtim / chinnny api taygni manye rohanti rghava //MU_2,13.63// "ammtarassnta mana y nirvti eti" | he "rghav"ha "manye" | "tay" nirvty | "chinnny api agni rohanti" ||MT_2,13.63|| @<#26 ras[]sn>@ na pic na raksi na daity na ca atrava / na ca vyghrabhujagdy dvianti amalinam //MU_2,13.64// spaam ||MT_2,13.64|| susanaddhasamastga praammtavarma / vedhayanti na dukhni ar vajrail iva //MU_2,13.65// "vedhayanti" tayanti ||MT_2,13.65|| na tath rjate rj mnyntapurasasthita / samay svasthay vtty yathopaamaobhita //MU_2,13.66// "vtty" vyprea*<@<27>@>* ||MT_2,13.66|| @<#27 vy**p>@ prt priyatara dv tuim eti na t jana / ym yti jana ntam*<@<28>@>* avalokya samayam //MU_2,13.67// "samayam" samacetasam ||MT_2,13.67|| @<#28 ta<>m>@ samay amaliny vtty ya sdhu vartate / abhinanditay loke jvatha sa netara //MU_2,13.68// "vartate" tihati | "itara" anta ||MT_2,13.68|| anuddhataman nta sdhu karma karoti yat / tat sarvam abhinandanti tasyem bhtajtaya //MU_2,13.69// "abhinandanti" stuvanti ||MT_2,13.69|| ntasvarpanirayadvrea amasvarpa nicinoti rutv spv ca dv ca bhuktv ghrtv ubhubham / na hyati glyati ya sa nta iti kathyate //MU_2,13.70// upek eva ntir iti bhva ||MT_2,13.70|| ya sama sarvabhveu nbhivchati nojjhati / jitvendriyi yatnena sa nta iti kathyate //MU_2,13.71// spaam ||MT_2,13.71|| turakarabimbccha mano yasya nirkulam / maraotsavayuddheu sa nta iti kathyate //MU_2,13.72// spaam ||MT_2,13.72|| sthito 'pi na sthita iva na hyati na kupyati / ya suuptaman svastha sa nta iti kathyate //MU_2,13.73// "suuptaman" harmarnusandhnarahita*<@<29>@>* ||MT_2,13.73|| @<#29 mar[]nu>@ amtasyandasubhag yasya sarvajana prati / di prasarati prt sa nta iti kathyate //MU_2,13.74// spaam ||MT_2,13.74|| spavadtay buddhy yathaivntas tath bahi / dyante yasya kryi sa nta iti kathyate //MU_2,13.75// kapaarhityd iti bhva ||MT_2,13.75|| apy patsu durantsu kalpnteu dahatsv api / tuccheha na mano yasya sa nta iti kathyate //MU_2,13.76// "tuccheham" tucchopyaparam ||MT_2,13.76|| yo 'nta talat yto*<@<30>@>* yo bhveu na majjati / vyavahr na samha sa nta iti kathyate //MU_2,13.77// "na majjati" rgodrekesakto na bhavati | "vyavahr" vyavahrakr | "na samha" na vyavahrarahita | vyavahrarahitasya hi amajjana vyavahrbhvaktam eva na ntiktam ||MT_2,13.77|| @<#30 y()to>@ kasad yasya nitya svavyavahria / kalakam eti na mati sa nta iti kathyate //MU_2,13.78// "sva" nija | "vyavahra" asystti tdasya ||MT_2,13.78|| tapasviu bahujeu yjakeu npeu ca / balavatsu guhyeu amavn eva rjate //MU_2,13.79// spaam ||MT_2,13.79|| amasasaktamanas mahat gualinm / udeti nirvti cittj jyotsneva himarocia //MU_2,13.80// spaam ||MT_2,13.80|| smnto guapgn pauruaikntabhaam / sakaev abhayasthna ama rmn virjate //MU_2,13.81// spaam ||MT_2,13.81|| sargntalokena amanirpaa sampayati amam amtam ahryam ryajua param avalambya pada para prayt / raghutanaya yath mahnubhv kramam anuplaya siddhaye tam eva //MU_2,13.82// he "raghutanaya" | "mahnubhv" puru | "amtam" amtarpam | "ahryam" anyam "ryajuam" |" ama" prvoktasvarpa ama "avalambya" | "para" pada paracitsvarpam utka sthna | yath "prayt" | tvam "tam" tathvidham | "kramam siddhaye anuplaya" | iti ivam ||MT_2,13.82|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae trayodaa sarga || 2,13 || o vivekaniraya prastauti strvabodhmalay dhiy paramaptay | / kartavya kraajena vicro 'niam tmana //MU_2,14.1// " kraajena" ki | kena sapadyate iti jnat puruea | "dhiy tmana vicra aniam kartavya" ||MT_2,14.1|| nanu vicrea ki setsyati ity | atrha vicrt tkatm etya dh payati para padam / drghasasrarogasya vicro hi mahauadham //MU_2,14.2// "param padam" uddhacinmtrkhya mahsthnam ||MT_2,14.2|| padvanam anantehparipallavitkti*<@<1>@>* / vicrakrakacacchinna naiva bhya prarohati //MU_2,14.3// "anant" y "h" ce | tbhi*<@<2>@>* "paripallavit" pubht | "kti" yasya tat ||MT_2,14.3|| @<#1 ti() #2 [t]>@ moheu bandhuneu sakaeu bhrameu ca / sarvev eva mahprja vicro hi sat gati //MU_2,14.4// "gati" araam ||MT_2,14.4|| na vicra vin kacid upyo 'sti vipacchame / vicrd aubha tyaktv ubham yti dh satm //MU_2,14.5// spaam ||MT_2,14.5|| bala buddhi ca teja ca pratipatti kriyphalam / phalanty etni sarvi vicreaiva dhmata //MU_2,14.6// "pratipatti" jnam | avivekena tu ktni "etni" anartham*<@<3>@>* evotpdayantti bhva ||MT_2,14.6|| @<#3 <>[a]n>@ yuktyuktamahdpam abhivchitasdhakam / sphra vicram ritya sasrajaladhi taret //MU_2,14.7// "yuktyuktamahdpa" ida yukta ida tv ayuktam iti prakakam ity artha | "sphra" vistram ||MT_2,14.7|| lnahdaymbhoja mahmohamatagajam / vidrayati uddhtm vicrodrakesar //MU_2,14.8// "vidrayati" vinayati ||MT_2,14.8|| mh klavaeneha yad gat parama padam / tad vicrapradpasya vijmbhitam anuttamam //MU_2,14.9// "klena" hi "mh" api uddhacinmtrkhya "parama pada" prpnuvanti | "vijmbhitam" vilasitam | "anuttamam" niratiayam ||MT_2,14.9|| rjyni sapada sphro bhogo moka ca vata / vicrakalpavkasya phalny etni rghava*<@<4>@>* //MU_2,14.10// spaam ||MT_2,14.10|| @<#4 va()>@ y vivekavilsinyo matayo mahatm iha / na t vipadi majjanti tumbaknva vrii //MU_2,14.11// vivekavilsa sm astti "vivekavilsinya" ||MT_2,14.11|| vicrodayahriy dhiy vyavaharanti ye / phalnm atyudr bhjana hi bhavanti te //MU_2,14.12// "vicrodayena hriy" manoharay ||MT_2,14.12|| mrkhahtknanasthnm prasararodhinm / avicrakarajn majaryo*<@<5>@>* dukhartaya //MU_2,14.13// "" mok | tasy ya "prasara" | ta rundhantti tdnm dik"prasararodhin" ca | "karajn" kaakavkm | "dukhartaya" dukharacan ||MT_2,14.13|| @<#5 ma[]ja>@ kajjalakodamalin madirmodadhri / avicramay nidr ytu te rghava kayam //MU_2,14.14// "kajjalakodena" mantrasasktena | "kajjalakodena malin" ghan | kajjalakodavat "malin" ctyantakluyt | "madir moda dhrayat"ti td | madirmodenpi "nidr" ghanbhavati | "avicramay" avicrasvarp tm eva "kaya" nayeti bhva ||MT_2,14.14|| mahpady api drgheu sadvicraparo nara / na nimajjati moheu tejoris*<@<6>@>* tamassv iva //MU_2,14.15// "moheu" ki karomty evarpeu ||MT_2,14.15|| @<#6 i<**>[s]>@ mnase sarasi svacche vicrakamalotkara / nna vikasito yasya himavn iva bhti sa //MU_2,14.16// "mnase sarasi" hdaykhye sarasi mnaskhye sarasti ca ||MT_2,14.16|| vicravikal yasya matir mndyam upeyua / tasyodety aani candrn mudh*<@<7>@>* yaka ior iva //MU_2,14.17// "vicravikal" vicrarahit | "mndya" jya | "candrt" citsryapratibimbarpatvena candratulyt sasrt | "aani"*<@<8>@>* bhvbhvaktaharmararpa vajram carya ca candrd aaner utpda ||MT_2,14.17|| @<#7 [m]u #8 ni**>@ dukhaaakavalmka vipannavalatmadhu / rma dre parityjyo nirviveko nardhama //MU_2,14.18// "nardhama" ki | "dukha aakn valmkam" | valmke hi kaakaaakni bhavanti | puna ka | "vipad" eva "navalat" | tasy "madhu" vasanta ||MT_2,14.18|| ye kecana durrambh durcr durdhaya / avicrea te bhnti vetls tamas yath //MU_2,14.19// "durrambh" kutsit kryrambh ||MT_2,14.19|| avicriam ekntajaraddrumasadharmakam / akama sdhukryeu dre kuru raghdvaha //MU_2,14.20// "eknte" janarahite*<@<9>@>* dee | sthita "jaraddruma" | tasya "sadharmakam" sadam | "sdhukryeu" cittanirodhdiu | phaladnena paropakrarpeu ca ubhakryeu ||MT_2,14.20|| @<#9 ja<>na>@ vivikta hi mano jantor vaivayavarjitam / par nirvtim abhyeti pra candra ivtmani //MU_2,14.21// "viviktam" vivekayuktam | "vaivayavarjitam" iti vieaadvrea hetu | vaivayasyaiva nirvtirodhakatvt ||MT_2,14.21|| vivekitodit deha sarva talayaty alam / alakaroti ctyanta jyotsneva bhuvanam nav //MU_2,14.22// "nav" aratkln ||MT_2,14.22|| paramrthapatky dhiyo dhavalacmaram / vicro rjate janto rajanym iva candram //MU_2,14.23// "paramrthasya" uddhacinmtratattvkhyaparamrthasya | "patky" pradarakatvasmnyena cihabhtapatkrpy "dhiya"*<@<10>@>* | "dhavalacmaram" obhdyakatvena dhavalacmararpam ||MT_2,14.23|| @<#10 y()a>@ vicracravo bhv bhsayanto dio daa / bhnti bhskaravad bhagnabhyobhavabhaymay //MU_2,14.24// "bhv" manuydirp padrth | "bhv" kathabht | "bhagn bhysi bhavabhayni" ev"may" yai te | "bhskaro" 'pi "daa dia" bhsayati ||MT_2,14.24|| blasya svamanomohakalpita prahraka / rtrau tamasi vetlo vicrea vilyate //MU_2,14.25// spaam ||MT_2,14.25|| sarva eva jagadbhv avicrea*<@<11>@>* crava / avidyamnasadbhv*<@<12>@>* vicraviarrava //MU_2,14.26// "sarva eva jagadbhv" jagatpadrth | "avicrea" vicrarhityena | "crava" bhavanti | kathabht | "avidyamnasadbhv" | ata eva ca "vicraviarrava" ca vicrsahatvt ||MT_2,14.26|| @<#11 r[e]a #12 v[]>@ puso nijamanomohakalpito 'nalpadukhada / sasraciravetlo vicrea vilyate //MU_2,14.27// spaam ||MT_2,14.27|| samasvaccha nirbdham anantamananrayam / viddhma kevalbhva vicro 'grataro phalam //MU_2,14.28// sama ca tat svaccha "samasvaccha" | "nirbdham" kenpi pramena bdhayitum aakyam | "anantasy"paricchinnasya svtmatattvasya | yat "mananam" parmara | tasy"rayam" lakaay sdhakam ||MT_2,14.28|| acalasthitinodraprakabhogatejas / tena nikmatodeti tatevoditendun //MU_2,14.29// "udraprakabhoga" udbhaaprakaavistra | "teja" yasya | tdena | "nikmat" kmanrhityam | "udita" csv "indu" | tena ||MT_2,14.29|| nanu nikmatay ki setsyatty | atrha cintjvaramahauadhy sdhu cittaniaay / tayottamatvapraday nbhivchati nojjhati //MU_2,14.30// "tay" nikmatay | "nbhivchati nojjhati" sarvatropekm eva bhajate ity artha ||MT_2,14.30|| puna ki karotty | atrha tatsadlambana ceta sphram bhsam gatam / nstam eti na codeti kham ivtitatntaram //MU_2,14.31// s nikmat "sad lambanam" rayo yasya | tat "tatsadlambanam" | tath "sphra" sphuraala | "bhsam gatam" vivekayukta jtam ity artha ||MT_2,14.31|| na jahti na cdatte nottmyati na myati / kevala skivat paya*<@<13>@>* jagad tmani tihati //MU_2,14.32// "nottmyati" na kubhyati ||MT_2,14.32|| @<#13 ya<>[]>@ na ca myati npy antar npi bhye 'vatihati / na ca naikarmyam datte na ca karmi majjati //MU_2,14.33// sarvatropekayaiva vartate iti bhva ||MT_2,14.33|| upekate gata vastu saprptam anuvartate / na kubdho nti ckubdho bhti pra ivrava //MU_2,14.34// "anuvartate" niranusandhnam pravartate | "ati" atiayena ||MT_2,14.34|| evarpea manas mahtmno mahay / jvanmukt jagaty asmin viharanti hi yogina //MU_2,14.35// spaam ||MT_2,14.35|| uitv sucira kla dhrs te yvadpsitam / tanum ante parityajya ynti kevalat tatm //MU_2,14.36// "kevalatm" videhamuktatm | "yvadpsitam" ity anena sarvam eva bhagavatktam tem psitam evstti scitam ||MT_2,14.36|| ko 'ha kasya ca sasra ity pady api dhmat / cintanya prayatnena sapratkram tman //MU_2,14.37// kim uta vaktavya sapadty "api"abdbhiprya | "sapratkram" pratkrasahitam | na tu cintanamtreaiva | pratkra ctra bhogatyga eva jeya ||MT_2,14.37|| kryasakaasandeha rj jnti rghava / niphala saphala vpi vicreaiva nnyath //MU_2,14.38// bahir api vicrasyaiva smrjyam iti bhva ||MT_2,14.38|| vedavedntasiddhntasthitaya sthitikraam / niryante vicrea dpeneva bhuvo nii //MU_2,14.39// vedavedntarp sthitaya maryd "vedavedntasthitaya"*<@<14>@>* | "sthitikraam" sasramarydkraabht ||MT_2,14.39|| @<#14 sthitaya (sthitaya)>@ anaam andhakreu bahutejassv ajihmitam / payaty api vyavahita vicra crulocanam //MU_2,14.40// "ajihmitam" tejo'bhimukhe hi cakui pratghtena jihmitatva parivartitatva bhavati | tac ctra nstty artha ||MT_2,14.40|| vivekndho hi jtyandha ocya sarvasya durmati / divyacakur vivektm jayaty akhilavastuu //MU_2,14.41// "sarvasya ocya" sarvai ocanya ity artha | "viveka tm" pradhna yasya sa "vivektm" viveknvita ity artha | "jayati" sarvotkarea vartate ity artha ||MT_2,14.41|| paramtmamay ply mahnandaikasdhan / kaam eka parityjy na vicracamatkti //MU_2,14.42// "ply" rakay ||MT_2,14.42|| vicracru puruo mahatm api rocate / paripakva camatkri sahakraphala yath //MU_2,14.43// spaam ||MT_2,14.43|| vicrakntamatayo nnekeu puna puna / luhanti dukhavabhreu jtordhvagatayo nar //MU_2,14.44// "jt" adhigat | "rdhve" uttre cinmtre | "gati" yaite ||MT_2,14.44|| na virauti tath rog nnarthaatajarjara / avicravinatm yathja pariroditi //MU_2,14.45// "nnarthaatajarjara" ity atra "ca"abdo 'dhyhrya | "avicre"vivekena "vinaa" vismta | "tm" pramrthika svarpa yasya | tda ||MT_2,14.45|| vara kardamakatva vabhrakaakat varam / varam andhaguhhitva na narasyvicrit //MU_2,14.46// spaam ||MT_2,14.46|| sarvnarthanijvsa sarvasdhutirasktam / sarvadausthityasmntam avicra parityajet //MU_2,14.47// "sarve" ye "anarth" | te "nija" svakya | "vsa" sarvnartharayam ity artha ||MT_2,14.47|| nitya vicrayuktena bhavitavya mahtman / bhavndhakpe patat vicro hy avalambanam //MU_2,14.48// "hi" yasmdarthe | "avalambanam" dhra ||MT_2,14.48|| svayam evtmantmnam avaabhya vicrata / sasramohajaladhes trayet svamanomgam //MU_2,14.49// "tman" manas | "tmna" paramtmnam | "avaabhya" bhvanay ghtv ||MT_2,14.49|| vicrasya svarpa kathayati ko 'ha katham aya doa sasrkhya upgata / nyyeneti parmaro vicra iti kathyate //MU_2,14.50// "nyyena" yukty | "parmara" santatabhvanam ||MT_2,14.50|| andhndhamohamukhara cira dukhya kevalam / kta ily hdaya durmate cvicria //MU_2,14.51// atiayenndham "andhndham"*<@<15>@>* | tda ca tat "mohamukhara" ca | jyena viparysayuktam ity artha | "dukhya" svasya parasya ceti jeyam ||MT_2,14.51|| @<#15 [n]dham>@ bhvbhvagrahotsargadm iha hi rghava / na vicrd te tattva jyate*<@<16>@>* sdhu kicana //MU_2,14.52// "graha" grahaa | "utsarga" tyga ||MT_2,14.52|| @<#16 j**(ttvd vira)yate>@ vicrj jyate tattva tattvd virntir tmani / tato manasi ntatva sarvadukhaparikaya //MU_2,14.53// "tattvam" cinmtrkhya parama tattvam | "tmani" uddhacinmtrarpe tmani | "ntatvasya" svarpa kathayati | "sarve"ti | "sarvadukhakayasyai"va ntirpatvt ||MT_2,14.53|| sargntalokena vicranirpaa sampayati saphalat phalate bhuvi karma prakaat kila gacchata*<@<17>@>* uttamt / sphuavicradaiva vicrit amavate bhavate 'pi virocatm //MU_2,14.54// "kila" nicaye | "bhuvi karma saphalat phalate" | "sphuavicradaiva" "sphu" y "vicradk" | tayaiva | "uttamt" vieata | "prakaat" "gacchata" vivekasyaiva sarvaprakaane aktatvt | ata iya "vicrit"*<@<18>@>* "amavate bhavate 'pi virocatm" | iti ivam ||MT_2,14.54|| @<#17 t[a] #18 t[]>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae caturdaa sarga || 2,14 || o eva vicrasvarpa nirya ttyasya satoasya svarpa kathayati satoo 'pi para reya satoa sukham ucyate / satua param abhyeti virmam arisdana //MU_2,15.1// "satua" satoayukta purua ||MT_2,15.1|| satoaivaryasukhin ciravirntacetasm / smrjyam api sdhn jarattalavyate //MU_2,15.2// spaam ||MT_2,15.2|| satoalin buddh rma sasravttiu / viamsv apy anudvign na kadcana dyate //MU_2,15.3// "na dyate" satapyate satuavn ||MT_2,15.3|| satomtapnena ye par tptim gat / bhogarr atul tem e prativiyate //MU_2,15.4// prativi ivcarate "prativiyate" | prativi tiktadravyaviea ||MT_2,15.4|| na tath tarpayanty et pyarasavcaya / yath hi madhursvda satoo doanana //MU_2,15.5// spaam ||MT_2,15.5|| satuasvarpakathanadvrea satoasvarpa kathayati aprptavchm utsjya saprpte samat gata / adakhedkhedo 'nta sa satua ihocyate //MU_2,15.6// "saprpte" pravhgate ||MT_2,15.6|| tmantmani satoa yvad yti na mnasam / udbhavanty padas tval lat iva manovant //MU_2,15.7// "tman" svena | na tu bhogdin ||MT_2,15.7|| satoatala ceta uddhavijnadibhi / bha viksam yti sryubhir ivmbujam //MU_2,15.8// satuasyaiva jne adhikra iti bhva ||MT_2,15.8|| vaivayavivae*<@<1>@>* citte satoavarjite / mlne vaktram ivdare na jna pratibimbati //MU_2,15.9// "pratibimbati" lagati ||MT_2,15.9|| @<#1 v[ai]v[a]ya>@ ajnaghanayminy sakoca na narmbujam / yty asv udito yasya nitya satoabhskara //MU_2,15.10// tat "narmbujam ajnaghanayminy sakoca na yti" | tat kim | "yasysau satoabhskara nityam udito" bhavati ||MT_2,15.10|| akicano 'py asau jantu smrjyasukham anute / dhivydhivinirmukta satua yasya mnasam //MU_2,15.11// spaam ||MT_2,15.11|| nbhivchaty asaprpta prpta bhukte yathkramam / ya sasomya sadcra satua iti kathyate //MU_2,15.12// spaam ||MT_2,15.12|| satoaparitptasya mahata pracetasa / krbdher iva uddhasya mukhe lakmr virjate //MU_2,15.13// spaam ||MT_2,15.13|| pratm alam ritya svtmany evtman svayam / pauruea prayatnena t sarvatra varjayet //MU_2,15.14// "prat" tptatm | "tman eva" | na tu bhogair ity artha ||MT_2,15.14|| satomtaprasya svnta talat svayam / sthairyam yty ariktasya tor iva vatam //MU_2,15.15// "svnta" svamanasi | "ariktasya" prasya ||MT_2,15.15|| satoapuamanasa bhty iva maharddhaya / rjnam upatihante kikaratvam upgat //MU_2,15.16// yath "kikaratvam upgat bhty rjnam upatihante" tath "satoapuamanasa"*<@<2>@>* "maharddhaya upatihante" ||MT_2,15.16|| @<#2 s<>[a]>@ tmanaivtmani svacche satue purue sthite / pramyanty dhaya sarve prvvu psava //MU_2,15.17// "svacche" rgdimalarahite ||MT_2,15.17|| nitya talay nma kalakaparihnay / purua uddhay vtty bhti pratayenduvat //MU_2,15.18// "nma" nicaye | "kalakahnay" asantokhyamalarahitay ||MT_2,15.18|| satoavivecana sargntalokena sampayati samatay matay gualin puruar iha ya samalakta / tam amala praamanti nabhacar api mahmunayo raghunandana //MU_2,15.19// spaam | iti ivam ||MT_2,15.19|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae pacadaa sarga || 2,15 || o eva satoasvarpa nirya caturtha satsaga nirpayati vieea mahbuddhe sasrottarae nm / sarvatropakarotha sdhu sdhusamgama //MU_2,16.1// spaam ||MT_2,16.1|| sdhusagataror jta vivekakusuma ubham / rakanti ye mahtmno bhjana te phalariya //MU_2,16.2// "phalariya" mokkhyaphalalakmy ||MT_2,16.2|| nyam kratm eti mtir apy utsavyate / pat sapad ivbhti vidvajjanasamgame //MU_2,16.3//*<@<1>@>* "nya" nyadea | "kratm" lokabharitadeatm ||MT_2,16.3|| @<#1 Bhravi, Kirtrjunya 11.27a (Raghavan 1939a).>@ himam patsarojiny mohanhramruta / jayaty eko jagaty asmin sdhu sdhusamgama //MU_2,16.4// "sdhu"*<@<2>@>* samyak ||MT_2,16.4|| @<#2 sdhu()>@ para vivardhana buddher ajnatarunanam / samutsraam dhn viddhi sdhusamgamam //MU_2,16.5// "samutsraam" nanam ||MT_2,16.5|| viveka paramo dpo jyate sdhusagamt / manoharojjvalo nnam aokd iva gucchakam //MU_2,16.6// spaam ||MT_2,16.6|| nirmay nirbdh nirvti nityapvar*<@<3>@>* / anuttam prayacchanti sdhusagavibhtaya //MU_2,16.7// spaam ||MT_2,16.7|| @<#3 ni[t]ya>@ api kaatar prptair da vivaat gatai / mang api na satyjy mnavai sdhusagati //MU_2,16.8// spaam ||MT_2,16.8|| sdhusagatayo loke sanmrgaubhadpak / hrdndhakrahriyo bhso jnavivasvata //MU_2,16.9// spaam ||MT_2,16.9|| ya snta tasitay sdhusagatigagay / ki tasya dnai ki trthai ki tapobhi*<@<4>@>* kim adhvarai //MU_2,16.10// spaam ||MT_2,16.10|| @<#4 bhi**>@ nrg chinnasadeh galitagranthayo*<@<5>@>* 'nagha / sdhavo yadi vidyante ki tapastrthasagrahai //MU_2,16.11// "galitagranthaya" naakmkhyagranthaya ||MT_2,16.11|| @<#5 galita>@ virntamanaso vandy prayatnena parea hi / daridreeva maaya prekay hi sdhava //MU_2,16.12// spaam ||MT_2,16.12|| satsamgamasaundaryalin dhmat mati / kamalevpsarovnde sarvadaiva virjate //MU_2,16.13// "kamal" lakm ||MT_2,16.13|| tenmalavilsasya padasygrvaclat / grathit yena bhavyena na tyakt sdhusagati //MU_2,16.14// "tena" puruea | "amalavilsasya" uddhasphuraayuktasya | "padasya" cinmtrkhyasya sthnasya | "agrvaclat" irobhaat | "grathit yena bhavyena" daivapraktikena | "sdhusagati na tyakt" sdhusagati kryaiva*<@<6>@>* cinmtrkhye pade rjate iti bhva ||MT_2,16.14|| @<#6 ti[] kry[ai]va>@ vicchinnagranthayas tajj sdhava sarvasammat / sarvopyena*<@<7>@>* sasevys te hy upy bhavmbudhau //MU_2,16.15// spaam ||MT_2,16.15|| @<#7 sarv[o]p>@ ta ete narakgnn saukendhanat gat / yair d helay santo naraknalavrid //MU_2,16.16// spaam ||MT_2,16.16|| dridrya maraa dukham itydiviamo bhrama / sapramyaty aeea sdhusagamabheajai //MU_2,16.17// spaam ||MT_2,16.17|| sarvn upyn sakalpayati satoa sdhusaga ca vicro 'tha amas tath / eta eva bhavmbhodhv upys tarae nm //MU_2,16.18// spaam ||MT_2,16.18|| satoa paramo lbha satsaga param gati / vicra parama jna amo hi parama sukha //MU_2,16.19// ata para lbhdi nstti "para"padbhiprya ||MT_2,16.19|| catvra ete vimal upy bhavabhedane / yair abhyasts ta uttr mohavrer bhavravt //MU_2,16.20// "mohavre" mohkhyajalayuktt ||MT_2,16.20|| ekasminn eva caitem abhyaste vimalodaye / catvro 'pi kilbhyast bhavanti sudhiy vara //MU_2,16.21// spaam ||MT_2,16.21|| eko 'py eko 'pi sarve e prasavabhr iva / sarvasasiddhaye tasmd yatnenaika samrayet //MU_2,16.22// "prasavabh" utpattisthnam ||MT_2,16.22|| satsamgamasatoavicrs tv avicritam / pravartante amasvacche vahannva sgare //MU_2,16.23// "vahanni" jalaspand | "avicritam" asandeham ||MT_2,16.23|| vicrasatoaam satsamgamalini / pravartante riyo jantau kalpavkrite yath //MU_2,16.24// spaam ||MT_2,16.24|| vicraamasatsag satoavati mnave / pravartante praprendau saundarydy*<@<8>@>* gu iva //MU_2,16.25// spaam ||MT_2,16.25|| @<#8 saunda[r]y>@ satsagasatoaam vicravati sanmatau / pravartante mantrivare rjanva jayariya //MU_2,16.26// "mantri" mantrajn | "vare" rehe ||MT_2,16.26|| phalitam ha tasmd ekatama nityam ete raghunandana / pauruea mano jitv yatnenbhyhared guam //MU_2,16.27// "tasmt ete" catur madhye | "ekatama gua" satodirpa gua | "abhyharet" arjayet*<@<9>@>* ||MT_2,16.27|| @<#9 arja*ye*t>@ para pauruam ritya jitv cittamatagajam / yvad eko guo nptas tvan nsty uttam gati //MU_2,16.28// spaam ||MT_2,16.28|| pauruea prayatnena dantair dantn vicrayan / yvan nbhinivia te mano rma gurjane //MU_2,16.29// devo bhavtha yako v purua pdapo 'tha v / tvat tava mahbho nopyo 'stha kacana //MU_2,16.30// "gurjane" satodyarjane ||MT_2,16.29-30|| ekasminn eva phalite gue balam upgate / kyante sarva evu do*<@<10>@>* viadacetasa //MU_2,16.31// "do" rgdaya ||MT_2,16.31|| @<#10 d[o]>@ gue vivddhe vardhante gu doakayvah / doe vivddhe vardhante do guavinina //MU_2,16.32// spaam ||MT_2,16.32|| manomahvane hy asmin vegin vsansarit / ubhubhabhatkl nitya vahati jantuu //MU_2,16.33// spaam ||MT_2,16.33|| s hi svena prayatnena yasminn eva niptyate / kle tenaiva vahati yathecchasi tath kuru //MU_2,16.34// "hi" nicaye | "s" vsansarit ||MT_2,16.34|| sargntalokenaitat sampayati puruayatnajavena manovane ubhatanugat kramaa kuru / varamate nijabhvamahnadm iha hi tena mang api nohyase //MU_2,16.35// "puruayatnajavena" pauruavegena | "nijabhvanad" svavsan"mahnad" | nanu kimartha t taagat karomty apekym ha | "iha h"ti | "hi" yasmt | "tena" tasy "ubhatanugamanena" | tay nijabhvamahnady tvam "na uhyase" vivaatay yatra tatra na nyase | taagatay ca nady na*<@<11>@>* kicit uhyate | iti ivam ||MT_2,16.35|| @<#11 [na]>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae oaa sarga || 2,16 || phalita kathayati evam ttaviveko ya sa bhavn*<@<1>@>* iva rghava / yogyo jnagira*<@<2>@>* rotu rjeva nayabhrat //MU_2,17.1// he "rghava" | "eva" sati | "ya" purua | "ttaviveko" bhavati | "sa" | "bhavn iva" | "jnagira rotu yogyo" bhavati| ka iva | "rj iva" yath "rj nayabhrat" ntivkyni "rotu yogya" bhavati | tathety artha ||MT_2,17.1|| @<#1 [bhavn] #2 jna()>@ avadto 'vadtasya vijnasya mahaya / jaasagojjhito yogya aradndor yath nabha //MU_2,17.2// "avadta" amdisevanena rgdimalarahita nirmala ca | "avadtasya" uddhacinmtraviayatvena uddhasya sitasya ca | "jaasagena" mhasagen"ojjhita" tyakta | tam akurva ity artha | jan lakaay meghn "sagena ujjhita" iti ca ||MT_2,17.2|| tvam etaykhaitay gualakmy samrita / manomohahara vkya vakyamam ida u //MU_2,17.3// spaam ||MT_2,17.3|| puyakalpadrumo yasya phalabhrnata sthita / muktaye jyate jantos tasyeda rotum udyama //MU_2,17.4// "idam" etat stram ||MT_2,17.4|| pvannm udr parabodhaikadyinm / vacas bhjana bhtyai bhavyo*<@<3>@>* bhavati ndhama //MU_2,17.5// "bhavya" divyaprakti ||MT_2,17.5|| @<#3 bhavy*o*>@ mokopybhidhneya sahit srasammit / triad dve ca sahasri jt nirvadyin //MU_2,17.6// "sahit" stram | "srasammit" sratuly | "jt" samyak vicrit ||MT_2,17.6|| nanu kim anay setsyatty | atrha dpe yath vinidrasya*<@<4>@>* jvalite sapravartate / loko 'nicchato 'py eva nirvam anay bhavet //MU_2,17.7// "yath dpe" pra"jvalite" | "anicchata api" loknkkio 'pi | ardha"nidrasy"rdhaprabuddhasya | "loka sapravartate" | "evam anay" sahitay | "nirvam" brahmay tyantiko layo | "bhavet" ||MT_2,17.7|| @<#4 v*i*ni>@ svaya jt rut vpi bhrntintyaiva saukhyad / ptoktivarit sadyo yathmtataragi //MU_2,17.8// "ptoktivarite"ti "rute"ty asya vieaadvrea hetu ||MT_2,17.8|| yath rajjvm ahibhrntir vinayaty avalokant / tathaitatprekac chntim eti sasradukhit //MU_2,17.9// "etasy" sahity "prekaam" vicraam "etatprekaam" | tasmt ||MT_2,17.9|| yuktiyuktrthavkyni kalpitni pthak pthak / dntasrasktni csy prakarani a //MU_2,17.10// may "a prakarani asy kalpitni" vihitni| kathabhtni | arthasahitni vkyni "arthavkyni" | "yuktiyuktni"*<@<5>@>* arthavkyni yeu | tni| puna kathabhtni | "dntai sram" reham "skta" yeu | tni ||MT_2,17.10|| prakaraaakam vieato nirdiati vairgykhya prakaraa prathama parikrtitam / vairgya vardhate yena sekeneva marau taru //MU_2,17.11// nanu ki tena sapadyata ity | atrha | "vairgyam" iti ||MT_2,17.11|| kiyatprama tat ktam ity apekym ha srdha sahasra granthasya yasmin hdi vicrite*<@<6>@>* / prak uddhatodeti mav iva vimrjite //MU_2,17.12// "granthasye"ti jtv ekavacanam| tat vairgyaprakaraa "granthasya" lokn "srdha sahasra" bhavati| tat ki | "yasmin hdi vicrite" sati | "prak" praka | "uddhat" rgdimalarhitya "udeti" | kasminn iva | "mrjite" odhite "maau iva" | yath "vimrjite maau uddhatodeti" | tathety artha ||MT_2,17.12|| mumukuvyavahrkhya tata prakaraa ktam / sahasramtra granthasya sktigranthena sundaram //MU_2,17.13// "skti"rpa ya "grantha" vkyam | tena "sundaram" | tadyuktam ity artha ||MT_2,17.13|| nanu ki tatra kathyate ity | atrha svabhvo hi mumuk nar yatra varyate / evasvabhvo mokasya yogya ity avagamyate //MU_2,17.14// nanu varanena ki setsyatty | atrha | "evasvabhva"*<@<7>@>* iti ||MT_2,17.14|| athotpattiprakaraa dntkhyyikmayam / pacagranthasahasri vijnapratipdanam //MU_2,17.15// "vijnapratipdanam" vijnapratipdakam ity artha ||MT_2,17.15|| jgat dradyarr aha tvam itirpi / anutthitaivotthiteva yatreti parivaryate //MU_2,17.16// spaam ||MT_2,17.16|| yasmi rute jagad ida rotrntar budhyate 'khilam / ssmadyumat savistra salokkaparvatam //MU_2,17.17// piagrahavinirmukta nirbhittikam aparvatam / pthvydibhtarahita sakalpa iva pattanam //MU_2,17.18// "yasmin" yasmin utpattiprakarae | "ssmadyumat" ahatvayuktam | "budhyate" ity | atra "rotre"ti karttvendhyhryam| kda budhyate ity apekym ha | "piagrahe"tydi | "sakalpe" hi "pattanam" dg eva bhtti dntatvenopttam ||MT_2,17.17-18|| puna kdg budhyate ity | atrha svapnopalabdhabhvbha manorjyavad tatam / gandharvanagaraprakhyam arthanyopalambanam //MU_2,17.19// "svapnopalabdhabhvbha" svapnadapadrthasadam ity artha | gandharv svvsrtha kalpanayke nagara kalpayanti | tad eva "gandharvanagaram" | "arthanya" satyabhtaghadyartharahita | "upalambana" jna yasmin ||MT_2,17.19|| dvicandravibhrambhsa mgatmbuvat tatam / nauynalolaailbha satyalbhavivarjitam //MU_2,17.20// spaam ||MT_2,17.20|| cittabhramapicbha nirbjam api bhsuram / kathrthapratibhnbha vyomamuktvalnibham //MU_2,17.21// "nirbja" kraarahita | "kathy" ya "artha" varanya padrtha | tasya yat "pratibhna" pura iva sphuraa | ten"bh" yasya | tat | kathy hi varanya padrtha purastha*<@<8>@>* iva pratibhti | "vyome"ti | bhramea hi vyomni "muktval" dyate ||MT_2,17.21|| kaakatva yath hemni taragatva yathmbhasi / yath nabhasi nlatvam asad evotthita tath //MU_2,17.22// "kaak"di "yath hemni asad evotthita" bhavati "tathsad evotthita"*<@<9>@>* jagad budhyate iti prveaiva sambandha ||MT_2,17.22|| abhitti ragarahitam upalabdhimanoharam / svapne v vyomni v citram*<@<10>@>* akarma cirabhsuram //MU_2,17.23// "v"abdadvaya pakntaradyotaka | "svapne" da "citram"*<@<11>@>* "v" budhyate | "vyomni" bhramea da "citram" "v" budhyate | citra kathabhta | "abhitti" bhittirahita | tath "ragarahitam" ragadravyarahitam | puna kathabhta | "akarma" anirmiti | tath cira bhsvaram "cirabhsuram" | etai vieaai ca citrasya lokottaratvam uktam ||MT_2,17.23|| avahnir eva vahnitva dhatte citrnalo yath / tath dadhaj jagacchabdarprtham asadtmakam //MU_2,17.24// "tath" tadvat | "asadtmakam" asatsvarpam | "jagacchabdarprtham" bhvapradhno nirdea | jagad iti yacchabdarpa tasyrthatva "dadhat" budhyate "tath" | katha | "yath citrnala avahni" adhakat*<@<12>@>* anagni san | "asadtmaka vahnitva dhatte" dhrayati ||MT_2,17.24|| taragotpalamlhyadatpattram*<@<13>@>* ivotthitam / cakratkracrasya malarim ivoditam //MU_2,17.25// "taragotpalamlbhi hya" yat "datpattram" ilpattram | tad "ivotthita" budhyate | ilpattre hi taragkra utpalkr ca rekh bhavanti | t evtra "taragotpalaml" jey | padrth ctra "taragotpalamlsthnyh" | puna kdg budhyate ity | atrha | "cakre"ti | "cakrasya" bhrmyamasya cakrasya | yat "tkracram" | tasya "malarim iva udita" budhyate | bhrmyamena cakrea hi satkra bhme raja uttihati ||MT_2,17.25|| rapara bhraanaa grme vanam ivrasam / maraavyagranttbha ilstrhsyahsadam //MU_2,17.26// "ilstrhsya"vat "hsadam" ||MT_2,17.26|| andhakraghaikaikanttam unmattaceitam / prantjnanhra vijnaaradambaram //MU_2,17.27// "andhakraghe" yat "ekaikasya nttam" tadrpa budhyate | sarvath csatyataram eva budhyate iti iha tvad abhiprya | ita para cinmtramaya cinmtrastha ca budhyata ity abhipryeha | "prante"ti | rotr asminn utpattiprakarae rute sati ida "prantjnanhra jnaaradambara" budhyate ||MT_2,17.27|| samutkram iva stambhe citra bhittv ivhitam / pakd ivbhiracita sacetanam acetanam //MU_2,17.28// "stambhe" cinmtrkhye stambhe | "samutkram iva" budhyate | tath "bhittau" cinmtrkhyy bhittau | "citram ivhita" kta budhyate | "pako" 'tra cinmtrasvarpa jeya | "sacetana" cinmtrasratvt | "acetana" grhyatvt ||MT_2,17.28|| tata sthitiprakaraa caturtha parikalpitam / tri granthasahasri svkhynkhyyikmayam //MU_2,17.29// obhankhy "khynkhyyik" | tan"mayam" ||MT_2,17.29|| nanu sthitiprakarae kim uktam ity | atrha ittha jagad ahabhvarpa sthitim upgatam / dradyakramaprauham*<@<14>@>* ity atra parivaritam*<@<15>@>* //MU_2,17.30// "ahabhvarpasya" "jagata" "sthitir" evtra pryao niryate iti bhva ||MT_2,17.30|| daadimaalbhogabhsuro 'ya jagadbhrama / ittham abhygato vddhim iti tatrocyate ciram //MU_2,17.31// "ciram" bahuklam | bhulyeneti yvat ||MT_2,17.31|| upantiprakaraa*<@<16>@>* tata pacasahasrikam / pacama pvana prokta munisantatisundaram //MU_2,17.32// "munisantatibhi" dntatay vakyambhi munisantatibhi | "sundaram" ramayam ||MT_2,17.32|| nanv atra ki varyata ity apekym ha ida jagad aha tva ca sa iti bhrntir utthit / ity asau myatty asmin kathyate lokasagrahe //MU_2,17.33// "ida jagat aha tva ca sa" | "iti" evarp | "bhrnti utthit" | iti sat eva | "myati" | "iti" evam | "asmin" upantiprakarae "kathyate" | "asmin" kathabhte | "lokn sagraha" yasmin sa | tde | "sa" iti paramakraaparmara ||MT_2,17.33|| nanv etacchravaena ki setsyatty | atrha upantiprakarae rute myati sasti / praspa vibhrameaiva kicillabhyopalambhan //MU_2,17.34// "sasti" kathabht | "vibhrameaiva" viparyayajnenaiva "praspa" | puna kathabht | "kicit" leena | "labhyam upalambhana" spara yasy s | anyath nirvaprakaraa vyartha syt iti bhva ||MT_2,17.34|| nanu tata sasti kd tihatty apekym ha atai bhavati santabhrntirpi / anyasakalpacittasth nagararr ivsat //MU_2,17.35// spaam ||MT_2,17.35|| alabhyaiva svaprvasthasvapnayuddhavirvavat / ntasakalpamattbhrabhaaniabdavat //MU_2,17.36// sakalpe da mattbhram "sakalpamattbhram" | "nta" yat "sakalpamattbhram" | tasya ya "bhaa aaniabda" | tad"vat" ||MT_2,17.36|| vismtasvapnasakalpanirmanagaropam / bhaviyannagarodynasotsavaymalgik //MU_2,17.37// "vismtau" yau "svapnasakalpau" | tayo "nirma" yasya | tda yat "nagara" | ten"opam" yasy s | tath "bhaviyannagarodyne sotsav" samadan*<@<17>@>* | y "ymal" ymkhy str | tadvat "aga" svarpa yasy s | td ||MT_2,17.37|| nayajjihvocyamnograkathrthnubhavopamam / anullikhitacittasthacitravypteva bhittibh //MU_2,17.38// puna kathabht | "nayajjihvena" | na tu naajihvena | "ucyamn" y "ugrakath" | tasy ya "artha" | tasya ya "anubhava" | ten"opam" yatra tat | tdram | k iva | "anullikhitni"*<@<18>@>* "cittasthni" ca tni citrakc"cittasthni" ca yni "citri" | tai "vypt bhittibhr iva" ||MT_2,17.38|| parivismryamcchakalpannagarnibh / sarvartumadanutpannavaramardsphukti //MU_2,17.39// "parivismryam" | na tu vismrit | y "acch" bhittirahit | "kalpannagar" | tasy "nibh" sad | "sarvsm tumatnm anutpannasya"*<@<19>@>* "varasya marda" mardanam | tadvat "asphu kti" yasy s | nikaavartitvena buddhv rhatvajpanrtham tumatnm ity uktam ||MT_2,17.39|| bhvipupavarkravasantarasarajan / antarlnataragaughasaumyavrisaritsam //MU_2,17.40// "bhv pup"khyo "varkra" yasya sa | tdo ya "vasantarasa" | tadvat "rajan" yasy s | tatsadty artha | "antarlna taragaugha"*<@<20>@>* yasy s "antarlnataragaugh" | td csau "saumyavrisarit" saumyavriyukt*<@<21>@>* nad | tay "sam" sad | etair vieaai copantiprakaraaravanantara buddhyrohamtrasvarp sis tihatti scitam ||MT_2,17.40|| nirvkhya prakaraa tata aham udhtam / io grantha parma tasya jeya mahrthadam //MU_2,17.41// "tata" upantiprakaranantara | "ia grantha" srdhaoaasahasri "parmam" ||MT_2,17.41|| nanu ki tacchravaena setsyatty | atrha buddhe tasmin bhavec chrot nirva ntakalpana / acetyacitpraktm vijntm nirmaya //MU_2,17.42// "nirva" brahmai lna | "vijntm" uddhajnasvarpa | "nirmaya" dykhymayarahita ||MT_2,17.42|| paramkakoccha ntasarvabhavabhrama / nirvhitajagadytra ktakartavyasusthita*<@<22>@>* //MU_2,17.43// "nirvhit" avasna nt "jagadytr" yena sa | tda | "kta" sampta | kartavya yena "ktakartavya" | tda csv | ata eva "susthita" ca ||MT_2,17.43|| samastavitatrambhavajrastambho nabhonibha / vinigrayathsasthajagajjltitptimn //MU_2,17.44// "samast" ye "vitatrambh" | teu "vajrastambha" avicala ity artha | "nabhonibha" arraytrrtha ktair api karmabhir aliptatvt kasada | "vinigra" citsvarpe svtmani lnkta | yat "jagajjla" | ten"titptimn" nirapeka ity artha ||MT_2,17.44|| kbhtaniearplokamanaskti / kryakraakarttvaheydeyadaojjhita //MU_2,17.45// "rpam" viaya | "loka" tadgrahaopya | "manaskti" manaskra | lokena ghtasya rpasya manasi anusandhnam iti yvat ||MT_2,17.45|| sadeha eva nirdeha sasasro 'py asasti / cinmayo //hanapajaharajaharopama*<@<23>@>* //MU_2,17.46// "sadeha" sattvaea tvat arrasya sthitatvt | "nirdeha" arre 'bhimnbhvt | "cinmaya" citsvarpa aham iti nicayt | "ghanapasya" yat "jaharam" | tasya yat "jaharam" | ten"opam" yasya sa | tda acetyacinmayatvt ||MT_2,17.46|| @<#5 yukt[i]yu #6 vi[c]rite #7 *eva* #8 pura[]stha #9 *tath ... ta* #10 cit[r]am #11 citram passim #12 kat(t) #13 d<>[]at #14 [dra] #15 varit[am] #16 nti<> #17 sa*ma*dan #18 ulli[khi]t #19 panna[sya] #20 tar(i)agau #21 s*au*myavri(sad) #22 kta() #23 jahara()jaha>@ ciddityas tapal loke 'py andhakrodaropama / paraprakarpo 'pi param ndhyam ivgata //MU_2,17.47// "cidditya" ciddityasvarpa | ata eva "loke tapann api" | na hi citspararahita kacit bhva sabhavati | sattve 'pi tasya asakalpatvaprasagt | "andhakrodaropama" andhakrasya yat udara | tenopam yasya | tda padrthavibhgarahitatvt | na hi andhakrodare padrthavibhga bhavati | "paraprakarpo 'pi" uttracitprakarpo 'pi | "param ndhyam" "gata iva" na kiciddratvt*<@<24>@>* ||MT_2,17.47|| @<#24 d<>[ra]>@ ruddhasastidurlla prakvicik / nahakravetlo dehavn akalevara //MU_2,17.48// spaam ||MT_2,17.48|| kasmicid romakoyagre tasyeyam avatihate / jagallakmr mahmero pupe kvacid ivlin //MU_2,17.49// "kamiscit" atiskmatay vaktum aakye "svapnavad" iti ea | svapne hi puruasya kasmicid ae svapnajagad "avatihate" ||MT_2,17.49|| paramau paramau cidkasya koare / jagallakmsahasri dhatte ktv ca payati //MU_2,17.50// "cidkasya" svarpabhtasya cinmtrkasya | "koare" madhye sthite | "paramau paramau jagallakmsahasri ktv dhatte" dhrayati | na kevala dhatte | ki tu skitay sthitatvt "payati ca" ||MT_2,17.50|| nanu katham asau jagallakmsahasry antarvartayatty*<@<25>@>* | atra sargntalokenha pravitat hdayasya mahmate hariharbjajalakaatair api / tulanam eti na muktimato bata pravitatsti na nnam avastuna //MU_2,17.51// "bata" nicaye | he "mahmate" | "muktimata" nirvaprakaraaravaadvrea muktiyuktasya puruasya | "hdayasya pravitata" bhvapradhno nirdea | tena "hdayasya pravitate"ti artha | s "hariharbjajalakaatair api tulana" mpanaviayat "na eti" | yata "avastuna" avastubhtasya hariharbjdirpasya bhvavndasya "pravitat" | "nna" nicaye | "nsti" | na cvastun vastumpana yukta | tath ca noktadeaprasaga iti bhva | iti ivam ||MT_2,17.51|| @<#25 vart[ayat]ty>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae saptadaa sarga || 2,17 || o rotpravttyartha svena kriyamasya granthasynyavilakaatvena samyagjna prati paropyatva kathayati asy vcitamtry paro bodha pravartate / bjd iva yato vyuptd avayabhvi satphalam //MU_2,18.1// "asy" mokopybhidhy sahity | "bodha" ka | "yata" yasmt bodht | "satphala" mokkhya ubha phalam | "avayabhvi" bhavati | kasmd iva | "vyuptd bjd iva" ||MT_2,18.1|| nanu mahmunipratni strntari tyaktv kim iti idam eva stra ghmty | atrha api pauruam deya stra ced*<@<1>@>* yuktibodhakam / anyat tv ram api tyjya bhvya nyyaikasevin //MU_2,18.2// "pauruam" puruanirmitam | "deya" grahtavya | "yuktibodhakam" sattarkabodhakam | "anyat" yuktyabodhakam | "ram" inirmitam | atra ca pratibhnvitai kacid abhipryo boddhavya yo 'smbhi rambha eva*<@<2>@>* pratibhvat svaya jeyatvena tadrahitnm akathanyatvena cokta ||MT_2,18.2|| @<#1 ce[d] #2 = M (Ms Vairgya) 3r,3-5.>@ yuktiyuktam updeya vacana blakd api / anyat tam iva tyjyam apy ukta padmajanman //MU_2,18.3// atrpi pratibhvadbhi rambhe svaya jeyatvenokto 'rtha svaya boddhavya | na ca tadbodhensmi stre andara krya pratibhvattvahne | evam uttaratrpi yatra tatra svayam abhyhyam ||MT_2,18.3|| punar apy etad eva bhagyantarea kathayati yo 'mbhas ttasya kpo 'yam iti kaupa pibet kau / tyaktv gga purastha ta ko 'nusati rgiam //MU_2,18.4// "ya" purua | "purastha gga" toya "tyaktv" | "aya kpa ttasya" nijasya pitu bhavati | "iti" etadartha | "kaupa" kpasambandhi | "kau ambha pibet" | "tam" anu"rgia"*<@<3>@>* pitviayargkhyadoayukta | "ka anusati" upadiati | nsv upaderha iti bhva | ayam atrbhiprya | "ya" purua | sadyuktiyuktam "api paurua" vacana | "paurueyam idam" iti tyajati | tadrahitam api "ra" vacana | "ram" ity etvanmtrea ghti | tasyopadeo*<@<4>@>* na krya iti ||MT_2,18.4|| @<#3 rgi[]a #4 tasyo>@ praktam evnusarati yathoasi pravttym loko 'vayam eyati / asy vcitamtry svavivekas tathaiyati //MU_2,18.5// "uas"ty ra strtvam | "svaviveka" tmaviveka ||MT_2,18.5|| ruty prjavadand buddhy svayam eva v / anai anair vicrea buddhau saskra gate //MU_2,18.6// prva tvad udety antar bha sasktavkyat / uddh mukt latevoccair y sabhsthnabhaam //MU_2,18.7// spaam ||MT_2,18.6-7|| nanu viraktasya mama ki sasktavkyatay prayojanam ity | atrha par virgatodeti mahattvagualin / s yay sneham ynti rjno 'jagar api //MU_2,18.8// virakteu hi "ajagara"tuly "rjno 'pi sneham ynti" ||MT_2,18.8|| prvparaja sarvatra naro bhavati buddhimn / padrthn yath dpahasto nii sulocana //MU_2,18.9// "sarvatra" sarveu vyavahreu ||MT_2,18.9|| lobhamohdayo dos tnava ynty ala anai / dhiyo dia samsannaarado mihik yath //MU_2,18.10// "lobhamohdaya" k | "yath mihik"*<@<5>@>* "samsannaarada" pratysannaaratkly "dia tnava ynti" | tathety artha ||MT_2,18.10|| @<#5 yath mihik >@ kevala samapekante vivekbhyasana dhiya / na kcana phala dhatte svabhysena vin kriy //MU_2,18.11// nanu kimartha "vivekbhysam apekante" ity | atrha | "na kcane"ti ||MT_2,18.11|| mana prasdam yti aradva mahat sara / para smyam updhatte nirmandara ivrava //MU_2,18.12// "prasda" rgdimalarahitatvt nairmalyam | "param" niratiayam | "smya" samatkhya guam | "updhatte" dhrayati | atrpi manasa eva karttvam ||MT_2,18.12|| nirastaklim vajraikhevstatamapa / parijvalaty ala praj padrthapravibhgin //MU_2,18.13// "nirasta" dre gata | "klim" klua | yasy s ||MT_2,18.13|| dainyadridryadody dayo daritntar / na nikntanti marmi sasanham iveava //MU_2,18.14// "darita" vivecita | antaram srkhya "ntara" bhga ys t | nisratvena jt ity artha ||MT_2,18.14|| hdaya nvalumpanti bhm sastibhtaya / purasthitam api prja mahopalam ivkhava //MU_2,18.15// "hdaya" kathabhtam "api" | "purasthitam api" agre sthitam api | puna kathabhtam | "prjam" ||MT_2,18.15|| katha syd dit janmakarmaor daivapustvayo / itydisaayagaa myaty ahni yath tama //MU_2,18.16// "daivapustvayo" daivapauruayo | "dit" kraatvam ||MT_2,18.16|| sarvath sarvabhveu sagatir upamyati / yminym iva yty prajloka upgate //MU_2,18.17// "sarvabhveu" tygdnrheu samasteu padrtheu | "sarvath sagati" tygdnrp sambandha "upamyati" | kasmin sati | "pra"ti"jloka upgate" sati | kadeva | "yminy" rtrau "ytym iva" satym | upek eva sarvatrytti bhva ||MT_2,18.17|| samudrasyeva gmbhrya sthairya meror iva sthitam / antatalat cendor ivodeti vicria //MU_2,18.18// spaam ||MT_2,18.18|| s jvanmuktat tasya anai pariati gat / nteavikalpasya bhavaty viya yogina*<@<6>@>* //MU_2,18.19// "s" prasiddh | "viya" vea ktv ||MT_2,18.19|| @<#6 [n]a>@ sarvrthatal uddh paramlokad sudh / para prakam yti jyotsneva sakalaindav //MU_2,18.20// "sarvrtheu" bhvbhvayukteu samasteu pad"rtheu" | "tal" harmarkhyatparahit | "uddh" rgdirahit | "paramloka" cinmtrloka "dadht"ti td | obhan csau dh "sudh" | "aindav" indusambandhin ||MT_2,18.20|| hdyke vivekrke amlokini nirmale | anarthasrthakartro nodyanti kaliketava ||MT_2,18.21|| "ama" eva "loka" asystti tde | "kale" kalahasya kobhasya | "ketava" cihnabht rgdayo do | sryodaye ca "ketava" dhmaketava "nodyanti" ||MT_2,18.21|| myanti uddhim ynti saumys tihanti snnate / acacalajas t aradvbhramlik //MU_2,18.22// na cacalaja "acacalaja" ||MT_2,18.22|| yatkicanakar krr grmyat vinivartate / dnnan picn lleva divasgame //MU_2,18.23// "yatkicanakar" ayuktakri | "grmyatay"*<@<7>@>* hi purua yatkicid eva karoti ||MT_2,18.23|| @<#7 [t]ay>@ dharmabhittau bha lagn dhiya dhairyadhura gatm / dhayo na vilumpanti vt citralatm iva //MU_2,18.24// "dharma" eva "bhitti" | tasy "lagn" | ata eva "dhairyadhura gatm" dhairyayuktm*<@<8>@>* iti yvat | dharmayukto hi dhro bhavati | citrarp lat "citralat" | tm ||MT_2,18.24|| @<#8 kt**m>@ na pataty avae jantur viaysagarpii / ka kila jtasarai vabhre samanudhvati //MU_2,18.25// "viaysagarpii"*<@<9>@>* bhogsaktirpe | etad eva uttarrdhena samarthayati | "ka kile"ti ||MT_2,18.25|| @<#9 ()*y*saga>@ sacchstrasdhuvttnm avirodhini karmai / ramate dhr yathprpte sdhvvntapurjire //MU_2,18.26// "sacchstrea" mokopykhyasacchstrvaghanena "sdhuvtta" carita ye te | tdn | "yathprpte" pravhgate | na tu yatnd te ||MT_2,18.26|| jagat koilakyeu yvanta paramava / tem ekaikao 'ntasthn sargn payaty asargadh //MU_2,18.27// "asarg dh" yasya sa | carya csargadhiya paramau paramau sargadaranam | sargabjabhtacinmtravyptijnena paramau paramau sargadarana jeyam ||MT_2,18.27|| mokopyvabodhena uddhntakaraa janam / na khedayati bhogaugho na cnandayati kvacit //MU_2,18.28// bhogepekm evsau bhajate iti bhva ||MT_2,18.28|| paramau paramau sargavarg nirargalam / ye patanty utpatanty ambuvcivat tn sa payati //MU_2,18.29// "patanti" ln bhavanti | "utpatanti" prdurbhavanti ||MT_2,18.29|| na dvei sapravttni na nivttni kkati / kryy ea prabuddho 'pi niprabuddha iva druma //MU_2,18.30// abuddhatvam asya svtmani "niprabuddhatva" sasre jeyam ||MT_2,18.30|| nanu kdg atiayo*<@<10>@>* 'sya syd ity | atrha dyate lokasmnyo yathprptnuvttimn / iniaphalaprptau hdaye na parjita //MU_2,18.31// "lokasmnya" na tv atiayavn | "yathprpte" pravhgate | "anuvtti" anuvartana | vidyate yasya | sa "yathprptnuvttimn" | "hdaye" manasi | "na parjita" harmarvabhta ||MT_2,18.31|| @<#10 y*o*>@ buddhvedam akhila stra vcayitv vivecya v / anubhyata evaitan na tkta varapavat //MU_2,18.32// yumbhi "etat" prvokta phala "anubhyata eva" | nanu pratyavyaakay katham etadanubhave akt bhavma ity apekym ha | "na tktam" iti | "mantrdivad" iti ea ||MT_2,18.32|| nanu durbodhe 'smin katha pravtti kurma ity | atrha stra subodham eveda nnlakrabhitam / kvya rasaghana cru dntai pratipdakam //MU_2,18.33// "dntai pratipdakam" iti subodhatve vieaadvrea hetu ||MT_2,18.33|| budhyate svayam eveda kicitpadapadrthavit*<@<11>@>* / svaya yas tu na vettda rotavya tena paitt //MU_2,18.34// "budhyate" jnti | nanu yasya padapadrthavittva nsti tasya ki kryam ity | atrha "svayam" iti ||MT_2,18.34|| @<#11 v*i*t>@ nanv etacchravaena ki setsyatty | atrha asmi rute mate jte tapodhynajapdikam / mokaprptau tu tasyeha na kicid upayujyate //MU_2,18.35// "rute" ravaaviayat nte | "mate" mananaviayat nte | "jte" nidadhysite | "tasya" ravadau pravttasya ||MT_2,18.35|| etacchstraghanbhyst paunapunyena vkitt / janto pityaprva hi cittasaskraprvakam //MU_2,18.36// aha jagad iti prauho dradyapicaka*<@<12>@>* / pico 'rkodayeneva svaya myaty avighnata //MU_2,18.37// etena bhyam api prayojanam ntaram api ca setsyatti*<@<13>@>* kathitam ||MT_2,18.36-37|| @<#12 [dra] #13 t*ti*>@ bhramo jagad aha ceti sthita evopamyati / svapnamoha parijta iva no ramayaty alam //MU_2,18.38// "sthita eva" | na tu mantrdiprayogavaenntarbhti gata | nanu sthitasyopaamana katham ity | atrha | "svapnamoha" iti | arasakasya sthitasypi ntir eva jey kobhakritvbhvt iti bhva ||MT_2,18.38|| yath sakalpanagare puso haravidit / na bdhate tathaivnta parijte jagadbhrame //MU_2,18.39// "anta" manasi | "parijte" samyak nicite | "haravidit na bdhate" iti "tath"abdennukyate ||MT_2,18.39|| citrasarpa parijto na sarpabhayado yath / dyasarpa parijtas tath na sukhadukhada //MU_2,18.40// "parijta citrasarpo" 'yam iti samya nicita | dykhya sarpa "dyasarpa" ||MT_2,18.40|| parijnena sarpatva citrasarpasya nayati / yath tathaiva sasra sthita evopamyati //MU_2,18.41// spaam ||MT_2,18.41|| nanu paramrthaprptir asmkam atidukaraiva | tath ca tatprptyartham etacchstrvaghanam ayuktam evety | atrha sumanapallavmare*<@<14>@>* kicidvyatikaro bhavet / paramrthapadaprptau na tu vyatikaro 'sti na //MU_2,18.42// "sumanapallavmare"*<@<15>@>* pupapallavmarde*<@<16>@>* | "vyatikara" yatna | "na" yuktijnm asmkam | na tv ayuktijn bhavatm ity artha ||MT_2,18.42|| @<#14 [m]ar<>[]e #15 mar<>[]e #16 ma[r]de>@ vyatikarbhvam eva kathayati gacchaty avayavaspanda sumanapatramardane / iha dhmtrabodhas tu ngvayavabodhanam //MU_2,18.43// "gacchati" upayukto bhavati | anekrthatvd dhtn "gacchatir" atrsminn arthe vartate | "agvayavn" arrvayavnm | "bodhanam" clanam ||MT_2,18.43|| sukhsanopaviena yathsambhavam anat / bhogajla sadcraviruddheu na tihat //MU_2,18.44// yathkaa yathdea pravicrayat sukham / yathsambhavasatsagam ida stram athetarat //MU_2,18.45// sdyate mahjnabodha sasrantida / sa bhyo yena nyti yoniyantraprapanam //MU_2,18.46// "yathsambhavam" na tu prayatnasdhitam | "sadcraviruddheu" tihato hi hnopdnakritvarpo doa ytti "na tihate"ty uktam | "yathkaam" pratikaam | "sukham" sukhadyi*<@<17>@>* | "yathsambhava satsago" yatra tat | "ida stra" may vakyamamokopykhyam stra | "itarat" etatsadam anyacchstra v | mahjnarpa bodha "mahjnabodha" | "sa" ity asya prvrdhena sambandha ||MT_2,18.44-46|| @<#17 kh()d>@ etvaty eva ye bht bhogn prpya rase sthit / svamtvihkrimaya krtany na te 'dham //MU_2,18.47// "etvati rase" parimite rase | "bht" smnyajantava ||MT_2,18.47|| eva stramhtmyam uktv rrma samukhkaroti u tvad idn tva kathyamnam ida may / rghava jnavistra buddhisratarntaram //MU_2,18.48// "buddhe srataram antaram" yasya tat | buddhyatiyty*<@<18>@>* artha ||MT_2,18.48|| @<#18 ddhya*ti*>@ madhye rrmakt codyn akyha yayeda ryate stra t tu vistarata u / vicryate tathrtho 'ya yay ca paribhay //MU_2,18.49// "yay paribhay" yukty | "ida stra ryate" | tva "t vistarata u" | "tath" "yay ca vicryate" | t ca v iti prvea sambandha ||MT_2,18.49|| paribhm eva kathayati yenehnanubhte 'rthe denrthvabodhanam*<@<19>@>* / bodhopakraphalada ta dnta vidur budh //MU_2,18.50// "yena den"rthena | "ananubhte arthe arthvabodhanam" jnam bhavati | "budh tam dntam hu" | kathabhta | "bodh"khya ya "upakra" | tad eva "phala" | tad "dadht"ti tdam ||MT_2,18.50|| @<#19 [b]odha>@ dntadne ki phalam ity | atrha dntena vin rma nprvo 'rtho 'vabudhyate / yath dpa vin rtrau bhopakaraa ghe //MU_2,18.51// "bhopakaraa" bhasmagr ||MT_2,18.51|| yair yai kkutstha dntais tva mayehvabudhyase / sarve sakras te hi prpya tu sad akraam //MU_2,18.52// "prpyam" prpaya | "sat" sanmtrkhya*<@<20>@>* vastu ||MT_2,18.52|| @<#20 m[tr]>@ nanu sarvi*<@<21>@>* drntikni etdni eva santy utnyny*<@<22>@>* athety apekym ha upamnopameyn kryakraatodit / varjayitv para brahma sarvem eva vidyate //MU_2,18.53// *<@<23>@>*dntadrntiknm "para brahma varjayitv" | "udit" udayanal | "kryakraat vidyate" | brahma na kryam asti npi kraam ity artha | ato*<@<24>@>* na brahmasadni sarvi drntikni iti bhva ||MT_2,18.53|| @<#21 rv*i* #22 ut[ny]ny #23 (hmopadeadnto yasya veha hi kathyate) #24 at*o*>@ phalita kathayati brahmopadeadnto yasya veha hi kathyate / ekadeasadharmatva tatrta parighyate //MU_2,18.54// "hi" nicaye | "ata" krat | "iha" loke | "yasya v brahmopadeadnta kathyate tatra" brahmadnte | "ekadeasadharmatva" ekadeasadatva | "parighyate" | na tu sarvath sadatvam drntikasya*<@<25>@>* brahmaa kryakraatvyogyt | dntasya tu kryatay kraatay ca sthitatvd iti bhva ||MT_2,18.54|| @<#25 d[r]>@ yo yo nmeha dnto brahmatattvvabodhane / dyate sa sa*<@<26>@>* boddhavya svapnadajagadgata //MU_2,18.55// "svapnadajagadgata" bhramarpa ity artha ||MT_2,18.55|| @<#26 [s]a>@ phalitam ha eva sati nirkre brahmay kravn katham / dnta iti nodyanti mrkhavaikalpikoktaya //MU_2,18.56// "nodyanti" nottihanti | asmbhir ata*<@<27>@>* eva pratyuktatvd iti bhva ||MT_2,18.56|| @<#27 a[ta]>@ any siddhaviruddhdidk dntapradae / svapnopamatvj jagata samudeti na kcana //MU_2,18.57// "any" prvokty de sakt itar k | "na k"pi | "siddhaviruddhdidk"*<@<28>@>* ida siddha ida viruddham itydirp ukti | "jagata svapnopamatvt dntapradae" dntapradartham "na samudeti" | "di"abdeneda leena siddha viruddha veti*<@<29>@>* der grahaam | svapnopame jagati ida siddha idam viruddham iti*<@<30>@>* | kathana na yukta sarvasyyuktatvd iti bhva ||MT_2,18.57|| @<#28 siddh[a] #29 veti #30 iti >@ avastu prvparayor vartamnavicrita / yath jgrat tath svapna siddham*<@<31>@>* blam akatam //MU_2,18.58// "prvparayo" bhtabhaviyator arthayo | "avastu" bhvapradhno nirdea | "avastutvam" asattvam "vartamnavicrita" bhavati | vartamne hi bhtasya gatatvt bhaviyata angatatvt asattva vicrapadavm yti | tadabhinnasya vartamnasypi avastutvam*<@<32>@>* aparihryam eveti svayam eva jeyam | ata "blam" blaparyanta | "yath svapna tath jgrad" iti | "akata" samyak | "siddham" bhavati ||MT_2,18.58|| @<#31 ddha[m] #32 st[u]tvam>@ svapnasakalpanadhynavarapauadhdibhi / ye 'rths ta iha dnts tadrpatvj jagatsthite //MU_2,18.59// "ye 'rth"*<@<33>@>* ity | atra "d" iti ea | "tadrpatvt" svapndyartharpatvt | ata "ih"satyai padrthai satyasya brahmaa upamnopameyabhva ekadeasdharmyeeti*<@<34>@>* bhva ||MT_2,18.59|| @<#33 ['r]th #34 s[]dharmye[]eti>@ nanu tvay ktev anyeu grantheu k vrtety | atrha mokopyakt granthakrenye 'pi ye kt / granths tev iyam evaik vyavasth bodhyabodhane*<@<35>@>* //MU_2,18.60// "mokopyakt granthakrea" mayety artha | "bodhyasya" bodhanyasya brahmatattvasya | "bodhane" kathane | "vyavasth" rti ||MT_2,18.60|| @<#35 [dh]yabo>@ nanu katha svapnasadatva jagato 'stty | atrha svapnbhatva ca jagata rute stre 'vabhotsyate*<@<36>@>* / ghra na pryate vaktu vk kila kramavartin //MU_2,18.61// "avabhotsyate"*<@<37>@>* jtu akyate | tarhi yugapad eva sarva stra kathayety | atrha | "ghram" iti | "vca kramavartitva" sphuam eva | "na" hi eka vkyam anirvhya dvitydika vkya "vaktu" akyate ||MT_2,18.61|| @<#36 'va[bh]o #37 ava[bh]o>@ svapnasakalpasudhynanagardyupama jagat / yatas ta eva dnts*<@<38>@>* tasmd bhntha netare //MU_2,18.62// "yata jagat" | "svapnasakalpasudhyneu" d ye "nagardaya" | te "upam" yasya | tda bhavati | "tasmt ta eva sudhynanagardaya"*<@<39>@>* eva "dnt bhnti" asmka buddhau sphuranti | "itare" satyabht nagardaya | "na" bhnti ayuktatvt ||MT_2,18.62|| @<#38 nt[s] #39 su[dhy]na>@ akraa krain yad bodhyopamyate / na tatra sarvasdharmya sambhavaty upambhramai //MU_2,18.63// "akraa" kraarahita brahma | "krain" kraayuktenkdin | "upambhramai" anyopamdasarvathsdharmyarpai viparyayai ||MT_2,18.63|| upameyasyopamnd ekena sadharmat / agkryvabodhya dhmat nirvivdin //MU_2,18.64// "dhmat" na tv adhmat | sa hi rambha eva vivdapara eva tihatti bhva ||MT_2,18.64|| nanv ekena dharmea sadena upamna katham upameyasya pratti kartu aknotty | atra dnta sdhayati arthvalokane dpd bhmtrd te kila / na sthlatailavartydi*<@<40>@>* kicid apy upajyate //MU_2,18.65// "bhmtrt" prakamtrarpt | "sthlam" ptram ||MT_2,18.65|| @<#40 va[r]ty>@ etad eva drntikayukta kathayati ekadeasadharmatvd upameyvabodhanam / upamna karoty aga dpo 'rtha prabhay yath //MU_2,18.66// "prabhay" prabhkhyenaikadeena ||MT_2,18.66|| dntasyamtrea bodhyabodhodaye sati / updeyatay grhyo mahvkyrthanicaya //MU_2,18.67// na tu dntamtra eva sthtavyam iti bhva ||MT_2,18.67|| na kutrkikatm etya nany prabuddhat / anubhtyapalpttair*<@<41>@>* apavitrair vikalpitai //MU_2,18.68// "prabuddhat" jnit | "kutrkik" hi rambha eva codyn dattv prabuddhat nayanti | "vikalpitai" kathabhtai | "anubhte" ya "apalpa" nihnava | tena "ttai" ghtai ||MT_2,18.68|| @<#41 bhty<>[a]pa>@ nanu purni stri ca tyaktv kimartha tvadukta stra ghma ity | atrha vicrad anubhavakri vmaya- prasagatm upagatam asmaddiu / striyoktam apy aparam athpi vaidika vaco vacapralapanam eva ngama //MU_2,18.69// "asmaddiu" prmikeu | "striy uktam api" strkartka pralapitam api | "vmayaprasagatm" straprasagatm | stratvam iti yvat | "upagatam" | kathabhta tat | "vicrat anubhavakri" | "atha" pakntare | "vaidika vaca api vacapralapanam eva" pralpa eva bhavati | "ngama" bhavati anubhavakritvbhvd ity artha ||MT_2,18.69|| sargntalokenpy etad eva kathayati asmkam asti matir aga tayeti sarva- straikavkyakaraa phalita yato 'ta / prttikrthamayastranijgaput savedand itarad asti na na pramam //MU_2,18.70// he "aga" | "asmka matir asti iti" | "ata" heto | "asmka tay" buddhy | "sarvastraikavkyakaraa yata phalitam" | "ata" heto | "na" asmka | "savedant" jnt | anyat "prama nsti" | sarvasmi stre savedanam evsmbhi prama dam | ato 'smkam api tad eva pramam iti bhva | "savedant" kathabhtt | "prttika" pratter gata | na tu kalpita | ya "artha"*<@<42>@>* | tan"mayam" yat "stra" | tad eva "nijgam" upakrakatvt svga | tena "put" vddhi gatt ||MT_2,18.70|| @<#42 arth()*a*>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae adaa sarga || 2,18 || o prvoktam evrtha punar api spaayati viiasadharmatvam upamneu ghyate / ko bheda sarvasdye tpamnopameyayo //MU_2,19.1// "viiena" kryasdhakenena | "sdharmya" sdyam | ekenpi kryasya siddhatvn na ko 'pty artha ||MT_2,19.1|| dntabuddhd ektmajnastrrthavedant / mahvkyrthasavitty ntir nirvam ucyate //MU_2,19.2// "ekam" kevalam | "tmajna" pratipdyatvena yasmin | tda yat "stra" | tasya yo "'rtha" | tasya "vedant" vicrt | utpannay "mahvkyrthasavitty" | garbhktvntaravkyamahvkyrthaparicchedena*<@<1>@>* | siddh "nti" manakobharhitya | paitai "nirvam ucyate" | "vedant" kathabhtt | "dntai buddht" jtt siddhd iti yvat ||MT_2,19.2|| @<#1 kt()v>@ upasahra karoti tasmd dntadrntavikalpollasitair alam / yay kaycid yuktyu mahvkyrtham rayet //MU_2,19.3// "alam" ktam | naitai prayojanam ity artha ||MT_2,19.3|| nti reya para viddhi tatprptau yatnavn bhavet / bhoktavya odana prpta ki tatsiddhivikalpitai //MU_2,19.4// "nti" manovikalparpakobharhityam | "siddhivikalpitai" katham etat sampannam iti vikalpai ||MT_2,19.4|| akraa kraibhir bodhrtham upamyate / upamnais tpameyasadair ekadeata //MU_2,19.5// "akraa" kraarahitabrahma | "ekadeata" ekena dharmea ||MT_2,19.5|| sthtavya neha bhogeu vivekavikaltman / upalodarasajtaparipnndhabhekavat //MU_2,19.6// spaam ||MT_2,19.6|| dntair yuktibhir yatnd vchita tyajatetarat / vicraavat bhvya ntistrrthalin //MU_2,19.7// "vchita" abhilaitam | "itarat" vicravyatiriktam | "nti" ca "strrtha" ca tbhy late iti tdena ||MT_2,19.7|| stropaamasaujanyaprajtajjasamgamai*<@<2>@>* / antarntarasampannadharmyrthoprjanakriya //MU_2,19.8// tvad vicrayet prjo yvad virntim tmani / samprayty apunarn nti turyapadbhidhm //MU_2,19.9// "stra" ca "upaama" ca "saujanya" ca "praj" ca "tajjasamgama" ca | tai upalakita | "antarntare" madhye madhye "sampann" | "dharmyn" dharmd*<@<3>@>* anapetn "arthnm uprjanam" | tasya*<@<4>@>* "kriy" yasya sa | tda "prja tvat vicrayet" | "yvat apunarn"*<@<5>@>* pradhvasbhvarahit | "turyapadbhidh" turyapadeti nmadheym | "tmani virnti" tmavirntilaka ntim | "samprayti" ||MT_2,19.8-9|| @<#2 ta[j]ja #3 rmd #4 na()[m] | [ta]sya #5 punnan>@ nanv tmani virnty ki setsyatty | atrha turyavirntiyuktasya pratrasya bhavravt / jvato 'jvata caiva ghasthasytha v yate //MU_2,19.10// na ktenktenrtho na rutismtivibhramai / nirmandara ivbhodhi sa tihati yathsthitam //MU_2,19.11// "jvata" jvanmuktasy"jvata" videhamuktasya | "artha" prayojanam | nanu katham asau tihatty | atrha | "nirmandara" iti | "sa" virntiyukta ||MT_2,19.10-11|| ekenopamnnm upameyasadharmat / boddhavy bodhyabodhya na stheya codyacacun //MU_2,19.12// "codyena cacu" vitta*<@<6>@>* | prasiddha iti yvat | iti "codyacacu" codyalenety artha ||MT_2,19.12|| @<#6 vit[ta]>@ yay kaycid yuktyu boddhavya bodhyam eva te / muktaye tan na payanti vykul codyacacava //MU_2,19.13// "te" iti kartari ah | "tvm" iti ea | "vykul codyacacava"*<@<7>@>* | "tat" tad | tvm "na payanti" | kim utdhigacchantti bhva ||MT_2,19.13|| @<#7 va[]>@ codyacaco lakaa kathayati hdaye savidke virnte 'nubhavtmani / vastuny anartha ya pra codyacacu sa ucyate //MU_2,19.14// "hdaye" manasi | "virnte" 'pi "anubhavtmani savidke" cidke | "vastuni ya anartham" saayarpam anartham | "pra" pcchaka*<@<8>@>* bhavati | paitai "sa codyacacu ucyate" | svnubhavvie 'pi vastuni ya puna puna codyn utpdayati sa codyacacur iti bhva ||MT_2,19.14|| @<#8 p[]>@ abhimnavikalpair ajo japti vikalpayan / bodha malinayaty antar mukha sarpa ivmalam //MU_2,19.15// "abhimnen"ha samyak codanala ity abhimnena ktai "vikalpai" | codyarpai vikalpai | "anta" svasmin | "aja" svm "japti" buddhi | "vikalpayan" vikalpayukt kurvan | "bodha malinayati" bhedamlinyadita karoti | ata tvay vyarh vikalp | na kry iti bhva ||MT_2,19.15|| upadee upayogyn pram niraya prastauti sarvapramasattn padam abdhir apm iva / pramam ekam eveha pratyaka rma tac chu //MU_2,19.16// "sarvsm" anumndibhedabhinnnm samastn "pramasattn" | "abdhir ivp" sthna*<@<9>@>* raya | "ekam pratyakam eva iha" loke "pramam" asti | na hi anumndaya pratyaka vin sthtu aknuvanti | he "rma" | tvam "tat" pratyaka nma prama | "u" ||MT_2,19.16|| @<#9 n<>[a]>@ pratyakam eva kathayati sarvrthasram adhyaka vedana vidur uttam / nna tat prati yat siddha tat pratyakam udhtam //MU_2,19.17// "uttam" reh | "sarvrthn sra"prakanadvrea siddhipradatvt srabhta "vedana" jnam eva | "adhyaka vidu" srabhtavastuvcakatvd "adhyaka"abdasya | he rma | "nna" nicaye | "tat prati" vedanarpa adhyaka prati | "yat siddha" bhavati | paitai "tad" vastu "pratyakam udhtam" | aka prati siddha pratyakam iti vyutpatte | akaabdasya ca bhmetivad adhyakavcakatvam ||MT_2,19.17|| tata kim ity | atrha anubhter vedanasya pratipatter yathsthitam / pratyakam iti nmeha kta jva sa eva ca //MU_2,19.18// ata paitai | "anubhte" anubhtirpasya | "pratipatte" pratipattirpasya | "vedanasya" | "iha" loke | "yathsthitam" na tv anyath sabhvita | "pratyakam iti nma ktam" | vedanasyaiva vedana prati siddhatvd anyasya sarvasya tasmil laysdant "sa eva jva" bhavati | vedand anyasya arrde patulyatvena jvatvyogt anubhtipratipattyo sphuatvsphuatvakto bhedo jeya ||MT_2,19.18|| padrthnm etadrpatvam eva kathayati sa eva savit sa punar ahatpratyaytmaka / sa yayodeti savitty s padrtha iti smt //MU_2,19.19// "sa eva" jva eva | rohvasthy*<@<10>@>* "savit" bhavati | "sa" evvarohvasthy*<@<11>@>* "ahatpratyaytmaka" bhavati | "sa" ahatpratyaytmaka jva | "yay savitty" yena ghadisavedanena rpea | "udeti" sphurati | "s" savitti | paitai "padrtha iti smt" | na hi padrthasya savittivyatirekea pthaksvarpam asti | sattve 'py asan*<@<12>@>* kalpatvt | na hi savitti vin sat sat bhavati ||MT_2,19.19|| @<#10 [roh] #11 v[a]ro #12 asa<>*n*>@ padrthn jagattva kathayati sa sakalpavikalpdyai ktannkramo bhramai / jagattay sphuraty ambu taragditay yath //MU_2,19.20// "sa" padrtha | "sakalpavikalpdyai" sakalpavikalpaprabhtibhi pramtniai viparyayajnai | "ktannkrama" san | "jagattay sphurati" | ki "yath" | "ambu yath" | "yath" tat "taragditay" sphurati tathety artha ||MT_2,19.20|| nanu uddhasya vedanasya katham evarpat sampannety | atrha prg akraam evu sargdau sargallay / sphuritv krabhta pratyaka svayam tmani //MU_2,19.21// "pratyaka" vedanarpa pratyaka | "prk" sargt prk | "akraam eva" sat | "sargdau" sargonmukhatsamaye*<@<13>@>* | "sargallay sphuritv" | "tmani" sargarpe svtmani | "svaya" svtantryea | "krabhtam" | na ca svtantryakte katham iti paryanuyoga yukta iti bhva ||MT_2,19.21|| @<#13 [sargo]nmu>@ nanu vedanarpasya jvasya kraatva kirpam astty | atrha kraatva vicro 'sya jvasysad api sthita / sad ivsy jagadrpasampattau vyaktim gatam //MU_2,19.22// "jagadrpasampattau vicra" vimara | "asya" uddhavedanarpasya "jvasya" | v "kraatva" bhavati | kathambhta "kranatva" | "asad api" paramrthata asatsvarpam api | "sad iva sthitam" | puna kathambhta | abhi"vyakti" prkaya "gatam" ||MT_2,19.22|| nanu punar api ki tasya jvasya kraatva nayaty atha v nety | atrha svayam eva vicras tu sanaartha svaka vapu / nayitv karoty u pratyaka parama padam //MU_2,19.23// "svayam eva vicra sanaartha" svbhvayukta | "svaka vapu" nijavicrkhya svarpa "nayitv" | "parama pada" kraatvnavacchinna svasvarpa | "pratyaka" "karoti" | vicravad eva | punar api jvasya kraatva nayatti bhva ||MT_2,19.23|| nanu vicra katha parama pada pratyakkarotty apekym ha vicrayan vicro 'pi ntmnam adhigacchati / yad tad nirullekha param evvaiyate*<@<14>@>* //MU_2,19.24// "vicra" vimara | "tmna vicrayan"*<@<15>@>* kirpo 'ham iti vimaraviaykurvan | "yad tmna ndhigacchati" na kicidrpatvt na labhate | "tad nirullekha" vimararahita | "para" pada uddhacinmtrkhyareha svarpam | "evva"tihate vicraybhvd ity artha ||MT_2,19.24|| @<#14 v[a]i #15 vic(i)**r()yan(i)>@ nanu purua*<@<16>@>* etasym avasthy buddhndriyakarmi karoti na vety | atrha manasy anhite nte tair buddhndriyakarmabhi / neha kaicit ktair artho nktair apy abhvant //MU_2,19.25// "manasi" vicrasvarpe manasi | "anhite" svakriym akurvati | ata eva "nte" sati | puruasya "tai" prasiddhai | "kaicid"*<@<17>@>* "buddhndriyakarmabhi"*<@<18>@>* "ktai" | "artha na" bhavati | "aktai" c"rtha na" bhavati | kuta | "abhvant" bhvanrhityt | nairapekyd iti yvat ||MT_2,19.25|| nanu tad*<@<19>@>* karmendriy k vrtety | atrha manasy anhite nte na pravartanta eva te / karmendriyi karmdv asacritayantravat //MU_2,19.26// "karmendriy" tasym avasthy "pravartanam eva n"sti | k vrt tatkarma syd iti bhva | etd cvasth jvanmuktn durlabhaiva | na hi sarvad te atraiva tihanti | videhamukts tu sarvad etanmay evety*<@<20>@>* ala bahun ||MT_2,19.26|| @<#16 nan[u] #17 kai[] #18 y()k[a]rma #19 *ta*d #20 ev[e]ty>@ vedanarpavicrantyaiva manantir bhaviyatty abhipryeha manoyantrasya calane kraa vedana vidu / prl drumeasya*<@<21>@>* rajjur antargat yath //MU_2,19.27// pait "manomantrasya calane vedanam" eva "kraa vidu" | vedannantaram eva hi mana calati | "prl" asya manasa "antargat rajju" bhavati | kasya | yasya "drumeasya yath" | aya bhva | "mana" drumeatulyam | "prl" rajjutuly | "vedanam" rajjugrhakatulyam | iti vedanasyaiva manapravttau kraatvt | yukt tacchntau tacchntir iti ||MT_2,19.27|| @<#21 d*ru*me>@ nanu bhavatu vedananty mananti | vedanakobhena manasa kobhe sati jagat kuto nirytty | atrha rplokamanaskrapadrthdykula jagat / vidyate vedanasyntar vte 'nta spandana yath //MU_2,19.28// "padrth" rpdhrabhtni dravyi | ato vedand eva "rpdi"rpam "jagan" nirytti bhva ||MT_2,19.28|| nanu svabhvata uddhasya vedanasynta katham etad astty | atrha sarvtmavedana uddha yathodeti tadtmakam / bhti prastadikklabhyntrpadehakam //MU_2,19.29// "uddham" kenpi rpeparinihitam | ata eva "sarvtmavedanam yathodeti tadtmaka bhti" sphurati | na tu tanmadhye malam iva jagad astti bhva | kathambhta "vedana" | "dik kla" ca "bhya" c"nta" ca | tat digdi*<@<22>@>* | "prasta" vistra gata | digdirpa "deha" svarpa yasya | tat "prastadikklabhyntrpadehakam" ||MT_2,19.29|| @<#22 di(ha svarpa yasya)gdi>@ puna puna lokntarea*<@<23>@>* tad eva pratipdayati draaiva dyatbhsa sva rpa dhrayan sthita / sva yath*<@<24>@>* tatra yad rpa pratibhti tathaiva tat //MU_2,19.30// "dra eva" vedanasvarpa "dra eva" | "dyatay bhsate" | iti tda "svarpa dhrayan sthita" bhavati | "tatra" sati "tasye"ti ea | tasya drau "sva rpa yath bhti" sphurati | "tat" sva rpa | "tathaiva" bhavati | nnyath svapnavad iti ea ||MT_2,19.30|| @<#23 [lokn]ta (?) #24 ya(tha)th>@ sarvam tm yath yatra sakalpatvam ivgata / tihaty u tath tatra tadrpa iva rjate //MU_2,19.31// "sarvam tm" bhavati | ata sa tm "yatra yath tihati tatra tath tadrpa iva rjate" | paramrthatas*<@<25>@>* tu na rjate | svarpe tathaiva sthitatvd it"va"abdopdnam | "tm" kathambhta*<@<26>@>* iva | "sakalpatva" sakalpabhva | "gata iv"nyath nnrpatvam asya na yujyeteti bhva ||MT_2,19.31|| @<#25 m[rtha]tas #26 t<>[a]>@ sarvtmakatay draur dyatvam iva yujyate / dratva*<@<27>@>* drasadbhve dyasya tv asti*<@<28>@>* nsata //MU_2,19.32// "drau sarvtmakatay" uddhatay sthitena "sarva"bhvena | "dyatva yujyata iva" | paramrthatas tu na yujyate dratvd apracyuter it"va"abdopdna | "asata" svarpesata | "dyasya dratva"*<@<29>@>* "nsti" | "dratay"*<@<30>@>* "sambhvite" svasmin svpekatventmraypatte ||MT_2,19.32|| @<#27 d<>[ra] #28 [tv a]sti #29 d<>[ra] #30 d<>[ra]>@ phalita kathayati akraakam evto brahmakalpam ida sthitam / pratyakam eva nirmt tasys tv anupdhaya //MU_2,19.33// "ata akraakam" paramrthata uddhasya brahmaa akartkatvt kraarahitam | "ida" jagat | "brahmakalpam" brahmasada | "sthita" bhavati | kathambhtam jagat | "pratyakam eva" sphuam eva | "nirmt"*<@<31>@>* pramtrahitam*<@<32>@>* uddhasya brahmao mttyogd | anyath auddhatpatte | nanu m bhavatu brahmaa kraatva mttva*<@<33>@>* v | tadan tu tad bhavatv ity | atrha | "tasy" iti | "tu" pakntare | "tasya" brahmaa | "a anupdhaya" kraatvdirpopdhirahit bhavanti | anyath taddvrea tasypi sopdhitvaprasagt ||MT_2,19.33|| @<#31 m[t] #32 hi[ta]m #33 tv[a]>@ eva prsagitva parityajya praktam evnusarati svayatnamtretararpako yas tad daivaabdrtham apsya dre / rea sdho padam uttama tat svapaurueaiva hi labhyate 'nta //MU_2,19.34// "ya svayatnamtrakt itararpaka" itararpatvena kalpita | "tad daivaabdrtha dre apsya" | he "sdho" | "rea tat uttama pada anta svapauruea" mnasikena pauruea | "labhyate" ||MT_2,19.34|| sargntalokena vicrvadhi kathayati vicraycryaparampar matena satyena sitena tvat / yvad viuddh svayam eva buddhm anantarp paratm upaii //MU_2,19.35// tvam "satyena sitena" doarahitena | "cryaparampar matena" matnusrea | "tvat" tvatkla "vicraya" | "yvat paratm" uttracidrpatm "upaii" | "paratm" kathambhtm | "viuddhm" cetykhyamalarahitm | puna kathambhtm | "svayam ev"va"buddhm" anubuddhm | puna kathambhtm | "anantarpm" aparicchinnasvarpm | iti ivam ||MT_2,19.35|| iti rbhskarakahaviracity rmokopyaky mumukuprakarae ekonavia sarga || 2,19 || mumukor vyavahra saghya kathayati ryasagamayuktydau praj vddhi nayed balt / tato mahpuruat mahpurualakaai //MU_2,20.1// purua "dau ryasagamayukty" sdhusagkhyenopyena | buddhi "vddhi" vivekakamatva "nayet" | "tata" buddhysdhitai "mahpurualakaai mahpuruat" bhavet ||MT_2,20.1|| nanu mahpuruaguair vin mahpuruat katha sidhyatty*<@<1>@>* apeky tadguharaam eva kartavyatvena kathayati yo yo yena gueneha purua pravirjate / iketa ta tam evu tasmd buddhivivddhaye //MU_2,20.2// "buddhy vivddhaye"ti v pha | ryasagamayukty vivddhay buddhy ity artha | anyath buddhivddhyabhve katha paraguagrahaasmarthya syt ||MT_2,20.2|| @<#1 sidh[y]a>@ nanu tarhi guagrahaa suamam eveti*<@<2>@>* mahpuruatpi susdhyaiva syd | ity atrha mahpuruat tv e amdigualin / samyagjna vin rma siddhim eti na kasyacit //MU_2,20.3// ata "samyagjnam" evryasagamayukty prathama sdhyam iti bhva ||MT_2,20.3|| @<#2 su<>[]am[am] eveti>@ nanu samyagjnena ki setsyatty | atrha jnc chamdayo ynti vddhi satpuruakramt / lghany phalenntar ver iva navkur //MU_2,20.4// "jnt" kathambhtt | "satpuruakramt" | na tv asatpuruakramt | "krama" parip | "di"abdena damdn grahaam | "ver" iti pacam ||MT_2,20.4|| nanu amdibhir api ki syd ity apekym ha amdibhyo guebhya ca vardhate jnam uttamam / anntmakebhyo yajebhya livir ivottam //MU_2,20.5// "uttamam" paramtmaviayatvena sarvebhyo jnebhya reham ||MT_2,20.5|| phalitam ha gu amdayo jnc chamdibhyas tath jat / paraspara vivardhete*<@<3>@>* ete 'bdasaras yath //MU_2,20.6// ata "jnc chamdaya" | "amdibhyo" "jna" | "yath abdebhyo" meghebhya sara | sarasa megh iti pirtha ||MT_2,20.6|| @<#3 vardh[e]te>@ punar apy etad eva kathayati jna satpurucrj jnt satpuruakrama / paraspara gatau vddhi jnasatpuruakramau //MU_2,20.7// "satpurucrt" amder ity artha ||MT_2,20.7|| nanu jnaamayo sapattau puruasya kena yatnenottamapadaprptir bhavatty | atra sadntam uttara kathayati yath kamalarakiy gty vitatatray*<@<4>@>* / khagotsdena sahito*<@<5>@>* gtnanda prasdhyate //MU_2,20.8// jnasatpuruehbhym akartr kartrpi / tath pus niricchena samam sdyate padam //MU_2,20.9// "yath kamalarakiy" gopikay kartry | "vitat" csau "tr" ceti tdy "gty" karaabhtay | "khagn" ya "utsda" dhnyd apsana | tena "sahita" "gtnanda prasdhyate" | na hi tasy tatra yatno 'sti | gtimtreaiva gtnandakhagotsdayo*<@<6>@>* siddhatvt | mg*<@<7>@>* hi aya svabhva ea yat gti rutv bhakyam api tyajantti | tath kartr nha karteti nicayt karttvaleparahitena "kartrpi" kartvad bhsamneneti yvat | "puruea" kartr | "jnasatpuruehbhy" jnaamdibhy karabhy | "ayatnena" yatnarahitam eva | "padam" uddhacinmtrkhyam uttama pada | "samsdyate" prpyate | jna amdika cety etanmtrakam evtropya | nnyat kicid iti bhva | "puruea" kathambhtena | "niricchena" jnaamdipratay padaprptv apcchrahitena | anyathecchrpasya kobhasya sthitatvt prat na syd iti bhva ||MT_2,20.8-9|| @<#4 *t*ra #5 hit[o] #6 da*kha*go #7 g[]>@ mumukuvyavahraprakarabhidheya vastpasaharati sadcrakrama prokto mayaia raghunandana / tathopadiyate samyag aya jnakramo 'dhun //MU_2,20.10// "prokta" etadyuktasyaiva vakyame jnakrame 'dhikritvd iti bhva | nanv adhun ki karoty apekym ha | "tathopadiyata" iti | "tath" sadcrakramavat | "jnakrama" brahmopadi svtmajnaparip ||MT_2,20.10|| prakaraamhtmya kathayati ida yaasyam yuya pururthaphalapradam / tajjd pttmastrrthc chrotavya kila dhmat //MU_2,20.11// bhyadn samukhkartum iti "yuyam" iti ca "ida" mumukuvyavahrkhya prakaraam | "pururthaphalapradam" mokadam | "tajjt" kathambhtt | "pta" samya nicita | "tmastrm" adhytmastrm | "artha" yena | tasmt ||MT_2,20.11|| nanv etacchravaena ki syd ity | atrha rutv tu buddhinairmalyd bald ysyasi satpadam / yath katakasalet prasdam avaam paya //MU_2,20.12// tvam etac "chrutv" | siddht "buddhinairmalyt" | "balt" ayatnam eva | "satpada ysyasi" | atrottarrdhena dntam ha | "yathe"ti | "katakam" jalauddhikr dravyaviea ||MT_2,20.12|| nanu katham etacchravaena purua*<@<8>@>* satpada ytty | atra sargntalokenottara kathayati viditavedyam ida hi mano mune*<@<9>@>* vivaam eva hi yti*<@<10>@>* para padam / yad avabuddham akhaitam uttama tad avabodhada na jahti hi //MU_2,20.13// he "mune" munikarmnvitatvt munirparrma | "hi" yasmt | "viditavedya mana vivaam eva para pada yti" | ato viditavedyatvakria etacchstraravat satpadaprptir*<@<11>@>* yuktaiveti bhva | nanu viditavedyam api mana yadi kadcid viditavedyat*<@<12>@>* jahti tad ki kryam | ity atrha | "yad" iti | manas "yat uttama" na tv adhara bhogarpa vastu | "avabuddha" samya nicitam | "tat" mana | tad"avabodhada" tasyottamasya vastuna | yo "'vabodha" tasya "da" | "hi" nicayena | "na jahti" | viditavedyo hi kadcid api viditavedyat "na jaht"ti ttparyam | iti iva iva ivam iti ||MT_2,20.13|| @<#8 a<>[] #9 ne #10 yti #11 sa<>[t]pa #12 yat>@ iti rbhskarakahaviracity rmokopyaky mumukuprakarae via sarga || 2,20 || rot bhvanveasatktasvntalinm | mumukuvyavahroktivykhy satphaladstv iyam || 1 || yacchaktyveavaata smarthya kryagocaram | bhvnm astu yatno 'ya tatkryatvena nicita || 2 || svtmalbhamahodraphalayogyatvabhvana | mumukuvyavahro 'ya sphuratn mama mnase || 3 || iti ivam || iti rkmramaalntarvartyrdhyapdamahmhevaravairyakahtmajarmadavatrakahaputrarbhskarakahaviracity rmokopyaky mumukuvyavahraprakaraa samptam | iti ivam || 3. Prakaraa: Utpatti (3,1.1-41; 3,3.13-3,12.4; 3,13.50-3,16.41) rrmya*<@<1>@>* nama | o ktv citta svabodhasmaraavinihata*<@<2>@>* prauhamohndhakra smtv jnaprad t sumahitavibhav rguro pduk ca / dhytv vighnntaka ta ivasutam anagha rgaea suream utpattykhyvaghiprakaraavivtis tanyate bhskarea // eva mumukuvyavahrkhye prakarae vakyamopadedhikritvasampdananimitta*<@<3>@>* vyavahra pratipdya tacchravaamtrea ca rrma prptatadanuhnaphala vibhvya*<@<4>@>* prapacasynutpattisatattvotpattijnam updeyabhtamokaprptau mlakraatay nicitya tadupapdakam utpattiprakaraam*<@<5>@>* rabhama vakyamabrahmaikatvrayaena guruiyabhvnupapatti purasktya svavyatiriktaiyopadeabhvena*<@<6>@>* paraprayukta codyam abhiakamna taduddhranimittabhta brahmaikatve 'pi svapnadntena padrthabhedagrhaka brahmavidanubhava prathama*<@<7>@>* kathayati || @<#1 r r[mya] #2 hata[] #3 va<-->[kyam]opa #4 bh<->[]vya #5 utp<-->[atti]pr<--->[akara]am #6 de<---->[abhvena(?)] #7 anu<--->[bhava pra]tha>@ vgbhbhir brahmavid brahma bhti svapna ivtmani / yad-ida-tat-sva-abdrthair yo yad vetti sa vettu tat //MU_3,1.1// uttaravkyastha*<@<8>@>* "vett"ti pada prvavkye 'pi yojanya | tenyam artha | "brahmavit" brahmajn | "vetti" anubhavati | kim iti karmpeky paya mgo dhvattivat vkya karmatvena kathayati "vgbhbhir" iti | "brahma" nnpadrthabhvena bhita*<@<9>@>* kim api skma vastu | "bhti" vilasati | sphuratti yvat | kai bhti | "yad-ida-tat-sva-abdrthai" | "yad"disarvanmaabdavcyabhtai padrthai | tadrpeeti yvat | itthambhve tty | padrthn ca "yad"disarvanmavcyatva vastpalakaa | yatra sarvanma*<@<10>@>* prayujyate dravyam ity ucyate | so 'rtha bhedyatvena vivakita ity abhiyuktasmarat jeyam | kutrdhre bhti | "tmani" svabhittau | tadvyatiriktasya dvityasybhvt | ida bhna ca artht jgratklna*<@<11>@>* jeyam | svapnasya dntatayopdnt suupte nyamtrabhnspadatvc ca | "yad-ida-tat-sva-abdrthai" kbhi*<@<12>@>* | "vgbhbhi" | vg atra samnaviayatvena vikalpa abhipreta | tena vikalpabhnarpair ity artha | bhsamn ete padrth hi svapnapadrthavat vikalparp eva | tatsratay sthitasya uddhacinmtrasyaiva vastuta*<@<13>@>* arthatvt | kasminn "iva" bhti | "svapne" "iva" | yath "svapne" | "brahma" svapnapadrthatay bhitam | tmkhye vastuni | "tmani" svabhittau | "vgbhbhi" vikalpabhnabhtai | "yad-ida-tat-sva-abdrthai bhti" | tath ity artha | svapne hi tmabhvena*<@<14>@>* sthitasya brahmaa padrthabhvena bhna sarvaskikam eva | nanv anye bauddhdaya sarvath padrthpahnava kurvanti | tat katha tvayaivam uktam ity ha "yo yad" iti | ya ya kacit brahmavida bauddhdi yat yat padrthn sarvath asattvdi "vetti" anubhavati | "sa tat vettu" anubhavatu | kim asmka tadvedanena | brahmavidvedane eva ttparyt iti bhva | atra ca "yac"chabda "idam"ditrayea saha samndhikarayadarant smnyaniha | i "idam"daya traya vieanih | tatrpi "ida"abda pratyakavedyaniha iti sarvanmacatukenaiva sarvapadrthkepasiddhv anupayuktatvd anyem akathanam iti jeyam | atha v "brahmavid" ity mantraapada brahmajndhikte rrme viidhikritvascanya prayukta | tath ca sphua evrtha | npi duryojakatvkhyadopatti ||MT_3,1.1|| @<#8 u<-->[ttara]vkyastha #9 b<-->[hita] #10 ya<-->[tra sa]rva<->[n]ma #11 j<->[grat]k #12 ka(thambhtai)[]*bhi*. #13 *va*stuta #14 tm()abh>@ proktabrahmavidanubhavrayaena akviaykta paraprayukta codya pariharati nyyennena sarvasmin sarge brahmmbare sati / kim ida kasya vakti codyacacur nirkta //MU_3,1.2// "anena nyyena" anay padrthn brahmamayatve 'pi bhedasdhikay brahmavidanubhavarpay yukty | na tu padrthn sarvathpahnavakriy bauddhdiyukty | "sarge" sjikriykarmai bhvajte | "brahmmbare" brahmkarpe | "sati" | tvam kirpa | tvam "kim ida" kirpam "ida" stra | "kasya" kirpasya iyasya | "vaki" kathayasi | sarvasya brahmaikarpatvt | "iti" evarpa | yat "codyam" kepa | tena "cacu" prasiddha | evarpacodyakrti yvat | "nirkta" pratikipta bhavati | tena vitta iti cacuppratyaya*<@<15>@>* | vitta prasiddha ity artha | nanu katham etena codyanirsa | ucyate | brahmavid paramrthena brahmaikatve 'pi vyavahraday svapnatulyasya iyasya ydo yaka tdo balir iti nyyrayaena tadrpopadeakaraa yuktam eva svapnatulyasya jagata agkarat | sarvath padrthpahnavakri bauddhdnm eveda codya yuktam iti ||MT_3,1.2|| @<#15 Vgl. P 5.2.26.>@ eva akitacodyanirsa ktv svopadea prati rotn samukhkaroti aha tvad yathjna yathvastu yathkramam / yathsvabhva vacmda tat sarva ryat budh //MU_3,1.3// "tvac"chabda skalye | "aha" vasihkhya guru | "ida" mokopybhidha stra | "tvat" skalyena | "vacmi" kathaymi | katha vacmi | "yathjnam" jnnusrea | tath "yathvastu" vastvanusrea*<@<16>@>* | tadvat "yathkramam" kramnusrea | puna katham | "yathsvabhva" svabhvnusrea | jndaya catvra eva hi strapravttinimittabht | "tat" tato heto*<@<17>@>* | he "budh" | yumbhi "sarvam ryatm" ravaagocarkriyatm | "budh" ity mantraapada budhnm evaitacchstraravae adhikritva scayati | "sarvam" ity anena sakalam ida rutv paramaprayojanvpti bhaviyatty ardhd utthya na gantavyam iti scitam ||MT_3,1.3|| @<#16 srea #17 het[o]>@ eva ravaayogya budhavarga samukhktyotpattiprakaraattparyrtha lokena saghya kathayati svapnavat payati jagac cinnabho dehavinmayam / svapnasasradnt ihaivnta samanvit //MU_3,1.4// cetayati paprakhya karaavarga svveena cetanakriykarttve prerayatti "cit" sarvntargata kim api uddha tattva | atha v cetatti "cit" citikriykartbhta kim api tattvam | s eva "nabha" sarvavypakatvt ka | tat "cinnabha" cidka | "jagat" gamanalam dyaprapaca | "svapnavat payati" svapnavat svaya kalpayitv anubhavati | kda "jagat" | "dehavinmaya" | "dehavit" deho 'ham iti jnam | ahakra iti yvat | tasya vikra "dehavinmaya" ahakrasvarpa | na tu uddham ity artha | nanu svapna kim iha dntatvena datta ity | atrha "svapne"ti | svapne d sasr "svapnasasr" | te eva "dnt" nirayasthnni | te "svapnasasradnt ihaiv"smin jgratprapace ev"nta" | "sam"yak | na tu mukha eva | "anvit" sambaddh bhavanti | kalpanmtrasiddhatvt | ata svapnasya dntatvam uktam iti bhva ||MT_3,1.4|| sagraheoktam artha mhabuddhiu praveanya svata sarvaja rrma madhyektya vistrayitu prastauti mumukuvyavahroktimayt prakarat param / athotpattiprakaraa mayeda parikathyate //MU_3,1.5//*<@<18>@>* "mumukuvyavahrasyokti" prcuryea prastut yasmin | tat "mumukuvyavahroktimaya" | tdt "prakarat" | mumukuvyavahrkhyt prakarad iti yvat | "param" anyat | "parikathyate" samyak kathyate ||MT_3,1.5|| @<#18 3.9.45ab>@ pratijtaprakararambha karoti bandho 'ya dyasadbhvo dybhve na bandhanam / na sambhavati dya tu yatheda tac chu kramt //MU_3,1.6// "ayam" anubhyamna | "bandha" dysaktatva | "dyasadbhva" dyena dikriyviayea bhvajtena | "sadbhva" svarpalbha | drara prati sphuraam iti yvat | yasya | sa tda bhavati | "dybhve" sati "bandhana" bandha | "na" bhavati | na hi rajjvabhve bandhana dam | nanu sato dyasya katham abhva setsyatty | atrha "na sambhavat"ti | "tu"abda sambhavina uddhadrau sakt dyasya vyatirekadyotaka | "dya na sambhavati" sambhavanakriykarttva na bhajati | svapnanyyena prattimtrasiddhatvt | nanu katham etad ity | atrha "yathedam" iti | "ida" dysambhavana | "yath" bhavati | "tat kramt u" ||MT_3,1.6|| nanu kimartham utpattiprakaraam eva prathama kathayasty apekym ha utpadyate yo jagati sa eva kila vardhate / sa eva mokam pnoti svarga v naraka ca v //MU_3,1.7// dharmdharmollaghanena "mokam" | dharmea "svargam" | adharmea "narakam" iti vibhga ||MT_3,1.7|| nanu tata kim ity | atrha atas tev avabodhrtha tat tvat kathaymy aham / utpatti sastv eti prvam eva hi yo yath //MU_3,1.8// yata utpattydnm ekdhikaraatva asti | "ata teu" kramabhviu utpattydiu madhye*<@<19>@>* | "avabodhrtha" tvajjnrtha | ihsmin prakarae | "aham tvat" prathama | "tat kathaymi" | "tat" ki | "ya" purua | "yath" yena prakrea | "sastau" sasaraasvabhve sasre | "prvam eva" sargdau eva | "utpattim eti" brahmaa vyatiriktatvena satt bhajati | tato 'nantara sthitiprakaradau vardhandikam api kathaymti bhva | "hi"abda nicaye | ata evsya prakaraasyotpattiprakaraam iti nmpi bhavatti jeyam ||MT_3,1.8|| @<#19 [m]adhye (tava) ava: Tilgung eines ursprnglichen Explicans "tava" eines "te" der Mla->@ tatra tvat sakepakathana*<@<20>@>* pratijnte ida prakarartha tva sakepc chu rghava / tata prakathayiymi vistara te yathepsitam //MU_3,1.9// he "rghava" | "tvam idam" jagadutpattirpa | "prakarartha" utpattiprakarabhidheya | "sakept" sakepea "u" | "tata" sakepnantaram | "yathepsita" psitnusri "vistara" "kathayiymi" | sakepakathanena vin tvatsandehnutthnt vistarea kathana na sambhavati | sandehaviayatvt vistarasyeti bhva ||MT_3,1.9|| @<#20 katha<>na>@ pratijt sakepata jagadutpatti kathayiyan prapackrntabuddhe iyasya vidhimukhena mlakraasvarpakathanam ayukta jtv sthnikhanananyyam ritya jagannamukhena mlakraasvarpa kathayitu*<@<21>@>* prastauti yad ida dyate sarva jagat sthvarajagamam | / tat suupta iva svapna kalpnte pravinayati //MU_3,1.10// asmbhi "yat" | "idam" purovarti | "sthvarajagama" sthvarajagamasvarpa | "jagat" navara bhvajta | "dyate" anubhyate | "tat kalpnte" ntarrthavivaky sarvadyakayarpy turyvasthy vieata tadattvasthy ca | bhyrthavivaky tu klntarabhvini*<@<22>@>* pralayakle | "pravinayati" prakarea saskrkhyt mld dhrd*<@<23>@>* nayati | mlakraabhvenvasthnt adarana yti*<@<24>@>* | ka "iva" | "svapna iva" | yath "suupte svapna" nayati | tathety artha | nanu suuptau jagato bjabhvenvasthnt anyath punarbhavyogt katham ayam upamnopameyabhva siddhyatti cen | na | staimitykhyasya smnyadharmasyobhayatrpy avasthnt smnyadharmamtrrayaenaiva*<@<25>@>* hi upamnopameyabhva uttihati | iti na ko 'pi virodha ||MT_3,1.10|| @<#21 katha(nama)yitu #22 ra(m)*bh* #23 ml*d *dhr<->[d] #24 ti<> #25 (a)s**[m]nya>@ yatsvarpaprakaanrtham aya yatna kta tan mlakraa eatvena kathayati tata stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta yat kicid avaiyate //MU_3,1.11//*<@<26>@>* "tata" prapacannantaram | "yat kicit" kenpi nmn vaktum akya kim api skma vastu | "iyate" eatay tihati | tasypi ne nopalabdhur abhvena sampanno 'pi prapacana | asatkalpa eva syd iti bhva | nanu nmata tad vastu katha noktam ity | atra vieaadvrea*<@<27>@>* hetum h"nkhyam" iti | "ankhyam" khykarttvena sthitatvt khykarmat netum aakyam | nanu katha tad ankhyam*<@<28>@>* astty | atrpi vieaadvrea hetum h"nabhivyaktam" iti | "anabhivyaktam" atiskmatvt | bhyntaratvena sthitair*<@<29>@>* indriyair apratyakktam ity artha | bhyntarendriypratyakasya cnkhyatva sphuam eva | vgindriyasypi agamyatvt | nanv anabhivyaktatvam api katha tasystty | atrpi vieaadvrea hetum ha "na tejo na tama" iti | cetyakalita cinmtra "teja" | taccetya "tama" | atha v srydika "teja" | andhakra "tama" tadvyatiriktasvarpam ity artha | tath ca tasynabhivyaktatvam eva | tejastamasor eva abhivyaktiviayatvt | tathpi nyatpattim akya vieaam ha "tatam" iti | sarvatra protasvarpam ity artha | nyatve katha tatatva syd iti bhva | kena svarpea tasya protatvam astty | atrha "stimitagambhram" iti | stimita ca tat gambhra ceti "stimitagambhram" | cinmtrarpatvena cetyabhvarpasya prasaraasybhvt nispandam*<@<30>@>* | nirlambanatvena svabhinnasyvaghu abhvt duravagha cety artha | ata ca nirlambauddhacinmtrarpatay protam astti bhva | yady api nsarga tihati | "param" iti vakyamanty*<@<31>@>* tasya tattvasya prapacodbhvana prati sarvadaiva spando vartata eveti | uddhatay sthitasya tasyopalabdhi kadpi na sambhavaty eva | tathpi "ded dentara dram" itydivakyamanty*<@<32>@>* madhyavttiu sad tadupalabdhi sambhavaty eveti na vimukhena bhavitavyam | videhamuktn tu sarvad tanmayatvam api sambhavati | yata asya cinmtratattvasyeda eva mahim bhavati | yat sarvad vivamaya tad uttra ca bhavatti na kicid viruddham ||MT_3,1.11|| @<#26 3.9.49 #27 dvre*a* #28 ta*d a*n #29 sthi()tair #30 ni[]spa #31 3.1.12a #32 3.7.17a>@ nanu yadi tat tattvam ankhyam asti tat katha budhai tasya tattvasya "ta tme"tydik saj kt ity | atrha tam tm para brahma satyam itydik budhai / kalpit vyavahrrtha yasya saj mahtmana //MU_3,1.12// "budhai" tatsktkravadbhi | "kalpit" kalpanay bhvit | "vyavahrrtha" iyopadekhyavyavahrasampdanrtham | na tu kicit pravttinimittam updya "t"dik "saj" tatra pravartante iti bhva ||MT_3,1.12|| nanu tat da bhavatu*<@<33>@>* | ki tata ity | atrha sa tathbhta evtm svayam anya ivollasan / jvatm upaytva bhvinmakadarthanm //MU_3,1.13// "tathbhta eva" paramrthata proktt svarpd apracyuta eva | "sa tm" proktavieaayuktam sarvad bhtatvena statyagamanakriykartbhta cinmtrkhya tattvam | "jvatm" statyagamanaviruddhasvabhvapradhraakriykartbhta jvabhvam | "upaytva" gacchatva | "sa" tm kim kurvan | "anya ivollasan" | "svaya" svaviayatsdanena svavyatirikta | cetyarpa iva "ullasan" | svaparmaranamtreaiva hi cinmtrasya cetyarpo jvdibhva bhavati | "tathbhta" iti padam "iva"abdadvayasya yogyat kathayati | na hi tathbhtasya paramrthata atathbhvo yukta | na hi sad jalabhvt apracyutasya jalasya taragatsdane 'pi paramrthata ajalabhvo yukta | "jvat" kathambht | "bhvinmakadarthanm" | "bhvin" agre | bhavanal "nmakadarthan" jveti nmarp | "kadarthan" mlinya yasy | tm | jveti nmayogym ity artha | bhvitva ca nmna vaikharprdurbhve jeyam ||MT_3,1.13|| @<#33 tu>@ adhun tasyaiva jvatvnantarabhvin manast kathayati tata sa jvaabdrthakalankulat gata / mano bhavati mauntma manann mantharbhavan*<@<34>@>* //MU_3,1.14// "tata" jvabhvnantaram*<@<35>@>* | "sa" tm | "mana bhavati" | kda "mana" | "mauntma" | sahajasvarpavimarsmarthya "mauna" | tadrpam kuta bhavatty | atra hetugarbha vieaam ha | "mantharbhavann" iti | yata "mantharbhavan"*<@<36>@>* alasbhavan bhavati ity artha | kuta "mantharbhavan" ity apekym ha | "manand" iti | "mananj" jvatvamanankhyt dharmt | mananaparatvenaiva hi tm svaparmara prati "mantharbhavati" | tata manorpa bhavati | kathambhta "sa" | "jvaabdrthakalankulatm" | jvasya vcaka abda "jvaabda" | tasya ya "artha" aurpa jva | tasya ya "kalan" svarpatay parmara | tay y "kulat" | "tm gata" | aya bhva | sarvath cetyavyatiriktasvarpa cinmtra prathama cittvenham iti svapar-mara karoti | tatra grhakatay sthitasya bhgasya cid iti nma | grhyatay sthitasya tu jvatva | tata tasya jvasya svasmin autvaparmaro bhavati | tad eva ca tasya manastvam iti ||MT_3,1.14|| @<#34 va[n] #35 ram<> #36 va[n]>@ phalita kathayati mana sampadyate tena mahata paramtmana / susthird asthirkras taraga iva vridhe //MU_3,1.15// "tena" tata heto | "mana" aurpa citta | "mahata" vypakt | "paramtmana sampadyate" prdurbhavati | ka "iva" | "taraga iva" | yath "susthirt"*<@<37>@>* "vridhe" samudrt | "asthirkra taraga sampadyate" | tathety artha | atra ca susthiratva taragpekay jeyam ||MT_3,1.15|| @<#37 s[u]sthi>@ manasa*<@<38>@>* utpattim uktv tatkryabhtasya jagata utpatti kathayati tat svaya svairam evu sakalpayati nityaa / teneyam indrajlarr vitateva vitanyate //MU_3,1.16// "tat" paramtmokta mana | "svayam" | na tu anyat kicit madhyektya | "svairam" svecchay | na tu parapreraay | "sakalpayati" sakalpa karoti | ata "tena" manas | "iyam" anubhyamn | "indrajlar" mithybhtattvena indrajlavat bhsamnatvt indriyajlasampadrp si | "vitanyate" vistryate | kathambht"eva" | "vitateva" vistr iva | paramrthata ausvarpe manasi sthitatvt vaitatyarahitet"va"abdopdnam ||MT_3,1.16|| @<#38 mana()sa>@ paramtmotthn manasa syutthnakathanaphalam ha yath kaakaabdrtha pthaktvrho 'sti knake / na nma kaake tadvaj jagacchabdrthat pare //MU_3,1.17// "yath kaakaabdrtha" kaakaabdbhidheyabhta sanniveaviea | "pthaktvrha" | artht knakt*<@<39>@>* pthaktvayogya "na" bhavati | kva sthitasya kaakaabdasyrtha | "knake" "kaake" kanakanirmite kaake ity artha | "tadvat pare jagacchabdrthat" bhavati | "tadvad" ity anena dntagata sarvam kipyate | tenyam artha | "tadvat" tath | "pare" | artht proktanty jagattay sthite uttre cinmtre | sthitasya jagacchabdasyrtha part "pthaktvrha na" bhavati ||MT_3,1.17|| @<#39 k[t]>@ mhabuddhiu sakramartha punar apy etad eva kathayati brahmay evsty ananytma yathsthitam ida jagat / na jagacchabdakrtho 'sti hemnva kaakdit //MU_3,1.18// "yathsthitam" anena prakreaiva sthita | na tv anya prakram sdyeti yvat | "ida jagat brahmai" bhite cinmtre | "ananytma" ananyasvarpa "asti" | tatra "jagacchabdakrtha"*<@<40>@>* | "jagacchabdakasya" jagad iti abdasya | "artha" brahmavyatiriktapadrtharacanrpa abhidheyam | "na" bhavati | tattaybhimatasya jagata brahmatvasdhant | "jagacchabdakrtha" k "iva" | "kaakdit iva" | yath "kaakdit" kaakdibhva | "hemni nsti" | tathety artha ||MT_3,1.18|| @<#40 cha[bda]k>@ asattvasdhikm ata evoktrthadrhyakri manasa sakt jagadutpattim anuvadati asataivsat tpanadyeva lahar cal / manasaivendrajlarr jgat pravitanyate //MU_3,1.19// "manas eva" | na tv anyena kenacit | "jgat" jagatsambandhin | jagatsvarpeti yvat | "indrajlar" indrajlasampat | "pravitanyate" | kathambhten"aiva" | "asat" "eva" asatsvarpeaiva | na hi brahmavyatirekea manasa pthak satt asti | kathambht"endrajlar"*<@<41>@>* | "asat" svakraabhtamanovat asatsvarp | manas kay"eva" | tpe bhsamn nad "tpanad" | tay "iva" | yath asaty tpanady "asat cal lahar pravitanyate" | tathety artha | nanu katha prvaloke kanakakaakasya dntatva iha tpanadlahary iti cet | satyam | prvaloke jagata paramrthata brahmarpatvakathanrtha kanakakaakasya dntatva | asmin loke tu tasyaivnupapattinivraya brahmavyatirekesattvakathanrtha tpanadlahary dntatvam ity ekaphalasdhakatvn na dntadvayasya vaiamyam | jagata manonirmatvbhve hi paramrthasattva prpnoti | tath ca bhinnasattbhja tasya brahmatvakathanam ayukta syt | na hi ghae pao 'yam iti vaktu yuktam | ity anupapattinivraysya lokasyopanysa | iti tadantargatasya dntasypi tadartham eva sa yukta ||MT_3,1.19|| @<#41 kath[am]>@ jgatm indrajlariya viinai avidy sastir bandho my moho mahat tama / kalpitnti nmni yasy sakalavedibhi //MU_3,1.20// "sakalavedibhi" sarvajai ||MT_3,1.20|| adhun prokty indrajlariy sakt mokakkia iya jtv mokasvarpanirpaa vin iyasya mokvptim ajnan mokasvarpanirpaam api tadviruddhabandhasvarpajna vinakya manyamna tatsvarpanirpaa pratijnte | "bandhasye"ti / bandhasya tvad rpa tva kathyamnam ida u | tata svarpa mokasya jsyasndusamnana //MU_3,1.21//*<@<42>@>* "bandhasya" indrajlarsvarpadysaktatvasya | anupdeyabandhasvarpanirpaapratijay vykulbhta iya samvsayati "tata" iti | "tata" bandhasvarpakathannantaram | "mokasya" dyanairapekasya | heyanirpanantaram updeyanirpaasya yuktatvd iti bhva ||MT_3,1.21|| @<#42 [bandhasya] *tvad ... samna[na] ||21||*>@ bandhasvarpa kathayati draur dyatvasattga bandha ity abhidhyate / dra dyavad baddho dybhvd vimucyate //MU_3,1.22// he "aga" | paitai "dyasatt" dyasadbhva | "drau" dikriykartu | "bandha abhidhyate" | bhvapratyaya pdaprartha | etad evnvayavyatirekbhy vsayogya karoti "drae"ti | "dyavat" dyavaena | dyasattvaeneti yvat | "dybhvt" dysattay | viayasya bhve viayio 'pi bhvt | tadabhve tasypy abhvt iti hetudvaya vkyadvaye svaya yojyam ||MT_3,1.22|| tatra dyasvarpa kathayati jagat tvam aham itydi sargtm*<@<43>@>* dyam ucyate / yvad etat sambhavati tvan moko na vidyate //MU_3,1.23// "jagat" bandhahetu dyaprapaca | "tvam" tato mokkk iya | "aham" ity upade | "di"abdena mokasya grahaam | tasypi dyatvnapyt | paitai "jagat tvam aham itydi dyam" dikriykarm"ocyate" | kuta ity kkym vieaadvrea hetu kathayati | "sargtme"ti | sjyamnasvarpa ity artha | sjyamnasya ca dyatva sphuam eva daranaprvakatvt | sarjanasya ca daranaprvakatva "tad aikate"tydirutismarthyt*<@<44>@>* jeyam | asya bandhahetutvam anuvadati | "yvad" iti | "yvat etat" ida jagaddidyam*<@<45>@>* | "sambhavati" sattyukta bhavati | "tvat moka na vidyate" | bandhanimittasya sthitatvt | sattmtreaiva ca dyasya bandhanimittatvasvabhvatvt ||MT_3,1.23|| @<#43 (ti)*di*sa #44 ChU 6.2.3. #45 *di*d>@ nedam iti vacanakathanamtreaiva ntadyatvbhimnayukta iya prati ha neda nedam iti vyarthai pralpair nopamyati / sakalpajanakair dyavydhi pratyuta vardhate //MU_3,1.24// "idam" anubhyamna | "ida" dyam | "na" bhavati | "ida" dya "na" bhavati "iti" evarpea sthitai "vyarthai" dyantykhyaphalarahitai | tath "sakalpajanakai" niedhkhyasakalpotpdakai | "pralpai" unmattapralpai | "dyavydhi" dykhyo roga | "nopamyati" niedharpatay sthitatvt | "pratyuta vardhate" vddhi yti | niedhkhyasakalpavardhakatvt | nanu katha niedhasya dyatva | satyam | draviayatvt*<@<46>@>* niedho 'pi hi drau svata bhinnatay bhti ||MT_3,1.24|| @<#46 d<>[ra]>@ nanu "nedam" iti vacanamtrea*<@<47>@>* dyanti m bhavatu | tarkdibhi tacchnti sdhayma ity | atrha na ca tarkabharakodair na trthaniyamdibhi / sato dyasya jagato yasmd ete vicrak //MU_3,1.25// "tarkabhar" bhedapradhnatvena dyasatyatvpdakn tarkasamhn | ye "kod" vicrani | tai "dyavydhi nopamyati" | tath "trthaniyamdibhi dyavydhi nopamyati" | yata "ete" "tarkabhar"daya "dyasya" "jagata"*<@<48>@>* "sata vicrak" satyatvavicrak bhavanti | tatra tark skd eva padrthasdhakatva*<@<49>@>* | trthdn tu svargdiphalanihatvt | na hy asatyanihatva yuktam ||MT_3,1.25|| @<#47 na()m #48 sya (d) ja #49 tv()a>@ nanu tark sad api jagat paryante bhgata anityatvena kathayantti tem api bhgata dyantyupapdakatvam asty evety | atrha jagad dya tu yady asti na myaty eva tat kvacit / nsato vidyate bhvo nbhvo vidyate sata*<@<50>@>* //MU_3,1.26// "dyam" dikriyviaybhta*<@<51>@>* | "jagat" navarasvabhva bhvajta | "yady asti" yadi paramrthasat bhavati | "tat" tad | "kvacit" kutrpi dee kle v | "na myati" nti na vrajati | yata "asata" astikriykarttvam abhajata | "bhva" satt | "na" bhavati | tath "sata" astikriykarttva bhajata | "abhva" asatt | "n"sti | svarpahniprasagd iti bhva ||MT_3,1.26|| @<#50 BhG 2.16ab. #51 d[i]kri>@ dyaparamrthasattve doam ha acetyacitsvarptm*<@<52>@>* yatra yatraia tihati / dra tatrsya dyar samudety apy adare //MU_3,1.27// cit svayam virbhvyasvaviaykta bhvajta "cetya" | avidyamna cetya yasy | s "acety" | proktasvarpacetyavyatirikteti yvat | td y "cit" | tat"svarpa" tanmaya | "tm" svarpa yasya | sa "acetyacitsvarptm"*<@<53>@>* | "yatra yatra" yasmin yasmin dee | yasy yasym avasthym iti yvat | "tihati" | "adare 'pi" paramaskmodare 'pi | "tatra" tasmin dee | "asya" drau | "dyar samudeti" prdurbhavati | nanu tde skmatare dee 'rme katham etdasya prapacasyvasthna sambhavati | satyam | sthladyasaskrotpditay smty tatra tasya prdurbhva sidhyaty eva [---]tvt ||MT_3,1.27|| @<#52 h<>[a a]cety(e)a; #53 *citsvarptm*>@ atha tapodhyndibhi*<@<54>@>* satyadyantyabhimnagrastn prati kathayati draur asti jagad dya tat pramam*<@<55>@>* ida may / tyakta tapodhynajapair iti kcikatptivat //MU_3,1.28// "drau" dikriykartu | "jagat dyam" svabhinnatay dikriyviayo*<@<56>@>* bhavati | "tat" jagadrpa dya | "may tapodhynajapai tyaktam" nti ntam | "iti" etat | "kcikatptivat" kcikadravyea mama tptir jteti vacanavat bhavati | yath tptyartha bhakitena kcikadravyea pratyuta kut eva jyate | tath svabhinnadevatrdhanrtham anuhitai tapaprabhtibhi api dyavddhir eva jyate iti bhva ||MT_3,1.28|| @<#54 *prdurbhva sidhyaty eva ---tvt ||2<6>[7]|| atha tapodh<--->[yndi(?)]bhi* #55 pra*m*am #56 d[i]kriyviayo>@ nanu dya satya bhavatu | mokvasthy dyn nirgatasyta*<@<57>@>* eva vieagusavedanaptrat gatasytiskmasya jvasyeda dya ki karoti | na hi suptasya bhyajagatkta vykulatva dyate ity | atrha yadi nma jagad dyam asti tat pratibimbati / paramdare 'py asmi ciddare na saaya //MU_3,1.29// "jagat" navaram dyajtam | "yadi nmsti" yadi nma paramrthasat bhavati | "tad" "paramdare" "'pi" atiskmamadhye 'pi | "asmin" tmatvena sthite | "ciddare" cinmakure | "pratibimbati" pratibimbatvena sakrmati ||MT_3,1.29|| @<#57 tasy(tasy)ta>@ katham etad ity | atrha yatra tatra sthita rma yathdare prabimbati / adridyrvnaddi ciddare tathaiva hi //MU_3,1.30// he "rma" | "hi" yasmt krat | "yath" "yatra tatra" "sthita" vastu | "dare prabimbati" pratibimbati | "tathaiva" tadvat eva | "adridyrvnaddi" adraya ca dyau ca rv ca "nad" samudr ca | te "adridyrvnad" | te "di" yasya jagata | tat "adridyrvnaddi" | tda jagat | "ciddare" cinmakure | pratibimbati*<@<58>@>* | svabhvasya tyaktum aakyatvt | aya bhva | sphuratt*<@<59>@>* eva hi satt bhavati | s ced dye paramrthata asti tad sphurattmtramay*<@<60>@>* cinmtratvt | s svasphuratttvata kadpi na vyatirikt bhavet iti kadpi ciddara dyapratibimbarahito na bhavet iti ||MT_3,1.30|| @<#58 ba(sya)ti #59 ra[t]t #60 ra[t]tmtramay()<*am*>[]>@ tath ca mokbhvaprasaga ity abhipryeha tatas tatra punar dukha jar maraajanman / bhvbhvagrahotsarg sthlaskmacalcal //MU_3,1.31// "tata" yadi ciddara dyasadbhvena puna puna pratibimbayukto bhavet | tad "tatra" tasmin cinmtre | "puna dukha" bhavet | tath "jar" bhavet | tadvat "maraajanman" bhavet | tath "bhvbhvagrahotsarg" prdurbhvandnatyg bhaveyu | sasrasyaitatsvarpatvt | dukhdaya kathambht | "sthlaskmacalcal" | tatra jgratklnn sthlatvam acalatva ca | svapnaklnn skmatvam calatva ceti vibhga | suuptau dukhdibhnbhvt | tath ca sthlaskmadukhdirpasasragrastatvena jvasya kadpi mukti na syd iti bhva ||MT_3,1.31|| nanu bhavatu dya paramrthasat | tathpi samdhiparm anartham utpdayitu ksya aktir ity | atrha ida pramrjita dya may ntrham sthita / etad evkaya bja samdhau sastismte //MU_3,1.32// "may idam dyam pramrjitam" samdhyupyena nitam | yata "aham atra sthita" sthyukta "n"smi | "etad eva" prvrdhokta vastu eva | "samdhau" dyoparamasvarpe samdhne | "sastismte" dyasmte | "akaya bja" syt | sastiviayasya dyasya sastiabdavcyatva lakaay jeyam | aya bhva | samdhipariatasya dyapramrjana tadansth ca siddhatvena sphurati na v | na cet tad sampannam apy etad dvayam asad eva | sphuratty eva paramrthata sattsvarpatvt | sphurati cet tadsthit eva sastismti | tadbjasya sphuraasya sthitatvt | nanu tvadabhimate dytyantbhve*<@<61>@>* 'pi aya doa prasajati | sphurati cet dytyantbhva tat sthitam eva dya | sphurakhyasya bjasya sthitatvt | na cet tad asann eva dytyantbhva | iti cen | na | na hi dytyantbhvavdina sarvoparamasvarpa samdhi dytyantbhvatay abhipreta yena proktadoaprasaga syt | ki tu dytyantbhvanicayamtram eva tasyopayogi | na hi rajjusarpanivrartha mantrapahana yuktam | api tu nya sarpa iti sarptyantbhvanicayamtrasyaiva tatropayoga | atyantbhvanicaya ca gurustrasagodbhtendhihnabhtacinmtravijnenaiva sidhyati*<@<62>@>* | na pabhvpdakai samdhibhir ity ala prapacena ||MT_3,1.32|| @<#61 dy<>tya #62 dhya>@ na kevala jagatsatyatvavcyabhyupagatadyoparamasvarpasya samdhe dyabjadhratvamtram evsty | api tu kryakarae asmarthyam apy astty abhipryeha sati tv asmi jagaddye nirvikalpasamdhin / na ckayasuuptatva turya vpy upapadyate //MU_3,1.33// "tu" pakntare | "asmin jagaddye" jagatsvarpe dye "sati" | "sati" paramrthasati sati | "nirvikalpasamdhin" sarvoparamasvarpea samdhnena | "akayasuuptatva turya vpi nopapadyate" na sidhyati*<@<63>@>* | "akayasuuptatva" videhamuktagocar*<@<64>@>* turyttvasth | "turya" jvanmuktagocar turyvasth ||MT_3,1.33|| @<#63 dhya #64 tva (turya v) vi>@ anupapattim eva sdhayati vyutthne hi samdhn*<@<65>@>* suuptnta ivkhilam / jagaddukham idam bhti yathsthitam akhaitam //MU_3,1.34// "hi" yasmt krat | "samdhn vyutthne" avayabhvini samdhibhya vyutthne | samdhe vyutthnvasthym iti yvat | "yathsthitam" prvavat sthitam | ata eva "akhaitam" kenpy aena na nynam | "akhila" samasta | "idam jagaddukham bhti" sphurati | kasminn "iva" | "suuptnta iva" | aya bhva | yath rtrau suupti gatasyta eva vismtasamastajagatprapacasya tata prabhte prabuddhasya puruasya puna api prvavat jagatprapaca sphurati | tath yena tenopyena sarvoparamasvarpasamdhi*<@<66>@>* gatasya puruasyvayambhvini vyutthnasamaye punar api prvavat jagatprapaca avaya sphuraty eva | anyath asmadabhimattyantbhvaprasagt*<@<67>@>* | tath ca mtulnbhakaavat kaamtra jagaduparamasdhakena samdhin sarvad jagadabhvasvarpasya turyasya tadattasya ca siddhir na yukteti ||MT_3,1.34|| @<#65 n[] #66 pa()sa #67 a*t*(kt)bh>@ etenyt samdhe niphalat kathayati prpta bhavati he rma tat ki nma samdhibhi / bhyo 'narthanipte 'pi kaasmye hi ki sukham //MU_3,1.35// "ki nma prpta bhavati" | kicid api prpta na bhavatty artha | katham etad ity atrha "bhya" iti | "hi" yasmt | "bhyo 'narthapte" | "bhya anarthanipta" bhedarpnarthanipta | yasmin | tde "kaasmye 'pi" kaa sphuraaly samatym api | "ki sukha" bhavati | yata kaabhta smya sukhada na bhavati | tata tatprptypi kicit prpta na bhavatti bhva | "api"abda smyasya asandigdham sukhspadatva dyotayati ||MT_3,1.35|| nanu samdhau satata lnasya vyutthnbhvena katha bhya jardukhaprdurbhva syd ity | atrha yadi vpi samdhne nirvikalpe sthiti vrajet / tad akayasuuptbha tan manye nmala padam*<@<68>@>* //MU_3,1.36// purua "nirvikalpe samdhne" nirvikalpasamdhau | "sthiti" satata lnat | "yadi v vrajet" yadi v gacchet | aha "manye" | "tat" tadpi | "tat" nirvikalpasamdhnam | "amala padam" jyamalarahita uddhacinmtrkhya mahsthna | "na" bhavati | dyadaransmarthyarpasya jykhyasya malasya suptivat sthitatvt | "tat" kathambhtam | "akayasuuptbham" turyttvasthvat bhsamna | na tu tatsvarpam | klntare 'vayambhvina vyutthnasya sthitatvt | na ca turyttvasthy vyutthna kadpi sambhavati | cinmtre atyantalaybhvt ||MT_3,1.36|| @<#68 [pa]dam>@ dyasatyatvavdina nirvikalpasamdhir eva na sambhavati | sthitivrajanasya tu k kathety abhipryeha prpyate sati dye 'smin na ca tan nma kenacit / yatra tatra kilyti cittabhrnty jagadbhrama //MU_3,1.37// "nma" nicaye | "asmin" anubhyamne jagati "sati" | "sati" paramrthe sati | "kenacit" kenpi puruea | "tat" nirvikalpasamdhna | "na prpyate" | yata "yatra tatra" sthitasypi samdhidee taditaradee v sthitasya puruasya | "cittabhrnty" | citte sthit "bhrnti" jagatsatyatvabhrama "cittabhrnti" | tay "jagadbhrama" | "kila" nicaye | "yti" | aya bhva | yath dyasatyaty nicita purua rtrau supto 'pi dya payaty eva | tath samdhi gato 'pi payed eva samnanyyatvt | tath ca dyasatyatvavdina nirvikalpasamdhir eva na sambhavati | tatra sthitivrajanasya tu k katheti ||MT_3,1.37|| nanu dyasatyatve nicitasypi yath tath prayuktena dhraopyena na kicid bhnarpo nirvikalpasamdhi*<@<69>@>* sidhyaty evety | atrha dratha yadi parpat bhvayan balt / kilste tat tadante 'pi bhyo 'syodeti dyat //MU_3,1.38// "dra" pramt | "yadi balt" kenpi hahaprayogena | "parpat bhvayan ste" tihati | "tad api" tadpi | "asya" svasmin pabhva bhvayata drau | "tadante" avayabhvini pabhvnte | "dyat" padiviaya dyabhva | "udeti" sphurati | na hi jvata sarvad pabhvabhvana akya | tath ca dyatve nicitasya sthira nirvikalpasamdhi na sidhyaty eveti bhva ||MT_3,1.38|| @<#69 dhi**>@ parpatgamanasysambhava kathayati na ca pattuly*<@<70>@>* nirvikalpasamdhaya / kecit sthitim ynti sarvair ity anubhyate //MU_3,1.39// paty tuly "pattuly" | vikalparahit ity artha | patbhvanam eva tasya drau pabhva nayati | na hi pa sva patva bhvayitu aknotti bhva ||MT_3,1.39|| @<#70 t()tu>@ yathtathsiddhasypi pabhvasya na paramapadatva yukta jaatvnapyd | iti kathayati na ca pattuly rhi yt samdhaya / bhavanty agrya pada nta cidrpam ajam avyayam //MU_3,1.40// "rhi" parimam | aya bhva | dyadaransmarthyena jaatvnapyt pabhvasya cinmtratvam ayuktam | cinmtra hi sarvad cetyacetanasamartham eva bhavati | svtantryea tu yadi kadcit tac cetana na karoti tena nsya jypta | na hi akta purua svtantryea kryam akurvan aakta iti vaktu yujyate iti ||MT_3,1.40|| prvoktam upasaharati tasmd yadda sad dya tan na myet kadcana / myet tapojapadhynair dham ity ajakalpan //MU_3,1.41// "tasmt" uktaheto | "yadi dya sat" bhavati @<*****>@ yatvena parabodhatvyogt | tad eva "nirvamtram" eva | "cittamtra" padmajabhvena sthita uddha citta | "ste" | "tat" cittamtram | "vasudhditm" paramrthasanta*<@<1>@>* pthvydibhva | "na yti" | nirvasvarpauddhabodhamayatvt | ata eva padmajasya dhibhautikadehbhva iti bhva ||MT_3,3.13|| @<#1 sant[a]>@ nanu pratijva manobhedasya sthitatvn nnvidhni mansi santi | tat katha padmajarpt manasa eva jagadutpatti uktety | atrha sarve bhtamanas sasravyavahrim / prathamo 'sau praticchanda cittadeha svatodaya //MU_3,3.14// sasre vyavaharantti tdn "sarve bhtamanas" madhye | "asau" padmaja | "prathama praticchanda" bhvimanasikraa prathama pratibhnam bhavati | cinmtrasyeti ea | "asau" kathambhta | "cittadeha" uddhamanorpa | puna kathambhta | "svatodaya" | "svatay" svabhvena | na tu anyatay | "udaya" navna prdurbhva yasya | sa | udaynantaram api prvabhvenaiva sthita ity artha | ata eva asmd evotpattikathanam iti bhva ||MT_3,3.14|| prathamapraticchandatvam asya sdhayati asmt prvt praticchandd ananyaitatsvarpi / iya pravist si spandadir ivnilt //MU_3,3.15// "asmt" padmajkhyt | "prvt" prathamt | "praticchandt" | "iyam" anubhyamn | "si" | "pravist" prasra gat | kathambht | "anany" etasmd avyatirikt | ata eva "etatsvarpi" etanmay | k "iva" | "spandadir iva" | yath spandarp di | spanda iti yvat | "anilt" pravist bhavati | tathety artha | ato 'syaiva prathamapraticchandatva yuktam iti bhva ||MT_3,3.15|| upasahra karoti pratibhnkter asmt pratibhmtrarpadht / vibhty evam aya sarga satynubhavavat sthita //MU_3,3.16// "eva" sati | "pratibhnkte" pratibhnasvarpt | "asmt" padmajt | "aya sarga" ida sjikriyviayo dyamaala | "pratibhmtrarpadht" eva pratibhnamtrarpadhr eva | na tu sthlabhtamayarpadhr | "vibhti" sphurati | na hi dravaguayuktt jalt dravaguarahita taraga utpadyate | "aya sarga" kathambhta | "sthita" | katha | "satynubhavavat" satya anubhava yasya | sa "satynubhava" | sa iva tad"vat" | paramrthatas tu svapnavat pratibhnamtram eveti "vat"igrahaam ||MT_3,3.16|| atra dntadvaya kathayati dnto 'tra svapnapura svapnastrsurata tath / asad apy arthasampatty satynubhavabhsvaram*<@<2>@>* //MU_3,3.17// "atr"smin sthne | sargasya pratibhnamtrarpatym iti yvat | "svapnapura" svapnada pura | "tath" tadvat | "svapnastrsurata" svapnadastrsurata | "dnta" bhavati | kathambhtam | "asad api" prattimtrasratvensatsvarpam api | "arthasampatty" arthakriysampdanena*<@<3>@>* | "satynubhavabhsvaram"*<@<4>@>* satynubhavayuktavastuvat bhsanalam ||MT_3,3.17|| @<#2 bh[sva]ram #3 da(na)nena #4 saty>@ padmajasya dehbhve 'pi dehabhna kathayati apthvydimayo bhti vyomktir adehaka / sadeha iva bhtea svtmabh purukti //MU_3,3.18// "apthvydimaya" pthvydivyatiriktasvarpa | ata eva "vyomkti" kkti | ata eva ca "adeha" dhibhautikadeharahita | "svtmabh" padmaja | "sadeha iva bhti" sphurati | sadehakryannvidhaprapacakarttvt | "svtmabh" kathambhta | "bhtea" sarvabhtotpdakatvena sarvabhtasvm | puna kathambhta | "purukti" puruavat kti yasya | sa tda | anyath streu caturmukhatvakalpan na kuryd ity artha ||MT_3,3.18|| asyodayant tadabhva ca kathayati sa cit sakalparpatvd udety apy atha myati / svyattatvt svabhvasya nodeti na ca myati //MU_3,3.19// "cit" paramrthata citsvarpa | "sa" padmaja | "sakalparpatvt" cinmtrrayasvaparmarasvarpasakalparpatven"odeti" prdurbhavati | "atha" udaynantaram | upa"myaty" "api" nti vrajati ca | sakalpasyodayantiniyatdhratvt | tath "sa" padmaja | "svabhvasya" cinmtrkhyasya svarpasya | "svyattatvt"*<@<5>@>* tad evham iti parmaraviayatvt | "na udeti na ca myati" | na hi svabhvparaparyyasya sadbhtasya cinmtrasyodayant yukte iti | tatra svtmatve nicitasya tatsvarpasya*<@<6>@>* ca padmajasypi te na yukte iti bhva ||MT_3,3.19|| @<#5 ya(tu)*tta*tvt #6 *r*pa>@ athsyaiva jagatkraatva kathayati brahm sakalparahita pthvydirahitkti / kevala cittamtrtm kraa trijagatsthite //MU_3,3.20// "sakalparahita" tivhikadeharahita | tath "pthvydirahitkti" sthladeharahita | ata eva "kevala" advitya | cinmtrarpa iti*<@<7>@>* yvat | tathtve 'pi "cittamtrtm" uddhasakalparpauddhacittasvarpa | "brahm" padmaja | "trijagatsthite" trijagatsatty | "kraam" bhavati ||MT_3,3.20|| @<#7 r<-->[pa](tvepi) iti>@ nanu advityc cinmtrt kasya preraay uddhamanorpa padmaja uttihatty | atrha sakalpa ea kacati yath nma svasambhava / vyomtmaia tath bhti bhavatsakalpaailavat //MU_3,3.21// "nma" nicaye | "yath ea" sarvai anubhyamna "sakalpa" | "svasambhava" svottha | na tu parasambhava | "kacati" sphurati | "tath ea" uddhamanorpa padmaja "svasambhava" | "bhti" sphurati | katha | "bhavatsakalpaailavat" | sakalpe da aila "sakalpaaila" | bhavata sakalpaaila "bhavatsakalpaaila" | sa iva "bhavatsakalpaailavat" | yath bhavata sakalpaaila svasambhava bhti | tathety artha | sakalpasya ca svata sphuraa sarveu prasiddham eveti | sa eva smnyavieabhvbhy dvir upamnatvenoptta ||MT_3,3.21|| asya padmajasydhibhautikadeharhitya*<@<8>@>* tribhi lokai sahetuka kathayati tivhikataikntavismty dharhay / dhibhautikat yena mudh bhti picavat //MU_3,3.22// idamprathamatodyogasamprabuddhamahcite | nodeti uddhasavittvd tivhikavismti ||MT_3,3.23|| @<#8 k()[a]*deha*r>@ dhibhautikat tena nsyodeti picik / asaty mgateva mithy jyabhramaprad //MU_3,3.24// "yena" yata heto | "dharhay" prauhi gatay | "tivhikataikntavismty" | "tivhikaty" tivhikabhvasya | skmaty iti yvat | y "ekntavismti" atyantavismaraa | tay | "dhibhautikat" dhibhautikabhva | sthlat iti yvat | "picavat mudh" asatya | "bhti" sphurati | auddhasya manasa iti ea | "tena" tata krat | "asya" uddhamanorpasya padmajasya | "picik" mithybhtapicarp | "dhibhautikat" dhibhautikabhva | sthlabhva iti yvat | "na" "bhti" na sphurati | "dhibhautikat" kathambht | "jyasya" jaaty | "bhrama" vaipulya | "pra"karea da"d"tti td | dhibhautikatsdanena hi manasa jyam adhikbhavati | "dhibhautikat" puna kathambht | "asaty" asatya bhtety artha | k*<@<9>@>* "iva" | "mgat iva" | yath mgat asaty bhavati | tathety artha | nanu dhibhautikat tivhikatvismtikraik bhavatu | katha s tena uddhamanorpe padmaje na bhavatty | atra lokatrayamadhyaga dvitya loka samarthakatvena kathayati "idam" iti | "idamprathamatay" tatprva | ya "udyoga" svaparmara prati bhimukhya | tena "samprabuddh" svaparmarayukt | y "mahciti" cinmtram | tasya | tatsvarpasyeti yvat | "asya" uddhamanorpasya padmajasya | "uddhasavittvt" bhedamalritasavidyuktatvena | "tivhikavismti" bhvapradhnanirderayaena tivhikatvismaraam | "nodeti" na sphurati | ata evsytivhikatvismtikraik dhibhautikat na bhavatti bhva | da hi svam eva*<@<10>@>* bhedaritasavida auddhasya manasa eva sthlapurdibhvena bhnam iti ntryastam ||MT_3,3.22-24|| @<#9 k[] #10 e[va]>@ padmajasya manomtrarpatvena tatkryasya jagato 'pi manomtrarpatva yogyatay atidiati manomtra yad brahm na pthvydimaytmaka / manomtram ato viva yad yatas tat tad eva hi //MU_3,3.25// "yade"ti yata ity asyrthe | "yad" yata | "brahm" padmaja | manomtra" uddhamanomtra" bhavati | "ata viva manomtra" bhavati | "yata" | "yat" vastu | "yata" yasmt vastuna | bhavati | sattkartt bhajati | "tat" vastu | "tad eva" bhavati | mda*<@<11>@>* sattkarttva bhajata ghaasya mttvadarant | "ato" jagata manovat anutpattisatattv evotpattir iti bhva ||MT_3,3.25|| @<#11 da**>@ nanu padmajasya svakraabhtacinmtravyatiriktasahakrikrabhvena cinmtrasthlatmtrarpam manomtrarpatvam astu | tajjasya jagata addisahakrikraasadbhvt katha manomtrarpatva yujyate ity | atrha ajasya sahakri*<@<12>@>* krani na santi yat / tajjasypi na santy eva tni tasmt tu knicit //MU_3,3.26// "ajasya" padmajasya | "yat" yata krat | "sahakri krani na santi" | "tu" nicaye | "tasmt" tata krat | "tajjasya" tasmd utpannasya jagata | "knicit" "tni" knicit sahakri | "na santy eva" | manakrym addn mana prati sahakritvyogt | na hi yo yasmt utpadyate sa eva tatsahakr bhavitum arhati | svotpattisamaye svayam asattvt | anyn praty eva sahakrikraatvbhyupagame svotpattau sahakrikrantarpeky sthitatvt | anyath svasypi parn prati sahakrikraatvyogt ||MT_3,3.26|| @<#12 h<>[a a]jasy(e)[a] s(i)[a]ha>@ nanu tato 'pi kim ity | atrha krat kryavaicitrya tentrsti na kicana / yda kraa uddha krya tdg iha sthitam //MU_3,3.27// "tena" | yata jagata sahakrikrani*<@<13>@>* na santi | tasmt | "atra" padmajajagadviaye*<@<14>@>* | "krat" "kryavaicitrya" kryabheda | "kicana" leenpi | "nsti" | dadisahakrikraasnnidhye eva mdo ghakhyakryavaicitryasya datvt | ata "iha" "kraa yda uddha" bhavati | "kryam tdk sthita" bhavati | bhinnatpdakn sahakrikranm abhvt | ata cinmtram eva jagad iti bhva ||MT_3,3.27|| @<#13 <-->[saha]k #14 padmajaja[gad]*vi*aye>@ phalita siddhnta kathayati kryakraatdy atra na kicid upapadyate / ydg eva para brahma tdg eva jagattrayam //MU_3,3.28// yata "atra" cinmtrapadmajayo padmajajagato ca | "kryakraatdi" kryakraabhvdi | "kicit" leenpi | "nopapadyate" | ata "para brahma" uddhacinmtra | "yda" bhavati | "jagattrayam" padmajdirpam jagattrayam | "tda" bhavati | kryakraabhvder eva bhedpdakatvt ||MT_3,3.28|| nanu cinmtrd utpannasya uddhamanorpasya padmajasya cinmtrarpatva bhavatu | uddhamanorpt padmajd utpannasya trailokyasya tu katha tad yuktam ity | atrha manastm iva ytena brahma tanyate jagat / ananyad tmana uddhd dravatvam iva vri //MU_3,3.29// "manastm" padmajety aparanmadheyayuktauddhamanobhvam | "yteneva" gateneva | "brahma" padrtharpatay bhitena uddhacinmtrea | "uddht tmana" svasmt | "ananyat" abhinnam | ida "jagat tanyate" vistryate | svtmani prakakriyata iti yvat | ken"eva" | "vrieva" yath "vri" | "tmana ananyat dravatvam" dyaspandansamavyikraabhta dravatvkhya gua | vistryate | tathety artha | manastym api paramrthata cinmtratvnapyd "iva"abdopdnam | ata jagato 'pi cinmtrd utpannatvena cinmtratvam eva yuktam iti bhva ||MT_3,3.29|| nanu tarhi katham aya bhedo bhsate ity | atrha manas tanyate sarvam asad evedam tatam / yath sakalpanagara yath gandharvapattanam //MU_3,3.30// "manas" padmajeti prasiddhena uddhamanas | "tata" samantt sphurat | "idam" tanu*<@<15>@>* bhsamna | "ida" samasta jagat | "tanyate" para brahmaa bhinnay sattay prakakriyate | "ida sarva" kathambhtam | "asad eva" asatsvarpam eva | na tu satsvarpa | ki "yath" | "sakalpanagara yath" | yath sakalpanagara asad eva bhavati | tathety artha | puna ki "yath" | "gandharvapattana yath" | yath gandharvapattana | yath gandharvapattana sad eva bhavati | tathety artha | gandharv hi svvsrtha kalpanay nye nagara racayanti | tad eva gandharvanagaram ucyate | cinmtrd utthitena "manas" eva "ida" bhinnatay vistryate | anyath manasa kimartham utthna syd iti bhva ||MT_3,3.30|| @<#15 [tanus(?)]>@ atyantanicayatvena punar api dhibhautikaty asatyatva kathayati dhibhautikat nsti rajjvm iva bhujagat / brahmdaya prabuddhs tu katha tihantu tatra te //MU_3,3.31// "brahmdaya" ity | "di"abdena uddhabuddhirpasya vio uddhhakrarpasya rudrasya ca grahaam | "prabuddh" atyantauddhatvena prakena bodhena yukt ||MT_3,3.31|| dappiknyyendhibhautikaty asatyat punar api kathayati tivhika evsti na prabuddhamate kila / dhibhautikadehasya carcaivtra kuta katha //MU_3,3.32// "kile"ti nicaye | "prabuddhamate" samyak nicitamate puruasya | "tivhika eva" ativahanala skma deha eva | "nsti" | svasmin cinmtrarpatjnt | "atr"smin prabuddhamatau | "dhibhautikadehasya" "carc eva" kath eva | "kuta" syt | "katha" syt ||MT_3,3.32|| dhibhautikadeharahitt padmajd utpannasya jagata asatyatva kathayati manonmno manuyasya vividhkradhria / manorjya jagad iti satyarpam iva sthitam //MU_3,3.33// "vividhn krn" "dhr"ayatti tdasya "manonmna" mana iti nmadheyayuktasya | "manuyasya" dhibhautikadeharahitasya padmajkhyasya manuyasya | "manorjyam" manakalpan | "jagad" "iti sthitam" jagadrpea sthitam | bhavati | "jagat" kathambhtam "iva" | "satyarpam iva" | paramrthatas tu kalpanmtrarpatvn na satyarpam it"va"abdopdnam | svapnasya ctra dntatva sphuam eveti ntryastam | "manonmna manuyasya manorjyam" iti rho ira itivaj jeyam ||MT_3,3.33|| nanu streu caturmukhasya kasypi devavieasyaiva padmajatvam uktam asti | tat katha tvay uddhasya manasa eva tad uktam ity | atrha mana eva virica tva viddhi sakalpantmakam / svavapu sphrat ntv manaseda vitanyate //MU_3,3.34// "tvam" | "sakalpantmakam" cinmtroktasvaparmarasvarpam | "mana" uddha mana | "virica" padmaja | "viddhi" jnhi | yata "svavapu" svasvarpam | "sphrat" vistrat | "ntv" | "manas ida" jagat | "vitanyate" vistryate | utpdyate iti yvat | viricasya hi viricatvam etad eva | yaj jagad utpdyate tac ca manas eva svapnanyyena sphuam utpdyate | iti tasyaiva viricatvam yuktam | caturmukhadevavieakalpan tu sthladn praty eveti bhva ||MT_3,3.34|| viricamanaso atyantam abhinnatva kathayati virico manaso rpa viricasya mano vapu / pthvydi vidyate ntra tena pthvydi kalpitam //MU_3,3.35// "virica" padmaja | "manasa" uddhasya manasa | "rpa" svarpa | bhavati | "mana" uddha mana | "viricasya" padmajasya | "vapu" svarpa | bhavati | utpdankhyaikakryakritvt | "atr"nayo viricamanaso | "pthvydi na vidyate" | uddhacinmtrotthitatvena uddhacinmtratvnapyt | "tena" tata krat | "pthvydi" bhmydi | "kalpitam" kalpanym*<@<16>@>* bhvita bhavati | svapnavad iti ea ||MT_3,3.35|| @<#16 y[m]>@ nanu viricarpa mana updnakraa vin katha jagad utpdayati | na hi kualasypi kullasya*<@<17>@>* mdkhyam updnakraa vin ghaodbhvane aktir astty | atrha padmke padminvntar manohdy asti dyat / manodyadau bhinne na kadcana kicana //MU_3,3.36// svrthe bhvapratyaya ra | tenyam artha | "dyat" dyam | "manohdi" manaso 'nta | "asti" tihati*<@<18>@>* | sarvaaktiyuktc cinmtrt tathaivotthnt | anyath dyabhvena sphurayogt | k "iva" | "padminva" | yath "padmin" kamalin | "padmke" padmabje | "anta asti" | tathety artha | padminy ca padmkntargatatva tata nirgamennumeyam | na hi yat yadantar na bhavati tat tata niryti | nirjalt ghad iva jalam | ata "manodyadau" manodk dyadk ca | "kadcana" jtu | "kicana" leenpi | "bhinne na" bhavata | updnopdeyabhvena sthitatvt | ata svato bhinnasyopdnakraasytrpek nstti bhva ||MT_3,3.36|| @<#17 al(hi)[a]*sypi* ku #18 a<>(ta)sti *ti*hati>@ etad eva dntntarea dhayati*<@<19>@>* tath ctra*<@<20>@>* bhavatsvapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,3.37// spaam ||MT_3,3.37|| @<#19 d[] #20 c(ti spaam) []tra>@ tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,3.38// "draram" manorpa draram ||MT_3,3.38|| yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,3.39// ida lokatraya ca prathamasargntyabhge gatam*<@<21>@>* iti na punar yastam ||MT_3,3.39|| @<#21 Vgl. YV 3.1.45-47.>@ sargntalokena siddhnta kathayati sac cen na myati kadcana dyadukha dye tv amyati na boddhari*<@<22>@>* kevalatvam / dye tv asambhavati boddhari boddhbhva myet sthite 'pi hi tad asya vimokam hu //MU_3,3.40// idam anubhyamnam "dyadukham" dykra dukham | "sat" paramrthasat | "cet"*<@<23>@>* bhavati | tad "kad"cit na myati | nbhvo vidyate sata iti nyyd ity artha | "dye amyati" sati | "boddhari" draari | "kevalatva" kevalbhva | aboddhrpateti yvat | "na" bhavati | svavyatiriktasya dyasthabodhyatay sthitatvt | mokbhvaprakram uktv moka kathayati | "dya" iti | "tu" pakntare | "dye asambhavati" sati | uktanyyena anutpattisatattvotpattiyukte sati | "boddhari" draari | "boddhbhva myet" nti vrajet | na hi dyarahitasya drau dratva nma kicid asti | "dye" kathambhte "'pi" | "sthite 'pi" | bhsamnatvt sthiti bhajaty api | nanu tena boddhbhvaamanena ki setsyatty | atrha | "hi tad asye"ti | "hi" nicaye | pait "tat" boddhbhvaamanam | "asya" boddhu | "vimoka" vii muktim | "hu" kathayanti | dynaunmukhyasyaiva mokatvd | iti ivam ||MT_3,3.40|| @<#22 n(o)[a] b*o*ddha #23 ce[t]>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae ttya sarga || 3,3 || o rvlmki bharadvja prati kathayati kathayaty evam uddmavacana muninyake / rotum ekarase jte jane mauna iva sthite //MU_3,4.1// nteu kikijlasvaneu spandana vin / pajarntarahrtaukev apy astakeliu //MU_3,4.2// suvismtavilssu sthitsu lalansv api / citrabhittv iva nyaste samaste rjasadmani //MU_3,4.3// muhrtaeam abhavad divasa madhurtapam / vyavahro ravikarai saha tnavam yayau //MU_3,4.4// "muninyake" rvasihe | "evam" anena prakrea | "uddmavacanam" arthagha vacana | "kathayati" sati | ata eva "maune iva sthite" maunkhyavratayukta iva sthite | "jane" sabhjane | "rotum ekarase" kevalsvdayukte | "jte" sati | tath "spandana vin" svdhrabhtastrydikta spandana vin | svdhrabhtastrydiktaspandarhityenety*<@<1>@>* artha | "kikijlasvaneu" satsu | tath "pajarntareu" sthit ye "hrtauk" | teu "api astakeliu" tyaktakreu satsu | tath "lalansu suvismtavilssu" atyantavismtavilssu | "sthitsu" satu | tath "samaste rjasadmani" sakale rjaghe | "citrabhittau nyaste iva" citralikhite iva sati | "madhurtapam" mandtapam | "divasam muhrtaeam" ghaikdvayaeam | "abhavat" | tath "vyavahra" lokavyavahra | "ravikarai saha tnavam yayau" ||MT_3,4.1-4|| @<#1 sp()[a]nda>@ anyat ki tadbhd ity apekym ha vavur utphullakamalaprakaronmadamsal / vyavo madhuraspanda ravartham ivgat //MU_3,4.5// "vyava madhuraspandam" komalaspandam | "vavu" vnti sma | kathambht | "utphull" ye "kamalaprakar" kamalasamh | teu "unmad" sakocakritvt udgatarp*<@<2>@>* ca te "msal" ca | td "vyava" | kathambht "iva" | "ravartham"*<@<3>@>* munivkravartham | "gat iva" | yo 'pi ravartham gacchati so 'pi madhuraspandam eva vti ||MT_3,4.5|| @<#2 r[]p #3 [rtha]m>@ ruta cintayitu bhnur ivhoracanbhramam / tatyjaikntam agamac chnyam astagires taam //MU_3,4.6// "bhnu" srya | "ahoracanbhramam" dinanirmrtha bhramaam | "tatyja" tyaktavn | tath "nya" | ata eva "ekntam" vijanam | "astagire taam agamat" gatavn | ki kartum "iva" | "rutam" ravaaviayktam munivkkadambakam | "cintayitum iva" mananaviaykartum iva | yo 'pi hi ruta kicid upadedika cintayitum icchati so 'pi kriyrpam bhramam tyajati | eknta ca gacchati ||MT_3,4.6|| uttasthur mihikrambhaymat vanabhmiu / vijnaravad anta tal ntat iva //MU_3,4.7// "vanabhmiu mihikrambhaymat" nhrrambhaymat | "uttasthu" prdurbht | dinvasne hi mihik uttihanti | "mihikrambhaymat" k "iva" | "ntat iva" kobharhitynva | yath "tal" santpanakatvena talasvabhv | "ntat" | "vijnaravat" rvasihoktavijnaravaena | "anta" rotjanamanassu | "uttasthu" | tathety artha ||MT_3,4.7|| babhvur alpasacr jan daasu dikv api / svadhnatay rotum iva santyaktaceit //MU_3,4.8// dinvasne svabhvasiddha "jannm alpasacritvam" ravartham ktena ceitatygenotprekitam*<@<4>@>* ||MT_3,4.8|| @<#4 tyg[e]not>@ chy drghatvam jagmur vsiha varanakramam / iva rotum ae vastn drghakandhar //MU_3,4.9// syasamaye hi "chy drghbhavanti" | yo 'pi kicic chrotum icchati so 'pi "drghakandharo" bhavatti svabhvadvayakathanam ||MT_3,4.9|| prathra pura prahvo bhtvha vasudhdhipam / deva snnadvijrcsu klo hy atigato bham //MU_3,4.10//*<@<5>@>* "prahvo bhtv" namno bhtv | kim "he"ti karmpekym uttarrdham karmatvena kathayati "deve"ti | "hi" nicaye ||MT_3,4.10|| @<#5 [deva snnadvijrcsu klo hy atigato>@ rvasihakta vksaharaa kathayati tato vasiho bhagavn sahtya*<@<6>@>* madhur giram / adya tvan mahrja rutam etvad astu va //MU_3,4.11// prtar anyad vadiyma*<@<7>@>* ity uktv maunavn abht / ity karyaivam astktv*<@<8>@>* bhpatir bhtivddhaye //MU_3,4.12// puprghyapdyasammnadakidnapjay*<@<9>@>* / sa devarimunn*<@<10>@>* viprn pjaym sa sdaram //MU_3,4.13// rotn ravaotsukn jtv ha "prtar" iti | "karyaiva"*<@<11>@>* | na tu prativda*<@<12>@>* ktv | "sa" daaratha ||MT_3,4.11-13|| @<#6 tya<> #7 [y] #8 ka[r]yaivam ast[]ktv #9 rghya[p] #10 rimu #11 3.4.12c bei 1: karyaiva sambhkt bhpatir #12 pra[t]i>@ athottasthau sabh sarv sarjamunimaal / kualkraramyoghaparivevtnan //MU_3,4.14// "sabh" janasamha | sabh viinai | "kuale"ti*<@<13>@>* | "kualnm kra" samantt visr ya "ramyogha" kiraasamha | tasya ya "parivea" maala | ten"vtni" janamukhni | sabhsamukhni*<@<14>@>* yasy | s ||MT_3,4.14|| @<#13 ku[a]le #14 samu>@ parasparsasaghaaraatkeyrakaka / hrabhrhatasvarapabhorastantar //MU_3,4.15// "paraspara asasagha" | tena milanta | ata eva "raanta" "keyr kakani" ca yasy | s | "hrabhrai hatni suvarapabhni"*<@<15>@>* "urastantari" urastaamadhyni yasy | s ||MT_3,4.15|| @<#15 *bh*ni>@ ekharotsargavirntaprabuddhamadhupavrajai / saghughumairobhg patadbhir iva mrdhajai //MU_3,4.16// "ekhareu" sabhsadapupaekhareu | "utsargea" gandhodgiraena | "virnt" virntiyukt | tath "prabuddh" gandhaghrane catur | ye "madhup" bhramar | te "vrajai" samhai | "saghughumairobhg" ghughumaabdayuktajanairodeayukt | "madhupavrajai" kair "iva" | "patadbhi" patanalai | "mrdhajai" keair "iva" kavaratvt ||MT_3,4.16|| kcanbharaoddyotakanakktadimukh*<@<16>@>* / buddhisthamunivgarthasantendriyavttaya*<@<17>@>* //MU_3,4.17// jagmur nabhacar vyoma bhcar bhmimaalam / cakrur dinasamcra sva sarve sveu sadmasu //MU_3,4.18// "kcanbharan" ya "uddyota" praka | tena "kanakktni" kanakarpi ktni | "dimukhni" yai | te td | tath "buddhistha" buddhau sphuraala | na tu vismrita | ya "munivgartha" | tena "sant" svaviayn prati anaunmukhya gat | "indriyavttaya" indriyavypr ye | te td | "nabhacar" kacria | "vyoma jagmu" | "bhcar bhmimaalam jagmu" | tata "sarve" samast nabhacardaya | "sveu sadmasu" nijeu gheu | "sva dinasamcra cakru" ||MT_3,4.17-18|| @<#16 di<>mu #17 (muddhiddha)*buddhistha*>@ etasminn antare ym ymin samadyata / janasaghtanirmukte ghe blgan*<@<18>@>* yath //MU_3,4.19// "etasmin antare" asmin samaye | "ym" rtri | "ymin" ymayukt | "janasaghtanirmukte" janasamhatyakte ||MT_3,4.19|| @<#18 []ga>@ dentara bhsayitu yayau divasanyaka / sarvatrlokakarttvam eva stpurua*<@<19>@>* vratam //MU_3,4.20// "lokakarttvam" lokakartbhva | "stpurua" satpuruasambandhinam ||MT_3,4.20|| @<#19 (stpurua)*satpu*[stpurua]>@ udabhd abhita sandhy trnikaradhri / utphullakiukavan vasantarr ivodit //MU_3,4.21// "udabht" prdurbht ||MT_3,4.21|| ctanpakadambgragrmacaityaghodare / nililyire khag citte*<@<20>@>* tadaavttayo yath //MU_3,4.22// "khag" pakia | "nililyire"*<@<21>@>* niln | kutra | "ctanpakadambgragrmacaityaghodare" | "ct" ca "np" ca "kadambgri" ca "grmacaityni" ca "ghodari" ca | tatra | "khag" k "yath" | "t"*<@<22>@>* "vttaya" "yath" | "yath t vttaya" rvakajanamanovypr | "citte nililyire" | tathety artha ||MT_3,4.22|| @<#20 citt(r)e*tte* #21 ly[i]re #22 3.4.22d bei 1, 3: tad t vttayo yath>@ sandhyrgvirbhva kathayati bhnor bhs bhitair meghaleai kicit kicit kukumacchyayeva*<@<23>@>* / pctyo 'dri*<@<24>@>* ptavss tamo'bdhes trhraryuta kha sameta //MU_3,4.23// "kukumacchyay" "iva" kukumaracansaday | "bhno bhs" sryasya bhs | "kicit kicit bhitai" | ptat ntair iti yvat |" meghaleai" meghakhaai | upalakita "pctya" "adri" astaaila | "tamo'bdhe" tamakhyasya samudrasya | "ptavs" rnryaa st | "ptavsoyukta" cst | bhno bhs bhitn meghalenm eva ptavsorpatvt | abdhe ca ptavsas rnryaena yuktatva yukta eva | "pctya adri" kathambhta | "trhraryuta" | "tr" eva "hra" yasya | sa "trhra" | "riy" obhay | yuta | "ryuta" | trhra csau ryuta ca "trhraryuta" | puna kathambhta | "kham" ka | "sameta" gata | kavypty artha | anyath trhratvam asambhavi syt | rnryaasya ca trhrayuktatva lakmyuktatva balykramaena khasametatva*<@<25>@>* ca sthitam eva ||MT_3,4.23|| @<#23 y[e]va #24 ctyo['dr]i #25 tatva>@ sandhyntiprva tamasamutthnam kathayati pjm dya sandhyy prayty yathgatam / andhakr samuttasthur vetlavalay*<@<26>@>* iva //MU_3,4.24// spaam ||MT_3,4.24|| @<#26 y[]>@ avayyakaaspand helvidhutapallava / komala kumudas vavv talo 'nila //MU_3,4.25// "kumudas" kumudagandheneti bhva ||MT_3,4.25|| paramndhyam upjagmur dio 'pi sphuatrak / lambadrghatamakeyo*<@<27>@>* vidhav iva yoita //MU_3,4.26// "lambni drghatamsy" eva "ke" ys | t ||MT_3,4.26|| @<#27 k[e]yo>@ yayau bhuvana*<@<28>@>* tejakraprea prayan / rasyanamaykra aikrravo nabha //MU_3,4.27// "teja" eva "krapra" | tena | "rasyanamaykra" amtamaykra ||MT_3,4.27|| @<#28 (tu)*bhu*va>@ jagmus timirasaght palyya kvpy adyatm / rutajnagira cittn mahpnm ivjat //MU_3,4.28// "rut jnagira" vasihokt jnavca yena | tat | tdt | "mahpn" daarathaprabhtn | "ajat" maurkhyi ||MT_3,4.28|| ayo bhmipl ca munayo brhmas tath / cetasva vicitrrth svspadeu viaramu //MU_3,4.29// "vicitrrth" rvasihagir sambandhino nnvidh arth | "svspadeu" svagheu*<@<29>@>* | "viaramu" virnti cakru ||MT_3,4.29|| @<#29 *vicitrrth ... svagheu*>@ yamakyopam ym yayau timiramsal / yayau mihikkr tatra tem u anai //MU_3,4.30// "yamakyopam" yamaarrasad | "u" | "tem" bhmipln ca ||MT_3,4.30|| alakyatm upjagmus tr nabhasi bhsur / prabhtapavaneneva ht kukumavaya //MU_3,4.31// spaam ||MT_3,4.31|| dyatm jagmrkaprabhonmlitalocan*<@<30>@>* / vivekavttir mahat manasva navodgat //MU_3,4.32// "vivekavtti" vivekkhyo manovypra ||MT_3,4.32|| @<#30 bho[n]m>@ sabh punar upjagmur nabhacaramahcar / hyastanena krameaiva ktaprtastanakram //MU_3,4.33// "nabhacaramahcar hyastanena kramea eva sabhm jagmur" iti sambandha ||MT_3,4.33|| s prvasanniveena vivea vipul sabh / babhvspanditkr vtamukteva padmin //MU_3,4.34// "prvasanniveena" prvaracanay | "aspanditkratva" ca "sabhy" rvasihopadearavaakuthalena jeyam ||MT_3,4.34|| atha prasagam sdya rmo madhuray gir / uvca munirdla vasiha vadat varam //MU_3,4.35// "prasagam sdya" | anyath dhrykhyadoaprasaga syd iti bhva ||MT_3,4.35|| kim uvcety apekym ha bhagavan manaso rpa kda vada me sphuam / yasmt teneyam akhil tanyate doamajar //MU_3,4.36// ki tava manorpakathanenety | atrha "yasmd" iti | "tena" manas | "iyam" sirp ||MT_3,4.36|| rvasiha uttara kathayati rmsya manaso rpa na kicid api dyate / nmamtrd te vyomno yath nyajakte //MU_3,4.37// he "rm"smbhi "asya manasa nmamtrd te" nmamtravyatirekea | "kicid api rpa na dyate" | nmamtram eva manasa asti*<@<31>@>* na rpam iti bhva | "asya manasa" kathambhtasya | "ny" vicrsahatvena na kicidrp | "ja" skigrahapekasiddhikatvena*<@<32>@>* jyaguayukt | "kti" svarpa yasya | tat | tdasya kasya "yath" | "vyomna yath" | yath vyoma nyajakti bhavati | tathety artha ||MT_3,4.37|| @<#31 [a]sti #32 ka<->[tve]na>@ etad eva dhkaroti na bhye npi hdaye sadrpa vidyate mana / sarvatraiva sthita caitad viddhi rma yath nabha //MU_3,4.38// "mana bhye sadrpa na vidyate" bhyendriyai adyamnatvt | "hdaye 'pi" hdayadee 'pi | "sadrpa na vidyate" | na hi hdayadee mano nma kicil*<@<33>@>* labhyate | he "rma" | tvam | "etat" mana | "sarvatraiva" bhye hdaye ca | "sthita viddhi" jnhi | sakalpkhyasya tatkryasya bhye hdaye ca sphuramatvt | sakalpo 'pi hi bhya ghadika hdayastha sukhdika ca viaykaroti | "mana" ki "yath" | "nabho yath" | yath nabha "sarvatraiva sthita" bhavati | tathety artha ||MT_3,4.38|| @<#33 kici(nna)l>@ nanu tathpy asya*<@<34>@>* svarpa vaktavya | na hi sarvath*<@<35>@>* asata sarvatra sthitatva yuktam ity | atrha idam asysad utpanna mgatmbusannibham / rpa tu u sakepd dvityendubhramopamam //MU_3,4.39// tva | "asya" manasa | "asat utpannam" mithy prdurbhtam | ata eva "mgatmbusannibham" | tath "dvityendubhramopamam" | "idam" anubhyamnam | "rpa" svarpa | "sakept u" ||MT_3,4.39|| @<#34 a*sya* #35 sarva(ta)*th*<>>@ manasvarpam eva kathayati sdho yad etad arthasya pratibhna prath gatam / sato vpy asato vpi tan mano viddhi netarat //MU_3,4.40// he "sdho" | "sata" "asata v arthasya" padrthasya | "yat etat pratibhnam" sphuraam | padrthatay anusandhnam iti yvat | "prath" drhya | "gata" bhavati | tva "tat mana viddhi" | "itarat" trkikdibhi vikalpita paramvdirpa | "mana" "na" bhavati | "sata asato ve"ti vdibhedam rityoktam ||MT_3,4.40|| puna puna etad eva kathayati yad arthapratibhna tan mana ity abhidhyate / anyan na kicid apy asti mano nma kadcana //MU_3,4.41// "arthapratibhnam" arthev arthatsphuraam ||MT_3,4.41|| sakalpana mano viddhi sakalpt tan na bhidyate / yath dravatvt salila tath spando yathnilt //MU_3,4.42// spaam ||MT_3,4.42|| yatra sakalpana tatra tan mano 'ga tath sthitam / sakalpamanas bhinne na kadcana kecana //MU_3,4.43// "yatra" yasym avasthy | "sakalpana" bhavati | he "aga" | "tatra" tasym avasthy | "tat" prasiddha | "mana" "tath" tena sakalpankhyena rpea | "sthita" bhavati | "kecana" anirvcye | "sakalpamanas" | "kadcana" jtu | "bhinne na" bhavata | ekasvarpatvt ||MT_3,4.43|| satyam asty athavsatya yad arthapratibhsanam / tvanmtra mano viddhi tad brahmaia pitmaha //MU_3,4.44// "satyam athav asatya yat arthapratibhsanam" arthasphuraam | "asti" | tva | "tvanmtra tat" arthapratibhsanam | "mana" citta | "viddhi" jnhi | "tat" arthapratibhsanarpa mana | "ea" streu kathita | "pitmaha" pitmahety aparaparyya "brahm" bhavati | sarvasikraatvt | sikraasyaiva strev api brahmatvakathant ||MT_3,4.44|| svapndau sarvair anubhyamntivhikadeharpatva manasa kathayati tivhikadehtm mana ity abhidhyate / dhibhautikabuddhis tu sad dhs tu cirasthiti //MU_3,4.45// paitai "tivhikasya" kantare varaprpyadeaprpty sphuam ativahanalasya | "dehasy"rtht svapnasakalpdau pratibhsamnasya dehasy"tm" svarpa | "mana ity abhidhyate" | na tu trkikbhimata paramu | na hi tasya proktasvarpam ativahana yujyate | tadrabdhe sthladehe tadadarant | etatprasagena buddhidrhyasydhibhautikadehatva*<@<36>@>* sdhayati "dhibhautike"ti | "tu" vyatireke | paitai "dhibhautikabuddhi"*<@<37>@>* dhibhautikadehkr buddhi | dhibhautikadehasvarpam iti yvat | "cirasthiti dh" iti drhya gat tivhikadehaviay buddhir iti | "sadbhidhyate" | manasvarptivhikadehaviay buddhir eva hi drhya gatdhibhautikabhvena sphurati | na tu msamaya dhibhautiko nma kacit*<@<38>@>* pthag asti yath tath sato 'pi tasya buddhiviayatva vin asatkalpatvt*<@<39>@>* | buddhiviayatve tu buddhirpatvnapyt | viayo hi sa evocyate ya viayyagrastha*<@<40>@>* iva bhsate | anyath ptadravyasypi nlajnaviayatvptt | dvitya "tu"abda pdaprartha ||MT_3,4.45|| @<#36 drhyasy #37 [dh]i #38 nm<>[a] ka<>[]cit #39 asa()*t*ka #40 y[ya]gra>@ dyatvasdhanrtha manasa dyaparyyatva kathayati avidy sasti citta mano bandho mala tama / iti paryyanmni dyasya vidur uttam //MU_3,4.46// ata mana dyam evnyath dyaparyyatvam asya na syd iti ||MT_3,4.46|| nanu padrthagrhakatay bhsamnasya manasa katha dyaparyyatva yuktam ity | atrha na hi dyd te kicin manaso rpam asti hi / dya cotpannam evaitan neti vakymy*<@<41>@>* aha puna //MU_3,4.47// "hi" yasmt krat | "dyd te kicit" dyavyatirikta kicit | "manasa rpa" | "hi" nicayena | "nsti" | ata manasa dyaparyyatva yuktam iti bhva | nanu tato 'pi kim ity | atrha "dya ce"ti | "etat dya ca utpanna na" bhavati | prvam uktatvt | ata mana api anutpannam eva bhavatti bhva | nanu dynutpannatve mama prva nicayo na jta ity atrh"et"ti | "aham" "iti" etat dynutpannatvam | "puna vakymi" | durbodhatvd iti bhva ||MT_3,4.47|| @<#41 v(ky)[a]*ky*my>@ dynutpannatvam eva kathayati yath kamalabje 'nta sthit kamalamajar / mahcitparamvantas tath dya jagat sthitam //MU_3,4.48// "yath kamalamajar kamalabje" padmke | "anta sthit" bhavati | anyath agre nirgamsambhavaprasagt | "tath dyam jagat" dikriyviaybhta jagat | "mahcitparamvanta" | "mahcit" aparicchinn cit | s evtiskmatvt "paramu" | tasy"nta" madhye | "sthita" bhavati | anyath kuta asy nirgama syt iti bhva | ato dyasya mahcita pthaktvbhvennutpannatvam eveti paramo bhva ||MT_3,4.48|| etad eva puna puna kathayati prakasya yathloko yath vtasya copanam / yath dravatva payaso dyatva draur dam //MU_3,4.49// "loka" arthaprkayahetu guaviea | "copana" spanda | dravyatiriktadyasya*<@<42>@>* satt nstti bhva ||MT_3,4.49|| @<#42 rikta<>d>@ agadatva yath hemni mganady yath jalam / bhittir yath svapnapure tath draari dyadh //MU_3,4.50// spaam ||MT_3,4.50|| anena nyyena drau dyamayatva yat siddha tad api malatvenonmjyatay pratijnte eva draari dyatvam ananyad iva yat sthitam / tad apy unmrjaymy u tvaccittdarato malam //MU_3,4.51// "eva" sati | "draari" dikriykartari | "ananyat" uktanyyenbhinna | "yat dyatvam" dikriyviayatva | "sthitam iva" bhavati | aha | "malam" malabhvena sthitam | "tat api" draur abhinna dyatvam api | "tvaccittdarata" tvaccittadarpat | "unmrjaymi" | yena sarvath tvanmanasi dyasparo na syd | asattvenpi bhsamna dya leato dukhadam eva bhavatti bhva | nanu draur abhinnasya dyatvasya katha malatva | vyatiriktasyaiva malatvd iti cet | satyam | dra*<@<43>@>* svbhinnatvenpi nicita dyatva svabhinnatvam api pdayati | svabhinnatvkhya pratiyogina vin svbhinnatvasysiddher iti svabhinnatvpdakasya dyasya malatva sphuam eveti na ko 'pi virodha ||MT_3,4.51|| @<#43 >@ nanu kimartha draur ananyatvena*<@<44>@>* sthitasya malarpasya api dyatvasyonmrjana karoty | atrha yad draur asydratva dybhve bhaved balt / tad viddhi kevalbhvam ata evsata sata //MU_3,4.52// "asya" tmatvena sthitasya | "drau" dikriykartu | "dybhve" sati | "balt" balena | svaprayatna vineti yvat | "yat adratva" "bhavet" | na hi dya vin drau dratva nma kicid asti | aktibhvena sthitasypi tasya svarpatvnapyt | tvam | "tat" adratva | "kevalbhvam" mukti | "viddhi" jnhi | drau dynaunmukhyamtrasyaiva muktitvt | "drau" kathambhtasya | "ata evsata"*<@<45>@>* "sata" | dratvpekay "asata" | kevalbhvpekay "sata" | na hy asata kevalbhva yukta | tath cnirvcyasyety artha | ata kevalbhvasiddhaye sarvath dyonmrjanam eva kryam iti bhva ||MT_3,4.52|| @<#44 yatve #45 ev[]sa>@ nanu dybhvaprabhvt siddhe 'pi adratve kevalbhvo na sidhyati*<@<46>@>* | dyaviayasya rgde suuptivat vsanbhvena sthitatvd ity | atrha tattm upagate bhve rgadvedivsan / myaty aspandite vte spandasakubdhat yath //MU_3,4.53// "bhve" antare tattve | "tattm" dybhvakt adratm | "upagate" sati | "rgadvedivsan" prva bhtadyaviayargadvedisaskra | "myati" nti vrajati | rayaviayayo abhvt | suuptau tu rayaviayayo vsanbhvena sthitatvt tadanugatayo rgadvedikayor api vsanbhvenvasthnam asti | na hi suuptau dradyayo*<@<47>@>* samla na asti | tata utthitasya puna tadsthbhvaprasagt | na hi samla nae sth yukt | dybhve nicitn tu bhsamne 'pi dye kadcid sth na vidyate | atra svamana eva skikam ity ala prapacena | "rgadvedivsan" k "yath" | "spandasakubdhat yath" | yath "vte aspandite" sati | vtakt "spandasakubdhat" spandarp sakubdhat | nayati | tathety artha | ata dybhvaktasydratvasya kevalbhvatva yuktam eveti bhva ||MT_3,4.53|| @<#46 sidhya #47 d<>[ra]>@ etad eva atidurbodhatvt puna puna kathayati asambhavati sarvasmin digbhmykarpii / prakye yda rpa prakasymala bhavet //MU_3,4.54// trijagat tvam aha ceti dye 'sattm upgate / drau syt kevalbhvas tdo vimaltmana //MU_3,4.55// "digbhmykarpii" digbhmykasvarpe | "prakye" prakanye vastujte | "asambhavati" sati | sambhavakriykarttvam abhajati sati | "prakasya" sryaprakasya | "ydam amala" uddham | indriyttam iti yvat | "rpa bhavet" | na hi sryamaalt*<@<48>@>* nikrnta bhittau apatita praka netragamya bhavati | "trijagat tva aha ceti dye asattm" abhvam | "upgate" sati | "drau" dyaprakakatay sthitasya drau | "tda kevalbhva" amalarpatva | "syt" bhavet | "drau" kathambhtasya | "amaltmana" cetyamalaritacinmtrasvarpasynyath kevalbhvparaparyya nirmalbhva ayukta syt ||MT_3,4.54-55|| @<#48 maal*t*>@ anantkhilaaildipratibimbe hi yd / syd darpae darpaat kevaltmasvarpi //MU_3,4.56// aha tva jagad itydau prante dyasambhrame / syt td kevalat sthite draary avkake //MU_3,4.57// drntikagata "prante" iti*<@<49>@>* pada dnte 'pi yojanya | tenyam artha*<@<50>@>* | "hi" nicaye | "anant" ye "akhil aildaya" | tadrpe "pratibimbe prante" sati | drntikatay ghte "darpae" pratibimbabhvam abhajati sati iti yvat | "darpae kevaltmasvarpi" kevaladarpakhyasvarpamay | "yd darpaat syt" | "aha tva jagad itydau dyasambhrame" dykre sambhrame | dye iti yvat | "prante" sati | tata "avkake" dikriym akurvati | "sthite draari" | "td kevalat syt" | yath pratibimbbhve uddha darpaamtram eva tihati tath dybhve uddha dra eva tihatti bhva ||MT_3,4.56-57|| @<#49 i[t]i #50 artha()>@ dybhvsambhava manyamna rrma pcchati sac cen na myatda v nbhvo vidyate sata / asatt ca na vidmo 'smin dye doapradyini //MU_3,4.58// "v"abda yataabdrthe | "ida" dya | "sat" sattbhk "cet" | "cet" yadi bhavati | tad "na myati" | yata "sata" sattbhajata*<@<51>@>* | "abhva na vidyate" | svarpahniprasagt | anyath vahner api dhakatvahni syt | nanu tarhi asad eva bhavatv*<@<52>@>* ity | atrha "asatt ce"ti | "doapradyini" rgdisvarpadoapradyini | asata doapradyitva na*<@<53>@>* yukta vandhysutasypi tattvpatter iti bhva ||MT_3,4.58|| @<#51 satt()<>[] #52 va<>tv #53 *na*>@ phalitam ha tasmt katham iya myed brahman dyavicik / nnodbhavabhramakar dukhasantatidyin //MU_3,4.59// "nnodbhava" citrotpatti | ya "bhrama" mithyjnam | ta "karot"ti td ||MT_3,4.59|| "unmrjaym"ti pratij*<@<54>@>* saphalkartu rvasiha uttara kathayati asya dyapicasya ntyai mantram ima u / rmtyantam aya yena mtim eyati nakyati //MU_3,4.60// he "rma" | tvam | "asya" purasphurata | "dyapicasya ntyai" | "imam" vakyamavkyakadambakasvarpa | "mantra" "u" | "yena" mantrea | "aya" dyapica*<@<55>@>* | "atyantam mtim" traiklikam abhvam | "eti" gacchati | tata vi"nakyati" adarana yti | yukta ca picasya mantrea maraam adarana ca ||MT_3,4.60|| @<#54 3.4.51c #55 <>[c]a>@ mantram eva kathayati yad asti tasya no 'sti na kadcana rghava / yasmt tan naam apy antar bjabhta bhaved dhdi //MU_3,4.61// he "rghava" | "yat" vastu | satt bhajati | "tasya na kadcana" jtu | "na" sambhavati | "yasmt tat" vastu | "naam api" kenacit parbhimatena samavyikraandin*<@<56>@>* naam api | "hdi anta" mnasnta | "bjabhtam" | bjabhvena sthitam v sattrpea*<@<57>@>* sthitam iti*<@<58>@>* yvat | "bhavati" | dyate hi*<@<59>@>* naam api vastu hdi puna puna vartamnam ||MT_3,4.61|| @<#56 n[]di #57 sa(m)*tt* #58 i*ti* #59 ya(ti)*te hi*>@ nanu tata ko doa ity | atrha smtibj*<@<60>@>* cidke punar udbhya dyadh / lokailmbarkra doa vitanute 'tanum //MU_3,4.62// "smtibj" smtikraik | "dyadh" dykr dh | dyam iti yvat | "cidke udbhya" prdurbhya | "atanum" mahntam | "lokaailmbarkram doam" "puna vitanute" skmaprapacabhvena vieea vistrayati | svapne datvt ||MT_3,4.62|| @<#60 bj>@ nanu tato 'pi kim ity | atrha ittha nirmokadoa syn na ca tasyasambhava / yasmd devarimunayo dyante muktibhjanam //MU_3,4.63// "ittha" sati | "nirmokadoa" mokbhvaprasagarpa doa | "syt" | sthlaskmabhvena dvividhasya dybhvasyaiva mokatvt | nanu bhavatu sa doa | kim asmka kariyatty | atrha "na ce"ti | "tasya" nirmokadoasya | "aen"pi "sambhava na ca" bhavati | "yasmt devarimunaya muktibhjana dyante" ||MT_3,4.63|| punar apy etad eva kathayati yadi syj jagaddda tat syn moko na kasyacit / bhyastham astu htstha v dya nya kevalam //MU_3,4.64// "yadi idam jagaddi syt" satt bhajet | tad "kasyacit" kasypi pramtu | "moka" dyn mukti | "na syt" | yath tath sambhvite 'pi dyane smtiprabhvt skmatay puna dyasphurat | yata "dyam bhyastham" sthlarpam "astu" | "htstham" skmarpa "v astu" | "nya" bandhkhyanotpdrtham bhavati | kobhakatvvied iti bhva | "di"abdena suuptistaimityde grahaam | tasypi dyatvd ||MT_3,4.64|| nanu tarhi ki kryam ity | atrha tasmd im pratij tva u rmtibham / ym uttarea granthena nna tvam avabudhyase //MU_3,4.65// "atibhaatva" ca "pratijy" asambhavapravttatvena jeyam ||MT_3,4.65|| rrmvabodhanimittam "uttaragrantham" eva kathayati ayam kabhtdirpo 'ha ceti lakita / jagacchabdasya rmrtho nanu nsty eva kacana //MU_3,4.66// he "rma" | "nanu" nicaye | "kabhtdirpa" | tath "aha ceti lakita" nicita | "ayam jagacchabdasyrtha" abhidheyam | paramrthata "nsty eva" satt na bhajati eva | na tu sattbhg bhtv nayati | tath ca sati na nirmokadoaprasaga | na hi asata bandhakatva dam iti bhva | "kasya bhtatve" 'pi prdhnyena pthanirdea | "di"abdena bhtakry grahaam ||MT_3,4.66|| nanu purasphurata ahamdikasya jagata katha sarvath sattva yuktam ity | atrha yad ida dyate kicid dyajla purogatam / eva brahmaiva tat sarvam ajarmaram avyayam //MU_3,4.67// asmbhi "yad ida purogata dyajla" nlasukhdirpa dyasamha | "dyate" anubhyate | "tat sarvam ajarmaram" deharahitatvt tanmtragatajardirahitam | tath "avyayam" narahitam | "brahmaiva" jagattay bhita uddhacittattvam eva | "evam" jagadbhvena bhavati | dyate hi jalasya taragabhvena*<@<61>@>* bhavanam | tath ca sati bhsamnasypi jagata asattva yuktam eva | na hi jale bhsamnasypi taragasya sattva dam iti bhva ||MT_3,4.67|| @<#61 ga(v)bh>@ dyasya brahmamtratvam eva dhkaroti pre*<@<62>@>* pra prasarati pare nta para*<@<63>@>* sthitam / vyomany evodita vyoma brahma brahmai tihati //MU_3,4.68// "pre" nirapeke | "prasarati" sacra karoti | svarpasthe "pare" uttre | "brahmai" bhite vastuni | atra saptamyantai uddhacittattvasya kathana | prathamntai tadrpasya jagata jeyam | nanu katha pratvdiguayukte uddhacittattve 'vasthna yuktam | nynasydhike avasthnadarant | sat-yam | avasthnam atrdheyabhvena nsti yenoktadoaprasaga syt | ki tu tanmtratbhveneti ntra doaprasaga | ity ala prapacai ||MT_3,4.68|| @<#62 pr<>[]e #63 r(e)*a*>@ na dyam asti no dk ca na dra na ca daranam / na nya na*<@<64>@>* jaa no cic chntam evedam tatam //MU_3,4.69// "dyam" dikriykarma | "nsti" satt na bhajati | "dk" dikriy | "no" asti | "dra" dikriykart | "ca n"sti | "daranam" dikriysdhya phala | "ca n"sti | sarve e prattimtrasratvt | nanu tarhi etad abhva evst-ty | atrha "na nyam" iti | "nyam" dydyabhva | ca "n"sti | na hi sar-vath asata bhna yukta | aigder api bhnpatte | nanu tarhi jyam eva syt | jye hi sarvem asatt*<@<65>@>* eva bhavatty | atrha "na jaam" iti | bhvapradhnanirdea "jaam" jaatvam | "n"sti | tattve hi dydibhnam ayukta syt | nanu tarhi i cid eva syd ity | atrha "no cid" iti | "cit" cinmtram | "no" asti | cetypekatvena tasy sthitatvt | cetyasya coktanyyensambhavt | nanu tarhi kim asti | na hi sarvath asatt buddhyai rohatty | atrha "ntam" iti | "tata" samantt sphuratsvarpam | "idam" sarvam dydikam | "ntam" | bhavati | cetyakobharahita cinmtra bhavati ||MT_3,4.69|| @<#64 n[a] #65 asa(nt)[tt]>@ atra nicayam anpnuvan rrma mune asambhavrthbhidhyitvam sajayati vandhyputrea pio 'dri aaga pramyate / prasrya bhujasaghta il ntyati tavam //MU_3,4.70// sravanti sikats taila pahanty upalaputrik / garjanti citrajalad itveda vaca prabho //MU_3,4.71// "tave"ti ea | he "prabho" | "idam" tava "vaca" | "iti" bhavati | evarpa bhavati iti | kim "iti" | "vandhyputree"tydi | janai "aaga pramyate" pramtum rabhyate ity artha | "pramyate" iti prayoga ra | sarvath asambaddhrthbhidhyy eva tava vacanam iti bhva | asambhavrthapratipdakatvropaprakitvinayanirsanrtha "prabho" ity mantraam ||MT_3,4.70-71|| jarmaraadukhdiailkamaya jagat / nstti kim ida nma bhavatpi mamocyate //MU_3,4.72// na hi pratyakam anubhyamnasya jardirpasya bhvajtasypahnava*<@<66>@>* yukta iti bhva | "api"abda rvasihasysambhavavditvyogyatvascanrtha | "mame"ty anena svasya sacchiyatva dyotayati ||MT_3,4.72|| @<#66 tasy**pa>@ "yathe"ty etat satyam evsti tarhi yukta "kathaye"ty | anenbhipryeha yatheda na sthita viva notpanna na ca vidyate / tath kathaya me brahman yenaitan nicita bhavet //MU_3,4.73// "etat" sthitydyabhva ||MT_3,4.73|| rvasiha uttara kathayati nsamanvitavg asmi u rghava kathyate / yathedam asad bhti vandhyputra ivrav //MU_3,4.74// "aham" vasihkhya aham | "asamanvit" asambaddh | "vg" yasya | sa | tda "nsmi" | he "rghava" | tva "u" | "ida" jagat | "yath" yena prakrea | "asat bhti" | tv prati sphurati | may tath "kathyate" | "ida" ka "iva" | "rav vandhyputra iva" | ravakr vandhyputra iva | yath sa asat bhti | tathety artha ||MT_3,4.74|| tad eva kathayati idam dv anutpanna sargdau tena nsty alam / ida hi manas bhti svapndau pattana yath //MU_3,4.75// "idam" dya jagat | "dau" dibhte | "sargdau" cinmtrasya cetyonmukhatrpe sargrambhe | anudbhta st | paramrthata cinmtrabhvd acyute | tata bhinnay sattayrita na st | na hi bahir api mda*<@<67>@>* utpadyamnasya ghaasya mda bhinn satt dyate | "tena" tata krat | "idam" jagat | "alam" atiayena | "nsti" satt na bhajati | "svapnapattanavat" cinmtraskitmtrea labdhasattkatvt | nanu tarhi katham ida bhsate ity | atrha "idam" iti | "hi" nicaye | "ida" dyam jagat | "manas" vikalpena | "bhti" dyatay sphurati | kim iva | "pattanam" iva | "yath" "svapndau pattana manas bhti" | tathety artha ||MT_3,4.75|| @<#67 m()da>@ nanu satsvarpea manas bhtasya dyasya sattva yuktam evety | atrha mana eva ca sargdv anutpannam*<@<68>@>* asadvapu / tathaitac chu vakymi yathaitad anubhyate //MU_3,4.76// "sargdau" proktasvarpe sargrambhe | "mana eva anutpannam" | ata ev"sadvapu" asatsvarpa bhavati | tva "u" | "yath" tvay "etat anubhyate" | aham "tath etat vakymi" ||MT_3,4.76|| @<#68 dv a(r)nut>@ nanu prakta dysattvakathana vihya mano'sattvakathanam ayuktam ity | atrha mano dyamaya doa tanotma kaytmakam / asad evsadkra svapna svapnntara yath //MU_3,4.77// "mana imam" pura bhsamnam | "kaytmakam" navarasvabhvam | "dyamaya doam" dyasvarpa doa | "tanoti" vistrayati | "mana" kathambhtam | "asad eva" sphuraamtrarpatvt asatsvarpam eva | "dyamaya doa" kathambhtam | "asadkram" asatsvarpam | asat vistryamatvt | na hy asat vistrita sat bhavitu yogyam | vandhyputravistritasya vgjlasypi sattpatte | "mana" ka "yath" | "svapno" "yath" | yath asatsvarpa "svapna" "asadkra svapnntara tanoti" | tathety artha | dyate hi svapne svapnntaram iti ntra vivda ||MT_3,4.77|| svrayabhta deha praty api asyaiva kraatva kathayati tat svaya svairam evu sakalpayati dehakam / teneyam indrajlarr vitatena vitanyate //MU_3,4.78// "tat" mana | ida "dehakam" tmatay bhsamna sthladeham | "u" ghra | "svayam" anyashyynapeka | "svairam" svecchay | "sakalpayati" sakalpamtrea sampdayati | punar api praktam eva kathayati "teneyam" iti | "tena" manas | "iyam" dyatvena bhsamn ||MT_3,4.78|| uktam artha sargntalokena saghya kathayati sphurati gacchati valgati ycate bhavati majjati saharati svayam / aparatm upayty api kevala calati cacalaaktitay mana //MU_3,4.79// upalakaa caitat | tena y kcit kriy iha bhavati s manakt eva bhavatti sakiptrtha iti ivam ||MT_3,4.79|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae caturtha sarga || eva manonirayam avayakartavyatay rutv rrma pcchati bhagavan munirdla kim iveha mano bhrame / vidyate katham utpanna mano mymaya kuta //MU_3,5.1// "bhagavan munirdla" he bhagavan munireha | "iha bhrame" asmin jagadrpe bhrame | "mana kim iva vidyate" kisvarpam ivsti | tath "katham utpannam" kena prakrea prdurbhtam | "mana mymaya" mysvarpa "kuta" bhavati ||MT_3,5.1|| tatrpy "dau utpattim" eva kathayety*<@<1>@>* abhipryeha utpattim dv iti me samsena vada prabho / pravakyasi*<@<2>@>* tata ia vaktavya vadat vara //MU_3,5.2// he "prabho" | tvam | "me iti utpattim" manonihm utpattim | matpa "ia" syt | tat "pravakyasi" kathayiyasi | svayam eva iatvd iti bhva ||MT_3,5.2|| @<#1 yety(i) #2 y()asi>@ rvasiha uttara kathayati mahpralayasampattv asatt samupgate*<@<3>@>* / aeadye sargdau ntam evvaiyate //MU_3,5.3// "mahpralayasya" turykhyasyvasthvieasya mahkalpntasamayasya v | "sampattau" praty saty | "sargdau aeadye" sisahratatsaskrarpe samaste dye | "asattm" adaranam | "samupgate" sati | "ntam eva" anai anai sargdinaskitkhyt kobhd api nikrntam kim apy anirvcya tattvam ev"vaiyate" iam bhavati | atra sarga svaviaya padrthajtaski prati*<@<4>@>* | sahra svasdhyam padrthbhva | saskra padrthasaskra padrthbhva | tayo saskra padrthasaskra padrthbhvasaskra ceti vibhgo jtavya ||MT_3,5.3|| @<#3 [g]ate #4 p[r]ati>@ ntvaiam eva sphua kathayati ste 'nastamito bhsvn ajo devo nirmaya / sarvad sarvakt sarva paramtm mahevara //MU_3,5.4// "paramtm" sarve paramrthata ahantviayatay bhsamnam kim apy ntara tattvam | "ste" tihati | prathamam mahpralayaskibhvena tadanantaram api yath tath kalpyamnn svbhvn skibhvena sthitatvt | atra "sarvad" sthitasytmana sthitivartamnatkathana pramtrapekay prayuktatvt na dovaham | kathambhta asau "paramtme"ty apeky vieani kathayati "anastamita" iti*<@<5>@>* | "anastamita" yath tath kalpitasya svstasypi grhakatvena sthitatvt phalata astarahita | "bhsvn" skitay sarvaprakakatvt sryasvarpa | carya ca bhsvata anastamitatvam | "aja" janmarahita | prdurbhti hi janma | s ca tasya na yukt | tmatvena sad prdurbhtatvt | na hy tmana aprdurbhtatva kadpi yuktam | svprdurbhter api grhakatay sthitatvt | "deva" krla | anyath etda jagat katha prdurbhavet | akrlo hi hastaclanamtrd api parmukho bhavati | "nirmaya" mykhyarogt*<@<6>@>* nikrnta | anyath mykhymayagrastatvt myprerakatvam ayuktam syt | na hi mayagrasta mayaprerako bhavati | "sarvad sarvakt" sarveu deeu kleu ca sarvakr | anyath anubhyamna sarvad sarvodbhava ayukta syt | "sarva" sarvasvarpa | anyath padrthn kimayatva syt | "mahevara" paramaniyant | anyath sarve svasvabhve niyat na syu ||MT_3,5.4|| @<#5 i(mi)ti #6 khy<>[a]ro>@ punar api tam eva viinai yato vco nivartante*<@<7>@>* yo muktair avagamyate*<@<8>@>* / yasya ctmdik saj kalpit na svabhvaj //MU_3,5.5// "vca" samast laukik vaidik ca vca | "yata" yasmt paramtmana | "nivartante" | vk hi saketa purasktya vastuni pravartate | saketa ca paramtmani kartum aakya | bhyntakaragocaratvt | indriyagocare eva vastuni hastagrhikay saketakaraa dyate | tarhi asau nstty | atrha "yo muktair" iti | "muktai" eva dynsaktacittai eva | na tu laukikai | "ya avagamyate" tmatay jyate | mukt hi uddha kim api tattva tmatay jnanti | anyath muktatvyogt | tath csatt asya na yukteti bhva | nanu vc tata nivartanakathanam ayukta tmdiabdn tadvcakatvt ity | atrha "yasya ce"ti | tattvajair iti ea | "kalpit" pravttinimittam anapekyaiva tailapyikdisajvat*<@<9>@>* kalpanay sthpit ||MT_3,5.5|| nanu yadi sa eka evsti tat katha skhydibhi purudaya kathit ity | atrha ya pumn skhyadn brahma vedntavdinm / vijnamtra vijnavidm ekntanirmalam //MU_3,5.6// "skhyadn" skhyadaranaratnm | skhy hi praktivyatiriktam jvparaparyya*<@<10>@>* puruam eva eatvena kathayanti | sa ca vicryama uktaparamtmarpatve eva virmyatti yuktam ukta "ya pumn skhyadnm" iti | eva sarvatra yojyam | tath ca nmabhedasyaiva sthitatvn noktadoaprasaga iti bhva | nanu rvasihena ki daranam rityeda stram uktam iti cet | satyam | sarve darann sram ritya eteneda stra ktam | anyath sarvamatgkra ayukta syt | bhulyena vedntastracarc atra dyate | tadapekay stokena mahrahasyabhtasya ivastrasypi ity alam apraktacintanena | "brahma" ajnrayaviaybhtam ntam cittattvam | "vijnamtram" ghaapadiviaya nirkra jnam ||MT_3,5.6|| @<#7 TaittUp 2.4. #8 (e)ava #9 j** #10 rapa>@ ya*<@<11>@>* nyavdin nya bhsako*<@<12>@>* yo 'rkatejasm / vakt smart ta bhokt dra kart sadaiva ya //MU_3,5.7// "nyam" suuptau anubhyamna na kicittva | upalakaa caitat | tena sarve darann*<@<13>@>* yat vastu virntisthna bhavati tad asv eveti jeyam | puna kathambhto 'sau bhavatty | atrha "bhsaka" iti | "ya arkatejasm" arkdisvarp tejas | "bhsaka" netrkhydhihnaviedhirayaena prakaka bhavati | tath "ya sad eva" nityam eva | "tam" satyatay | paramrthata iti yvat | "vakt smart bhokt dra kart" bhavati | samastavaktrdytmatvena sthitatvt | "tam" iti kriyvieaam ||MT_3,5.7|| @<#11 ya #12 sa*ko* #13 ra*n*n>@ sad apy asad yo*<@<14>@>* jagati yo dehastho 'pi draga / citprako hy aya yasmd loka iva bhsvata //MU_3,5.8// "ya" tm | "sad api" etvata jagadbhramasydhihnatay sthitatvt satsvarpam api*<@<15>@>* | "asat" bhavati | bhyntakaragocaratvt | "ya" tm | "dehastha api" parpasya dehasynyath cerayatvyogt tatrastho 'pi | "draga" bhavati | anyathkasthitn srydn grahaa na syt | "hi" nicaye | "aya citpraka" padrthacetanarpa praka | "yasmt" bhavati | ka "iva" | "loka iva" | yath "loka" padrthadaranam | "bhsvata" sryd | bhavati | tathety artha ||MT_3,5.8|| @<#14 asa[d yo] #15 a*pi*>@ yasmd vivdayo dev sryd iva marcaya / yasmj jaganty anantni budbud jaladher iva //MU_3,5.9// "dev" cdhytmik dhidaivik ceti dvividh jey | tatra dhidaivik prasiddh | dhytmik yath | mana brahm | buddhi "viu" | ahakra rudra | indriy"daya"*<@<16>@>* "dev" iti | "jaganty" api eva dvividhni jeyni | tny api dhidaivikni prasiddhni | dhytmikni tu mnasik*<@<17>@>* sakalp jey ||MT_3,5.9|| @<#16 indr[iy]daya #17 [m]>@ ya ynti dyavndni paysva mahravam / ya tmna padrtha ca prakayati dpavat //MU_3,5.10// "dyavndni yam" drarpam*<@<18>@>* ya | "ynti" yasmin laybhavantty artha | "ya" uddhacitsvarpa ya |" tmnam" cinmtrasvarpam svtmnam | tath "padrtha"*<@<19>@>* jtau ekavacanam | padrth ca "dpavat prakayati" prakakaroti ||MT_3,5.10|| @<#18 d<>[ra] #19 rth[a]>@ ke ya arre ca datsv apsu latsu ca / psuv adriu vteu ptleu ca sasthita //MU_3,5.11// "ya" tm | "ke arre ca" | tath "datsu" ilsu | "apsu latsu ca psuu" rajassu | "adriu" parvateu | "vteu ptleu ca sasthita" bhavati | upalakaa caitat | tena sarvatra sthvare sthita iti jeyam | sthvareu sthitatva tmana katham astti cet | satyam | sarve sthvar tvat vicryam anirvcyatym eva virmyanti | anirvcyat eva ca tmana svarpam iti na kacid virodha | atha v sthvar tvat tmayukt nirtmak v | nirtmakatve kirpatva te syt | stmakatve tu sphuam eva tev tmana avasthnam iti yojyam ||MT_3,5.11|| ya plvayati sarabdha puryaakam itas tata / yena mkkt mh ildhynam ivsthit //MU_3,5.12// "ya" tm | "puryaakam" antakaraatraya tanmtrapacakam itisvarpa*<@<20>@>* puryaaka | arthc*<@<21>@>* cetanavargam | "ita tata plvayati" yatra tatra gamayati | ce krayatti yvat | "mh" ja | "yena" sratay sthitena tman | "mkkt" vimarsamarth kt santa | "ildhynam" ilvat dhynam | "sthit iva" bhavanti | atyantaja iva bhavantti yvat | mhnm api paramrthata uddhacinmtrarpatvt "iva"abdaprayoga ||MT_3,5.12|| @<#20 ka*m it[is]va*r(?) #21 arth<>[c]>@ vyoma yena kta nya ail yena ghankt / po drut kt yena dpto yasya vad ravi //MU_3,5.13// "yena" sarvaaktitvt nistattvarpatm ritena yentman | "vyoma" vypyatay sthitam kam | "nyam" nistattvasvarpa | "ktam" | tath "yena" mcchilbhva ritena yentman | "ail"*<@<22>@>* svavypy parvat | "ghankt" nibi sampdit | tath "yena" dravatvabhva gatena yentman | "pa" svavypyni jalni | "drut" dravatvkhyaguayukt | "kt" | tath "ravi" vypyabhvena sthita srya | "yasya vat" dpanalatejobhva gatasya yasytmana vaena | "dpto" bhavati | upalakaa caitat ||MT_3,5.13|| @<#22 l[]>@ prasaranti yata citr sasrsravaya / akaymtasamprd ambhodd iva vaya //MU_3,5.14// "akayam" narahitam | yat "amtam" nandarasa | tena "samprt" nirbhart | "yata" yasmt tmana | "sasrsravaya" sasrarp dhrsravaya | "prasaranti" sacara ynti | k "iva" | "vaya iva" | yath "akaymtasamprt" avinijalaprt | "ambhodt" meght | "vaya prasaranti" | tathety artha ||MT_3,5.14|| virbhvatirobhvamayyas tribhuvanormaya / sphuranty avirata yasmin ghv iva marcaya //MU_3,5.15// "virbhvatirobhvamayya" virbhvatirobhvayukt | "tribhuvanormaya"*<@<23>@>* | "yasmin" artht samudrarpe | "yasmin aviratam sphuranti" | k "iva" | "marcaya iva" | yath "ghau" srye | "marcaya sphuranti" | tathety artha ||MT_3,5.15|| @<#23 no[r]ma>@ narpo 'vintm yo 'ntastha sarvavastuu / gupto yo vyatirikto 'pi sarvabhveu sasthita //MU_3,5.16// "avintm" yath tath sambhvitasya svanasypi skitay sthitatvt vinarahita | "ya" tm | "narpa" bhavati | nabhvenpi sthitatvt | anyath tmarahitasya nasya kena rpea bhna syt | tath "vyatirikta api" uddhacinmtrarpatvena samastapadrthottrasvarpa api | "ya" tm | "sarvabhveu sasthita" bhavati | sratay sthitatvt | viruddha ca avinina vinarpatvam sarvabhvavyatiriktasya "sarvabhveu" sasthitatvam | "ya" tm kathambhta | "sarvavastuu antastha" | "anta" niymakatvena sthita | ata eva "gupta" bahi adya ||MT_3,5.16|| praktivratatir vyomni jt brahmasatphal / cittamlendriyadal yena ntyati vyun //MU_3,5.17// "prakti" jaganmlakraabhta kim api tattvam | s eva "vratati" lat | "yena vyun" yentmarpea vtena | "ntyati" kryabhvena parime karttva bhajati | anyath kryavargagatajaatvnyathnupapatty jaarpy tasy kryabhvena parima prati karttvyogt | "praktivratati"*<@<24>@>* kathambht | "vyomni" na kicidrpatay kasvarpe cinmtre | "jt" prdurbht | tath "brahmam" eva "satphala" yasy | s | td | tath "cittam" eva "mla" yasy | s | td | tath "indriyy" eva "dali" yasy | s | td | cittamlatvena prakte prattimtrasiddhatvamtram uktam iti brahmamlakraabhty prakte katha tadantargatapuruacinmtramlatvam uktam iti na paryanuyojyam ||MT_3,5.17|| @<#24 tivra>@ ya*<@<25>@>* cinmai prakacati pratidehasamudgakam / yasminn indau sphuranty et jagajjlamarcaya //MU_3,5.18// "cinmai" cid eva mai | prakakatvt ratnam | tatsvarpa "ya" tm | "pratidehasamudgakam" sarveu dehasamudgeu | "prakacati" jvabhvena sphura-ti | anyath dehntargatn jvn kirpatva syt | yukta ca samudgake ratnaprakacanam | "et" pura dyamn | "jagajjlamarcaya" | "yasmin indau sphuranti" | anyath kimdhram s bhna syt | na hi nirdhrasya jagajjlasya sphuraa buddhim rohati | marcitva ca jagajjlasya citprakaviayatvena citprakatnapyj jeyam | acidrpo hi cidviayatyogyo na bhavati | viruddhatvena tatsnnidhye tasya sannidhnsambhavt ||MT_3,5.18|| @<#25 ya<>[]>@ prantacidghane yasmin sphuranty amtavarii / dhrjalni bhtni dayas taita sphu //MU_3,5.19// "amtavarii" nandavarii | "prantacidghane yasmin" nirapekauddhacidkhyameghasvarpe yasmin tmani | "bhtni" samast padrth | "dhrjalni" | "daya" tadviayi jnni | "sphu" praka | "taita" "sphuranti" | yukta ca jalavarii meghe dhrjaln tait ca sphuraam | nandavaritva ctmana parapremspadatvena*<@<26>@>* jeyam | na hi nandvar parapremspado*<@<27>@>* bhavati | nandavarii putrdau eva premspadatvadarant | tmana parapremspadatva*<@<28>@>* ca sarveu svaskikam eveti nyastam ||MT_3,5.19|| @<#27 spado #28 spada>@ camatkurvanti vastni yadlokanay mitha / asaj jtam asad yena yena sat*<@<29>@>* sattvam gatam //MU_3,5.20// "vastni" bhoktbhogyarpi bhvajtni | "mitha" anyo'nyasmin | "yadlokanay" yaddaranena | yaddaranabhveneti yvat | "camatkurvanti" nandam anubhavanti | yaddaranam eva te camatkrakraam astti yvat | mithy iti smnykepeoktam | aya bhva | bhoktra tvat inin*<@<30>@>* bhogyn anubhya bhogyntaranirapek jyante | anyath tatkla viayktasya bhogyasya*<@<31>@>* bhoga sampti na vrajet | tatkla bhogyntaranirapekatva ca tatra te camatkrnubhavana vin na sidhyati*<@<32>@>* | ekasmin viaye anubhyamnena camatkreaiva hi purua anyeu viayeu nirapeko bhavati | sa ca camatkra vicryama nairapekyakraatvt tmasvarpa eva bhavati | paramavirntipadasvarpasya tmana eva nairapekyakraatvt iti yuktam eva bhoktu bhogyeu yaddaranarpa camatkrakraam*<@<33>@>* iti | anubhavamtragamye 'smin vastuni pratibhvadbhi svayam api yatanyam ity ala prapacena | tath "yena" skitay sthitena yentman | "asat" "asat" "jtam" | tath "yena" tdena yentman | "sat sattvam gatam" | skia vin sadasadgatayo sattvsattvayo asakalpatvt ||MT_3,5.20|| @<#29 s<>[a]t #30 [n] #31 gya<>sya #32 sidhya #33 rak[]ra>@ calatdam anicchasya kyyo yasya sannidhau / jaa paramaratnasya ntam tmani tihata //MU_3,5.21// "anicchasya" icchdhramate rahitatvt*<@<34>@>* icchrahitasya | ata ev"tmani" nte | "tihata" calanecchkhyakobharahita tihata | "yasya paramaratnasya sannidhau jaa" grhyaikarpatvena acetanam | "ida kyya"*<@<35>@>* arrkhyam "aya" | "calati" ce karoti | kyacekraatvenbhimatasya prasypi tmaaktiyuktatvena*<@<36>@>* paramrthata kyacalanakraatvyogt | bhyaratnagatajaatvarhityadyotanrtha "parama"padopdnam | yuktam ca "ayasa" ayaskntkhyaratnasannidhne*<@<37>@>* calanam ||MT_3,5.21|| @<#34 tatvt #35 y(o)ya #36 akt[i] #37 a(u)*ya*s>@ niyatir deaklau ca calana spandana kriy / iti yena gata satt sarvasattvbhigmin //MU_3,5.22// "niyati"*<@<38>@>* padrtheu niyamdyaka aktiviea | "dea" padrthdhrabhta vastuviea | "kla" sryacrdyanumeya kalanmtrasvarpa padrthaparivartikraka ko 'pi vastuviea | "calanam" smnyacalanam | "spandana"*<@<39>@>* kriyviay ce | "kriy" pkdirpa karma | upalakaa caitat | "iti" etat | "sarvasattvbhigmin" samastasattviayapadrthavypakena | "yen"tman | "satt gatam" | vypakenaiva hi vypya satt labhate ||MT_3,5.22|| @<#38 [niyati] #39 s[pandana]>@ uddhasavinmayatvd ya kha bhaved vyomavittay / padrthavittayrthatvam avatihaty anihita //MU_3,5.23// "uddhasavinmayatvt" | "uddh" kenpi rpea nih na gat | y "savit" savedana | tatsvarpatvt | "anihita" kenpi rpea nih na gata | "ya" | "vyomavittay" vyomham iti savidyuktatvena | "kha" vyoma | bhavati | padrthbhvarpa bhavatty artha | "padrthavittay" padrtho 'ham iti savidyuktatvena | "arthatvam" padrthabhvam | "avatihati" rayati | upasargasmarthyt "tihater" rayaam artha | ghaatve nihita ghaa paat na ytti "anihita" ity uktam ||MT_3,5.23|| sargntalokentmamhtmyavarana sampayati kurvann apva jagat mahatm ananta- spanda na kicana karoti kadcanpi / svtmany anastamayasavidi nirvikre tyaktodayasthitimati sthita eka eva //MU_3,5.24// "ya" iti ea | ya tm "mahatm jagatm anantaspandam kurvan api iva" jagatprdurbhvnyathnupapatty mahjagadviayam "ananta spanda" "kurvann apva" | "kadcana kicana na karoti" atiuddhena karttvbhimnbhvt | anyath "iva"abdaprayogyogt | ya kathambhta | "anastamayasavidi" | "anastamay" yath tath kalpitasya svstamayasypi skitvenvasthnt paramrthata astamayarahit | y "savit" | tatsvarpe | tath "nirvikre" rgadvedirpebhya vikrebhya nikrnte | "svtmani" svasvarpe | "sthita" | puna kathambhta | "tyakt udayasthityo" jagadviayo udayasthityo | "mati" yena | sa | tda | jagata udaye sthitau artht sahre ca nirapeka ity artha | iti ivam ||MT_3,5.24|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae pacama sarga || 3,5 || o eva paramtmana svarpa mhtmya ca pratipdya rrma tatprpti prati tvarama jtv sugama tatprptyupya kathayati asya devtidevasya parasya paramtmana / jnd eva par siddhir na tv anuhnakhedad*<@<1>@>* //MU_3,6.1// "asya" proktasvarpasya | "devtidevasya" niratiayakrlasya dyotanalasya ca niratiaya"paramtmana" | "jnd eva" jnkhyd upyd eva | "siddhi" prptirp siddhi | bhavati | "asya siddhi anuhnakhedad" | "anuhnena" ya "kheda" | ta da"d"tti td | "na" bhavati ||MT_3,6.1|| @<#1 [kheda]d>@ nanv anuhna vin katha yuktat syd ity | atrha atra jnam anuhna na tv anyad upayujyate / mgatjalabhrntintivedanarpi tat //MU_3,6.2// "atra" asy tmaprptirpy siddhau | "jnam anuhna" siddhe kryasdhaka prayatna | bhavati | "anyat" jnkhynuhnavyatirikta kyavyprkhya | "anuhna nopayujyate" | "tat" jnam | "mgaty" y "jalabhrnti" | tasy "nti" | yena | tat | tda yat "vedanam" | tadvat "rpam" | asystti tda bhavati | samyagjnarpa bhavatty artha ||MT_3,6.2|| nanv do 'sv tm kutra tihatty | atrha na caia dre nke nlabhyo viamo na ca / svnandabhsarpo*<@<2>@>* 'sau svadehd eva labhyate //MU_3,6.3// "ea" tm | "dre na ca" bhavati | svaarrntarvartitvt | etena drasthamahtrthrayatvaak nivrit | "ea" tm | "ke na" bhavati | etena uparisthabhuvanrayatvaak nivrit | "ea" tm | "alabhya" labdhum aakya | "na" bhavati | sad labdhatvt | anyath tmatvyogyatvt | etena durlabhatvaak nivrit*<@<3>@>* | "ea" tm | "viama" kahina | "na ca" bhavati | parapremspadatvt | na hi kahine premspadatva yuktam | paratvavieitasya tu premna k kath | etena aivaryaleamadagrastarjdivat krauryak nivrit | puruea "svnandabhsarpa"*<@<4>@>* bhogdiviayanirapekasvayambhtnandapratibhsasvarpa | "asau" tm | "svadehd eva"*<@<5>@>* "labhyate" | "svnandabhsarpa" ity anena viamatvanirsa | "svadehd" ity anena drasthatvkasthatvayo nirsa | "labhyate" ity anena alabhyatvanirsa ||MT_3,6.3|| @<#2 nand<>[a]bhsarp[o] #3 t[] #4 bhsa<*sva*>r #5 [e]va>@ nanu tapaprabhtinpi kecid tmaprpti kathayantty | atrha kicin nopakaroty atra tapodnavratdikam / svabhvamtravirntim te ntrsti sdhanam //MU_3,6.4// "atra" asy tmaprptirpy siddhau | "tapodnavratdikam kicit nopakaroti" leenpi upakra*<@<6>@>* na karoti | bhygatvena rdupakrakatvt | tapaprabhtin hi sattvauddhir eva bhavati | ntmaprpti | "atra" asy tmaprptau | "svabhvavirntim te" svarpavirnti vihya | "sdhana na" bhavati ||MT_3,6.4|| @<#6 upa[k]>@ svabhvavirntau asamarthn prati upya kathayati strasatsagasadyogiparataivtra kevalam / sdhana*<@<7>@>* bodhana mohajlasya yad aktrimam //MU_3,6.5// "atra" asym tmaprptau | "stra" ca adhytmastra | tac ca "satsagasadyogina" ca*<@<8>@>* "strasatsagasadyogina"*<@<9>@>* | tatra "parat" ekanihatvam | "eva" | na tu tapaprabhtikam | "sdhana" upya | bhavati | "sdhana" ki | "yat mohajlasya" jagati jagattvajnkhyasya mithyjnaprapacasya | lakaay jagati jagattvajnkhyasya mohajlayuktasya puruasy"ktrima" sahaja | "bodhana" brahmaivedam*<@<10>@>* ity | evabodhakri bhavati ||MT_3,6.5|| @<#7 [na] #8 [ca] #9 saga[sad]yo #10 da()m>@ strdiparatphalabhtasytmavirntim*<@<11>@>* prati sdhanabhtasya mukhyam upyatva kathayati aya sa deva ity eva samparijnamtrata / jantor na jyate dukha jvanmuktatvam eti ca //MU_3,6.6// "ayam" ahantay idantay ca purasphuraala ahakrdika sasra | "sa" sarve paramrthata tmabhvena sthitatvt prasiddha | "deva" dyotanala krla ca cittattva bhavati | "ity eva" etvanmtreaiva | "samparijnamtrata" samyagjnamtrea | "janto dukha na jyate" | pravhgatasya dukhasypi cinmtratvajnt | sa jantu "jvanmuktatva caiti" prpnoti | arrasnnidhye 'pi muktatvt ||MT_3,6.6|| @<#11 nti[m]>@ sdhanabhvena prasiddhasya tapaprabhtikasysdhanatvam asahamna tmana sulabhatve nikaavartitve ca sandihna ca rrma pcchati samparijtamtrea kilnentmantmani / punar do na bdhante marady kadcana //MU_3,6.7// "tmani" svasmin | "samparijtamtrea" ahamdijagadadhihnatay samyanicitena | "anena tman marady do na bdhante" | na hi cinmtrat gatasya dehagat "marady" bdh kartu samarth bhavanti ||MT_3,6.7|| tarhi jtajeyatvena maunam eva kurv ity | atrha devadevo mahn ea kuto drd avpyate / tapas kena tvrea kleena kiyattha v //MU_3,6.8// asmbhi "ea devadeva kuta drt" kiyata drt | "avpyate" | tath "kena tvrea tapas avpyata atha v kiyat kleena" prarodhandirpea kleena | "avpyate" | na hi dasya devadevasya tapadika prarodhandika ca vin prpti yujyate | sarve tatprptiprasagt | na hi sarve tatprptibhja dyante | na cnavptasya jnaviayatva*<@<12>@>* yukta | prptasya ghader eva tadviayatdarand iti bhva ||MT_3,6.8|| @<#12 na<>vi>@ rvasiha uttara kathayati svapauruaprayatnena vivekena viksin / sa devo jyate rma na tapassnnakarmabhi*<@<13>@>* //MU_3,6.9// he "rma" | "svapauruaprayatnena" nijamnasikapaurukhyaprayatnasvarpea | tath "viksin" viksayuktena vicrea | ko 'ham ida jagac ca kim ity evarpea "vivekena" | puruea "sa deva jyate" | "tapasnnakarmabhi na jyate" | cittdiodhanamtraparatvt tem | "jyate" ity anena jnamtram evtra sdhanya | nvpti | na hi purasthy uktau rajatabhramayuktasya uktyavpti kkamasypi uktyavpti sadhany | uktir eveyam ity evarpasya jnamtrasyaiva sdhanyatvt iti dyotitam | "kuto drd" ity asytyantsagatattvenottarkathanam*<@<14>@>* ||MT_3,6.9|| @<#13 pass[n]na #14 a()sy>@ rgdiyuktasya tapade sphuam eva asdhanatvam | tadrahitasya tu sdhanatve 'pi rgdirhityasyaiva sdhanatva yuktam ity abhipryeha rgadveatamakrodhamadamtsaryavarjanam / vin rma tapodna klea eva na vstavam //MU_3,6.10// tapa ca dna ca tat "tapodna" | "vstavam" sahajabhvakta ||MT_3,6.10|| rgdyupahate citte vacayitv para dhanam / yad arjyate tato dnd yasyrthas tasya tat phalam //MU_3,6.11// "tata" tasya dhanasya | srvavibhaktika tasil*<@<15>@>* ||MT_3,6.11|| @<#15 Vgl. P 5.4.44, vrtt.1 [II 436].>@ rgdyupahate citte vratdi kriyate ca yat / sa dambha procyate tasya phalam asti man na v //MU_3,6.12// "v"abda pakntare ||MT_3,6.12|| phalita kathayati tasmt puruayatnena mukhyam auadham haret / sacchstrasajjansaga sastivydhinane //MU_3,6.13// "haret" arjayet | kuryd iti yvat | "sastivydhinane" sastykhyavydhinanrtham*<@<16>@>* ||MT_3,6.13|| @<#16 sa[]s>@ atraika paurua yatna varjayitvetar gati / sarvadukhakayaprptau na kcid upapadyate //MU_3,6.14// "atr"sym tmaprptau | "paurua yatnam" sacchstravicrdirpa | "gati" upya | "sarvadukhakayaprptau" samastadukhakayaprptirpy ||MT_3,6.14|| nanu tat paurua kdg astty | atrha u tat paurua kdg tmajnasya labdhaye / yena myanty aeea rgadveavicik //MU_3,6.15// tva "u" | "kdk" kda | "tat paurua tmajnasya labdhaye" bhavati | "yena" pauruea | "rgadveavicik aeea myanti" | anyath tmajnalabdhihetutva tasya na syd iti bhva ||MT_3,6.15|| pratijta pauruasvarpakathanam eva karoti yathsambhavay vtty lokastrviruddhay / santoasantuaman bhogagardha parityajan //MU_3,6.16// yathsambhavam udyogd anudvignatay svay / sdhusagamasacchstraparat prathama rayet*<@<17>@>* //MU_3,6.17// "yathsambhavay" sambhavnusariy | na tu prayatnasdhitay | "vtty" jvikay | "bhogagardha" bhogalobham ||MT_3,6.16-17|| @<#17 vam(i) udy(i)o*gd ... rayet*>@ yathprptrthasantuo yo garhitam upekate / sdhusagamasacchstrarata ghra sa mucyate //MU_3,6.18// "garhitam" anyygatam dhandikam ||MT_3,6.18|| nanu katha "sa ghra mucyate" ity | atrha vicraparijtasvabhvasya mahmate / anukampy bhavanty ete brahmavivindraakar //MU_3,6.19// "vicraay" sdhusagdiprabhvasiddhena vicrea | "parijta" dehdivyatiriktatvena nicita | "svabhva" svarpa | yena | sa | tdasya "mahmate" buddhiyuktasya puruasya | "ete brahmavivindraakar anukampy"*<@<18>@>* | kd*<@<19>@>* | e jagajjanandivypraparatrp vipad astty evarpnukampviay "bhavanti" | kim u vaktavya tasya ghra moka katha syd iti bhva ||MT_3,6.19|| @<#18 y[] #19 <>[]>@ nanu prathama tvat tvay sdhusagatir evopyatvenokt | sa sdhur eva ka syd yasya sagati kriyate ity | atrha bha ya sujanaprya lok sdhu pracakate / sa viia sa sdhu syt ta prayatnena sarayet //MU_3,6.20// "sujanapryam" bhulyena sujanam | "prya"padensdhutve 'pi | prayojanavad bndhavai uktasujanatve purue sdhutve 'pi paranindaikarasikakhalajanaproktsdhujanatve purue sdhutvsdhutvayo nirsa ||MT_3,6.20|| sdhuniraya ktv straniraya karoti adhytmavidy vidyn*<@<20>@>* pradhna tatkathrayam / stra sacchstram ity hur mucyate tadvicravn //MU_3,6.21// "vidynm" samastajnn madhye | "adhytmavidy" tmajna | "pradhna" bhavati | ata pait "tatkathrayam" adhytmavidykathvcakam | "stram sacchstram ity hu" | "tadvicravn" proktasacchstravicrayukta purua | "mucyate" sasraktt bandhant mukto bhavati | ata adhytmastram evtropayuktam astti bhva ||MT_3,6.21|| @<#20 BhG 10.32c>@ sacchstrde utpannasya vivekasya mukhyopyatva sargntalokena sphuktya kathayati sacchstrasatsagamajair vivekais tath vinayanti baln malni / yath jaln kataknuagd yath janm abhayopayogt //MU_3,6.22// "malni" rgdirpi | janapake rajorpi | "katakam" jalauddhikr dravyaviea | dvitya dnta kathayati | "yath janm" iti | "jan" svavivekahnnm | "abhayopayogt" | "abhayena" kenacid dattenbhayena | kta ya "upayoga" samvsankhya upayoga | tasmt "malni" rajjusarpdiktabhayarpi malni | "vinayanti" | tathety artha | vivekin abhaya*<@<21>@>* svavicrea vinayantti*<@<22>@>* "janm" ity uktam | iti ivam ||MT_3,6.22|| @<#21 [a]bha #22 <->[vi]na>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae aha sarga || 3,6 || dradeagamana upyajlaprayoga ca vintmvptim amanyamna rrma punar api prvoktam eva prana karoti ya ea deva kathito yasmi jte vimucyate / vada kvsau sthito deva katham enam aha labhe*<@<1>@>* //MU_3,7.1// tvay "ya ea deva kathita" | tath "yasmin" deve | "jte" sati | puruea "vimucyate" mukti prpyate | tvam "vada" | "asau" "deva" "kva sthita" bhavati | "aham enam" amu deva | "katham" kai upyai | "labhe" prpnomi ||MT_3,7.1|| @<#1 kathito (naia dre 'vatihate arre sasthito nitya cinmtram iti viruta) *yasmin ...>@ rvasiha uttara kathayati ya ea deva kathito naia dre 'vatihate / arre sasthito nitya cinmtram iti viruta //MU_3,7.2// may "ya ea deva kathita" | "ea dre" dradee | "nvatihate" | yata "cinmtram iti viruta" prasiddha | ea "nitya arre sthita" bhavati | anyath patulyasya arrasypi mtaarravat cerayatva na syt | na ca arrasthasya drasthatva vaktu yukta | svahastayor api drasthatvsayogt*<@<2>@>* iti bhva ||MT_3,7.2|| @<#2 tv[]sa>@ nanu tarhi dehaparima evsau syt | tath ca dehavad anityatvam apy asya syd ity | atrha ea sarvam ida viva na viva tv ea sarvaga / vidyate hy ea evaiko na tu vivbhidhsti dk //MU_3,7.3// "ea" tm | "sarvam idam vivam" sarvam ida jagat*<@<3>@>* | bhavati | "sarva" sratvena sthitatvt | "tu" pakntare | "sarvaga" sa ca sratvena sarvapadrthaga | "ea viva na" bhavati | "hi" yasmt | "ea eka eva vidyate" | "vivbhidh dk" vivanm di | vivam iti yvat | "na asti" | bhsamnasypi vivasya*<@<4>@>* taddy*<@<5>@>* etadrpatvnapyt | na hi taragkrnte jale taragbhidh dk bhavati | bhsamnev api tarageu vivekijanady jalatvnapyt ||MT_3,7.3|| @<#3 sar<->[va]m ida [ja]gat #4 va(ja)sya #5 *ta*[d]d>@ nanu aibhddayo 'pi mahdevatsvarp santy | tat*<@<6>@>* katham tvay "vidyate hy" "ea evaika" ity uktam ity | atrha cinmtram ea aibhc cinmtra garuadhvaja*<@<7>@>* / cinmtram eva tapana cinmtra kamalodbhava //MU_3,7.4// "ea" sisahrakatvena prasiddha | "aibht" rmahdeva | "cinmtra" bhavati | nanu katham etad iti cet | satya | "aibht" sacetano 'sti cetanrahito v | acetanatve parpasya tasya jagadgatasyvaratulyayogakematvam eva | sacetanatve tu sphuam cinmtram eva tadbhvena sphurati | nanu tarhi aibhtkayo samatvam eva syd iti cet | kenokta nstti | nanu kryavilakaatdarand*<@<8>@>* bheda kalpyate | ayuktam eva kalpyate | na hi agnikaamahgnicayayo kryavailakayena*<@<9>@>* bheda kalpayitu yukta | nanu agnikaamahgnicayayo kryavailakaya nsti dhkhyasyaikasya kryasya darant iti cet | aibhtkayor api | kirpa kryavailakayam asti jnakriyy karaakriyy caikatvt | yas tu bahvalpatkto bheda asti | sa dnte 'py astti na ko 'pi virodha | evam anyatrpi yojyam | "garuadhvaja" sthityadhikr | "tapana" brahmagatavastupkakr srya | "kamalodbhava" sargdhikr rbrahm | bhyantarrthavivaky "aibht" ahakra | "garuadhvaja" buddhi | "tapana" pra | "kamalodbhava" mana | iti yojyam ||MT_3,7.4|| @<#6 (y) tat #7 [adhvaja] #8 kry<>[a]vi #9 yen[a] >@ rrma pcchati bl api vadanty etad yadi cetanamtrakam / jagad ity eva kevtra nma syd upadeat //MU_3,7.5// "yadi jagat cetanamtrakam" bhavati | "ity eva" bhavati | etad eva satya bhavatti yvat | tad "bl api etat vadanti" | sarve eva hi cetanparaparyyajvamaya "jagat" kathayanti | ata "atra upadeat nma k syt" | ajtajpanasyaivopadeatvt | atra "bl" ity anena vijnavdin bauddhn grahaam | te eva hi vijnparaparyyasya cetanasytmatva kathayanti ||MT_3,7.5|| rvasiha uttara kathayati cinmtra cetana vivam iti yaj jtavn asi / na kicid etad vijta bhavat bhavatraam //MU_3,7.6// "cetana cinmtra" cetankhya cinmtram | "viva" bhavati | "iti" evam | "asi" tvam | "yat jtavn" | "bhavat etat kicit" leenpi | "bhavatraam" sasrt traka | "na vijtam" | cinmtrapadrthnabhijatvt | cinmtrapadrthajnamtreaiva hi ca sasra nayati ||MT_3,7.6|| katham etad ity | atrha cetana nma sasro jva ea pau smta / etasmd eva nirynti jarmaraavcaya //MU_3,7.7// "nma" nicaye | "cetana sasra" bhavati | cinmtrasthasya cetyaunmukhyasyaiva cetanatvt cetyaunmukhyasyaiva ca sasratvt | "sasro" hi sasaraam ucyate | sasaraa ca svasthnt utthna | cinmtrasya ca cetyaunmukhyasamaye uddhacinmtratrpt svasthnt utthna bhavaty evnyath cetyaunmukhyatva nma ki syt | paitai "ea" cetanarpa sasra | "pau" svarpajnarahitatvena pautulya | "jva smta" | jvanakriykart hi "jva" ucyate | "cetana" ca jvanam eva | ata tadvati tadupacrt cetanasyaiva jvatvam bhavati | tadvati tadupacrrayaa tv atra paramrthata uddhacinmtrarpasya jvasya jvatve jvanakriyvyatiriktasdhanntarabuddhinirsrtha ktam | nanu tato 'pi kim ity | atrh"aitasmd eve"ti | "jarmaraavcaya" arrdigat jarmaraatarag | "etasmd eva" asmc cetant eva | "nirynti" nirgacchanti | prdurbhavantti yvat | svapnadraari*<@<10>@>* na svapnaarragat jarmaraavcaya iti bhva ||MT_3,7.7|| @<#10 [a]ri>@ punar apy etad eva kathayati paur ajo hy amrto 'pi dukhasyaivaia bhjanam / cetanatvc cetatdam atyanartha svaya sthita //MU_3,7.8// "amrta" sthlaskmaarravyatirikta | tath "dukhasyaiva" svayam utpdyamnaprapacarpasya dukhasyaiva | "bhjana" ptrabhta | tadrpatay uddhacinmtrt utthnt | anyath utthnasypi vyarthatvt | tath "aja" uddhacinmtrkhyasvasvarpaparmarahna | ata eva "pau" "api" pautulyo 'pi san | "ea" jva | "cetanatvt" cetanamtrasvarpatvt | "idam" agre sphuratsvarpam ahakrdika*<@<11>@>* jagat | "cetati" svasphrtiviaya karoti | cetanasya hy etad eva cetanatva yat kicic "cetat"ti "cetanatvd" ity uktam | nanu taccetanena ki sampannam ity | atrh"t"ti | tata "atyanartha" jagadrpa mahn anartha | "svaya" tadicch vin | "sthita" prdurbhta | atra ca svapnasya dntatva sphuam eveti nyastam ||MT_3,7.8|| @<#11 aha[]k>@ nanv asya cetanasyeda dukha ki kadcic chrmyed apty | atrha cetyanirmuktat y syd acetyonmukhattha v / asya s bharitvasth t jtv nnuocati //MU_3,7.9// "cetyt nirmuktat" prathama svtantryea cetybhimukhbhya tata vicradvrea tata nikrnti | "y" bhavati | "atha v acetyonmukhat" cetynaunmukhyam eva | "y" bhavati | "asya" cetanasya | "s bharitvasth" prvasth | bhavati | svarpabhtena cinmtratvena pratvt | "t" bharitvasth | "jtv" paramrthasvarpatvena nicitya | "nnuocati" sasrkhyadukhabhk na bhavati | bharitvasthnena svasmin sthity cetanaty asatyatvajnena tadukte*<@<12>@>* dukhe 'py asatyatvajnt | atra ca "cetyanirmuktat" jvanmuktatvasthy bhavati | "acetyonmukhat" videhamuktatvasthym iti vibhgo jeya ||MT_3,7.9|| @<#12 ?>@ nanu tad asya cetanasya kd avasth bhaviyatty | atrha bhidyate hdayagranthi chidyante*<@<13>@>* sarvasaay / kyante csya karmi tasmin de parpare*<@<14>@>* //MU_3,7.10// "tasmin" sarvtmatvena sthitatvt prasiddhe | "parpare" pararpacinmtrpararpacetanasvarpe mahcinmtre | "de" paramrthata tmabhvena nicite sati | asy bharitvasthy jtym iti yvat | "asya" cetanasya | "hdayagranthi" bhogdiviay | "bhidyate"*<@<15>@>* nayate | tptatvt | tath "sarvasaay" padrthasvarpaviay sarve sandeh | "chidyante" | cinmtrasratnicayt | tath "karmi" arraytrnimitta ktni karmi | "kyante" | lepndyakatvt ||MT_3,7.10|| @<#13 granthi[] chid #14 r[p]a #15 [bh]id>@ nanu tarhi atyantopdeyabhta acetyonmukhatvam evha sdhaymty | atrha tasya cetyonmukhatva tu cetysambhavana vin / roddhu na akya dya tu cetya myatu vai katham //MU_3,7.11// "tasya" cetanasya | "cetyonmukhatvam" cetanatvpdaka cetyaunmukhyam | "cetysambhavana vin roddhu akya na" bhavati | na hi tlapie patita agni nto bhavati | nanu tarhi cetyam eva naymi ity | atrha "cetyam" iti | "dya" dyasvarpa cetyam*<@<16>@>* | "katha myatu" | na myaty eva sata nyogt | aya bhva | cetya yadi asti tarhi katha myet | yadi nsti tad cetynaunmukhya svayam eva siddha bhavatti | na tadharae jnamtra vin prayatno yukta | na hi vandhyputranacint kenpi kriyate iti ||MT_3,7.11|| @<#16 tya[m]>@ atra rrma pcchati sdhusagamasacchstrai sasrravatraka*<@<17>@>* / dyate paramtm ya sa brahman vada kda //MU_3,7.12// he "brahman" | puruea "sdhusagamasacchstrai" | "sasra" eva durlaghyatvena "arava" | tasmt "traka" | "ya paramtm dyate" | tvam "vada" | "sa kda" bhavati ||MT_3,7.12|| @<#17 s()a>@ rvasiha*<@<18>@>* rrmapranam andtya prvoktam evrtha kathayati yad etac cetana jvo viro janmajagale / etam tmnam icchanti ye te 'j pait api //MU_3,7.13// "yad etat cetanam janmajagale vira" paricchinnat gata | "jva" bhavati | "etam ye tmnam icchanti te pait api" dehtmbhimnibhya sakt kicinmtram vicria api | "aj" bhavanti | antmani "jvo" tmatvadarant ||MT_3,7.13|| @<#18 ha[]>@ katham etad ity | atrha jva eveha sasr cetand dukhasantate / asmi jte na*<@<19>@>* vijta kicid bhavati kutracit //MU_3,7.14// "sasr" jgraddibhedabhinn sasr | "dukhasantate"*<@<20>@>* "cetant" sasragatadukhasantate | svrayatay anubhavant "jve eva" bhavanti | ata "asmin" sasrraye jve | "jte" sati | lakaay prpte sati | "kicit vijta" jnaviaykta | lakaay prpta | "na bhavati" ||MT_3,7.14|| @<#19 n<->[a] #20 du[]kha>@ tarhi kasya jnena kicit prpta bhavatty | atrha jyate paramtm ced rma tad dukhasantati / kayam eti viveantv iva vicik //MU_3,7.15// he "rma" | "paramtm" proktasya jvasya sratay sthitam paramtmatattvam | "cet" yadi | "jyate" | lakaay prpyate | "tat" tad | "dukhasantati" sasrarp dukhasantati | "kayam" nam | "eti" gacchati | tadaiva kicit prpta bhavatty artha | k "iva" | "vicik iva" | yath s "viveantau kayam eti" | tathety artha ||MT_3,7.15|| rrma paramtmasvarparavakknirbharatvena kathanyogyatvc chrvasihenndtam api tmasvarpaprana puna karoti rpa kathaya me brahman yathvat paramtmana / yasmin de naro moht samagrt*<@<21>@>* santariyati //MU_3,7.16// "rpam" svarpam | "yathvat" samyak ||MT_3,7.16|| @<#21 sa[m]a>@ rvasiha kknirbharatvena rrmasydhikritva nicityottara kathayati ded dentara dra prpty savido vapu / nimeeaiva yan madhye tad rpa paramtmana //MU_3,7.17// "det" lambanktt ekasmt savedyarpt det | "dra" atyantavilakaam | "dentaram" lambanaviaykriyamam anyasavedykhyam dentaram | "nimeeaiva" ekasmin nimee eva | na tu madhye mauhyam anubhya | "prpty" lambanabhvena*<@<22>@>* ghanty | "savida" dyagrahaonmukhy cita | "madhye" prvparasavedyargrity madhyvasthy |*<@<23>@>* "yat vapu" bhavati yat anirvcya svarpa bhavati | "tad" eva | na tu tatsadam anyat | "paramtmana" samastajvtmasrabhtasya paramtmatattvasya | "rpa" bhavati | sarvamayatve 'pi sarvottratvt | nanu prvasavedyam lambanktya*<@<24>@>* tadaivottarasavedyam lambankurvanty savida kim ida madhya nma yatrasthy cita paramtmarpat ukt | ucyate | prvasavedyena rajity savida sva nirmala rpam aprpyottarasavedyena kariyamasya rgasyyuktatvt nirmalasvarpatmaya madhyam avayam evstti jtavyam | yath nlrgarajitasya paasya ptargakaraecchay*<@<25>@>* praklaena sphukta uddhapaatmaya madhya bhavati | anyath kariyamasya ptargasya karasambhavt | nanu prvasavedyaviay savit prvam eva k | uttarasavedyaviay*<@<26>@>* tu navn jt | tath ca madhya nma nyam evstti | ki nyarpa evtmstti cet | na | uttarasavedyagrahaakle prvasavedyasmtyanupapatte*<@<27>@>* | na hi prvasavedyagrahaaklasth madhye uddharpatay sthit uttarasavedyagrahaakle 'pi sthitm ek savidam antarea prvasavedyaviay*<@<28>@>* smti upapadyate | etena savedyopargarahita jyrita savittattva paramtmatvenoktam | atra cbhysa kurvatm acird ayatnenaiva paramtmalbho bhaviyaty | asyaiva ca madhyadhmvea iti nmstty ala rahasyodghanena | atra ca sadayo savedyayo madhyam atidurlabham iti "dram" ity uktam ||MT_3,7.17|| @<#22 lam[b]a #23 #24 lam[b]a #25 [c]ch<>[a]y #26 ay #27 patt[e] #28 sav(i)*e*dya>@ atyantbhva evsti sasrasya jagatsthite / yasmin bodhamahmbhodhau tad rpa paramtmana //MU_3,7.18// "yasmin bodhamahmbhodhau" bodhkhye mahsamudre | "jagatsthite" jagatsattsvarpasya | "sasrasya" | "atyantbhva eva" budbudavat traiklika abhva eva | "asti" | "tat paramtmana rpa" bhavati | aya bhva | mumuku sacchstrdibhi prathama rajjusarpdidntena tata kanakakaakdidntena dyasya brahmavyatiriktasattbhva*<@<29>@>* nicitya uddhacittattvaikye jtanicaya yad abhysabalena sarvatra uddhacittattvamtram evnubhavati suvarakra iva kaakdiu suvaratm tad tasya jnam yatsvarpa bhavati tad eva paramtmasvarpam*<@<30>@>* iti | nanu jagatpratiyogika atyantbhva na sambhavati | prva bhtatvt jagata jagadatyantbhve nicitasypi hi prva jagad bhsamnam sd eveti ced | asat etat | paurvaklika mithybhna hi vastuna uttarakle nicita traiklikbhvapratiyogitva*<@<31>@>* na nihanti | prva rajjau bhte sarpe 'pi atyantbhvapratiyogitvaghtitvaprasagt | prva sarpatvena bhty*<@<32>@>* rajjau tu sarve sarpasya traikliktyantbhvapratiyogitva sphuam eva payantti na ko 'pi virodha ||MT_3,7.18|| @<#29 bh(i)va #30 par[am]tma #31 [trai]k #32 bh[t]>@ dradyakramo yatra sthito 'py astam ala gata / yad ankam kas tad rpa paramtmana //MU_3,7.19// "sthita api" pratyaka bhsamno 'pi | "dradyakrama" aya dra ida dyam ity evarpa krama | "yatra" yasmin vastuni*<@<33>@>* | "ala" atiayena | samyag iti yvat | "asta" laya | "gata" bhavati | nanu sthitasya dradyakramasya katham anyasmin layasambhava | tath cnena dvrea paramtmasvarpakathanam ayuktam eveti cen | na | dradyau*<@<34>@>* tvat kasyacit skia bhtau bhavata na v | na cet katha tarhi tayo dradyatve sidhyata*<@<35>@>* | yath tath tatsiddhau api katha tayo vyavasth sidhyati*<@<36>@>* | aya draaiveda*<@<37>@>* dyam eveti bhtau*<@<38>@>* cet tarhi tasmin laya tayo sukara eva | na hi svapnaskiam atikramya svapnabhte dradye kenpi svarpea yukte sambhavata iti na kacid virodha | tath "yat" vastu | "ankam" grhakaikasvabhvatvena grhyatvbhvt grhyaikasvarpkavyatiriktam api sat | "ka"*<@<39>@>* bhavati | vypakatvasvacchatvdiguai "ka"abdavcyo bhavatty artha | "tat" tad eva vastu | na tu tatsadam anyat kicit | "paramtmana rpa" bhavati ||MT_3,7.19|| @<#34 Sic! #35 sidhya #36 sidhya #37 d<>[ra] #38 Sic! #39 a[]>@ anyam iva yac chnya yasmi nye jagat sthitam / sargaughe sati yac chnya tad rpa paramtmana //MU_3,7.20// "nyam" bhyntakaragrhyatvena na kicid rpa | "yat" vastu | "anyam iva" kicid iva | bhavati | anyath jagadrpabhramdhihnatvsambhavt | na hi asad vastu kasyacid adhihnbhavitum arhati | vandhyputrasypi maitrabhramdhihnatvaprasagt | tath "nye" proktanyyena nyasvarpe | "yasmin" | "jagat sthita" sattbhk bhavati | mdva ghadaya | anyath jagata kirpatva syt iti bhva | tath "sargaughe" sisamhe | "sati" adhiheyatay kryatay v sthiti bhajati sati | "yat nyam" svavyatiriktavasturahitam eva*<@<40>@>* | bhavati | na hi rajjau sarpvasthnena mdi v ghavasthnena svavyatiriktavastuyuktatva kalpayitu akyate | "tat paramtmana rpa" bhavati ||MT_3,7.20|| @<#40 eva >@ yan mahcinmayam api bhatpavat sthitam / jaa tv ajaam evntas tad rpa paramtmana //MU_3,7.21// "yat" yat vastu | "mahcinmayam api" samastajagatskitnyathnupapatty mahcitprakasvarpam api sat | "bhatpavat sthita" bhavati | mahjaam iva bhavati | atintatvena svaparmare 'pi svtantryea vimukhatvt | "yat" kathambhta "tu" | "anta" pramrthike svarpe | "ajaam eva" sat | "jaa tu" jaam iva ity artha | ida vieaadvayam yathsakhytikramea*<@<41>@>* prvrdhoktasyrthasya samarthakatvena jeyam | "tat paramtmana rpa" bhavati ||MT_3,7.21|| @<#41 yath[]sa>@ sabhybhyantara sarva yena samprpya sagamam / svarpasattm pnoti tad rpa paramtmana //MU_3,7.22// "sarva sabhybhyantara" bhybhyantaratvena vartamna samasta jagat | "yena" skitay sthitena yena vastun | "sagama" sambandha | "prpya" | yadviayatva prpyeti yvat | "svarpasattm" prtisvikasya rpasya sattm | pr"pnoti" | skiprattau sphuraa vin hi sato 'pi nlasukhde satt asatkalp eva dyate | "tat paramtmana rpa" bhavati ||MT_3,7.22|| prakasya yathloko yath nyatvam ambare / tatheda sasthita yatra tad rpa paramtmana //MU_3,7.23// "prakasya" tejasa | "yath loka" padrthaprkayahetu bhsvaratkhyo guaviea bhavati | "yath" v "nyatvam" nyabhva | "ambare" ke | bhavati | "tath" tadvat | "idam" jagat | "yatra" yasmin adye vastuni | "sthita" bhavati | "tat paramtmana rpa" bhavati | aya bhva | yath bhsamna loka svapradhnatvena na kathyate | anyath prakaguatvakathannupapatte | praka ca vicryama anirvcyatm evvaghate | tath bhsamnam ida jagat api anirvcye kasmin citsrabhte pradhne sthitam iti jeyam | yasmin tu sthitam asti tad eva paramtm bhavatti | nanv etai anumnagamyasya kasypi vastuna paramtmatva sdhitam | tath csau paramtm kalpita iti jeyam | anumnagamyasya kalpitatvt | nirvikalpapratyakamtragamyasya svalakaasyaiva paramrthasattvd iti ced | asad etat | upadeyasya pratikaa madhyvasthsu tmatvena pratyaka sphuraalam apy tmatay ajtam paramtmasvarpa | ciravismtapurasthitabndhavavat*<@<42>@>* tavtm bhavatti na ko 'py atra pratibhvata prati anumnaspara | apratibhvat tv atrdhikra eva nstty ala paradoaguavicraena ||MT_3,7.23|| @<#42 ndha[va]vat>@ rrma pcchati sarvata paramtmaia katha nmbhibudhyate / iyato 'sya jagannmno dyasysambhava kuta //MU_3,7.24// asmbhi | "ea" jagadvyatiriktasvarpa | "paramtm" | "sarvata" sarvatra | sarvsv avasthsv iti yvat | "katha nma abhibudhyate" | yata "iyata" bhyntaravypakasya | "asya dyasya asambhava" "kuta" syt | jgrati hi sthla jagat sphurati | svapne svapnajagat | suuptau jyam | etbhya vyatirikt tu avasth nstti*<@<43>@>* | aya ca prana sarvad paramtmamayatvsdankki rrmea jgrati pratikaa sphuram uddhaparamtmasvarpamayya*<@<44>@>* madhyvasth anritya kta ||MT_3,7.24|| @<#43 stt<>[i] #44 ma[y]ya>@ rvasiha uttara kathayati bhramasya jgatasysya jtasykavaravat / atyantbhvasambodho yadi rhibala bhavet //MU_3,7.25// taj jta brahmao rpa bhaven nnyena karma / dytyantbhvatas tu te nny ubh gati //MU_3,7.26// "kavaravat jtasya" prdurbhtasya | "asya" purasphurata | jagata*<@<45>@>* iti yvat | "atyantbhvasambodha" atyantbhvajnam | na tu nankhya | "rhi" siddhiyukta | "bala" yatra | tat | tda | "bhavet" "yadi" syt | "tat" tad | "brahmaa" paramtmana | "rpa" svarpa | "jta bhavet" | "anyena karma" etadvyatiriktena tapaprabhtin | "na" bhavet | yata "dytyantbhvata te" dytyantbhvd te | "any ubh gati" ubha upya | "na" bhavati | dytyantbhva ca jnadvreaiva sidhyati*<@<46>@>* | prayatnasdhitasya abhvasya pradhvasbhvatvd iti uktau rajattyantbhvavat mdi ghatyantbhvavad*<@<47>@>* vtyantbhvasambodhasyopyatvakathanam ||MT_3,7.25-26|| @<#45 ["jgatasya bhramasya"(?)] jagata iti #46 sidhya #47 va[va]d>@ nanu samyagjnadvrea siddhasya dyatvarpajagadatyantbhvasyaiva katha paramtmaprptau upyatvam astty | atrha atyantbhvasampattau dyasysya yathsthite / iyate paramrtho 'sau budhyate jyate tata //MU_3,7.27// "yathsthite" evam eva vartamnasya | na tu prayatnanitasya | "asya dyasya" jagadrpasya dyasya | "atyantbhvasampattau" atyantbhvasya sampattau | uktau bhtarajattyantbhvavat mdi bhtaghatyantbhvavad v siddhau saty | "asau paramrtha" dydhihnabhta dyasrabhta v asau paramtm*<@<48>@>* | "iyate" eatvena sthito bhavati | rajattyantbhvajne iva ukti ghatyantbhvajne iva v mt | tadvyatirekenyasya kasypy asattvt tata purue"sau budhyate" | astti parokapratty nicyate | "tata" tadanantaram | "jyate" | aham ity aparokapratty nicyate ||MT_3,7.27|| @<#48 tm(rtha)>@ nanu jnopyika dytyantbhvo m sidhyatu prarodhandyupyajlasdhitay*<@<49>@>* vismty eva paramtmajna bhaviyatty | atrha na cid apratibimbsti dybhvd te kvacit / kva vin pratibimbena kildaro 'vatihate //MU_3,7.28// "cit" skibhvena sthitam cittattvam | "dybhvd te" svaskibhvasiddht dybhvt te | "apratibimb" dyapratibimbarahit | dyaskitm akurvatti yvat | "kvacin na" bhavati | svabhvatygaprasagt | atra samarthaka dnta kathayati | "kva vine"ti | na hi bimbasatty pratibimbarahita "dara" dyate iti bhva | nanv anyadeasthe bimbe satt bhajaty api dara pratibimbarahita dyate | tath bahi dyasatt bhavatu | prarodhdidvrea bahi aprasarant cit dyaspararahit bhaviyatti cet | asad etat | atyantbhvajna vin dyabjasya nayitum aakyatvt | anyath nidritasynta svapnaprapacabhna na syt | nanu tasya prarodhdyupyarhityt svapnapratibhnam astti cet | tarhi dytyantbhvajnahnn kapaarahitn prarodhdikria eva pccha | ki yumka svapnapratibhnam asti na veti | nanu kapaarahit dytyantbhvajnayukt api asmbhi p eva | tair api svasya svapnapradarakatvam uktam | ucyat nma k hni | yath jgrati bhsata eva jagata atyantbhvajna tem*<@<50>@>* asti tath svapne 'pi | na hi te bhsamnam eva dya dyatay payanti | ki tu brahmatayety ala prapacena ||MT_3,7.28|| @<#49 pr<>[a] #50 <>m>@ nanu tathpi dytyantbhvena vinaivtmatattva payma ity | atrha jagannmno 'sya dyasya sattsambhavana*<@<51>@>* vin / budhyate parama tattva na kadcana kenacit //MU_3,7.29// "asya" purasphurata | "jagannmna" jagad iti nmadheyayuktasya | "dyasya" dikriyviayasya bhvajtasya | "sattsambhavana vin" atyantbhva vin | "kenacit" puruea | "kadcit" | "parama tattvam" paramtmkhya tattvam | "na budhyate" na jyate | tasmt dytyantbhva samyagjnopyena sdhya iti bhva ||MT_3,7.29|| @<#51 (par)*satt*>@ dysatty sandihna rrma pcchati iyato dyajlasya brahmasya jagatsthite / mune katham asattsti kva meru sarapodare //MU_3,7.30// vaipulyakathanam | yath "meru sarapodare" astti kenacid ukte sati | tasmin asambhavrthapratipdakatvam eva virmyati | tath jagata satt nstti pratipdake tvayy apti bhva ||MT_3,7.30|| rvasiha uttara kathayati dinni katicid rma yadi tihasy akhinnadh / sdhusagamasacchstraparamas tad aham kat //MU_3,7.31// pramrjaymi te dya bodho mgajala yath / dybhve drat ca myed bodho 'vaiyate //MU_3,7.32// he "rma" | tva | cet "yadi katicit dinni" kiyanti dinni | "akhinnadh"*<@<52>@>* anudvignamati san | samukhadh sann iti yvat | "sdhusagamasacchstraparama tihasi" | "tat" tad | "aha kat te" tava | tv pratti yvat | "dyam" dyarpa jagat | "pramrjaymi" naymi | jnadvretyantbhvayuktatva*<@<53>@>* sampdaymti yvat | ka "yath" | "bodho yath" | "yath bodha" samyagjnam | "mga"t"jala" pramrjayati | tathety artha | anena sdhusagde dytyantbhvajna prati mukhyam upyatvam uktam | nanu dyamrjanena ki setsyatty | atrha "dybhve" iti | "dybhve" jnadvrea dybhve siddhe sati | "drat ca myet" laya vrajet | nanu tarhi abhva eva iyate ity | atrha "bodha" iti | "bodha" dyadraratyantbhvaskibhta uddhacittattva | "iyate" avaia bhavati | anyath siddhasypi dytyantbhvasya asatkalpatva syt ||MT_3,7.31-32|| @<#52 dh[] #53 tv<>[a]>@ nanu katha dyamtrtyantbhvenaiva drat nti vrajatty | atrha dratva sati dye 'smin dyatva saty avekake / ekatva sati hi dvitve dvitva caikatvavedane //MU_3,7.33// "asmin" purasphuraale | "dye" dikriyviaye bhvajte | "sati" satt bhajati sati | "dratvam" paramrthata uddhacinmtrasvarpadraviaya drabhva syt | viayasadbhvena dikriy prati karttvasambhavt | tauldiu hi satsu tadviay pkakriy prati karttva bhajata puruasyaiva pcakatva bhavati | na kevala dyasattay drau eva drat bhavati | api tu drasattaypi*<@<54>@>* dyasya dyatvam astty abhipryeha "dyatvam" iti | "avekake" prekake | draarti yvat | "sati" sattm*<@<55>@>* bhajati sati | "dyatvam" paramrthata uddhacinmtrasvarpadyraya dyabhva syt | na hi pcakena pkakriyviaykta tauldikam odanvasthdyaparaparyya pcyabhvam*<@<56>@>* avalambate*<@<57>@>* | ata anyo'nypekatvena dyamtrtyantbhvena draviay drat nayaty eveti bhva | dratvadyatvnyo'nyrayakathanaprasagena tayo ekatvadvitvayor api anyo'nyraya kathayati "ekatvam" iti | "ekatvam" mukhyatay prva gaanrhe draari gatam ekatvam | "dvitve" avaratay pacd gaanrhadyagate dvitve | "sati" satt bhajati sati | syt | dvitvbhve gaanasyaiva apravtte | gaana hi dvitvdika*<@<58>@>* vkyaiva vyavasthtu pravartate | dvitvdyabhve tu kimartha tasya pravartana syt | vyavasthy svaya vttau ca tatprathamvayavabhtasya ekatvasya sphu evsiddhi | tath "dvitvam" dyagata dvitvam | "ekatvavedane" ekatvkre vedane | dragate ekatve iti yvat | "sati" | syt | eka vigaayyaiva dvityo gaanaviayat ytti sphu eva hi ekatva vin dvitvasya anupapatti*<@<59>@>* ||MT_3,7.33|| @<#54 tta*y*pi #55 tt[m] #56 va<>m #57 lam[b]a #58 k(i)[a] #59 anu[pa]pa>@ phalita kathayati ekbhve dvayor eva siddhir bhavati ntra hi / dvitvaikyadradyatvakaye sad avaiyate //MU_3,7.34// "hi" nicaye | ata "atra" anayo ekatvadvitvayo madhye | "ekbhve" ekasya dvitvasya v abhve sati | "dvayo eva" ubhayo dvitvaikatvayo eva | "siddhi na bhavati" | nanu tata ki setsyatty | atrha "dvitvaikye"ti | dvitvaikyayo dradyayo ca kaya "dvitvaikyadradyakaya" | tasmin sati "sat" dvitvdiskitvena sthita sadkhya*<@<60>@>* vastu | "avaiyate" avaia bhavati ||MT_3,7.34|| @<#60 (kya)*khya*>@ vyavahita dyapramrjanapratij punar api karoti ahantdi jagad dya sarva te*<@<61>@>* mrjaymy aham / atyantsattvasavitty manomakurato malam //MU_3,7.35// "aham" | "ahantdi" ahambhvapramukham | "mala" malabhta | "sarva dya jagat" | "te manomakurata" tvanmanodarpat | "atyantsattvasavitty" atyantbhvajnena | dyaviaytyantbhvajnotpdaneneti yvat | pra"mrjaymi" | yukta ca makurt malpamrjanam ||MT_3,7.35|| @<#61 sarva()[] t(o)[e]>@ nanv etvata dyasya pramrjana katha kartu aknoty | atrha nsato vidyate bhvo nbhvo vidyate sata | / yat tu nsti svabhvena ka kleas tatpramrjane //MU_3,7.36// "asata" sattkarttvam abhajata | "bhva" satt | "na vidyate" | aagasypi sattpatte | "sata" sattkarttva bhajata | "abhva" asatt | "na vidyate" | svarpahniprasagt | na ca svarpahni yukt | agner api agnitvahniprasagt | "yat"*<@<62>@>* svarpea "nsti" | "tatpramrjane ka klea" bhavati | na hi aigatroane kasypi yatna da ||MT_3,7.36|| @<#62 *yat*>@ nanu tathpi pravartane*<@<63>@>* kim ytam ity | atrha*<@<64>@>* jagad dv anutpannam yac ceda dyate tatam / tat svtmany eva vimale brahma cittvt svabhitam*<@<65>@>* //MU_3,7.37// "jagat dau" prathama eva | "anutpanna" bhavati | ata jagatpramrjane kleo nstti bhva | nanu yadi jagat prathamam evnutpanna bhavati*<@<66>@>* tarhi kim ida bhsata ity | atrha "yac cedam" iti | "yac cedam" yac caitat | "tatam" vistritasvarpa kicit "dyate" | "tat brahma" "eva" brahmkhya vastu eva | "vimale svtmani" uddhacinmtrasvarpy svabhittau | "cittvt svabhita"*<@<67>@>* atiayena bhgata bhavati | anyath brahmatvyogt | bhyuktam eva hi brahmocyate | na ca vastuni bhaa nmnyavastuna utpatti vaktu akyate | jale*<@<68>@>* 'pi dravatvt prdurbhtasya taragatay bhaasynyavasttpattitvaprasagt | na ca mrkho 'pi jale taragnm anyatvam agkaroti | cidrpasytmana eva svapnapadrthabhvena bhaa dam iti "cittvd" ity uktam ||MT_3,7.37|| @<#63 rta[n]e #64 atr(m ity atr)ha #65 s[va] #66 bha<>va #67 s[va] #68 l(o)e>@ puna punar etad eva kathayati jagan nma na cotpanna na csti na ca dyate / hemnva kaakditva kim etanmrjane rama //MU_3,7.38// "nma" nicaye | "jagat na cotpanna" bhavati | "na ca asti" | "na ca dyate" | brahmaa evaitadrpatay sthitatvt | jagat kim "iva" | "kaakditvam iva" | yath "hemni" bhsamna "kaakditva" nsti | hemna eva tadrpatay sthitatvt | tath ity artha | ata "etat"pra"mrjane" rama ki bhavati | brahmatjnamtreaiva pramrjitatvt | na hi hemni bhsamna kaakditva aakyapramrjana bhavati | hematjnamtreaiva tasya pramrjitatvt ||MT_3,7.38|| etvata vsarahita iya jtv tasya samvsana karoti tathaitad vistareeha vakymo bahuyuktibhi / abdhita*<@<69>@>* yath nna svayam evnubhyate //MU_3,7.39// vayam | "etat" prvokta vastu | "vistarea bahuyuktibhi tath ih"smin stre | "vakyma" | "nna" nicaye | "yath" tvay "etat abdhita svayam evnubhyate" ||MT_3,7.39|| @<#69 a(rdhauci)*bdhi*ta>@ praktam eva kathayati dv eva hi notpanna yat tasyehstit kuta*<@<70>@>* / kuto marau jalasarid dvityendau kuto graha //MU_3,7.40// "hi" nicaye | "yat" vastu | "dv eva utpanna na" bhavati | "tasyehstit" sattvam | "kuta" bhavati | atra dntadvayam kathayati "kuta" itydi ||MT_3,7.40|| @<#70 sti(bhkta)*t ku*ta>@ yath vandhysuto nsti yath nsti marau jalam / yath nsti nabhovkas*<@<71>@>* tath nsti jagadbhrama //MU_3,7.41// "jagadbhrama" jagadrpa bhrama | jagad iti yvat ||MT_3,7.41|| @<#71 k()as>@ tarhi kim ida bhsate ity | atrha yad ida dyate rma tad brahmaiva nirmayam / etat purastd vakymo yuktito na giraiva va //MU_3,7.42// asmbhi "yat ida dyate" | "tat nirmayam" bhvbhvkhymayarahitam | "brahmaiva" bhavati | vayam | "etat purastt" agre | "yuktita" yuktibhi | "va" yumkam | "vakyma" | "na gir eva vakyma" | srvavibhaktikas tasil*<@<72>@>* ||MT_3,7.42|| @<#72 Vgl. P 5.4.44, vrt.1 [II 436].>@ sargntalokena yuktiyuktavkyopek tyjyatvena kathayati yan nma yuktibhir iha pravadanti tajjs*<@<73>@>* tatrvahelanam ayuktam udrabuddhe | / yo yuktiyuktam avamatya vimhabuddhy kavaho bhavati ta vidur ajam eva //MU_3,7.43// "nma" nicaye | "avahelanam" upek | "kavaha" kaady | asambhavaprayatnair tmana iti ea | iti ivam ||MT_3,7.43|| @<#73 j[]s>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae saptama sarga || 3,7 || rrma pcchati kayaitaj jyate yukty katham etat prasidhyati / nyye 'nubhta etasmin na jeyam avaiyate //MU_3,8.1// "etat" dysatyatvam | nanu kimartham atra yukti pcchasty | atrha "nyye"ti | yata "etasmin nyye" | nyyena "anubhte" sati | "jeyam nvaiyate" | yuktiravaena sarvasya jtatvt ||MT_3,8.1|| rvasiha vistarakathanapratij sampdayiyann uttara kathayati bahuklam iya rh mithyjnavicik / jagannmn vicrkhyd te mantrn na myati //MU_3,8.2// "rh" buddhau satyatay sphurit | jagata ca mithyjnarpatva uktirajatavaj jeyam | yukta ca "viciky mantrea" na ||MT_3,8.2|| vakyamopadearavaa prati rrma dhkaroti vadmy khyyik rma y im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,8.3//*<@<1>@>* "khyyik" upadeakri khynni | "bodhasiddhaye" dytyantbhvajnasiddhaye | "mukta" dyenspa ||MT_3,8.3|| @<#1 3.9.44>@ aravae daa kathayati no ced udvegalatvd ardhd*<@<2>@>* utthya gacchasi / tat tiryagdharmias te 'dya*<@<3>@>* kicin npi tu setsyati //MU_3,8.4// tva "no cet" oi | atha v "udvegalatvt ardhd utthya gacchasi" | "tat" tad | "tiryagdharmia" pautulyasya | "te" | "kicid api na setsyati" ||MT_3,8.4|| @<#2 ar[dh]d #3 [']dya<>>@ nanu dhatay ravaenpi yadi kicin na setsyati tad ki kryam ity | atrha yo yam artha prrthayate tadartha yatate tath / so 'vaya tad avpnoti na cec chrnto nivartate //MU_3,8.5// "ya" purua | "yam artham" yat vastu | "prrthayate" prrthanviaya karoti | "tath" tadanukalpena*<@<4>@>* | na tv anyath | "yatate" | "sa avaya tat pnoti" | "cet" yadi | "rnta na nivartate" ||MT_3,8.5|| @<#4 tad<>[a]nu>@ nanv aham asmin prrthite vastuni kirpa yatna karomty | atrha sdhusagamasacchstraparo bhavasi rma cet / tad dinair eva v msai prpnoi parama padam //MU_3,8.6// niratiayapratibhvattve "dinai" | anyath "msair" | iti vibhga ||MT_3,8.6|| rvasihasdhutve nicita rrma tmajnaprabodhanimitta stra pcchati tmajnaprabodhya stra stravid vara / kinma tatpradhna syd yasmi jte*<@<5>@>* na ocyate //MU_3,8.7// "tmajnaprabodhya" tmajnvirbhvrtham | "na ocyate" dysaktirpa ocana nnubhyate ||MT_3,8.7|| @<#5 [t]e>@ rvasiha uttara kathayati tmajnapradhnnm idam eva mahmate / str parama stra mahrmyabhidham //MU_3,8.8// "tmajna pradhna" vcyatay srabhta ye | te | tdnm | "ida rmyabhidham" ayam mahrmyakhya itihsa | nanu rvlmkin svenopanibaddhe rmahrmyae rrmavttntakathanaprasagata rrma prati rvasihena kta upadea nibaddha ya kenpi daylun asmc chrmahrmyad uddhta*<@<6>@>* tat katham upadeaklnantarabhvina rmahrmyaasya rvasihena "idam" ity anena parmara kta | anena hi rmahrmyaasya rvasihaktatva dyotate iti cet | rambhe*<@<7>@>* evsmbhi aya niraya kta | ki puna puna pcchasi | yata tatra pratibhvat svayam asyrthasyvabodhakatva uktam | tadrahitn tv anadhikra ukta | iti pratibhm eva pccha | yadi na pratibh asti tadnadhikritvn maunam eva kryam ity ala prapacena ||MT_3,8.8|| @<#6 dh[]ta #7 N11, fol. 3r, 3-5.>@ rmahrmyaam eva praasati itihsottamd asmt paro bodha pravartate / sarvem itihsnm aya sra udhta //MU_3,8.9// "asmt" rmyakhyt ||MT_3,8.9|| rute 'smin vmaye yasmj jvanmuktatvam akatam / udeti svayam evta idam evtipvanam //MU_3,8.10// "vmaye" stre ||MT_3,8.10|| sthitam evstam yti jagaddya vicrat / yath svapne parijte svapnrthd eva bhvan //MU_3,8.11// "sthitam eva" na tu mudgardiprahrai na ntam | atra dntam ha "yathe"ti | "bhvan" satyatbhvan | "eva"kra pdaprartha | aya bhva | yath svapne jgradavasthy asatyatay parijte sati | tatrnubhtai bhvbhvai harmarau na jyete | anyath hi jgraty anubhtair attair api bhvbhvair iva tatratyai bhvbhvai harmarotpda syt | tath mahrmyaavicraena dye asatyatay jte sati dyaviayai bhvbhvai harmarau na jyete iti ||MT_3,8.11|| nanv anyny api stri santy*<@<8>@>* eva | tat katham asyaivsdhraakraatva kathayasty | atrha yad ihsti tad anyatra yan nehsti na tat kvacit / ida samastavijnastrakoa vidur budh //MU_3,8.12// "yat iha" asmin rmyae | "asti" smastyena vidyate | "tat anyatra" anyastreu | "asti" vyastatvena bhavatty artha | "yat iha nsti tat kvacit" kutrpi stre | "nsti" | ata "budh" samastastrasraj | "idam" etat rmahrmyaa | "samastavijnastrakoa" sakaldhytmastrabhgra | "vidu" jnanti ||MT_3,8.12|| @<#8 sa[n]ty>@ uktalakaarmahrmyaaravae phala kathayati ya ida uyd nitya tasyodracamatkte / blasypi para bodha buddhir eti na saaya //MU_3,8.13// "blasypi" mrkhasypty artha | paitasya tu k katheti bhva ||MT_3,8.13|| etadvimukhasya kartavya kathayati yasmai neda tv abhavyya rocate duktodayt / vicrayatu yatkicit sa stra jnavmayam //MU_3,8.14// "abhavyya" surasvabhvayuktya | "jnavmayam" jnavkyanirbharam ||MT_3,8.14|| nanu muktikmasya mama kim etacchravaenety | atrha jvanmuktatvam*<@<9>@>* asmis tu rute samanubhyate / svayam eva yath pte*<@<10>@>* nrogatva varauadhe //MU_3,8.15// "svayam eva" ayatnam eva ||MT_3,8.15|| @<#9 kt(i)a #10 [p][t]e>@ ryame hi stre 'smi rot vetty etad tman / yathvad idam asmbhir na tkta varapavat //MU_3,8.16// "etat" madukta vastu | nanu yady etacchravae pravttasya kicit pratyavydi syt tad ki kryam ity | atrha "idam" iti | "varapavat" varapayuktam | mantravad iti ea ||MT_3,8.16|| sargntalokena svtmavicrasya dytyantbhvajne asdhraakraatva kathayati myati sastidukham ida te svtmavicramahkathayaiva / no dhanadnataparutavedais*<@<11>@>* tatkathanojjhitayatnaatena //MU_3,8.17// "te" tava*<@<12>@>* | "ida" dyasvarpa*<@<13>@>* | "sastidukham" janmkhya dukha | "svtmavicramahkathay" | "svtmavicrasya"*<@<14>@>* | y "mahkath" anyo'nya mahat kath | tay"aiva myati" | "dhanadnataparutavedai ida sastidukham no myati" | ata bhavitavyam iti ea | ata krat puruea | tasya "svtmavicrasya" | yat "kathanam" sdhubhi saha anyo'nyakathana | tadartha "ujjhitni" tyaktni | "yatnaatni" kathanavyatiriktni yatnaatni | yena | sa | tdena bhavitavyam | iti ivam ||MT_3,8.17|| @<#11 rut(e)a #12 *te tava* #13 <>[d]ya #14 s[v]>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae 'ama sarga || 3,8 || o prvasargntalokrtham eva sphua kathayati taccitts tadgatapr bodhayanta parasparam / kathayanta ca ta nitya tuyanti ramayanti ye //MU_3,9.1//*<@<1>@>* te jnaikanihnm tmajnavicrat / s jvanmuktatodeti videhonmuktataiva y //MU_3,9.2// "taccitt" | "tasmin" svtmavicre | "citta" ye | te | td | tath "tasmin" svtmavicre | "gat" nih gat | "pr" bhyendriyi ye | te | td | tath "tam" tmavicra | "parasparam bodhayanta" | tath "ta" tmavicra | "kathayanta" "ca ye" sdhava | "tuyanti" tuiyukt*<@<2>@>* bhavanti | tath "ramayanti" anyn tuiyuktn sampdayanti | tma"jnaikanihn" tmavicraikapar | "te" purum | "tmajnavicrat s jvanmuktat udeti" prdurbhavati | "y videhamuktataiva" bhavati | niea dehbhimnbhvt ||MT_3,9.1-2|| @<#1 Vgl. BhG 10.9 #2 tu(ya)i>@ rrma pcchati brahman videhamuktasya jvanmuktasya lakaam / brhi yena tathaivha yate strad dhiy //MU_3,9.3// "jvanmuktasye"ty atra "ca"abdo 'dhyhrya | "yate" yatna karomi | "lakaam" svarpapratihpaka dharma | "dhiy" buddhy | kathambhtay | "stram" eva "dk" netre | yasy*<@<3>@>* | s | tdy | strnusriyety artha ||MT_3,9.3|| @<#3 sy[]>@ rvasiha uttara kathayati yathsthitam ida yasya vyavahravato 'pi ca / asta gata sthita vyoma sa jvanmukta ucyate //MU_3,9.4// "vyavahravato 'pi" vivapadrtheu vyavahra kurvato 'pi | "yasya" puruasya | "yathsthitam" anena prakreaiva sthitam | na tu kenpi prayatnena nitasvarpa | "idam" purasphuraala jagat | "asta"*<@<4>@>* "gata" na gata | ata eva "vyoma" nyarpa bhavati | paitai "sa jvanmukta ucyate" | bhsamnasya jagata uktikrajatavat asatyatvadaritva jvanmuktalakaam iti bhva ||MT_3,9.4|| @<#4 a*sta*>@ bodhaikanihat yto jgraty eva suuptavat / ya ste vyavahartaiva sa jvanmukta ucyate //MU_3,9.5// "bodhe" dytyantbhvajnaprvake tmajne | "eka" kevala | "nih" rati yasya | sa "bodhaikaniha" | tasya bhva tat"t" | tm "yta" gata | "ya" purua | "jgraty eva" jgradavasthym eva | tatrpi "vyavahartaiva" pravhgatavyavahrakry eva | "suuptavat" suuptyvia iva | "ste" | niranusandhna ste iti yvat | paitai "sa jvanmukta ucyate" | dyate ca strydinihasya puruasya*<@<5>@>* jgrati vyavahartur*<@<6>@>* eva sata suuptavad avasthitir iti nyastam ||MT_3,9.5|| @<#5 pu*ruasya* #6 ha[r]tur>@ nodeti nstam yti sukhe*<@<7>@>* dukhe mukhaprabh / yathprptasthiter yasya sa jvanmukta ucyate //MU_3,9.6// "yathprptasthite" pravhgatanihasya | "yasya" | "sukhe dukhe" ca "mukhaprabh nodeti nstam yti" harmararhityt | paitai "sa jvanmukta ucyate" ||MT_3,9.6|| @<#7 kh[e]>@ yo jgarti suuptastho yasya jgran na vidyate / yasya nirvsano bodha sa jvanmukta ucyate //MU_3,9.7// "ya" purua | "jgarti" bhyapadrthaviaya bodha bhajati | kathambhta | "suupte" suuptau iva tihatti | tda | ekacinmtratnicayena bhyaprapacnusandhnarahitatvt | tath "yasya" puruasya | "jgrat" laukik jgradavasth | "na vidyate" turyamayatvt | jvanmukto hi jgrati sarva cinmtramaya payan turyvasthvia eva bhavati | tath "yasya nirvsana"*<@<8>@>* ahamamatrpavsanrahita | "bodha" bhyadehdipadrthajna | bhavati | paitai "sa jvanmukta ucyate" ||MT_3,9.7|| @<#8 ni[r]v[]sa>@ rgadveabhaydnm anurpa carann api / yo 'ntar vyomavad atyaccha sa jvanmukta ucyate //MU_3,9.8// "ya" purua | "rgadveabhaydnm anurpa caran api" | rgdhre putrdau rati bhajan api | dvedhre atrau vimukho bhavan api | bhayakrat sihde calan api | "anta" manasi | "vyomavat atyaccha" atinirmala bhavati | putrdiviayasya ratyde pravhabalena niranusandhnakarat*<@<9>@>* | anusandhna eva hi manasi mala bhavati | paitai "sa jvanmukta ucyate" | "di"abdena dehdiviaym*<@<10>@>* asmitdn grahaam ||MT_3,9.8|| @<#10 <>[a]y>@ yasya nhakto bhvo buddhir yasya na lipyate | / kurvato 'kurvato vpi sa jvanmukta ucyate //MU_3,9.9// "yasya" puruasya | "ahakta bhva" ahakramay cittavtti | "n"sti | sarvatra brahmakarttvadarant | tath "yasya" puruasya | "buddhi na lipyate" lepayukt na kriyate | rgdirpai ppair iti ea | paitai "sa jvanmukta ucyate" | "yasya" kathambhtasya | "kurvata" arraytrnimitta pravhgata v karma kurvata | tath kenpi kraena "akurvata" v | tatra karaakle niranusandhnakarat akaraakle uddhacinmtraparmaranihatvt ahambhvadhleparhitya jeyam ||MT_3,9.9|| ya*<@<11>@>* conmeanimebhy vidhe pralayasambhavau / payet triloky khasama sa jvanmukta ucyate //MU_3,9.10// "khasama" kasada | "ya" purua | "triloky vidhe" bhvdibhyatrilokvidhnasya*<@<12>@>* jgraddyntaratrilokvidhnasya ca | "unmeanimebhy" | artht paramtmatay nicitasya cittattvasya "unmeea" cetynaunmukhykhyena prdurbhvena | "nimeea" cetyaunmukhykhyena svarpagopanena | "pralayasambhavau" "payati" sahrotpatt | tath tirobhvvirbhvau payati | paitai "sa jvanmukta ucyate" | atha v svaparmara "unmea" | tatrpi upek "nimea" | tath ca unmeea sambhava | nimeea pralaya | iti yathsakhya vihyaiva sambandha krya ||MT_3,9.10|| @<#11 ya[] #12 bh[v]di>@ bhoktaiva yo na bhokteva*<@<13>@>* uddhabodhaikat gata / buddha supta ivste 'nta sa jvanmukta ucyate //MU_3,9.11// "uddhabodhaikat" uddhabodhenaikatva "gata" | "ya" purua | "buddha" bodhayukta san | "anta supta iva ste" tihati | niranusandhnatvt | "ya" kathambhta "iva" | "bhokt eva" bhujikriykarttva bhajann eva | "abhokt iva" svasmin uddhabodhatjnena bhoktham ity abhimnbhvt | paitai "sa jvanmukta ucyate" ||MT_3,9.11|| @<#13 kt[e]va>@ nitya draaiva cdra jvann eva mtopama / vyavahartaiva ailbha sa jvanmukta ucyate //MU_3,9.12// ya "draaiva" dikriykarttva bhajann eva | na tv andhavat tihan | "adra" bhavati | tath ya "jvann eva" jvanakriykarttva bhajann eva | "mtopama" bhavati | mtasada bhavati | mtavat bhogdivchbhvt | tath ya "vyavahart eva" vyavahra kurvan eva | "ailbha" bhavati | tattvata*<@<14>@>* kobharhityt | paitai "sa jvanmukta ucyate" ||MT_3,9.12|| @<#14 tvata[]>@ yasmn nodvijate loko lokn nodvijate ca ya / harmarabhayonmukta sa jvanmukta ucyate //MU_3,9.13//*<@<15>@>* "loka" smnyaloka | "yasmt nodvijate" udvegakrabhvena udvega na yti | tath "ya lokt na udvijate" niprayojanatvt | svaprayojanapara eva hi yebhya svaprayojana na payati tebhya udvijate | "ya" kathambhta | "harmarabhayonmukta" harmarabhayarahita | svasmin uddhabodhaikatjnt | paitai "sa jvanmukta ucyate" ||MT_3,9.13|| @<#15 BhG 12.15a-c>@ ntasasrakalana*<@<16>@>* kalvn*<@<17>@>* api nikala / ya sacitto 'pi nicitta sa jvanmukta ucyate //MU_3,9.14// "nt" tmani cinmtratdaranena laya gat | "sasrakalan" yasya | sa | tda | "ya" purua | "kalvn api" jnkhyakalyukto 'pi | "nikala" kalbhya nikrnta bhavati | svasya nikalacinmtratjnt | tath "ya sacitta api" uddhasattvasvarpacittayukta api | "nicitta" cittn nikrnta bhavati | malinacittbhvt | paitai "sa jvanmukta ucyate" ||MT_3,9.14|| @<#16 kal(p)a #17 l[]vn>@ ya samastrthajteu vyavahry api tala / parrthev iva prtm sa jvanmukta ucyate //MU_3,9.15// "prtm" nirapekantacinmtratvena tpttm | "ya samastrthajteu" pravhgateu sakaleu prayojanasamheu | "tala" kim aya sidhyati na veti santparahita bhavati | kev "iva" | "parrthev iva" | yath laukika "parrtheu tala" bhavati | tathety artha | paitai "sa jvanmukta ucyate" ||MT_3,9.15|| jvanmuktim uktv kramaprpt*<@<18>@>* videhamukti kathayati jvanmuktapada tyaktv dehe*<@<19>@>* klavat kate / cid yty adehamuktatva pavana spandanm iva //MU_3,9.16// "cit" lakaay cidbhvatgata jvanmukta | "dehe" arre | "klavat" niyativaena | "kate" nae sati | "jvanmuktapadam" jvanmuktat | "tyaktv" | "adehamuktatva" videhamuktabhva | "yti" | ka "iva" k "tyaktv" | "pavana iva spandanm" | yath "pavana spandanm" cekaraam | tyajati | tathety artha | "pavana spandatm ive"ti v pha ||MT_3,9.16|| @<#18 ma<>pr #19 h(o)e>@ jvanmuktavat tasypi lakani leata kathayati videhamukto nodeti nstam eti na myati / na san nsan na drastha na cha na ca vetarat //MU_3,9.17// "videhamukta" anahambhvena ghtasya dehasypy abhvena videhamukti gata purua | "na udeti" sadoditacinmtrabhvena avasthnt | tath "astam na eti" | yath tath kalpitasya tadastasya tata evotthnt | anyathsambhavt | tath "na myati" sasrabhnbhvaprasagt | "na sat" bhavati | bhyntarakaragocaratvt | tath "asat na" bhavati | etdkprapacabhvena bhnbhvaprasagt | na hi aaga kenpi rpea bhtu*<@<20>@>* aknoti | tath "drastha na" bhavati | sarvem ahantsratvena sthitatvt | tath "aha na" bhavati | paricchinna pramt na bhavati | aparimitapramttvena sthitatvt | tath "itarat" parimita prameya | "na" bhavati | aparimitaprameyabhvena sthitatvt ||MT_3,9.17|| @<#20 t[u]>@ vivottratm uktv vivamayat leata kathayati sryo bhtv pratapati viu pti jagattrayam / rudra sarvn saharati sarvn sjati padmaja //MU_3,9.18// asau uddhacinmtrat yta videhamukta "sryo bhtv" sryabhvam sdya | "pratapati" tpakriykarttva bhajati | tath "viu bhtv jagattraya pti" rakati | eva sarvatra yojyam | e srydn ca bhyntaratvena dvaividhya jeyam | bhye hi "srya" ya vyomni dyate | ntaras tu pra | sryavat arrapkakritvt | tath "viu" buddhi | tadvat sakalpasthitikritvt | tath "rudra" ahakra | tadvat sarvasakalpn svasmin laykarat | tath "padmaja" mana | tadvat sakalpotpdakatvt | eva yathsambhava sarvatra yojyam | nanu katha videhamukta srydicarcarapadrthabhvam gatya tadgat sarv kriy*<@<21>@>* karotti cet | satyam | tatra car tvat sphuam eva antarymiuddhacittattvdhihit*<@<22>@>* lakyante | anyath maravasth gatev api teu prgvat kriydhratvaprasagt | nanu tatkriyy pra eva preraka dyate | niprnm acaraarr*<@<23>@>* nikriyatvadarant | asad etat | na hi pro nmtra prerakatve samartha*<@<24>@>* kacic cetana iva lakyate | ki tv anyasya kasypi svatantrasya cetanasya preraay | devadattapreryamakandukavat*<@<25>@>* nirgamapraveakrva dyate iti uddhasya cinmtrasyaiva carntarymitvena caragatakriykarttva jyate | acarev api dyam avasthitikriy kriytvt caragatakriyvat tatkt eva jey | yata yatra skc cetanatay bhsamnn car svakriyym asmarthyam asti tatra skj jaatvena bhsamnn acar k kath kriykritve | tena yath adhihtbhtena devadattena kvacit sthpit stambhdaya tihanti*<@<26>@>* tath svntargatena kenpi tattvena sthpit acar tihantti jeyam | tatra devadattasya tebhya bahisthat*<@<27>@>* pratyakam eva*<@<28>@>* dyate iti na tatra tasya tadantargatatva kalpyate | atra tu bahi sthlasya kasypy adarant tadantargatatva kalpyate | bahirgatatvam api tasya na virudhyate ity stm etat | eva ca uddhacinmtre paryavasita sarvakriykarttva tanmayatgate tasminn api siddham eva | samudre lnasya jalabindo iva samudraguaviiatvam | avaia mtaarram api pakkiptam*<@<29>@>* eva jeyam | nanu tathpi videhamukta sarv kriy karotty etvanmtram eva siddham | na tu sarva bhtvety etat siddham | tatra k vrteti cet | satyam | tatreya vrt | carcar bhv kimmay iti vicryame tatsvarpa hastagrhbhvt anirvcyatym eva virmyati | anirvcyat eva ca uddhacittattvasya svarpam iti uddhacidrpat gatasya videhamuktasya sarvabhvo yukta eveti na ko 'pi virodha | etac ca uddhacittattvasvarpam anubhavatsu pratyakasiddham eva | tadavidvadarthe tu aya prayatna kta ity ala prapacena ||MT_3,9.18|| @<#21 y[] #22 citta[t]tv #23 n<>*m a*cara #24 rth()a #25 ma<>ka #26 ha[n]ti #27 hi[]stha #28 a[m] eva #29 (cra)pa>@ kha bhtv pavanaskandhn dhatte sarkasursurn / kulcalagao bhtv lokaplapurspadam //MU_3,9.19// "sarkasursurn" nakatradevsurasahitn | "kulcalagaa bhtv lokaplapurspada" bhavatti sambandha ||MT_3,9.19|| bhmir bhtv bibhartm lokasthitim akhaitm / tagulmalat bhtv dadti phalasantatim //MU_3,9.20// spaam ||MT_3,9.20|| bibhraj jalnalkra jvalati bhavati druta / candro 'mta prasravati mti hlhala viam //MU_3,9.21// "jalkra bibhrad druta" dravaguayukta | "bhavati" | "analkra bibhrat jvalat"ty yojyam | "candro" bhtv "hlhala"*<@<30>@>* bhtveti sambandhanyam ||MT_3,9.21|| @<#30 lh()ala>@ teja prakaayaty s tanoty ndhya tamo bhavat / nya sad vyomatm eti giri san rodhayaty alam //MU_3,9.22// "rodhayati" rodhana karoti ||MT_3,9.22|| karoti jagama cittve sthvara sthvarkti / bhtvravo valayati bhstriya valayo yath //MU_3,9.23// "cittve" cidbhve sthitv | cidbhvayukto bhtveti yvat | "jagama karoti" "sthvarkti" san*<@<31>@>* "sthvara karoti" | "arava bhtv bhstriya" bhr eva str | tm "valayati" samantt paryanteu voti | ko "yath" | "valayo yath" | "yath valaya striya" | artht strbhuja | "valayati" | tathety artha ||MT_3,9.23|| @<#31 san >@ paramrkavapur bhtv prake 'ntar visrayan / trijagattrasarevogha ntam evvatihati //MU_3,9.24// "paramrkavapu" citsryavapu | "bhtv" | "prake" prakarpy svabhittau | "trijagattrasarevogha" trijagadkhya paramusamha | "visrayan" vistrayan | "ntam eva" skibhvena sthitatvt tatktakobharahitam ev"vatihati" | yukta crkasya prake trasarevoghavisraa ntam avasthna ca ||MT_3,9.24|| vieakalanm aaky jtv smnyena kathayati yat kicid idam bhti bhta v bhm upaiyati / klatrayagata dya tad asau sarvam eva v //MU_3,9.25// "v" pakntare | "yat kicit ida" jagat | "bhtam" prva sphurita | tath "bhti" adya sphurati | tath "bhm" sphuraam | "upaiyati" agre gamiyati | "tat klatrayagatam sarva dyam asau" ukta videhamukta | bhavati ||MT_3,9.25|| atra rrma pcchati katham eva vada brahman bhyate viam hi me / dir e tu duprp durkramyeti*<@<32>@>* nicaya //MU_3,9.26// he "brahman" | tva "vada" kathaya | puruea "evam" etdgguayuktena videhamuktena | "katham bhyate" katha sampadyate | "hi" yasmt krat | "me nicaya" | "iti" eva | bhavati | "iti" kim | "iti viam" kahin | "e" prvokt | "di" videhamuktirp di | "duprp durkramy" ca bhavati ||MT_3,9.26|| @<#32 kra()[m]y[e]ti>@ rvasiha uttara kathayati muktir eocyate rma brahmaitat samudhtam / nirvam etat kathita u samprpyate katham //MU_3,9.27// he "rma" | paitai "e" etat videhamuktatva | "mukti ucyate" | jvanmuktatvasya sattvarpacittrayatvenmuktikalpatvt | paitai "etat" "brahma samudhtam" kathitam | sarvapadrthabhvena bhabhktvt | paitai "etat nirva kathitam" sarvath parimithanty laybhvt | tva "u etat" puruea "katha prpyate" ||MT_3,9.27|| yad ida dyate dyam ahatvattdisayutam / sato 'py asypy anutpatty buddhy vaitad avpyate //MU_3,9.28// asmbhi | "ahatvattdisayuta yad idam dya" jagat | "dyate" anubhyate | "sata api" evam eva sthitasypi | "asya" jagata | "anutpatty buddhy" anutpannam evedam ity evarpasya abhvasya jnenaiva | tajjagadviaynutpannatvajneneti yvat | "etat" uktagua videhamuktatvam | "avpyate" prpyate | "apiv"abdau evaabdrthe | etena dytyantbhvasya videhamukti prati kraatvam uktam ||MT_3,9.28|| rrma puna pcchati videhamukts trailokya sampadyante yad tad / manye te sargatm eva gat vedyavid vara //MU_3,9.29// "videhamukt yad" yadi | "trailokya sampadyante" | he "vedyavid vara" | aha "manye" | "tad te sargatm eva gat" sargabhvam eva gat bhavanti | sargntargatapadrthabhvenaiva sphurat ||MT_3,9.29|| rvasiha uttara kathayati vidyate cet tribhuvana tat tatt samprayntu te / yatra trailokyaabdrtho na sambhavati kacana //MU_3,9.30// tatra trilokat yta brahmety uktyarthadh kuta | tasmn no sambhavaty any jagacchabdrthakalpan ||MT_3,9.31|| "tribhuvana" sarga |"ced"*<@<33>@>* yadi | "vidyate" satya bhavati | "tat" tad | "te" videhamukt | "tattm" tribhuvanat | "samprayntu" samyak gacchantu | "yatra" yasmin sthne | "kacana trailokyaabdrtha" trailokyaabdayukta artha | "trailokyaabdrtha" trailokykhya abda tadartha ceti yvat | "na sambhavati" | "tatra" tasmin sthne | "ity uktyarthadh" evarpoktyarthkr dh | evarp ukti evarpa artha ceti yvat | "kuta" bhavati | trailokyaabdrthayor asambhavt | na sambhavatty artha | "iti" kim | "iti" "brahma" lakaay videhamukta | "trilokat" sargat | "yta" bhavati | upasahra karoti "tasmd" iti | "tasmt" tato heto | "any" brahmaa any | "jagacchabdrthakalpan" jagacchabdrtharp kalpan | "na" bhavati ||MT_3,9.30-31|| @<#33 ce[d]>@ anena prasagena jagadbrahmao aikyam eva puna puna kathayati ananyac chntam bhsamtram kanirmalam / brahmaiva jagad ity eva satya satyvabodhina //MU_3,9.32// "jagat" kart | "ananyat" sarvarpatvena sthitatvt svavyatiriktavasturahita | "nta" svarpe virntam | "bhsamtrakam" bhsamtrasvarpam | "kanirmalam" kavat svaccham | "brahma eva" bhavati | "ity eva" etad eva | "satyvabodhina" satyajnayuktasya | "satya" bhavati ||MT_3,9.32|| atra dnta kathayati yath hi hemakaake vicrypi na dyate / kaakatva kvacin nma te nirmalahakam //MU_3,9.33// "yath h"ti dntatvadyotakam | asmbhi | "hemakaake" suvaravalaye | "vicrypi" vicrayitvpi | "nirmalahakam te kaakatva nma kvacit na dyate" | yath kaaka hemaiva bhavati tath jagat brahmaiva bhavatti prvalokadntatay yojyam uttaralokadvaya ca ||MT_3,9.33|| dvitya dnta kathayati jald te payovcau nha paymi kicana / vcitva tvdair da yat*<@<34>@>* tu nsty eva tatra hi //MU_3,9.34// "aha payovcau" jalatarage | "jald te kicana na paymi" payovcau "nsti" ||MT_3,9.34|| @<#34 ya<>[t]>@ ttya dnta kathayati spandatva pavand anyan na kadcana kutracit / spanda eva sad vyur jagat tasmn na vidyate //MU_3,9.35// "kadcana" kutrpi kle | "kutracit" kutrpi*<@<35>@>* dee | "spandatvam pavant anyat na" bhavati | yata "vyu spanda eva" bhavati | phalita kathayati "jagad" iti | yata jagata brahmatve dntatrayam asti "tasmt jagat na vidyate" | ata ca videhamuktasya sargatgamana katha bhavatti bhva ||MT_3,9.35|| @<#35 tr(di)pi>@ punar api prvoktam artham eva sadnta kathayati yath nyatvam kas tpa eva marau jalam / teja eva yathloko brahmaiva trijagat tath //MU_3,9.36// spaam ||MT_3,9.36|| rrma pcchati atyantbhvasampatty jagaddyasya muktat / yayodeti mune yukty t mamopadiottamm //MU_3,9.37// he "mune" | "jagaddyasya" jagadrpasya dyasya | "yay yukty atyantbhvasampatty" atyantbhvasampdanena | "muktat udeti" | tvam "mama uttam" niratiaym*<@<36>@>* | "tm" yukti | "upadia" | jagadviayasytyantbhvasya muktatsdhane katha smarthyam astty atra yukti kathayeti bhva ||MT_3,9.37|| @<#36 nira[ti]ay**[m]>@ nanu yuktim eva ki puna puna pcchasty atrottarakathanaprva pranntara karoti mitha sampannayor dradyayor ekasakaye / dvaybhve sthiti yte nirvam avaiyate //MU_3,9.38// dyasya jagatas tasmd atyantnudbhavo yath / brahma cettha svabhvastha budhyate vada me tath //MU_3,9.39// uktanty "mitha sampannayo" yata tvayaivaitad uktam iti ea | yata tvay eva ukta "mitha sampannayo" uktanty mitha siddhayo | "dradyayo" madhye | "ekasakaye" sati | tata "dvaybhve sthiti yte" sati | "nirva" kaivalyam | "avaiyate" | "tasmt" tata krat | "dyasya jagata" dyasvarpasya jagata | "atyantnudbhava" atyantbhvasvarp atyantnutpatti | "yath" yay yukty | "budhyate" jyate | "tath brahma" jagadbhvena bhita uddhacittattva | "ittha" jagadrpea | "svabhvastha" svarpastha | "yath budhyate" | tva "tath ca me vada" kathaya ||MT_3,9.38-39|| rasveenonmattavat punar api dytyantbhvasiddhiyukti brahmaa itthasvabhvvasthitiyukti ca pcchati kayaitaj jyate yukty katham etat prasidhyati | / etasmis tu mune siddhe na sdhyam avaiyate //MU_3,9.40// "etat" aya dytyantbhva idam brahmaa itthasvabhvvasthna ca | nanu kimartham atra puna puna prann karoty | atrha "etasmin" iti | he "mune" | "etasmin siddhe" sati | "sdhyam" sdhanya | "nvaiyate" avaia na bhavati | muktimtrasyaivkkitatvt tasya cnenaiva siddhatvt ||MT_3,9.40|| rvasiha uttara kathayati bahuklam iya rh mithyjnavicik | / nna vicramantrea nirmlam upamyati //MU_3,9.41// "nna" nicaye | "iya mithyjnavicik" uddhacinmtre dyam idam ity evarpo jnaviea | "rh" manasi satyatvena bht | yukta ca "mantrea" viciky upaamanam | "vicra" ctra kirpam ida dyam ity evarpo jeya ||MT_3,9.41|| nanv asmin samaye may kta eva leato vicra | tat katham ida dya na ntam ity | atrha na akyate jhagity eva samucchedayitu kat / samaprayatane hy adrau samrohvarohae //MU_3,9.42// "samucchedayitu" nayitum | uttarrdhenaitat samarthayati "same"ti | yath kacit parvatgram rha tata cvataritum icchan "na jhagity ev"vataritu aknoti | tath cirarh dyasatyatpratti "na jhagiti" drkartu "akyate" iti bahukla vicra kartavya iti bhva ||MT_3,9.42|| yuktikathana phalitatvena pratijnte tasmd abhysayogena yukty nyyopapattibhi / jagadbhrntir yath myet tatheda kathyate u //MU_3,9.43// "tasmt" tato heto | "abhysayogena" vicrbhysayukty*<@<37>@>* | tath "yukty" svabuddhiktay yukty | tath "nyyopapattibhi" nyyastrektbhi yuktibhi | "jagadbhrnti" dyasvarpajagadbhrama | "yath" yena prakrea | "myet" | "tath" tena prakrea | "idam" vakyama vgjla | may "kathyate" | tva tat "u" ravaaviaya kuru ||MT_3,9.43|| @<#37 cr[]bhy>@ nanu tacchravaena mama ki setsyatty | atrha vadmy khyyik rma ym im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,9.44//*<@<38>@>* spaam ||MT_3,9.44|| @<#38 3.8.3>@ samanantarakt pratij sampdayan prakararambhe pratijta savistarakathana prastauti athotpattiprakaraa mayeda tava kathyate | / ya kilotpadyate rma tena muktena bhyate //MU_3,9.45// "atha"abda nantaryrtha sakepakathannantarat dyotayati | kimartham utpattiprakaraam eva prathama kathyate ity | atrha "ya kile"ti*<@<39>@>* | ata muktikathane pravttair asmbhi utpattiprakaraakathanam eva kryam | anyath nirdhry mukte kathanam ayukta syd iti bhva ||MT_3,9.45|| @<#39 l(o)e(tpidyate rma)[ti]>@ vistarea kathayiyame 'sminn utpattiprakarae tva ki kathayasty | atrha iyam ittha jagadbhrntir bhty ajtaiva khtmik / ity utpattiprakarae kathyate 'smin maydhun //MU_3,9.46// "iyam" purasphuraal | "jagadbhrnti" jagadkra bhrama | "ittha" anay yukty | "ajt eva" anutpann eva | ata "khtmik" kasvarp sat | "bhti" sphurati | "iti" etat | "may adhun" "asmin utpattiprakarae kathyate" ||MT_3,9.46|| utpattiprakaraam eva kathayiyan sthnikhanananyyenotpattimlakraabhtauddhacinmtraprakaanrtham dau tadvarakaprapacalaya tvat kathayati yad ida dyate kicij jagat sthvarajagamam | / sarva sarvaprakrhya*<@<40>@>* sasursurakinaram //MU_3,9.47// tan mahpralaye prpte rudrdiparimini / bhavaty asad adya ca kvpi yti vinayati //MU_3,9.48//*<@<41>@>* *<@<42>@>*"kicit" anirvcyasvarpam | "sarvaprakrhya" samastabhvbhvdiprakrayukta | "mahpralaye" turykhye avasthviee mahkalpntasamaye ca | "rudrdiparimini" rudrdilayayukte | rudro 'tra ahakra sahrdhikr rmahdevo jeya | "di"abdena buddhyde sisthityadhikria*<@<43>@>* vivde ca grahaam | "adyam" bhyendriygocaram | nanu katham "adya ca" "bhavat"ty | atrha "kvp"ti | "kvpi yti" anirvcye kasmin cittattve ekat yti | anyatay sphuratti yvat | ata eva "vinayati" adarana gacchati | na hi bhsamnasya sarvath vino yukta | uktikrajatasypi sarvath vinaprasagt | na hi uktikrajata sarvath vinayati | ki tu uktibhvena sphurati ||MT_3,9.47-48|| @<#40 r(bhy)*hya* #41 ta*n mah ... 47||* #42 (d iti) ki #43 ty<>[a]dhi>@ nanu bhsamnasyaitasya jagata ne ki iyate | bhsamnasya uktikrajatasya ne hi uktik iyate ity | atrha tata stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta sat kicid avaiyate //MU_3,9.49//*<@<44>@>* "tata" dyannantaram | "kicit" artht dyavinaskisvarpa kim api*<@<45>@>* anirvcya vastu | "iyate" ia bhavati | anyath bhsamnasya iyata jagata kutrvasthna syn | na hi bhsamnasya vino ghaasvarpanavat yukta | uktikrajatanavad anyarpatay sphuraamtrarpatvt | anyarpatay sphuraa prdhnya*<@<46>@>* vin nopapadyata iti | "kicit" kathambhtam | "stimitagambhram" | "stimitam" cetyaunmukhykhyaspandarahitam | "gambhram" svaviayvaghitrabhvenvaghanakriyviayatvbhvena ca avaghitum aakyam | tda ca tat tda ceti | puna kathambhta | "na teja" uddhacinmtrarpatvena jvdisvarpalaukikacetanavyatiriktam ity artha | tath "na tama" jaapadrthavyatiriktam ity artha | atha v cinmtrarpatvena cetyasvarpabhyatejastamovyatiriktam iti jeyam | puna kathambhtam | sarvatrnusytam*<@<47>@>* | puna kathambhtam | "ankhyam" khykarttvenvasthnt*<@<48>@>* khyviayatvbhvc ckhytum aakyam ity artha | puna kathambhta | "anabhivyaktam" bhyntakaragocaratvena aprakaasvarpam | kta ca prvam e viean hetuhetumadbhvena khalbandha iti na punar yastam ||MT_3,9.49|| @<#44 3.1.11 #45 (i)api #46 [pr]dh #47 sarv(eja)atr #48 khy[kar]t>@ avaiatay prokta vastu punar api vistarea viinai na nya npi cka na dya na ca daranam / na ca bhtapadrthaugho yad anantatay sthitam //MU_3,9.50// "anantatay" anantabhvena | "sthita yat" vastu | "nya na" bhavati | tattve hi jagadadhihnatvam ayukta syt | na hi*<@<49>@>* nya kasypi adhihna dam | tatra bhsamnasya picchikde*<@<50>@>* nyanaramyadhihnatvt | tath "yat" vastu | "ka na" bhavati | proktanyyena nyavyatiriktatvt | kasya ca nyaikamayatvt | "yat dya na" bhavati | kevaladrasvarpatvt | "yat" vastu | "daranam na" bhavati | dradynapekasiddhikatvt | "yat bhtapadrthaugha na" bhavati | tattve hi jaa syt ||MT_3,9.50|| @<#49 n<>[a] h[i] #50 pi<>[c]chi>@ kim apy avyapadetma*<@<51>@>* prt pratarkti*<@<52>@>* / na san nsan na sadasan nbhvo bhavana na ca //MU_3,9.51// "prt" pratvenbhimatt kde | "pratarkti" pratarkram | yat vastu | "kim apy avyapadetma" kim apy anirvcyasvarpa bhavati | tath yat "sat na" bhavati | [...]*<@<53>@>* jagadadhihnatvyogt | tath yat "sadasat na" bhavati | ubhayadoaprasagt | tath yat "abhva na" bhavati | tadviruddhbhvataypy avasthnt ||MT_3,9.51|| @<#51 de #52 ti<> #53 Explikation des Vorangegangenen sowie "pratka 'nsad'" haplographisch verloren?>@ cinmtra cetyarahitam anantam ajara ivam / andimadhyaparyanta yad andhi nirmayam //MU_3,9.52// "yat" evavidha bhavati | evavidha kdg ity apekym ha "cinmtram" itydi | "cinmtram" kevala citsvarpam | ata eva "cetyarahitam" cetyritam | "anantam" svntasypi skitvena sthitatvt | tatra hi "andimadhyaparyantam" dimadhyaparyantavyavasthkrideaklabhsakatvt dimadhyaparyantarahitam | "andhi" cittbhvena tadritdhirahitam | "nirmayam" bhvbhvdisvarparogarahitam ||MT_3,9.52|| yasmi jagat prasphurati dimauktikahasavat / ya*<@<54>@>* ceda ya*<@<55>@>* ca naiveda deva sadasadtmaka //MU_3,9.53// "yasmin" vastuni | "jagat prasphurati" adhiheyatay vilasati | katha | "dimauktikahasavat" | dau sphuritau mauktikahasau "dimauktikahasau" | tv iva tad"vat" | rogavaena hi dyavayavabht ramaya mauktikabhvena hasabhvena cke sphuranti | "sadasadtmaka" sadasatsvarpa | anirvcya iti yvat | "ya deva" | "ya" krla dyotanala "ca" | "ida" idantay viaykta bhvajta bhavati | srabhvena sthitatvt | "ya deva ida na" bhavati | ahantsratvena*<@<56>@>* sthitatvt ||MT_3,9.53|| @<#54 ya[] #55 ya[] #56 sr()atve>@ akarajihvo 'nstvanetra*<@<57>@>* sarvatra sarvad / ya oty svdayati jighran spati payati //MU_3,9.54// "akarajihva"*<@<58>@>* rotrendriyarasanendriyarahita | tath "anstvanetra" ghrendriyatvagindriyanetrendriyarahita | "ya sarvatra" sarvadeeu | "sarvad" sarvakleu | "oti" samastaabdaravaakriy karoti*<@<59>@>* | "svdayati" samastsvdsvdanakriy*<@<60>@>* karoti | "jighran" bhavati | samastagandhaighaakriy kurvan bhavati | "spati"*<@<61>@>* samstasparasparanakriy*<@<62>@>* karoti | "payati" samastarpadaranakriy karoti | samastadeaklagatasamastaprasdasamastendriyasratvena*<@<63>@>* sthitatvt ravadikriykarttvbhimnagrastasamastadeaklagatasamastapramtbhvena v sthitatvt | na cendriyasratvena sthitasysynyendriypek yukt | indriym indriyntaranairapekyea tatsrasypi tadvat tadapeky ayuktavt | kalpyamnnm api te etatsratva vin nakicidrpatvpatte | etatsratve tu etasyaiva tadbhvenpi sthitatvt | sarvapramtbhvena sthitatve api nendriyntarpek | tadindriyair evendriyamattvena indriyntarm anupayogitvt ||MT_3,9.54|| @<#57 tva<>[]ne #58 ()a #59 va(i)akri ... ti(r) #60 (r)sv ... sam(e)asts[v][d]svda<>[na]kri #61 sp[]a #62 rasp<>[ar]a #63 kl()agata>@ sa eva sadasadrpa yenlokena lakyate / sargacitram andyanta kharpa cpy arajanam //MU_3,9.55// "sa eva" cinmtrasvarpa san dratm panna sa eva | na tv anya kacit | "yenlokena" yatsvarpea | "sargacitra"*<@<64>@>* jagadrpa citram*<@<65>@>* | citprakena "lakyate" dyate | cidloka vin drau jagaddaransambhavt | kathambhta "sargacitra"*<@<66>@>* | "sadasadrpa" | phalata sadasadbhym anirvacanyam | puna kathambhtam | "andyantam" andyantacinmtrasratvendyantarahitam ity artha | puna kathambhta "ca" | "kharpa ca" | bhsamtrarpatvena svapnavat karpa cety artha | puna kathambhtam | "arajanam" bhsamnbhi bhvbhvarajanbhi*<@<67>@>* uddhatvena paramrthato muktam ity artha | "api"abda pdaprartha ||MT_3,9.55|| @<#64 citra #65 citra #66 citra #67 Sic!>@ ardhonmlitadgbhrbhmadhyatrakavaj jagat / vyomtmaiva sadbhsa svarpa yo 'bhipayati //MU_3,9.56// "ya svarpa" cinmtrkhya svabhva*<@<68>@>* | "jagat" navaracetyarpa | "payati" svagocarkaroti | kathambhtam "jagat" | "vyomtmaiva" paramrthato jagadrpatbhvt nakicidrpam eva | puna kathambhta | "sadbhsa" sad ivbhsata iti "sadbhsam" | paramrthato na sad ity artha | katha "payati" | "ardhonmlitadgbhrbhmadhyatrakavat" | ardham unmlit dk yena | sa "ardhonmlitadk" | "bhruvau" eva "bh" sthna | tasy madhya "bhrbhmadhya" | ardhonmlitada*<@<69>@>* bhrbhmadhye bhsamn y "trak" | tad"vat" | ardhonmlitanetra*<@<70>@>* purua svabhrmadhye svadiramim eva trakkr yath payati | tathety artha | abhinayagamya crtha ||MT_3,9.56|| @<#68 bh[v]a #69 lit()ad #70 lit(e)ane>@ yasynyad asti na vibho kraa aagavat / yasyeda ca jagat krya taragaugha ivmbhasa //MU_3,9.57// "yasya vibho kraa n"stty artha | nanu katha nsya kraam asti | satyam | tatkraa cidrpam acidrpa v | nntya cidrpa prati acidrpakraatvyogt | dye tu sa eva cidrpa cidrpasya svasya kraa katha syt | iti sarvasya jagata tatkryatva kathayati "yasyedam" iti | jagata cinmtrakryatva svapnajagadvaj jeyam ||MT_3,9.57|| jvalata sarvato 'jasra cittasthlu tihata / yasya cinmtradpasya bhs bhti jagattrayam //MU_3,9.58// "yasya cinmtradpasya" | dpatva csya prakakatvena jeyam | "bhs" indriyadvranirgatay*<@<71>@>* citprabhay | "jagattrayam" avasthtraye bhsamna prapacatraya | "bhti" sphurati | kathambhtasya | "sarvata" sarvatra | "jvalata" sarva prakaayitu samarthasyety artha | puna kathambhtasya | "cittasthlu" cittarpeu ptreu | "tihata" srabhvena sthitavata | yukta ca dpasya ptrev avasthnam | yady api suuptau citta lyata eva tathpi bjatventrsyvasthnt evam uktam | bahir api bhrbhuvassvarkhya jagattraya cittenaiva bhti ||MT_3,9.58|| @<#71 gat()ay()>@ ya vinrkdayo 'py ete praks timiropam / sati yasmin pravartante trijaganmgatik //MU_3,9.59// "ya vin" cakurindriyasrabhvena sthita ya vin | "ete" dyamn | "arkdayo 'pi timiropam" andhakrasad | bhavanti | caku aprakit srydayo hi sphuam evndhakrasad eva | "sat"ti | yath sryasannidhne "mgatik pravartante" | tath yatsannidhne "trijagad" ity artha ||MT_3,9.59|| saspande samudetva nispande 'ntargateva ca / iya yasmi jagallakmr alta iva cakrat //MU_3,9.60// "yasmin saspande" dyaunmukhykhyaspandayukte*<@<72>@>* sati | "jagallakm samudetva" | "nispande" sati | "antargateva" tadantargateva "ca" bhavati | paramrthato nodeti nntargacchatti "iva"abdopdnam | kasminn "ivlta iva" | yath"lte saspande" bhrmite sati | "cakrat" cakrkratvam | "udeti" | "aspande" sati | alt"ntargateva" bhavati | tathety artha ||MT_3,9.60|| @<#72 aunm[u]khy>@ jagannirmavilayavilso vypako mahn / spandspandtmako yasya svabhvo nirmalo 'kaya //MU_3,9.61// "jagannirmavilayavilsa" jagatsisahravilsa | "yasykaya" narahita | "nirmala" bhedamlinydita | "mahn" mahattvayukta | ata eva "vypaka" | "svabhva" svarpam eva | bhavati | na tv anyat | katha | sisahravilsa cetyamno 'cetyamno v ity*<@<73>@>* etasysatkalpatvd ala taccintaydye cidviayatay cidantargatatvt tadrpa eveti na virodha | kathambhta | "spandspandtmaka" spandspandasvarpa | tatra sivilsa spandamaya | aspandamaya sahravilsa ||MT_3,9.61|| @<#73 [i]ty>@ spandspandamay yasya pavanasyeva sarvag / satt nmnaiva bhinneva vyavahrn na vastuta //MU_3,9.62// "yasya spandspandamay satt" | cetyaunmukhyayukt satt spandamay | tadrahit"spandamay"*<@<74>@>* | "vyavahrn nmnaiva" vyavahrrtha ktena nmn eva | "bhinn iva" | kathambht | "sarvag" vive taduttre ca svarpe gat | kasy"eva" | "pavanasyeva" | "pavanasya" spandamay satt yay vkdaya kampante | 'spandamay kasvarp | nanu katha spandspandamayy*<@<75>@>* satty ekatva | satya | saspandasya nispandasya*<@<76>@>* ca jalasyaikatva yath nipuair nicyate tathtrpti na virodha ||MT_3,9.62|| @<#74 ta(tra)dra #75 mayy[] #76 ni[]spa>@ sarvadaiva prabuddho ya supto ya sarvadaiva ca / na prasupto na buddha ca ya sarvatraiva sarvad //MU_3,9.63// "ya sarvadaiva" sarvsu dasv eva | "prabuddha" skitayvasthnt prakajnayukta eva | "ya sarvad eva supta" ca | tatparmararahitatvt supti gata ca bhavati | "ya sarvatraiva" sarvadeeu eva | "sarvad" sarvvasthvieeu | "prasupto na" bhavati | nitya bodharpatvt | "buddha ca na" bhavati | upekay svaparmare 'pi vimukhatvt ||MT_3,9.63|| yadaspanda iva nta yatspandas trijagatsthiti / spandspandavilstm ya eko bharitkti //MU_3,9.64// iti | "yadaspanda" yaccetyaunmukhyarhityam | "nta" kobharahita | "ivam" nanda | bhavati | "yatspanda" yaccetyaunmukhyam | "trijagatsthiti" trijagatsatt | bhavati | "ya eka spandspandavilstm" cetyaunmukhyatyuktatadrahitasvarpa | bhavati | kathambhta | "bharitkti" | "bharit" sarvamay | "kti" svarpa yasya | tda | ekasya yugapatspandamayatva vaicitryvaham ||MT_3,9.64|| moda iva pupeu na nayati viniu / pratyakastho 'py athgrhya auklya uklapaev iva //MU_3,9.65// ya "viniu" padrtheu | "na nayati" tanne 'pi tadupdnatay skmatvenvasthnt | na hi ghae nae 'pi tadapekay skmam updnabhta mtsvarpa nayati | ka "ivmoda iva" | yath "pupe" nae 'pi tadmoda ke bhrmyan kicit kla "na nayati" | tathety artha | ya "agrhya" kenpi bhyenntarea vendriyea grahtu*<@<77>@>* akyo na bhavati | kathambhto "'pi" | "pratyakastho 'pi" pratyake vartamno 'pi | na hi kasyacit svtmpratyaka nham atrsmti | kim "iva" | "auklyam iva" | yath pae vartamna uklatva pratyakam api na hastena grhya bhavati | tathety artha ||MT_3,9.65|| @<#77 g<>[ra]h>@ mkopamo 'pi yo vakt mant*<@<78>@>* yo 'py upalopama / yo bhokt nityatpto 'pi kart ya cpy akicana //MU_3,9.66// "ya vakt" bhavati | sarvavaktrpatay sthitatvt | kathambhto "'pi" | "mkopamo 'pi" mkopamatva csya nirvikalpatvt | "ya mantpi" jt | na hi ta vin ko 'py anyo mant nma syt | "upalopama" bhavati | cinmtrasvarpatvena manttvaleparahitatvt | "ya nityatpto 'pi" parnandarpatvena sarvadaiva svenaiva tpto 'pi | "bhokt" bhavati | bhoktu tadrpatnapyt | "ya kartpi"*<@<79>@>* sarvakart smarthypdakatvena karttvam panno 'pi | "akicana" bhavati | kicantra*<@<80>@>* kart jeya | kartto*<@<81>@>* na bhavatty artha | akarttva csya nakicanatvenaiva jeyam | karttvasya kicidrpatvt ||MT_3,9.66|| @<#78 mant** #79 ka(tra)rt #80 k[i]ca #81 kar>@ yo 'nago 'pi samastga sahasrakaralocana / na kicit sasthitenpi yena vyptam ida jagat //MU_3,9.67// "ya anago 'pi" uddhacinmtratvengarahito 'pi | "samastgo" bhavati | "ya" kathambhta | "sahasrakaralocana" | "sahasra"padam atrnantatvcaka | tena anantakaralocana ity artha | anantakaralocanatva csynantadehe svtmabhtatay jeyam | "sahasre"ti vieaadvrea hetu | tath "yena" sarvam "ida vyptam" | anyath kimayam etat syd iti bhva | "yena" kathambhten"pi" | "na sasthitenpi" kutrpi na vartamnenpi | katha | "kicit" leenpty artha | nasasthitatva vsya grahtum aakyatvt ||MT_3,9.67|| nirindriyabalasypi yasyeendriyakriy / yasya nirmanaso 'py et manonirmartaya //MU_3,9.68// "yasyeendriyakriy" bhavanti | kathambhtasy"pi" | "nirindriyabalasypi" | aeendriyakriyatvam asyendriyasrarpatay*<@<82>@>* | "yasya nirmanaso 'pi" nirvikalpacinmtratay manorpasypi | "manonirmartaya" bhavanti | anyath yena tena rpea bhsamnnm s kuta utthna syt ||MT_3,9.68|| @<#82 y<>[a]s>@ yadanlocand bhnti sasroragabhtaya / yasmin de palyante sarvath sarvadetaya //MU_3,9.69// "yadanlocant" yadviayasamyagjnbhvt | "sasroragabhtaya" sasrkhyasarpodbhavni bhayni | "bhnti" vilasanti | yath rajjusamyagjnbhvt uragabhtaya sphurantty "uraga"padbhiprya | paramtmjnd eva hi tasmin sasra tadbhtaya*<@<83>@>* ca "bhnti" | "yasmin" paramtmani | "de" svarpatvennubhte sati | "sarvath" sarvaprakrea vartamn | "taya" bdh | "sarvad" sarvakleu | "palyante" dre gacchanti | tn palyanam tirpatviparyayea paramtmarpatjnam eva | tsm api paramrthata tadrpatvt ||MT_3,9.69|| @<#83 [ta]dbh>@ skii sphra bhse dhruve dpa iva kriy / sati yasmin pravartante citreh spandaprvik //MU_3,9.70// "skii" sarvs*<@<84>@>* staimityaspandvasthn grhakatvena skibhte | "sphre" vypake | "bhse" sphurattaikasre | "dhruve" udsne | "yasmin sati" sannidhimtra bhajati sati | "citreh"*<@<85>@>* nnvidh manovypr*<@<86>@>* | kathambht | "spandaprvik" arrace*<@<87>@>* | "pravartante" | tatsahit ity artha | asati ntare kasmin cittattve vikalpn arracen cotthna yukta na syd iti bhva | k "iva" | "kriy iva" lokakriy iva | yath "dpe" sannidhimtra bhajati lokakriy svayam eva pravartante | tathety artha ||MT_3,9.70|| @<#84 rv(sta)s #85 citre #86 r (pravartante) #87 []>@ yasmd ghaapakrapadrthaatapaktaya / taragakaakallolavcayo*<@<88>@>* vridher iva //MU_3,9.71// "yasmd" updnabhtt | yata "ghaapakrapadrthaatapaktaya" ghaapaasvarp padrthaatasamh | bhavanti | yady api paramvder evopdnatvam anyair ukta tathpi cetann prati tasyopdnatvbhvt kim api cetancetanasvarpam updna kalpyam iti na vivda | k*<@<89>@>* "iva" | "taragakaakallolavcaya iva" | yath t ambudhe bhavanti | tathety artha ||MT_3,9.71|| @<#88 v[ca]yo #89 k[]>@ sa evnyatayodeti ya padrthaatabhramai / kaakgadakeyranpurair iva kcanam //MU_3,9.72// "sa eva" cidkhyo 'prvarpea vartamna ev"nyatay"nyasvarpe"odeti" udaya yty | anyasvarpatm iva bhajata ity artha | kai ktv | "padrthaatabhramai" padrthaatarp bhram | tai | padrthaatair ity artha | "ata"pada ctrnantatparam | kim "iva" | "kcanam iva" | yath "kcana" | tad eva "kaakgadakeyranpurair" udeti | tathety artha ||MT_3,9.72|| yas tvam ekvabhstm yo 'ham ete jan ca ye / ya ca na tvam abuddhtman*<@<90>@>* nha naite jan ca ya //MU_3,9.73// he "abuddhtman"*<@<91>@>* adya tvat ajtaparamtmatattva | "ekvabhstm"*<@<92>@>* kevalajnasvarpa | "ya tvam" upadeyabhta asti | tvattay bhtty artha | "ya aham" upadeakabhta asti | mattay bhtty artha | "ya ca ya ete jan" asti | tattay*<@<93>@>* bhtty artha | sarvatra sratay sthitatvt*<@<94>@>* | nanu paricchinna eva tarhy asau nety ha "ya ce"ti | tvattdivikalparahitauddhacinmtrarpea paramrthata sthitatvd ity artha ||MT_3,9.73|| @<#90 tm()an #91 tman() #92 tm** #93 [as]ti tat[ta]y #94 tv(i)[t]>@ anyevvyatiriktaiva saivseva ca bhagur / payasva taragl yasmin sphurati dyabh //MU_3,9.74// "bhagur" navarasvabhv | "dyabh" | "dya"*<@<95>@>* dikriyviayo bhvajta | tad eva "bh" nnracandhratvt bhmi | "s yasminn" dhrabhte | "sphurati" vilasati | citsvarpasya*<@<96>@>* dydhratva svapnadntena jeya | kathambht"aivvyatiriktaiva"*<@<97>@>* tato vyatirekam anpannaiva | "anyev"nyavat | bhsamnety artha | avyatiriktasynyatbhsana vaicitryvaha | vyatirekbhve 'pi jtivyaktyor iva aikybhvam akya tanmayat kathayati "saive"ti | "saiva" na tu leenpy atadrpatmat*<@<98>@>* | "aseva" atadvad bhsamn | k"eva" | "taraglva" | taragly ca "payasi" tadrpatym apy atadrpatayeva bhsana sarvaprattisiddham eva ||MT_3,9.74|| @<#95 ya[] #96 sy()a #97 t[ai]v #98 rp[at]>@ yata klasya kalan yato dyasya dyat / mnas kalan yena yena bhs vibhsanam //MU_3,9.75// "klasya" vartamndyupdhyasahitasya vastuna | "yata kalan" kalpan bhavati | na hy ntara kalpayitra vin klasya kalpan yukteti bhva | "yata dyasya dyat" bhavati | na hi drara vin dyasya dyatvam upapadyate | "yena mnas kalan" bhavati | na hi skia vin mano 'pi sidhyati | "yena bhs" ghadijnn | "vibhsana" sphuraa*<@<99>@>* | bhavati | na hi jtra vin jnny utpadyante ||MT_3,9.75|| @<#99 a (vin mano 'pi sidhyati)>@ kriy rpa rasa gandha spara abda ca cetanam / yad vetsi tad asau devo yena*<@<100>@>* vetsi tad apy*<@<101>@>* asau //MU_3,9.76// "kriym" ity anena "vets"ty asya sthne karoty etat sambandhanyam | tenyam artha | tva | "kriy yat" karoi | "tat" karaam | "api asau" prvokta | "deva" krkr | bhavati | "yena" karmendriyea karoi | "tat" karmendriyam | "apy asau deva" bhavati | tath "rpa rasa gandha spara abda yad vetsi tad" vedanam | "asau deva" bhavati | "yena" dhndriyapacakena "vetsi tad apy asau deva" bhavati | tath "cetanam" sakalpdika | "yad vetsi tad asau deva" bhavati | "yen"ntakaraena | "vetsi tad apy asau deva" bhavati | etena kriyphalasya tatkaraasya ca tanmayat kathit*<@<102>@>* | kartus tu s nirvivdasiddhaiva ||MT_3,9.76|| @<#100 *ye*na #101 tad a(v)py #102 ka[th]i>@ eva vieaadvrea tatsvarpam uktv*<@<103>@>* tatpraveopyam ha dradaranadyn madhye yad darana sthitam / sdho tadavadhnena svtmnam avabudhyase //MU_3,9.77// he "sdho" paramtmabodhrha | tva "tadavadhnena" tatrvadhnadnena | "svtmna" svarpabhta paramtmnam*<@<104>@>* | "avabudhyase" jnsi | tatra kutra | "dradaranadyn" tray | "madhye" | "yad darana sthita" bhavati | ayam atra niraya | sarvo vyavahra tvat tripuym eva sampadyate | tatra "dra" kart | "darana" kriy | "dyam" lambanabhta karma | yadviay kriyotpadyate | karaa tv asdhraakraarpam etebhyo na vyatiricyate | smagry eva karaatvt | tatrha draety abhimnagrastd drau grhyaikarpadyaviaya daranam utpadyate | 'nyath tayo dradyatyogt | drabhimnagrastatvn na jhagiti uddhkartu akyate | dya tv atyantajaatay tattulyayogakemam evta tau hitv darana evvadhna vihita | nanu daranam apy rayaviayadoea dita | natar uddhkartu akyate | satya | draari sthity ahanty dyasthy jaaty ca nivraam aakyam eva | leata ubhayasparaditasya daranasya tu aabhvena sthitadoadvayanivraa suakam eva | tatreya rti | darana madrpa nsti | sphua madvyatiriktatvt | madvyatiriktatva csya dratvbhvt*<@<105>@>* dyarpam api nsti | grhakatvt | ata tbhy vyatirikta kim api grahtum aakyam avyapadeya darana nmstti siddh daranasya paramtmarpat | tato dradyayo*<@<106>@>* ca s siddhataraiva | na hi daranasambandhavilaye dradyayo*<@<107>@>* sthiti sambhavati | daranrayatvenaiva draur dratvt*<@<108>@>* | tadviayatvena ca dyasya dyatvt*<@<109>@>* | athav "daranam" atra daranecchklna jeya | tad dhi tad rayaviayopargbhvena uddhatayaiva sphurati | pact tu sthlat yti ||MT_3,9.77|| @<#103 pa<->[m u]ktv #104 tmn()am #105 d<>[ra] #106 d<>[ra] #107 d<>[ra] #108 d<>[ra] #109 tvt (77)>@ prvokta sargntalokena saghti ajam ajaram ajya vata brahma nitya ivam amalam andya vandhyavedyair anindyam / sakalakalananya kraa kranm anubhavanam avedya vedana vittvam anta //MU_3,9.78// "vittva" vettti yvat*<@<110>@>* | "anta" bhavati | sarvasya dyajtasya paryavasnarpa bhavati | mahpralaye iyate iti yvat | kathambhta | "ajam" sarvadaiva vartamnatvt | "ajara" arravyatiriktatvt | "ajya" manovyatiriktatvt | "vata" vivtmakatve 'pi svarpd acyutatvt | "brahma" jagadrpea bhat | "nitya" klatraynapyitvt | "iva" sukhaikarpatvt | "amala" bhedamlinyarahitatvt | "andya" kasypi taddyatvenvartamnatvt | "vandhyavedyai" vyarthavedyair | "anindyam" akadarthita | tatsthair*<@<111>@>* bhvbhvair aditatvt | "sakalakalananya"*<@<112>@>* nirvikalpasvarpatvt | "kran" kraatvenbhimatn brahmdn | "kraa" | tem apy ktimattvena sakraatvt | "anubhavanam" anubhavasvarpa | anubhava eva prvoktavie sambhavt | anubhavasvarpatve*<@<113>@>* 'pi vedyamlinyam akyh"vedyam" iti | "avedya" vedyaspardita | "vedanam" | acetyacidrpam iti yvat | iti ivam ||MT_3,9.78|| @<#110 ["vittva"] vettti yvat #111 sthai[r] #112 nya[] #113 tve(ve)>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae navama sarga || 3,9 || o | atra moham panna iva rrma pcchati mahpralayasampattau yad etad*<@<1>@>* avaiyate / bhavatv etad ankra nma nsty atra saaya //MU_3,10.1// "atra saayo nsti" | "etat" vastu | "ankram" krarahita | "bhavatu" | atra mampi vivso 'sttti bhva | "etat" ki | "mahpralayasampattau" sarvabhvakaye | "yat etat" sad vastu | "avaiyate" avaiatay tihati ||MT_3,10.1|| @<#1 eta(tt)*d*>@ bahir anubhyamnkrarahitanydivasturpatnirsas tu tasya na yujyata iti kathayati na nya katham etat syn na praka katha bhavet / katha v na tamorpa katha v naiva khtmakam //MU_3,10.2// tat "nya katha na bhavet" | tad eva bhavatv ity artha | eva sarvatra yojyam | "praka" mahbhtapraka | "khtmakam" karpam ||MT_3,10.2|| katha v naiva cidrpa jvo v na katha bhavet / katha na buddhitattva syt katha v na mano bhavet //MU_3,10.3// cidrpatvasypi tatra paramrthatay nivrad etad uktam ||MT_3,10.3|| katha v na na kicit syt katha v sarvam ity api / anay ca vacobhagy mama moha ivodita //MU_3,10.4// "na kicit" kenpi rpea sthita na bhavati | nakicittvasypi nirkarat | "sarvam ity api katha v" na bhavati ||MT_3,10.4|| rvasiha uttaram ha viamo 'yam ati prano bhavat samudhta / bhinadmy ena tv ayatnena naia tama ivumn //MU_3,10.5// "ati"abdo bhinnakrama | "bhavat aya prana ativiama" durbodhatara | "samudhta" | "tu" viee | 'ha "enam ayatnena" sukhenaiva | "bhinadmi" | manogranthirpatvt pranasya "bhinadm"ti kathanam | ka "ivumn iva" srya iva | aumn yath "naia" nisambandhi | "tama" bhinatti | tathety artha ||MT_3,10.5|| pranam eva bhinatti mahkalpntasampattau yat tat sad avaiyate / tad rma na yath nya tad ida u kathyate //MU_3,10.6// "mahkalpntasampattau" turye turytte mahpralayasamayanipattau v | "tat" prasiddha kenpi apalapitum aakya | he "rma" | "tat" "yac"chabdakathita "sad" vastu | "yath" yena prakrea | "nya na" bhavati | "tat" tam eva prakram | "ida" samanantaram eva kathyamna | "u" | yato may "kathyate" ||MT_3,10.6|| tad eva kathayati anutkr*<@<2>@>* yath stambhe sasthit slabhajik / tath viva sthita tatra tena nya na tat padam //MU_3,10.7// "anutkr" takakrea nistakya*<@<3>@>* na prakakt | stambhe sasthitatvam asy agre prakabhvt | vivasya sadrpe sthitatvam*<@<4>@>* adyaiva bhsamnatvd | iti tu viea | "tat pada" paramtmkhya padam | yadi tac "chnya" syt tad jagat kutra bhyt*<@<5>@>* | niradhihnasya bhramasyyuktatvd iti bhva | bhedenaiva bhtty "anutkre"ty uktam ||MT_3,10.7|| @<#2 r** #3 takya #4 tva()m #5 bh<>[]>@ etad evam vistara kathayati ayam ittha mahbhogo jagadkhyo 'vabhsate / satyo bhavatv asatyo v yatra*<@<6>@>* tatra kva nyat //MU_3,10.8// "ayam" anubhyamna vistra | "satyo bhavatu" satsvarpo*<@<7>@>* bhavkhya*<@<8>@>* | "jagad" iti nmadheya | "mahbhoga" mahvistra | "satyo bhavatu" satsvarpo*<@<9>@>* bhavatv| "asatyo v"satsvarpo v bhavatu | sa "yatra" dhrabhte yasmin vastuni | "avabhsate" sphurati | "tatra kva nyat" | na yukteti bhva ||MT_3,10.8|| @<#6 (ta)tra #7 s[va]r #8 v**khya #9 s[va]r>@ yath na putriknya stambho 'nutkraslika / tath tta jagad brahma tena nya na tat padam //MU_3,10.9// "anutkraslika" anutkraputrika | drntike*<@<10>@>* yojayati "tathe"ti | he "tta" he pjya | "tathe"ty anena prvavkyastha "ne"ti "nya" iti ca padadvayam kyate | tenyam artha | "tath brahma"*<@<11>@>* "jagacchnya na" bhavati | phalitam ha "tene"ti ||MT_3,10.9|| @<#10 d[r] #11 hm()a>@ somymbhasi yath vcir na csti na ca nsti ca / tath jagad brahmada nynyapada gatam*<@<12>@>* //MU_3,10.10// "somymbhasi" kobharahite jale | "na csti" | tadnm alabhyatvt | "na ca nsti" | agre sphubhaviyamatvt | drntikam ha "tathe"ti | bhsamnatvd "anyapada gata" | paramrthato nakicidrpatvc "chnyapada gatam" iti yojyam ||MT_3,10.10|| @<#12 (a)*ga*tam>@ nanu tarhi putrikdisdyena siddh eva brahmai jagatsthitir ity | atrha deakldintatvt putrikracana drume / sambhavaty ajadhtau tu kena nntar*<@<13>@>* vimuhyate //MU_3,10.11// "drume" lakaay stambhe | "putrikracana" deavaena klavaena kartrdivaena*<@<14>@>* ca "sambhavati" | "tu" viee | "ajadhtau" navnaprdurbhvarahitacidkhyamlakraaviaye | "'nta" manasi | "kena" puruea | "na muhyate" mohitena bhyate | 'pi tu sarveaivety artha | kuto "muhyate" | "deakldintatvt" | "di"abdena kartrdn*<@<15>@>* grahaam | deaklakartrdinter*<@<16>@>* ity artha | tacchnti ctra uddhacinmtratayaiva jey | moha ca deakldispararahite brahmai katha jagad bhti ity evarpo jeya ||MT_3,10.11|| @<#13 n[n]t[a]r #14 ka[r]trdi #15 ka[r]trd #16 ka[r]trdi>@ phalitam ha tat stambhaputrikdy etat paramrthajagatsthite / ekadeena sadam upamna na sarvata //MU_3,10.12// yata deakldisambhavena stambhe putrikracana yukta | tacchnty tu ciddhtau tu na yuktam | "tat"*<@<17>@>* tato heto | "etat" samanantaram evokta "stambhaputrikdi" | "di"abdena vcyambhasor grahaam | "paramrthe" y "jagatsthitis" | tasy "ekadeena" nyatnivraamtrea | "sadam upamna" bhavati | "na sarvata" na sarvea prakrea | na bhavatty artha ||MT_3,10.12|| @<#17 tat()>@ jagaddhratvena nyatva nirasya tadrpatay nirasyati na kadcid udetda parasmn na ca myati / idarpa kevala sad brahma svtmani sasthitam //MU_3,10.13// "parasmt" paramtmana | nanu yadi jagan nodeti na ca myati tarhi kim ida bhsata ity | atrha "idam" iti | "kevalam" advitya | "sat" satsvarpa | "brahma" bhita vastu | "svtmani" svasvarpe | "sasthita" bhavati | kathambhta "idarpa" | "ida" ntyudayasahita jagat | "rpa" svarpa | yasya | tat | tda | ntyudayasahitasya jagato brahmatva brahmrayabhviayatvena jeya | bhviayo hi brahmasvarpam eva bhavati | tath ca brahmaa nyatva na yuktam iti bhva ||MT_3,10.13|| anyatvsambhavena nyatvanirsam ha anypekay nyaabdrthaparikalpan / anyatvsambhavata nyatvnyate kuta //MU_3,10.14//*<@<18>@>* "anyatvpekaynyatvasya" kicidrpatvasy"peksay" tad apekyety artha | "nyatvaparikalpan" | "nyatvasya" nakicidrpatvasya | "parikalpan" kalpana | bhavati | tata kim ity | atrha "anyatve"ti | "anyatvsambhavata" uktayukty kicidrpatvsambhavena | "nyatvnyate"*<@<19>@>* nakicittvakicittve*<@<20>@>* | "kuta" | na sta ity artha | spekayor ekane dvayor api nd iti bhva | kicidrpatvbhva ca nirlambauddhacinmtratay jeya ||MT_3,10.14|| @<#18 h<>[a a]ny[]p[e]*kay* ... kuta ||14||* #19 ny[at]e #20 tv<>[a]ki>@ nyatva nivrya prakarpatva nivrayati brahmay aya prako hi na sambhavati bhtaja / srynalendutrdi kutas tatra kilvyaye //MU_3,10.15// "aya" netrea dyama | "bhtaja" agnydibhtotpanna | "praka" teja | "hi" nicaye | "brahmai" vypake vastuni | "na sambhavati" | cinmtratay taduttratvt | atra hetutvenottarrdham ha "srye"ti | "kila"abdo hetutvadyotanrtha | "avyaye" narahite | "srydnm" ktimattvena nasambhavn ntra sthitir yukt | tadrpatys tu k kath*<@<21>@>* iti bhva ||MT_3,10.15|| @<#21 th[]>@ tamorpatva nivrayati mahbhtapraknm abhvas tama ucyate / mahbhtbhvaja tu tentra na tama kvacit //MU_3,10.16// tejo'bhvasyaiva tamastva vdibhi pratipditam iti bhva | phalitam ha "mahbhte"ti | "tu" viee | "mahbhtbhvaja" lakaay mahbhtaprakbhvt jta | tadrpam iti yvat | "tamo" | "'tra" sadvastuni | "tena" mahbhtaprakbhvatvena*<@<22>@>* hetun | "n"sti | kutra | "kvacit" kasminn apy ae mahbhtasthityyatane*<@<23>@>* | mahbhtapratiyogikbhvsambhavena tamo 'py atra na yukta | tadrpasya tu k katheti bhva ||MT_3,10.16|| @<#22 t<>[a]pra #23 y<>[a]ta>@ nanu tejaso 'bhve katha tat prakata ity | atrha svnubhtiprako 'sya kevala vyomarpia / yo 'ntar asti sa tenaiva na tv anyennubhyate //MU_3,10.17// "vyomarpia" nakicidrpasy"sya" sadvastuna | "svnubhti" svsvarpabht csv "anubhti" anubhava | "svnubhti" | saiva "praka" prkayakaraabhta teja | svnubhtyaivsau bhti na bhyatejasety artha | kathambhtad ity | atrha "yo 'ntar" iti | "yo 'ntar asti" | puruea "sa tenaiv"karaabhtena tenaiv"nubhyate" | svaprattiviayat nyate | "na tv anyena" | anyasya*<@<24>@>* tatra pravesambhavt | svayam evsv anubhavo 'nubhavitnubhavanam anubhtiviaya ceti | na tatra kasypy apeketi bhva ||MT_3,10.17|| @<#24 [a]nya>@ praktam anusandhatte mukta tamaprakbhym ity etad ajara padam / kakoam evaina viddhi koa jagatsthite //MU_3,10.18// "iti" anena prakrea | "etat" avaeatay kathyamnam | "ajara" jardoarahita | "pada" sthna | "tamaprakbhy" tamas prakena ca | "mukta" bhavati | khtmakatvam asya nivrayitu prastauti | "ke"ti | tvam "ena" paramtmnam | "kakoam eva" kamadhyam eva | "jagatsthite koa" bhgra | "viddhi" jnhi ||MT_3,10.18|| dntenaitad eva dhayati*<@<25>@>* bilvasya bilvasajasya yath bhedo na kacana / tatheha brahmajagator na mang api bhinnat //MU_3,10.19// "bilvasya" bilvaphalasya | "bilvasajasya" bilveti sajpravttinimittasya vastuna | "yath" yena prakrea | "kacana" ko 'pi | "bheda n"sti | "tath" tena prakre"eh"smil*<@<26>@>* lokatraye | "brahmajagator"*<@<27>@>* "mang api bhinnat na" bhavati | yad eva brahma tad eva jagat | yad eva jagat tad eva brahmeti bhva | "bilvasya" "bilvamadhyasye"ti v pha ||MT_3,10.19|| @<#25 d[]ha #26 eh()smil #27 gat[or]>@ nanu tathpi prakte kim ytam ity | atrha salile 'ntar yath vcir mdo 'ntar ghaako yath / tath yatra jagatsatt tat katha khtmaka bhavet //MU_3,10.20// "salile" jale | "'nta vci yath" bhavati | "tath" tena prakrea | "yatra" yasminn updnabhte | "jagatsatt" bhavati | "tad" vastu | "khtmakam" kasvarpa | "katha bhavet" ||MT_3,10.20|| cidrpatnivrartha prakriym rabhate mjjaldyupamnar skrtra sam na s / brahma tv kaviada tasyntastha tathaiva tat //MU_3,10.21// "mjjaldyupamnar" | "atra" brahmaviaye | "sam" yogy | "na" bhavati | kuta ity apekym ha | "skre"ti | yata "skr" krasahit bhavati | skratvena katha mjjalder upamnayogyatvam ity | atrha "brahme"ti | "tu"*<@<28>@>* viee | "brahmkaviada" nirkra | bhavati | skrasya mdde nirkra brahma prati upamnatva na yuktam iti bhva | phalitam ha | "tasye"ti | "tat" tato heto | tad"antastha" tadantare sthita*<@<29>@>* | jagat*<@<30>@>* "tathaiva" nirkra bhavatty artha ||MT_3,10.21|| @<#28 So nur hier. #29 anta(vya)re *sthi*(je)ta #30 gat(e)>@ punar apy upasahravyjena jagato nirkratva sdhayati tasmd ydk cidkam kd api nirmalam / tadantastha tdg eva jagacchabdrthabhg api //MU_3,10.22// "kd"*<@<31>@>* "api" nirmalatva cidkasya jaatvbhvena jeyam | "tadantastha" jagat | "tdg eva" nirkram eva bhavati | kathambhtam "api" | "jagacchabdrthabhg api" | bhvapradhno nirdea | tena jagadrpatay bhsamnatvena jagacchabdrthatbhg apty artha ||MT_3,10.22|| @<#31 []k>@ marice 'ntar yath taikyam te bhoktur na lakyate / cinmtratva parke tath cetyakal vin //MU_3,10.23// "yath" kenacit "marice 'nta" maricntare | sthita "taikya" tiktat | "bhoktu te na lakyate" na dyate | bhoktari tu sati tenaiva lakyate ity artha | "tath parke" paramtmani | sthita "cinmtratva" | "cetyakal" cetya "vin" | "na lakyate" | cetyacarvad eva hi cinmtrasya cinmtrat jyate ||MT_3,10.23|| phalitam ha tasmc cid apy acidrp cetyariktataytmani / jagatt tdy*<@<32>@>* eveya tdmtrtmatva //MU_3,10.24// "tasmt" tato heto | "cetyariktatay" cetyarhityen"tmani" cinmtrkhye svasvarpe | "cid api acid" eva bhavati | cetyasyaiva prvanayena cinmtratdhkaraasmarthyt*<@<33>@>* tasya ctrbhvt | tasybhva ctra brahmntasthatvena brahmatayaiva jeya | brahmbhinne jagaty api acittvam atidiati | "jagatte"ti | "iya" "jagatt"pi | "td eva" cidrpabrahmbhinnatvencidrpaiva bhavati | atra hetutay vieaam ha | "tdmtrtmatvae"ti | yata "tdmtrtmaty" acidrpabrahmamtrasvarpaty | "va" yatt | acidbrahmasvarpity artha | etena brahmajagato sarvathbhedo 'pi sdhita | na brahmao 'cidrpamtrat*<@<34>@>* | tasy agre 'pi sdhyamnatvt ||MT_3,10.24|| @<#32 t**d #33 a<>sm #34 trat>@ nanu jagata sarvathbhinnatve rplokamanaskr kirp ity | atrha rplokamanaskrs tanmay eva netarat / yathsthitam ato viva suupta turyam eva v //MU_3,10.25// "rplokamanaskr" | "rpa" nlaptdi | "loka" taddaranam karaabhta prako v | "manaskra" mnasa parmara | tadviay ete "tanmay eva" | "eva"abdrtham ha "netarad" iti | tanmayatva cai tadviayatva vinsatkalpatvt | phalitam ha "yathe"ti | "ato" heto | "viva" jagat | "yathsthitam" anena prakreaiva vartamna | na tu yay kaypi aktyntardhim pdita | "suupta" bhavati | suuptau bhedasaskram akyha "turyam" iti | turyasvarpacinmtraikamayam eva v bhavatty artha ||MT_3,10.25|| jagata turyarpabrahmatvena yogino vyavahre 'pi brahmamayatm ha tena yog suupttm vyavahry api ntadh / ste brahma nirbhsa sarvabhs samudgakam //MU_3,10.26// "tena" prvoktena hetun | "yog" jagadbrahmaikatve samhita | "brahma" brahmasvarpam | "ste" | kuta evarpa ste | yata "vyavahry api" vyavahra kurvo 'pi | "ntadh" kobharahitabuddhi | do 'pi kuta | yata "suupttm" prapaca prati suptntakaraa | prapaca prati suptamanaso hi ntadhtva yuktam eva | kathambhta "brahma" | "nirbhsa" nnbhsebhyo nikrnta | taduttram ity artha | puna kathambhta | "sarvabhs"*<@<35>@>* sarve ghaapadijnn | "samudgakam" udbhtisthnam ||MT_3,10.26|| @<#35 sarva>@ punar api prakta brahmajagadabhedam eva kathayati krii yath saumye sthitas toye dravakrama / anktau tath viva sthita tatsada pare //MU_3,10.27// "krii" bhyendriyagrhyasvarpayukte | "saumye" kobharahite | "toye" | "dravakrama" dyaspandansamavyikraabhtaguavieaparip | "yath sthita" bhavati | "tathnktau pare" parabrahmai | "viva"*<@<36>@>* "sthita" bhavati | kathambhta | "tatsadam" anktty artha | saumye jale yath sphubhaviyamatvena kicittvrho*<@<37>@>* 'pi dravkhyo gua tanmaya | tath bhsamnatvena bhinnatvrho 'pi prapaca brahmamaya iti bhva ||MT_3,10.27|| @<#36 v[a] #37 ci[t]tv>@ abhedam uktv tattvam eva kathayati prt pra*<@<38>@>* prasarati nirkrn nirkti*<@<39>@>* / brahmao vivam bhta tad vivrthavivarjitam //MU_3,10.28// "prd" brahmaa | "pra"rpa jagat | "prasarati" vilasati | prasaraa ctra prapackrntabuddhi*<@<40>@>* iya prayuktam | "nirkrt" brahmaa | "nirkti" jagat | "prasarati" | ata "brahmaa" yad "vivam bhta" bhnam gata | tat "vivrthavivarjitam" vivrthai ghaapadibhi vivarjita*<@<41>@>* bhavati | brahmaikamaya bhavatty artha ||MT_3,10.28|| @<#39 ti<> #40 nt[a]bu #41 (bhava) vi>@ prt pra prasarati sasthita pram eva tat / ato vivam anutpanna yac cotpanna tad eva tat //MU_3,10.29// "prd" brahmaa | "pra"rpa jagat | "prasarati" vilasati | prasaraa "sasthita" bhavati | na tu tatprasaraena kcit khaansya*<@<42>@>* jyate ity artha | phalitam h"ta" iti | "ata" prvoktd dheto | "vivam anutpanna" bhavati | brahmatvena tasya sad sthitatvt | vivnutpannatvam asahamna praty ha "yac ce"ti | "yat cotpanna" bhavati | "tat tad eva" brahmaiva | bhavati | utpannasypi brahmatvviruddhatvd ity artha ||MT_3,10.29|| @<#42 nsya>@ etvaty prakriyay siddham acidrpatva brahmaa kathayati cetysambhavatas tasmin pade keva cidarthat / svdaksambhavato marice keva tkat //MU_3,10.30// ata ity adhyhryam | ato heto | "cetysambhavata" | "cetyasya" cidviayasya jagato | "'sambhavata" | "tasmin pade" brahmasvarpe pade | "keva cidarthat" cicchabdapravttinimittat | bhavati | na kpty artha | cetyaviaykaraenaiva hi cita cid iti nma yuktam | cetybhve tu tan na yuktam | cetybhva ca savistara prva sdhita | cidarthatniedha ctra taduttratay jeya na jaatayeti | atra samarthaka dntam ha "svdake"ti | "keva" na kpty artha | "svdaksambhavata" svdaksambhavena ity artha ||MT_3,10.30|| punar apy etad eva kathayati satyeveyam asatyaiva cite cittodit pare / abhvt pratibimbasya pratibimbrhat*<@<43>@>* kuta //MU_3,10.31// "cite" "citt" citsambandh cidbhva | "pare" paramtmani | "asatyaiva" paramrthato 'satsvarpaiva sat | "satyeva"*<@<44>@>* satyavad | "udit"tra dntam ha "abhvd" iti | darpaasyeti ea | yath darpaasya "pratibimbrhat" pratibimbenaiva jyate | tadabhve tu s na jyate | eva parasya citt cetyenaiva jyate | tadabhve tu "kuto" jyate iti bhva ||MT_3,10.31|| @<#43 bimb(m)rha #44 ty[e]va>@ jvdirpatnirsrtha paramtmatattva viinai paramor api para tad ayo 'py ayasa / uddha skma para nta tad kodard api //MU_3,10.32// "tat" brahma | "paramor api param aya" atiskma | bhavati | kathambhtd "api" | "ayaso 'pi" dvyaukdyapekay skmatard api | skmataratva csya bhyendriygrhyatvena jeyam | "tat" brahma | kathambhta | "uddha" rgdirajo'dita | "skma" | "param" uttra | "nta" sarvapracranya | kasmd "api" | "kodard api" ||MT_3,10.32|| dikkldyanavacchinnarpatvd ativisttam / tad andyantam bhsa bhsanyavivarjitam //MU_3,10.33// "tat" brahm"tivisttam" ativistra bhavati | kuta | "dikkldyanavacchinnarpatvt" | "di"abdena vastuparigraha trividhaparicchedanyatvd ity artha | nanu katham asya digdiparicchedanyatva | tathtve 'py ativisttatvam iti cet | "dik" tvat cetyamn na v | na cet tarhi svayam evsiddh katham anya paricchedayet | cetyamn cet tarhi citaiva s paricchinn katha t paricchedayet | eva "kl"der api jeyam | "dig"dibhi paricchinnam eva paricchinna bhavati | tadabhve tv ativisttam eveti sthitam asytivisttatvam*<@<45>@>* | puna kathambhtam | "andyanta" yath tath kalpyamnayor*<@<46>@>* apy dyantayo skitvd dyantarahitam | puna kathambhta | "bhsanyavivarjitam" bhsajeyarahitajnasvarpam*<@<47>@>* ity artha ||MT_3,10.33|| @<#45 ti[vi]st #46 m<>[n]a #47 sa<>je>@ proktavieavaambhena jvdirpatm asya nivrayati cidrpam eva no yatra labhyate tatra jvat / katha syc cittatkr vsannilarpi //MU_3,10.34// "yatrai"vavidhaguaviie brahmai | "cidrpam eva" bhvapradhno nirdea cidrpatvam eva*<@<48>@>* | "no labhyate" prvanyyena*<@<49>@>* nnubhyate | "tatra" tde brahmai | "jvat" jvabhva | "katha syt" | kathambht | "cittatkr"*<@<50>@>* cetyaayanvia cittatva citta | tadrpity artha | puna kathambht | "vsannilarpi" | cetyabhvan "vsan" | saiva calattay"nila" | tad"rpi" | uddh cidrpatpi yatra nsti cetyaayanviy*<@<51>@>* jvaty k tatra vrteti bhva ||MT_3,10.34|| @<#48 ev(o)a #49 ye[na] #50 citt[at] #51 []aya>@ cidrpatvbhvenaiva yugapajjvdit nirkaroti cidrpnudayd eva tatra nsty eva jvat / na buddhit na cittattva nendriyatva na vsan //MU_3,10.35// "cidrpnudayd eva" citsvarpnudbhter eva | na tv anyena hetun | tadrpnudayas tu prva kathita | skmarpea sthit cetyabhvan vsan | nanu cidrpnudayena katham atra jvdit nsti | satya | ciducchnaty eva jvdibhvena tadrpatvnudaye yuktam eva jvatdyabhvatvam iti na virodha ||MT_3,10.35|| phalitam ha eva sthita layrambhapram apy ajara padam / asmaddy sthita nta nyam kato 'dhikam //MU_3,10.36// "layrambhapra sthitam api ajara" jarkhyaarradharmarahita | "pada" paramtmalakaa sthnam | "asmaddykata" kpekay"dhika nta" | tath "nya" nakicidrpa | "sthita" bhavati | katham | "eva" prvoktay yuktyety artha ||MT_3,10.36|| paramtmasvarpa durbodha jtv punar api rrma pcchati paramrthasya ki rpa tasynantacidkte / punar etat samcakva nipua bodhavddhaye //MU_3,10.37// tva "puna nipua" samyak | "bodhavddhaye" paramtmaviayajnavddhaye | "etat samcakva" kathaya | "etat" ki | "tasya" prasiddhasy"nantacidkte" digdyaparicchinnacitsvarpasya | "paramrthasya" satyasvarpasya paramtmana | "ki rpam" astti ||MT_3,10.37|| rvasiha uttaram ha mahpralayasampattau sarvakraakraam / iyate yat para brahma tad ida varyate u //MU_3,10.38// "mahpralayasampattau" turye turytte mahkalpntasamaye v | "kraakraa" mlakraa | "yat para brahma" jagadbhvena bh gata paramtmalakaa vastu | "iyate" mahpralayaskibhvena ia bhavati | may "tad ida varyate" | 'ta tva "u" ||MT_3,10.38|| paramtmasvarpam eva varayati nayitv svam tmna manaso vttisakaye / yad rpa yad ankhyeya tad rpa tasya vastuna //MU_3,10.39// "tasya vastuna" para brahmparaparyyasya paramtmalakaasya vastuna | "tat rpa" bhavati | "tat" ki | "yat tad rpa" | iyata iti ea | "iyate" svanaskibhvena ia bhavati | kasya | "manasa" | ki ktv | "svam tmna nayitv" uddhacinmtre laya ntv | kasmin sati | "vttisakaye" vttine sati ity artha | "tad rpa" ki | "yat ankhyeya" bhavati | atiuddhatvena khyyogya na bhavatty artha | aya bhva | manasaiva mana chittveti*<@<52>@>* nyyena kicinmtra samyakjnena sasrakalanbhyo nikrnta uddha mana bhvanbalena uddhuddhavttikayea hetun uddhuddha sva rpa nayati*<@<53>@>* | tata tan mana uddhatare kutrpy ankhyeye laybhtam ankhyeya bhavati | etadrpat ca suuptau sarvair anubhyate | ki tu mhatmir | tac ca mano yad tdk syt tadsya paramtmatbhva bhavatti | tatraiva yogin svadhnena bhvyam iti ||MT_3,10.39|| @<#52 chi[t]tve #53 (bhava)[n]a>@ nsti dya jagad dra dybhvd vilnavat / bhtti bhsana yat syt tad rpa tasya vastuna //MU_3,10.40// "tasya vastuna" paramtmalakaasya vastuna | "tad rpa" bhavati | "tat" ki | "yad" "iti" eva | "bhsana"*<@<54>@>* sphuraa "syt" | "iti" kim | "iti dya" dikriyviayo | "jagat nsti" prattimtrasiddhatvt | "dra" dikriykart | "dybhvd vilnavat" lna*<@<55>@>* iva | "bht"ti | aya bhva | prva samyagjnena*<@<56>@>* dytyantbhvo yukty niceya | tata dytyantbhvena*<@<57>@>* drapi laybhta iva bhavati | tata ca dra dya ca nstti sphurati | tatsphuraa ca dradyaleparahitatvena nakicidrpatvd ankhyeya bhavati | tad eva ca paramtmasvarpam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.40|| @<#54 sana #55 l[n]a #56 ya[g]j #57 (tyant)[tyant]bh>@ citer jvasvabhvo*<@<58>@>* yo yadi cetyonmukho vapu / cinmtra vimala nta tat tat kraakraam //MU_3,10.41// "tat" prasiddha | "tac" cinmtra | "kraakraa" mlakraabhta paramtmasvarpa bhavati | "tat cinmtra" ki | "cite" jvopdnakraabhty cite | "vapu" svarpa | cinmtrasvarpatvt cite | puna*<@<59>@>* kathambhta | "vimala" cetyamlinyendita | puna kathambhta | "nta" cetyakatakobharahita | "tat cinmtra" ki | "ya jvasvabhva" jvasya rpo | bhavati | "svabhva"abdpekay "yac"chabdasya puligat | nanu kadsau jvasvabhvo bhavatty ha "yad"ti | "yadi cetyonmukha" syt | cetyonmukhy citer eva jvatvt | aya bhva | yac cinmtra cetyonmukha sat jvat yti tad eva samyagjnena*<@<60>@>* cetysattva nicitya uddhkta sat ankhyeya bhavati | tad eva ca paramtmarpam*<@<61>@>* iti | tatra yogin svadhnena bhvyam iti | citi ca svaparmarakritay parmarakarttvena parmaraviayatvena ca dvividhsti | tatra prathamy cinmtram iti nma dvityasy citir iti ||MT_3,10.41|| @<#58 sva(m)*bh* #59 na<>[] #60 ya[g]j #61 ra(jamse)[m]tma>@ aguhasytha vguly vtdyasparane sati / jvata*<@<62>@>* cetaso rpa yat tat paramam tmana //MU_3,10.42// rpam iti ea | "tat paramam" utka vastu | param"tmana" rpa bhavati | "tat" ki | "cetasa" manasa | "yad rpa" bhavati | kathambhtasya "cetasa" | "jvata" svavypra prati samarthasya | na tu mrchdyavasthvat*<@<63>@>* tatraktasya | tad hi tasya mhatvam eva bhavati | na paramtmatvam | kasmin "sati" | "aguhasytha vguly" | upalakaa caitat | sarvaarrvayavn "vtdyasparane sati" | "di"abdena tejaprabhtn*<@<64>@>* grahaam | "asparanam" aspara | aya bhva | puruasya yasmin kasmicic charrvayave kasypi dravyasya spare asati tad nirlambam*<@<65>@>* eva tad avayavavypi caitanya bhavet | tad tadavayavamtrnusandhnaparasya tasya bhyagrahaasamartham api mana uddhanirlambcetyacinmtrarpaparamtmarpam*<@<66>@>* eva tihatti | tadaiva sarv manovtt vihya yogin svadhnena parkyam iti ||MT_3,10.42|| @<#62 v[a]ta #63 va[t] #64 t[e]ja #65 lam[b]am #66 lam[b]>@ asvapny ananty ajay*<@<67>@>* ghanasthite / yad rpa ciracintys*<@<68>@>* tat tadnagha iyate*<@<69>@>* //MU_3,10.43// he "'nagha" rgdidoarahita*<@<70>@>* | "tat" vastu | "tad" mahtmalayasamaye*<@<71>@>* | "iyate" | "tat" ki | "yat rpa" bhavati | kasy | "ciracinty" | "cira" sarvartra | kt y "cint" prpteaviayam dhynam | tasy cintvieany h"svapny" itydi | "asvapny" svapnatvenpariaty | jgrati kriyam cint svapnatvena pariamate | svapnatay pariatatve tu anyattataynyaviayiy*<@<72>@>* api syd iti yuktam uktam "asvapny" iti | "ananty" acchinnasantnatvena pravtty | any kcic cint tatra madhye nytty artha | "ajay" kcid dhi cint nairantaryea kriyam mrchm*<@<73>@>* vahati | tannivrartham "ajay" iti vieaam | "ghanasthite" | "ghan" nibi | cintyamnasypi praveam adadhat | "sthitir" avasthna | yasy | s | tdy | nirlamby ity artha | aya bhva | jgrati kriyam chinn jyadoarahit cintyamnasparadit cintcchinnabodhamaycetyacinmayatm eva yty | acetyacinmayam eva ca paramtmarpam iti yogin tatra svadhnena bhvyam iti ||MT_3,10.43|| @<#67 a*ja* #68 ci[n]t #69 <->[i]yate #70 hi[ta] #71 h

[t]ma #72 yat[ta]ta #73 m[r]chm>@ yad vyomno hdaya yad v ily pavanasya ca / tasycetyasya cidvyomnas tad rpa paramtmana //MU_3,10.44// "tasya" prasiddhasya | "acetyasya" sparditasya | "cidvyomna" bhnkarpasya | "paramtmana rpa" svarpa | "tat" bhavati | "tat" ki | "yat vyomna hdaya" nykhya | bhavati | "yad v" | "yat" hdaya | "ily pavanasya ca" bhavati | tatra "ily hdaya" anyasya pravenarha skmvayavanaividdhyarpa bhavati | "pavanasya" "hdaya" mgyamna nyatym eva virmyati | nanv etena jaatvam asyytam iti cen | na | "cidvyomna" iti nmadheyakathanena tannivrat | vicre kriyame vyomdn hdaya yathyatha nyarpam anyapravem arha*<@<74>@>* bhavati | tdg eva ca paramtmano rpam iti yogin tatra svadhnena bhvyam ||MT_3,10.44|| @<#74 a[r]ha>@ acetyasymanaskasya jvato y kriyvata / syt sthiti s par nt satt tasydyavastuna*<@<75>@>* //MU_3,10.45// "par" utk | "nt" kobharahit | "satt"vasthiti | "tasydyavastuna" paramtmalakaasya vastuna | "s syt" | "s" k | "y sthiti satt syt" | kasya | "jvata" jvayuktasya puruasya | na tu mtasya | kathambhtasy"cetyasya" | samyagjnena*<@<76>@>* cetybhve nicitatvt | cetyarahitasyta ev"manaskasya" manorahitasya | puna kathambhtasya | "kriyvata" calandikriykria | aya bhva | cetya prati manovypram akurvan ata eva sarvathnusandhnanya purua calandikriykr ydo bhavati tdg eva sydivyprakri param tmatattva bhavatti | tatra*<@<77>@>* yogin svadhnena bhvyam iti ||MT_3,10.45|| @<#75 sy(nya)*dya*va #76 ya[g]j #77 <->[ta]t[r]a>@ citprakasya yan madhya prakasya ghanasya ca / daranasya ca yan madhya tad rpa brahmao vidu //MU_3,10.46// pait | "brahmaa" nnpadrthabhvena bhitasya paramtmana | "tad rpa vidu" jnanti | "tat" ki | "citprakasya" cita utthitasya cetyaprakyarpasya prakasya | "yat madhya" madhyvasth | bhavati | tath "ghanasya" nibiasya | "prakasya" sryamaalder utthitasya | "yan madhya" madhyvasth | bhavati | tath "daranasya" draur utthity dikriyy | "yan madhya" madhyvasth | bhavati | aya bhva | citprakasya bhyaprakasya daranasya ca tisro 'vasth bhavanti | dyvasth madhyvasthntyvasth | tatra bhyaprakasydityder utthnasamaye ydyvasth sdityasparadit | y ca padrthaprakanasamaye 'ntyvasth s padrthasparadit | madhyvasth tu uddhaprakasvarpnkhy ca bhavati | tdg eva ca paramtmasvarpam iti | tatra yogin svadhnena bhvyam | citprakadaranayor apy eva yojyam | citprakasya daranasya ca parimitatvparimitatvamtrakto bhedo jeya ||MT_3,10.46|| vedanasya prakasya dyasya tamasas tath / vedana yad andyanta tad rpa paramtmana //MU_3,10.47// "tat paramtmana rpa" bhavati | "tat" ki | "yad vedanam" anusandhna | bhavati | kathambhtam | "andyanta" nairantaryea pravttam | sntarasyaiva hi madhye puna puna sditva sntatva ca bhavati | kasya | "prakasy"rthaprakarpasya | "vedanasya" jnasya | puna kasya | "tamasa" grhyaikasvarpasya | "dyasya" avayadaranyatay kalpitasya kasyacid devatvieasya*<@<78>@>* | aya bhva | jnadhra jeyaikarpadevatdhra ca nairantaryea pravartamn jnaikamayatay devataikamayatay ca pariat sat ekasvarpaparamtmarp bhavatti | tatra yogin svadhnena bhvyam | atha v "vedanasya" jnakaraasya | "prakasya" | "dyasy"lokbhm [?]ktacakurgrhyasya*<@<79>@>* | "tamasa" bhyatamasa iti yojyam | bhyatejasa bhyatamasa ca dhray kaicid uktatvt ||MT_3,10.47|| @<#78 deva(sya)t #79 bh(v)m <->[?]k>@ yato jagad udetva nitynuditarpy api / vibhinnavad ivbhinna tad rpa pramtmikam //MU_3,10.48// "tat pramtmikam" paramtmasambandhi | "rpa" bhavati | ki "tat" | "yata" yasmt | "jagad udetva" udaya ytva | bhsamnatvt | kathambhtam "api" | "nitynuditarpy api" nityam anudita | paramrthata cinmtrarpatay jagadrpeprdurbhta "rpam" asystti | tdam "api" | puna kathambhtam | "abhinna" tanmaya | puna kathambhta | sthitam iti ea | "sthita" vartamna | katha | "vibhinnavat" vibhinnam iva | paramrthata bhinnatvanirsya "vat"iabdopdnam | aya bhva | yata skmatard vastuna ida jagat payasa iva vcikadambaka niryti | tad eva paramtmano rpam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.48|| vyavahraparasypi yat pavad sanam / avyomna eva vyomatva tad rpa pramtmikam //MU_3,10.49// "tat pramtmikam" paramtmasambandhi | "rpa" bhavati | ki "tat" | "yat vyavahraparasypi" vyavahra kurvasypi | "pavat sana" sthiti | bhavati | tad "sana" ki | "avyomna eva" jaatvdivyomadharmarahitatvenkasvarpavyatiriktasya eva | "vyomatva" vyomabhva | aya bhva | vyavahra kurvann api purua tatratyasiddhyasiddhyanusandhnarahita paramtmarpa eva bhavatti | tatra yogin svadhnena bhvyam iti ||MT_3,10.49|| vedyavedanavetttvarpatrayam ida puna / yatrodety astam yti tat tat paramam uttamam*<@<80>@>* //MU_3,10.50// "tat tat" prasiddha | "paramam" utka | "uttamam" niratiayam paramtmalakaa vastu | bhavati | "tat" ki | "yatra" yasmin | "idam" anubhyamna | "vedya" vidikriyviayo | "vedana" vidikriy | "vett" vidikriykart*<@<81>@>* | te bhva "vedyavedanavetttvam" | tadkhya "rpatraya" "vedyavedanavetttvarpatraya udeti asta yti" | aya bhva | vedyditripu cetyamnatvena kutracic cinmtrkhye vastuni udeti laybhavati ca | tad eva paramtmano rpam*<@<82>@>* iti | yogin tatra svadhnena bhvyam iti ||MT_3,10.50|| @<#80 ma[m] ut #81 y[kart] #82 pa()m>@ vedyavedanavetttva yatreda pratibimbati / abuddhydau mahdare tad rpa parama smtam //MU_3,10.51// paitai | "tat parama" utka | "rpa" paramtmalakaa svarpa | "smtam" | "tat" ki | "yatra mahdare vedyavedanavetttva" vedyditripu | "pratibimbati" pratibimbatay sphurati | kathambhte | "'buddhydau" buddhydirahite | yukta cdarasya buddhydirahitatvam | darasya jyena buddhydirahitatvam asya uttratveneti viea | aya bhva | vedyditripu kaa eva sphuram kaa eva ca layabhgin svasphrtyrayasya kim api mlinyam andadhat pratibimbatayaiva bhti | yata pratibimbam api kaa eva sphurati kaa eva ca laybhavati svrayasya makurde mlinya na dadhti | tava vedyditripupratibimbraya tripuvyatirikta kim api vastu svkryam | anyath tripupratibimbyogt | tac ca tda svkriyamam ankhyam eva bhavati | tad eva ca paramtmatattvam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.51|| manaahendriytta*<@<83>@>* yad rpa syn mahcite / jagame sthvare vpi tat sargnte 'vaiyate //MU_3,10.52// "tat" vastu | "sargnte" mahpralaye | "'vaiyate" | "tat" ki | "yat mahcite" cinmtrasya | "rpa syt" | kathambhta | "manaahendriytta" | mana eva aha ye | tni "manaahni" | tni ca tnndriyi "manaahendriyi" | tny atta "manaahendriytta" | tadagocaram ity artha | kutra | "jagame sthvare vpi" | aya bhva | "jagame" cittatva tvan nirvivdam eva | "sthvare" tdv api tathaiva parvatdv api | tdyudgamena naiva nirtam | na*<@<84>@>* | na hi nicetant kasypy udgamo yukta | mtaarrd romdyudgamdarant*<@<85>@>* | tath ca yena rpea sarvatra cid asti tad ankhyam eva | tad eva ca paramtmatattvam iti | tatra yogin svadhnena bhvyam iti ||MT_3,10.52|| @<#83 y[t]ta #84 na #85 r[d ro]mdy>@ sthvar hi*<@<86>@>* yad rpa tac ced bodhamaya bhavet / manobuddhydinirmukta tat parea sama bhavet //MU_3,10.53// "hi"abdopdna pdaprartha*<@<87>@>* | "tat parea" paramtman*<@<88>@>* | "sama" tulya | "bhavet" syt | "tat" tad*<@<89>@>* | kad | "tat bodhamaya" bodhanasvarpa | "cet" syt | "tat" ki | "sthvar yad rpa" bhavati | aya bhva | sthvar rpa avaya kobharahitam eva ki tu jyaditam | ata jya vihya jeysparenaiva sva jnatattva kobharahita krya | tata ca paramtmaprptir bhavatti | tatra yogin svadhnena bhvyam iti | et ca dhra pratyeka paramtmaprptyupyabht iti sphukt iti ||MT_3,10.53|| @<#86 [h]i #87 op[dna p]dap...rtha<>[] #88 n (iti) #89 [tat] tad>@ sargntalokena prvoktam upasaharati brahmrkaakraharaviusadivdi- ntau iva paramam etad ihaikam ste / ia pradiam avinaam akaam ia mira na miram aunritam*<@<90>@>* ritena //MU_3,10.54// "etat" svtmatvena sthita | "iva" parnandasvarpa | "paramam"*<@<91>@>* utkta | vastu | "ste" svasvarpe tathaiva tihati | na tu nayati | kasy saty | "brahmrkaakraharaviusadivdintau"*<@<92>@>* saty | "di"abdena surditntn grahaam | "brahmdn" tattadbhuvandhipatn | "nti"rpe mahkalpntasamaye sati | "hara" sahrakr | "sadiva" sarvasya svamayatpdanennandakr | atha v "brahmdn" sakalpotpattydikri manaprabhtn | "ntau" turykhye satty artha | kathambhta | "ia pradia" sarvantiskitay eatvena kathita | puna kathambhtam | "avinaam" ngocara | puna kathambhtam | "akaa" subodha | puna kathambhtam | "ia" sarvasya priyatama | puna kathambhta | "mira" nnbhvbhvasvarpa | puna kathambhta | "na mira" uddhacinmtrarpa | puna kathambhtam | "aun" parimiten"ritena" dharmabhtena jagat"ritam" dhratvena ghtam | iti ivam ||MT_3,10.54|| @<#90 a[]u #91 ra[ma]m #92 [d]i>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae daama sarga || 3,10 || o rrma pcchati idarpam ida dya jagan nmsti bhsuram / mahpralayasampattau bho brahman kva nu gacchati //MU_3,11.1// "ida" pura sphurat | "dya" dikriyviayo | "jagan nma" jagadkhya vastu | "asti" paramrthata evsti | anyath bhsamnatvyogt | kathambhtam "idarpam" | "idam" anubhyamnabhvbhvamaya | "rpa" svarpa yasya | tat "idarpam" | tata kim ity | atrha "mahpralaye"ti | "bho brahman" | idam eva jagat "mahpralayasampattau kva nu gacchati" | ka dea ytty artha ||MT_3,11.1|| rvasiho 'py etatsada kicit pcchati kuta yti kdg v vandhyputra kva gacchati / kva yti kuta yti vada v vyomaknanam //MU_3,11.2// "kuta yti" | utpattisamaye ity artha | "kdg v" kisvarpo v | "yti" | "kva gacchati" | nasamaya ity artha | etatsada tava prana iti bhva ||MT_3,11.2|| rrmo 'trottara dadhti vandhyputro vyomavana naivsti na bhaviyati / kd dyat tasya kd tasya nstit //MU_3,11.3// vartamnabhaviyanniedhena bhtaniedho 'py kipta | tata kim ity | atrha "kd"ti | "dyat" daranayogyat | lakaaystiteti yvat ||MT_3,11.3|| rvasiha rrmoktam uttara dntktyottaram ha vandhyputravyomavane yath na sta kadcana / jagaddy akhila dya tath nsti kadcana //MU_3,11.4// "jagadd"ty "di"abdena pralaya ghyate | "kadcana" kadpty artha ||MT_3,11.4|| phalitam ha na cotpanna na ca dhvasi yat kildau na vidyate / utpatti*<@<1>@>* kd tasya naabdasya k kath //MU_3,11.5// "kile"ti nicaye | "yat" vastu | "dau" prva | "na cotpanna" bhavati | "na ca dhvasi" bhavati | nabhg api na bhavati | tath "na vidyate" sthitiviayat ca na yti | "tasya kd" kirp | "utpattir" bhavati | utpattyabhve ca "naabdasya k kath" | etad vaktum api na yuktam iti bhva ||MT_3,11.5|| @<#1 tti[]>@ rrma puna pcchati vandhyputranabhovkakalpan tvad asti hi / s yath najanmhy tathaiveda na ki bhavet //MU_3,11.6// "tvac"chabdo vipratipattyabhvadyotaka | "hi" nicaye | vandhyputrdikalpanbhve vandhyputretydikathaiva na yukt syd iti bhva | tata kim ity | atrha "s" iti | "s" vandhyputrdikalpan | asatyatve 'pi "najanmhy" najanmayukt | "yath" bhavati | "tatheda" dyam | asatyatve 'pi najanmhya "ki na bhavet" | bhavatv ity artha | tath ca "kva nu gacchat"ti prano yukta eveti bhva ||MT_3,11.6|| anyatra striyi dasya putrasyropea yuktaiva vandhyputrakalpantra tu dyasya kva yatrpi*<@<2>@>* sattaiva nstti na tatkalpan yuktety uttara rvasiho bhagyntareha phullasytulabhu*<@<3>@>* samyag lakai kuru kolanam / niranvay yathaivoktir jagatsatt tathaiva hi //MU_3,11.7// "hi" nicaye | "jagatsatt tathaiva" tena prakreaiva | "niranvay" kam apy artham anuddiya pravtt | vyartheti yvat | bhavati | "tath" katha | "phullasye"tydi "kolanam" ityant"oktir yath niranvay" bhavati ||MT_3,11.7|| @<#2 [ya]tr #3

[ph]ulla>@ niranvayatvam eva dntntarai pratipdayati yath sauvarakaake dyamnam api sphuam / kaakatva tu nsty eva jagattva tu tath pare //MU_3,11.8// "yath sauvarakaake sphua dyamnam api kaakatva nsti" paramrthata suvaraikamayatvt | "pare" cinmtre | "jagattva tathai"va "nst"ty artha ||MT_3,11.8|| ke ca yath nsti nyatva vyatirekavat / jagattva brahmai tath nsty evpy upalabdhimat //MU_3,11.9// "ca"abda samuccaye*<@<4>@>* | "vyatirekavat" vyatirekayuktam | kanyatvayo vyatireknupalabdher ity artha | drntikam ha "jagattvam" iti | "jagattvam" jagadrpatvam | "tath" tena prakrea | "brahmai" vypake citsvarpe | "nsty eva" | vicrsahatvd ity artha | kathambhtam "api" | "upalabdhimad api" bhsamnatvena upalabdham apty artha ||MT_3,11.9|| @<#4 u<>[c]ca>@ kajjaln na yath krya vaitya ca na yath himt / pthag eva bhaved buddha jagan nsti pare pade //MU_3,11.10// "yath"*<@<5>@>* "krya" kat | "kajjalt pthak na" "bhavet" | tath "vaitya" vetat | "himd yath ptha na" "bhavet" | "buddha" paramrthena nicita | "jagat" | "pare pade" paramtmani | "eva" tath | "pthak nsti" | "pare pade" iti saptamdvaya pacamsthne jeyam ||MT_3,11.10|| @<#5 (vaitya vetat himd) yath>@ yath aitya ca aino na himd vyatiricyate / brahmao na tath sargo vidyate vyatirekavn //MU_3,11.11// "ca"abda samuccaye*<@<6>@>* | "yath aitya" tat | "himt" talt | "aina" | "na vyatiricyate" ndhik*<@<7>@>* bhavati | "tath sarga brahmaa vyatirekavn" bhedavn | "na" bhavati ||MT_3,11.11|| @<#6 u<>[c]a #7 Kongruenz mit Explicans!>@ guiguanidaranenaikyam*<@<8>@>* uktv jagato bhramasiddhatay aikya kathayati marunady yath toya dvityendau yathendut / nsty evaiva jagan nsti dam apy amaltmani //MU_3,11.12// drntika kathayati "evam" iti | "amaltmani" uddhacitsvarpe paramtmani | "evam" tath | "dam api" bhtam api | "jagan nst"ty artha | nanu prva kaakdaya dntatvenoptt iha tu marujaldti vaiamyam patitam iti cen | na | prvadntai brahmaikarpatva jagata uktam | ihsatyatvam | phalatas tu sarve dntn brahmaikatym eva ttparyam iti na kicid viruddham ||MT_3,11.12|| @<#8 gu[i]gu>@ punar apy etad eva dntntarea dhayati*<@<9>@>* savidvilocanloko bhty aya savidambare / jagadkhye 'male vyomni dimuktval yath //MU_3,11.13// "aya" tmatvena pratyake sthita | "savidvilocanloka" | "savid" eva cid eva | "vilocana" prakakatvasmyena netra | tasy"loka" rami | "bhti" padrthabhvena sphurati | kutra | "jagadkhye" jagannmni | "savidambare" cidke | k "yath" | "dimuktval yath" | yath s "amale vyomni" bhtke | sphurati | tathety artha | aya bhva | yath netrn nirgat ramaya ke sphuranta muktvalrpea dyante | tath cita utthit cidlokkhy ramaya jagadkhye cidambare sphuranta nnpadrtharpea dyante iti ||MT_3,11.13|| @<#9 d[]ha>@ cidke cidka cittvd ya*<@<10>@>* kacati svayam / tad eva tena rpa sva jagad ity avabudhyate //MU_3,11.14// "cidka"*<@<11>@>* "cidke" cidkkhyy svabhittau | "cittvc" cidbhvena | "kacati" sphurati | aham iti svaparmaraviayo bhavatti yvat | parmarbhve hi tasya cittvam eva na syt | "tena" tena cidkena | "tat" kacankhya sva rpa | "jagad ity avabudhyate" jyate | kacanarpatvd eva jagata ||MT_3,11.14|| @<#10 y<>[a] #11 [a]>@ praktam anusarati dv eva hi yan nsti krasambhavt svayam / vartamne 'pi tan nsti na syt tatra kda //MU_3,11.15// "hi" nicaye | "yat" yat jagadkhya vastu | "krasambhavt dau eva svaya nsti" | "tat vartamne 'pi nsti" | "tatra" tasmin vastuni | "na" vandhyputradntena akita na | "kda" kirpa | "syt" viaybhvenyogyatvn na syd ity artha ||MT_3,11.15|| nanu paramtmalakaasya kraasya sadbhvt krasambhava katham udety | atrha kvsambhavadbhtajya pthvyder jaavastuna / kraa bhavitu akta chyy tapo yath //MU_3,11.16// bhteu dyamna jya "bhtajyam" | "asambhavat bhtajya" yasya | tat "asambhavadbhtajya" | artht cidkhya vastu | "pthvyde jaavastuna kraa bhavitu kva akta" | na aktam ity artha | atra dntam ha "chyy" iti | tapasya chyy*<@<12>@>* nakatvena sphua chykraatvyogd dntat ||MT_3,11.16|| @<#12 y**y>@ nanu krabhve 'pi jagad astu ity | atrha krabhvata*<@<13>@>* krya neda*<@<14>@>* tat kicanoditam / yat tatkraam evsti tad evettham avasthitam //MU_3,11.17// "tat" prvoktd dheto | "krabhvata" krabhvt | "idam" anubhyamna | "krya" jagadkhya kryam | "uditam" utpanna | "nsti" | katha | "kicana" leenpty artha | puna kim etad dyata ity | atrha "yad" iti | "tad eva" vastu | "ittha" jagadrpe"vasthita" vartamna bhavati | "tad eva" ki | "yat" vastu | "tatkraam" etasya jagata kraatvena akita vastu | "eva" bhavati | na tv anyat kicid iti bhva ||MT_3,11.17|| @<#13 ta** #14 n[e]da>@ ajtam eva yad bhti savido bhnam eva tat / yaj jagad dyate svapne savitkacanam eva tat //MU_3,11.18// "yad" vastu | "ajtam eva bhti" | "tat savido" jnasya | "bhnam eva" tathtvena sphuraam eva | bhavati | atrnurpa dntam ha "yad" iti | "tat" ity anena jagata parmara | svapnasya savitkacanarpatva sarvaprattisiddham eveti dntatvena ghtam ||MT_3,11.18|| savitkacanam evntar yath svapnajagadbhrama / sargdau brahmai tath jagatkacanam tatam //MU_3,11.19// "anta" manasi | "svapnajagadbhrama"*<@<15>@>* svapnajagadrpo bhrama | svapnajagad iti yvat | "sargdau"*<@<16>@>* buddhyropite sargrambhe | "tath"abdena "savitkacanam" kipyate | "tatam" vistram ||MT_3,11.19|| @<#15 bh[r]ama #16 d[au]>@ yad ida dyate kicit tat sad evtmani sthitam / nstam eti na codeti jagat kicit kadcana //MU_3,11.20// "yat idam" anubhyamna | "kicit" vastu | "dyate" | "tat sad eva" sad vastv eva | sv"tmani" cinmaye svasvarpe | "sthita" bhavati | phalitam ha "nstam" iti | ata ity adhyhrya | cinmtrkhyena rpea sadaiva sthitatvd iti bhva ||MT_3,11.20|| yath dravatva salila spandatva pavano yath / yath praka bhso*<@<17>@>* brahmaiva trijagat tath //MU_3,11.21// na hi kacit "dravatv"di "salil"de pthakktya darayitu samartha iti bhva | "praka" srydipraka | "bhsa" arthaprkaya ||MT_3,11.21|| @<#17 ka (k)*bh*<>[s]o>@ yath puram ivste 'ntar vid eva svapnasavidi / tath jagad ivbhti svtmaiva paramtmani //MU_3,11.22// "yath svapnasavidi"*<@<18>@>* svapnajne | svapnvasthym iti yvat | "anta" antakarae | "vid eva" jnam eva | "puram ivbhti" vilasati | "tath svtmaiva paramtmani" | "paramtme"tykhyy svabhittau | "jagad ivbhti" | na tv anyaj jagan nmstti bhva ||MT_3,11.22|| @<#18 *yath sva*[pna]sa>@ atra rrma pcchati eva cet tat katha brahman sughanapratyaya vada / ida dyavia jtam asatsvapnnubhtivat //MU_3,11.23// he "brahman" | tva "vada" | "eva cet" prvokta prakro yadi bhavati | "tat" tarhi | "idam" anubhyamna | "dyavia" | "dyam" eva mohdyakatvena "via" viadravya | "sughanapratyaya" | "sughana pratyaya" vsa yasmin | tat | tda | "katha" kena hetun | "jtam" utpanna | katham | "asatsvapnnubhtivat" | "asat" y "svapnnubhti" svapnkr anubhti | svapnam iti yvat | tad"vat" ||MT_3,11.23|| dytyantsambhava vin muktim amanyamna tam eva vistarea pcchati sati dye kila dra sati draari dyat / ekasattve dvayor bandho muktir ekakaye dvayo //MU_3,11.24// "kile"ti nicaye | dyasatty drasatt*<@<19>@>* bhavati | drasatty ca dyasatt bhavati | yata tvayaiveti*<@<20>@>* bhva | phalitam ha "ekasattve"ti | "dvayo" madhye "ekasattve bandha" syt | "dvayo" madhye "ekakaye mukti" syt | tasmt muktyartham ekakaya eva sdhya iti bhva ||MT_3,11.24|| @<#19 d<>[ra] #20 Vgl. M "ad" 3.9.38-39.>@ nanu tatrpi ki puna puna dytyantbhvam eva pcchasty | atrha atyantsambhavo yvad buddho dyasya nkaya / tvad draur adratva*<@<21>@>* na sambhavati mokadam //MU_3,11.25// "buddha" samyak jta | "akaya" avicchinna | "adratva"*<@<22>@>* adrabhva*<@<23>@>* | uddhacinmtrateti yvat | dytyantbhvasya sukaratvd dratnirsasya*<@<24>@>* ca dytyantbhva vin dukaratvc ca puna puna dytyantbhvaprana iti bhva ||MT_3,11.25|| @<#21 ad<>[ra] #22 ad<>[ra] #23 ad<>[ra] #24 d<>[ra]>@ nanu dytyantbhve tava ki prayojana | dyadhvasenpi kryasiddher ity | atrha dya cet sambhavaty dau pact kayam upgatam / tad dyasmaranartharpo*<@<25>@>* bandho na nayati //MU_3,11.26// "tat" tad | "dyasmaranartharpa" dyasmaraam evnartha | sa rpa yasya | sa tda "bandha" | "na nayati" na na yti | prva satyatay jtasya tato naasyrthasya smaraa hi durnivram eva | yath mtrder iti bhva | "tat" kad | "cet" yadi | "dau" prva | "dya" "sambhavati" satyatay upapattimad bhavati | "pact kaya"*<@<26>@>* nam | "upgata" bhavati | tasmt traiklika evbhvo 'trgkaraya iti bhva ||MT_3,11.26|| @<#25 po<> #26 k[a]ya>@ nanu naasya dyasya k smtir bhavatty | atrha yatra kvacana sasthasya svdarasyeva cidgate / pratibimbo lagaty eva sargasmtimayo hy ayam //MU_3,11.27// "hi" nicaye | "aya" samanantaram ukta | "sargasmtimaya" sargasmaraasvarpa | "pratibimba lagaty ev"vaya lagati | kasy | "cidgate" citprakrasya | kasy"evdarasyeva" | yath yatra kvacana sasthitasydarasya padrthasnnidhye pratibimbo lagati tath yatra kvacana sthity cidgate skmatvena sthitadyasnnidhyt pratibimbo lagatty artha ||MT_3,11.27|| tarhi mukti kad sambhavatty | atrha dv eva hi notpanna dya nsty eva cet svayam / dradyabhrambhvt*<@<27>@>* tat*<@<28>@>* sambhavati muktat //MU_3,11.28// "dya" dikriyviayo bhvajta | "dv eva" prathamam eva | "svaya" svabhven"nutpanna" ajta sat | "cet" yadi | "nsty eva" | "tat" tad | "muktat" "sambhavati" upapattiyukt bhavati | kuta | "dradyabhrambhvt"*<@<29>@>* | aya bhva | dytyantbhve sati puruasyeda dyam iti bhrama myati | tacchntau cha draeti bhramo 'pi myaty eva | tata ca uddhacinmtrasvarpa evsau iyate | tad eva ca muktir iti ||MT_3,11.28|| @<#27 d<>[ra] #28 [t]at #29 d<>[ra]>@ pranam upasaharati tasmd asambhavanmukter mama protshayuktita / atyantsambhava dye kathaytmavid vara //MU_3,11.29// he "tmavid vara" reha | "tasmt" tato heto | "asambhavanmukte" dytyantbhvajna vinnupapadyamnamukte | "mama" | "dye" vartamnam "atyantsambhava" | "kathaya" | kuta | "protshayuktita" prakam udyoga ktvety artha ||MT_3,11.29|| rvasiha uttaram ha asad eva yath bhti jagat sarvtmaka tath*<@<30>@>* / v aha kathay rma drghay kathaymi te //MU_3,11.30// tva "u" | "aha tath" ta prakra | "kathaymi" | kay | "drghay" savistaray | "kathay" vkyaprabandhena | "tath" katha | "sarvtmaka" samastadyasvarpa | "jagat" | "yath" yena prakrea | "asad eva bhti" budbudau asatyatay sphurati ||MT_3,11.30|| @<#30 (ku)tath>@ nanu kimartha drghay kathay kathayasty | atrha vyavasyakathvkyair yvat tan nnuvaritam / na virmyati te tvad dhdi psur yath hrade //MU_3,11.31// "vyavasyakathvkyai" | "vyavasyasya" viiasya nicayasyotpdik "kath" "vyavasyakath" | tadabhidhyakai "vkyai" "vyavasyakathvkyai" | "tat" dysattva | "yvat nnuvarita" syt | "tvat te hdi na virmyati" na sthiti karoti | ko "yath" | "psur yath" | "yath ps"*<@<31>@>* raja | "hrade na virmyati" | tathety artha ||MT_3,11.31|| @<#31 s[]>@ nanu dytyantbhvajnena ki mama setsyatty | atrha atyantbhvam asys tva jagatsargabhramasthite / buddhvaikadhynanihtm vyavahra kariyasi //MU_3,11.32// "tva vyavahra" paramparyta*<@<32>@>* rjyarpa vyavahra | "kariyasi" kakrpaavyavahravat kariyasi | na tu vairgyvasthvat tadvimukho bhaviyasi | mhatvvasthvad v tadsakta | "tva" kathambhta | "ekadhynanihtm" | "ekasya" cinmtrkhyasya vastuna | "dhyne" cinty | "nih" yasya | tda "tm" sattvarpa mana yasya | sa | tda | anta cinmtradhyna ekaniha | bahi*<@<33>@>* vyavahrabhg api bhaviyasty artha | ki ktv | "asy" anubhyamny*<@<34>@>* | "jagatsargabhramasthite" | "jagatsarga"rp jagatsirp | y "bhramasthiti" bhramadrhya | tasy "atyantbhva" traiklikbhva*<@<35>@>* | "buddhv" jtvety artha ||MT_3,11.32|| @<#32 r(bhvajnena)y #33 hi[] #34 anu(ma)bh #35 tr[ai]klik[]>@ nanu tato 'pi kim ity apeky phalntaram api kathayati bhvbhvagrahotsargasthlaskmacalcal / das tv vedhayiyanti na mahdrim iveava //MU_3,11.33// dytyantbhvajne sati "bhvbhvagrahotsargasthlaskmacalcal da tv na vedhayiyanti" harmarotpdanarp tan na kurvanti | "bhva" udbhti | "abhva" antardhi | "graha" grahaa | "utsarga" tyga | bhvdnm api dyataytyantbhvasya sampannatvn na tatkt tan tava bhaviyati | na hi vandhyputrea kacit tita iti bhva | t k "iva" | "iava iva" | yath iava mahnta parvata na vidhyanti | tathety artha ||MT_3,11.33|| dytyantbhvakathana pratijnte sa eo 'sty eka evtm na dvitysti kalpan / jagad atra yathotpanna tat te vakymi rghava //MU_3,11.34// "sa" prasiddha | "ea" sarvem aparokatvena vartamna | "eka evsti" | "eva"abdrtha sphuayati "ne"ti | "dvity kalpan" dyamay kalpan | "nsti" | tath ca dytyantbhva sphua eveti bhva | tarhi bhsamna jagat katham astty | atrha "jagad" iti | "atr"dvitye brahmai | "jagat yath utpanna tat te vakymi" | tenaiva dytyantbhva sphubhaviyatti bhva ||MT_3,11.34|| sargntalokenaitat saghti tasmd imni sakalni vijmbhitni yo hdam aga sakale sakala mahtm / rpvalokanamanomananapraka- kospada*<@<36>@>* svayam udeti ca lyate ca //MU_3,11.35// "tasmt" paramtmalakat updnakrat | "imni" anubhyamnni | "vijmbhitni" dyarpi vilsitni | mda iva gha niryntti ea | "tasmt" kasmt | "hi" nicaye | he "aga" | "ya sakala" samastadyaprapacarpa bhtv | "svaya" svenaiv"odeti ca" udaya yti ca | "vilyate" laya yti ca | "ya mahtm" ki | "rpvalokanamanomanana" manaskra | "praka" indriyelokitasya rpasya manomananadvrea skibhte cinmtre sphuraam | te "koa"rpam "spada" sthna | tatraivaite*<@<37>@>* tihanti | tata eva ca niryntty artha | iti ivam ||MT_3,11.35|| @<#36 (ho)no #37 traiv[ai]te>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae ekdaa sarga || 3,11 || o | "vakym"ti pratij*<@<1>@>* sampdayati etasmt paramc chntt padt paramapvant / yathedam utthita viva tac chttamay dhiy //MU_3,12.1// "etasmt" samanantaram eva pratipditasvarpt | "paramt" sarvotkt | "ntt" prapacakobharahitt | "paramapvant" pvannm api pvakatvena niratiayapvant | "padt" partmalakat sthnt | "yath" yena prakre"edam" anubhyamna | "viva" jagat | "utthita" prdurbhta | "tat" ta prakram | "uttamayo"tkay | "dhiy" | "u" | etenottamadhr evdhikritvenokta ||MT_3,12.1|| @<#1 3.11.34d>@ tad eva kathayati suupta svapnavad bhti bhti brahmaiva sargavat / sarvam eka ca tac chnta tatra tvat krama u //MU_3,12.2// "suupta" suupti | "svapnavat" svapna iva | "bhti" sphurati | ghananidrta utthitasya eva svapnaprdurbhvt | "brahmaiva" sargabhvena bhita cinmtrkhya vastu eva | "sargavat" sarga iva | "bhti" | nanu tarhi jagadupdnabhta brahma jagadvad eva jaa syt | kryavaiguyayuktasya kraasydarant ity | atrha "sarvam" iti | "tat" brahma | "sarva" bhavati | "eka ca" bhavati | "nta ca" bhavati | sarvathcaryam eva tad iti bhva | nanu katham utpadyata ity | atrha "tatre"ti | "tvac"chabda skalye ||MT_3,12.2|| kramam eva kathayati tasynantapraktmarpasytatacinmae / sattmtrtma kacana yad ajasra svabhvata //MU_3,12.3// tad tmani svaya kicic cetyatm iva gacchati / aghttmaka savidhmaraascakam //MU_3,12.4// "tat" kacana | "kicit" leena | "cetyatm iva gacchati" paramrthato*<@<2>@>* na gacchatt"va"abdopdnam | katha | "svaya" svenaiva | na tu parapreraay | parasya tatrbhvt | kasmin | "tmani" sphurakhyacetakasvabhve kharpe | tadvyatirekea*<@<3>@>* tad kasypy abhvt | "tat" ki | "yat" "kacana"*<@<4>@>* sphuraam | aham iti parmara iti yvat | "ajasra" santata | "svabhvata" svabhvenaiva | bhavati | kasya | "tasya" sarvev aham iti bhsamnatvena prasiddhasy"nantapraktmarpasynanta" aparicchinna | ya "praka" tad"tm" | tadekamaya svabhva "svarpa" yasya | sa | tasynantaprakarpasyeti yvat | "tatacinmae" | "tata"*<@<5>@>* sarvatra vypta ya "cinmai" | tasya | kathambhta "kacana" | "sattmtrtma" sattmtrasvarpa | sphurattrpe kacana eva sattvyavahrt | aya bhva | uddha @<#2 that[o] #3 t()ad #4 na[] #5 [ta]>@ @<*****>@ mnatva ca cidviayatva | tac ca citsambandha | citthcidrpasya sambandho*<@<1>@>* na yujyate viruddhatvt | na hi tejastamaso sambandha kvpi da | cita ca ntatvam uktanyyena cetysambhavenaiva siddham iti ||MT_3,13.50|| @<#1 ndh[o]>@ brahmaiva kacati svaccham ittham tmtmantmani / cittvd dravatvt salilam ivvartataytmani //MU_3,13.51// "ittha" jagadrpatay | "svaccha" cetyamalarahita | "tman" svayam | "tmani" bhittibhte svasvarpe | "tma" sarvtmabhta | "brahmaiva kacati" bhti | kuta | "cittvt" cidbhvt | cetyarpajagattaybhne cittvam eva tasya na syd iti bhva | atra*<@<2>@>* dntam ha "dravatvd" iti | yath "salila dravatvt tmani" salilkhye svarpe | "varta"rpea sphurat bhavati | tathety artha ||MT_3,13.51|| @<#2 atr<>[a]>@ asad evedam bhti sad ivehnubhyate / vinayaty asad evnte svapne svamaraa yath //MU_3,13.52// "ida" jagat | "asad eva bhti" vilasati | asmbhi "sad iva" sadvat | "iha" partmasvarpe | "'nubhyate" | "'nte" sahre | "asad eva vinayati" | atra dntam ha "svapna" iti ||MT_3,13.52|| jagadatyantbhva vistareoktv siddhntabhta brahmamayatva*<@<3>@>* tasya kathayati atha vjasvarpatvt sadaivedam anmayam / akhaitam andyanta jtamtrmbarodaram //MU_3,13.53// "atha v ida" jagat | "sadaivjasvarpatvt" janmarahitacinmtrasvarpatvt | "anmayam" prvoktdhratvdheyatvdirogarahita bhavati | na tv abhvayuktam | tadabhva ca tadkrntabuddhn satya tadrpam apayata praty evokta | kathambhtam "ida" | "akhaita" prasvarpa | "andyanta" dyantarahitam | "jtamtrmbarodaram" | "jtamtram" eva | na tu mudgardiprahrai nita sat | "ambarodaram" samyagjnenlocita hi jagat ambarodaram eva bhavati ||MT_3,13.53|| @<#3 ma[y]a>@ sargntalokena prvokta saghti ka eva parame prathama prajeo nitya svaya kacati nyatay samna / sa hy tivhikavapur na tu bhtarp pthvydi tena na sad asti yad na jtam //MU_3,13.54// "prathama" dya | "prajea" brahm | "parame" sarvottre | "ke" cidke | "nitya" sad | "svaya" svenaiva | "kacati" sphurati | tath ca prvokt sarv prakriy sargrambha vin atuamanasa praty eveti bhva | kathambhta | "nyatay" nyabhvena | "samna" uddhatvena tatsamna | na tu tadrpa jaatvpatte | "hi" nicaye | "sa" prajea | "tivhikavapu" skmaarramaya | bhavati | "na tu bhtarpa" | "tu" viee | sa sthlapthvydibhtarp na bhavati | "tena" tadabhtarpitkhyena hetun | "pthvydi sat nsti" | nanu prajeasypthvydirpatay katha na pthvydi sat astty | atrha "yade"ti | yata ity asyrthe | yata "jtam" utpanna | "n"sti | uddhamanorpasya prajeasya tadrpatgrahaena pthvyder jtatva syn | na tu prvanyyena prajeasya tadrpatgrahaa sambhavaty | ata pthvyder api jtatva na sambhavatti bhva | iti ivam ||MT_3,13.54|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae trayodaa sarga || 3,13 || o | eva jagato 'tyantbhva paramtmaikamayat ca puna puna uktv tvanmtram eva sdhanya jtv punar api tad eva kathayati ittha jagad ahantdi dya jta na kicana / ajtatvc ca nsty eva yac*<@<1>@>* csti param eva tat //MU_3,14.1// "ahantdi" ahantprabhti | "dya jagat ittha" prvaprakrea | "kicana" leenpi | "na jta" bhavati | tata kim ity | atrha "ajte"ti | jagat "ajtatvt" | "ca"abda pdaprartha | "nsty eva" | nanu katham ajtatvena jagato 'sattva sdhayasi*<@<2>@>* bhsamnatvena sattvd ity | atrha "yac ce"ti | "tat param eva" uttra cinmtram eva | bhavati | na tu jagat | "tat" ki | "yat asti" yat bhsamnatvena nirkartu na akyata ity artha ||MT_3,14.1|| @<#1 ya<>[c] #2 yas(eva)[i]>@ nanu tarhi prva sdhit jvat katham astty | atrha paramka evsau jvat cetati svayam / nispandmbhodhijahare salila spandatm iva //MU_3,14.2// "asau" prvokta | "paramka eva" cinmtrka eva | "svaya" svena | "jvat" jvabhva | "cetati" anubhavati | kim "iva" | "salilam iva" | yath "nispandmbhodhijahare"*<@<3>@>* nispandasamudramadhye*<@<4>@>* | sthita jala "spandat" | "spanda"abdentra spandayukto lakyate | spandayuktat | "cetati" | cetana ctra tadyogyatmtram eva | na hi tatra salilasya saspandat kenpy aena yukt | eva brahmay api jvatyogyatvamtram eva | na tu tatra*<@<5>@>* jvat nma kcid asti | salile 'gre*<@<6>@>* saspandatyuktatvt yogyatjna | brahmai jvarpatay bhsaneneti viea ||MT_3,14.2|| @<#3 ni[] #4 ni[] #5 [ta]tra #6 'g[r]e>@ etad eva nnbhagbhi pratipdayati karpam ajahad eva vettva dyatm / svapnasakalpaaildv iva cidvttir ntar //MU_3,14.3// asau paramka "dyatm" dyabhva*<@<7>@>* | "vetti iva" anubhavati iva | kathambhta "eva" | "karpa" cinmtrkkhya rpam | "ajahad eva" | tattyge tu vedanam asya na syd iti bhva | k"evntar" ahamparmarasya srabhtntakaraopahit | "cidvttir iva" s yath | "svapnasakalpaaildau" svapne sakalpe ca svaviaykte svasvarpaparvatdau sthit | "dyat vetti" | ailo 'yam iti | tathety artha ||MT_3,14.3|| @<#7 va[]>@ pthvydirahito deho yo virtmano mahn / tivhika evsau cinmtrcchanabhomaya //MU_3,14.4// "pthvydirahita" sthlapthvydispardita | "virtmana" virsvarpatay sthitasya paramtmana | "mahn" vypaka | "yo deho" 'sti | sa "tivhika eva" skma eva | bhavati | atra hetutvena vieaam ha "cinmtre"ti | yata cinmtrkhyanirmalkasvarpa | cinmtramayasya arrasytivhikatva svapne dam iti nyastam ||MT_3,14.4|| akayasvapnaailbha sthirasvapnapuropama / citraktsthitacittasthacitrasainyasamkti //MU_3,14.5// anikhtamahstambhaputrikaughasamopama*<@<8>@>* / brahmke 'nikhttm sustambhe slabhajaka*<@<9>@>* //MU_3,14.6// dya prajpati prva svayambhr iti viruta*<@<10>@>* / prktann svakrym abhvd apakraa //MU_3,14.7// "dya" kraabhta | "svayambhr iti viruta" | svayambhr iti nmn prasiddha | "prajpati" | "prva" sargrambhe | "apakraa" kraarahita | bhavati | kuta | "prktann svakry" prvakalpaktakarmam | "abhvt" | karma ca janmahetutva sarvastreu prasiddham eva | krym abhva csya cinmtrata sadya utthitatvena jeya | kirpo 'sau | "akaya" itydi | "akaya" itarasvapnaailavat kaikatvadoarahita ya svapnaaila | tadvad bh yasya | sa "akayasvapnaailbha" | "sthirasvapnapuropama" | itarasvapnapuravailakyea "sthira" sthirkra | yat "svapnapura" | tasy"opam" yasya | sa | etena vieaadvayentivhikatym apy asya sthiratokt | citrakti sthita citta "citraktsthitacitta" | tatra"stha" yat "citrasainyam" agre prakabhavad lekhyasainya | tena "samkti" svarpa yasya | sa "citraktsthitacittasthacitrasainyasamkti"*<@<11>@>* | "anikhto" 'nutkra | ya "mahstambhaputrikaugha" | tena "sam upam" yasya | sa "anikhtamahstambhaputrikaughasamopama" | "brahmke sustambhe" "anikhttm" anutkrasvarpa | "slabhajaka" mahat putrik | "anikhte"ti vieaasyaiveya vykhy | etena vieaadvayena brahmaikamayatsyokt ||MT_3,14.5-7|| @<#8 [pu]trikau #9 k<>[a] #10 t()a #11 cit[t]astha>@ mahpralayaparyantev dy kila pitmah / mucyante sarva evta prktana karma teu kim //MU_3,14.8// "sarve eva dy pitmah mahpralayaparyanteu" | "paryanta"abdentra udrekat vivakit | "mucyante" cinmtrkhye svarpe laybhavanti | phalitam h"ta" iti | "ato" heto | "teu" sarveu dyeu pitmaheu | "prktana karma ki" bhavati | na kicid apty artha | tath ca | sarve 'pi te 'pakra eveti bhva ||MT_3,14.8|| moktavya eva kuytm dyo 'dya ca sasthita / na ca dya na ca dra na sra sarvam eva ca //MU_3,14.9// praticchanda padrthn sarvem ea eva sa / asmd udeti jvl dpl dpakd iva //MU_3,14.10// "ea sa eva" prvokta prajpatir eva | "sarve padrthn praticchanda" samairpa bhsa | bhavati | sarvem bhsnm etatsvarpatvt | kathambhto 'sau | "moktavya eva" moktu madhye gantu akya eva | "kuytm" | "kuya" hi rodhakatvena madhye gantu na akyate | 'ya tu aprvam eva kuya | moktavyatvam asya sarve dyasacr praveanirgamamahattvt | kuyatva tu sarvdhratvena | puna kathambhta | "dya sasthita" dyarpesthita | "adya ca sthita" drarpea*<@<12>@>* ca sthita | cinmtrbhsauddhamanorpaprajpatirpatvd dradyayo*<@<13>@>* | puna ki | "na dya na ca dra na sra" na sjikriykart sarvottrarpatvt | puna ki | "sarvam eva ca" | nanu katham aya praticchanda astty | atrha "asmd" iti | yata "asmt" prajpate | "jvl udeti" prdurbhavati | nanu mdo ghal rajjusamht v sarplnya*<@<14>@>* tath udeti | na tayo tatpraticchandatva dyate ity | atrha "dpl"ti | vivartaparimbhym anya eva praticchandyapraticchandakarpa prakra atrstti bhva ||MT_3,14.9-10|| @<#12 d<>[ra] #13 d<>[ra] #14 nya[]>@ sakalpa eva sakalpt kilaiti kmdivarjita / kmdimn iva nikuya svapnt svapnntara yath //MU_3,14.11// "kile"ti nicaye | "kmdivarjita" bhsarpatvena sthlapthvydirahita | "kmdimn iva" bhsamnatvena tatsahita iva bhsamna | "nikuya" bhsamnai kuyarpai parvatdibhi hna | "sakalpa" jagadkhya sakalpa | "sakalpt" uddhamanorpd brahmaa | "eti" prdurbhavati | atra dntam ha "svapnd" iti | "svapnt" sakalparpt | "svapnntara" sakalparpam anyasvapnam | yathaiti | tathety artha ||MT_3,14.11|| asmd eva praticchandj jv samprasaranty am / sahakrikranm abhvc*<@<15>@>* ca sa eva te //MU_3,14.12// "asmt" prajpatinmna | "praticchandt" bhst | "am" pratyaksa sphuram | "jv" | "samprasaranti" sacra ynti | tarhi tata utpannatvena tato bhinn eva syur ity | atrha "sahakr"ti | "te" jv | "sa eva" bhavanti | na tu tato bhinn | kuta | "sahakrikranm" prktanakarmarp sahakrikranm | "abhvt" | sahakrikrabhve krya kraarpam eveti hi prasiddhi ||MT_3,14.12|| @<#15 v<>[c]>@ sahakrikranm abhve kryakraam / ekam etad ato nnya parasmt sargavibhrama //MU_3,14.13// krya ca tat kraa ca "kryakraa" | "parasmt" dypekay utkt prajpate | "sargavibhrama" sargavilsa ||MT_3,14.13|| brahmaivdyo virtm virtmaiva sargat / jvka sa evettha sthita*<@<16>@>* pthvydy asad yata //MU_3,14.14// "brahma eva" brahmatattvam ev"dya virtm" virsvarpo paramtm | bhavati | "virtm eva sargat"*<@<17>@>* sarga | bhavati | pdaprartho bhvapratyaya | upasahra karoti "jve"ti | "sa" prvokta | "jvka"*<@<18>@>* "eva" cetyatvditanmtrntavalitacinmtrkhya "jvka eva" | "ittha" prajpatydisargarpea | "sthito" bhavati | atra hetum ha "pthvyd"ti | "yata" yasmt krat | "pthvydi asat" bhavati ||MT_3,14.14|| @<#16 [ta] #17 rgat[] #18 jv[]k>@ jvka iti rutv kicit saayam panna rrma pcchati ki syt parimito jvarir ho anantaka / hosvid asty ananttm jvapio 'calopama //MU_3,14.15// "jvari" jvkatvenokta jvapuja*<@<19>@>* | "parimita ki syt ho anantaka" aparimita syt | "hosvit ananttm jvapia acalopama" parvataprakhya | "asti" | "ri" bhinnatvena vartamnn samha | "pia" mtpiavat eka eva kacij jvamaya pia iti bheda ||MT_3,14.15|| @<#19 ja[]>@ nanu ki tava ripiatvayo*<@<20>@>* pranenety akyha dhr payomuca iva kar iva vridhe / kas*<@<21>@>* taptyasa iva kasmn nirynti jvak //MU_3,14.16// "dhr" jaladhr | "kar" jalaka | "taptyasa" vahnyabhijvalitt ayasa | "ka" vahnimay le | "kasmd" iti | jvare jvapiasya vnagkre ete nirya na sambhavatti bhva ||MT_3,14.16|| @<#20 i<>pi #21 (su)s>@ pranam upasaharati iti me bhagavan brhi jvajlavinirayam / jtam etan may pryas tad eva prakakuru //MU_3,14.17// he*<@<22>@>* "bhagavan" tva | "iti" pa | "jvajlaviniraya me brhi" | etvad uktv tvay ki na rutam ity | atrha "jtam" iti | "may etat prya" bhulyena | "jtam" | na tv aeeta "tad eva prakakuru" yeneea jnmti bhva ||MT_3,14.17|| @<#22 h[e]>@ rvasiha uttaram ha eka eva na jvo 'sti rn sambhava kuta / aaga samuya prayttva te vaca //MU_3,14.18// paramrthata "eka eva jvo nsti" | tvatpn "rn sambhava kuta" syt | etatpranasysambaddhrthatva kathayati "ae"ti | "aaga samuya prayti iti" etadvacanasada | "te vaca" asti | dau aagam eva nsti*<@<23>@>* | k*<@<24>@>* kath taduayanasya*<@<25>@>* | tath jva eva nsti | k kath tadryder iti bhva ||MT_3,14.18|| @<#23 ga<--->[m] e[va n]sti #24 *k* #25 u[a]ya>@ sarvam etat pa nirkaroti na jvo 'sti na jvn raya santi rghava / na caika parvataprakhyo jvapio 'sti kacana //MU_3,14.19// paramrthata sarvasya uddhacinmtraikamayatvt "jvo nsti" | he "rghava" | "jvn"*<@<26>@>* " rayo na santi" | "na ca eka kacana parvataprakhya jvapio 'sti" | ata ca tvatprano 'ya*<@<27>@>* na yukta iti bhva ||MT_3,14.19|| @<#26 n[] #27 ya[]>@ prakrea nicayam asya kartavyatvena kathayati jvaabdrthakalan samastakalannvit / na ca kcana santti nicayo 'stu*<@<28>@>* tavcala //MU_3,14.20// "taveti nicaya" aya nicaya | "acala" sthiro | "'stu" | "iti" ki | "iti jvaabdrthakalan" | t "samastakalannvit" samastbhi ahambhvdikalanbhi*<@<29>@>* anvit | "na santi" ||MT_3,14.20|| @<#28 'st[u] #29 bhi[]>@ nanu jvdn pratyakea sphurat katham aya nicaya yukta*<@<30>@>* syd ity | atrha uddha cinmtram amala brahmstha hi sarvagam / tad yath sarvaaktitvd vindate y svaya kalm //MU_3,14.21// cinmtrnukrameaiva sampraphull latm iva | nanu mrtm amrt v tm evu prapayati ||MT_3,14.22|| @<#30 yukta>@ "hi" nicaye | "uddha cinmtra" uddhacinmtrasvarpam | ata ev"mala brahmsti" | kathambhta | "sarvagam" samastadeaklavypakam | tata kim ity | atrha "tad" iti | "tat" brahma | "sarvaaktitvt" yata sarvaaktir asti | tata "y" jvdimay | "kal" kalan | "yath" yena prakrea | "svaya" svena | na tu pratantryea | "vindate" svopalabdhiviaya karoti | kathambht "kal" | "cinmtrnukramea" cinmtraparipy*<@<31>@>* | "latm iva" latvat | "sampraphull" vikasit | cinmtrasyaiva hya*<@<32>@>* parip yat kalan viksayati | "nanu" nicaye | "t" kalan | "mrtm amrt v" sthl skm v"u" tasminn eva kae | "prapayati" sampannm eva payati | tath ca | jva paramrthata svaya siddho nsti | kasya rit piat v bhaved iti bhva ||MT_3,14.21-22|| @<#31 p*y* [=rad-akara] #32 syaiva (sthl skm) hya>@ nanu yadi brahma jvdi payati tad tadbhinnam evaitat syt | svabhinnasyaiva digocaratvd ity | atrha jvo buddhi*<@<33>@>* kriyspando mano dvitvaikyam ity api / svasatt prakacant t niyojayati vedane //MU_3,14.23// tat brahma | "t" prasiddh | "svasatt" svasphuratt*<@<34>@>* | "vedane niyojayati" vedanaviay karoti | payatti yvat | "svasatt" kathambht | "jva buddhi kriyspanda" hithitaprptiparihrrth ce | "mana" | dvitva ca tat aikya ca "dvitvaikyam" | "ity api" etadrpea | "kacant" sphurant | tath ca | digocaratve 'pi na jvder bhinnatva yuktam iti bhva ||MT_3,14.23|| @<#33 ddhi[] #34 ra[t]t>@ nanu brahmasatt katha jvdibhvena sphuratty | atrha sbuddhaiva bhavaty eva bhaved brahmaiva bodhata / abodha prekay*<@<35>@>* yti na na tu sa budhyate //MU_3,14.24// "s" brahmasatt"buddh" brahmasattbhvenjt sat | "eva bhavati eva" jvdirpatay bhsata eva | "bodhata" brahmasattbhvena jnt | "brahmaiva bhavet" | satttadvato bhedbhvt | nanu jvde brahmasattbhvena brahmamayatve 'pi brahmasattviayas tu ya abodha st sa abodhatvena jta san ghadivat tathaiva tihati | tath ca na brahmaikamayat sidhyati*<@<36>@>* ity | atrha "abodha" iti | "abodha prekay" bodhena | "na yti" | "tu" pakntare | "sa" abodha | "na budhyate"*<@<37>@>* bodhaviayo na sampadyate viruddhatvt tadudbodhakle eva naatvt | na hi tama tejoviayo bhavatti bhva ||MT_3,14.24|| @<#35 dha[] pre #36 dhya #37 dhya>@ etad eva dntena dhkaroti yathndhakro dpena prekyama praayati / na csya jyate tattvam abodhasyaivam eva hi //MU_3,14.25// "yathndhakra dpena prekyama" draum rabdha | "praayati" | "asy"ndhakrasya | "tattva" svarpa | "na ca jyate" | purueeti ea | drntike yojayati "abodhasye"ti | "hi" nicaye | "'bodhasy"jnasy"aivam eva tattva na jyate" ity artha ||MT_3,14.25|| jvasya brahmatvam upasaharati eva brahmaiva jvtm nirvibhgo nirantara / sarvaaktir andyanto mahcitsrarpadht //MU_3,14.26// "eva" prvoktaprakrea | "jvtm brahmaiva" bhavati | brahmatvpdakny asya vieany ha "nirvibhga" iti | "nirvibhga" vibhgarahita | na hi jvasvarpe kacid vibhgo 'sti niravayavatvt | "nirantara" prakanirbharitatvena madhye 'vakahna | "sarvaakti" sarvaaktitva csya svapndau pratyakadam eva | "andyanta"*<@<38>@>* dyantarahitatva csydyantaparicchedakatvenaiva siddham | na hi paricchedya paricchedakasya pariccheda kartu aknoti*<@<39>@>* | "mahcitsrarpadht" | "mahcit" vimaraakti | tasy "sra" praka | tasya rpa dhrayati "mahcitsrarpadht" | prakasvarpa ity artha ||MT_3,14.26|| @<#38 nta<>[] #39 (na) ak>@ sarvathaiva bhedakalan nirkaroti sarvnantatay tv asya na kcid bhedakalpan / vidyate y hi kalan s tad evnubhtita //MU_3,14.27// "tu" viee | "'sya" brahmaa | "sarvnantatay" sarva csv ananta ca "sarvnanta" | tasya bhva "sarvnantat" | tay | "kcid bhedakalan" bhedkr kalan | bheda iti yvat | "n"sti | sarvarpasynantasya ca bhedyogt | na hi ghadyapekaynantasya ghaaarvdisarvarpasya mdde ghaabhedo yukta | nanu sarvatvam anantatva ca asarvt sntc*<@<40>@>* ca bhedakam eva | tath ca tbhym eva tasya bheda sampadyata ity | atrha "vidyata" iti | "hi" yasmdarthe | "y kalan"*<@<41>@>* bhedakalan | "vidyate" | "s tad eva" brahmaiva | bhavati | kuto | "'nubhtita" anubhtisvarpata | aya bhva | y kcit kalansti snubht na v | na cet s svayam asiddh brahmai bheda katha kuryt | anubht cet tarhi anubhavarpaivnubhavasya ca cidrpatvena brahmatva siddham eveti | brahmaiva s bhaved iti ||MT_3,14.27|| @<#40 nt<>[c] #41 n()>@ atra rrma pcchati evam etat katha brahmann ekajvecchaykhil / jagajjv na yujyante mahjvaikatvat //MU_3,14.28// he "brahman" | "etat" tvayoktam | "eva" bhavati | satyam eva bhavatty artha | sarve jvn tatraikajvecchnuvartitvam akate | "katham" iti | "akhil jagajjv" | jagati sthit jv "jagajjv" | "mahjvaikatvat"*<@<42>@>* | "mahjvena" cetyatvditanmtrntaprapacavalitacinmtrkhyamahjvena | y "ekat" aikya | tasy "vat" vaena | "ekajvecchay" ekasya kasypi smnyajvasyecchay | "katha na yujyante" | aya bhva | sarve jvn proktasvarpamahjvaikamayatve*<@<43>@>* ekasmin jve uditayecchay sarve jvn yogo yukta ||MT_3,14.28|| @<#42 jvaikat #43 pam<>[a]h[]j>@ rvasiha uttaram ha mahjvtma tad brahma sarvaaktimaytmakam / sthita yatheccham eveha nirvibhga nirantaram //MU_3,14.29// "mahjvtma" mahjva*<@<44>@>* | "tat brahma iha yatheccha" svecchsada | "sthita" bhavati | "tat brahma" kathambhta | "sarvaaktimaytmakam" | "sarvaaktimaya" sarvaaktinirbhara | "tm" yasya | tat | tdam | sarvaaktimaytmakatva ca brahmaa sarvaaktn tata evotthnt | puna kathambhta | "nirvibhga" akhaasvarpatvena vibhgn nikrntam | puna kathambhta | "nirantaram" prakkhyasrabharitam ||MT_3,14.29|| @<#44 va[]>@ nanu brahma yatheccha sthita bhavatu | tata kim ity | atrha yad evecchati tat tasya bhavaty u mahtmana / prva tu nayatcch cid ato dvitvam udeti tat //MU_3,14.30// tat brahma | "yad evecchati" icchviaya karoti | "tad" eva | na tv anyat | "tasya mahtmana" vypakasvarpasya brahmaa | "u" icchkae eva | "bhavati" sampadyate | ekatecchnena dvitvotpattim*<@<45>@>* asmt kathayati "prvam" iti | "cit" icch | nlam utpalam itivat cidvieitecch jey | cidvieitatva ctra cidviayatva jeyam | yata ity adhyhryam | tenyam artha | yata "cit" icch | cidrpa eva bhavmty evarp ekatecch | "prva" prathamasargrambhe | "'ta" saptamyarthe tasil asmin brahmai | "tu"abda ivrthe | "nayati tu" susphrtyaviayatrpa*<@<46>@>* na ytva | paramrthata tu na nayati tasy sarvatrnugamt | iti "tu"abdopdnam | cidviayecchna ca cetyaviayecchodbhter eva jeya | "tat" tasmt krat | "dvitva" cetyasvarpajvdirpea sthito dvidhbhva | "udeti" prdurbhavati | ekatecchnahetubhtatay dvitvecchay eva dvitvam udetti bhva ||MT_3,14.30|| @<#45 tv(e)*o*tpa #46 sphrt(i)ya>@ dvitvodaynantara aktikriykramakaraa kathayati pacd dvitvavibhaktn svaaktn prakalpita / anenettha hi bhavatty eva tena kriykrama //MU_3,14.31// "pact" | "tena" brahma | "dvitvavibhaktn" | "dvitvena" dvidhbhvena | "vibhaktn" vibhgena sthpitn | "svaaktn" | "ity eva" iti prakrea | "kriykrama"*<@<47>@>* "kalpita" | "hi" nicaye | "ity" "eva" katha | "anena"*<@<48>@>* sampadyate ||MT_3,14.31|| @<#47 ma** #48 (hi nicaye) ane>@ sampanna svea kathayati aktydyay tay brhmy niyamo ya prakalpita / ta*<@<49>@>* vin nodayo 'nys pradhnecchaiva rohati //MU_3,14.32// "tay" prasiddhay"dyay" mlakraabhtay | "brhmy" brahmasambandhiny | "akty" | "ya niyama" svecchsad niyati | "prakalpita" | "ta" niyama | "vin" te | "'nys" jvasthnnm | "udayo na" syt | ata ity adhyhryam | ata "pradhnecchaiva rohati" | "pradhnasya" mahjvtmabhtasya brahmaa | "icchaiva rohati" jvecchrpea pariamate | tath ca pradhnecchnuvartitvam eva | na s niyamakritvam uktam | iha tu tacchakter iti cen | na | aktitadvator abhedt ||MT_3,14.32|| @<#49 t()a>@ etad eva nnracanbhi kathayati yasy jvbhidhny*<@<50>@>* akty yecch phalaty asau / pradhnaaktiniyamnuhnena vin na tu //MU_3,14.33// "yasy jvbhidhny akty" aktirpasya yasya jvasya | "y icch phalati" phalayukt bhavati | tasy ity adhyhryam | tasy akte "asau" icch | "pradhnaaktiniyamnuhnena vin" | "pradhnaakte" brahmaakte | yat "niyamnuhna" niyamakaraa | tad "vin na" bhavati | svarpam eva na labhate | k kath tatphalasyeti bhva ||MT_3,14.33|| @<#50 y[]>@ pradhnaaktiniyama supratiho bhaven na cet / tat phala aktyaaktatvn nehitn kvacid bhavet //MU_3,14.34// "pradhnaakte" brahmaakte | niyama "pradhnaaktiniyama" | "supratiha" susthira | "na ced bhavet" yadi na syt | "tat" tad | rohitn "kvacit" kutrpi dee kle v | "phala na" syt | kuta | "aktyaaktatvt" | "akty" brahmaakty | lakaay tanniyamena | yat "aktatva" phala prati smarthya | tadabhva "aaktatva" | tasmt "aktyaaktatvt" | yata rohitn nnvidhn kriy phala vidyate 'ta anumyate ko 'pi niyamo 'sti yena kriy phalotpdana prati smarthyam astti bhva ||MT_3,14.34|| praktam anusarati eva brahma mahjvo vidyate 'ntdivarjita*<@<51>@>* / jvatkoimahko*<@<52>@>* bhavaty atha na kicana //MU_3,14.35// "eva" prvoktaprakrea | "brahmntdivarjita" antamadhydirahita | "mahjva" "vidyate" | "kuto nirynti jvak" iti prvataroktasya*<@<53>@>* pranasyottaram ha "jvatko"ti | tat brahma | "jvatkoimahko" | "jvat" jvanakriykartk | "koimahko" koimahkoisakhye*<@<54>@>* | "bhavati" svayam eva tadrpo bhavati | na tu tato jv niryntti bhva | "atha" tathpi | "na kicana" "bhavati" | cinmaye svarpe tathaiva sthitatvt ||MT_3,14.35|| @<#51 vo (bhaviy(?)totisastiva)[vidyate 'ntdiva]rji #52 v<>[a]tko #53 3.14.16d #54 i()>@ nanu brahma kena jvat ytty | atrha cetyasavedanj jvo bhavaty yti sastim / tadasavedand rpa amam yti saste //MU_3,14.36// "cetyasavedant" cidviayabhtabhvajtaparmart | brahma "jvo bhavati" | tata "sasti yti"*<@<55>@>* sukhadukhalepasvarpasasrabhk bhavati | nanu kadcit sastir asya nivartate na vety | atrha "tad" iti | "tadasavedant" cetyparmart | asyety adhyhryam*<@<56>@>* | asya jvasya | "saste" sasrasya | "rpa ama" nti | "yti" ||MT_3,14.36|| @<#55 [y] #56 <>[a]dhy>@ nanu sastyupaamena jvasya ki sampadyata ity | atrha eva kanihajvn jyehajvakriykramai / samudety dyajvatva tmrm iva hemat //MU_3,14.37// "eva" sati sastyupaame sati | "jyehajvasya" brahmaa | kriykramai "jyehajvakriykramai" | "kanihajvnm dyajvatva" brahmatva | "samudeti" prdurbhavati | "jyehajvakriykram" atra brahmakt kriykram*<@<57>@>* jtavy | brahmaktakriykramasyaiva jvn brahmatvpdane samarthatvt | atra dntam ha "tmrm" iti*<@<58>@>* | svarakrakriykramai "tmr" yath "hematva" samudeti | tathety artha ||MT_3,14.37|| @<#57 <->[kra]m #58 [iti]>@ prvatarokta smarati atrnante parke ittham ea gao 'py asan / khtmaiva sann ivodeti ciccamatkaratmaka*<@<59>@>* //MU_3,14.38// "ittha" prvoktakrame"trnante parke" prasiddhe 'parimeye cidke | "ea" prvokta | "gaa" cetyatvdirpa prapaca | "asann api" "sann ivodeti" | kathambhta | "khtmaiva" nakicidrpa eva | puna kathambhta | "ciccamatkaratmaka"*<@<60>@>* | "cita" yat "camatkaraa" svaaktysvdakaraa | tat "tm" svarpa yasya | sa "ciccamatkaratmaka" | "camatkaraa" vin svatantry cite cetyonmukhatyogt ||MT_3,14.38|| @<#59 k<>[a]ra #60 k<>[a]ra>@ nanu camatkarartham anypeky*<@<61>@>* avayambhvt kuto 'sy svatantrdty*<@<62>@>* | atrha svayam eva camatkro ya samgamyate cit / bhaviyannmadehdi tad ahambhvana vidu //MU_3,14.39// "ya camatkra cit" saha "svaya" cidrayea svaviayena ca yatnena vin | "samgamyate" svaya samgamaviayat*<@<63>@>* bhajati | pait "tad ahambhvanam" ahakra | "vidu" | ahakro 'pi ciccamatkra eva | k kath jvasyeti ahambhvagrahabhiprya | kathambhta | "bhaviyannmadehdi" | "bhaviyat nma" ca "dehdi" ca yasya | tat | "nm"hakrety abhidh | "deha" sthlaskmarpa | cinnairapekyadyotanya "samgamyata" iti karmakartvyapadea ||MT_3,14.39|| @<#61 k[]y #62 d[]ty #63 ma<>vi>@ prakta cidaikya*<@<64>@>* bahuvistarea kathayati cito ya syc cidlokas tanmayatvd anantaka / sa ea bhuvanbhoga iti tasy prabimbati //MU_3,14.40// "cita" anantasvabhvasya citprakasya | "ya loka"*<@<65>@>* bhvaprakaanahetu svabhvaviea | "syd" asti | kathambhta | "tanmayatvt" cinmayatvd | "anantaka" cidvad aparimeya | aparimeyatva ca cita parimtur abhvena svaya svasmin parimttsambhavc ca jeyam | "sa ea" prvokta viayasya svavyatiriktasya cidloka | "tasy"*<@<66>@>* cita | "bhuvanbhoga iti" bhuvanavistro 'yam*<@<67>@>* iti | "pra"ti"bimbati" mlinyndyakatvena pratibimbabhvena sphurati ||MT_3,14.40|| @<#64 cidai(dapa)kya #65 ka[] #66 sy[] #67 'ya<>m>@ parimavikrdiabdai saiva cid avyay / tdgrpyd abhedypi svaaktyaiva vibudhyate //MU_3,14.41// "svaakty eva" pramtbhvena sphuranty nijaakty eva kartry"vyay" narahit | "saiva cit parimavikrdiabdai"*<@<68>@>* "vibudhyate" vijyate | abdasyrthabodha prati kraatva suprasiddham eveti nyastam | kathambht"pi" | "tdgrpyt" cidrpaty | "abhedypi" bhinnkartum ayogypi | nanu svarpd abhinnatve katha parimdiabdavcyatva asy iti cet | satyam | yath toya svarpd abhinnam api taragatm sdya*<@<69>@>* toyaparimaabdena tadvikraabdena ca kathyate tatheyam apti na virodha ||MT_3,14.41|| @<#68 [ma]vi #69 sd[ya]>@ avicchinnavilstma svato yat svadana cita / acetyasya prakasya jagad ity eva tat sthitam //MU_3,14.42// "acetyasya prakasya" cetyaleparahitaprakarpy "cita" | "svayam" ayatnena | "yat svadana" svaaktysvda bhavati | kathambhtam | "avicchinnavilstma" | "avicchinavilsa" chedarahitasphuraayukta | "tm" yasya | tat "avicchinnavilstma" | tat "svadana jagad ity eva" jagatsvarpea | "sthita" bhavati ||MT_3,14.42|| kd api skmai y aktir vitat cita / s svabhvata evainm ahant paripayati //MU_3,14.43// "y e kd api skm"paricchedy*<@<70>@>* | "vitat" sarvatra vypt | "cita akti" smarthya asti | "s" cit | "svabhvata eva" svasattayaiva | na tu yatndin | "en" proktaviea | "ahant paripayati" ahakrabhvena cetati ||MT_3,14.43|| @<#70 [d]y>@ tmany tmtmanaivsy yat prasphurati vrivat / jagadantam ahantu tad evsau prapayati //MU_3,14.44// "asy" cita | "tm" sphurattkhya svarpam | "tmani" sphurattkhye svarpe svasvarpe | "tman" svabhvena | na tu yatnena | "yat sphurati" vilasati | katha | "vrivat" jalavat | "tad eva"*<@<71>@>* sphuraam ev"sau" cid | "ahantu prapayati" parimithantrpatay*<@<72>@>* parmati | kdam "ahantu" | "jagadantam" jagatparyantam ||MT_3,14.44|| @<#71 (parimithantrpatay) tad #72 hant**r>@ camatkrakar cru yac*<@<73>@>* camatkurute citi / iya svtmani tasyaiva jagannma kta tatam //MU_3,14.45// "camatkrakar" camatkrakaraa[ ? ]"syaiva" | "tata" vistra | "jagannma" jagad iti nma | "kta" | tayaiveti ea ||MT_3,14.45|| @<#73 ya<>[c]>@ cita cittvam ahakra saiva rghava kalpan / tanmtrdi cid evto dvitvaikatve kva sasthite*<@<74>@>* //MU_3,14.46// "cita cittvam ahakra" bhavati | ahakratay cittvasyaiva parimd ity artha | he "rghava" | "saiv"hakra eva | "kalpan" bhavati | "kalpan"padpeka strtva | "ata tanmtrdi" ahakrotpanna tanmtrdikam | "cid eva" bhavati | tanmtrakraasyhakrasya cittvt | "dvitvaikatve kva sasthite" bhavata | na sta iti bhva | nanu dvitva m bhavatu | ekatva katha nstti cen | maiva | svapratipaka dvitva vinaikatvasypy asiddhe | na hi chy vin praka prako bhavati anirvcyatvt ||MT_3,14.46|| @<#74 te<>>@ eva cidekamayatva sarvasya prasdhya bhedatyga iya prati anuheyatvena vidadhti jvahetv asantyge tva cha*<@<75>@>* ceti santyaja / ea sadasator madhye bhavetyarthtmako*<@<76>@>* bhavet //MU_3,14.47// purua | "ityarthtmaka" | "iti"abdkiptagurpadeavky"rthtmaka" | tatpara iti yvat | "bhavet" | "iti"abdkipta gurpadeam ha "tva cha ceti tyaja"*<@<77>@>* | yena jvat dre gacchatti bhva | puna kirpa tihmty | atrha "eam" iti | "sadasato madhye" sthita sattvsattvbhym anirvacanrha | "ea" sarvaprapacabdhe 'pi skitay uddha cinmtra | "bhava" ||MT_3,14.47|| @<#75 [c]ha #76 a[rth] #77 [tva cha(?)] ceti>@ eva iya prati abheda vidheyatvenoktv tatkpay punar apy abhedam eva kathayati cit yathdau kalit svasatt s tathodit / abhinn dyate vyomna sattsatte 'tha vedmy aham //MU_3,14.48// "citdau" sargrambhe | "svasatt" sphurmtirp nij satt | "yath" yena jvdirpea | "kalit" | asy ity adhyhryam | asy cita "s" satt | "tath"*<@<78>@>* tena rpe"odit" prdurbht sat | cidkt "abhinn dyate" | jnibhir iti ea | "aham" ity anena sattsmnyapramt kathita | "athha sattsatte vedmi" jnmi | na tu tathstti bhva ||MT_3,14.48|| @<#78 (tena)[ta]th>@ citkha*<@<79>@>* kha jagadh kha kham abdhivibudhcal / khkraciccamatkrarpatvn nnyad asti hi //MU_3,14.49// "citkha"*<@<80>@>* "kham" ka bhavati | "jagadh" | "jagat" hithitaprptiparihrrth ce | "kha" bhavanti | "abdhi" ca "vibudh" c"cal" ca | te api "kham" eva bhavanti | atra hetutvenottarrdham ha "khkre"ti | "hi" yasmdarthe | "khkra" ya "ciccamatkra"*<@<81>@>* | sa eva "rpa" yasya | sa | tasya bhva tat"tva" | tasmt "khkraciccamatkrarpatvt" | "anyat nsti" | yata sarva kharpa ciccamatkramtrarpa bhavatty artha ||MT_3,14.49|| @<#79 Zu komponieren aufgrund von Bhskaras Deutung von "jagadha" als Kompositum. #80 [kha] #81 ya ciccamatkra >@ yo yadvilsas tasmt sa na kadcana bhidyate*<@<82>@>* / api svayavt tattvt kaivnavayave kath //MU_3,14.50// "ya yadvilsa" yasya sphuraa bhavati | "sa svayavt"*<@<83>@>* "tattvd api tasmt kad na" jtu na | "bhidyate" | na hi kacit taraga toyt bhinna vadatti*<@<84>@>* bhva | "anavayave" avayavarahite | svapne 'pi tad*<@<85>@>* vcyam iti bhva ||MT_3,14.50|| @<#82 [bh]id #83 yavt #84 t[ti] bh #85 (na) tad>@ nanu cita jagadrpatve 'pi tadgrhiy anyasy*<@<86>@>* cita sadbhvt nbhedamayatety | atrha citer nityam acetyy cin nsty avitatkte / yad rpa jagato rpa tattatsphuraarpia //MU_3,14.51// "nityam acetyy" cetitum*<@<87>@>* ayogyy | "cite cit" svagrhi cit | "nsti" cidrpatvahner iti bhva | "cite" kathambhty | "avitatkte" | skmatay"vitat" kutrpi na sthit"kti" rpa yasy | s | tasy | nanu etad asiddha | sphurmtirpea yuktatvd ity | atrha "yad rpam" iti | "yad rpa" | "yat" sphurmtydika | "rpa" bhavati | tad ity adhyhryam | tat "jagata" eva "rpam" | na tu cite | mukhyata cititva hi sphurmty asya grhiky citer eva | sphurmti grhyarpys tu gaua cititva*<@<88>@>* bhavad api na jagattva vyabhicarati | kathambhtasya "jagata" | "tattatsphuraarpia"*<@<89>@>* | "tattatsphurani" sphurmtydni | "rpa" yasya | tat | tasya "tattatsphuraarpia" | yat kicic cetyatm yti tat sarva jagad evety artha ||MT_3,14.51|| @<#86 sy[] #87 t[u]m #88 citi #89 tatta[t]sphu>@ mano buddhir ahakro bhtni girayo dia / iti paryyaracan citas tattvj jagatsthite //MU_3,14.52// "mano buddhir" itydirpeokt abdasantati | "cita paryyaracan" bhavati | kuta | "jagatsthite" manobuddhydirpy jagatsthite | "tattvt" cidrpatvt | sarve abd cidvcak eveti bhva ||MT_3,14.52|| cita cittva jagad viddhi njagac*<@<90>@>* cittvam asti hi / ajagattvd acic cit syd bhvbhedj jagat kuta //MU_3,14.53// "cita"*<@<91>@>* sambandhi "cittva" cidbhva | yena s cid iti nmayogy bhavati sa ko 'pi dharma | tam iti yvat | "jagat viddhi" jnhi | atra hetum ha "ne"ti | "hi" yasmt krat | "cittvam ajagat" jagato vyatirikta | "nsti" | cetyarpajagadabhve 'nirvcyy cita sphua cittvyogyatvt | avntara phalitam ha "ajagad" iti | ata ity adhyhryam | ato heto | "cit ajagattvd" dhetor | "acit syt" cinnmayogy na syt | yadi jagan na syd anirvcyy citer api cittva na syd iti bhva | parama phalitam ha "bhvbhedd" iti | "bhvbhedt" prvanyyasiddhena cijjagator abhedena siddht padrthbhedt | "jagat kuta" katha | syt | cittvajagator abhede sati cittvasya cidekamayatay cita eva sarvath sthitatvt jagan nstti bhva ||MT_3,14.53|| @<#90 ga<>[c] #91 t<>[a]>@ citer maricabjasya nij ynta camatkti / saivai jvatanmtramtra jagad iti sthit //MU_3,14.54// "cite" cinnmna | "maricabjasynta" madhye | "y camatkti" artht tkatsthnya svaaktysvdkhya camatkra | bhavati | "saivai jagad iti" jagadrpea*<@<92>@>* | "sthit" bhavati | kathambhta "jagat" | "jvatanmtramtra" kevala jvapacatanmtrasvarpa | na tu sthlabhtamaya | svapnanyyena sthlaty asatyatvt ||MT_3,14.54|| @<#92 saiv[ai] jagad iti jagadrpea >@ cittvt svaaktikacana yad ahambhvana cite / jva spandtmakarmtm bhaviyadabhidho hy asau //MU_3,14.55// "cite" "svaaktikacana" svaaktisphuraarpa | "ahambhvana yad" asti | kuta | "cittvt" cidbhvkhyt heto | "hi" nicaye | "asau" svaaktisphuraa | "jva" bhavati | "jv"pekay puligat | kathambhto "jva" | "spandtma" kicitsphuraarpa | yat "karma" | tat "tm" svarpa | yasya | "spandtmakarmtm" citspandarpa evety artha | puna kathambhta | "bhaviyadabhidha" vaikharprdurbhva ity artha ||MT_3,14.55|| yac cic cittvena kalana susampdybhidhrthadik / vyavacchedavikrais*<@<93>@>* tad bhidyate 'to*<@<94>@>* na vidyate //MU_3,14.56// "cit" ra ahlopa cita | "yat cittvena" cidbhvena | "kalana" pariccheda | bhavati | kathambhta | "susampdy"*<@<95>@>* sukhena "sampdayitu" aky"bhidhrthadik" nmrthalea yena | tat "susampdybhidhrthadik" | paricchinnasyaiva hi vastuna nma tadvcyatva ca kartu akya | "tat bhidyate" cita bhinnatvena sthyate | kai | "vyavacchedavikrai" | citta na spatti yvat | bhavantu*<@<96>@>* jaebhya bhinnatpdanni | ta eva vikr*<@<97>@>* | tai | tadyuktatvd iti yvat | cito bhinna | k hnir ity | atrh"ta" iti | "ata" cito bhinnatvt | "na vidyate" | cidbhinnasya cetyamnatyogt | tadayoge ca sato 'pi | tasysakalpatvt | cidrpatvena kalanbhvena vyarthasya cittvasypy abhva | cittvbhve ca jagato 'bhva | tadabhve ca uddhasya cinmtrasyaiva smrjyam iti bhva ||MT_3,14.56|| @<#93 [v]ik #94 ['][t]o #95 dy[] #96 va[n]tu #97 r[]>@ nanu bhavatu cidekamayatva sarvasya | tadaabhtayo kartkarmaos tu paraspara bhedo durnivra ity | atrha citspandarpior asti na bheda kartkarmao / spandamtra*<@<98>@>* bhavet karma sa eva purua smta //MU_3,14.57// "citspandarpio" citsphrtykhyarpayuktayo | "kartkarmao bheda nsti" | katham etad ity | atrha "spande"ti | "spandamtra karma bhavet" | bahispandasyaiva karmatvadarant | "sa eva purua smta" | paitair iti ea | aya bhva | anta*<@<99>@>* vicryama*<@<100>@>* jna vin na kicil labhyate | ghaapadi ca bahirbhta | ata jnasya tai saha ko 'pi sambandho nstti uddha jna ia | sa eva*<@<101>@>* ca cita sphurakhya spanda | tad eva karma | bahisthitasya arracalandirpasya karmao 'pi tatprvakatvt | tat tattvam*<@<102>@>* eva | sa eva ca purua | antar anyasynupalambht bahiarrasya mtpiarpasya puruatvyogt iti siddha karmaa puruatvam ||MT_3,14.57|| @<#98 [mtra] #99 *anta* #100 [a] #101 [sa e]va #102 [tat]tvam>@ sarvasya jvder vargasyaikatva sdhayati jva cittve parispanda pus citta sa eva ca / manas tv indriyarpa san nnnnaiva gacchati //MU_3,14.58// "jva cittve" cidbhve | citsvarpa iti yvat | "parispanda" bhavati | "pus sa eva" karmparaparyya*<@<103>@>* "citta" bhavati | parispanda "eva ca" | citspandatvavyatiriktasya jvasya cittasya vbhvt | "tu" viee | "mana" eva citspandarpa cittam | "indriyarpa sat" | "nnnn"tva "gacchati" | "citta" kathambhtam "eva" | "annaiva" | paramrthata ekatvt nntvarahita | idam atra ttparyam | "jvas" tvat citspanda eva | taccittam api vikalptmaka tathaiva | tad eva ca cittam indriyarpea pariamate | tata ca svaparimabhtendriyadvrea bahir nirgatya rpdipacakasvarpaviayarpatm padyate | tata ca taddhrabhtapacakatm sdyate | tata ca tatkryabhvena pariamate iti citspanda eva sthlaskmabhvarpea sthita | sa ca cidavyatirikta iti sarva cidrpam eva sthitam iti ||MT_3,14.58|| @<#103 ya[]>@ nteaviea hi citprakaccha jagat / kryakraakditva tasmd anyan na vidyate //MU_3,14.59// "hi" yasmt arthe | 'ea samasta "jagat citprakaccha" citprake siddhapadrthapaktimayatvt citprakapakti | bhavati | kathambhta | "nteaviea" | "nt" cinmtre praln | "ae" samast | "vie" bhv yasya | tat | "tasmt" tato heto | "kryakraakditvam anyat" cinmtrt pthak | "na vidyate" | kryakraatvder api jagattvena citprakacchatvnapyt*<@<104>@>* ||MT_3,14.59|| @<#104 []tv>@ acchedyo 'ham adhyo 'yam akledyo 'oya eva ca / nitya satataga sthur acalo 'ham iti sthitam //MU_3,14.60//*<@<105>@>* sarvasya jvder jagata citprakamayatve sati "iti sthitam" bhavati | aya nicaya eva pratihito bhavati iti | kim "iti" | "aha" citprakarpa*<@<106>@>* aham | "acchedya"*<@<107>@>* aarravat chedayogyo nsmi | evam "adhyo 'yam" ity dv api sambandhanyam | "aha nityo" 'smi | nityatve vieaadvrea hetum ha "satataga" iti | sarvaklaga ity artha | puna kathambhta | "sthu" svasvarpe dha sthita | atrpi hetum vieaatvenh"cala" iti | yata nikampa ity artha ||MT_3,14.60|| @<#105 Vgl. BhG 2.24 #106 pa[] #107 dya[]>@ nanu cidekamayatve sati vdina kimartha vivadanti ity | atrha vivadante yath hy atra vivadante tath bhramai / bhramanto na vaya tv ete jt vigatavibhram //MU_3,14.61// vdina iti ea | vdina trkikdaya | "atra" citprake | "yath" yena prakrea | "vivadante" vivda kurvanti | "tath bhramai" mithyjnai | "vivadante" | jtatattvn vivdbhvt | tath hi | trkik tmna jnagua sasria ca kathayanti | skhy udsna jnarpam api paramurpam | crvk bhtarpa | bauddh nyarpa | vedntina ntasvarpa | evam anye 'py anyat kicit | yady api ete 'dhikrikpayaiva vivadante tathpi adhikri tattatpadanihnm adhastha pada parityajyordhvapadagamanrtha vdin bhrama ukta | yadi vdina bhramea vivadante tarhi yya katha sthit ity | atrha "bhramanta" iti | "tu" vyatireke | "ete vaya vigatabhram" vdyuktannguottrauddhacinmtrgkrt drbhtamithyjn | "jt" | kathambht | "na bhramanta" ity artha | nanu rvasihena tanmatanirsaparea vivda eva kta | maivam | bodhanrthatanmatanirse 'pi cinmtrgkreaiva sarvamatgkrt | cinmtra hi sarve 'gkurvanty eva | ki tu tadvieeu vivadante ||MT_3,14.61|| punar api cidekamayatvam eva kathayati dye mrte 'jasarhe vikrdi pthag bhavet / nmrte tajjakacite citkhe sadasadtmani //MU_3,14.62// "mrte" sthle | "dye" dikriyviaye bhvajte | kathambhte | "'jasarhe" | "ajeu" mrkheu | "sarhe" dhbhte | mrkhajte iti yvat | "vikrdi" | "di"abdt parimder grahaam | "pthak bhavet" | sthlasya dyasya vikrdidharmdhikaraatve yogyatstti bhva | "amrte" skme | "tajjakacite" tattvajeu sphurite | "citkhe" cidke | vikrdi pthak "na" bhavet | kathambhte "citkhe"*<@<108>@>* | "sadasadtmani" sadasatsvarpe | vikrdi yadi sat tadpi tanmayam eva | yady asat tadpi tathaiveti bhva ||MT_3,14.62|| @<#108 cit[kh]e>@ cittattva cetyarasata akt kldinmik / tanoty kaviad cinmadhur svamajar //MU_3,14.63// "cinmadhur" cidkhyvasantalakm | "kldinmik" kladedinmayukt | "akt svamajar tanoti" vistrayati | kuta | "cetyarasata" cetysvdena yuktam*<@<109>@>* | yukta ca vasantalakmy rasena majartananam | "akt" ki | "cittattvam" cinmtrarpiya eva*<@<110>@>* | aktitadvator abhedt | puna kathambht | "kaviad" | na tu bhsamnasthlarpayukt ||MT_3,14.63|| @<#109 [yuktam(?)] #110 <->[e]va>@ svabhvena cinmtrasya cetyarpatay sphuraa kathayati svaya vicitra sphurati citkacukam anhatam / svaya vicitra kacati cidratnam apakraam //MU_3,14.64// "citkacukam" | "kacuka" lakaay paa | cidkhya paa | "svaya" svabhvena | "vicitra sphurati" citrapaavat vicitratyukta bhavatty artha | vicitrat crthacetyakt jey | tath "cidratna svaya vicitra kacati" | ratnasya ca kacana yuktam eva | "svayam" ity asyrtha svayam evh"pakraa" iti ||MT_3,14.64|| svaya vilakaaspanda cidvyur ajatmaka / svaya vicitravalana cidvri na nikhtagam //MU_3,14.65// "vilakaaspanda" bhyavyo vyatiriktaspandayukta | atra hetutvena vieaam ha "ajatmaka" iti | jajaayo spando 'vaya vilakaa eva syd iti bhva | "vri nikhtaga" sat | "vicitravalana" vicitrasphuraa bhavati | "cidvri" tu "nikhtaga" sat | "vicitravalana" "na" bhavati*<@<111>@>* ||MT_3,14.65|| @<#111 [na] bhavati>@ svaya vicitradhtccai*<@<112>@>* cicchgam apanirmitam / svaya citrarasolls cijjyotsn satatodit //MU_3,14.66// "uccai" "cicchgam apanirmitam" nirmarahitam | "vicitradhtu" | "vicitr"*<@<113>@>* nnvidh | "dhtava" bhtkhyni kraadravyi*<@<114>@>* | yasmin | tat | bhavati | gam api vicitradhtu vicitragairikdidhtuyukta bhavati | ki tu nirmitam | "svaya cijjyotsn" "citrarasolls" nnvidhacetyarasollsayukt | tay "satatodit" bhavati | bhyajyotsnpi vicitrmtarasollsayukt bhavati | ki tu uklapaka evodit bhavati ||MT_3,14.66|| @<#112 [tccai] #113 vi[ci]t[r] #114 []i>@ svaya sadaiva prakaa cidloko 'maltmaka / svayam astagatevje je jnd udit citi //MU_3,14.67// lokasya prakaatguayuktatvt iti bhva | "svayam" iti | "citi svaya aje" mrkhe | "'stagateva" bhavati | astagatatva ca asy sthity api jnviaybhva evta "iva"abdopdnam | "citi svaya je" jnayukte | "jnd udit" bhavati | yathke jvalann api sryo 'ndha praty anudita | netrasahita prati tdita | evam iyam*<@<115>@>* apti bhva ||MT_3,14.67|| @<#115 iyam >@ svaya jaeu jyena pada sauuptam gat / svaya spandi tathspandi cittvc citimahnabha //MU_3,14.68// citi "jaeu" sthvardiu | "jyena" jaabhvena | "svaya sauuptapada" suuptisthnam | "gat" bhavati | "citimahnabha"*<@<116>@>* cidkhyo mahka | "svayam spandi" sphurattyukta*<@<117>@>* bhavati | "tath" tena prakre"spandi" ntatyukto*<@<118>@>* bhavati | bhykasya tu vtarpea saspandatva svarpespandatvam ||MT_3,14.68|| @<#116 tima #117 ra[t]t #118 Kongruenz mit Explicans!>@ guini guavat citi*<@<119>@>* jagata sadasattva kathayati citprakaprako hi jagad asti ca nsti ca / cidkaikanyatva jagad asti ca nsti ca //MU_3,14.69// "hi" nicaye | "citprakapraka" | "citprakasya" cidkhyasya tejasa | "praka" lokkhyaguabhta | "jagat asti ca nsti ca" | "ca"kra*<@<120>@>* svaya astitvanstitvayo samapradhnatva dyotayati | aya bhva | yath tejorpe guini lokkhyo gua bhedena bhsamnatvt asti | tato vyatirekea labdhum aakyatvn nsti | tath jagad api cidkhye*<@<121>@>* dhrabhte guini bhsamnatvd asti | tadvyatirekea labdhum aakyatvn nstti | evam agre 'pi yojyam | "cidke"ti | cidkasyaika "nyatva" nyatvkhyo gua | "cidkaikanyatvam" ||MT_3,14.69|| @<#119 ti<> #120 ra[] #121 khy[e]>@ cidlokamahrpa*<@<122>@>* jagad asti ca nsti ca / cinmrutaghanaspando jagad asti ca nsti ca //MU_3,14.70// "mahrpa" bhsura uklkhyagua | "cinmrute"ti | spandasya ca vyuguatva prasiddham eva ||MT_3,14.70|| @<#122 ci*d*lo>@ cidghanadhvntakatva jagad asti ca nsti ca / cidarklokadivaso jagad asti ca nsti ca //MU_3,14.71// "dhvntasya" ca "katva" gua | "cidarke"ti | divasasyrkloknuvidhyitvt tadguatvam ||MT_3,14.71|| prvokta dhayitu*<@<123>@>* sarvath cidguatvam eva jagata kathayati citkajjalarajaailaparamur jagadbhrama / cidagnyauya jagallekh jagac cicchakhauklat //MU_3,14.72// "cit" eva "kajjalarajaaila" ajandri | tasya "paramu" | paramo parvataguatva tadritatvenopacrj jeyam | jagadkra "jagadbhrama" | jagad iti yvat | "jagallekh" jagatpakti ||MT_3,14.72|| @<#123 d[]>@ jagac cicchailajahara cijjaladravat*<@<124>@>* jagat / jagac cidikumdhurya citkrasnigdhat jagat //MU_3,14.73// "jagat cicchailasya jaharam" antastha srarpa bhga | bhavati | "dravat" dravatva | "snigdhat" snehkhyo gua ||MT_3,14.73|| @<#124 ci[jjala]>@ jagac ciddhimatatva*<@<125>@>* cijjvljvalana jagat / jagac citsarpii sneho vci citsarito jagat //MU_3,14.74// "cijjvl" cidkhygniikh | tasy "jvalana" jvalanakriy | "vce" racanrpatvt jalaguatvam ||MT_3,14.74|| @<#125 ma[]>@ jagac citkaudramdhurya jagac citkanakgadam / jagac citpupasaugandhya cillatgraphala jagat //MU_3,14.75// rpatvena guatvam | phalasya latguatva tadritatvenopacrt ||MT_3,14.75|| phalitam ha citsattaiva jagatsatt jagatsattaiva cidvapu / atra bhedavikrdi na khe malam iva sthitam //MU_3,14.76// ata "citsattaiva jagatsatt" bhavati | "jagatsattaiva cidvapur" bhavati | na hi guasatt guino bhinn guisatt ca gud bhinn bhavatti bhva | "atra" cijjagato | "bhedavikrdi" | "di"abdena parimder grahaam | "sthita na" bhava-ti | kim "iva" | "khe" ke | "malam iva" ||MT_3,14.76|| jagata sadasanmayatm upasaharati itda sanmayatvena sadasad bhuvanatrayam / avikalpyatadtmatvt sattsatte tad eva v //MU_3,14.77// "iti" prvoktaprakrea | "bhuvanatraya" bhrbhuvasvarkhya jgraddika v bhuvanatritaya | "sanmayatvena" satsvarpacidvikratvena | "sadasad" bhavati | mlakray cita sadasadasattve sattsattdhratvakta bhedam akyha "avikalpye"ti | "v"abda pakntaradyotaka | "tad eva" tribhuvanam eva | "sattsatte" bhavati | kuta | "avikalpyatadtmatvt" | "avikalpya" sattvsattvavikalpyogya | ya "tadtm" cidtm | tasya bhva tat"tva"| tasmt | aya bhva | sadasad iti padadvayam astinstikriykartra kathayati | tath ca kartkarmavikalpa durnivra | sattsatte tu uddhanirlambstinstikriyvcake*<@<126>@>* 'vikalpya citsvarpam eva kathayata | tadabhinnasya tribhuvanasypi sattsatttvam eva yukta | na sadasattvam iti ||MT_3,14.77|| @<#126 lam[b]>@ nanu jagadbrahmaor avayavvayavibhvo 'stu ity | atrha avayavvayavitabdrthau*<@<127>@>* aagavat / anubhtyapalpya kalpitau yair dhig astu tn //MU_3,14.78// "yai" jaai | "anubhtyapalpya" jagaccidaikykhyam anubhavam apalapitu | "avayavvayavitabda" avayavvayavibhvkhya abda | "artha" tadvcya sambandhaviea | tau "avayavvayavitabdrthau" | "kalpitau" svavikalpena sambhvitau | katha "kalpitau" | "aagavat" | yath kacid bahir asad api aaga kalpayati | tathety artha | "tn dhig astu" te dhikkraviay evety artha | dhikkraviayatva ca te avayavbhinnasyvayavina bhedena jnt | na hy avayavabhinno 'vayav nma kacid astti bhva ||MT_3,14.78|| @<#127 rth[au]>@ na vidyate jagad yatra sdridyrvnadvaram / cidekatvt prasaga syt kas tatretaravibhrame //MU_3,14.79// "yatra" yasmin cidrpkhye sthne | "sdridyrvnadvaram" parvatkabhmisamudrasahita*<@<128>@>* | "jagat" | "cidekatvt" cidaikyt | "na vidyate" | "tatretaravibhrame" ahyarthe saptam | "itarasya" tatkryarpasya "bhramasya" | "ka prasaga" ||MT_3,14.79|| @<#128 a(samu)bhmi>@ cita sarvamayatva ildntena kathayati ilhdayapnpi svkaviadaiva cit / dhatte 'ntar akhila nta sannivea yath il //MU_3,14.80// "cit nta" paramrthato bhvbhvdikobharahita | "akhila" samasta | "sannivea" cetykhya racanvieam | "anta" svamadhya eva | "dhatte" | kathambht"aiva" | "ilhdayapnpi" | prakkhyasrabharitatvena ilhdayavat "pnpi" sat | "svkaviadaiva" | "su"hu "ka"vat "viad" nirmal "eva" | na tu jagadantardhrae yogy | atra dntam ha "yathe"ti | "il yath" srea pritpi lekhaughkhya "sannivea antar dhatte" | tathety artha ||MT_3,14.80|| nanu tathpy aha pra bhinna evsmy | anyath pranyogd ity | atrha padrthanikarke tvam kalavopama*<@<129>@>* / tvattmatttmattvattmattollekh na santi te //MU_3,14.81// "padrthanikarke" | "padrthn nikara" samha | sa eva nakicidrpatven"vaka" | tasmin | tanmadhya ity artha | "tva" pra | "kalavopama" asi | phalitam ha "tvatte"ti | ata "te" tava prau | "tvattmatttmattvattmattollekh" | "tvattmatttmatay" tvadbhvamadbhvarpatvena | sthit ullekh | "tvattmattollekh" tvadbhvamadbhvavikalp | tvadbhvarpatvena*<@<130>@>* sthit tvattvikalp | madbhvarpatvena sthit mattvikalp | "na santi" | karpatvt ||MT_3,14.81|| @<#129 vo[pama] #130 v<>[a]r>@ pallavadntena prakta cita sarvamayatva kathayati pallavntaralekhaughasanniveavad tatam / anynanytmakam ida dhatte*<@<131>@>* 'nta cit svabhvata //MU_3,14.82// "cit" | "ida" cetyam | "anta" svamadhye | "dhatte" | kuta*<@<132>@>* | "svabhvata" | nanu kaypi prayojanpekay kathambhta | "anynanytmakam" | "anya" svata bhinna | "ananya" svato 'bhinna | "tm" yasya | tat "anynanytmakam" | puna kathambhtam | "tata" vistrayuktam | katha "dhatte" | "pallavntare" pallavamadhye sthita | lekhaughasannivea iva "pallavntaralekhaughasanniveavat" | pallave lekhaughasya ca bhsamnatvena bhinnatva pthakktya labdhum aakyatvd abhinnatva ca sphuam*<@<133>@>* sthitam evety upamnam ||MT_3,14.82|| @<#131 [dhatte] #132 k[u] #133 am (eve)>@ samastakraaughn kradipitmaham / svabhvato 'kratma cittva viddhy anubhtita //MU_3,14.83// tva | "cittva" cidbhva | "svabhvata" svarpe"nubhtita" svnubhavena | na tu matkathanamtre"kratma" akraa | kraarahita "tm" svarpa yasya | tat | tda | "viddhi" jnhi | kathambhta*<@<134>@>* | kraanmn"di"bhta*<@<135>@>* ya "pitmaha" | tatsvarpa "kradipitmaha" | ke "kran" | "samastakraaughn" | "samastasya" dyasya | ye "kraaugh" | tem | aya bhva | sarvasya dyasya krani pacatanmtri | te kraam ahakra | tatkraa "cittvam" iti ||MT_3,14.83|| @<#134 t()a #135 <>[a]n>@ nanu jagadvat cid api asatyaiva bhavatv ity | atrha na csattvam acetyy cito vcpi sidhyati / yad asti tad udetti da bjd ivkuram //MU_3,14.84// "acetyy" cetyamaldity | "cita asattva vcpi na sidhyati" vaktum apda na yogyam ity artha | atra hetutvenottarrdham ha "yad" iti | yata "yad asti tad udeti" anyatay prdurbhavati | "iti dam" asmbhir iti ea | atra dntam ha "bjd" iti | aya bhva | yath bjabhvena sthitam "akura bjt" udeti | tath cinmtrasvarpea sthita cetyam api | tath ca cetynyathnupapatty cinmtrasysatyatva na yuktam iti ||MT_3,14.84|| sargntalokena prvokta saghti gaganam iva sunyabhedam asti tribhuvanam aga mahcito 'ntar asy / paramapadamaya samastadya tv idam iti nicayavn*<@<136>@>* bhavnubhte //MU_3,14.85// he "aga" | "tribhuvana asy mahcita" cinmtrasy"nta" madhye | "sunyabhedam" | "sunya" atiayena nakicidrpa*<@<137>@>* | "bhedo" yasya | tat | sarvath svarpabhedarahitam ity artha | "asti" | kim "iva" | "gaganam iva" | yath gagana bhedarahitam asti | tathety artha | phalitam ha "parame"ti | ata tva "iti nicayavn"*<@<138>@>* eva nicayayukto | "bhava" | kuto | "'nubhtita" svnubhavena | na tu madukty ktena raddhmtrea iti | kim "iti" | "samastadya paramapadamaya" sarvottracitsvarpam eva | bhavati ||MT_3,14.85|| @<#136 ca[ya]vn #137 [na]kicid #138 ya[v]n>@ rvlmkir bharadvja prati tatratya sargntalokena dinvasna kathayati ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,14.86// "iti" prvokta | "munau" rvasihe | "uktavati" kathayati sati | "atha" prvalokoktopadenantaram | "divasa" dina | "jagma" gata | atra hetum ha "astam" iti | yata "ina" srya | "asta jagma" | "sabh" rot sabh | "syantanavidhaye" syantangnihotrdyartha | "sntu jagma" | snna*<@<139>@>* vin kutrpi vidhv adhikrbhvt | s sabh "ymkaye" rtryavasne | dindv iti yvat | "ravikarai" sryakiraai | "saha" | puna "jagm"gat | ravartham iti ea | iti ivam ||MT_3,14.86|| @<#139 sn(tu)na>@ iti rbhskarakahaviracity rmokopyakym utpattiprakarae caturdaa sarga || 3,14 || o rvasiha prvadine kathyamnam upastauti jagad kam eveda yath hi vyomni mauktikam / vimale bhti khtmaiva jagac cidgagane tath //MU_3,15.1// "idam" anubhyamna | "jagat" | "kam eva" bhavati | atra hetutvena dntayukta vkyam ha "yath h"ti | "hi" yasmdarthe*<@<1>@>* | yasmt "jagat vimale cidgagane" cidke | "tath" "bhti" | kathambhtam "eva" | "khtmaiva" cidkasvarpam eva | "tath" katha | "yath vyomni" bhtke | "mauktika" muktsamho | "bhti" | aya bhva | yath gagane bhramady dyamna mauktikam kam eva tath cidgagane dyamna jagad api cidgaganam eveti ||MT_3,15.1|| @<#1 m[d]a>@ anutkraiva bhtva trijagatslabhajik / citstambhe na ca sotkr na cotkarttra vidyate //MU_3,15.2// "citstambhe" cidkhye stambhe | "trijagatslabhajik" trijagadkhy putrik"nutkraiva" sat | "bhtva" | paramrthatas tu na bhtt"va"abdopdnam | nanu kimartha notkrstty | atrha "na ce"ti | "s" jagadkhy putrik | "na cotkr" | arhapratyayrtho 'tra svaya boddhavya | utkartu yogy na bhavati | nakicidrpatvt | "na ctrotkart" utkaraakart | "vidyate" | dvaitbhvt ||MT_3,15.2|| samudre 'ntar jalspand svabhvd acyut api / vidi vedy*<@<2>@>* bhavantva pare dyavidas tath //MU_3,15.3// yathety adhyhryam | "samudre 'nta" samudrntarbhge sthit | "jalspand" tarag | "svabhvd acyut api" jalkhyt svarpd abhra api | yath "vidi" jne viaye | "vedy" vcitay veditu yogy | "bhavantva" | paramrthatas tu na bhavantti "iva"abdopdnam | "tath pare" uttre citsvarpe | "dyavida" dyarp*<@<3>@>* vida | dynti yvat | "bhavantva" ||MT_3,15.3|| @<#2 <>[d]y #3 ya(vi)r>@ jalntargatasrybhjlakracanny*<@<4>@>* api / jagadbhna prati sthlny au prati yathcal //MU_3,15.4// jalasyntargat*<@<5>@>* srybh "jalntargatasrybh" | tasy jlakracanni*<@<6>@>* "jalntargatasrybhjlakracanny api" | svabhva cya jalntargat srybh jlakarp sampadyate | tni "jagadbhna prati" tath "sthlni" bhavanti | "yathcal" parvat | "au prati" sthl bhavanti ||MT_3,15.4|| @<#4 j<>[a]l #5 j()ala #6 k[]ra>@ ukta dntasthlatva dhayati*<@<7>@>* jagadbhnam abhnbha brahmao 'vyatirekata / jalasryujla tu vyatireknubhtidam //MU_3,15.5// "jagadbhnam abhnbha" bhavati | kuta | "brahmaa avyatirekata" brahmarpatvd ity artha | "tu" vyatireke | "jalasryujla vyatireknubhtidam" bhedaprathkri bhavati | ato 'tra sthlatva yuktam iti bhva ||MT_3,15.5|| @<#7 d[]>@ anubhtny apmni jagati vyomarpii / pthvydni na santy eva svapnasakalpayor iva //MU_3,15.6// "vyomarpii" cinmtrkasvarpe | "jagati" | kayor "iva" | "svapnasakalpayor iva" | svapne sakalpe ca "anubhtny api pthvydni" | yath "na santi" | tathety artha ||MT_3,15.6|| piagrha sad ity asmin vijnkarpii / marunady jalam iva na sambhavati kutracit //MU_3,15.7// grahaa "grha" | piavat grha "piagrha" | "sad iti" "piagrha"*<@<8>@>* sadvyavahrahetu piagrha | "vijnkarpii asminn" anubhyamne | bhavati | "kutracit" kutrpi | leena "sambhavati" | atra dntam ha "marunadym" iti ||MT_3,15.7|| @<#8 gr[]ha>@ nanv asatsvarpe jagati dyat katha bhti ity | atrha jagaty apiagrhe 'smin sakalpanagaropame / marau sarid ivbhti dyat bhrntirpi //MU_3,15.8// avidyamna piavat grha yasya | tasmin "apiagrhe" | "sakalpanagaropame" sakalpollikhitanagarasade | "'smin jagati dyat" dyabhva | "bhrntirpi" mithyjnarp | "bhti" vilasati | k"eva" | "marau" marudee | "sarid iva" ||MT_3,15.8|| bhramarpatvensadrpasya jagata svapnavat tuldepraa*<@<9>@>* kathayati svapndrieva jagat tuldeau na kaucana / pritau kalanonmukt dyarr vyoma kevalam //MU_3,15.9// "svapndrieva" svapndrivat | "jagat tuldeau pritau na" bhavata | gurutvasysadrpatvt "tul"praa | vistrasysadrpatvt "de"praa | etac*<@<10>@>* ca svapndau sarvaprattisiddham eveti tasya dntat | phalitam ha "kalane"ti | "kalanonmukt" dyatvkhyakalanmukt ||MT_3,15.9|| @<#9 va[t] tu #10 eta<>[c]>@ varjayitvjavijtajagacchabdrthabhvanm / jagadbrahmakhaabdnm*<@<11>@>* arthe nsty eva bhinnat //MU_3,15.10// "ajai" citsvarpajnanyai | "vijt" svnubhavaviaykt | "jagacchabdrthabhvan" | "jagad" iti "abdasya" | tad"arthasya" ca "bhvan"nusandhna | t "ajavijtajagacchabdrthabhvan varjayitv" parityajya | "jagadbrahmakhaabdnm arthe bhinnat" bhedo | "nsty eva"*<@<12>@>* | paryyarp evaite abd ity artha | ajasyjtatattvatay jagata karpatva na siddham iti jagatsatyatvanihy tadbhvany parityga ukta ||MT_3,15.10|| @<#11 jaga(ccha)dbra #12 sty() eva>@ ida tv acetyacinmtrabhnor bhna nabha prati / tath skma yath megha prati sakalpavrida //MU_3,15.11// "tu" viee | "acetyacinmtrabhno" cetyditacitsryasya | "bhnam" bhsa | "ida" jagat | "nabha prati" bhykpekay | "tath" tena prakrea | "skma" bhavati | "yath megha prati" jgraddameghpekay | "sakalpavrida" svavikalpollekhita megha skmo bhavati ||MT_3,15.11|| yath svapnapura svaccha jgratpuravara prati / tath jagad ida svaccha sakalpitajagat prati //MU_3,15.12// "yath" laukikabuddhy | "jgratpuravara prati svapnapura svaccha" kevalbhsarpatvena sthlatkhyamalarahita | bhavati | "tath" jnidy | "ida" jgraty anubhyamna | "jagat" | "sakalpitajagat prati svaccha" sakalpkhyamalarahitauddhacinmtrarpatvt nirmala bhavati | yady api jnina svapnapuram api tdam eva tathpy ajabodhanrtham evam uktam ||MT_3,15.12|| tasmd acetyacidrpa*<@<13>@>* jagad vyomaiva kevalam / nyau vyomajagacchabdau paryyau viddhi cinmayau //MU_3,15.13// "tasmt" prvoktt heto | "acetyacidrpa" uddhacinmtrarpa | "jagat" | "kevala vyomaiva" bhavati | phalitam ha "nyv" iti | ata "nyau" piagrhbhvena nakicidrpau | "cinmayau" citsvarpau | "vyomajagacchabdau paryyau viddhi" ekrthavcakatvt ||MT_3,15.13|| @<#13 ac(i)etya>@ vakyamavttntkkay prvoktam upasaharati tribhi tasmn na kicid utpanna jagaddha dyakam / ankhyam anabhivyakta yathsthitam avasthitam //MU_3,15.14// "tasmt" cidekamayatvt heto | "jagaddi dya kicit" leenpi | "utpanna na" bhavati | kathambhta | "ankhya" nmnarham | atra hetutvena vieaam h"nabhivyaktam" indriygocaram | anyarpatvena anabhivyaktasya hi nmyuktam | nanu tarhi aprvatva jagata syd ity akya vieaam h"vasthitam" iti | "avasthita" tihat | katha | "yathsthita" | yathaiva prva tathaiva | na tv aprvatayety artha | yath prva sarpatay jt rajju tata rajjutay jtpi prvavad eva tihati | na tv anyarpat prpnoti | tathety bhva ||MT_3,15.14|| jagad eva mahka cidkam abhittimat / tad deasyumtrasya tuly cpraprakam //MU_3,15.15// "jagat"*<@<14>@>* "cidkam eva" bhavati | kathambhta "cidka" | "mahka" bhykpekay*<@<15>@>* mahattvt mahkkhyyuktam | puna kathambhtam | "abhittimat" | jvdiprapaca tattaddharmdhratay "bhitti" | tadrahitam | phalitam ha "tad" iti | ata "tat" cidkamaya jagat | gurutvbhvena vaipulybhvena c"umtrasya deasya tuly cprakam" bhavati | praakri na bhavati ||MT_3,15.15|| @<#15 k[]pe>@ tad eva puna viinai karpam evccha piagrahavivarjitam / vyomni vyomamaya citra sakalpapuravat sthitam //MU_3,15.16// "karpam eva" nakicidrpam eva | "accha" uddhabodhasvarpa | "piagrahavivarjitam" | "pia"vat ya*<@<16>@>* "graha" | tena "varjitam" | yukta ckasya piagraharahitatva | "vyomni" cidke | "vyomamaya" cidkamaya*<@<17>@>* | "citram" lekhya | "sakalpapuravat" sakalpollikhitapuravat | "sthitam" vyavatihamna | sakalpapurasya ckamayatva tuldeprakatva ca yuktam eveti siddha sarvasya jagata vivakita atyantbhva | yac cotpatti prvam ukt spy anutpattikalpatventyantbhvasyaiva sdhanti na prvparavirodha ||MT_3,15.16|| @<#16 y<>[a] #17 ci(tra)d>@ atha jagata tuldedyaprakatvasdhaka mahvttnta vttntakmn prati kpay kathayati atreda maapkhyna u ravaabhaam / nisandeho*<@<18>@>* yathaio 'rtha*<@<19>@>* citte virntim eyati //MU_3,15.17// tvam | "atra" jagato dedyaprakatve | "maapkhyna" | maapeti nmn prasiddham khyna "maapkhyna" | "u" | kathambhta | "ravaabhaa" ravarham ity artha | tata kim ity | atrha "nisandeha" iti | "yath" yena | "nisandeha" sandehn nikrnta | "ea" prvokta | "artha" | "citte" tvaccitte | "virntim eyati" ||MT_3,15.17|| @<#18 deh[o] #19 thai<->[o ']rtha>@ tvarayvia*<@<20>@>* rrma maapkhyna prati rvasiha prrthayati sadbodhavddhaye brahman samsena vadu me / maapkhynam akhila yena bodho vivardhate //MU_3,15.18// jagata tuldeprakatvajna "sadbodha" | tasya "vddhaye" | phalitam ha "yene"ti | "yena" uditenety artha ||MT_3,15.18|| @<#20 tvar[ay]>@ rvasiha maapkhynam eva kathayati abhd asmin mahphe kulapadmo viksavn / padmo nma npa rmn bahuputro 'tikoavn*<@<21>@>* //MU_3,15.19// "asmin mahphe padmo nma npa abht" | tasyaiva nnvidhni vieany ha "kule"ti | "viksavn kulapadma" | padmasya ca vikso yukta | "padma"abdo 'tra lakaay rehavcaka | "atikoavn" bahubhgrayukta ||MT_3,15.19|| @<#21 k[o]a>@ marydplane 'mbhodhir dviattimirabhskara / kntkumudincandro doathutana //MU_3,15.20// "ambhodhe marydaplana" prasiddham eva | "kntkumudincandra" | "candratvam"*<@<22>@>* asya tadviksakritvena | "doathutanatva" doatdhakatvena ||MT_3,15.20|| @<#22 kumudin[candra] [candra]tvam>@ merur vibudhavndn yaacandrodbhavrava / sara sadguahasn kalkamalabhskara //MU_3,15.21// "vibudh" pait | ta eva vibudh dev | te | "meru" bahukcanapradatvenrayatvena ca meruparvatasada | "yaa" iti | "yaacandrodbhave 'rava" samudra | "sadgua"rp "hasn sara" | "kal" eva "kamalni" | te viksapradatvena "bhskara" ||MT_3,15.21|| travmbhodapavano mattamtagakesar / samastavidydayita sarvcaryagukara //MU_3,15.22// "trava" atrusamha | sa ev"mbhoda" megha | tasya "pavana" nakritvt | "mtag" atra atrusen y vivakit | "samast" y "vidy"rp nyik | ts "dayita" pati | "sarve" ca te "carya"bht "gu" | tem "kara" utpattisthnam ||MT_3,15.22|| rrisgarakobhavilasanmandarcala / vilsapupaughamadhu saubhgyakusumyudha //MU_3,15.23// "r" ca te "'raya" | tadrpa ya "sgara" | tasya "kobhe vilasan mandarcala" | "vils" vibhram eva | "pupi" | te ya "ogha"*<@<23>@>* | tasya "madhu" vasanta | viksakritvt | "saubhgyena" subhagabhvena | "kusumyudha" kma ||MT_3,15.23|| @<#23 ya (viksakritvt) ogha>@ lllatlsyamarut shasotsavakeava / saujanyakairavaa durlllatiknala //MU_3,15.24// "ll" iva "lat" | tasy "lsye" nartane | "marut" | llyukta ity artha | "shasam" eva hithitnapeka karma*<@<24>@>* eva | "utsava" maha | tasya "keava" viu | tasya hiraykhydivadhashasakritvd upamnatva | "saujanyam" eva "kairava" | tasya viksakritvt "a" candra | "durlllatikn" dhakatvd "anala" agni ||MT_3,15.24|| @<#24 karm[a]>@ tasyst subhag bhry ll nma vilsin / sarvasaubhgyavalit kamalevoditvanau //MU_3,15.25// "tasya" padmkhyasya rja | "ll nma bhry" llkhy bhry"st" | asy vieany ha "subhage"ti | "subhag" praastarpayukt | "vilsin" vilsayukt | "sarvasaubhgyai valit" bharit"vanau" bhmau | "kamalevodit" utpann ||MT_3,15.25|| sarvasampattivalit llmadhurabhi / snandamandacalit dvityenddayasmit //MU_3,15.26// "lle"ti | "llay madhura bhi" | "snande"ti | "snanda manda calita" yasy*<@<25>@>* | s | "dvitye"ti | "dvityenddaya"bhta "smita" yasy | s ||MT_3,15.26|| @<#25 sy[]>@ alaklimanohrivadanmbhojalin*<@<26>@>* / tg karikgaur jagameva sarojin //MU_3,15.27// "alakly" "manohri" yat "vadanmbhoja"*<@<27>@>* | tena "lin" | "tg" iirg | "karike"ti | "karik"vad "gaur" | k"eva" | "jagam" sacri | "sarojinva" | sarojiny api "alimanohri" "ambhojalin tg karikay gaur" bhavati ||MT_3,15.27|| @<#26 al[a]k #27 bho[j]a>@ latvilsakundaughahsin rasalin / prablahast puphy madhurr iva dehin //MU_3,15.28// "lin"*<@<28>@>* grasulin | "prable"ti | prablavat "hastau" yasy | s | "pupe"ti | "pupair" bharaabhtai pupair | "hy" | k"eva" | "dehin" mrtimat | "madhurr iva" | spi "kundaughai hsin" | "rasena" vasantarasena | "lin" ca bhavati | ea samnam ||MT_3,15.28|| @<#28 (alakly manohri yat vadanmbhoja tena lin tg) >@ avadt tanu puy janathldadyin / gageva g gat devanad hasavilsin //MU_3,15.29// "avadt tanu" sitg | "puy" bhgyavat | "janate"ti | "janaty hldadyin" | "hase"ti | "hasa"vat "vilsa"yukt | k"eva" | "g" bhmi | "gat" | "devanad gageva" | spi tdy eva bhavati ||MT_3,15.29|| tasya bhtalapupeo sakalhldadyina / paricary cira kartum*<@<29>@>* any ratir ivodit //MU_3,15.30// "pupeo" "rate" "paricary kartu" yuktatvt etad uktam ||MT_3,15.30|| @<#29 rtu<>m>@ sargntalokena tasy satgun ha udvigne prodvign mudit mudite samkulkulite / pratibimbasam knt sakruddhe kevala bht //MU_3,15.31// s "knt" | tasyeti ea | tasya rja | "pratibimbasam"st | kathambht | tasmin pr"odvigne" sati | "prodvign" | tasmin "mudite" sati | "mudit" | tasmin sam"kule" sati | "samkul" | tasmin "sakruddhe" sati | "kevala bht" | etvanmtreaiva "kevala" s viruddhsd iti bhva | iti ivam ||MT_3,15.31|| iti rbhskarakahaviracity rmokopyakym utpattiprakarae pacadaa sarga || 3,15 || o tasya rja tay rjy saha krm ha bhtalpsaras srdham ananyavanitpati / aktrimapremarasa sa reme kntay tay //MU_3,16.1// "sa" rj | "tay" llkhyay | "kntay sahktrima premarasa" yatra tat "aktrimapremarasa" | vakyameu*<@<1>@>* sthneu vakyamai krvieai | "reme" | "tay" kirpay | "bhtalpsaras" | "sa" kathambhta | "ananyavanitpati" nnyavanity pati | tasym eva rata ity artha ||MT_3,16.1|| @<#1 []eu>@ krsthnny ha udynavanagulmeu tamlagahaneu*<@<2>@>* ca / pupamaapatalpeu latvalayasadmasu //MU_3,16.2// "udynavaneu" vihitni yni "gulmni" vemni | teu | "pupe"ti | "pupai" ktni yni "maapatalpni" | teu | "maapa" janraya | "latvalayasadmasu" latmaalagheu ||MT_3,16.2|| @<#2 l<>[a]ga>@ pupntapuraayysu pupasambhravthiu / vasantodynadolsu krpukariu ca //MU_3,16.3// "pupai" racit y "antapuraayy" | tsu | "pupe"ti | "pupasambhrea" pupasamhena yukt "vthya"*<@<3>@>* mrg | tsu | "vasante"ti | "vasante" racit "udynadol" | tsu ||MT_3,16.3|| @<#3 v[]>@ candanadrumaaeu santnakataleu ca / kadambanimbageheu pribhadrodareu ca //MU_3,16.4// "a" samh | "santnak" drumavie | "kadambe"ti | "kadambanimba"taleu racitni yni*<@<4>@>* "gehni" | teu | "pribhadre"ti | "pribhadr" vkavie ||MT_3,16.4|| @<#4 y<>[ni]>@ ailakandarakaccheu vtyanapureu ca / sarittaakaapreu vraoparisadmasu //MU_3,16.5// "ailakandareu" sthit ye "kacch" | teu | "vtyane"ti | "vtyana"yuktni ca tni "puri" ghoparighi | teu | "sarid" iti | "sarittan" ye "kaapr" samh | teu | "vrae"ti | "vraopari"kteu "sadmasu" ||MT_3,16.5|| grme turaharmyeu latmaapakeu ca / hemamandiravkeu muktmikyabhittiu //MU_3,16.6// "turaharmyeu" talagheu | "heme"ti | "hemamandiro"pariropit ye "hemamandiravk" | teu | "mukte"ti | "muktmikyai" racit "bhittaya" ye gh | teu ||MT_3,16.6|| vikasatkundamandramakarandasugandhiu / vasantavanajleu kjatkokilamliu*<@<5>@>* //MU_3,16.7// "vasante" pupitni yni "vanajlni" | teu | "vikasad" iti "kjad" iti ca vieaadvaya "vasantavanajlev" ity asyaiva ||MT_3,16.7|| @<#5 k<>[j]at>@ nnratnatn ca sthaleu*<@<6>@>* mdudptiu / nirjhareu tarattrakarsravariu //MU_3,16.8// "nn" ca tni "ratna"bhtni "tni" | te | "sthaleu"*<@<7>@>* kathambhteu | "mdudptiu" kamalev ity artha | "nirjhare"ti | "nirjhareu" kathambhteu | "tarad" iti | "taranta" utthitavanta ye "tr" udbha | "kar" jalaka | tem "sra" dhrsr | ta "varanti" | tdeu ||MT_3,16.8|| @<#6 sth<>[a] #7 sth<>[a]>@ ailn hemamikyailphalahakeu*<@<8>@>* ca / devarimunigeheu drapuyrameu ca //MU_3,16.9// "ailn hemamikyo"tpattisthnabhtni yni "ilphalahakni" | teu ||MT_3,16.9|| @<#8 la(na)ha>@ kumudvatu phullsu*<@<9>@>* smersu nalinu ca / vanasthalu phullsu phullstpalinu*<@<10>@>* ca //MU_3,16.10// "smersu" phullsu ||MT_3,16.10|| @<#9 [phu] #10 (ph)phull>@ krsthnny uktv krprakrn ha prahelikbhir khynais tathaivkaramuibhi / apadair bahddyotais tath ghacaturthakai //MU_3,16.11// "khynai" vttntakathanai | "akaramuibhi" krvieai ||MT_3,16.11|| nakkhyyikbhi ca lokair bindumatbhramai / deabhvibhgai ca nagaragrmaceitai //MU_3,16.12// "nake"kt y "khyyik" | tbhi | "bindumatbhramai" krvieai | "dee"ti | "deabh vibhgai" vibhgakaraai | "nagare"ti | "nagaraceitai grmaceitai" ceti yojyam ||MT_3,16.12|| sragdmamlyavalanair nnbharaayojanai / llvilolacalanair*<@<11>@>* vicitrarasabhjanai //MU_3,16.13// "valanai" parivartanai | "nne"ti | "nnbharan yojanai" anyo'nya*<@<12>@>* sayojanai | "lle"ti | "llay vilolni" yni "calanni" gamanni | tai kathambhtai | "vicitre"ti | "vicitr" nnvidhn | "rasn" grdn | "bhjanai" ptrai ||MT_3,16.13|| @<#11 ca[la]nair #12 any[o]>@ rdrakramukakarpratmbldalacarvaai / phullapupalatkujadehagopanakharvaai //MU_3,16.14// "carvaai" carvitai | "phulle"ti | "phullapup" ca t "lat" | ts yni "kujni" | teu | "dehagopan" arraguptikaraa | tadartha yni "kharvani"*<@<13>@>* hrasvbhavanni | tai ||MT_3,16.14|| @<#13 [kha]rva>@ samlambhanallbhir dolrohaavibhramai / ghe kusumadolbhir anyo'nyndolanakramai //MU_3,16.15// "samlambhana" agargakaraam | "anyo'nye"ti | "anyo'nya" parasparam | "ndolanam"*<@<14>@>* dolkampana | tasya "kramai" ||MT_3,16.15|| @<#14 [n]do>@ nauynayugyahastyavadntordigamgamai / jalakelivilsena parasparasamukaai //MU_3,16.16// "nauyna" ca "yugya"bhtair vhanabhtai | "hastyavadntordibhi" | "gamgam" ca | tai | "dnto" valvnda | "paraspare"ti | "parasparam" anyo'nya | "samukani" secanni | tai ||MT_3,16.16|| nttagtakallsyatavodbhaavttibhi / sagtakai sakathanair vmurajavdanai //MU_3,16.17// "nttdy" y "udbha" udrikt | "vttaya" vypr | tbhi ||MT_3,16.17|| punar api krsthnny ha udyneu sarittravkeu vanavthiu / antapureu harmyeu teu teu tath tath //MU_3,16.18// "tath tath" prvoktai nnvidhai krvieai ||MT_3,16.18|| s bl sukhasavddh tasya praayin priy / ekad cintaym sa ubhasakalpalin //MU_3,16.19// "tasya" padmkhyasya rja | "praayin" patn | "s" llkhy*<@<15>@>* | "bl" | "ekad" ekasmin dine | "cintaym sa" cint ktavat | kathambht | "sukhasavddh" | puna kathambht | "ubhe"ti | "ubhasakalpena" vakyamena praastena sakalpena | "lin" ||MT_3,16.19|| @<#15 [l]l>@ ki cintaym sety | atrha prebhyo 'pi priyo bhart mamaia jagatpati / yauvanollsalakmvn katha syd ajarmara //MU_3,16.20// "mama esa bhart ajarmara" jarmarakhyadoarahita | "katha syt" kena hetun syd ity anvaya | "prebhya" jvebhya ||MT_3,16.20|| bhartrnena sahottugastan kusumasadmasu / katha svaira cira knt rameybdaatny aham //MU_3,16.21// "aha kntnena bhartr sahbdaatni katha rameya" kenopyena varaatni kr kurym ity artha ||MT_3,16.21|| tath yateya kramatas tapojapayamehitai / rajanaruc rj yath syd ajarmara //MU_3,16.22// ata ity adhyhryam | ato 'ha "tath tapojapayamehitai" karaabhtai | ato yatna karomi | "yath rajanaruci" candraprabh*<@<16>@>* | "rjjarmara syt" ||MT_3,16.22|| @<#16 Explikation ohne Bercks. des Bahuvrhi-Charakters!>@ jnavddhs tapovddhn vidyvddhn aha dvijn / pcchmi tvan maraa katha na syn nm iti //MU_3,16.23// "aha jnavddhn tapovddhn" tath "vidyvddhn dvijn iti tvat pcchmi iti" | kim "iti" | "n maraa katha na syt" kena hetun na syt ||MT_3,16.23|| tasy sakalpam uktv bhyaprayatnam ha athnyyu sampjya dvijn papraccha snat / amaratva katha vipr bhaved iti puna puna //MU_3,16.24// "atha" sakalpnantaram | "nyye"ty atra | parijanair iti ea | "puna punar" iti icchodrekadyotanaparam ||MT_3,16.24|| vipr uttara kathayanti tapojapayamair devi samast siddhasiddhaya / samprpyante 'maratva tu na kadcana labhyate //MU_3,16.25// "siddhasiddhaya" | "siddhn" siddhiyuktn | "siddhaya" | "tu" vyatireke ||MT_3,16.25|| dvijebhya svepsitsiddhi rutv punar api taccintm ha ity karya dvijamukhc*<@<17>@>* cintaym sa s puna / ida svaprajayaivu bht priyaviyogata //MU_3,16.26// "svaprajayaiva" | na tu taduktnusrea ||MT_3,16.26|| @<#17 kh<>[c]>@ ki cintaym sety | atrha maraa bhartur agre me yadi daivd bhaviyati / tat sarvadukhanirmukt sasthsye sukham tmani //MU_3,16.27// bhartmtidukhdarand iti bhva ||MT_3,16.27|| atha varasahasrea bhartdau mriyate yadi / tat kariye tath yena jvo gehn na ysyati //MU_3,16.28// "varasahasree"ti padam rdyotakam | "atha yadi"*<@<18>@>* " bhartdau" varasahasrnte "mriyate tat" tad | "tath" tam upya | "kariye yena jva" bhartjva | "geht na ysyati" ||MT_3,16.28|| @<#18 di (vara)>@ tata kim ity | atrha tadbhramd bhartjve 'smin nije uddhntamaape / bhartrvalokit nitya nivatsymi*<@<19>@>* yathsukham //MU_3,16.29// aha "tadbhramt" | bhartvalokate mm iti bhramt | "nitya" sad | "yathsukha nivartsymi"*<@<20>@>* | kathambhtha | "asmin bhartjve nije" svakye | "uddhntamaape" may sdhitenopyena sthite sati | "bhartrvalokit" vkit ||MT_3,16.29|| @<#19 vatsy #20 vatsy>@ adyaivrabhyaitadartha dev japti sarasvatm / japopavsaniyamair toa pjaymy aham //MU_3,16.30// "adyaiva" | na tu va | "etadartha" bhartjvasya svagehn nirgambhvrtham | "japti dev" svapratibh dev | " toa" prasdaparyantam | nanu japtyrdhanatay kuta rutam | japtiprasdd eveti brma | sarvatra japtiprasdasyaiva kraatvt | agre vakyama japtyupadea ca svapratibhkta jeya | yata yat yat llay kta ruta v tat svapratibhayaiva | yad api gurvdimukhena ryate tad api svapratibhayaiva | sarvatra svapratibhy sthitatvt ||MT_3,16.30|| cintnantara tatprayatna kathayati iti nicitya s ntham anuktvaiva*<@<21>@>* vargan / yathstra cacrogra tapo niyamam sthit //MU_3,16.31// "niyamam sthit"rit | ta vin tapaso vyarthatvt ||MT_3,16.31|| @<#21 ktv[ai](ve)va>@ tat tapa vieaadvrea kathayati trirtrasya trirtrasya paryante*<@<22>@>* ktapra / devadvijaguruprjavidvatpjparya //MU_3,16.32// "trirtrasya trirtrasye"ti vpsy dvitvam ||MT_3,16.32|| @<#22 pary<>[a]nte>@ snnadnatapodhynanityodyuktaarrik / sarvstikyasadcrakri kleakri //MU_3,16.33// "snndiu nityam udyukta" ceyukta | arra yasy | s | "sarve"ti*<@<23>@>* | "stikya" stikayogya | "klea" taporpa ||MT_3,16.33|| @<#23 *snndiu... sarveti*>@ yathkla yathodyoga yathstra yathkramam / toaym sa bhartram aparijtatatsthitim //MU_3,16.34// "aparijt" | "tasy" lly | trayam etat tapa karotty evarp "sthitir" | yena | sa ||MT_3,16.34|| trirtraatam eva s bl niyamalin / anratataponiham atihat kaaceay //MU_3,16.35// "anrate"ti | "anrata tapasi nih "yatra | tat | kriyvieaam etat | "kaaceay" rtritraynantara pradirpay dukhaday ceay ||MT_3,16.35|| atha japtiprasdam ha trirtr atentha pjit*<@<24>@>* pratimm it / tu bhagavat gaur vgdam uvca tm //MU_3,16.36// "atha" niyamnantaram | "vg" japti | "gaur" uddhasvarp | vgtvam asy vc mlakraatvena jeya | "pratimm it" ildipratimm rit | svay pratibhay pratimym bhsena tasy darana dattavn*<@<25>@>* iti bhva ||MT_3,16.36|| @<#24 t<> #25 Sic!>@ japty kathyamna vkyam ha nirantarea tapas bhartbhaktyatiyin / paritusmi te vatse gha varam psitam //MU_3,16.37// "nirantare"cchinnena ||MT_3,16.37|| japtivkya rutv rj t stauti jaya janmajarjvldhadoaaiprabhe / jaya hrdndhakraughanivraaraviprabhe*<@<26>@>* //MU_3,16.38// "aiprabhy dhadoa"nivrakatva*<@<27>@>* "raviprabhy" c"ndhakra"nivartakatva prasiddham eva ||MT_3,16.38|| @<#26 [hrd]ndha #27 niv>@ amba m trijaganmtas tryasva kpam imm / ida varadvaya dehi yad iha prrthaye ubham //MU_3,16.39// "kpa" dn | "ubham" iti "varadvaya"vieaam ||MT_3,16.39|| varadvayamadhye eka kathayati eka tvad videhasya bhartur jvo mammbike / asmd eva hi m ysn nijntapuramaapt //MU_3,16.40// varadvayamadhye "ekam" ida vara dehi | kim ity apekym ha "videhe"ti | "videhasya" mtasya | "m yst" m gacchatu ||MT_3,16.40|| dvitya kathayati dvitya tv mahdevi prrthaye 'ha yad yad / daranya varrthena tad me dehi daranam //MU_3,16.41// "dvityam" ida dehi | kim ity apekym ha "tvm" iti | he "devi" | "aha tv yad daranya prrthaye tad tva varrthena" varnurodhena | "darana dehi" ||MT_3,16.41|| varadvayam agktya japtya @<*****>@ 4. Prakaraa: Sthiti (4,1.1-4,24.19, 4,25.12-4,33.26) *<@<1>@>*o atha sthitiprakaraa vykhyyate | o pratyakjyoti kim api paramam bhvayitvtha deva dhytv citte bhavabhayahara rgaea vibhu ca / maulau ktv gurucaraayor dhlipuja ca k sthitykhye smin prakaraavare tanyate bhskarea //MU_4,1.0// evam utpattiprakarae nutpattirp jagadutpattim pratipdya tacchravaena ca tatra rrmam prattibhja nirvarya tadanantara yogya sthitiprakararambha karoti athotpattiprakarad anantaram ida u / sthitiprakaraa rma jta nirvakri yat //MU_4,1.1// athaabdo magalamtraprayojana | ida vakyamam | sthitiprakaraa kim | yat jta ravaamanananidadhysanaviaye*<@<2>@>* kta sat | nirvam brahmai tyantika laya karotti tdam | bhavati ||MT_4,1.1|| @<#1 Schreibersprche N17, 6: o nama ivya saccidnandasvarpya. N17: o namo nama o namo gurave o namo vighnahartre o nama sarasvatyai || #2 N17, 6: nidadhy; so auch M (II) ad 18,35 (p. 144).>@ sthitiprakaraam eva kathayati eva tvad ida viddhi dya jagad iti sthitam / aha cetydy ankram bhrntimtram asanmayam //MU_4,1.2// tvat tvam eva viddhi | anyat svayam eva jsyasti bhva | eva katham ity apekym ha idam iti | jagad iti | jagad iti nmadheyena sthitam | ida dyam purasphurat | dikriyviayo bhvajtam | aham itydi ca bhavati | kathambhtam | ankram bhrntimtram asanmaya ca ||MT_4,1.2|| akartkam anaga ca gagane citram*<@<3>@>* utthitam / adraka*<@<4>@>* snubhavam anidra svapnadaranam //MU_4,1.3// gagane cidke | citram lekhyam*<@<5>@>* iva | uditam prdurbhtam | kdk citram | akartkam kartrahitam | anagam nisvarpam | puna kim | svapnadaranam svapnadaranasvarpam | svapnadaranam kathambhtam | adrakam drarahitam*<@<6>@>* | snubhavam draranubhavaviayat*<@<7>@>* gatam | anidram nidrdodam*<@<8>@>* | atrlaukikatvakathanena*<@<9>@>* vismayakritve eva bhara kta ||MT_4,1.3|| @<#3 N17, 6: cittam #4 6: adraka; N17: adraya #5 N17: lekhyam; 6: lekham #6 6: adrakam drarahitam; N17: adraya draya #7 N17: anu; 6: nu #8 6: dodam; N17: do #9 N17, 6: laukitva>@ bhaviyatpuranirma citrasastham ivoditam / markanalatpbham*<@<10>@>* ambvvartavad*<@<11>@>* sthitam //MU_4,1.4// bhaviyatpurasya ca nakicidrpatva sphuam eva | markaasynalatvenbhsamna anala markanala | tasya ya tpa | tasybh yasya | tat | markao hi kam api phalavieam agnibhramea ghti | sthitam sthitiyuktam ||MT_4,1.4|| @<#10 6: tpbham; N17: tmbham #11 6: vartavad; N17: vartvad>@ sadrpam api*<@<12>@>* ninya teja sauram ivmbare / ratnbhjlam iva khe dyamnam abhittimat //MU_4,1.5// sadrpam cinmtrasratvt | ninyam nakicittvt | ambare hi saura teja sadrpam api*<@<13>@>* ninyam iva bhtti tasyopamnatvena grahaam ||MT_4,1.5|| @<#12 N17: pam (i)a()pi #13 6: api; N17: ipi>@ sakalpapuravat prauham anubhtam asanmayam / kathrthapratibhntma*<@<14>@>* na kvacit sthitam asti ca //MU_4,1.6// kathy anena kathyamny kathy | ya artha | tasya yat pratibhnam sphuraam | tadtma tatsvarpam | kath*<@<15>@>* ravaakle hi rotu tadartha pura iva pratibhti | na kvacit sthitam vicrsahatvt | asti ca pratibhsamnatvt ||MT_4,1.6|| @<#14 N17: bhntma; 6: bht #15 Von Verbalhandlung ru- (in ravaa) abhngiger Akkusativ Plural?>@ nisram apy*<@<16>@>* atvntasra svapncalopamam / bhtkam ivkrabhsura nyamtrakam*<@<17>@>* //MU_4,1.7// nisram piagrahbhvt | atvtiayenntasram cinmtrasratvt | krabhsuram*<@<18>@>* nlarpayuktkrabhsvaram ||MT_4,1.7|| @<#16 N17: ap(i)y #17 N17; 6: ra #18 N17: bhsuram; 6: bhsvaram>@ aradabhram ivgrastham alakyakayam kayi / varo vyomatalasyeva dyamnam avastukam //MU_4,1.8// spaam ||MT_4,1.8|| svapnganratkram arthaniham anarthakam / citrodynam ivotphullam*<@<19>@>* arasa saraskti*<@<20>@>* //MU_4,1.9// arthaniham retasravkhyrthakriyratam | anarthakam prabhte dyamnatvt vthbhtam | puna kathambhtam | arasam svdarahitam api | saraskti saras ivkti yasya | tat | kim iva | utphulla citrodynam lekhyodynam | iva | tasypi*<@<21>@>* arasatve pi sarasktitvam prasiddham ||MT_4,1.9|| @<#19 N17: phullam; 6: phulam #20 N17, 6: kti #21 N17: tasy; 6: tath>@ prakam iva nisteja citrrknalavat sthitam / anubhtam manorjyam ivsatyam avstavam //MU_4,1.10// spaam ||MT_4,1.10|| citrapadmkara*<@<22>@>* iva srasaugandhyavarjitam / nye prakacita nnvaram krittmakam //MU_4,1.11// nye acetyacinmtrkhyy*<@<23>@>* nyabhittau | krita krayukta*<@<24>@>* | tm yasya | tdam ||MT_4,1.11|| @<#22 N17: dm(ta)*ka*ra. Silbe ra als rad-Zeichen. #23 N17: acety(i)a #24 N17, 6: akrita akra>@ paramrthena uyadbhir bhtapelavapallavai*<@<25>@>* / tata jaam asrtma*<@<26>@>* kadalstambhabhsuram*<@<27>@>* //MU_4,1.12// tata vyptam ||MT_4,1.12|| @<#25 N17: bhtapelava; 6: bhtale lava #26 6: jaasamrma; N17: jajum asr #27 6: stambha; N17: stambh*bh*su>@ sphritekaadyndhakracakrakavat tatam*<@<28>@>* / atyantam abhavadrpam api pratyakavat sthitam //MU_4,1.13// sphritekaasya dyni yni andhakracakraki | tadvat tatam | abhinayagamya cyam artha ||MT_4,1.13|| @<#28 6: vat tatam; N17: varttita>@ vr budbuda ivbhogi nyam anta sphuradvapu / rastmaka satyarasam avicchinnakayodayam //MU_4,1.14// rastmakam icchsvarpa jalasvarpa ca | satyarasa | satyasya cinmtratattvasya | rasa*<@<29>@>* yasya | tat | cinmtratattvenaiva*<@<30>@>* pui gatam ity artha ||MT_4,1.14|| @<#29 N17: sa; 6: sa #30 N17: mtratattve; 6: mtratve>@ nhra iva vistri ghta san na kicana / jaa nyspada nya kecit paramuvat //MU_4,1.15// kecit sthlabuddhn trkikm ||MT_4,1.15|| kicid bhtamayo stti sthita nyam abhtakam / ghyamam asadrpa nitama ivotthitam //MU_4,1.16// aya sasra kicit bhtamaya astti sthitam bhsamnam | etair vieaai samasta sthitiprakarartha saghyokta*<@<31>@>* | sthitiprakarae evarpy jagatsthiter vaktum iatvt*<@<32>@>* ||MT_4,1.16|| @<#31 N17: ghy(e)*o*kta #32 N17: iatvt; 6: iuvn>@ rrma pcchati*<@<33>@>* mahkalpakaye dyam ste*<@<34>@>* bja ivkuram*<@<35>@>* / pare bhya udety etat tata eveti ki vada //MU_4,1.17// iti kim etad eva kim asti atha v neti | vada kathaya ||MT_4,1.17|| @<#33 N17: rma pcchati; 6: rma uvca #34 1, 3: dyam ste; 6: dyam pte; N17: d(i)yam pte #35 N17, 1, 3, 6: akuram (neutr.)>@ evambodh kim aj*<@<36>@>* syur uta tajj iti sphuam / yathvad bhagavan brhi sarvasaayantaye //MU_4,1.18// evam prvalokoktarpa | bodha ye | te | td ||MT_4,1.18|| @<#36 N17: aj; 6: aj>@ rvasiha uttaram ha*<@<37>@>* idam bje kura iva dyam ste mahkaye / brte*<@<38>@>* ya param ajatvam*<@<39>@>* etat tasytiaiavt //MU_4,1.19// atiaiavt atimaurkhyt ||MT_4,1.19|| @<#37 N17: uttaram ha; 6: uvca #38 N17: brte; 6: bhte #39 6: ajatvam; N17: a(j)atvam>@ hetukathanam avayopadeyatvenha*<@<40>@>* spare ki tad asambaddha katham etad avstavam / viparto*<@<41>@>* bodha ea vaktu rotu ca maurkhyakt //MU_4,1.20// asambaddha tat kim bhavati | na kicid apty artha | etat avstavam asambaddha | katham bhavati | spare mukhe*<@<42>@>* ity | ea viparta bodha vaktu rotu ca maurkhyakt bhavati | etat anena hetun asambaddham bhavati iti vaktu vaktavyam | anena hetun etat avstava na bhavatti rotu paryanuyoga krya | anyath tayo maurkhyam eveti bhva ||MT_4,1.20|| @<#40 N17: deya; 6: dea #41 N17: parto; 6: pareto #42 N17, 6: sukhe>@ phalitam ha bjakle kura iva jagad ste*<@<43>@>* itha y / buddhi ssatpralprth*<@<44>@>* mh u katha kila //MU_4,1.21// ata ity adhyhryam | asatpralprth asatpralpasyevrtha yasy*<@<45>@>* | s | asatpralparpeti yvat | mh ja | katha kena hetun | hetvakathane mampi maurkhypta syd iti bhva ||MT_4,1.21|| @<#43 N17, 3 a.c., 6: ste #44 N17: pral*p*rth #45 N17, 6: yasy>@ bjam bhavet svaya dya cittdndriyagocara*<@<46>@>* / vaadhndi dhnydi yuktam atrkurodbhava //MU_4,1.22// cittdndriyagocara*<@<47>@>* | ata eva dyam vaadhndi tath dhnydi bjam bhavet | atra dhndirpe tath dhnydirpe bje | akurodbhava yuktam bhavati ||MT_4,1.22|| @<#46 N17: n*dr*iya #47 N17: n*dr*iya>@ manaahendriytta ya*<@<48>@>* khd atitarm api / bja tad bhavitu akta svayambhr jagata*<@<49>@>* katham //MU_4,1.23// mana aha yem | tni manaahni | tdni ca tnndriyi | tny attam | svayambh cinmtram ||MT_4,1.23|| @<#48 N17: ya()*t*; 1: ya; 3: yah; 6: yad #49 N17: jagata; 6: jana>@ kd api skmasya*<@<50>@>* parasya paramtmana / sarvknupalabhyasya kd bjat katham //MU_4,1.24// spaam ||MT_4,1.24|| @<#50 N17: kma*sya*>@ sat skmam asadbhsam asad eva hy ataddm / kd bjat tatra bjbhve kuto kura //MU_4,1.25// sat api yat cinmtrkhya vastu | ataddm na tasmin dk yem | te | tdm | cinmtrajnarahitnm iti yvat | asad eva bhavati | atra hetum ha | asadbhsam iti | asadvat bhsa yasya | tat | tdam | atrpi hetutvena vieaam ha skmam iti | skmatvd asadbhsatvam*<@<51>@>* | asadbhsatvd asattvam ity artha | tatra tasmin cinmtrkhye vastuni | bjat kd bhavati | na bhavati | sthlasyaiva bjatvayogd ity artha | bjbhve akura jagadkhya akura | kuta bhavati | naiva yukta ity artha ||MT_4,1.25|| @<#51 N17: satva(sa)m>@ gagangd api svacche nye tatra pare pade / katha santi jaganmerusamudragagandaya //MU_4,1.26// gagangt svacchatva jykhyamlinyarahitatvt jeyam ||MT_4,1.26|| nakicid yat katha kicit tatrste vastv avastuni / asti cet tat katha tatra vidyamna na dyate //MU_4,1.27// yat cinmtram | bhyntakarattatvt nakicid bhavati | tatra tasmin | avastuni nakicidrpe cinmtre | indriyagamyatvena*<@<52>@>* kicidrpa vastu jagadkhya vastu | katham ste | tathpi cet asti tatra vidyamna katha na dyate | tarhi vidyamnatvam evsya yukta syd iti bhva | nanu jagata vidyamnatva katha nsti iti cet | vicrsahatvn nstti brma | yo hi vicra sahate tasyaiva vidyamnatvam | yath rajjusarppekay rajjo ||MT_4,1.27|| @<#52 N17: tve*na*>@ nakicidtmana kicit katham eti kuto tha v / nyarpd ghakj jto dri kva kuta kad*<@<53>@>* //MU_4,1.28// prvalokavykhyayaiva gatrtho ya loka*<@<54>@>* ||MT_4,1.28|| @<#53 N17: *ka*d #54 6 om.: prva -> loka>@ pratipake katha kicid ste chytape yath / katham ste tamo bhnau katham ste hime*<@<55>@>* nala //MU_4,1.29// kicit kim api | pratipake katham ste | pratipake avasthna kasypi na yuktam iti bhva | vieeaitad eva darayati cchyetydi ||MT_4,1.29|| @<#55 N17: *hi*me>@ merur ste katham aau kuta kicid anktau / tadatadrpayor aikya kva cchytapayor iva //MU_4,1.30// dntni vieatayoktv drntikam api tattayaiva kathayati kuta kicid iti | kicit indriyagamyatvt kicidrpa jagat | anktau indriygamyatvenkrarahite cinmtre | kuta na yuktam etad iti bhva | nanv ekatve na bjkuratvam anayor astty atrha tadatad iti | tadatadrpayo atyantabhinnayo ||MT_4,1.30|| skre vaadhndv akuro stti yuktimat / ankre mahkra jagad astty ayuktimat //MU_4,1.31// spaam ||MT_4,1.31|| dentare yac ca narntare ca buddhydisarvendriyaaktyadyam / nsty eva tattadvidhabuddhibodhe nakicid ity eva tad ucyate ca //MU_4,1.32// dentare ca asmin dee anyasmin dee ca | narntare ca tvayi anyeu nareu ca | klasypy etad upalakaam | tena klntare cety*<@<56>@>* api jeya | tenyam artha | buddhydn sarvendriyaaktn cdya yat vastu | dentare narntare ca tattadvidhabuddhibodhe | tattadvidh tattatprakr | y buddhaya*<@<57>@>* | ts ya*<@<58>@>* bodha | tatra | nsti*<@<59>@>* | tadviayo nstti yvat | paitai*<@<60>@>* tat nakicid ity eva ucyate kathyate ||MT_4,1.32|| @<#56 N17: *tvayi -> ce*ty #57 N17: y()a #58 N17: ya; 6: ye #59 N17, 6: narsti #60 N17: p(i)a>@ tata kim ity atrha kryasya tat kraatm praytam vaktti yas tasya vimhabodha / kair nma tatkryam udeti tasmt svai kraaughai sahakrirpai //MU_4,1.33// tat nakicid iti nmrha vastu | kryasya kraatm*<@<61>@>* praytam bhavati | iti ya vakti | tasya vimhabodha bhavati | nsau tajja iti bhva | sahakrikrabhvena*<@<62>@>* tasya kraat nivrayati tatkryam iti | svai nijai | sarvasya nakicidrpacinmtrasvarpatvena*<@<63>@>* sahakrikraasatt nstti bhva ||MT_4,1.33|| @<#61 N17: ()*at* #62 N17: **bh #63 N17: rpa*ci*nm**trasva>@ etena siddha siddhnta sargntalokena kathayati durbuddhibhi kraakryabhva sakalpita dratare vyudasya / yad eva tat satyam andimadhya jagat tad eva sthitam ity avehi //MU_4,1.34//*<@<64>@>* durbuddhibhi kubuddhiyuktai | sakalpita svasakalpenollikhitam | na tu paramrthasanta kryakraabhva jagadbrahmaviaya kryakraabhvam | vyudasya parityajya | tvam iti avehi satyatay nicinu iti | kim iti | andimadhyam dimadhyayor api skitvena sthitatvt dimadhyarahitam | yat eva | tat prasiddham | satyam satyabhtam cinmtrkhya vastu asti*<@<65>@>* | tad eva na tu tatkryam*<@<66>@>* | jagat asti | iti ivam*<@<67>@>* ||MT_4,1.34|| @<#64 Kolophon Mla (6): sthitiprakarae janyajanakanirkaraa nma sarga ||1|| #65 6: asti; N17: (sa)sti #66 6: kryam; N17: kar #67 6 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky*<@<68>@>* janyajanakanirkaraa sthitiprakarae prathama sarga ||1|| @<#68 N17, 6: mokopyaviracity>@ vasiha*<@<1>@>* uvca athaitadabhyupagame vacmi vedyavid vara / samastakalantte mahcidvyomni nirmale //MU_4,2.1// jagaddyakuras tatra yady asti tad asau tad / kair ivodeti kathaya kraai sahakribhi //MU_4,2.2// he*<@<2>@>* vedyavid vara | athham etat bjatvam | agktya | vacmi kathaymi | ki vakty apekym ha samasteti | samastakalantte sarvakryakraabhvdikalantte | nirmale cetykhyamaldite | sahakribhi kraai sahakrikraai | yugmam ||MT_4,2.1-2|| @<#1 6: rva #2 6: o he>@ sahakrikranm abhve vkurodgati / vandhykany ca deha na kadcana kenacit //MU_4,2.3// vabda pdaprartha | caabda samuccaye ||MT_4,1.3|| sahakrikranm abhve yac ca voditam*<@<3>@>* / mlakraam evtm tat svabhve sthita tath //MU_4,2.4// yat ca jagadkhya kryam | sahakrikranm abhve uditam krat anyatay prdurbhtam bhavati | tat tath tena prakrea | svabhve svasvarpe | sthitam | mlakraam tm mlakraabhta tmaiva bhavati | na kryam | sahakrikraasambhava eva kryatvadarant*<@<4>@>* ||MT_4,1.4|| @<#3 N17: v(e)*o*di #4 N17: rya*tva*dar>@ sargdau sargarpea brahmaivtmani tihati*<@<5>@>* / yathsthitam ankra kva janyajanakakrama //MU_4,2.5// sargdau cetyonmukhatsamaye ||MT_4,1.5|| @<#5 6: ha; N17: a>@ atha pthvydayo nye v kuto py gatya kurvate / sahakrikraatva tat prvaivtra da //MU_4,2.6// prv daeti | sarggame y da asti s eva sahakryabhimatapthvydygame*<@<6>@>* py astty artha ||MT_4,1.6|| @<#6 6: sahakryibhi>@ phalitam ha tasmt pare jagac chntam ste tat sahakraai / vin prasaratty uktir blasya na vipacita //MU_4,2.7// tasmt tato heto*<@<7>@>* | jagat pare ntam bjatvena sthitam asti | sahakraai sahakrikraai vin | tat prasarati ity ukti blasya mrkhasya | bhavati | vipacita paitasya | na bhavati ||MT_4,1.7|| @<#7 N17, 6: to>@ paramaphalita kathayati tasmd rma jagan nsn na csti na bhaviyati / cetankam evccha kacatttham ivtmani //MU_4,2.8// he rma | tasmt jagat nst na csti na ca bhaviyati sahakrikrabhvt | puna kim etat sphuratty | atrha cetaneti | accham cetyarahita | cetankam cinmtrkam | tmani ittham jagadrpea | sphurati iva kacati iva ||MT_4,1.8|| atyantbhva evsya jagato vidyate yad / tad brahmedam akhilam iti sad rma nnyath //MU_4,2.9// anyath asat ||MT_4,1.9|| nanu prgabhvdir eva katha ntrsti | kim atyantbhvenety | atrha prvapradhvasannyonybhvair*<@<8>@>* yad upamyati / antam eva tac citte na myaty eva tad yata //MU_4,2.10// prvapradhvasannyonybhvai*<@<9>@>* prgabhvena pradhvasbhvena anyonybhvena ca | yat myati tat antam eva bhavati | yata tat vastu | citte manasi | na myati saskratvena sthitatvt | tasmd atyantbhva evtra yukta iti bhva ||MT_4,1.10|| @<#8 N17, 6: pradhvasin #9 N17, 6: pradhvesan>@ atyantbhvam evto jagaddyasya sarvad / varjayitvetar yuktir nsty evnarthasakaye*<@<10>@>* //MU_4,2.11// jagaddyasytyantbhva eva jagadrpasynarthasya kaye yukti nnyat kicid iti pirtha ||MT_4,1.11|| @<#10 6: nsty ev; N17: nste v>@ cidkasya bodho ya jagaddti yat sthitam / aya so ham ida rplokacittakaldy api //MU_4,2.12// ida jagaddti yat sthitam asti | ayam cidkasya bodha eva bhavati | nnyat | diabdena pralayasya grahaam | jagaddti vieea*<@<11>@>* kathayati aya so ham itydi | cittakal manaskra ||MT_4,1.12|| @<#11 N17: vieea; 6: vieaa>@ idam arkdi pthvydi tatheda vatsardi ca / aya kalpa kaa*<@<12>@>* cyam ime maraajanmane //MU_4,2.13// spaam ||MT_4,1.13|| @<#12 1, 3: kalpa kaa; N17, 6: kalpakaa>@ aya kalpntasarambho mahkalpnta ea sa / aya sa sargaprrambho bhvbhvakramas tv asau //MU_4,2.14// spaam ||MT_4,1.14|| lakmni kalpnm im brahmakoaya*<@<13>@>* / ime brahmendranicay im vivdiaktaya //MU_4,2.15// vivdirp aktaya vivdiaktaya ||MT_4,1.15|| @<#13 1: koaya; N17, 3, 6: keaya>@ ete ceme pariat ime bhya upgat / imni dhiyajlni deaklakal im*<@<14>@>* //MU_4,2.16// ete ime pariat mt ||MT_4,1.16|| @<#14 6: im>@ upasahra karoti mahcitparamkam anvttam anantakam / yath prva sthita ntam ity eva kacati svayam //MU_4,2.17// anvttam vttirahitam | anantakam antarahitam | ntam svasmin svarpe eva sarvad nilnam | mahcitparamkam | iti anena prakrea | evam jagadrpea | kacati sphurati ||MT_4,1.17|| paramusahasrabhsa et mahcite / svabhvabht evntasthit nynti ynti no //MU_4,2.18// mahcite antasthit*<@<15>@>* | ata eva svabhvabht | paramo ya sahasra | tatparim bhsa dptaya | et sargaparampar*<@<16>@>* | na ynti no ynti sad sthitatvt ||MT_4,1.18|| @<#15 N17, 6: antasthita #16 6: paraparampar>@ svayam anta camatkro yas samudgryate cit / tat sargabhnam bhtdam bhrpa na ca bhittimat //MU_4,2.19// cit cinmtrea | antasthita*<@<17>@>* ya camatkra svarpaparmararpa svda | bahi samudgryate samyak udgryate | tat*<@<18>@>* ida samudgiraa | sargabhnam bhti | ida kathambhtam | bhrpam jnasvarpam | na bhittimat bhittirahitam ||MT_4,1.19|| @<#17 N17, 6: antasthita #18 N17: *tat*>@ nodyanti na ca nayanti nynti na ca ynti ca / mahilntarlekhn sannivea ivcal //MU_4,2.20// sarg*<@<19>@>* iti ea*<@<20>@>* ||MT_4,1.20|| @<#19 6: sarga #20 N17: ()a>@ ime sarg prasphuranti svata svtmani nirmale / nabhasva nabhobhg nirkr nirktau //MU_4,2.21// svata svabhvena ||MT_4,1.21|| dravatvnva toyasya spand iva sadgate / vart iva vmbhodher guino vthav gu //MU_4,2.22// prvalokadntatvenaiva yojyam ||MT_4,1.22|| *<@<21>@>*vijnaghana evaikam idam ittham iva sthitam / sodaystamayrambham ananta ntam tatam //MU_4,2.23// vijnaghane jnaikasvarpe cinmtratattve | idam jagat ||MT_4,1.23|| @<#21 Vgl. BU II 4,12>@ sahakrydihetnm abhve nyat jagat / svayambhr jyate ceti kilonmattakaphtktam //MU_4,2.24// unmattakaphtktam unmattapralpa ||MT_4,1.24|| sargntalokena phalita kathayati prantasarvrthakalkalako nirastanieavikalpatalpa / cirya vidrvitadrghanidro*<@<22>@>* bhavbhayo bhitabh prabuddha //MU_4,2.25//*<@<23>@>* tasmd ity adhyhryam | tasmt tvam bhava | kda ity apeky vieany ha pranta itydi | pranta brahmaikatvijnena prakarea nta | sarvrtharpa*<@<24>@>* kalaka yasya | sa | nirast nieavikalp eva talpam yena | sa | vidrvit drghanidr avidyrp drghanidr yena | sa | ata eva prabuddha samyagjnayukta | ata abhaya bhayarahita | iti ivam*<@<25>@>* ||MT_4,1.25|| @<#22 N17, 6: nidrvita #23 Kolophon Mla (6): iti rmokopye sthitiprakarae dvitya sarga ||2|| #24 N17: rv*rtha*r #25 6 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvitya sarga ||2||*<@<26>@>* @<#26 6: iti rbhskaraviracity sthitiprakarae sarga ||2||>@ rrma pcchati*<@<1>@>* mahpralayasargdau prathamo sau prajpati / smtytm jyate sarge smtytmaiva tato jagat //MU_4,3.1// *<@<2>@>*prathama prajpati uddhamanorpa brahm | smtytma smtirpam ||MT_4,3.1|| @<#1 6: o rrma uvca #2 6: o pra>@ rvasiha uttara kathayati*<@<3>@>* mahpralayasargdv evam etad raghdvaha / smtytmaiva bhavaty dau prathamo sau prajpati //MU_4,3.2// evam etat etat satyam evety artha ||MT_4,3.2|| @<#3 6 om.: uttara kathayati>@ tatsakalptma ca jagat smtytmaivam*<@<4>@>* ida tata / iti sakalpanagara sthitam prvaprajpate //MU_4,3.3// tatsakalptma smtisvarpaprajpatisvarpam*<@<5>@>* ||MT_4,3.3|| @<#4 6: tmavam #5 N17: (pra)smti>@ iti sthite pi s rma tasya prvaprajpate*<@<6>@>* / sthitir na sambhavaty eva nabhasva*<@<7>@>* mahdruma //MU_4,3.4// s smtirp ||MT_4,3.4|| @<#6 N17, 6: pate #7 1, 3: nabhasva; N17, 6: nabhasy eva>@ rrma pcchati*<@<8>@>* na sambhavati kim brahman sargdau prktan smti / mahpralayasammohair*<@<9>@>* nayati prksmti katham //MU_4,3.5// mahpralayasammohai mahpralayaktbhi mrcchbhi ||MT_4,3.5|| @<#8 6 om.: pcchati #9 N17: pr(ya)alaya>@ rvasiha uttara kathayati*<@<10>@>* prmahpralaye prja prve brahmdaya pur / kila nirvam yts te vayam brahmat gat //MU_4,3.6// nirvam*<@<11>@>* muktim ||MT_4,3.6|| @<#10 6 om.: uttara kathayati #11 6: nirva>@ prktany ka smtes smart tasmt kathaya suvrata / smtir*<@<12>@>* nirmlat yt smartur muktatay yata //MU_4,3.7// spaam ||MT_4,3.7|| @<#12 3: smtir; N17, 1, 6: smti>@ ata smartur abhve s smti kodetu ki katham / avaya hi mahkalpe sarve mokaikabhgina //MU_4,3.8// spaam*<@<13>@>* ||MT_4,3.8|| @<#13 6 om.: spaam>@ nnubhte nubhte ca svata cidvyomni y smti / s jagacchrr iti prauh dybhve hi citprabh //MU_4,3.9// svata na tu prajpatirpagraht | nnubhte prvnanubhte viaye | anubhte prvam anubhte viaye | cidvyomni y smti bhavati | s jagacchrr iti prauh bhavati | na prajpatismtir iti*<@<14>@>* bhva | kuta etad ity | atrha dyeti | hi yasmt | dybhve smtirpadybhve | citprabh eva bhavati | na prajpatiprabh ||MT_4,3.9|| @<#14 N17: tir i*ti*>@ athavlam anay smtikalpanay | yata citprabhaiva jagad astty abhipryenha bhti savitprabhaivccham andyantvabhsin / yat tad etaj jagad iti svayambhr iti ca sthitam //MU_4,3.10// andyantvabhsin sad bhtatvendyantvabhsarahit | savitprabh eva accha yat*<@<15>@>* bhti tat etat jagad iti sthitam bhavati | svayambhr iti ca sthitam bhavati | ata smte svayambhuva ca na kpi sattstti bhva ||MT_4,3.10|| @<#15 N17: *yat*>@ andiklasasiddha yad bhnam brahmao nijam / sa tivhiko deho virjo jagadkti //MU_4,3.11// andiklasasiddham satatasiddham | brahmaa cinmtratattvasya | yat nija svasambandhi | bhnam bhavati | sa virja virrpasya prajpate | tivhika deha bhavati | kathambhta | jagadkti*<@<16>@>* samastajagatsvarpa ||MT_4,3.11|| @<#16 N17, 6: kti>@ paramv idam bhti jagat sabhuvanatrayam / deaklakriydravyadinartrikramnvitam //MU_4,3.12// dravyam kriyviaya padrtha | paramvantas tribhuvanbhnam indrasya*<@<17>@>* nirvaprakarae vakyati*<@<18>@>* ||MT_4,3.12|| @<#17 6: bhuvanam in #18 Vgl. YV VII 13-14; M VI 170-171>@ paramum prati tatas tasyntas*<@<19>@>* tdg eva ca / bhti bhsvaritkra*<@<20>@>* tdggirikulvtam*<@<21>@>* //MU_4,3.13// tata tato heto | tasya paramvantarvartina tribhuvanasya | prati paramum anta pratiparamumadhye | tdk eva na tv anyarpam | bhsvaritkra*<@<22>@>* tdggirikulvtam tdaparvatasamhkulam*<@<23>@>* | artht tribhuvanam bhti ||MT_4,3.13|| @<#19 6: tasytasyntas #20 1, 3, 6: bhsvarit; N17: bhsurit #21 N17, 1, 3, 6: kulam puna #22 6: bhsvarit; N17: bhsurit #23 6: parvata; N17: pacata>@ tatrpi tdgkram evam praty aum tatam / dyam bhti bhrpam etad aga na vstavam //MU_4,3.14// tatrpi pratyauvartini tribhuvane*<@<24>@>* pi | bhrpam jnasvarpam | phalitam ha etad iti | he aga | ata etat tribhuvanam | vstavam paramrthasat | na bhavati | svapnavad bhrpatvt ||MT_4,3.14|| @<#24 N17: tri(pu)bhu>@ ity asty anto na sadder asadde ca v kvacit / asys tv abhyuditam buddham abuddham prati vnagha //MU_4,3.15// iti anena prakrea | sadde cinmtrade | asadde cetyade v | anto vasnam | nsti | asy sadder asadde ca | abhyuditam abhyudaya | prdurbhva iti yvat | buddham prati abuddham prati v bhavati | buddham prati sadde abhyudaya*<@<25>@>* asadde abuddham pratti kramo jeya ||MT_4,3.15|| @<#25 N17: de abhyudaya; 6: der anto nsti>@ nanu ek eva bhsamn jagadkhy dir asti | tat katham uktam buddham prati sadder anto nsti asadder abuddham pratty | ha buddham pratdam brahmaiva kevala ntam avyayam / abuddham prati tu dvaitam bhsuram*<@<26>@>* bhuvannvitam //MU_4,3.16// idam eva jagat | buddhasya saddy bhti | abuddhasysaddy | yath eka rajju buddham prati rajjutay bhti | abuddham prati sarpatayeti bhva ||MT_4,3.16|| @<#26 N17: bhsuram; 6: bhsvaram>@ yathedam bhsuram bhti jagad aakajmbhitam / tath koisahasri bhnty anyny*<@<27>@>* apy av aau //MU_4,3.17// spaam ||MT_4,3.17|| @<#27 N17: any**>@ yath stambhe putrikntas tasy cgeu putrik / tasy ca putriksty age tath trailokyaputrik //MU_4,3.18// trailokykhy*<@<28>@>* putrik trailokyaputrik ||MT_4,3.18|| @<#28 N17, 6: trailok>@ na bhinn na ca sakhyey yathdrau paramava / tath brahmabhanmerau trailokyaparamava //MU_4,3.19// spaam ||MT_4,3.19|| sryaughuv asakhytu akyante laghavo*<@<29>@>* ava / nndyant cidditye*<@<30>@>* trailokyaparamava //MU_4,3.20// spaam ||MT_4,3.20|| @<#29 N17: l()agha #30 6: ditye; N17: dityo>@ yathavo vahanty arkadptiv apsu rajasu ca / tath vahante cidvyomni trailokyaparamava //MU_4,3.21// spaam ||MT_4,3.21|| nynubhavamtrtma bhtkam*<@<31>@>* ida yath / sargnubhavamtrtma*<@<32>@>* cidkam ida tath //MU_4,3.22// nyasya*<@<33>@>* ya anubhava | tanmtram tm svarpa yasya | tat ||MT_4,3.22|| @<#31 N17: nubh()ava #32 N17: sargnu; 6: sarvnu #33 N17: nyasya; 6: anyasya>@ sargas tu sargaabdrthatay buddho nayaty adha / sa brahmaabdrthatay buddha reyo bhavaty alam //MU_4,3.23// reya mokarpam ||MT_4,3.23|| sargntalokenpy*<@<34>@>* etad eva kathayati vijntm sit vivabjam brahmaivdya sva cidkamtra / tasmj jta yat tad eveti vedya viddhi svntar bodhasambodhamtram*<@<35>@>* //MU_4,3.24//*<@<36>@>* vijntm jnaikasvarpa*<@<37>@>* | sit preraka | svam sarvem tmatvena sthitam | cidkamtram dyam brahmaiva vivabja vivasya bjam iva bjam | na tu skd bjam | tasya samanantaram eva nirktatvt | bhavati | tasmt tdt brahmaa*<@<38>@>* | yat jtam bhavati | tat tad eva bhavati | iti ato heto | tvam vedyam vidikriyviayam bhvajtam | svnta svamanasi | bodhasya ya sambodha svaparmara | tanmtra viddhi*<@<39>@>* jnhi | ligasakaro ligatvadyotanrtha | iti ivam*<@<40>@>* ||MT_4,3.24|| @<#34 6 om.: sargntalokenpy #35 6: sambodha; N17: sambhodha #36 Kolophon Mla (6): iti sthitiprakarae sarga ||3|| #37 N17: jnaika; 6: jneka #38 N17: ma*a* #39 6: viddhi; N17: viddhir #40 6 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae ttya sarga ||3||*<@<41>@>* @<#41 6: bhskarakahaviracity sarga ||3||>@ *<@<1>@>*indriyagrmasagrmasetun bhavasgara | tryate netareeha kenacin nma karma //MU_4,4.1// *<@<2>@>*indriyagrmeendriyasamhena | ya sagrma | sa eva setu | tena ||MT_4,4.1|| @<#1 6: rvasiha #2 6: o in>@ strasatsagambhysai saviveko jitendriya / atyantbhvam evsya dyaughasyvagacchati //MU_4,4.2// avagacchati jnti ||MT_4,4.2|| etat te kathita sarva svarpa rpi vara / sasrasgarareyo yathynti praynti ca //MU_4,4.3// he rpi vara | may te | artht sasrasgararen sarvam svarpam | kathitam | tath sasrasgararey yathynti praynti ca | tad api kathitam ||MT_4,4.3|| bahuntra kim uktena mana karmadrumkuram*<@<3>@>* / tasmi chinne jagacchkha chinna karmatarur bhavet //MU_4,4.4// karmataru kathambhta | jaganty eva kh yasya | sa | tda ||MT_4,4.4|| @<#3 N17, 1, 3, 6: kura>@ mana sarvam ida rma tasminn anta cikitsite / cikitsito ya sakalo janmajlamayo bhava //MU_4,4.5// spaam ||MT_4,4.5|| tad etaj jyate loke mano malalavkulam / manaso vyatirekea deha kva kila dyate //MU_4,4.6// jyate jagattay utpadyate | malalavkulam sakalpkhyamalalekulam*<@<4>@>* ||MT_4,4.6|| @<#4 N17: *sakalp -> kulam*>@ dytyantsambhavanam te nnyena hetun / manapica*<@<5>@>* praama yti kalpaatair api //MU_4,4.7// dytyantsambhavana dytyantbhvam ||MT_4,4.7|| @<#5 6: ca; N17: ca>@ etac ca sambhavaty eva manovydhicikitsane / dytyantsambhavtma paramauadham uttamam //MU_4,4.8// manovydhicikitsane*<@<6>@>* krye | sambhavaty eva prabhavaty eva ||MT_4,4.8|| @<#6 6: dhi(vi)cikit>@ mano moham updatte mriyate jyate puna / kasyacit tu prasdena badhyate mucyate puna //MU_4,4.9// kasyacid ankhyasya cinmtrasya ||MT_4,4.9|| sphuratttha jagat sarva citte mananamanthare / nya evmbare sphre gandharvm pura yath //MU_4,4.10// mananamanthare mananabharite ||MT_4,4.10|| manasda jagat ktsna sphra sphurati csti ca / pupaguccha ivmodas tatsthas tasmd ivetara //MU_4,4.11// sphram vistram ||MT_4,4.11|| yath tilakae taila guo guini v yath / yath dharmii v dharmas tathedam manasi sthitam //MU_4,4.12// spaam ||MT_4,4.12|| yathmbhasi taragaugha indau dvndubhramo yath / mgat yath tpe sasra cittake tath //MU_4,4.13// spaam ||MT_4,4.13|| ramijla yath srye yathloka*<@<7>@>* ca tejasi / yathauya citrabhnau*<@<8>@>* ca manasda tath jagat //MU_4,4.14// spaam ||MT_4,4.14|| @<#7 N17: l(e)*o* #8 N17: aurya (m)*bh*nau>@ aitya yathaiva tuhine yath nabhasi nyat / yath cacalat vyau manasda tath jagat //MU_4,4.15// spaam ||MT_4,4.15|| sargntalokenpy*<@<9>@>* etad eva kathayati mano jagaj jagad akhila tath mana paraspara tv avirahita sadaiva hi / tayor dvayor manasi nirantara kate kata jagan na tu jagati kate mana //MU_4,4.16//*<@<10>@>* nirantaram atiayena | tayo dvayor iti nirdhrae ah | tasmn mana eva samyagjndyupyena nanyam iti bhva | iti ivam ||MT_4,4.16|| @<#9 6 om.: sargntalokenpy #10 Kolophon Mla (6): sthitiprakarae sarga ||4||>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae caturtha sarga ||4||*<@<11>@>* @<#11 1 (p. 325): sampta cya utpattiprakaraa ||124||>@ rrma pcchati*<@<1>@>* bhagavan sarvadharmaja prvparavid vara / ayam manasi sasra sphra katham iva sthita //MU_4,5.1// manasi paramurpe manasi | sphra vistra ||MT_4,5.1|| @<#1 6: o rrma uvca>@ yathyam manasi sphra*<@<2>@>* rambha sphurati sphuam / dntady sphuay tath kathaya me nagha //MU_4,5.2// rambha jagadkhya rambha ||MT_4,5.2|| @<#2 6: sphra; N17: ra>@ rvasiha uttara kathayati*<@<3>@>* yathaindavn vipr*<@<4>@>* jaganty avapum api / sthitni jtadrhyni manasda tath sthitam //MU_4,5.3// avapum mtatvena arrarahitnm ||MT_4,5.3|| @<#3 6 om.: uttara kathayati #4 Vgl. YV III 85-88>@ lavaasya yath rja*<@<5>@>* cendrajlkulkte / calatvam anuprpta tathedam manasi sthitam //MU_4,5.4// indrajlena aindrajlikaprayuktenendrajlenkul ktir yasya | sa ||MT_4,5.4|| @<#5 Vgl. YV III 104-109>@ bhrgavasya cira kla svargabhogabubhukay / bhogevaratva ca yath tathedam manasi sthitam //MU_4,5.5// bhrgavasya ukrasya ||MT_4,5.5|| rrma pcchati*<@<6>@>* bhagavan bhguputrasya svargabhogabubhukay / katham bhogdhinthatva sasritvam babhva ca //MU_4,5.6// bhogdhinthatva ki sasritva sasrabhva ||MT_4,5.6|| @<#6 6 om.: pcchati>@ rvasiha uttaram ha*<@<7>@>* u rma pur vtta savdam bhguklayo / snau mandaraailasya tamlaviapkule //MU_4,5.7// spaam ||MT_4,5.7|| @<#7 6 om.: uttaram ha>@ pur mandaraailasya snau kusumasakule / atapyata tapo ghora kasmicid bhagavn bhgu //MU_4,5.8// spaam ||MT_4,5.8|| tam upste sma tejasv bla putro mahmati / ukra sakalacandrbha praka iva bhskaram //MU_4,5.9// spaam ||MT_4,5.9|| bhgur varavane tasmin samdhv eva sasthita / sarvakla samutkro vanopalatald iva //MU_4,5.10// sd ity adhyhryam ||MT_4,5.10|| ukra kusumaayysu kaladhautbjinu ca / mandratarudolsu blo ramata llay //MU_4,5.11// ramae hetum ha bla iti ||MT_4,5.11|| vidyvidydor madhye ukro prptamahpada / triakur iva rodontar avartata tad kila //MU_4,5.12// rodonta rodasyo dvyvpthivyor | anta madhye ||MT_4,5.12|| nirvikalpasamdhisthe sa kadcit pitary atha*<@<8>@>* / avyagro bhavad eknte jitrir iva bhmipa //MU_4,5.13// spaam ||MT_4,5.13|| @<#8 N17: ath()a>@ dadarpsarasa tatra gacchant nabhasa path / krodamadhyalulit lakmm iva janrdana //MU_4,5.14// apsarasa viinai mandramlyavalitm mandnilacallakm / hrijhkrigaman sugandhitanabhonilm*<@<9>@>* //MU_4,5.15// spaam ||MT_4,5.15|| @<#9 N17: namonilm; 6: nabholilm>@ lvayapdapalatm madaghritalocanm / amtktatadde*<@<10>@>* dehenddayakntibhi //MU_4,5.16// spaam ||MT_4,5.16|| @<#10 1, 3: amt; N17, 6: amte>@ kntm lokya tasybhd ullsataralam mana / de nirmalaprendau vapur ambunidher iva //MU_4,5.17// spaam ||MT_4,5.17|| sargntalokena suravadhtvam*<@<11>@>* asya kathayati*<@<12>@>* manasijeuathatam aye sa parirudhya manas tadanan*<@<13>@>* / vigalitetaravttitaytman suravadhmaya eva babhva sa //MU_4,5.18// aye hddee | parirudhya anybhya vttibhya baddhv | iti ivam ||MT_4,5.18|| @<#11 N17: dh*tvam* #12 6: Mla und Kommentar von hier an nicht mehr weiter ausgefhrt. #13 N17, 3: an; 1: ana. Nominativ uan auch IV 6,1d; IV 8,21a.>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacama sarga ||5|| atha tm manas dhyyas tatraivmlitekaa / rabdhavn manorjyam idam eka kiloan*<@<1>@>* //MU_4,6.1// uan*<@<2>@>* ukra ||MT_4,6.1|| @<#1 N17, 3: oan; 1: oan**. #2 N17: uan; 6: o uan>@ e hi lalan vyomni*<@<3>@>* sahasranayanlaye / samprpto yam aha svargam lolasurasundaram //MU_4,6.2// sahasranayanlaye svarge ||MT_4,6.2|| @<#3 N17: vy(e)*o*mni>@ ime te mdumandrakusumottasasundar*<@<4>@>* / dravatkanakaniyandavilsivapua sur //MU_4,6.3// spaam ||MT_4,6.3|| @<#4 N17: su*mo*tta>@ ims t locanollsasanlbjavaya*<@<5>@>* / mugdh hsavilsinya knt hariadaya //MU_4,6.4// spaam ||MT_4,6.4|| @<#5 3: sanlbjavaya; 1: (s)*v*anlbjavaya; N17: vanlbjasaya>@ ime te kaustubhoddyot anyonyapratibimbit / vivarpopamkr maruto mattakina //MU_4,6.5// vivarpasya vio | sama kra ye | te | maruto devavie*<@<6>@>* ||MT_4,6.5|| @<#6 N17, 6: viea>@ airvaakamodaviraktamadhuparut / ims t kkalgt grvagaagtaya //MU_4,6.6// kkalgt kkalgtkhy ||MT_4,6.6|| iya s kanakmbhojacaradvairicasras / mandkintaodynavirntasuranyik //MU_4,6.7// spaam ||MT_4,6.7|| ete te yamacandrendrasrynilajalnal / lokapls tanddyotakradptojjvalrcia //MU_4,6.8// spaam ||MT_4,6.8|| aya sa suravikrntahetikayitnana / airvao raaddantaprotadaityendramaala //MU_4,6.9// surai devai | vikrntahetibhi*<@<7>@>* kayitam nanam yasya | sa ||MT_4,6.9|| @<#7 N17: vikrnta; 6: vikrnti>@ ime te bhtalasthn vyomatrakat gat / vaimnik calaccruhracmarakual //MU_4,6.10// bhtale sthna yem | te bhtalasthn ||MT_4,6.10|| ims t vividhodynamaimandiramait / vimnapaktaya crucmkaramaytap //MU_4,6.11// crucmkaramaya tapa uddyota ysm | t ||MT_4,6.11|| merpalatalsphlakarkradevat / ets t kramandr gagsalilavcaya //MU_4,6.12// merpalataleu ya sphla vighaanam*<@<8>@>* | tena ye kar | tai kr devat ybhis | t*<@<9>@>* ||MT_4,6.12|| @<#8 N17: gha*a*nam #9 6: ybhis t; N17: ybhit>@ et prastamandramajarpujapijar / dollolpsarareya akropavanavthaya //MU_4,6.13// spaam ||MT_4,6.13|| ime te kundamandramakarandasugandhaya / candrunikarkr*<@<10>@>* prijtasamra //MU_4,6.14// spaam ||MT_4,6.14|| @<#10 N17: []u>@ pupakesaranhrapaavseraotsukai / latgangaair vyptam ida tan nandana vanam //MU_4,6.15// pupakesaram eva nhra*<@<11>@>* | sa eva paavsa | tasya yat raam clanam | tatrautsukai ||MT_4,6.15|| @<#11 6: Ende der Abschrift.>@ kntagtaravnandapranartitasurganau*<@<12>@>* / imau tau vallaksnigdhasvarau nradatumbur //MU_4,6.16// spaam ||MT_4,6.16|| @<#12 N17: prana<>rtita>@ ime te puyakartro bhribhanabhit / vyomany uayamneu vimneu sukha sthit //MU_4,6.17// spaam*<@<13>@>* ||MT_4,6.17|| @<#13 N17: *spaam*>@ madamanmathamattgya ims t surayoita / devevara nievante vana vanalat iva //MU_4,6.18// spaam ||MT_4,6.18|| candrujlakusum cintmaigulucchak*<@<14>@>* / kalpavka ime pakvaratnastavakadantur*<@<15>@>* //MU_4,6.19// spaam ||MT_4,6.19|| @<#14 N17: gul<>[u]ccha #15 N17: ratns tavaka>@ iha tvad ima akram aham sanasasthitam / dvityam iva deveam pjayaivbhivdaye //MU_4,6.20// deveam mahdevam ||MT_4,6.20|| iti sacintya ukrea manasaiva acpati / tenbhivditas tatra dvitya iva vai bhgu //MU_4,6.21// manas eva na tu kyena ||MT_4,6.21|| atha sdaram utthya ukra akrea pjita / ghtahastam nya sampa upaveita //MU_4,6.22// spaam ||MT_4,6.22|| dhanyas tvadgamendya svargo ya*<@<16>@>* ukra obhate / uyat ciram eveha akra ittham uvca tam //MU_4,6.23// spaam ||MT_4,6.23|| @<#16 1, 3: dhanyas tvadgamendya svargo ya (N17 vom Schreiber ausgespart)>@ atha tatropaviysau bhrgava obhitnana*<@<17>@>* / riya jahra aina sakalasymalasya ca //MU_4,6.24// spaam ||MT_4,6.24|| @<#17 1, 3: obhit; N17: - -t>@ sargntalokensya*<@<18>@>* naratvatyga kathayati sakalasuragabhivandito sau bhgutanaya atamanyuprvasastha / cirataram*<@<19>@>* atulm avpa tui naramatim ujjhitavn alam babhva //MU_4,6.25// asau ukra | naramatim naro ham iti buddhim | alam atiayena | ujjhitavn babhva sampanna | devatvam eva svasmin jtavn iti bhva | iti ivam ||MT_4,6.25|| @<#18 N17: sa[r]gnta #19 1, 3: taram; N17: talam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae aha sarga ||6|| iti ukra puram prpya vaibudha svena cetas / visasmra nijam bhvam prktana vyasana vin //MU_4,7.1// iti evam | ukra svena cetas vaibudham puram prpya | vyasanam apsaroviaym sakti | vin | sarva nijam prktanam bhvam visasmra | vyasanasypi mnuabhve evodbhtatvt prktanatva jeyam ||MT_4,7.1|| muhrtam atha viramya tasya prve acpate*<@<1>@>* / svarga vihartum uttasthau svarvsiparicodita //MU_4,7.2// svarvsiparicodita amaracodita ||MT_4,7.2|| @<#1 N17: pat(i)*e*>@ svargariya samlokya lolalocanalchitam / straia drau jagmsau nalinm iva srasa*<@<2>@>* //MU_4,7.3// straiam strsamham ||MT_4,7.3|| @<#2 N17: *straia -> srasa*>@ tatra tm mgavk kntm adhygatm asau / dadara vipinntasthm bhga ctalatm iva //MU_4,7.4// tm prvam manuyaloke nubhtm ||MT_4,7.4|| tm lokya lasallolavilsavalitktim / sd vilyamngo jyotsnayendumair yath //MU_4,7.5// spaam ||MT_4,7.5|| vilyamnasarvgas tm avaikata kminm / candraknta iva jyotsn tal khe vilsinm //MU_4,7.6// spaam ||MT_4,7.6|| tenvalokit spi tatparyaat gat / ninte cakravkena kntena parikjit*<@<3>@>* //MU_4,7.7// spaam ||MT_4,7.7|| @<#3 N17: *pari*k>@ rasd vikasator*<@<4>@>* nnam anyonyam anuraktayo / prtar arkanalinyor y obh saiva tayor abht //MU_4,7.8// tayo ukrpsaraso ||MT_4,7.8|| @<#4 N17: vikas(i)ato*r*>@ sakalpitrthadyitvd deasya madanena s / sarvga vivaktya ukryaiva samarpit //MU_4,7.9// deasya svargadeasya | sakalpitrthadyitvt | madanena asau apsar | sarvga sarveu ageu | vivaktya | ukrya samarpit datt | sarvasakalpadyina svargadeasyaiva mhtmyam etat | yan madanensau vivaktya ukrya samarpiteti*<@<5>@>* bhva ||MT_4,7.9|| @<#5 N17: *datt -> samarpite*ti>@ petu smaraars tasy mduv ageu bhria / palev iva padminy dhr navapayomuca*<@<6>@>* //MU_4,7.10// spaam ||MT_4,7.10|| @<#6 (vana)*nava*pa[y]omu>@ s babhva smardht lollivalaylak / mandavtavinunny majary sahadharmi //MU_4,7.11// spaam ||MT_4,7.11|| nlanrajanetr t hasavraagminm / madana kobhaym sa pra kamalinm iva //MU_4,7.12// pra jalapra ||MT_4,7.12|| atha t td dv ukra sakalpitrthabhk / tama sakalpaym sa sahram iva bhtakt //MU_4,7.13// sakalpaym sa sakalpenotpditavn ||MT_4,7.13|| triviapasya deo sau babhva timirkula / bhlokasyndhatamaso loklokatao yath //MU_4,7.14// spaam ||MT_4,7.14|| lajjndhakratkau tasmis timiramaale / pratihm gate tasya mithunasyeva manmathe //MU_4,7.15// teu sarveu bhteu gatev abhimat diam / tasmt praded bhloka dinnte vihagev iva //MU_4,7.16// s drghadhavalpg pravddhamadan tath / jagma bhgo putram mayr vrida yath //MU_4,7.17// timiramaale kasmin | lajj*<@<7>@>* evndhakra | tasya | tkau srye | nakatvt ||MT_4,7.15-17|| @<#7 lajj[]>@ dhavalgramadhyasthe paryake parikalpite / vivea bhrgavas tatra kroda iva mdhava //MU_4,7.18// spaam ||MT_4,7.18|| s pdv avalambysya vivaeva*<@<8>@>* varnan / rarja ca surebhasya pdalagneva padmin //MU_4,7.19// viva paryatta ||MT_4,7.19|| @<#8 N17: (o)eva>@ uvca ceda lalita lasatsnehotkay gir / vaco madhuram nandi vilsi valitkaram //MU_4,7.20// spaam ||MT_4,7.20|| paymalenduvadana maalktakrmuka / abalm anubadhnti mm ea kimanagaka //MU_4,7.21// kutsita anaga kimanagaka*<@<9>@>* ||MT_4,7.21|| @<#9 [kim]ana>@ phi mm abal ntha dn tvaccharam iha / kpavsana sdho viddhi saccaritavratam //MU_4,7.22// spaam ||MT_4,7.22|| snehadim ajnadbhir mhair eva mahmate / praay avagayante na rasajai kadcana //MU_4,7.23// praay lakaay praayayukt*<@<10>@>* | avagayante avamanyante ||MT_4,7.23|| @<#10 N17 : ya[yu]kt>@ aakitopasampanna praayo nyonyaraktayo / adhakaroti niyanda cndram svditam priya //MU_4,7.24// cndra niyandam amtam ||MT_4,7.24|| na tath sukhayaty e cetas tribhuvaneat / yath parasparnand sneha prathamaraktayo //MU_4,7.25// spaam ||MT_4,7.25|| tvatpdasparaneneya samvastsmi mnada / candrapdaparm yath nii kumudvat //MU_4,7.26// spaam ||MT_4,7.26|| sasparmtapnena tava jvmi sundara / candrurasapnena cakor capal yath //MU_4,7.27// spaam ||MT_4,7.27|| mm im caralnm bhramar karapallavai / ligymtasampre satpadmahdaye*<@<11>@>* kuru //MU_4,7.28// caraayo samantt | lnm caralnm ||MT_4,7.28|| @<#11 N17: h*da*ye>@ ity uktv pupamdvag s tasya patitorasi / vyghritlinayan sutarv iva majar //MU_4,7.29// spaam ||MT_4,7.29|| sargntalokena kathayati tau dampat tatra vilsakntau vilesatus tsu vanasthalu*<@<12>@>* / kijalkagaurnilaghritsu*<@<13>@>* mattau dvirephv iva padminu //MU_4,7.30// spaam | iti ivam*<@<14>@>* ||MT_4,7.30|| @<#12 N17: l**u #13 N17: ri*t*su #14 N17: *iti ivam*>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptama sarga ||7||*<@<15>@>* @<#15 N17: >@ iti cittavilsena ciram utprekitai priyai / praayair*<@<1>@>* bhrgavasyst tuaye sasamgama //MU_4,8.1// sasamgama tay apsaras saha samgama ||MT_4,8.1|| @<#1 Mit 1, 3. N17: praa[y]air>@ mandradmkulay vaibudhsavamattay / tad tena tay srdha dvityenmalendun //MU_4,8.2//*<@<2>@>* vihtam mattahassu hemapakajinu ca / taev amaravhiny*<@<3>@>* saha kinnaracraai //MU_4,8.3// vaibudhsava amtam ||MT_4,8.2-3|| @<#2 N17: (spaam) #3 N17: hiny[]>@ ptam indudalasyandi devai saha rasyanam / prijtalatjlanilayeu vilsin //MU_4,8.4// spaam ||MT_4,8.4|| crucaitrarathodynalatdolsu*<@<4>@>* llay / cira vilasita vyagrai saha vidydhargaai //MU_4,8.5// spaam ||MT_4,8.5|| @<#4 N17: (ra)*la*tdolsu>@ nandanopavanbhogo mandareeva vridhi / bham ullolat nta pramathai saha mbhavai //MU_4,8.6// ukrea mbhavai ambhusambandhibhi | pramathai rudragaai | saha | nandanopavanbhoga bham ullolatm nta ||MT_4,8.6|| blahemalatjlajailsu daru ca / bhrntam unmattargea mairavv abjinu ca //MU_4,8.7// ukrea kartr bhrntam bhrama kta | ukrea kathambhtena | unmattargea udriktargea ||MT_4,8.7|| kailsavanakujeu tay saha vilsin / hrendudhaval rtri kapit gaagtibhi //MU_4,8.8// gaagtibhi gandharvdigtaktai vinodair ity artha ||MT_4,8.8|| gandhamdanaailasya viramyopari snuu / s tena kanakmbhojair pdam abhimait //MU_4,8.9// pdam pdaparyantam ||MT_4,8.9|| loklokatanteu vicitrcaryahriu / krita ktahsena rma*<@<5>@>* tena tay saha //MU_4,8.10// spaam ||MT_4,8.10|| @<#5 N17: (ry)[r]ma>@ mandarntarakaccheu srdha hariavakai / avasat sa sam ai kalpitmaramandira //MU_4,8.11// kalpitam kalpanay sampditam | amaramandiram devagham | yena | sa ||MT_4,8.11|| krravataev*<@<6>@>* asya vanitsahacria / ka ktayugd ardha vetadvpajanai saha //MU_4,8.12// spaam ||MT_4,8.12|| @<#6 N17: ta<>[e]v>@ gandharvanagarodynallviracanair asau / snantajagatse klasynukti gata //MU_4,8.13// spaam ||MT_4,8.13|| athvasad asau ukra purandarapure puna / sukha caturyugny aau hariekaay saha //MU_4,8.14// spaam ||MT_4,8.14|| puyakaynusandhnt tata cvanimaale / tayaiva saha mniny paptpahtkti //MU_4,8.15// spaam ||MT_4,8.15|| parlnasamastgo htasyandananandana / cintparavao dhvasta samitvhato bhaa //MU_4,8.16// hte syandananandane rathanandanopavane yasya | sa | bhaapake hta syandananandana praastaratha yasya | sa ||MT_4,8.16|| patitasyvanau tasya cintay saha drghay / arra atadh yta ilptva nirjhara //MU_4,8.17// spaam ||MT_4,8.17|| sarayor dehakayo citte te vsanvte / viceratus tayor vyomni nirnau vihagau yath //MU_4,8.18// spaam ||MT_4,8.18|| tatrviviatu cndra te citte ramijlakam / prleyatm upetyu litm atha jagmatu //MU_4,8.19// prleyatm avayyabhvam ||MT_4,8.19|| ls tn bhuktavn pakvn dareu dvijottama / aukr ukrgangarbhn mlaveu ca bhpati //MU_4,8.20// aukrn ukrasambandhina | tadupdnabjanimittnti yvat | ukrgan garbhe yem | tn ||MT_4,8.20|| ajyatoan*<@<7>@>* prva dareu dvijottamt / npd uttamasaubhgyn mlaveu tadagan //MU_4,8.21// tadagan ukrgan | apsar iti yvat ||MT_4,8.21|| @<#7 1, 3: n; N17: n**. Vgl. auch IV 5,18b; IV 6,1d.>@ sa tatra vavdhe bla s tatra vavdhe gan / tau prvadampat jtau svarbhrav iva bhtale //MU_4,8.22// spaam ||MT_4,8.22|| atha oaavaro bhc chukra sraganmabht / pitur ghe yauvanav rmn viprakumraka //MU_4,8.23// *<@<8>@>*srageti nma bibhartti sraganmabht*<@<9>@>* ||MT_4,8.23|| @<#8 N17: (spaam) #9 N17: srag<>[a]>@ mlnmasurastr s kumr rjasadmani / bhgeka gat vddhi lat varavane yath //MU_4,8.24// spaam ||MT_4,8.24|| rjaputr tato ml pjaym sa akaram / labheyam prktana siddham patim ity ania ubh //MU_4,8.25// spaam ||MT_4,8.25|| atha mlavabhpasya yaje dvijasabhgatam / ml dadara sragam pitr saha samgatam //MU_4,8.26// spaam ||MT_4,8.26|| ta dv snavadyg prktanasnehabhvit / dacandrendumaivat snehasvinngik babhau //MU_4,8.27// prktanasnehena prvajanmasnehena | bhvit vsit ||MT_4,8.27|| tato yajasabhmadhye dradvijadrakam / bharttve*<@<10>@>* varaym sa s ml mlavtmaj //MU_4,8.28// spaam ||MT_4,8.28|| @<#10 N17: -r- aus bharttve als Superskript gem rad.>@ kramt ktavivhya tasmai vrdhakajarjara / mlaveo khila rjyam pratipdya vana yayau //MU_4,8.29// vrdhakajarjara jarjarjara | pratipdya dattv ||MT_4,8.29|| sa sragas tay srdha tasmin mlavamaape / cakrtisukh rjya akravac charad atam //MU_4,8.30// spaam ||MT_4,8.30|| atha klena mahat cacalatvc ca cetasa / apriyatvam mitho ytau dampat tau vidher vat //MU_4,8.31// spaam ||MT_4,8.31|| sragas tu jarjra ptasajjakalevara / dadhre vasanaaithilyj jraparasavaratm //MU_4,8.32// vasanaaithilyt vtaaithilyt ||MT_4,8.32|| jyjanavirgea*<@<11>@>* vrdhaktiayena ca / maraam mandamandeho nirho*<@<12>@>* bhinananda sa //MU_4,8.33// spaam ||MT_4,8.33|| @<#11 N17: j**y #12 Mit 1, 3. N17: manda[m]andeho ni[r]ho>@ atha nrasarjyasya dukhtiayaasina / araya iva vetlo moho tighanat gata //MU_4,8.34// spaam ||MT_4,8.34|| mohndhakpapatitam bhogsagd anratam / avivekinam ajnam asajjanaparyaam //MU_4,8.35// spaam ||MT_4,8.35|| jahraina tato mtyus tkavalitayam / patagam iva maka ktkrandam akicanam //MU_4,8.36// akicanam asamartham ||MT_4,8.36|| tata karmaphalam bhuktv svam paratra ubhubham / ageu dhvaro jta sa durbhvavat tad //MU_4,8.37// durbhvavat durvsanvat ||MT_4,8.37|| tatra dhvarakarmi kurvan sa arad atam / dukhajarjaracetastvd vairgya samupyayau //MU_4,8.38// spaam ||MT_4,8.38|| dukha sasra ity eva cintayan bhskara tata / sampatas*<@<13>@>* tena sajta sryavae mahnpa //MU_4,8.39// sampatan araa gacchan ||MT_4,8.39|| @<#13 N17: samp<>[a]tas>@ ubhabhvavat so tha kicij jnam avptavn / jaje npatanu tyaktv guru sarvopadeaka*<@<14>@>* //MU_4,8.40// spaam ||MT_4,8.40|| @<#14 N17: sarv(e)*o*pa>@ mantrsdhitasiddhir hi so tha vidydharo bhavat / kalpam eka tu bubhuje tato vaidydharm purm //MU_4,8.41// spaam ||MT_4,8.41|| kalpvasnasamaya ntv pavanarpay / tanv sau pravttym bhyo jto mune suta //MU_4,8.42// spaam ||MT_4,8.42|| tato munn samparkt tapasy ugre vyavasthita / avasan merugahane manvantaram anindita //MU_4,8.43// spaam ||MT_4,8.43|| tatra tasya samutpanno mgy putro narkti / tatsnehena param moham punar abhyyayau kat //MU_4,8.44// mgy mgsakt ||MT_4,8.44|| putrasysya dhanam me stu gu cyu ca vatam / ity anratacintbhir jahau satym*<@<15>@>* avasthitim //MU_4,8.45// satym avasthitim satyabhta dharmaparatvam ||MT_4,8.45|| @<#15 N17: saty(a)**m>@ dharmacintparibhrat putrrtham bhogacintant / kyua tam aharan mtyu sarpa ivnilam //MU_4,8.46// spaam ||MT_4,8.46|| bhogaikacintay srdha sa samutkrntacetana / prpya madreaputratvam sn madramahpati //MU_4,8.47// madreaputratvam madradeabhpasutatvam ||MT_4,8.47|| madradee cira ktv rjyam ucchinnatrava / jarm abhyjagmtra himanim ivmbuja*<@<16>@>* //MU_4,8.48// spaam ||MT_4,8.48|| @<#16 N17: ja[]>@ madrarjatanu ta tu tapovsanay saha / tatyja tena jto sau tapasv tpastmaja //MU_4,8.49// sa madrarjatanu tatyjeti sambandha | tena tanutygena ||MT_4,8.49|| samagy mahnadys taam sdya tpasa / tapas tepe mahbuddhi sa rma vigatajvara //MU_4,8.50// samag nadbheda ||MT_4,8.50|| sargntalokena ukrasya sukhvasthna kathayati vividhajanmadavivaaya samanustya arraparamparm / sukham atihad asau bhgunandano varanadsutae dhavkavat //MU_4,8.51// varanadsutae samagkhyy utky nady obhane tre | iti ivam ||MT_4,8.51|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae aama sarga ||8|| iti cintayatas tasya ukrasya pitur agrata / jagmtitar klo bahusavatsartmaka //MU_4,9.1// spaam ||MT_4,9.1|| atha klena mahat pavantapajarjara / kyas tasya paptorvy chinnamla iva druma //MU_4,9.2// spaam ||MT_4,9.2|| manas tu cacalbhoga tsu tsu dasu ca / babhrmtivicitrsu vanarjiv ivaiaka //MU_4,9.3// spaam ||MT_4,9.3|| bhrntam udbhrntam abhita cakrrpitam ivkulam / manas tasya viarma samagsaritas tae //MU_4,9.4// cakrrpito hi udbhramati ||MT_4,9.4|| anantavttntaghanm pelav sudhm api / t sastida ukro videho nubhavan sthita //MU_4,9.5// t sastidam samagtaatpasasambandhin sasradam | videha sthladeharahita ||MT_4,9.5|| mandarcalasnusth s tanus tasya dhmata / tpaprasarasauk carmae babhva ha //MU_4,9.6// spaam ||MT_4,9.6|| rrarandhrapravahadvtatkrarpay / cedukhakaynandt kkalyeva sma gyati //MU_4,9.7// tasya s tanu | cey yat dukham p | tasya kayt ya nanda | tata heto | kkaly kalaskmay gnavc | gyati sma iva | kathambhtay | rrarandhreu pravahan ya vta | tena tkra dhvaniviea | sa eva rpa yasy | tdy ||MT_4,9.7|| prnusmaraocchvsam iva vpa sma mucati*<@<1>@>* / canilavilsena lulitv vanabhmiu //MU_4,9.8// vpam kathambhtam | prm prva sthitnm yad anusmaraam anukaa smaraam | tena ucchvsa vddhi yasya | tat | vpatva ctrvayyasya jeyam ||MT_4,9.8|| @<#1 N17: s(a)*ma*>@ tanum eva viinai manovarkam avae luhitam bhavabhmiu / hasantvtiubhrbhrasitay dantamlay //MU_4,9.9// bhavabhmiu sthite avae apsarorpe avae ||MT_4,9.9|| darayant svaka nya*<@<2>@>* vapur akor*<@<3>@>* aktrimam / mukhrayajaratkparpay gartaobhay //MU_4,9.10// puna kathambht | ako*<@<4>@>* svasykiyugalasya | mukham evrayam | tasya jaratkpatay gartaobhay | tadvyjeneti yvat | sva vapu nya darayant | ny evham asmti darayantti yvat | mtaarrasya ca mukhe msaet garto jyate ||MT_4,9.10|| @<#2 N17: (r)**nya #3 N17: ak(e)*o*r #4 N17: ak(e)*o*>@ tpopatapt sasikt varjalabharea s / psun pavanotthena dukteneva rit //MU_4,9.11// s iti tanparmara*<@<5>@>* ||MT_4,9.11|| @<#5 N17: tan[]par>@ ukakhavad*<@<6>@>* lol pteu ktajhkt / dhrnikaraptena vinunn jaladgame //MU_4,9.12// vinunn prerit | cliteti yvat ||MT_4,9.12|| @<#6 N17: k[h]a>@ prvnirjharaprea*<@<7>@>* plut girinadtae / tramrutatkr vanopala iva sthit*<@<8>@>* //MU_4,9.13// tra mrutatkra yasy s | vanopala iva vanopalavat | sthit ||MT_4,9.13|| @<#7 N17: v[]nir #8 N17: t[]>@ vakr ukntratantr*<@<9>@>* ca pt jhkrakri / arayalakmveva nyacarmamayodar //MU_4,9.14// arayalakmy v arayalakmv | s iva ||MT_4,9.14|| @<#9 N17: n[t]ra>@ nanu td tasya tanu vanahisrai katha na bhuktety | atrha rgadveavihnatvt tasya puyramasya tu / mahtapastvc ca bhgor na bhukt mgapakibhi //MU_4,9.15// puyramasya ca rgadveavihnatvam tatrasthapr--irgadveavihnatvena*<@<10>@>* jeyam ||MT_4,9.15|| @<#10 N17: tatra*stha*pr [Raum fr 2 akaras ausgespart] ir>@ sargntalokenpy etad eva kathayati yamaniyamakktgayae carati tapa sma bhgdvahasya ceta / tanur atha pavanpantarakt ciram aluhan mahatu s ilsu //MU_4,9.16// yamaniyamakktgayae bhgdvahasya ukrasya | ceta tapa carati sma | atha s tanu pavanpantarakt sat mahatu ilsu aluhat luhitavat*<@<11>@>* | iti ivam ||MT_4,9.16|| @<#11 N17: luhi[ta]vat>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae navama sarga ||9|| atha varasahasrea divyena paramevara / bhgu paramasambodhd virarma samdhita //MU_4,10.1// samdhita kathambhtt | paramasambodht jeyamlinyditajnarpt | na tu mrcchrpt ||MT_4,10.1|| npayad agre tanaya ta nayvanatnanam / smnta guasmy*<@<1>@>* puyam mrtam iva sthitam //MU_4,10.2// spaam ||MT_4,10.2|| @<#1 N17: s[]my>@ apayat kevala kla kaklam purato mahat / dehayuktam ivbhgya dridryam iva mrtimat //MU_4,10.3// klam kam | kaklam karakam | abhgyam bhgyaviparyaya ||MT_4,10.3|| kakla viinai tpaukavapu kttirandhrasphuritatittiri / saukntrodaraguhchyvirntadarduram*<@<2>@>* //MU_4,10.4// tittiraya kavie ||MT_4,10.4|| @<#2 N17: guh<> chyvirntad[a]rduram>@ netragartakasasuptaprasnavanakakam / makikpajaraprotakoakrikrimivrajam //MU_4,10.5// makikpajareu pajarkreopavieu makiksamheu | prota koakrakrimivraja yasmin | tat ||MT_4,10.5|| prktanm upabhogehm iniaphalapradm*<@<3>@>* / dhrdhautntay*<@<4>@>* tanv hasac chuksthimlay //MU_4,10.6// hasat hasad ivety artha ||MT_4,10.6|| @<#3 N17: pha*la*pra #4 N17: [n]tay>@ iroghaena ubhrea sampannenenduvarcas / viambayac ca karpraplutaligairariyam*<@<5>@>* //MU_4,10.7// induvarcas candramahas | ligam ivaligam ||MT_4,10.7|| @<#5 N17: pl[u]ta>@ jv saukasitay svsthimtrvaeay / grvaytmnustay drghkurvad ivktim //MU_4,10.8// tmnustay | tman svena | anustay sambaddhay ||MT_4,10.8|| mlikpuray dhrvadhutamsay / nssthilatay vaktra ktasmkrama dadhat //MU_4,10.9// ktasmkramam ktamarydkramam ||MT_4,10.9|| drghakandharay nnam uttnktavaktray / prekamam iva prn utkrntn ambarodare //MU_4,10.10// nnam vitarke ||MT_4,10.10|| jaghorujnudordaair dvigua drghat gatai / pramimam ivnta drghdhvaramabhtita //MU_4,10.11// ntam digantam ||MT_4,10.11|| udaretinimnena carmaeea oi / pradarayad ivjasya hdayasytinyatm //MU_4,10.12// spaam ||MT_4,10.12|| prekya tac chukakaklam lnam iva dantina / prvparaparmaram akurvan bhgur utthita //MU_4,10.13// bhgu ki kurvan | putrasnehena prvparaparmaram*<@<6>@>* akurvan | yoginm api hi kadcit praktivat dehapta tvat prvparaparmarahnatva jyate | ki tu te tat kaikam eveti | utthita svtmatattvaparmart uccalita ||MT_4,10.13|| @<#6 N17: prv*para*par>@ lokasamakla hi pratibhta tato bhgo / ciram utkrntajva kim matputro yam iti kat //MU_4,10.14// tata utthnnantaram | lokasamaklam putrakakladaranasamaklam*<@<7>@>* | bhgo iti pratibhtam sphuritam iti | kim iti | ayam matputra ciram bahukld rabhya | utkrntajva kim katham | sampanna ity artha ||MT_4,10.14|| @<#7 N17: k**lam>@ acintayata evsya bhaviyattbala tata / klam prati babhvu kopa paramadrua //MU_4,10.15// atha bhaviyattbalam bhavitavyatbalam | acintayata tatkaotthaprvparavimararhityenvimata | asya bhgo | klam prati cinmtrasthakriyvaicitryarpe kle | paramadrua kopa babhva ||MT_4,10.15|| akla eva matputro nta kim iti kopita / klya pam utsraum bhagavn upacakrame //MU_4,10.16// akle tadyuganiyatamanuyyurasamptirpe klbhve | idam atra ttparyam | nirvikalpasamdhin uddhacinmtrat yta asau bhgu | tasmt samdhe utthita | tata bhyasparena kicinmtra sphaikavad*<@<8>@>* sraum rabdha | tatra prathamam akle putram mta dv vivabhta | samanantaraklnubhtena cinmtrarpea svena kta kriyvaicitryarpa kla nayitum aicchat | ya ca klgama sa katha svaya kta svabhvasahacaram eta naymti vivekgama eva jeya | ity st rahasyodghanena ||MT_4,10.16|| @<#8 N17: ka*va*d>@ athkalitarpo sau kla kavalitapraja / dhibhautikam sthya vapur munim upyayau //MU_4,10.17// akalitarpa | akalitam paramtmagatatvena sthitatvt prameyatm agatam | rpa yasya | sa | dhibhautiko deha paramrthata vicrarpa eva jeya | bhyn*<@<9>@>* prati tu devatrpa ||MT_4,10.17|| @<#9 N17: hy[]n>@ kda upyayv ity apekym bhyadevatrpatvam bhyadn prati kathayati khagapadhara rmn kual kavacnvita / abhuja amukho*<@<10>@>* bahvy vta kikarasenay //MU_4,10.18// spaam ||MT_4,10.18|| @<#10 1, 3: abhuja amukho; N17: amukho abhuja>@ yaccharrasamutthena jvljlena valgat / phullakiukavkasya babhrdre riya nabha //MU_4,10.19// spaam ||MT_4,10.19|| yatkarasthatrilgranihytair agnimaalai / virejur uditair knakair iva kualai //MU_4,10.20// spaam ||MT_4,10.20|| yatpavasanyastaikhar medinbhta / dolm iva samrh celu petu ca ghrit //MU_4,10.21// yastaikhar kaikhar ||MT_4,10.21|| yatkhagamaaloddyotaymam bimba vivasvata / kalpadagdhajagaddhmaparykulam*<@<11>@>* ivbabhau //MU_4,10.22// spaam ||MT_4,10.22|| @<#11 1, 3: parykulam; N17: pa(-)*y*kulam>@ sa upetya mahbhu kupita tam mahmunim / kalpakubdhbdhigambhra sntvaprvam uvca ha //MU_4,10.23// sa kla ||MT_4,10.23|| vijtalokasthitayo mune daparvar / hetunpi na muhyanti kim u hetum vinottam //MU_4,10.24// da svarpatvennubhta | parvara parvararpea sthita cinmtratattvam | yai | te ||MT_4,10.24|| tvam anantatap vipro vaya niyatiplak / tena sampjyase pjya sdho netarayecchay //MU_4,10.25// anantatap aparimitatap | tena anantatapastvena*<@<12>@>* ||MT_4,10.25|| @<#12 N17: [a]nantatapas>@ m tapa kapaya kubdhai kalpaklamahnalai / yo na dagdho smi me tasya ki tva pena dhakyasi //MU_4,10.26// yo smi yo ham | cinmtrakriyvaicitryarpasya klasya kadpi*<@<13>@>* dhsambhavt iti bhva | dhakyasti | daha bhasmkaraa ity*<@<14>@>* asya lantasya prayoga ||MT_4,10.26|| @<#13 N17: ka(rya)d #14 DhP I 1040>@ sasrvalayo grast nigr rudrakoaya / bhuktni viuvndni kena pt vayam*<@<15>@>* mune //MU_4,10.27// spaam ||MT_4,10.27|| @<#15 1,3: vayam; N17: varam>@ bhoktro hi vayam brahman bhojana yumaddaya / svaya niyatir e hi nvayor etad hitam //MU_4,10.28// vayo yumkam asmkam ca | hitam kkitam ||MT_4,10.28|| svayam rdhvam prayty agni svaya ynti paysy adha / bhoktram bhojana yti si cpy antaka svayam //MU_4,10.29// antakam klam ||MT_4,10.29|| idam ittham mune rpam asyeha paramtmana*<@<16>@>* / svtmani svayam evtm svata eva vijmbhate //MU_4,10.30// vijmbhate vicitrbhi kriybhi vilasati ||MT_4,10.30|| @<#16 N17: pa[ra]m>@ neha kart na bhoktsti dy naakalakay / bahava ceha kartro dynaakalakay //MU_4,10.31// naakalakay dy samyagdy | anaakalakay dy asamyagdy ||MT_4,10.31|| karttkartte brahman kevalam parikalpite / asamyagdaranenaiva na samyagdaranena va //MU_4,10.32// spaam ||MT_4,10.32|| pupi taruaeu bhtni bhuvaneu ca / svayam ynti yntha kalpyate hetut vidhe //MU_4,10.33// mhai iha vidhe hetut kalpyate kalpanay bhvyate | na tu paramrthata hetut kasypy asti | kevalasya uddhacinmtrasyaiva sthitatvt ||MT_4,10.33|| abbimbitasya candrasya calane kartrakartte / na satye nnte yadvat tadvat*<@<17>@>* klasya siu //MU_4,10.34// klasya kriyvaicitryarpasya mama ||MT_4,10.34|| @<#17 N17: ta*dva*t>@ mano mithybhraml loke karttkarttmayam / karoti kalan rajjvm bhrntekaa ivhitm //MU_4,10.35// spaam ||MT_4,10.35|| phalitam ha tena m g*<@<18>@>* mune kopam padm da krama / yad yath tat tathaivstu satyam lokaykula //MU_4,10.36// padm krama da eva bhavati | et sarvem evyntti bhva | yat yath asti | tat tathaivstu | kula kulbhta tvam | satyam lokaya | pravhyte ubhubhajle m kobha gaccheti bhva ||MT_4,10.36|| @<#18 1,3: g; N17: ga>@ na vayam prabhutrthena nbhimnavakt / svato hevkavaata kevala niyatau sthit //MU_4,10.37// vayam prabhutrthena prabhutprayojanena | niyatau bhagavatkte niyamane | na*<@<19>@>* sthit | na cbhimnavakt santa sthit | ki tu svata svabhvata utthitt | hevkavaata niyatau kevala sthit | kicid apy atrsmsv adhna nstti bhva ||MT_4,10.37|| @<#19 N17: om.: na>@ praktavyavahreh niyat niyater vat / prja samanuvarteta nbhimnamahtam //MU_4,10.38// niyatm straniyatm | prja kathambhta | na abhimna evhakartety abhimna eva tama yasya | tda ||MT_4,10.38|| kartavyam eva kriyate kevala kryakovidai / sauupt vttim ritya kaycid api nay //MU_4,10.39// prjai sarva phalnusandhnarahitam eva kriyate iti bhva ||MT_4,10.39|| kva s jnamay di kva mahattva kva dhrat / mrge sarvaprasiddhe hi kim andha iva muhyasi //MU_4,10.40// s samanantaram evnubht | sarvaprasiddhe laukike ||MT_4,10.40|| triklmaladaritva dhrayann api cetasi / avicrya jagadytr kim mrkha iva muhyasi //MU_4,10.41// triklmaladaritvam*<@<20>@>* prvparavimarabhjanatvam ||MT_4,10.41|| @<#20 N17: daritvam>@ svakarmaphalapkotthm avicrya da sute / kim mrkha iva sarvaja mudh m aptum arhasi //MU_4,10.42// spaam ||MT_4,10.42|| dehinm iha sarve arra dvividham mune / ki na jnsi v deham ekam anyan manobhidham //MU_4,10.43// deham sthladeham | anyat dvityam ||MT_4,10.43|| tatra deho jao tyartha vinaikaparyaa / manas ttthnaniyata kadartht kyate na v //MU_4,10.44// utthne sakalparpe udyoge | niyata mana | kadartht klet | kyate | atha v tenpi | na kyate ||MT_4,10.44|| caturea yath sdho ratha srathinohyate / kurvat kicana sveh deho yam manas tath //MU_4,10.45// uhyate svbhimata deam prati nyate ||MT_4,10.45|| asat sakalpya kriyate sac charra vinyate / kaena manas pakapurua iun yath //MU_4,10.46// asat avidyamnam | sat vidyamnam ||MT_4,10.46|| cittam eveha puruas tatkta ktam ucyate / tad baddha kalanheto kalansta vimucyate //MU_4,10.47// kalanheto sakalpkhyt krat | kalanstam astakalanam ||MT_4,10.47|| aya deha ida netram idam agam ida ira / ida sphravikra tan mana evbhidhyate //MU_4,10.48// mana kathambhtam | ida sphravikram | idam iti sphra sphuraala | vikra yasya | tdam | mana paitais tad abhidhyate | tat kim | aya deha ida netram idam agam idam ira iti yad bhavati ||MT_4,10.48|| mano hi jvaj jvkhya nicyakatay tu dh / ahakro bhimnitvn nntva tv idam eti hi //MU_4,10.49// jvat jvanakriykarttm bhajat | nicyakatay nicayakarttvena | abhimnitvt deho ham ity abhimnakarttvena | nntvajvdirpa nntvam ||MT_4,10.49|| dehavsanay cetas tv anyni svni ceddhay / prthivni*<@<21>@>* arri santva paripayati //MU_4,10.50// ceta iddhay dehavsanay deho ham iti vsanay | anyni parakyni | svni svakyni | prthivni arri santi iva payati anubhavati ||MT_4,10.50|| @<#21 N17: v<>[n]i>@ lokayati cet satya tad asatyamaym mana / arrabhvan tyaktv param yti nirvtim //MU_4,10.51// mana satyam samyak | cet lokayati | tat tad | asatyamaym asatyasvarpm | arrabhvan tyaktv | param nirvtim cinmtramayatrpam nandam | yti ||MT_4,10.51|| phalitam ha tan manas tava putrasya samdhau tvayi sasthite / svamanorathamrgea durd dratara gatam //MU_4,10.52// yata mana eva sarvatra kart asti tat tato heto ||MT_4,10.52|| idam auanasa tyaktv deham mandarakandare / prayta vaibudha sadma nona khago yath //MU_4,10.53// auanasam ukrasambandhi ||MT_4,10.53|| tatra mandrakujeu prijtagheu ca / nandanodynaaeu lokaplapuru ca //MU_4,10.54// spaam ||MT_4,10.54|| mune caturyugny aau vivc devasundarm / asevata mahtej apada padminm iva //MU_4,10.55// spaam ||MT_4,10.55|| tvrasavegasampannasvasakalpopakalpite / atha puyakaye jte nhra iva rvare //MU_4,10.56// spaam ||MT_4,10.56|| pramlnakusumottasa svinngvalaylasa*<@<22>@>* / sa papta tay ska klapakvam phala yath*<@<23>@>* //MU_4,10.57// vaibudha tat parityajya nabhasy eva arrakam / bhtkam athsdya vasudhym ajyata //MU_4,10.58// spaam ||MT_4,10.57-58|| sd dvijo dareu kosaleu mahpati / dhvaro gamahavy hasas tripathagtae //MU_4,10.59// spaam ||MT_4,10.59|| @<#22 N17: svin[n]g; 3: svinng; 1: svinnga. Svinng = substantiviertes Bahuvrhi, Bezug auf devasundar in 55 b. Vgl. auch (IV) 8,15. #23 N17: (spaam)>@ sryava npa paure saura slveu daiika / kalpa vidydhara rmn dhmn atha mune suta //MU_4,10.60// paure dee | sryava npa jta | slveu saura sryakulotpanna | daiika guru | utpanna ||MT_4,10.60|| madrev*<@<24>@>* atha mahplas tatas tpasablaka / vsudeva iti khyta samagys tae sthita //MU_4,10.61// spaam ||MT_4,10.61|| @<#24 N17: madr<>[e]v>@ anysv api vicitrsu vsanvaata svayam / viamsv eva putras te cacrnantayoniu //MU_4,10.62// spaam ||MT_4,10.62|| anyapadavykhy kurvan samagtaatpasajanmana prvabhvni janmntary asya kathayati abhd vindhyavane gopa kirata kekayeu ca / sauvreu ca smantas traigarta caiva daiika //MU_4,10.63// traigarta trigartadeasambandh ||MT_4,10.63|| vaagulma kirteu haria crajagale / sarspas tlatale tamle vanakukkua //MU_4,10.64// spaam ||MT_4,10.64|| aya sa putro bhavato bhtv mantravid vara*<@<25>@>* / prajajpa pur vidy vidydharapadapradm //MU_4,10.65// prajajpa japitavn | vidym mantram ||MT_4,10.65|| @<#25 N17: vara[]>@ tensau*<@<26>@>* bhagavan brahman vyomni vidydharo mahn / hrakualakeyr llnicayalsaka //MU_4,10.66// bhagavan brahman | asau te putra | tena japena | vidydhara abht | kdo vidydhara abhd ity apeky vieay ha hreti ||MT_4,10.66|| @<#26 N17: ten**sau>@ nyiknalinbhnu pupacpa ivpara / vidydhar dayito gandharvapurabhaam //MU_4,10.67// spaam ||MT_4,10.67|| sa kalpvadhim*<@<27>@>* sdya dvdadityadhmani / jagma bhasmaeatva alabha pvake yath //MU_4,10.68// spaam*<@<28>@>* ||MT_4,10.68|| @<#27 N17: sa<>kalp; vgl. 73a. #28 N17: *spaam*>@ jagannirmarahite sphre nabhasi s tata / vsan tasya babhrma nirn vihag yath //MU_4,10.69// spaam ||MT_4,10.69|| atha klena sajte vicitrrambhakrii / sasrambarrambhe brhm rtriviparyaye //MU_4,10.70// s manovsan tasya vtavyvalit sat / kte brhmaatm etya jtdya vasudhtale //MU_4,10.71// kte ktayuge | yugmam ||MT_4,10.70-71|| vsudevbhidhno sau mune viprakumraka / jto matimatm madhye samadhtkhilaruti //MU_4,10.72// spaam ||MT_4,10.72|| kalpa vidydharo bhtv nady adya mahmune / tapa carati te putra samagys tae sthita //MU_4,10.73// spaam ||MT_4,10.73|| sargntalokena jarahayonigamana*<@<29>@>* kathayati vividhaviamavsannuvtty khadirakarajakarlakoarsu / jagati jarahayoniu*<@<30>@>* prayto gahanatarsu*<@<31>@>* ca knanasthalu //MU_4,10.74// jarahayonipake khadirakarajakarlsu nnvidhadukhasakasu | iti ivam*<@<32>@>* ||MT_4,10.74|| @<#29 N17: ha*yoni*ga. Zur Orthographie (jaraha) vgl. M (I) p. 9. #30 N17: jara[ha]yo #31 N17: hana[ta]r #32 N17 om.: iti ivam>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae daama sarga ||10|| adyoddmataragaughajhkraraitnile / tre varataragiy tapas tapati te suta //MU_4,11.1// varataragiy samagy | tapati carati ||MT_4,11.1|| javn akavalay*<@<1>@>* jitasarvendriyabhrama / tatra varaatny aau sasthitas tapasi sthire //MU_4,11.2// spaam ||MT_4,11.2|| @<#1 N17: (e)aka>@ yadcchasi mune drau ta svaputramanobhramam / tat samunmlya vijnanetram u vilokaya //MU_4,11.3// svaputrkram manobhramam svaputramanobhramam | svaputram iti yvat ||MT_4,11.3|| ity ukte jagadena*<@<2>@>* klena samadin / muni sacintaym sa jnk tanayehitam //MU_4,11.4// spaam ||MT_4,11.4|| @<#2 N17: gad[]e>@ dadara ca muhrtena pratibhsavad*<@<3>@>* asau / putrodantam aeea buddhidarpaabimbitam //MU_4,11.5// dadara jnady davn ||MT_4,11.5|| @<#3 N17: (prati)prati>@ punar mandarasnusth kle klgrasasthitm / samagys tad etya vivea svatanum bhgu //MU_4,11.6// kle svalpakle | klgrasasthitm klapurovartinm ||MT_4,11.6|| vismayasmeray dy klam lokya kntay / vtargam*<@<4>@>* uvceda vtargo munir vaca //MU_4,11.7// klasya samavartitvt vtargitvam ||MT_4,11.7|| @<#4 N17: v[]ta>@ bhgu kathayati bhagavan bhtabhavyea bl vayam anbil / tvdm eva dhr deva triklmaladarin //MU_4,11.8// bl mrkh | anvilety asya uttarrdhena sambandha ||MT_4,11.8|| nnkra vikrhy satyevsatyarpi / vibhrama janayaty e dhrasypi jagadgati //MU_4,11.9// jagadgati jagadracan ||MT_4,11.9|| tvam eva deva jnsi tvadabhyantaravarti yat / rpam asy manovtter indrajlavidhyakam //MU_4,11.10// tvadabhyantaravarti tvanmadhyavarti ||MT_4,11.10|| matputrasysya bhagavan mtyu kila na vidyate / tenemam mtam lokya jta sambhramavn*<@<5>@>* aham //MU_4,11.11// ukrasya cirajvitvt ||MT_4,11.11|| @<#5 N17: vn(n)>@ akajvitam putra klo me ntavn iti / niyater vaato deva tvacchpecch mamodit //MU_4,11.12// niyater iti | mama y tvacchpecch jt spi niyatir eva | ato mama na ko pi doa iti bhva ||MT_4,11.12|| na tu vijtasasragatayo vayam padam / sampada vpi gacchmo harmaravaa kila //MU_4,11.13// prpyeti ea | padam prpya | sampada v prpyeti ||MT_4,11.13|| ayuktakrii krodha prasdo yuktakrii / kartavya iti rheya ssr bhagavan sthiti //MU_4,11.14// ata tvayy ayuktakritvam akya*<@<6>@>* may krodha kta iti bhva ||MT_4,11.14|| @<#6 N17: akya>@ ida kryam ida neti yvajjva jagatkrama / yvad agni sthit tvad auyadhdidaya //MU_4,11.15// spaam ||MT_4,11.15|| ida kryam ida neti hey yasya jagatsthiti*<@<7>@>* / tasyaitatsamparitygo heya eva jagadguro*<@<8>@>* //MU_4,11.16// yasya | ida kryam ida na kryam | iti evarp*<@<9>@>* | jagatsthiti hey bhavati | tasya tatsamparitygo pi heya eva | tattygasypi jagatsthitirpatvt | ato may prvasthiti*<@<10>@>* na tyakteti bhva ||MT_4,11.16|| @<#7 N17: ga*t*sthi #8 N17: guro<> #9 N17: p() #10 N17: sthi*ti*>@ kevala tnay cintm anlokya yad vayam / bhagavan bhavate kubdh yt smas*<@<11>@>* tena vcyatm //MU_4,11.17// tnay tanayasambandhinm | vcyatm tvatkrodhakritvarpanindyogyatm ||MT_4,11.17|| @<#11 N17: yt[] sma[s]>@ tvayednm aha deva smritas tanayehitam / samagys tae tena do ya tanayo may //MU_4,11.18// spaam ||MT_4,11.18|| manye jagati bhtn dve arre na*<@<12>@>* sarvaga / mana eva arra hi yenedam bhvyate*<@<13>@>* jagat //MU_4,11.19// he sarvaga | aham manye | ihaloke bhtn dve arre na*<@<14>@>* bhavata | hi yasmt | mana eva arram bhavati | yena manas | ida jagat bhvyate bhvanay prakakriyate ||MT_4,11.19|| @<#12 N17: re(a) *na* #13 N17: v(i)*ya*te #14 N17: re(a) *na*>@ kla ha samyag ukta tvay brahma arram mana eva na / karoti deha sakalpya kumbhakro ghaa yath //MU_4,11.20// spaam ||MT_4,11.20|| karoty aktam kra kta nayati kat / sakalpena mano mohd blo vetlaka yath //MU_4,11.21// moht ajnt ||MT_4,11.21|| tath ca sambhrame svapnamithyjndibhsvar / gandharvanagarkr d manasi aktaya //MU_4,11.22// spaam*<@<15>@>* ||MT_4,11.22|| @<#15 N17: spaa(a)m>@ sthladida*<@<16>@>* tv etm avalambya mahmune*<@<17>@>* / puso mana arra ca kyau dvv*<@<18>@>* iti kathyate //MU_4,11.23// sthladirp dk sthladidk | tm ||MT_4,11.23|| @<#16 N17: da #17 N17: mune<> #18 1,3: kyau dvv; N17: kyo dv>@ manomanananirmamtram etaj jagattrayam / na san nsad iva sphram*<@<19>@>* udita netaran mune*<@<20>@>* //MU_4,11.24// etat jagat | manasa yat mananam manankhyo dharma | tanmtram eva bhavati | kathambhtam | na sat nsat anirvacanyam ity artha | puna kathambhtam | sphram ivoditam sphuraalam iva prdurbhtam | paramrthatas tu noditam itvaabdopdnam | mtraabdasyrtha svakahena kathayati netarad iti ||MT_4,11.24|| @<#19 N17: [i]va(-)*sph*ram #20 N17: mune<>>@ cittadehgalatay bhedavsanayeddhay / dvicandratvam ivjnn nnteya samutthit //MU_4,11.25// cittkhyasya dehasygalatay agalatrpay | bhedavsanay dvaitavsanay | iddhay puay saty | iya jagadrp*<@<21>@>* | nnt samutthit prdurbht | kim iva | dvicandratvam iva | yath dvicandratvam ajnt samuttihati | tathety artha ||MT_4,11.25|| @<#21 N17: p(n)>@ bhedavsanay bahvy padrthanicayam mana / bhinnam payati sarvatra ghavaapadikam //MU_4,11.26// bahvy vistray | sarvatra sarveu deeu kleu ca ||MT_4,11.26|| ko tidukh mho ham et cny ca bhvan / bhvayat svavikalpotth yti sasratm mana //MU_4,11.27// sasratm sasrabhvam ||MT_4,11.27|| manana ktrima rpam mamaitan na patmy aham / iti tattygata nta ceto brahma santanam //MU_4,11.28// tattygata mananatygata | santanam andi ||MT_4,11.28|| yathetydi*<@<22>@>* nirmay ityantam eka dnta vistarea kathayati yath pravitate mbodhau tate nekataragii / somyaspandamaynekakallolvalilini*<@<23>@>* //MU_4,11.29// vrytmani same svacche uddhe*<@<24>@>* svduni tale / avinini vistre mahmahimani*<@<25>@>* sphue //MU_4,11.30// tryaras taraga*<@<26>@>* sva rpam bhvayan sa svabhvata / tryaro smti vikalpena*<@<27>@>* karoti svena kalpanm //MU_4,11.31// bhraya caiva paribhraarpo smti taltalam / bhvayan bhtala yti tdgbhvanay tay //MU_4,11.32// utthita ca bald rdhvam utthito smti bhvita / tais tair vikalpais tadbhva vikalpayati*<@<28>@>* sbhidham //MU_4,11.33// sasryapratibimbas tu prako smti bhvita / sarajapujaptas tu malino smti bhvita //MU_4,11.34// saratnaramijlas tu obhate dptay riy / turabharaviddhas tu talo smti vindati //MU_4,11.35// satacaladvgnipratibimbojjvaladvapu / bibheti vata dagdho smty ttamna ca kampate //MU_4,11.36// pratibimbitaveldritaapakivanadruma / mahn rambhasarambhasayuto smti rjate //MU_4,11.37// vimalollasanotpannadhvastalolaarraka / khaaa pariyto smty ttkranda*<@<29>@>* ivrav //MU_4,11.38// na cormayas te jaladher vyatirikt payorast / na caika rpam ete kicit sann apy*<@<30>@>* asanmayam //MU_4,11.39// na ca te nynadairghydy gus teu ca teu ca / normaya sasthit abdhau na ca tatra*<@<31>@>* na sasthit //MU_4,11.40// kevala svasvabhvasthasakalpavikalkt / nana punar jt jtjt*<@<32>@>* puna kat //MU_4,11.41// parasparaparmarn nntm upaynty alam / ekarpmbusmnyamay eva nirmay //MU_4,11.42// anekataragii anekataragayukte | somyaspandamayya somyajalaspandarp | anekakallolvalaya | tbhi lini*<@<33>@>* | etde vrytmani | yath sa prasiddha tryara tryarkra taraga | sva rpam tryararpam sva rpam | bhvayan pramtram prati prakakurvan | svabhvata utthitena svena svasmd | avyatiriktena tryaro smti vikalpena kalpanm tryarkrakalpanm | karoti | na kevalam etm eva karoti | ki tv any api kriy karoti ity ha bhraya*<@<34>@>* cetydi | sa tryara taraga paribhrao smti bhvayan | ata eva bhrayan*<@<35>@>* | tata taltalam taltalkhyam | bhtalam | tay tdgbhvanay | yti gacchati | utthitam iti | sa tryara taraga rdhvam utthito smti bhvita | ata eva utthita ca tai tai vikalpai utthnavikalpai | sbhidham abhidhsahitam | tadbhvam utthnabhvam | vikalpayati vikalpena sampdayati | sasryeti spaam | saratneti spaam | sataeti | ttamna | mnai tta ttamna | pratibimbiteti*<@<36>@>* spaam | vimala iti | vimala yat ullasanam*<@<37>@>* | tena utpanna yat dhvasta dhvasa | tena lola*<@<38>@>* arra yasya | sa | na cormaya*<@<39>@>* iti | te prvokt | prvam ekavacana jtyapekay jeyam | teneha bahuvacanaprayoga | na ceti | te ca rmaya | teu gueu | na bhavanti | kevalam iti | svasvabhvastha svasvarpastha | ya vikalpa taragatsdanarpa vikalpa | tena vikalkt payasa ucchinn kt | paraspareti*<@<40>@>* | parasparam anyonyam | ya parmara nikae avasthiti | tasmt | nntm upaynti | kathambht | eka rpam yat ambusmnyam | tanmay eva | ata eva nirmay notpdkhyarogarahit ||MT_4,11.29-42|| @<#22 N17: di[] #23 N17: kal[l]ol #24 N17: uddh[e], vgl. 43b. #25 N17: him(i)ani #26 N17: raga[] #27 N17: *vi*kalpe*na* #28 N17: (vika)vikalpa #29 N17: <*r*>[t]t #30 1, N17: sann apy; 3: san n**py; N/Ed: san npy #31 1,3: tatra; N17: tava #32 N17: jt<> jt #33 N17: li(ri)ni #34 N17: bhra[y]a #35 N17: bhra[y]an #36 N17: (sa)pratibimbi #37 N17: sa*nam* #38 N17: lo*la* #39 N17: co[r]maya #40 N17: pare(sye)ti>@ dntam uktv drntika kathayati dvbhym tathaivsmin pravitate site uddhe nirmaye / brahmamtraikavapui brahmai sphrarpii*<@<41>@>* //MU_4,11.43// sarvaaktv andyante pthagvad apthakkt / sasthit aktaya citr vicitrcracacal //MU_4,11.44// sitapadasyrtha svakahena kathayati uddhe iti | nirmaye cetykhyd mayt nikrnte | brahmamtram ekam kevalam | vapu svarpa yasya | tde | sphram sphuraalam | vapur asystti | tde | etde brahmai | apthakkt aktaya | tathaiva taragavat | pthagvat sasthit bhavanti | yugmam ||MT_4,11.43-44|| @<#41 N17: (kulakam)>@ nnakti hi nntvam eti svavapui sthitam / bhitam brahmai brahma payasvormimaalam //MU_4,11.45// brahma uddha cinmtratattvam | brahmai svavapui brahmkhye svasvarpe | bhitam jagadrpay bhitatay*<@<42>@>* yukta sat | nntvam nnbhvam | eti gacchati | kathambhtam | nnakti | anyath nntvagamana yukta na syd iti bhva | brahma kim iva bhitam | payasi rmimaalam iva ||MT_4,11.45|| @<#42 N17: bhita[ta]y>@ nanu yadi padirpea brahmaiva bhitam asti tarhi padrthnm pratyeka niyata rpa katham astty | atrha nnrpakarpatvd vairpyaatakri / niyatir niyatkr padrtham adhitihati*<@<43>@>* //MU_4,11.46// nnrpakam yat rpam | tadyuktatvt vairpyaatakri padrthnm prati niyatarpkhyavirpatatakri | niyati niyatykhy akti | padrtham*<@<44>@>* adhitihati svavaa karoti | brahmaa utpannay niyatiakty eva padrthnm pratyeka niyata rpam astti bhva ||MT_4,11.46|| @<#43 N17: *nnrpaka -> tihati* #44 N17: (pad)pad>@ smnyenoktv stoka vieea kathayati ja jyam updatte cittvam yti cinmay*<@<45>@>* / vsanrpi akti svasvarpasthittmana //MU_4,11.47// vsanrpi vsanrpea sthit | svasvarpasthita ya tm | tasya | akti niyatiakti | ja jyavsanrpi bhtv | jyam updatte ghti | yena sthvara rpam prakakaroti | cinmay cetanatvavsanrpi*<@<46>@>* bhtv | cittvam yti | yena jagama rpam prakakaroti ||MT_4,11.47|| @<#45 N17: may[] #46 N17: tana*tva*v>@ phalitam ha brahmaivnagha teneda sphrkra vijmbhate / nnrpai parispandai paripra ivrava //MU_4,11.48// he anagha | tena tata heto*<@<47>@>* | ida sphrkram jagat | brahmaiva vijmbhate vilasati | ka iva | paripra arava*<@<48>@>* iva | yath sa nnrpai parispandai taragkhyai parispandai | vijmbhate | tathety artha ||MT_4,11.48|| @<#47 N17: to[] #48 N17: a(vara)*rava*>@ nnt svayam datte nnkravihrata / tmaivtmany tmanaiva samudrmbha ivmbhasi //MU_4,11.49// nnkrrtham nnkragrahartham | ya vihra kr | tasmt ||MT_4,11.49|| vyatirikt na payaso vicitr vcayo yath / vyatirikt na sarvet samagr kalans tath //MU_4,11.50// sarvet sarvaniymakatvena sthitt cinmtratattvt | kalan jagadrp kalan ||MT_4,11.50|| stambhapupalatpattraphalakorakayuktaya / yathaikasmi sthit bje tath brahmai aktaya //MU_4,11.51// aktaya jagadrp aktaya ||MT_4,11.51|| nnkarttay nnaktit purue yath / tathaivtmani sarvaje sarvad sarvaaktit //MU_4,11.52// sarvaaktitym hetum ha sarvaja iti | yadi hi sarvaakti na syt tarhi sarvaja na syt | sarvajatvam ctra sarvakartty virntam | na hi ya sarva na jnti sa sarva karoti | kulldau ghadijnasya niyatatvena darant ||MT_4,11.52|| vicitravarat yadvad dyate kahintape / vicitraaktit tadvad devee sadasanmay //MU_4,11.53// spaam ||MT_4,11.53|| vicitrarpodetyam avicitrt sthiti ivt / ekavart payovhc chakracpalat yath //MU_4,11.54// spaam ||MT_4,11.54|| ajaj jaatodeti jyabhvanahetuk / ranbhd yath tantur yath pusa suuptat //MU_4,11.55// jyasya jaatvasya | yat bhvanam sakalpanam | tad eva hetu yasy | td ||MT_4,11.55|| acitta caitas akti svabandhyecchay iva / tanoti tntava koa*<@<49>@>* koakrakrimir yath //MU_4,11.56// acitta atyantauddhatvena cittarahita | tntava*<@<50>@>* tantusambandhi ||MT_4,11.56|| @<#49 N17: [koa] #50 N17: tn[t]ava>@ svecchaytmtmano brahman bhvayitv svaka vapu / sasrn mokam yti svlnd iva vraa //MU_4,11.57// tm tmana | tmasambandhiny svecchay | svakam nijam | vapu cinmtrkhya svarpam | bhvayitv svasvarpatvena bhvanviayat ntv | sasrt deho ham iti bhvanrpt sasrt | mokam muktim*<@<51>@>* | yati | ka iva | vraa iva | yathsau*<@<52>@>* svlnt mokam yti | tathety artha | svecchabdo tra icchmtravcaka ||MT_4,11.57|| @<#51 N17: ()mukt()im #52 N17: [iva |] *yathsau*>@ yad eva bhvayaty tm satatam bhvita svayam / tayaivpryate akty ghram eva mahn api //MU_4,11.58// yad eva ym eva aktim | satatam bhvita sad vsita | mahn api vypako pi san ||MT_4,11.58|| bhvit aktir tmnam tmat nayati kat / anantam api kham prvmihik mahat yath //MU_4,11.59// bhvit bhvanviaykt | tmatm | aktirpa ya tm | tattm | mihikpake tmatm mihiktvam ||MT_4,11.59|| y aktir udit ghra yti tanmayatm aja / ym eva tu sthiti ytas tanmayo bhavati druma*<@<53>@>* //MU_4,11.60// aja janmarahita uddha cinmtratattvam | sthitim dhrarpam bhmim | drumasya dhrabhtabhmyanurpatvenrohat ||MT_4,11.60|| @<#53 N17: m()a>@ na moko moka asya na bandho bandha tmana / bandhamokadau loke na jne protthite kuta //MU_4,11.61// asytmana | tmana asya | tarhi bandhamokau kasya bhavata ity | atrha*<@<54>@>* bandheti | bandhamokayor utthnam eva paramrthato nstti k taddhracinteti bhva ||MT_4,11.61|| @<#54 N17: atr*ha*>@ nsya bandho na mokso sti tanmaya caiva lakyate / grasta nityam asatyena*<@<55>@>* mymayam aho jagat //MU_4,11.62// asytmana | paramrthata*<@<56>@>* bandha nsti | moko pi*<@<57>@>* nsti | ki tu mukhata tanmaya bandhamokamaya | lakyate | nanu tarhi jagati bandhamokakalan katham astty | atrha*<@<58>@>* | jagacchabdentra jagadgat pramtra lakyante | aho carye | jagat jagadgat pramtra | asatyena asatyabhtena bandhamokkhyena kenpi | grastam svakalanvia ktam | atra hetu vieaadvreha mymayam*<@<59>@>* iti | mymayatvd evsatyena*<@<60>@>* grastatvam iti bhva ||MT_4,11.62|| @<#55 N17: a[sa]tyena #56 N17: ra*m*rtha #57 N17: *pi* #58 N17: *katham -> ha* #59 N17: [m]ayam #60 N17: *asatyabhtena bandha evsatyena*>@ nanu katham tm bandhamokdikalangrasta iva sampanna ity | atrha yadaiva citta kalitam akalena*<@<61>@>* kiltman / koakavad tmyam anenvalitas tad //MU_4,11.63// akalena akhaatvt kalrahitena | anentman yadaiva citta kalitam kalanay prakaktam | tadnentman koakavat koakrakrimivat | tm svasvarpam | vta | bandhamokdikalanrpea koenvta ||MT_4,11.63|| @<#61 N17: ta aka>@ nanv etentman kalitam mana kasmd updnn nirgatam ity | atrha ananyarps tv anyatvavikalpitaarrak / manaaktaya etasmd im nirynti koia //MU_4,11.64// ananyarp abhinn | im pthaktvena vartamn ||MT_4,11.64|| tatsths tajj pthagrp samudrd iva vcaya / tatsths tajj pthaksth ca candrd iva marcaya*<@<62>@>* //MU_4,11.65// tatsth tasmin paramtmani sthit | tajj tasmt paramtmana jt | et manaaktaya pthagrp bhavanti | k iva | vcaya iva | yath vcaya samudrt pthagrp bhavanti | tathety artha | dvitya dnta kathayati tatsth iti ||MT_4,11.65|| @<#62 N17: *ma*[r]ca>@ asmin spandamaye sphre paramtmamahmbudhau / cijjale vitatbhoge cinmtrarasalini //MU_4,11.66// kcit sthit haribrahmarudracidvalandhik*<@<63>@>* / laharya prasphuranty et svabhvodbhvittmik //MU_4,11.67// spandamaye ahavimaramaye | ahavimarasyaivtra spandatvt | sphre vistre | cit cetyonmukh*<@<64>@>* cit | s eva jalam yasmin | tde | cinmtram cetynunmukh cit | s eva rasa yasmin | tde | rasa jalasya srabhta svdkhyo gua jeya | etde paramtmamahmbudhau | kcit*<@<65>@>* et laharya cillaharya | prasphuranti | laharya kathambht sthit | haribrahmarudrarp*<@<66>@>* y cidvalan citspand | t adhikam ysm*<@<67>@>* | tdya sthit | puna kathambht | svabhvt udbhvita prakabhva gata | tm ysm | t | kcil laharya haribrahmarudrarpatay sphurantti bhva*<@<68>@>* ||MT_4,11.66-67|| @<#63 N17: ci[d]va #64 N17: cety(e)*o*nmu #65 N17: k<>[]ci(d)*t* #66 N17: ru(dra)dra #67 N17: y**s #68 N17: v()a>@ kcid yamamahendrrkavahnivairavadik / ghnanti kurvanti tihanti laharya capalaia //MU_4,11.68// capal ea icch | ysm*<@<69>@>* | t ||MT_4,11.68|| @<#69 N17: y**s>@ kcit kinnaragandharvavidydharasurdik / utpatanti patanty ugr laharya parivalgit //MU_4,11.69// parivalgit spandith ||MT_4,11.69|| kcit kicitsthitkr*<@<70>@>* yath kamalajdik / kcid utpannavidhvast yath suranardik //MU_4,11.70// kicit kla sthita kra ysm | t kicitsthitkr ||MT_4,11.70|| @<#70 N17: [kr]>@ krimikapatagdigonsjagardik / kcit tasmin mahmbhodhau sphuranty eteu binduvat //MU_4,11.71// etev iti bahuvacanam pdaprartham | tenaitasmin mahmbhodhv iti yojyam ||MT_4,11.71|| kcic calnanamgagdhravajulakdaya / sphuranti girikujeu velvanataev iva //MU_4,11.72// spaam ||MT_4,11.72|| sudrghajvit kcit kcid atyalpajvit / svatucchabhvant*<@<71>@>* tuccht kcit tucchaarrik //MU_4,11.73// kcit*<@<72>@>* tuccht asatyt | svatucchabhvant svaviayt tucchavikalpant*<@<73>@>* | tucchaarrik bhavanti ||MT_4,11.73|| @<#71 N17: n[t] #72 N17: k<>[]cit #73 N17: tucchavikalp[an]t>@ sasrasvapnasarambhe kcit sthairyea bhvit / svavikalpahat kcic chakante susthira jagat //MU_4,11.74// sthairyea sthiratay | bhvit sthiro ya sasra iti vsanyukt kt ||MT_4,11.74|| alplpabhvan kcid dainyadoavakt / ko tidukh mho ham*<@<74>@>* iti dukhair dhkt //MU_4,11.75// atra bhvany alplpatvam atimauhyena jeyam ||MT_4,11.75|| @<#74 N17: ho (ya)ham>@ kcit sthvarat yt kcid devatvam gat / kcit puruatm prpt kcid dnavat gat //MU_4,11.76// spaam ||MT_4,11.76|| sargntalokena prvoktam evrtha sakipya kathayati kcit sthit jagati kalpaatny analp kcid vrajanti paramam purua suuddh*<@<75>@>* / brahmravt samudit laharvilol citsavido hi mananparanmavatya*<@<76>@>* //MU_4,11.77// @<#75 N17: su(ru)u #76 N17: vaty()a>@ iti rbhskarakahaviracity rmokopyakym ekdaa sarga ||11|| sursuranarkr im y savido mune / brahmravd abhinns te satyam etan metarat //MU_4,12.1// etat | sursuranarkr y savida | brahmravd abhinnatvam | itarat bhinnatvam | sursuranarm prdhnyt grahaam ||MT_4,12.1|| sursuranarkr savida viinai mithybhvanay brahman svavikalpakalakit / na brahma vayam ity antarnicayena hy adhogat //MU_4,12.2// kalakitatve uttarrdhena hetu kathayati na brahmeti | hiabda yasmdarthe ||MT_4,12.2|| brahmao vyatiriktatvam brahmravagat api / bhvayantyo vimuhyanti bhmsu bhavabhmiu //MU_4,12.3// bhmsu dukhadyitventyantabhaynaksu ||MT_4,12.3|| y et savido brhmyo mune naikakalakit / etat tat karmam*<@<1>@>* bjam atha karmaiva viddhi v //MU_4,12.4// et sursuranarkratvena prvam ukt | savida parmar | brhmya brahmasambandhinya | naikakalakit na ekena prakrea kalakit | bahuprakrea kalakit ity artha | tat etat t et brhm savida | karmam bjam kraam | viddhi | atha v karmaiva viddhi*<@<2>@>* | karmatveneasya bhyakarmaa etadanu pratatvt*<@<3>@>* | na hi savitparmaram antarea bhyakarmaa utthna da yukta v ||MT_4,12.4|| @<#1 N17: karma[m] #2 N17: *atha -> viddhi* #3 N17: pr[a]ta>@ etsm eva samastajagannimittatva kathayati sakalparpayaivntar mune kalanayaitay / karmajlakarajnm bjamuy karlay //MU_4,12.5// im jagati vistre arropalapaktaya / tihanti parivalganti rudanti ca hasanti ca //MU_4,12.6// brahmastambhaparyanta spandanai pavano yath / ullasanti niyacchanti mlyanti vihasanti ca //MU_4,12.7// he mune | sakalparpay sakalpasvarpay | karmajlakarajnm bjamuy karmajlakraabhtayeti yvat | ata eva vikarlay bhaynakay | etay kalanay savidrpay kalanay | vistre jagati brahmastambhaparyanta arropalapaktaya arrapapaktaya | tihanti*<@<4>@>* parivalganti rudanti ca hasanti ullasanti niyacchanti mlyanti vihasanti ca*<@<5>@>* upalakaa caitat | sarv kriy kurvantty artha | mtaarreu prvoktakriym adarant | ko yath | pavano yath | yath pavana svntasthai spandanai nnvidh*<@<6>@>* kriy karoti | tathety artha ||MT_4,12.7|| @<#4 N17: ha[n]ti #5 N17: *ulla -> ca* #6 N17: vidh[]>@ t et kcid atyacch yath harihardaya / kcid alpavimohasth yathoraganarmar //MU_4,12.8// spaam ||MT_4,12.8|| kcid atyantamohasth yath tarutdaya / kcid ajnasammh krimikatvam gat*<@<7>@>* //MU_4,12.9// spaam ||MT_4,12.9|| @<#7 N17: t[]>@ kcit tavad uhyante dre brahmamahodadhe / aprptabhmik et yathoraganardaya //MU_4,12.10// aprptabhmik aprptapr*<@<8>@>* ||MT_4,12.10|| @<#8 N17: pr[]>@ taamtra samlokya kcit khedam upgat / jtjt nikhanyante ktntajaradkhun //MU_4,12.11// taamtra samlokya na tv sdya | tadsdane hi puna puna ktntanikhanana na yukta syt | taa ctra cinmtravirntirpo jeya ||MT_4,12.11|| kcid antaram sdya brahmatattvamahmbudhe / gats tattm aokya haribrahmahardik //MU_4,12.12// tattm brahmatm | aokya okbhvya ||MT_4,12.12|| alpamohnvit kcit tam eva brahmavridhim / adargarogaugham*<@<9>@>* avalambya vyavasthit //MU_4,12.13// avalambya svtmatvenritya | kcit jvanmuktarp ity artha ||MT_4,12.13|| @<#9 1,3: adargarogau; N17: ada ngarogau>@ kcid bhoktavyajanmaugh bhuktajanmaughakoaya*<@<10>@>* / vandhy prakatmasya*<@<11>@>* sasthit bhtajtaya //MU_4,12.14// prakatmasya*<@<12>@>* prakatamaso*<@<13>@>* gayukta | ata eva vandhy samyagjnkhyaphalarahit ||MT_4,12.14|| @<#10 N17: a(ka)*ya* #11 N17: pra[katmasya] #12 N17: pra[katmasya] #13 N17: ta[ma]so>@ kcid rdhvd adho ynti tathdhastn mahat padam / rdhvd rdhvatara kcid adhastt kcid apy adha //MU_4,12.15// adha pauyoni naraka v | mahat padam*<@<14>@>* mnuya svarga v ||MT_4,12.15|| @<#14 N17: dam (mahatpadam)>@ sargntalokena siddhnta kathayati bahusukhadukhakasaka kriyeyam paramapadsmarat samgateha / paramapadvagamt prayti na vihagapatismarad viavyatheva //MU_4,12.16// vihagapate gruikamantradevatrpasya garuasyeti ivam*<@<15>@>* ||MT_4,12.16|| @<#15 N17: *vihaga ivam*>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvdaa*<@<16>@>* sarga ||12|| @<#16 N17: da<>[a]>@ o | rvasiha rrmam praty ha vicrayantas tattvaj iti te jgatr gat / samagys tat tasmt pracelu cacalava //MU_4,15.1// jgat jagatsambandhin | gat racan ||MT_4,15.1|| kramd kam kramya nirgatymbudakoarai / samprpu siddhamrgea mandara hemakandaram //MU_4,15.2// koarair iti | koarebhya ity asyrthe ||MT_4,15.2|| adhityaky tasydrer rdraparvaguhitm / dadara bhrgava ukm prvajanmodbhav tanum //MU_4,15.3// spaam ||MT_4,15.3|| uvca ceda he tta tanv tanur iya hi s / y tvay sukhasambhogai pur samabhillit //MU_4,15.4// spaam ||MT_4,15.4|| iya s mattanur yasy mandrakusumotkarai / racit tal ayy merpavanabhmiu //MU_4,15.5// s iti | na tv any ||MT_4,15.5|| iya s mattanur mattadevastrgaallit / sarspamukhaku paya ete dhartale //MU_4,15.6// spaam ||MT_4,15.6|| nandanodynaaeu mama tanv yaynay / cira vilasita seya ukakaklat gat //MU_4,15.7// vilasitam iti bhve kta ||MT_4,15.7|| surgangasasagd uttugnagaragay*<@<1>@>* / cetovtty rahitay tanveha mama uyate //MU_4,15.8// uyate bhve lakra ||MT_4,15.8|| @<#1 1,3: uttug; N17: ug>@ teu teu vilseu tsu tsu dasu ca / tath t bhvan baddhv katha svastho si dehaka //MU_4,15.9// t bhvan surastrviay | svastho si cacalatrahitatvt | anukampito deha dehaka | tasymantraa dehaketi ||MT_4,15.9|| h tano kvvabhagnsi tpasaoam gat / karakatm praytsi mm bhvayasi durbhage //MU_4,15.10// karakatm kakalatm | he durbhage tano | tvam mm bhvayasi ki smarasi | atisnehkulatvd iyam ukti ||MT_4,15.10|| dehenha vilseu yenaiva mudito bhavam / kakalatm upagatt tasmd eva bibhemy aham //MU_4,15.11// yena dehenha vilseu mudita abhavam | kakalatm upagatt tasmd eva deht | aham bibhemi ||MT_4,15.11|| trjlasamkro yatra hro bhavat pur / mamorasi nilyante*<@<2>@>* paya tatra piplak //MU_4,15.12// nilyante laganti*<@<3>@>* ||MT_4,15.12|| @<#2 N17: ya[n]te #3 N17: yant()*e* (gala)*laga*>@ dravatkcanakntena lobha nt vargan / yena madvapu tena paya kakalatohyate //MU_4,15.13// uhyate dhryate ||MT_4,15.13|| paya me*<@<4>@>* vitatsyena tpasaukakttin / matkaklakuvaktrea vitrsyante vane mg //MU_4,15.14// vitrsyante vikrayuktatvena trsayukt kriyante ||MT_4,15.14|| @<#4 N17: y[a]>@ paytisaukatay avodaradar mama / prakrkujlena vivekeneva obhate //MU_4,15.15// avodaram mtaarrodaram eva dar ||MT_4,15.15|| mattanu pariukeya sthitottn vanvanau / vairgya nayatvtmatucchatvenmbarasthitn //MU_4,15.16// ambarasthitn devn ||MT_4,15.16|| abdarparasasparagandhalobhavimuktay / nirvikalpasamdhyeva mama tanvoyate girau //MU_4,15.17// mama tanv kathambhtay | nirvikalpe vikalpanikrnte cinmtre | samdhi yasy | s | tdy ||MT_4,15.17|| sante cittavetle ym nandakal tanu / yti tm api rjyena jgatena na gacchati //MU_4,15.18// jgatena jagatsambandhin ||MT_4,15.18|| paya virntasarveha vigateakautukam / nirastakalpanjla sukha ete kalevaram //MU_4,15.19// spaam ||MT_4,15.19|| cittamarkaasarambhasakubdha kyapdapa / tath vegena calati yath mlni kntati //MU_4,15.20// mlakntanam vyvahrikakobharpa jeyam ||MT_4,15.20|| cittnarthavimukto sau gajbhraharivibhramam / nyam payati me deha parnanda iva sthita //MU_4,15.21// gajbhraharm gajameghasihnm*<@<5>@>* | vibhramam vilsam | ccalyam iti yvat | na payati nnubhavati ||MT_4,15.21|| @<#5 N17: gha[s]ih>@ sarvjvarasammohamihikaradgamam / acittatva*<@<6>@>* vin nnyac chreya paymi jantuu //MU_4,15.22// spaam ||MT_4,15.22|| @<#6 N17: aci[t]ta>@ ta eva sukhasambhogasmnta samupgat / mahdhiya ntadhiyo ye yt vimanaskatm //MU_4,15.23// spaam ||MT_4,15.23|| sarvadukhadamukt sant vigatajvarm / diy paymy amanan vane tanum imm aham //MU_4,15.24// spaam ||MT_4,15.24|| atra rrma pcchati bhagavan sarvadharmaja bhrgavea tad kila / subahny upabhuktni arri puna puna //MU_4,15.25// bhguotpdite kye tat tasmis tasya kim mune / mahn atiayo jta paridevanam eva v //MU_4,15.26// atiaya atiayajnam ||MT_4,15.25-26|| rvasiha uttara kathayati ukrasya kalan rma ysau jvada gat / karmtmik samutpann bhgor*<@<7>@>* bhrgavarpi //MU_4,15.27// kalan ukrajvaprdurbhvakr samvidkhya spanda | ukrasya jvadam ukrasambandhijvvasthm | bhgor iti pacam | seti ea ||MT_4,15.27|| @<#7 N17: go[r]>@ s hdamprathamatvena sametya paramt padt / bhtkapadam prpya vtavyvalit sat //MU_4,15.28// prpnapravhea praviya hdayam bhgo / kramea vryatm etya sampannauanas tanu //MU_4,15.29// idamprathamatvena tatprvatvena | sametya samyak utthya | auanas tanu ukraarrarp | yugmam ||MT_4,15.28-29|| vihitabrhmasaskr tata s pitur agrag / klena mahat prpt ukakaklarpatm //MU_4,15.30// spaam ||MT_4,15.30|| idamprathamam*<@<8>@>* yt yad s brahmaas*<@<9>@>* tanu / atas tm prati ukrea tad tat paridevitam //MU_4,15.31// idamprathamam tatprvam*<@<10>@>* | tat paridevitam tdam*<@<11>@>* paridevana ktam ||MT_4,15.31|| @<#8 N17: ma<>m #9 1,3: brahma; N17: brhma #10 N17: [r]vam #11 N17: (v)t>@ vtargo py aniccho pi samagviprarpavn / sv uoca tanu ukra svabhvo hy ea dehaja //MU_4,15.32// spaam ||MT_4,15.32|| ki tu pradarita tena okavyjena dhmatm / vairgyapratipattyai tat*<@<12>@>* pthaktva dehadehino //MU_4,15.33// ki tv iti pakntare | tath ca paropakrrtham eva ukrea paridevana*<@<13>@>* ktam iti bhva ||MT_4,15.33|| @<#12 N17: ta[t] #13 N17: pari[deva]>@ jasyjasya ca dehasya yvajjvam aya krama / lokavad vyavahro yat saktysaktytha v sad //MU_4,15.34// atha v pakntare | dehasya vyavahra iti sambandha | yad v lakaay | dehasya dehina ity artha | tath ca jasya dehasyjasya v dehasyety artha | jasysakty ajasya saktyeti kramo jeya ||MT_4,15.34|| ye parijtagatayo ye cj paudharmia / lokasavyavahreu te sthit vanajlavat //MU_4,15.35// vanajlam sthitatvamtre upamna jeyam ||MT_4,15.35|| vyavahr yathaivjas tathaiva kila paita / vsanmtrabhedo tra kraam bandhamokayo //MU_4,15.36// vsanmtrabheda uddhatvuddhatvena jeya ||MT_4,15.36|| yvac charra tvad dhi dukhe dukha sukhe sukham / asasaktadhiyo dhr darayanty aprabuddhavat //MU_4,15.37// darayanti anyn prati darayanti | na tu svayam payanti ||MT_4,15.37|| sukheu sukhit*<@<14>@>* nitya dukhit dukhavttiu / mahtmno hi dyante nnam antas tu tal //MU_4,15.38// tal sukhadukhaktakobharahit ||MT_4,15.38|| @<#14 1,3: sukhi; N17: sukha>@ stambhasya*<@<15>@>* pratibimbni kubhyanti na vapu sthiram / jasya karmendriyy eva kubhyanti na mana sthiram //MU_4,15.39// sthira vapu dha stambhkhya svarpam | kubhyantty antargataic | kau prayogau | te na kobhayantty*<@<16>@>* artha | karmendriyy upalabdhykhyakarmakri jnendriyty artha ||MT_4,15.39|| @<#15 N17: [s]tambha #16 N17: ya[n]t>@ calcalatay tajjo*<@<17>@>* lokavttiu tihati / adhasthitir*<@<18>@>* iva svaccham pratibimbeu*<@<19>@>* bhskara //MU_4,15.40// calcalatay atyantaccalyena | bhskara kathambhta | adha adhodee | sthiti avasthna yasya | sa ||MT_4,15.40|| @<#17 N17: ta[j]jo #18 N17: adha[] #19 1: svaccham pra; 3,N17: svacchapra>@ santyaktalokakarmpi baddha evprabuddhadh / atyaktamohallo pi mukta eva prabuddhadh //MU_4,15.41// prabuddhadhtvprabuddhadhtvayor evtra bandhamokau prati kraatvam iti bhva ||MT_4,15.41|| muktabuddhndriyo mukto baddhakarmendriyo pi hi / baddhabuddhndriyo*<@<20>@>* baddho muktakarmendriyo pi hi //MU_4,15.42// hiabda prasiddhau ||MT_4,15.42|| @<#20 N17: b[a]ddhabuddh>@ sukhadukhador loke bandhamokados tath / hetur buddhndriyy eva tejsva prakane //MU_4,15.43// prakane arthaprakaatkarae ||MT_4,15.43|| bahir lokocitcras tv antar cravarjita / samo sann iva tiha tva santasakalaiaa //MU_4,15.44// anta manasi ||MT_4,15.44|| sarvaiavimuktena svtmantmani tihat / kuru karmi kryi nna smanasi sthiti //MU_4,15.45// he rma | tvam | sarvaiavimuktena | ata eva tmani na tu antmarpeu viayeu | tihat tman manas | kryi niyatni | karmi kuru | nna nicayena | s amanasi sthiti manasi sthiti na bhavati ||MT_4,15.45|| dhivydhimahvarte garte sasravartmani / mamatogrndhakpe smin m pattapadyini //MU_4,15.46// mamatogrndhakpe kathambhte | sasravartmani sasrarpe mrge | garte gartatay sthite ||MT_4,15.46|| na tvam bhveu no bhvs tvayi tmarasekaa / uddhabuddhasvabhvas tvam tmasastha sthiro bhava //MU_4,15.47// tvam skibhtauddhacinmtrarpa tvam | tmasastha uddhabuddhasvabhvasvtmapara*<@<21>@>* | na tu dehdipara ||MT_4,15.47|| @<#21 N17: r()a>@ sargntalokenottara sampayati vyapagatamamatmahndhakram padam amala vigataiaa sametya / prabhavasi yadi cetaso mahtmas tad atidhiye mahate sate namas te //MU_4,15.48// vyapagatam mamatrpam mahndhakram yasya | tat | tdam | ata evmalam vigataiaam tptatay samastkkrahitam | padam cinmtrkhyam padam | sametya svtmatvena vibhvya | yadi cetasa prabhavasi ceta jetu samartho bhavasi | he mahtman | tat tad | te tubhyam | nama astu | kathambhtya | atidhiye utkabuddhaye | mahate mahattvayuktya | sate sanmtrasvarpya | iti ivam ||MT_4,15.48|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacadaa*<@<22>@>* sarga ||15|| @<#22 N17: ca*da*<>[a]>@ athkipya vacas tasya tanayasya tad bhgo / uvca bhagavn klo vaco gambhranisvanam //MU_4,16.1// kipya*<@<1>@>* kepaviaya ktv | bhgo tanayasya ukrasya ||MT_4,16.1|| @<#1 N17: []kip>@ kla kathayati samagtpasm*<@<2>@>* et tanu santyaja bhrgava / praviem tanu sdho nagarm iva prthiva //MU_4,16.2// samagtpasm samagtpasasambandhinm ||MT_4,16.2|| @<#2 N17: t**pa>@ kle prvajay tanv tapa ktvnay puna / gurutvam asurendr kartavyam bhavatnagha //MU_4,16.3// spaam ||MT_4,16.3|| mahkalpnta yte bhavat bhrgav tanu / apunargrahayai tyjy pramlnapupavat //MU_4,16.4// spaam ||MT_4,16.4|| jvanmuktapadam prptas tanv prktanarpay / mahsurendragurut kurvas tiha mahmate //MU_4,16.5// prktanarpay ukrkhyay ||MT_4,16.5|| kalyam astu v ymo vaya tv abhimat diam / na kicid api tac citta yasya nbhimatam bhavet //MU_4,16.6// nanu katha tavpy abhimatam astty | atrha na kicid iti | tat kicid api na bhavati | yasya cittasybhimatam nsti | ato mampi sacittatvd abhimatam astti bhva ||MT_4,16.6|| ity uktv mucato*<@<3>@>* pupa tayo so ntaradhyata / taptur iva rodasyo samam aubhir aumn //MU_4,16.7// taptu srya | rodasyo dyvpthivyo ||MT_4,16.7|| @<#3 N17: to[]>@ gate tasmin bhagavati tm uktv bhavitavyatm / vicrya bhrgavo bhedy niyat niyater gatim //MU_4,16.8// klakraasaukm bhvipupaubhodaym / vivea t tanum bl sulatm iva mdhava //MU_4,16.9// abhedym bhettum aakym | klkhya yat kraam | tena ukm | mdhava vasanta | lakaay vsantika rasa | bhv pupavat ubha udaya yasy | tm ||MT_4,16.8-9|| s brhmaatanur bhmau vivaravad anagik / papta kampit tram chinnaml lat yath //MU_4,16.10// brhmaatanu samagtpasatanu ||MT_4,16.10|| tasym praviajvym putratanvm mahmuni / cakrpyyanam mantrai sakamaaluvribhi*<@<4>@>* //MU_4,16.11// pyyanam praam ||MT_4,16.11|| @<#4 N17: a*lu*v>@ sarvanya*<@<5>@>* tatas tanvys tasy*<@<6>@>* pr virejire / sarita prvvmbuprapritakoar //MU_4,16.12// spaam ||MT_4,16.12|| @<#5 ya(ta)s #6 sy**>@ nalin prvvsau madhv iva nav lat / yad pr tad tasy pr*<@<7>@>* pallavit babhu //MU_4,16.13// asau bhrgavatanu | pr prapr | tasy tanv*<@<8>@>* | pallavit apndirpeocchn ||MT_4,16.13|| @<#7 N17: [] #8 N17: nv[]>@ atha ukra samuttasthau vahatprasamraa / rasamrutasayogd mlam iva vrida //MU_4,16.14// mlam mld rabhya ||MT_4,16.14|| puro bhivdaym sa pitaram pvankti / prathamollsito megha staniteneva parvatam //MU_4,16.15// spaam ||MT_4,16.15|| pittha prktan tasypy liliga tanu tata / snehrdravttir jalada cird giritam iva //MU_4,16.16// spaam ||MT_4,16.16|| bhgur dadara sasneham prktan tnay tanum / matto jto yam ity sth haraty api mahmatim //MU_4,16.17// tnaym tanayasambandhinm | nanu tdgjnayuktena tena katha tnay tanu sasneha dety | atrha matta iti ||MT_4,16.17|| matputro yam iti sneho bhgum apy aharat tad / parattmyat ceya yvadkti bhvin //MU_4,16.18// parat parabhva | tmyat tmyabhva | yvadkti yvaccharram | bhvin aparihry ||MT_4,16.18|| babhvatu pitputrau tv athnyonyaobhitau / nivasnamuditv arkapadmkarv iva //MU_4,16.19// nivasne prabhte | muditau*<@<9>@>* ||MT_4,16.19|| @<#9 N17: t[au]>@ atraivnyadntadvaya kathayati cirasagamasambaddhv iva cakrhvadampat / ghangamaghanasnehau mayrajaladv iva //MU_4,16.20// cirakladhotkahayogyay kathay tay / sthitv tatra muhrta tv athotthya mahmat //MU_4,16.21// samagdvijadeha tam bhasmast tatra cakratu / ko hi nma jagajjta cra nnutihati //MU_4,16.22// cram lokcram*<@<10>@>* ||MT_4,16.20-22|| @<#10 N17: (yugmam)>@ eva tau knane tasmin pvane bhgubhrgavau / sasthitau tapas dptau divva*<@<11>@>* aibhskarau //MU_4,16.23// spaam ||MT_4,16.23|| @<#11 N17: v[]va>@ ceratur jtavijeyau jvanmuktau jagadgur / deakladaaugheu suama susthira tapa //MU_4,16.24// tapa kathambhtam | obhana ama yasmin | tat | tdam ||MT_4,16.24|| athsuragurutva sa ukra klena labdhavn / bhgur apy tmano yogye pade tihad anmaye //MU_4,16.25// tmana yogye pade videhamuktykhye pade ||MT_4,16.25|| sargntalokena ukravttnta sakipya kathayati ukro sv iti | ukro sau prathamam iti kramea jta etasmt paramapadd udrakrti / svenu smtipadavibhramea pacd eva ca pravilulito dantareu //MU_4,16.26//*<@<12>@>* etasmt*<@<13>@>* sarvem tmatvena puro vartamnt | paramapadt cinmtrkhyt uttamt sthnt | dantareu samagtpasatvaparyantev avasthvieeu*<@<14>@>* | iti ivam ||MT_4,16.26|| @<#12 N17 om.: Vers 26. Text gem 1, 3. #13 N17: et()a #14 N17: e[e]u>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae*<@<15>@>* oaa sarga ||16|| @<#15 N17 om.: sthitiprakarae>@ o | rrma pcchati bhagavan bhguputrasya pratibh snubhtita / yathsya saphal jt tathnyasya na kim bhavet //MU_4,17.1// he bhagavan | asya samanantaroktena vttntena*<@<1>@>* varitasya | bhguputrasya | s pratibh tat nnyonigamanarpam pratibhnam | anubhtita anubhavt heto | saphal arthakriykhyaphalayukt | jt | anyath hi bhgusambandh svasambandh v samagtpasaviayo nubhava na yukta syt iti bhva | tath tadvat | anyasya ukravyatiriktasya puruasya | s pratibh saphal kim katham | na bhavet | na hi svapne pratibhta svasmin gajditvam pratyakam anubhyate ||MT_4,17.1|| @<#1 N17: vt[t]>@ rvasiho trottara kathayati idamprathamam utpann s tad brahmaa padt / uddh matir bhrgavasya nnyajanmakalakit //MU_4,17.2// idamprathamam tatprvam | yata bhrgavasya ukrasya | brahmaa padt sadya utthitatvt*<@<2>@>* | s nnyonipratibhnaviay | buddhi | uddh prvajanmavsannicaykaluit | st | tata tasya s nnyonigamanarp pratibh saphal jt | anye tu prvatamam utpannatvt madhye nnjanmntarotthavsanjlakalakit*<@<3>@>* santa na svapratibhnam pratyakam anubhavantti bhva ||MT_4,17.2|| @<#2 N17: tv[t] #3 N17: tarot<->[tha]v>@ nanv asy uddhy mate svarpa kdg astty | atrha sarvaianm*<@<4>@>* iti | sarvaian santau uddh cittasya y sthiti / tat sattvam ucyate sai vimal cid udht //MU_4,17.3//*<@<5>@>* sarvaianm*<@<6>@>* nnbhogyajlaviay samastnm icchnm | ntau suuptydiprabhvena samyagjndin v amane sati | cittasya manasa | y sthiti yat avasthnam | asti | paitai tat sattvam ucyate | s eva vimal cit vimal mati | udht | ki ca iyam eva uddh mati idamprathamam utpannasya ca bhavati jvanmuktasya ca bhavati | idamprathamam utpannasya bhyonmukh | jvanmuktasya tu tyajyamnabhyeti viea ||MT_4,17.3|| @<#4 N17: sarv[ai] #5 N17 om.: Vers 3. Text gem 1, 3 und pratkas. #6 N17: sarv[ai]>@ vieaenoktv smnyena kathayati mano nirmalasattvtma yad bhvayati ydam / tat tathu bhavaty eva yathvarto rave mbhasa //MU_4,17.4// nirmalasattvtma prvalokoktanirmalasattvasvarpam | mana | yat ydam yena prakrea yuktam | bhvayati anusandhnaviayat nayati | tat vastu | u tath tena prakrea yuktam | bhavati | tat vastu ka iva | varta iva | yath arave sthita ambhasa varta sadya anyaprakrayukto bhavati | tathety artha ||MT_4,17.4|| anena vttntena siddha svamanita kathayati yath bhgusutasyaia vibhrama prodita svayam / pratyekam apy evam eva dnto tra bhgo suta //MU_4,17.5//*<@<7>@>* yath bhgusutasya ea samanantarokta | vibhrama nnyonipratibhsarpo vibhrama | svayam svabhvena | prodita prdurbhta | evam eva tathaiva | pratyekam pratipuruam | udeti | sarve eva svamanapratibhsarpam eva jagat payantti bhva | asyrthasya dhkarartham punar api ukrasya dntatva kathayati dnto treti ||MT_4,17.5|| @<#7 N17: om. 5cd. Text gem 1, 3 und pratkas.>@ etad eva nndntai sugama karoti bjasykurapattrdi sva camatkurute yath / sarvem bhtasaghnm bhramaaas tathaiva hi //MU_4,17.6// yath bjasya svam na tv anyabjasdhraam | akurapattrdi | camatkurute ucchnatrpam nanda karoti | hi nicaye | sarvem bhtasaghnm bhtasamhnm | sva ananyasdhraa bhramaaa jagadrpa bhramaaa | tathaiva camatkurute nnsvdasaukhya karoti | sdhraatvena bhsamno py aya sasra pratyekam bhinna eveti bhva ||MT_4,17.6|| yad ida dyate vivam evam evkhila hi tat / pratyekam uditam mithy mithyaivstam upaiti ca //MU_4,17.7// asmbhi yad ida vivam sasra | dyate anubhyate | hi nicaye | evam evnena prakrea | sthitam eva tat | akhila vivam | mithy pratyekam uditam udeti | vartamne kta*<@<8>@>* | mithy evstam upaiti ca paracitsvarpatvena sarvadaiva tathaiva sthitatvt | satyabhtodaystamayaviayatvyogd*<@<9>@>* iti bhva ||MT_4,17.7|| @<#8 P 2.3.67: ktasya ca vartamne #9 N17: a*ya*tv>@ nstam eti na codeti jagat kicana kasyacit / bhrntimtram idam my mudhaiva parijmbhate //MU_4,17.8// idam jagat | my myrpam ||MT_4,17.8|| yathsmatpratibhsastha so ya sasraaaka / tath te sahasri mitho dni santi hi //MU_4,17.9// yath asmatpratibhsastha sa ayam sarvendriyttacinmtrarpatvenendriytto pi san idantay sphurita sasraaa asti | tath tem sasraanm | sahasri santi | nanu katha tni na dyante ity apeky vieaam ha mitho dnti | mitha anyonyam | adni daranaviayat na ntni ||MT_4,17.9|| mithodaranadnta*<@<10>@>* kathayati svapnasakalpanagaravyavahr parasparam / pthag yath na dyante tathaite sastibhram //MU_4,17.10// yath anyasya svapndi anyo*<@<11>@>* nnubhavati tathnyasya sasram anyo nnubhavatti*<@<12>@>* pirtha | nanu katha sargnm pratipuruam bheda iti cet | na | ekasminn eva vastuni puruabhedena heyatvopdeyatvadarant*<@<13>@>* ||MT_4,17.10|| @<#10 N17: rana<*ta*>d #11 N17: anyo #12 N17: anyo [nnu]bha #13 N17: tvop(ye)deya>@ upasahra karoti eva nagaravndni nabhasakalparpim*<@<14>@>* / santi tni na dyante mitho jnada vin //MU_4,17.11// eva sati | nabhasi ya sakalpa purdisakalpa | tadvat rpa yem | tdn nagar vndni samh | santi | samse upasarjanbhtasya nagarapadasya vieaadnam*<@<15>@>* ram | tai nagaravndai tni nagaravndni | jnada vin*<@<16>@>* cinmtrajnkhy di vin | mitha anyonyam | na dyante nnubhyante | jnad tu dyante eva | ata evha tn paymi tva na payasti bhva ||MT_4,17.11|| @<#14 N17: bha(sa)**sa #15 N17: vi(e)e #16 N17: n(na)>@ sarvaprasiddhnm picdnm apy etadrpatva kathayati picayakaraksi santy evarpaki hi / sakalpamtradehni sukhadukhamayni ca //MU_4,17.12// spaam ||MT_4,17.12|| svasminn apy etadrpatvam evtidiati evam eva vaya*<@<17>@>* ceme sampann raghunandana / svasakalptmakkr mithysatyatvabhvit*<@<18>@>* //MU_4,17.13// mithysatyatve svasatyatym | bhvit bhvanyukt ||MT_4,17.13|| @<#17 N17: vay[a] #18 N17: mith[y]>@ eva stoka vieeoktv punar api smnyena kathayati evarpaiva hi pare vartate sargasasti / na vstav vastutas tu sasthiteyam*<@<19>@>* avastuni //MU_4,17.14// evarp pratibhsarp | pare uttre cinmtre | sargeti nmadhey sasti sargasasti | na vstav asatyarp | tu pakntare | vastuta paramrthata | iya sargasasti | avastuni nye | sthit bhavati | vastutvena sthite cinmtre avastubhtasargdhratvyogt ||MT_4,17.14|| @<#19 N17: sthit[ey]am>@ prvoktanyyena siddhasya svbhasyopasahra karoti pratyekam udita vivam evam eva mudhaiva hi / navagulmakarpea vsantikaraso*<@<20>@>* yath //MU_4,17.15// evam prvoktaprakrea | vsantikarasa vasantasambandh rasa ||MT_4,17.15|| @<#20 N17: v**sa>@ prathamo ya svasakalpa suprathm gatas tath / yathtipramrthyena dhenettha vibhvyate //MU_4,17.16// ayam prathama brahmaa tatprvatvenotthita | svasakalpa eva | tath tena prakrea | suprathm atirhim | gata | yath ittham anena prakrea | dhenvicalat | atipramrthyentiparamrthabhvena | vibhvyate nicyate | janair iti ea ||MT_4,17.16|| pratyekam udita citta svasvabhvodarasthitam / idam*<@<21>@>* itthasamrambha jagat payad vinayati //MU_4,17.17// sva tmya | svabhva cinmtrkhya svarpam | tasyodare udara ivodare*<@<22>@>* | na tu skd udare | sthitam vartamnam | pratyekam ekasmin ekasmin pratyekam | uditam utpannam | cittam | itthasamrambham dyamnrambhayuktam | ida jagat payat anubhavat | vinayati svarpaparmart bhrayatty artha ||MT_4,17.17|| @<#21 N17: [i]da #22 N17: dare(a)>@ pratibhsavad asti nsti vastvavalokant / drgha svapno jagajjlam lna cittadantina //MU_4,17.18// pratibhsavat | na hi asata pratibhsa yukta iti bhva | vastvavalokant paramrthvalokant | na hi samyagjnena jagat tihati | jagajjlam ka | drgha svapna ||MT_4,17.18|| cittasattaiva hi jagaj jagatsattaiva cittakam / ekbhve dvayor nas tac ca satyavicrat //MU_4,17.19// tat ekbhva | satyavicrat satyavicrt ||MT_4,17.19|| rrmaktasya pranasyottaram anusmarati uddhasya pratibhso hi satyo bhavati cetasa / nikalake hi lagati pae kukumarajan //MU_4,17.20// atra dntam ha nikalaka iti | nikalake malarahite ||MT_4,17.20|| anyennhtasynyo guo vaya vivardhate / ankrntasya sakalpai pratibhodeti cetasa //MU_4,17.21// anhtasya ankrntasya | dntam uktv drntika kathayati ankrntasyeti | pratibh pratibhsa | udeti saphalatvena prdurbhavati ||MT_4,17.21|| suvaro na sthiti yti malavaty auke yath / ek di sthiti yti na mlne cittake tath //MU_4,17.22// suvara obhana ukldivara | mlne sakalparite ||MT_4,17.22|| pramrjand iva maes*<@<23>@>* tmrasyeva ca yuktita / ciram ekadhbhysc chuddhir bhavati cetasa //MU_4,17.23// ekasmin samyagjndau | ya dhbhysa nairantaryea taccintanam | tasmt ||MT_4,17.23|| @<#23 N17: mae[s]>@ rrma pcchati pratibhstmani jagaty ete klakriykram / sodaystamay jt katha ukrasya cetasa //MU_4,17.24// pratibhstmani jagati sphuritn klakriykram*<@<24>@>* sodaystamayatvam na yuktam | tac ca ukracetasa*<@<25>@>* katha jtam iti bhva ||MT_4,17.24|| @<#24 N17: kram[] #25 N17: ukra<>ce>@ rvasiha uttaram ha ydg jagad*<@<26>@>* ida da ukrea pitmtta / tdk tasya sthita citte mayre mayravat //MU_4,17.25// pitmtta utpannena ukrea ydk ida jagat dam | tat tasya ukrasya | citte tdk sthitam st | katham | mayravat | yath mayre mayra asti | tathety artha ||MT_4,17.25|| @<#26 N17: j(v)*ag*ad>@ svabhvakot svadita tad anena kramoditam / bjenkurapattrdilatpupaphala yath //MU_4,17.26// tata anena ukrea | tat cittastha jagat | svabhvakot cittarpa ya svabhva | tadrpt kot | kramoditam sat svaditam svdaviayktam | atra dntam ha bjeneti ||MT_4,17.26|| jvo yadvsansras tad evnta prapayati / svapna evtra dnto drghasvapnas tv ida jagat //MU_4,17.27// nanu katham atra svapna dnta astty | atrha drghasvapna eveti | drghatvam ctra cirapratibhsavaj jeyam ||MT_4,17.27|| pratyekam udito rma nanu sasraaaka / rtrau sainyanarasvapnajlavat*<@<27>@>* svtmani sphua //MU_4,17.28// rtrau hi sainyanarasvarpa svapnajlam pratyekam pthag | udeti ||MT_4,17.28|| @<#27 N17: na*ra*sva>@ rrma pcchati ea*<@<28>@>* sastiaaugho mitha sammilati svayam / no vpi yadi tan me tva yathvad vaktum arhasi //MU_4,17.29// ea sastiaaugha svayam svabhvena | mitha anyonyam | yadi milati yadi v no milati api | tvam etat yathvat samyak | vaktum arhasi samyak kathayeti yvat ||MT_4,17.29|| @<#28 N17: e()a>@ rvasiha uttaram ha malina hi mano vrya na mitha leam arhati / ayo yasvsantapte uddhe tapte tu lyate //MU_4,17.30// hi nicaye | malinam rgdimaladitam | ata evvryam | mana mitha anyonyam | leam melanam | nrhati | kim iva | aya iva | yathya asantapte ayasi lea nrhati | tathety artha | tu pakntare | mana | uddhe manasi | lyate milati | aya ca santapte yasi lyate ||MT_4,17.30|| cittatattvni uddhni sammilanti parasparam / ekarpi toyni ynty aikya nbilni hi //MU_4,17.31// spaam ||MT_4,17.31|| sargntalokenpy etad eva kathayati uddhir hi cittasya vivsanatvam abhtasavedanarpam ekam / tasy suupttmapadt prabudhya tanmtrayukty parasagam eti //MU_4,17.32// hi nicaye | abhtasavedantma asiddhapadrthasavedanasvarpam | vivsanatvam padrthaviayabhvankhyasaskrarhityam | ekam kevalam | cittasya uddhi bhavati | tat cittam | suupttma suuptasvarpam | yat padam sthnam | tasmt | tasy uddhe heto | prabudhya turykhyam bodham prpya | tanmtrayukty skmabhtayogena | parasagam anyai saha leam | eti gacchati | tanmtrayukty melana ca svena*<@<29>@>* saha sarvasyaikopdnatvajnam eva jeyam | iti ivam ||MT_4,17.32|| @<#29 N17: (t)me(ta)lan(e)a ca sven[a]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptdaa*<@<30>@>* sarga ||17|| @<#30 N17: [r]bhska[ra]kaha[vi]raci[t]y r[mo]kop[ya]ky sthi[tipra]kara[e] sapt[da]<>[a]>@ o | nanu katha tanmtrayukty ceta anyai saha milatty | atrha sarvasastiaeu bjarpakaltmana / tanmtrapratibhsasya pratibhse na bhinnat //MU_4,18.1// bjarp bjasvarp*<@<1>@>* | y kal | tadtmana tatsvarpasya | sthlabhtabjarpasyeti yvat | tanmtrapratibhsasya pacatanmtrkrasya pratibhsasya | sarvasastiaeu samasteu sargarpeu*<@<2>@>* aeu | pratibhse sphurae | bhinnat nsti | mda iva ghadiu sphurae | ata tanmtrayukty cittasynyamelana yuktam eveti bhva | tanmtri ca sthlabhtabjabhtni*<@<3>@>* saskramtraarri kdibhyo*<@<4>@>* buddhy pthakktni paca abddni jeyni ||MT_4,18.1|| @<#1 N17: *sva*r #2 N17: [r]peu #3 N17: bj()abh #4 N17: (kdi)k>@ na kevala sargai saha melanam eva tanmtrayukty bhavati ki tu brahmai melanam api tayaivety abhipryeha pravttir v nivttir v tanmtrpattiprvakam / sarvasya jvajtasya suuptatvd anantaram //MU_4,18.2// sarvasya jvajtasya jvasamhasya | suuptatvt suuptabhvt | anantaram pact | pravtti v anyasargai saha melana v | nivttir v sargebhya nivttirpam brahmai melana*<@<5>@>* v | tanmtrpattiprvakam tanmtrayogaprvakam eva | bhavati | suuptau sargm bjatvenvasthnt nivttyasambhava sargm prkayennavasthnt pravttyasambhava iti suuptatvd anantaram ity uktam | anantaram iti kathanena ca suupter atrvayambhva scita | brahmasargayo setutvena sthity suupter avayambhvasya suspaatvt | atra ca pravtti jvanmuktn nivtti videhamuktnm iti viayavibhgo draavya | itarem*<@<6>@>* pravttis tu ajnamlatvena neha vaktu yukt ||MT_4,18.2|| @<#5 N17: na(m api) #6 N17: *pravtti -> itarem*>@ praktatvt pravtte tanmtrpattiprvakatvam pthak kathayati pravttibhjo*<@<7>@>* ye jvs te tanmtrapada gat / tanmtraikatay*<@<8>@>* sargn mitha payanti kalpitn //MU_4,18.3// ye jv jvanmuktasvabhv jv | pravttibhja sattvaeatay pravttiyukt bhavanti | te tanmtraikatay tanmtrayukty | kalpitn paramrthatay kalpitasvarpn | sargn | mitha anyonyam | payanti | jvanmuktnm mansy anyonyam milantty atra parama rahasyam ||MT_4,18.3|| @<#7 N17: tti(va)bh #8 N17: ka(pa)ta>@ tanmtraikyapralena citr sargajalay / paraspara sammilanti ghanat ynti cbhita //MU_4,18.4// tanmtrm pacatanmtrm | yad aikyam | tad eva prala jalapravhamrga | tena | ghanatm*<@<9>@>* ghanbhvam ||MT_4,18.4|| @<#9 N17: [nat]m>@ nanu sarve sargaugh*<@<10>@>* tanmtraikyapralena milanty atha v katipaye evety | atrha kecit pthak sthitim it pthag eva laya gat / kecin mitha sammilit jagata sthit kt //MU_4,18.5// kecid auddhamataya | uttarrdhe kecit uddhamataya | kt kalpit | na tu sahaj ||MT_4,18.5|| @<#10 N17: r(mai)*gau*>@ nanv etd sargaugh kasminn dhre sthit bhavantty | atrha jagataasahasri yatrsakhyny av aau / aparasparalagnni knanam brahma nma tat //MU_4,18.6// aparasparalagnni anyonyam asakrni | aau aau pratyaam ||MT_4,18.6|| mitha sa melana*<@<11>@>* naiti ghanat samupgata / yad yad yatra yath rha tat tat payati netarat //MU_4,18.7// ghanatm ghanbhvam | gata sarga | mitha sa melana naiti na gacchati | yata sa sarga | lakaay tatrastha*<@<12>@>* pramt | yat yat yatra rham paricitam | tat tat tatra payati | na itarat | atra pramtur auddhamatitva hetutvena bahua uktam ||MT_4,18.7|| @<#11 N17: sa<> melana #12 N17: sth()a>@ vartamnamanorjyavaj jvaparampar / paraspara sammilit sarg rhibhvan //MU_4,18.8// vartamnam yat manorjyam sakalpa | tadvat | jvaparampar paraspara sammilit bhavanti | samnamanorjyatvj jv parasparam milantti bhva | jvaparampar kathambht | sarg rhau satyatym | bhvan ysm | t | ayam bhva*<@<13>@>* | uddhamatn sarg tanmtraikyapralena*<@<14>@>* sarvad milanti | auddhamatn tu kadcid ekasakalpatveneti ||MT_4,18.8|| @<#13 N17: *jvaparampar katham bhva* #14 N17: aik[y]a>@ nanu katham iya dehasatt prkaya gat yadvaoditasakalpkhyamalvtabuddhn tanmtraikyapralennyasargai saha melana na bhavatty | atrha dehasatt bha rh dehbhvas tu vismta*<@<15>@>* / dehatvaparirhatvc cidvyomn vismttman //MU_4,18.9// cidvyomn dehatvaparirhatvt cidvyomakartkt dehabhve parirhatvt | cidvyomn svtmatvena bhvitt dehabhvt iti yvat | dehasatt rh praroha gat | tu pakntare*<@<16>@>* | dehbhva paramrthasan dehapratiyogikas traikliko bhva | cidvyomn kathambhtena | vismttman vismtasvarpea | vismta vismti nta ||MT_4,18.9|| @<#15 N17: t()a #16 N17: tu pakntare praroha gat>@ athnyena dntennyasargai sammelana*<@<17>@>* kathayati yath uddhapramarut paraprbhivedhant / vetti vedhyamanorjya tath sargn narray //MU_4,18.10// yath uddhapramarut*<@<18>@>* prymdin uddhapra | prayogti yvat | paraprbhivedhant | parapreu yat abhivedhanam abhivypti | tasmt | parapurapraved iti yvat | vedhyamanorjyam | vedhyasya abhivypyasya puruasya | manorjya vetti | tath tadvat | narray tanmtrapralennyapuruvia jvanmukta purua*<@<19>@>* brahmaa prathamam utthita puruo v | sargn*<@<20>@>* ritapuruasargn | vetti ||MT_4,18.10|| @<#17 N17: sa[m]me #18 N17: u*ddha*pra #19 N17: (brahma)pu #20 N17: rg*n*>@ eva rrmakte prane uttara samyag*<@<21>@>* uktv prvatra yatra tatroktni virni upadeavkyni kathayati sarve jvarnm tmvasthtraya*<@<22>@>* rita / jagratsvapnasuuptkhyam*<@<23>@>* atra deho na kraam //MU_4,18.11// atra avasthtrayrayae ||MT_4,18.11|| @<#21 N17: sa[m] #22 N17: n[m ]tm #23 N17: s[u]u>@ evam tmani jvatvam anyvasthtraytmani / tpmbhasva vcitvam asmin kacati dehat //MU_4,18.12// anyvasthtraytmani | anyat svavyatiriktatvena bhsamnam | yat avasthtrayam jgraddyavasthtrayam | tat | tm svarpa yasya | tde | asmin*<@<24>@>* jvatvvacchinne | tmani ||MT_4,18.12|| @<#24 N17: a*smin*>@ citkalpadam sdya suuptntapade sthitam / buddho nivartate*<@<25>@>* jvo mha sarge pravartate //MU_4,18.13// citkalpadam turykhyam padam | buddha citkalvimaranasamartha | nivartate puna viayev sakti na bhajate | pravartate*<@<26>@>* viaysaktim bhajate ||MT_4,18.13|| @<#25 N17: rtat[e] #26 N17: *pravartate*>@ svabhvauddhir hi yad tad maitr pravartate / dvayor ekatvarpaiva susauhrdanidaran //MU_4,18.14// maitr kathambht eva | dvayo ekatvarp eva | dvayor ekatvam eva hi maitrabdrtha | puna kathambht | susauhrdanidaran | susauhrdam*<@<27>@>* praastamitrabhva | nidaranam dnta yasy | s | susauhrde hi dvayor ekatvam eva bhavati ||MT_4,18.14|| @<#27 N17: su[s]au>@ aja suuptt sambuddho jva kacit svasargabhk / sarvagatvc*<@<28>@>* cita kacit parasargea nyate*<@<29>@>* //MU_4,18.15// svasargabhk suuptvasthy prva ydksvabhva st | tdksvabhva evety artha | parasargea nayanam svabhvaparivtti jey | ukrdisargadntena v parasarganayana yojyam ||MT_4,18.15|| @<#28 N17: tv<>[c] #29 N17: ya[te]>@ nanu tasmin sarge nya sarga kutrsti yensau nyata ity | atrha sarge sarge pthagrpa*<@<30>@>* santi sargntary api / tev apy antasthasargaugh kadaldalaphavat //MU_4,18.16// yath kadaldalev antar anyni dalni santi tev antar apy anyni tath sargev api sargntari santi | tev antar apy anyni santti pirtha ||MT_4,18.16|| @<#30 N17: pth(i)ag>@ sarge sargntarprapattrapvaravttimn / svabhvatalo brahmakadaldalamaapa //MU_4,18.17// sarge ekasmin sarge | ya sargntarpra anyasargasamha | sa*<@<31>@>* eva pattri | tai pvar bhaarp | vtti sthiti yasya | sa | tda ||MT_4,18.17|| @<#31 N17: *unleserliche Silbe* [sa]>@ kadalym anyat nsti yath pattraatev api / brahmatattve nyat nsti tath sargaatev api //MU_4,18.18// spaam ||MT_4,18.18|| bjt phala rasd bhtv yath bjam punar bhavet / tath brahma mano bhtv bodhd brahma punar bhavet //MU_4,18.19// yath phalam bjt updnabhtt*<@<32>@>* bjt | bhtv prdurbhya | rast heto | puna bjam bhavet | tath brahma mano bhtv bodht | puna brahma bhavet ||MT_4,18.19|| @<#32 N17: [u]pd>@ rasakraakam bjam phalabhvena jmbhate / brahmakraako jvo jagadrpea jmbhate //MU_4,18.20// spaam*<@<33>@>* ||MT_4,18.20|| @<#33 N17: am (yujyata)>@ rasasya kraa ki syd iti vaktu na yujyate / svabhvo nirvieatvt para vaktu na yujyate //MU_4,18.21// katha na yujyata ity | atrha svabhva iti | svabhva param kevalam | nirvieatvt | vaktum abhiyogaviayat netum | na yujyate | svabhvasybhiyoge kriyame aviet sarveu svabhvev abhiyoga prpnotti nirvieatvd iti padasybhiprya ||MT_4,18.21|| na csatt sarvamaye vaktu kvacana akyate / nkrae kradi pare vsty dikrae //MU_4,18.22// asata sarvamayatvyogt iti bhva | nkraa iti | akrae na vidyate kraa yasya | tde | dikrae pare utke cinmtre | kradi na asti | dikraatvpyd*<@<34>@>* iti bhva ||MT_4,18.22|| @<#34 N17: a*tv*p>@ bja jahan nijavapu phalbhta vilokyate*<@<35>@>* / brahmjahan nijavapu phalam bja ca sasthitam //MU_4,18.23// brahmaa bjatvvasthne nijavapua ahnam eva hetu ||MT_4,18.23|| @<#35 N17: phal(a bja ca sasthita) *bhta vilokyate* >@ bjasyktimat sarva tennkti tatpadam / na yujyate samkartu tasmn nsty upam ive //MU_4,18.24// sarvam samastam svarpam | bjasyktimat bhavati | tena tato heto | ive uddhacinmtratattve | upam nsti ||MT_4,18.24|| kham eva jyate khbhn na ca taj jyate nyadk / ato na jta v jta viddhi brahmanabho jagat //MU_4,18.25// khbht atyantanairmalyenkatulyt brahmaa | kham eva jyate | nanu katham etad ity ha | na ceti | caabdo hetau | yata tat jagannma kham | anyadk brahmetaradgrpam | na jyate notpadyate | phalita kathayati ata iti | ata paramrthato | na jtam | bhsata*<@<36>@>* jta v | jagat*<@<37>@>* brahmanabha brahmkam | viddhi ||MT_4,18.25|| @<#36 N17: []bhsa #37 N17: (ga)gat>@ dyam payan svam tmna na dra samprapayati / prapackrntasavitte kasyodeti nij sthiti //MU_4,18.26// dra dyam dikriyviaybhtam bhvajtam | payan | svam tmnam*<@<38>@>* drarpam*<@<39>@>* nijam tmnam | na payati nnubhavati | prapacenkrnt svonmukhat nt | savitti yasya | tdasya | kasya puruasya | nij sthiti*<@<40>@>* sva svarpam | udeti sphurati | na kasypty artha ||MT_4,18.26|| @<#38 N17: (tm)tm #39 N17: ()**r #40 N17: ti[]>@ mgatjalabhrntau saty keva vidagdhat / vidagdhaty saty tu kevsau mgatik //MU_4,18.27// ato vidagdhat eva satsagamdin poayeti bhva ||MT_4,18.27|| kaviado dra sarvago pi na payati / netra nijam ivtmna dbhtam aho bhrama //MU_4,18.28// kavad viada*<@<41>@>* uddhacinmtrarpatventyantanirmala | dra | dbhtam dyabhva gatam | tmnam drakhyam tmnam | na payati | kim iva | netram iva | yath netra nijam tmna na payati*<@<42>@>* | tathety artha | aho bhrama bhavati ||MT_4,18.28|| @<#41 N17: vi<>[]a #42 N17: y[a]ti>@ kaviadam brahma yatnenpi na labhyate / dye dyatayde tv asya lbha sudrata //MU_4,18.29// kuto*<@<43>@>* na labhyate ity | atrha dya iti | tena dye dyatvdaranam eva brahmalabdhir iti bhva ||MT_4,18.29|| @<#43 N17: to<>>@ tvdksthlo vadhnena vin yatra na dyate / tatrtidrodastaiva drau skmasya dyat //MU_4,18.30// yatra yasmin viaye | avadhnena vin tvdksthla na dyate | tatra tasmin viaye | skmasya drau dyat atidrodast eva bhavati | tvdg iti dehbhipryeokti ||MT_4,18.30|| dra draaiva bhavati na tu spati dyatm / dya ca dyate tena dra rma na dyate //MU_4,18.31// dra dikriykart | dra eva bhavati | asau dra dyatm dyabhvam | na spati | he rma | tena drar | dya dyate yena | dyasya dyatvam astti bhva | tena drar | dra drarpa svtm | na dyate | atiskmatvd iti*<@<44>@>* bhva ||MT_4,18.31|| @<#44 N17: i*ti*>@ draaiva sambhavaty eko na tu dyam ihsti hi / dra sarvtmako dya sthita cet keva dyat //MU_4,18.32// sambhavatti | tasyaiva vicrasahatvd iti bhva | sarvtmaka dra dya sthita dyatay sthita | cet bhavati | tad dyat k iva bhavati | avaya ca svapnanyyena drau dyatayvasthnam agkartavyam ||MT_4,18.32|| nanu katha dra*<@<45>@>* dyatvena tihatty akya dnta kathayati sarvaaktimat rj yat yat sampdyate yath / tat tat tath bhavaty u sa evodeti tattay //MU_4,18.33// yath sarvaaktimat samrtvena sarvaaktiyuktena | rj | yat yat vastu | yath sampdyate sampdanakriyviayat nyate | tat tat vastu | u tath bhavati sampadyate | vicre kriyame sa eva rj eva | tattay tattadvasturpea | udeti sphurati | ayam bhva | yath sarvaaktimn rj svvyatiriktajnadvrea jnavivartabhtasampadyamnavastutay sphurati | tath dra*<@<46>@>* svvyatiriktadikriydvrea dikriyvivartabhtadyamnapadrthatay sphuratti ||MT_4,18.33|| @<#45 N17: d<>[ra] #46 N17: *svvyatirikt<>[a]jnadvrea j[na]vivarta dra*>@ yath madhurasollsa ao bhavati bhsura / rasatm ajahac*<@<47>@>* caiva phalapupadalonnata //MU_4,18.34// cidullsas tath jvo bhtv bhavati dehaka / cinmtrat tm ajahad eva daranadmaya*<@<48>@>* //MU_4,18.35// daranadmaya karmasdhano ya daranaabda | tena dyadmaya*<@<49>@>* ity artha | yugmam ||MT_4,18.34-35|| @<#47 N17: ha<>[c] #48 N17: d<>[]ma #49 N17: d<>[]ma>@ nnaasahasraughair advityair nijtmana / yathodeti raso bhauma cit tathodety ahambhramai //MU_4,18.36// bhauma bhmisambandh ||MT_4,18.36|| cidrasollsavk kacatm tmantmani / dyakhathynm iha nnto vagamyate //MU_4,18.37// cid eva rasa | tasya ya ullsa | tasya vkm jagatm iti yvat ||MT_4,18.37|| aa pratyekam evntar yath rasacamatktim / svdayaty evam e cit pthak payati sast //MU_4,18.38// rasena ktm ucchnatrp camatktim rasacamatktim ||MT_4,18.38|| y yodeti*<@<50>@>* yath yasy jvaakte svasasti / tm t tathaiti s svnta*<@<51>@>* cid bhtabhuvanasthitim //MU_4,18.39// udeti sphurati | cit citsvarp*<@<52>@>* | s jvaakti | svnta svamadhye | t tm bhtabhuvanasthitim | bhtn taddhrabhtnm | bhuvann ca sasthitim sasthm | eti prpnoti ||MT_4,18.39|| @<#50 N17: yod[e] #51 N17: s [s]v #52 N17: *cit cit*sva[r]>@ jvasastaya*<@<53>@>* kcit pramilanti parasparam / svaya vihtya sasre myanti ciraklata //MU_4,18.40// kcit uddhamatiyukt | ciraklata dehaptnantaram ||MT_4,18.40|| @<#53 y()a>@ skmay paray dy svam payasy anay tath / jagajjlasahasri paramvantarev api //MU_4,18.41// tvam | svam cinmtrkhya svtmnam | anay asmin prakarae proktay | paray utkay | skmay skmavastuviayatvena skmarpay | dy samyagjnena | payasi*<@<54>@>* anubhavasi*<@<55>@>* | tathabda samuccaye | tath paramvantarev api jagajjlasahasri payasi | apiabda paramvantareu jagajjlasahasradaransambhavadyotaka ||MT_4,18.41|| @<#54 N17: [s]i #55 N17: (m)*s*i>@ bhittau nabhasi pe jvlym anile jale / santi sasralakyi tile tailam ivkhile //MU_4,18.42// jagadbjabhtacinmtrasratveneti bhva ||MT_4,18.42|| uddham eti yad cetas tad*<@<56>@>* jvo bhavec citi / uddh ca s sarvagat tena sammelanam mitha //MU_4,18.43// s cit | tena uddhatvena ||MT_4,18.43|| @<#56 N17: tad>@ sarvem padmajdn svasattbhramapraka / jagaddrghamahsvapna svayam anta samutthita //MU_4,18.44// svasattbhramapraka svasattbhramakrty*<@<57>@>* artha ||MT_4,18.44|| @<#57 N17: sva[s]at>@ svapnt svapnntara ynti kcid bhtaparampar / tenopalambha kuydv s dhatara sthita //MU_4,18.45// kcid bhtaparampar bhtapaktaya | svapnt ekasmt sastirpt svapnt | svapnntaram anyasastirpa svapnam | ynti | tena tata heto | sm svapnt svapnntara gatnm bhtapaktnm | kuydau dhatara*<@<58>@>* upalambha sthita asti | ida kuyam itydirpa jnam asti ||MT_4,18.45|| @<#58 N17: ha(sthita)ta>@ yad yatra cid bhvayati tat tatru bhavaty alam / tay svapne pi yad da tatkle satyam eva tat //MU_4,18.46// tay cit ||MT_4,18.46|| cidaor antare santi samastnubhavava / yath bjntare pattralatpupaphalava //MU_4,18.47// samast samastaghaapadykr | anubhavava anubhavale*<@<59>@>* ||MT_4,18.47|| @<#59 N17: **>@ paramu jagad antar*<@<60>@>* dhatte citparamuka / lnam kam ke dvaitaikyabhramam utsja //MU_4,18.48// citparamuka cidrpa paramu | jagat paramum jagadrpam paramum | anta svtmabhittau | dhatte dhrayati | phalitam ha lnam iti | ata kam jagadkhyam kam | ke cidkhya ke | lnam bhavati | etasya phala kathayati dvaitaikyam iti | ata tvam dvaitaikyabhramam utsja tyaja | ekataypi vaktum aakyasya kevalasya cinmtrasya sthitatvt ||MT_4,18.48|| @<#60 Unmetrisch. 1: jaga*n*ty antar; 3: jaganty antar>@ deaklakriydykhyai svair evubhir eva cit / an anubhavaty antar itaror asambhavt //MU_4,18.49// svair eva svarpabhtair eva | an nnbhtarpn an | anta svasmin | itaro dedirpasya cidvyatiriktasyo ||MT_4,18.49|| svaya sarvasya kacita svaccha cidauaaka / brahmde kanihasya dehadynubhvita //MU_4,18.50// dehady anubhvita anubhavaviayat nta | kanihasya kvasnasya | anubhvita ity atra svrthe ic ra ||MT_4,18.50|| kacita kicid eveha vastutas tu na kicana / svaya svatva svdayante dvaita citparamava //MU_4,18.51// puna kim etat sphuratty | atrha svayam iti | citparamava cille | dvaitam ghaapadirpadvaitasvarpam | svatvam svabhvam | svdayante camatkraviayat nayanti ||MT_4,18.51|| svayam prakacati sphradeha cidauaaka / netrdikusumadvrai savidmodam udgiran //MU_4,18.52// sphradeha sphrasvarpa | savidmodam ghaapadijnarpam*<@<61>@>* modam ||MT_4,18.52|| @<#61 N17: *jna*>@ sampayattarn kacid bahrpea cidghann / sarvagatvd anatvd dyabjasya vai cite //MU_4,18.53// kacit purua | jgradavasthvia iti yvat | cite dyabjasya cidkhyasya dyabjasya | sarvagatvt tath anatvt | cidghann citsvarpatvena cidbharitn | itarn svato bhinnatvena bhtn padrthn | bahrpea payati bhy ete iti anubhavati ||MT_4,18.53|| antar evkhila kacit payaty avikala jagat / tatrtikla kaland unmajjati nimajjati*<@<62>@>* //MU_4,18.54// kacit svapnvasthvia iti yvat | antar eva svasminn eva | na tu bhye ||MT_4,18.54|| @<#62 N17: ti (nimajjati)>@ svapnt svapnntara tatra tath payan puna puna / mithyvaeu luhita ileva ikharacyut //MU_4,18.55// kacit ki kurvan | svapnt svapnntaram puna puna payan iti prveaiva sambandha | kacit kathambhta | mithy vyartham | avaeu bhvbhvkhyev avaeu | luhita | k iva | ikharacyut il iva ||MT_4,18.55|| kecit sammlit kecid tmany eva bhrame sthit / magn svasavidrasata sphuranto*<@<63>@>* dehiaak //MU_4,18.56// kecit suuptyavasthvi | sammlit nidrgrast | tmani ajnavalite svtmani | dehiaak jvasamh ||MT_4,18.56|| @<#63 1,3: sphuranto; N17: sphurato>@ turyvasthvin kathayati*<@<64>@>* svayam anta prapayanti ye jagajjvasambhramam / tai kaicit tat tath dyam asatsvapnavad ritam //MU_4,18.57// ye jvanmukt jv | jagajjvasambhramam jagadkhya jvasambhramam | anta manasi | payanti | na tu bahi*<@<65>@>* | tai kaicit tat dya tath ritam antastvenaivritam | katham | asatsvapnavat*<@<66>@>* | turyvasthvi jvanmukt hi bhyam api jagat svapnavad antastham evnubhavanti bhramasvarpatvadarant ||MT_4,18.57|| @<#64 N17: *tur -> ti* #65 N17: bahi[] #66 N17: va*t*>@ sarvtmatvt svabhvasya tad dya satyam tmani / sarvago vidyate yatra tatra sarvam udeti hi //MU_4,18.58// tat dyam tmani svasmin svarpe | satyam bhavati | kuta | svabhvasya cinmtrkhyasya svabhvasya | sarvtmatvt sarvarpea vartamnatvt | ayam bhva | dya drarapekay siddhena dyatvensatyam api sat | sarvarpatvvasthitacinmtrparaparyyasvabhvasratvena svasvarpe satyam eveti | nanu katham etad ity | atrha sarvaga iti | hi yasmt | sarvaga sarvavypaka svabhvparaparyyam cinmtratvam*<@<67>@>* | yatra vidyate | tatra sarvam dyam | udeti prdurbhavati | ata svabhvabhtacinmtravat tatsattvinbhvi dyam api satyam eveti bhva ||MT_4,18.58|| @<#67 N17: tv[am]>@ jvnta pratibhsasya sargasya punar antare / jvaaa udety uccais tasyntar itaro pi ca //MU_4,18.59// spaam ||MT_4,18.59|| jvntar jyate jvas tasyntar api jvaka / sarvatra rambhdalavaj jvabjam prajvati //MU_4,18.60// prajvati praky jvanakriyy karttvam bhajati ||MT_4,18.60|| dyabuddhiparvddhi samam etad anantakam / hemnva kaakditvam parijaptyaiva nayati //MU_4,18.61// anantakam antarahitatvena bhsamnam | etat dyam | parijaptyaiva cinmtram evedam iti jnenaiva | na tv anyena kenpi hetun | samam yugapat | na tu kramea | nayati adarana yti | cinmtrarpatvennubhyamnatvasiddher ity artha | etat kathambhtam | dyabuddhy dyam idam iti buddhy | par utk | samantt | vddhi yasya | tat | etat kim iva | kaakditvam iva | yath hemni sthita kaakditvam parijapty hemaivedam iti jnena nayati | tathety artha ||MT_4,18.61|| vicro yasya nodeti ko ha kim idam ity alam / tasydyantvimukto sau*<@<68>@>* drgho jvajvarabhrama //MU_4,18.62// dyantvimukta*<@<69>@>* avicchinnapravha | jvo ham iti jvararpa bhrama jvajvarabhrama ||MT_4,18.62|| @<#68 N17: dya[n]tvimukto [s]au #69 N17: [dyant]>@ vicra phalitas tasya vijeyo yasya sanmate / dinnudinam yti tnavam bhogagdhnut //MU_4,18.63// vijeya ity | atra paitair iti ea | bhogagdhnut bhogkk ||MT_4,18.63|| yath dehopayukta hi karoty rogyam auadham / tathendriyajaye nyasto viveka phalito bhavet //MU_4,18.64// dehopayuktam dehe prayuktam | phalita mokkhyavyavahite phalayukta | indriyajayasyaiva mokam prati skd upyatvd iti bhva ||MT_4,18.64|| viveko sti vacasy eva citre gnir iva bhsvara / yasya tena parityakt dukhyaiva vivekit //MU_4,18.65// yasyety asya prvrdhena sambandha | parityakteti*<@<70>@>* cittbhipryeoktam ||MT_4,18.65|| @<#70 N17: ty(o)akte>@ yath sparena pavana sattm yti no gir / tathecchtnavenaiva viveko syeti budhyate //MU_4,18.66// spaam ||MT_4,18.66|| citrmta nmtam eva viddhi citrnala nnalam eva viddhi / citre gan nnam anaganaiva vc vivekas tv aviveka eva //MU_4,18.67// yath citrasthasymtde tptydyarthakriykritvbhvt anamtdirpatvam eva | tath kevala vcaiva kathyamnasya | ata eva indriyajaysdhakasya vivekasya mokkhyrthakriykritvbhvd*<@<71>@>* avivekatvam eveti bhva ||MT_4,18.67|| @<#71 N17: bh(va)vd>@ puna kdk puruo vivek*<@<72>@>* asty | atra sargntalokenha prva vivekena tanutvam eti rgo tha vaira ca samlam eva / pact parikyata eva yatra sa pvanas tatra vivekitsti //MU_4,18.68// yatra yasmin purue | rga atha vaira ca dvea | vivekena vicrea | prvam prathamam | tanutvam tnavam | eti gacchati | pact tanutvnantaram | kyate*<@<73>@>* eva nayaty eva | sa purua | pvana asti | tatra tasmin purue | vivekit vicrayuktatvam | asti | na tu vkyamtrea sadasanniryake ity artha | iti ivam ||MT_4,18.68|| @<#72 N17: k**(na) #73 N17: yat[e]>@ iti rbhskarakahaviracity rmoksopyaky sthitiprakarae daa sarga*<@<74>@>* ||18|| @<#74 N17: r[mo]ko[p]ya[]k[y] sthi[ti]pra[ka]ra[e ][da]a [sar]ga>@ atidurbodhatvena punar api prvoktam evrtha kathayati jvabjam param brahma sarvatra kham iva sthitam / tena jvodarajagaty api jvo sty anekadh*<@<1>@>* //MU_4,19.1// jvnm bjam prdurbhavasthnam | param brahma kham ivkavat | sarvatra dyataybhimate samaste jagajjle | sthitam svarpasratay sthitam bhavati | tena tato heto | jvasya yat udaram madhyapradea | tatrasthita yat jagat svapndirpa jagat | tasmin api anekadh nnvidhasthvarajagamtmakaprakrea nnprakro | jvo sti ||MT_4,19.1|| @<#1 N17: (d)*dh*>@ tata kim ity apekym ha cidghanaikaghantmatvj jvntar jvajtaya / kadaldalavat santi k iva narodare //MU_4,19.2// ata*<@<2>@>* cidghanena ekam kevalam | ghana tm yasya | sa | tasya bhva cidghanaiktmatvam | tasmt heto | jvnta jvnm madhye | jvajtaya kadaldalavat santi | kadaldaleu hy antar anyni dalni santi | jvajtaya*<@<3>@>* ke iva | k iva | yath narodare k santi | tathety artha ||MT_4,19.2|| @<#2 N17: a()ta #3 N17: *kadaldalavat -> jtaya*>@ nanu jva kuta utpadyate ity | atrha yo yo rma yath grme kalkasvedd bhavet krimi / tattannma tath cittvt kha jvbhavati svata //MU_4,19.3// he rma | grme grmakle | kalkasvedt*<@<4>@>* | kalko malam | sa ca sveda ca | tat kalkasvedam | tasmt | ya ya krimi yath yena rpea | bhavet jyate | kham kam | cittvt*<@<5>@>* tath tena rpea | svata jvbhavati | kham kathambhtam | tattannma tasya tasya krimer nma yasya | tat | ayam bhva | grme tvat nnvidh krimaya kalkasvedt jyante | te arra tvat kalkasvedamayam bhavatu | tacclakas tu jva jvatvnyathnupapatty cittvayuktam kam eva | kalkasvedasya arramtrasampdane parisamptatvt tadanyasysannidhnc*<@<6>@>* ca | atas sarve jv krp eveti ||MT_4,19.3|| @<#4 N17: kalk<>[a] #5 N17 cit[t]vt #6 N17: n<>[c]>@ yath yath yatante te jvak svtmasiddhaye / tath tath bhavanty u vicitropsanakramai //MU_4,19.4// te kamay | jvak | svtmasiddhaye*<@<7>@>* yath yath yatante vicitropsankramai yatanarpai nnvidhair upsankramai | tath tath bhavanti*<@<8>@>* ||MT_4,19.4|| @<#7 N17: svtma #8 N17: va[n]ti>@ smnyenoktv vieea kathayati devn devayajo yakayajo yakn vrajanti hi / brahma brahmayajo ynti yad atuccha tad rayet //MU_4,19.5// phalitam ha yad iti | ata ity adhyhra | ata purua yat atuccham bhavati | tat rayet*<@<9>@>* ||MT_4,19.5|| @<#9 N17: *atuc -> yet*>@ nanu tarhi ukra katha svayatana vin nnrpat gata ity | atrha sa ukro bhguputro hi nirmalatvt svasavida / baddha prathamadena dyenu svabhvata //MU_4,19.6// sa prvaprakaraokta | bhguputra ukra | hi nicaye | idamprathamatvarohea svasavida nirmalatvt prathamadena dyena svabhvata prayatana vinu*<@<10>@>* baddha svonmukha kta | ato na virodha iti bhva ||MT_4,19.6|| @<#10 N17: *u*>@ abhijtparimln bl yat prathamam pura / savit prpnoti tadrp bhavaty any na kcana //MU_4,19.7// abhijt uddh | ata evparimln tvat kluyam*<@<11>@>* agat | bl brahmaa sadya utthit | savit | prathamam dau | yat pura payati | tadrp bhavati | any brahmaa prvataram utthit | kcana savit | na bhavati yatna vin na bhavati | yatnena tu bhavaty eva | anyath*<@<12>@>* mokbhvaprasagt ||MT_4,19.7|| @<#11 N17: kl[uya]m #12 N17: *th*>@ prva sphuritam*<@<13>@>* prana rrma asmin samaye*<@<14>@>* pcchati jgratsvapnadabhedam bhagavan vaktum arhasi / katha ca jgraj jgrat syt svapno jgrat katham bhavet //MU_4,19.8// ki kathaymty apekym ha katham iti | jgrat jgrat katha syt | svapna ajgrat svapna | katham bhavet | etad eva kathaya me iti*<@<15>@>* bhva ||MT_4,19.8|| @<#13 N17: rva (p) [s]phu #14 N17: [s]ama #15 N17: thaya [m]e [i]ti>@ rvasiha uttara kathayati sthirapratyayayukta yat taj jgrad iti kathyate / asthirapratyaya*<@<16>@>* yat syt sa svapna samudhta //MU_4,19.9// sthirapratyayena sa evyam ity evarpapratyabhijy*<@<17>@>* kamea sthirajnena | yukta yat bhavati | paitai taj jgrad iti kathyate | yat asthirapratyayam pratyabhijkamsthirajnayuktam | syt | paitai sa svapna samudhta kathita ||MT_4,19.9|| @<#16 N17: ra()pra #17 N17: rpa()pra>@ jgratsvapnayo kadcitsambhavayukta svapnajgrattva*<@<18>@>* kathayati jgrac*<@<19>@>* cet kaada*<@<20>@>* syt svapna klntarasthita / taj jgrat svapnatm eti svapno jgrattvam cchati //MU_4,19.10// jgral lakaay*<@<21>@>* jgrajjnaviaybhta vastu | cet yadi | kaada kaam eva da | syt | artht tata naa | tath svapna svapnajnaviaybhta vastu | klntarasthita svapnakld anyasmin kle pi sthita | cet syt | kadcid dhi svapnadam api vastu prabhte pratyaka dyate | tat tad | jgrat jgradvastugrhaka jnam | svapnatm eti asthirapratyayatvt | svapna svapnavastugrhaka jnam | jgrattvam cchati sthirapratyayatvt ||MT_4,19.10|| @<#18 N17: grat[t]va #19 N17: gra<>[c] #20 N17: a<>[] #21 N17: y(t)>@ nanu katham etad ity | atrha jgratsvapnadabhedo na sthirsthirat vin / sama sadaiva sarvatra samastnubhavo nayo //MU_4,19.11// yata jgratsvapnadabheda sthiratsthirat vin na bhavati | ata kaikajgrata svapnatva sthirasvapnasya jgrattva yuktam eveti bhva | atra samastnubhavam pramatvena kathayati sama iti | anayo jgratsvapnayo | samasteu sthita anubhava samastnubhava | sad sarveu kleu | sarvatra sarveu deeu | sama eva bhavati | sthirsthirat vineti atrpi*<@<22>@>* sambandhanyam ||MT_4,19.11|| @<#22 N17: *atrpi*>@ phalitam ha yad eva sthiratm eti taj jgrad iti kathyate / kaabhagtmaka svapno yath bhavati tac chu //MU_4,19.12// ata yad eva sthiratm eti paitai tat svapno pi san jgrad iti kathyate | ya kaabhagtmaka sa jgrad api san*<@<23>@>* svapna bhavati | yathaitad bhavati tvam tat u | yath jgratsvapnayo sthiratvsthiratvam asti tath v ity artha ||MT_4,19.12|| @<#23 N17: sa[n]>@ tad eva kathayati jvadhtu arre ntar vidyate yena jvyate / tejo vrya jvadhtur itydyabhidham aga tat //MU_4,19.13// jvkhya dhtu jvadhtu | arre nta vidyate | yena jvadhtun | arra jvyate pradhraakriy kryate | jvyata iti icanta prayoga | he aga | tat sa jvadhtu | tejo vrya jvadhtur itydyabhidham bhavati | atra ca dhtuabda majjdivat arrnta critvasdyt upacrea prayukta ||MT_4,19.13|| vyavahr yad kyo manas karma gir / bhavet tad sa sampanno jvadhtu prasarpati //MU_4,19.14// yad yasmin kle | kya | manas karma svritay kriyay | gir ca | vyavahr vyavahrayukto | bhavet | tad sa jvadhtu sampanna sampra san | prasarpati sarvasmi arre sacra karotty artha ||MT_4,19.14|| tata kim ity | ha tasmin prasarpaty ageu spart savid udeti hi / puatvt saiti cittkhym antarlnajagadbhram //MU_4,19.15// tasmin savinmaye jvadhtau | prasarpati sati | ageu spart jvadhtuspart | hi nicaye | savit jvadhtuspandabht todisacetanarp savit | udeti prdurbhavati | s savit | antarlnajagadbhram sat | puatvt jvadhtuprasarpaena puatvt | cittkhym eti | nanu antarlnajagadbhramatva savida katham iti cet | satyam | savit tvat jvadhto utpadyate | jvadhtu ca pitjvadhto utthnasamaye jagadbhramayukta eva uttihati | pitjvadhtor antarlnajagadbhramatvt | ata savido py antarlnajagadbhramatva siddham ||MT_4,19.15|| sekadiu randhreu prasarpant bahirmayam / nnkravikrhya*<@<24>@>* rpam tmani payati //MU_4,19.16// s savit | kadirandhreu*<@<25>@>* prasarpant sat | bahirmayam bahisvarpam | nnkravikrai ghaapadirpai kravikrai | hya rpam | tmani payati vimati | antar iva sakalpasiddhaghaapaditm | na caitat katham iti vcyam | svapne datvt | yath svapne savid eva nnrpair bhti | tath bahir apti na virodha ||MT_4,19.16|| @<#24 N17: r*hy*()a #25 []ka>@ tat sthiratvt tayaivtha jgrad ity avagamyate / jgratkrama iti prokta suuptdikrama u //MU_4,19.17// tay eva savid eva | na tv anyena dehdin jaena | tat nnkravikrhya nija svarpam | sthiratvt kam api klam tathaiva sthitatvt | jgrad ity avagamyate jyate | jgratprakriyopasahraprva suuptdiprakriy vaktum pratijnte jgratkrama iti ||MT_4,19.17|| suuptdikramam eva kathayati manas karma vc yad kubhyati*<@<26>@>* no vapu / nta tihati svaccho jvadhtus tad tv asau //MU_4,19.18// na kubhyati rntatvt | vyavahra na karotty artha | tad tasmin kle | jvadhtu svaccha suptaprasarpakhyamala | ata eva nta kobharahita | samantt | tihati | tuabdo nicaye | yady api suuptaviaya rrmakta prano nsti tathpi jgratsvapnayor avayam madhyavartitvt suuptiniraya | na hi jgrata nirgatya suuptim agatv svapnagamanam puruasya yuktam | setuvat sarvatra marydtvena suupte sthitatvt | yady api uddhacid api sarvatra madhye setutvena vartata eva tathpi vidyuddyotaratnavat*<@<27>@>* sthladyaviayatvt tasy setutvkathanam | skmadn prati tv anupayogt kathana na yuktam ||MT_4,19.18|| @<#26 N17: kubh[ya]ti #27 N17: dyot(i)aratna>@ tad ki sampatsyate ity | atrha samatm gatair*<@<28>@>* vtai kobhyate*<@<29>@>* na hdantare / nirvtasadane dpo*<@<30>@>* yathlokaikakraka //MU_4,19.19// samatm manaktakobhbhvt samavhitvam | gatai vtai prai | asau jvadhtu hdantare na kobhyate kobhayukto na kriyate | anena manonena prarodha prarodhena ca manona sampatsyate iti scitam | tatrpi kecit prarodhena manona mata | asmka tu samyagjnasdhitena manonenaiva prarodha | sa cet tatra sahakr tan na doa | tata sarvath manona prarodhena | manonas tu madirdiprayuktamanonavan ntyantika iti matam | atra pratibhnvit eva pramam ity alam bahun | jvadhtu*<@<31>@>* ka iva | dpa iva | yath nirvtasadane vtai lokaikakraka dpo na kobhyate | tathety artha ||MT_4,19.19|| @<#28 N17: tai<>[r] #29 N17: k(e)*o*bh #30 N17: p(e)*o* #31 N17: tu[]>@ tata ki sampadyata ity | atrha tata sarati ngeu savit kubhyati tena no / na cekadny yti randhry yti no bahi //MU_4,19.20// tata sa jvadhtu | ageu na sarati sacra na karoti | tena jvadhtusaraena | savit jvadhtuspandarp savit | no kubhyati na udeti | s savit kadni randhri na cyti bahi no yti ||MT_4,19.20|| tadsau kutra tihatty apekym ha jve ntar eva sphurati tailasavid yath tile / tasavid dhima iva snehasavid yath ghte //MU_4,19.21// asau savit jve nta svadharmibhtajvamadhye eva | sphurati | k iva | tailasavid iva tailkr savit | tailasavit tailam iti yvat*<@<32>@>* | yath s tile sphurati | tathety artha | evam anyasmin dntadvaye pi yojyam ||MT_4,19.21|| @<#32 N17: taila*sa -> yvat*>@ nanu tad jva ki karotty | atrha*<@<33>@>* jva klakal kcit tihan*<@<34>@>* ntataytmani / dam yti sauupt saumyavt vicetanm //MU_4,19.22// tad jva kcit atiskmatay vaktum aakym | klakal klalea tvat | ntatay tmani jntmani svarpe | tihan prathama tihan | tata vicetanm*<@<35>@>* ajnamaym | saumyavtm*<@<36>@>* samavhiprm | sauupt dam yti | anena jgratsuuptayor madhye skmadibhi vedya madhyadhmapravea ukta | anenaiva cbhipryea nidrdau jgarasynta itydy uktam | ity ala rahasyodghanena ||MT_4,19.22|| @<#33 N17: a(tranya)tr #34 N17: ha<>[n] #35 N17: n[m] #36 N17: sau[m]ya>@ nanu suupta eva jva kobharhityt katha na turyavn astty apekym ha jtv cetasy uparate myan vyavaharann api / jgratsvapnasuupteu prabuddhas turyavn smta //MU_4,19.23// jtv uddhacinmtrarpa svtmna samyag jtv | cetasi vikalpasvarpe manasi | uparate lne sati | vyavaharann api arraytrnimitta vyavahra kurvann api | myan vyavahrakta kobham atyantanaipuyt agacchan | tath jgratsvapnasuupteu prabuddha kdgrpy etnti samyagjnayukta | na tu jaa | paitai turyavn smta | suuptas tu naitdo stti nsau turyavn iti bhva ||MT_4,19.23|| svapna nirpayitum prastauti sauuptt somyat ytai prai saclyate yad / sa jvadhtus s savit tata cittatayodit //MU_4,19.24// suuptam eva sauuptam | tasmt | somyat ytai vtai | yad suuptaparimakle | sa jvadhtu clyate | tata tad | s savit jvadhtuspandarp savit | cittatay cittabhvena | udit prdurbht*<@<37>@>* | bhavati ||MT_4,19.24|| @<#37 N17: du[r]bh>@ cittatay uditya*<@<38>@>* ki karotty | atrha svntasastha jagajjlam bhgabhgai kramabhramai / payati svntar evu sphram bjam iva drumam //MU_4,19.25// tata s cittarp savit svntasastham saskrarpea svtmani sthitam | jagajjla svntar eva na tu bhye | u*<@<39>@>* kramabhramai na tu sahajakramayuktai | bhgabhgai padrtharpai lealeai | payati*<@<40>@>* anubhavati | kim iva | bjam iva | yath sphram akuronmukham*<@<41>@>* | bjam | drumam svnta payati | anyath tannirgamnupapatte | tathety artha ||MT_4,19.25|| @<#38 N17: ud[i] #39 N17: *u* #40 N17: (u)pa #41 N17: onmu<>[kh]am>@ tad eva vieata kathayati jvadhtur yad vtai kicit sakobhyate bham / tadohyate mbara iva payaty tmani khe gatim //MU_4,19.26// vtabhulyasvabhva evya yat purua svapne khe gatim payatti vkyrtha ||MT_4,19.26|| yadmbhas plvyate sau tad vrydisambhramam / antar evnubhavati svmoda kusuma yath //MU_4,19.27// asau jvadhtu | ambhas kapharpea jalena | plvyate pryate | vrydisambhramam udakaplavdirpa sambhramam ||MT_4,19.27|| yad pittdinkrntas tadgnyauydisambhramam / antar evnubhavati sphram bahir ivkhilam //MU_4,19.28// paramrthatas*<@<42>@>* tu na bahi sphram iti ivaabdopdanam ||MT_4,19.28|| @<#42 N17: rtha*ta*s>@ raktpro raktavarn deakln bahir yad / payaty anubhavtmatvt tatraiva ca nimajjati //MU_4,19.29// yad raktpra raktaprita | syt | tad bahi raktavarn deakln payati | na kevalam payati | tatraiva ca nimajjati ||MT_4,19.29|| nanu nnvyavahrn katham payatty | atrha sevate vsan y t so nta payati nidrita / pavanakobhitai randhrair bahir akdibhir yath //MU_4,19.30// sa jvadhtu | ym ubhubharpm | vsan sevate nidrita san | tm anta payati | katha tath | tath katham pavanakobhita akdibhi randhrai netrdidvrai | yath bahi payati ||MT_4,19.30|| saghya svapnalakaa kathayati ankrantendriyacchidro yad akubdho ntar eva sa / savidnubhavaty u sa svapna iti kathyate //MU_4,19.31// sa jvadhtu | ankrantendriyacchidra antar eva akubdha bhyakobharahita san | savid savidkhyena dharmea*<@<43>@>* | svapne yat anubhavati jagadviayam anubhava karoti | paitai sa svapna iti kathyate ||MT_4,19.31|| @<#43 N17: [dharme]a. Vgl. M ad (IV) 19,21a.>@ jgrallakaa kathayati samkrantendriyacchidro yat kubdho bhyasavid / paripayati taj jgrad ity hur matimattam //MU_4,19.32// atiayena matimanta matimattam | jgratsvapnayor eva patvt tayor evehopasahre*<@<44>@>* sagrahea lakabhidhnam | na suupte ||MT_4,19.32|| @<#44 N17: ev[e]ho>@ sargntalokenaitad upasaharati iti viditavat tvaydhunnta prathitamahmatineha satyatsth / asati jagati naiva bhvany mtihtisastidoabhvany //MU_4,19.33// iti evam | viditavat jtavat | ata eva prathit visti gat | mahmati yasya | tdena tvay | asati jagati adhun anta manasi | satyatsth satyam idam ity evarp sth | na bhvany bhvanviayat na ney | satyatsth k | y | mti ca hti ca sasti ca t mtihtisastaya | t eva do | tn bhvayati sampdayatti td | bhavati | sasrasatyatsthy hi tadgat mtydido bdhante | tadasatyatsthy tu t api asatyabht eva km bdh kartu aknuvanti | na hi vandhyputra kacid bdhate | iti ivam ||MT_4,19.33|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae ekonavia sarga*<@<45>@>* ||19|| @<#45 N17: vira[ci]t[y] r[mo]ko[p]ya[]k[y] sthiti[pra]ka[ra]e [e]ko[na]vi[a] sar[ga]>@ o | eva rrmea madhye pa jgraddisvarpa nirya praktam evnusandadhti etat te kathita sarvam manorpanirpae / may rghava nnyena kenacin nma hetun //MU_4,20.1// etat sarvam yo yath yatate sa tath bhavatty etat samastam | may | he rghava | manorpanirpae manonirpaanimittam | te kathitam | anyena hetun na kathitam vyarthatvt ||MT_4,20.1|| manonirpaam eva karoti*<@<1>@>* dhanicayavac ceto yad bhvayati bhria / tatt yty analled ayapio gnitm iva //MU_4,20.2// bhria abhysena ||MT_4,20.2|| @<#1 N17: (ka)ka>@ bhvbhvagrahotsargada cittena kalpit / nsaty npi satys*<@<2>@>* t manacpalakra //MU_4,20.3// manacpalam eva kraa ysm | t manacpalakra | manacpalakraa hi rajjusarpdikam arthakriykritvbhvena na satyam bhavati | bhsamnatvensatya ca na bhavati ||MT_4,20.3|| @<#2 N17: sa(stya)tys>@ mano hi hetu kart syt kraa ca jagatsthite / vivarpatayaiveda tanoti malinam mana //MU_4,20.4// hi nicaye | mana jagatsthite hetu nimittakraa kart | kart kraka | kraam samavyikraam asamavyikraa ca | bhavati | yata idam mana malinam vsanmaladita sat | vivarpatay idam jagat | tanoti | ntrnya kacit krakatva ytti bhva | svapnasya ctra dntatva sphuam eva ||MT_4,20.4|| mano hi puruo rma tan niyojya ubhe pathi / tajjayaikntasdhy hi sarv jagati bhtaya //MU_4,20.5// niyojyam prerayam | ubhe pathi vivekasvarpe | hi yasmt | jagati sarv vibhtaya bhogamokarpy aivaryi | tasya manasa | ya jaya ubhe pathi niyojanam | tena sdhy bhavanti ||MT_4,20.5|| nanu arrasya puruatvena sthitatvt katha cakulabhyamnasya manasa puruatva kathayasty | atrha arra cet arra syt katha ukro mahmati / agamad vividham bhedam bahudehasamudbhavam //MU_4,20.6// arram sthlarram | arram lakaay*<@<3>@>* purua | cet syt | tad sa ukra | bahudehebhya samudbhava yasya | tdam vividham bhedam | katham agamat | arrasyaikenaiva rpea sthitatvt ||MT_4,20.6|| @<#3 N17: [arram] laka>@ phalita kathayati tasmc citta hi purua*<@<4>@>* purua cittam eva hi / yanmaya ca bhavaty etat tad avpnoty asaayam //MU_4,20.7// hi nicaye | etat cittam | yanmayam yadviaynusandhnamayam ||MT_4,20.7|| @<#4 1,3: hi purua; N17: puruo hi (unmetrisch)>@ paramaphalitam ha yad atuccham anysam anupdhi gatabhramam / yatnt tadanusandhna kuru tatt ca ysyasi //MU_4,20.8// ata yat vastu | atuccham anysam ysasdhyatrahitam | anupdhi tath gatabhramam | bhavati | tvam tadanusandhna kuru | tata tattm atucchatvdidharmarahitavastubhvam | ysyasi ||MT_4,20.8|| sargntalokenpy etad eva kathayati*<@<5>@>* abhipatati manasthiti*<@<6>@>* arra na tu vapurcaritam mana prayti / abhipatatu tavtra tena satya subhaga mana prajahtv asatyam anyat //MU_4,20.9// spaam | iti ivam ||MT_4,20.9|| @<#5 N17: ya*ti* #6 N17: [ma]na>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae via sarga*<@<7>@>* ||20|| @<#7 N17: i[ti] r[bh]ska[ra]kaha[vi]ra[ci]t[y] r[mo]ko[p]ya[]k[y] sthi[tipra]ka[ra]e [vi]a[] sar[ga]>@ atra rrma pcchati bhagavan sarvadharmaja saayo me mahn ayam / hdi vyvartate lola kallola iva sgare //MU_4,21.1// vyvartate sphurati ||MT_4,21.1|| dikkldyanavacchinne tate nitye nirmaye / mln savin manonmn kuta keyam upasthit //MU_4,21.2// dikkldibhi aparicchinne svaparicchedakasya pariccheda kartum aakyatvt | diabdena vastvde grahaam | tate vypake | nitye prkpradhvastyantbhvarahite | nirmaye kalankhyarogarahite*<@<1>@>* | mln sakalpavikalparpatvena malin | manonamn | iya savit savidkhya spanda | kuta upasthit | naitasy upasthnam atra yuktam iti bhva ||MT_4,21.2|| @<#1 N17: hi*te*>@ yasmd anyan na nmsti na bhta na bhaviyati / kuta kdk katha tasya kalaka kutra vidyate //MU_4,21.3// yasmt uddhacinmtratattvt | anyat bhinna vastu | nma nicaye | nsti na bhta na bhaviyati | tasya kalaka manorpa kalaka | kuta vidyate kdk vidyate katha vidyate | kutra vidyate sarvath sambhavnupapatte na vidyate ity artha ||MT_4,21.3|| rvasiha uttara kathayati sdhu rma tvay prokta jt te mokabhgin / matir uttamaniyand nandanasyeva majar //MU_4,21.4// uttamaniyand rehapravh ||MT_4,21.4|| prvparavicrrthatatpareyam matis tava / samprpsyati*<@<2>@>* padam proccair yat prpta akardibhi //MU_4,21.5// prvparavicrarpa ya artha | tatra par | proccai padam mokkhya reha sthnam ||MT_4,21.5|| @<#2 1,3: samprpsyati; N17: sampryati>@ tarhi matpranasyottara kathayety | atrha pranasysya tu he*<@<3>@>* rma na klas tava samprati / siddhnta kathyate yatra tatryam prana ucyate //MU_4,21.6// mayyam prana ucyate ktottara sampdyate iti sambandha ||MT_4,21.6|| @<#3 N17: (t)*h*e>@ nanu yadi siddhntakle sau prana tava smtipatha nysyati tad ki kryam ity | atrha siddhntakle bhavat praavyo ham idam padam / karmalakavat tena*<@<4>@>* siddhntas te bhaviyati //MU_4,21.7// karmalakavat prayatnarahitam ||MT_4,21.7|| @<#4 N17: va[t] tena>@ nanv asmin samaya eva katha na kathayasty | atrha siddhntakle pranoktir e tava virjate / prvy eva hi kekoktir yukt aradi hasag //MU_4,21.8// spaam ||MT_4,21.8|| sahajo nlim vyomni obhate prva kaye / prvi tu dandagrapayodapaalotthita*<@<5>@>* //MU_4,21.9// prva kaye aradi | tu pakntare | prvi nlim obhate | kathambhta | danuvat dnavamtvat*<@<6>@>* | udagra yat payodapaalam | tasmd utthita jta ||MT_4,21.9|| @<#5 N17: Pda c) ummetrisch; Pda d): lo[t]thita #6 N17: d[nava]>@ etad upasahtya praktam evnusarati ayam prakta rabdho manoniraya uttama / yadvaj janatjanma tad karaya suvrata //MU_4,21.10// ayam uttama manoniraya asmbhi*<@<7>@>* rabdha | kathambhta | prakta prakaraavaena prpta | enam eva v iti bhva | he suvrata | yadvat janatjanma janasamhajanma bhavati | tvam tad karaya u | manoniraygabhtatvd iti bhva ||MT_4,21.10|| @<#7 N17: rabdho manonira*ya uttama | -> manonira*ya asmbhi>@ tad eva kathayati evam praktir eveyam manomananadharmi / karmeti rma nirta sarvair eva mumukubhi //MU_4,21.11// he rma | eva sati | prvasargokte nicaye paramrthatay sthite sati | manasa yat mananam anusandhnkhyo vypra | taddharmi tatsvarpi | iyam prakti eva jagadupdnarp mlapraktir eva | sarvai mumukubhi karmeti nirtam | manomananam eva karmeti pirtha ||MT_4,21.11|| u lakaabhedena tan nnmatat katham / vgmin vadat yta citrbhi stradibhi //MU_4,21.12// tva u | tat manomananarpa karma | lakaabhedena | vgminm vdinm | nnmatatm | katha ytam | tad eva kathaymti bhva | vgminm kathambhtnm | citrbhi nnvidhbhi | stradibhi strarpbhi dibhi | vadat vivda kurvatm | anyath matabhedo*<@<8>@>* na syt ||MT_4,21.12|| @<#8 N17: d(e)*o*>@ tad eva kathayati ya yam bhvam updatte mano mananacacalam / ta tam eti ghanmodamadhyastha pavano yath //MU_4,21.13// mananena manankhyena dharmea | cacalam nnpadrthayyi | mana | ya yam bhvam ubham aubha v padrthamananodbhta vsanvieam | updatte ghti | ta tam eti tattadanusandhnamayo bhavatty artha | ko yath | pavana yath | yath ghanmodamadhyastha pavana modam eti | tathety artha*<@<9>@>* ||MT_4,21.13|| @<#9 N17: *ko yath -> artha*>@ tatas tam eva nirya tam eva ca vikalpayan / antas tay rajanay rajayan*<@<10>@>* svm ahaktim //MU_4,21.14// tannicayam updya tatraiva rasam cchati / tanmayatva arre tu tato buddhndriyev api //MU_4,21.15// tata tat mana*<@<11>@>* | tam eva bhvam | nirynusandhya | tath nicitya | tam eva ca na tv anyat | vikalpayan puna puna parman*<@<12>@>* | tay tadbhvarpay | rajanay rgadravyea | svm ahaktim nijm ahakravttim | rajayan uparakt kurvan | mama kad etat syt iti parmann iti yvat | tata tannicayam tasya bhvasya nicayam | camatkrakri idam ity evarpa nicayam | updya | tatraiva tasmin ubhe aubhe v vsanviee eva | rasam svdam | saktim iti yvat | cchati gacchati | tata tadanantaram | tu nicaye | arre*<@<13>@>* tanmayatvam bhavati | anyath tatsvarpe bhye padrthe pravttiparihrarpy cey asambhavt na kevala arre eva ki tu buddhndriyev api tanmayatvam bhavati | anyath tem api tatra puna puna svakriykritvyogt | karmendriy tu arreaiva grahaam | tath hi | bhye purua prathama kapitthdikam bhukte | tata tasya mana tasya phalasya vsanm anta dhrayati | tata vsanrpasya tasyaivnusandhnam puna puna karoti | tata vsanrpea tena svm ahakti*<@<14>@>* rajayati | tata tadritni buddhndriyy api tad eva pratisammukhni bhavanti | tata tadraya arra tat praty eva ce karotti | yugmam ||MT_4,21.14-15|| @<#10 N17: jaya<>[n] #11 Keine Genus-Kongruenz mit den Partizipien. #12 N17: man #13 N17: r*re* #14 N17: ti[]>@ nanu kuta etad*<@<15>@>* ity | atrha yanmaya hi mano rma dehas tadanu tadvat / tattm yti gandhnta*<@<16>@>* pavano gandhatm iva //MU_4,21.16// yanmayam yadbhvamayam | tattm tanmayatm ||MT_4,21.16|| @<#15 N17: (eva) etad #16 1,3: gandhnta; N17: gacchanta>@ buddhndriyeu valgatsu karmendriyagaas tata / sphurati svata evorvrajo lola ivnile //MU_4,21.17// sphurati sv kriym prati sammukhbhavati | svata eva prera vin | karmendriyagaa kim iva | urvraja iva | yath urvraja anile lole sati | svata eva sphurati | tathety artha ||MT_4,21.17|| karmendriyagae kubdhe svaaktim prathayaty alam / karma nipadyate sphram psujlam ivnilt //MU_4,21.18// svaaktim svakryam prati nija smarthyam | prathayati vistrayati | karma viaydnarpa karma | nipadyate sampadyate ||MT_4,21.18|| phalita kathayati eva hi manasa karma karmabjam mana smtam / abhinnaiva tayo satt yath kusumagandhayo //MU_4,21.19// eva hi sati | manasa manasakt | karma utpadyate iti ea | paitai | mana | karmaiva bjam yasya | tat | tdam | smtam | karmaa mana utpadyate iti bhva | phalitam hbhinneti | ata etayo karmamanaso | satt abhinnaiva bhavati | kayo yath | kusumagandhayo yath | na hi manonuvtti vin arrrayam bhyam api karma sampadyate | na ca hi karmasdhitavsanmtrarpat vin mano nma kicid astti bhva ||MT_4,21.19|| ydam bhvam datte dhbhysavan mana / tath spando sya karmkhyas tath kh vimucati //MU_4,21.20// ydam ubham aubha v | kh sakalparp ||MT_4,21.20|| tath kriy tatphalad nipdayati cdart / tatas tad eva csvdam anubhyu badhyate //MU_4,21.21// arradvreeti ea | tad eva bhvaviaykta vastv eva | badhyate ghanatara tadvsanvio bhavatty artha ||MT_4,21.21|| punar apy etad eva kathayati ya yam bhvam updatte tat tad vastv iti vindati / tac chreyo nyat tu nstti nicayo sya prajyate //MU_4,21.22// vastu satyabhtam ||MT_4,21.22|| dharmrthakmamokrtham prayatante sadaiva hi / mansi dhabhvni pratipatty svayaiva hi //MU_4,21.23// svay pratipatty na tu parapreraay ||MT_4,21.23|| yadartham iyam prakriy kt tad eva kathayati manobhi kpiln tu pratipatti nijm alam / urarktya*<@<17>@>* nirya kalpit stradaya //MU_4,21.24// kpilnm kapilnusrim | skhynm iti yvat | manobhi*<@<18>@>* | nijm pratipattim nicayam | urarktya*<@<19>@>* |stradaya praktipuruapratipdik stradaya | kalpit ||MT_4,21.24|| @<#17 N17: u[r]ar #18 N17 :*ma*no #19 N17: kt[y]a>@ kpiln eva viinai moke tu nnyath prptir iti bhvitacetasa / sv dim pravivvanta*<@<20>@>* sthit svaniyamabhramai //MU_4,21.25// bhvitam bhvanyuktam | ceta yem | te | svena kt ye niyamabhram | tai*<@<21>@>* | em api manovad eva matabhedo stti bhva ||MT_4,21.25|| @<#20 N17: nt()a #21 N17: tai[]>@ vedntavdino buddhy brahmedam iti dhay / yukti amadamopet*<@<22>@>* nirya parikalpya ca //MU_4,21.26// muktau tu nnyath prptir iti bhvitacetasa / sv dim pravivvanta sthit svaniyamabhramai //MU_4,21.27// yuktim ravadirpam upyam ||MT_4,21.26-27|| @<#22 Vgl. Brahmastra III 4,27: amadamdyupeta syt ...>@ vijnavdino buddhy sphuratsvabhramarpay / sv dim pravivvanti svair eva niyamabhramai //MU_4,21.28// vijnavdina vijndvaitavdina bauddh | sv dim vijnam evedam itirpm | pravivvanti prakakurvanti ||MT_4,21.28|| rhatdibhir*<@<23>@>* anyai ca svaybhimatayecchay / citr citrasamcr kalpit stradaya //MU_4,21.29// diabdena crvkdn grahaam ||MT_4,21.29|| @<#23 N17: (a)**rhat>@ nirnimittotthasaumymbubudbudaughair ivotthitai / svanicayair iti prauh nnkr hi rtaya //MU_4,21.30// nirnimittotth*<@<24>@>* ye saumymbubudbudaugh | tair iva akasmd | utthitair | ity artha | rtaya strartaya ||MT_4,21.30|| @<#24 N17: nimit[t]o>@ sarvsm eva caits rtnm eka kara / mano nma mahbho manm iva sgara //MU_4,21.31// sarvsm skhydipratnm | kara utpattisthnam ||MT_4,21.31|| na nimbek kausvd toau nendupvakau / yad yath manasbhyastam upalabdha tathaiva tat //MU_4,21.32// kausvd tiktamadhurau | anyath cittavttibhedena heyopdeyatva na syt | yad eva hi yasya heyatvena sthita tad evnyasyopdeyatay ||MT_4,21.32|| phalita kathayati yas tv aktrima nandas tadartham prayateta na vai / manas tanmayat neya tensau samavpyate //MU_4,21.33// ata ity adhyhryam | yata kasmicid api bhye vastuni svabhvena svdut nsti | ata ya aktrima bhogdiviayanirapekatvena sthitatvt svbhvika | nanda svtmarpa nanda | bhavati | purua tadartham | vai nicaye | yateta*<@<25>@>* | nanu kena yatnensau prpyate ity | atrha mana iti | puruea*<@<26>@>* mana sakalptmaka*<@<27>@>* cittam | tanmayatm svtmabhtnandarpatm | neyam | adhytmastropadiamrgea tatparmaraikapravaa kryam ity artha | tena manasa tanmayatvanayanamtrea yatnensau aktrima nanda | prpyate ||MT_4,21.33|| @<#25 N17: tet[a] #26 N17: e(a)a #27 N17: sak[a]lp>@ nanu sukhadukhavaktam mana katha tanmayat neyam ity | atrha dya sasraimbastha tuccham parijahan mana / tajjbhy sukhadukhbhy nvaa parikyate //MU_4,21.34// sasra eva imba bla | tatra tihatti tdam | dyam dikriyviayam bhvajtam | jahat svaunmukhyviayat nayat | mana | tajjbhym dyotpannbhym | sukhadukhbhym | nvaa parikyate na baltkresvdhnkriyate*<@<28>@>* | avaa iti vialigam ||MT_4,21.34|| @<#28 N17: bal*t*kre[]svdhn>@ nanu dye ko doo stty | atrha apavitram asadrpam mohanam bhayakraam*<@<29>@>* / dyam bhsam bhogi bandham m bhvaynagha*<@<30>@>* //MU_4,21.35// anagha | dyabhvannarhatva dyam m bhvaya manonusandhnaviayam m kuru | kimartha na bhvaymty apeky vieany ha apavitram itydi | apavitram rgdirpappotpdakatvt pavitratrahitam | asadrpam kirpam iti vicrsahatvt pramrthikasattrahitam | mohanam antmany tmatvarpamohotpdakam | bhayakraam mtydyupdnabhayahetum | bhsam bhsamtrasvarpam | na tu vastutay sthitam | bhogi vistrayuktam | bandham tmajnam prati rodhakatvt bandhasvarpam ||MT_4,21.35|| @<#29 N17: bha[y]a #30 N17: va(na)y>@ myai*<@<31>@>* s hy avidyai bhvanai bhayvah / savidas tanmayatva yat tat karmeti vidur budh //MU_4,21.36// e dyabhvan | s svasiddh | my bhavati | e avidy bhavati | e bhayvah bhvan vsan | bhavati | nanu tarhi karma kirpam astty | atrha savida iti | savida manorpy*<@<32>@>* savida | tanmayatvam dyamayatvam | yad bhavati | budh tat karmeti vidu | karmpi eaiveti bhva ||MT_4,21.36|| @<#31 N17: m(a)[]yai #32 N17: rp**>@ nanu mana kirpam asti yena kt dyabhvan mydinmatvenoktety | atrha draur dyaikatnatva viddhi tvam mohanam mana / bhramyaiva ca tan mithy mahmakkolakarmavat //MU_4,21.37// drau dikriykartu | dyaikatnatvam dyam prati sammukhatm | mohanam mohakri | mano viddhi | tat bhramya bhramotpdya sat | mithy bhavati | bhsamtratvena vastusat na bhavatty artha | katham | mahym mttikym | makkolakarma sudhlepa | tadvat | yath mttiky*<@<33>@>* ktasudhlepa vastuta san nsti | mttiky eva tath sthitatvt sudhy lepatayaiva bhvt | tath cinmtre bhsamnam mana vastuta nsti cinmtrasyaiva tath sthitatvt ity artha ||MT_4,21.37|| @<#33 N17: k*y*>@ nanu katha dradyaikatnatrpam*<@<34>@>* mana mithyrpam astty | atrha dyatanmayat yai svabhvasynubhyate / sasramadir seyam avidyety ucyate budhai*<@<35>@>* //MU_4,21.38// asmbhi | svabhvasya drarpasya svabhvasya | y dyatanmayat dyaikatnat | dyate | budhai s iyam bhramotpdakatvt sasramadirrp avidyeti ucyate | ato mana avidyrpam evvastubhtam ity artha ||MT_4,21.38|| @<#34 N17: d<>[ra] #35 dy(e)at(i)a*nmayat -> budhai*>@ ko nartha anayvidyay kriyate ity | atrha anayopahato loka kalya ndhigacchati / bhsvara tapanlokam paalndhekao yath //MU_4,21.39// anay drau dyatanmayatrpay | avidyay | kalyam svtmani virntirpam | paalam netrarogaviea ||MT_4,21.39|| nanu s kuta utpadyata ity | atrha svayam utpadyate s ca sakalpd vyomavkavat / asakalpanamtrea svayam eva vinayati //MU_4,21.40// utpadyate prdurbhavati | nanu s katha nayati ity | atrhsakalpanamtreti | asakalpanamtrea sakalpkaraamtrea | ata evha svayam iti | na hi asakalpana*<@<36>@>* yatna | api tu sakalpanam eva ||MT_4,21.40|| @<#36 N17 *a*sa>@ nanv avidynena ki sampadyate ity | atrha asakalpanamtrea bhvanym mahmate / ky svaprasdena vimarena vilsin*<@<37>@>* //MU_4,21.41// asasage padrtheu sarveu sthirat gate / satyadau prasannym asatye kayam gate //MU_4,21.42// nirvikalpacid acchtm sa tm samavpyate / nsatt yasya no satt na sukha npi dukhit //MU_4,21.43// bhvanym avidyym | vimarena svtmavicrea | kathambhtena | svaprasdena svtmaprasdenotpanneneti ea | puna kathambhtena | vilsin vistrayuktena | asasage ansaktau | satyaviay di satyadi | tasym prasannym | siddhym iti yvat | asatye asatyabhte dye ity*<@<38>@>* artha | tm kathambhta | nirvikalpa dyaviayavikalpanikrnt y cit tadrpa | accha tm svarpa yasya | tda | na tu acidrpadehdisvarpa ity artha | ato nvidynasya vaiphalyam iti bhva | kdo sv tmety apekym ha nsatteti | yasya tmana | asatt na bhavati | sarvem tmatvena sphurat | na hi kacin nham asmti bravti | bruva copahsaptram eva | tath*<@<39>@>* satt no bhavati | bhyntakaraviayatvt aagavat*<@<40>@>* | sukham lakaay sukhit | na bhavati | sukhder antakaradhikaraatvd | anyath suuptdv api bhnaprasagt*<@<41>@>* | dukhit dukhdhikaraatvam | na bhavati | proktaheto ||MT_4,21.41-43|| @<#37 N17: sin(i)** #38 N17: *i*ty #39 N17: *tath* #40 N17: tv*t* a[a] #41 N17: g**t>@ puna ki tatrsti ity | atrha kevala kevalbhvo yasyntar upalabhyate / abhavyay bhvanay na cittendriyadibhi //MU_4,21.44// samyagjnayuktena puruea | yasytmana | anta svabhittau | kevalbhva uddhacinmtrat vin samastbhva | kevala labhyate | upacrl labhyate ity ukti | labdhaikarpasya*<@<42>@>* labhyatyogt | paramrthas tu labhynapekam*<@<43>@>* | labdhtvam api tatra na yuktam ity alam vikalppdikay vc | tanmuvraay*<@<44>@>* v abhavyay bhvanay na labhyate | cittendriyadibhi ca na labhyate*<@<45>@>* ||MT_4,21.44|| @<#42 N17: labdh[ai]ka #43 N17: *labhy[na?]peka* #44 N17: tanmuvraay (sic) #45 N17 : [na] labh>@ tmano nanyabhtbhir api ya parivarjita / vsanbhir anantbhir vyomeva vanarjibhi*<@<46>@>* //MU_4,21.45// ya tm | tmana ananyabhtbhir api svasvarpabhtbhir api | vsanbhi parivarjita bhavati | uddhacinmtrasvarpatvt | vsann ctmarpatva tadviayatva vinsiddhabhvaprayuktam eva jeyam | na hi cinmtrviaykt vsan vsan bhavati | viaykti ca svasambandhina eva yukt | sambandha ca vicrita san ekaty virmyati | dvitve tu virodhalabdhasiddhe dvitvd eva sambandhnupapatte | na hi viruddhayo tamaprakayo sambandha yukta ity alam bahun | ya kim iva | vyoma iva | yath vyoma vanarjibhi parivarjita bhavati | tathety artha ||MT_4,21.45|| @<#46 1,3,N17: ghana; M: vana>@ nanu yadi kevala sa evtmsti tarhi dyarpa bandha kuta gata ity | atrha sandigdhy yath rajjv sarpatva tadvad eva hi / cidktman bandhas tv abaddhenaiva kalpita //MU_4,21.46// yath puruea sandigdhy rajjv sarpatvam kalpyate | hi nicaye | tadvad eva cidktman cidkasvarpetman | abaddhenaiva sat | bandha dykhyo bandha | kalpita kalpanay sampdita ||MT_4,21.46|| nanu kalpita ea bandha katha nayatty | atrha kalpita kalpita vastu pratikalpanaynyay / tad evnyatvam datte kham ahortrayor iva //MU_4,21.47// kalpita kalpita vastu sarva kalpitavastu | anyay svasmd*<@<47>@>* bhinnay | pratikalpanay | tad eva sat | anyatm datte | kim iva | kham iva | yath kham ahortrayo tad eva sat anyatm datte | tathety artha | ata pratikalpanayaiva kalpitasya na iti bhva ||MT_4,21.47|| @<#47 N17: sm**d>@ nanv atucchatvdiguaviia kalpito nstti katha sa kalpyate yena tucchatvdiguaviiasasrakalpan nayati | na ca kalpan vin kalpany na akyakriya ayasa ivyo vinety | atrha yad atuccham anysam anupdhi gatabhramam / tat tatkalpanay tdk tat sukhyaiva kalpate //MU_4,21.48// yat vastu | atuccham tucchaguarahitam*<@<48>@>* | anysam ysasdhyatvarahitam | anupdhi updhitvenbhimatasypi tattvyabhicrt updhirahitam | gatabhramam uddhasatyabodhasvarpatvt bhramaspararahitam | bhavati | tat tad vastu | tatkalpanay tasytucchatvde kalpanay eva | tdk atucchdirpam | bhavati | uddhe svarpe tucchatvtucchatvdispekaabdvakbhvt | nanu tarhi tad api heyam evety | atrha tat sukhyaiveti | tat atucchatvdiguaka vastu kalpitam api | sukhyaiva tucchatvtucchatvarahitauddhasvarpavirntaya*<@<49>@>* eva | bhavati | tath ctucchatvdiguakakalpanay pratipakabhtay tucchatvdiguakakalpan nayitu kyeti bhva ||MT_4,21.48|| @<#48 N17: tucchagu #49 N17: tucchatvtuccha[tva]ra>@ nanu satyabhtasya dyarpasya bandhasya katha kalpanmtrea na akyakriya ity | atrha nya eva kusle nta siho stti bhaya yath / nya eva arre ntar baddho smti bhaya tath //MU_4,21.49// kusla sihabandhanrtha yantrarpa kohakam | dyarpo bandha satyo pi*<@<50>@>* bhavatu | tathpi paramrthata uddhacidrpasya bhavata sa bandhakr na bhavati | na hy ambara rajjubhi badhyate iti bhva ||MT_4,21.49|| @<#50 N17: *pi*>@ yath nye kusle nta prekya siho na labhyate / tath sasrabandhrha prekita san na labhyate //MU_4,21.50// spaam ||MT_4,21.50|| nanu tarhi ida jagat ayam aham ity evam bandhabadhyarp pratti katham astty | atrha ida jagad aya cham ityam bhrntir utthit / bln ymale*<@<51>@>* kle chy vaitlik yath //MU_4,21.51// ymale*<@<52>@>* kle rtrau | ida jagat ayam aham ity evarp pratti | bhrntir evotthit bhavati iti pirtha ||MT_4,21.51|| @<#51 N17: []yma #52 N17: []yma>@ nanu etd bhrnti katham utthitety | atrha kalpanvaato jantor bhvbhv*<@<53>@>* ubhubh / kad asattm ynti sattm api puna puna //MU_4,21.52// kalpanvaata svavikalpavaata ||MT_4,21.52|| @<#53 1,3: bhv; N17: bhbh>@ etad eva vieata kathayati mtaiva ghibhvaght kahalambin / karoti ghikrya*<@<54>@>* suratnandadyin //MU_4,21.53// bhrameeti ea ||MT_4,21.53|| @<#54 N17: (bh)k>@ kntaiva mtbhvena ghtkahalambin / dra vismrayaty eva manmathonmdabhvanm //MU_4,21.54// ihpi bhrameeti ea | iya cvasth madhyamappiprabhtn jey*<@<55>@>* | mahppin tu atrpi ratir eva jyate ||MT_4,21.54|| @<#55 N17: [m]adhyamappi%< Silben unleserlich>[prabh?]tn jey<>>@ phalitam ha bhvnusriphaladam padrthaugham avekya ca / na jeneha padrtheu rpam ekam udryate //MU_4,21.55// jena padrthatattvajena*<@<56>@>* puruea | padrthaugham bhvnusriphala dadtti tdam | avekya | iha loke | padrthev eka rpa na udryate na kathyate ||MT_4,21.55|| @<#56 N17: pad[rtha]ta>@ dhabhvanay ceto yad yath bhvayaty alam / tat tatphala tadkra tvatklam prapayati //MU_4,21.56// ceta | yat vastu | dhabhvanay yath bhvayati anusandhatte | tatphalam bhvanphalabhtam | tat | tadkram | tvatklam tasmin samaye | prapayati | svapna ctra dntatvena jeya ||MT_4,21.56|| siddhnta kathayati na tad asti na yat satya na tad asti na yan m / yad yath yena nirta tat tath tena lakyate //MU_4,21.57// niram bhvitam | anyath ekam eva vastu ekasya haradam anyasya dukhada na syd iti bhva ||MT_4,21.57|| bhvitkamtaga vyomahastitay mana / vyomaknanamtag vyomasthm anudhvati //MU_4,21.58// bhvitkamtagam sat | mana | vyomahastitay vyomahastibhvena | vyomahast bhtveti yvat*<@<57>@>* | vyomaknanamtagm anudhvati | kathambhtm | knandhrabhte vyomni tihatti tdm ||MT_4,21.58|| @<#57 N17: bh[tv]eti y[va]t>@ paramaphalitam ha tasmt sakalpam eva tva sarvabhvamaytmakam / tyaja rghava susvastha svtmanaiva bhavtmani //MU_4,21.59// sarvabhvamaya sarvapadrthasvarpa | tm yasya | tat | sakalpa eva hi bahi nnkrai sphurati | tyaja m prdurbhvaya | prdurbhte pi upekm eva kurv ity artha | na hi sarvath tyga videhamukti yvat akyakriya ||MT_4,21.59|| nanu katham gacchanta sakalpa tyajmty | atrha mair hi pratibimbnm pratiedhakriym prati / aakto jaabhvena na tu rma bhavda //MU_4,21.60// jaabhvena jaatay | bhavda tvdkcetana | sakalpatygo hi savedanasdhya | tac ca tavsty eveti bhva ||MT_4,21.60|| tygopya kathayati yad yan manomaau rma taveha pratibimbati / tad avastv iti nirya m tengaccha rajanm //MU_4,21.61// rajanm uparaktatvam ||MT_4,21.61|| upyntara kathayati tad eva satyam iti vpy abhinnam paramtmana / manvnas tvam andyantam bhvaytmnam tman //MU_4,21.62// sarvasya paramtmana abhinnatvabhvanena hi andyanttmabhvanam eva sampadyate ||MT_4,21.62|| cetasi pratibimbanti ye bhvs tava rghava / rajayantv anyasakttman m te tv sphaika yath //MU_4,21.63// he rghava | kathambhta | anyasmin bhvebhya bhinnasvarpe paramtmani | sakta tm mana yasya | tda | anyath pratibimbitabhvarajanbhvo na yukta iti bhva | tvm ka yath | sphaika yath | yath*<@<58>@>* anyargayukta sphaikam anyargakt rajan na rajayati | tathety artha ||MT_4,21.63|| @<#58 N17:*yath*>@ nanu katha rajanbhvo deha tvat akya ity | atra sargntalokena*<@<59>@>* kathayati sphaikam apamala yath vianti prakaatay navarajan vicitr / iha hi vimanana tath viantu prakaatay bhuvaaia bhavantam //MU_4,21.64// vimananam manankhyamanodharmarahitam | yath nirmala sphaika vicitr rajan vianti | tath mananparaparyynusandhnarhityena uddham bhavantam api padrthasakalpanrp rajan viantv iti pirtha | lepkri rajan yady yti tad na kcid dhnir iti bhva | iti ivam ||MT_4,21.64|| @<#59 N17: sa<-->[rgn]ta>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae ekavia sarga*<@<60>@>* ||21|| @<#60 N17: i[ti] r[bh]ska[ra]ka[ha]vi[ra]ci[t]y r[mo]ko[p]ya[]ky [sthi]ti[pra]ka[ra]e e[ka][]vi[a] [sa]rga>@ prvoktam evrtha sthitiprakaraavcyatay sthitatvt punar api kathayati janto ktavicrasya vigaladvtticetasa / manana tyajato jatvt kicit parigattmana //MU_4,22.1// dya santyajato heyam updeyam upeyua / draram payato dyam adraram apayata //MU_4,22.2// asuptasya pare tattve jgarkasya jvata / suptasya ghanasammohamaye sasravartmani //MU_4,22.3// paryanttyantavairasyd araseu rasev api / bhogev bhogaramyeu nrasasya*<@<1>@>* niria //MU_4,22.4// vrajaty tmmbhasaikatva jrajye manasy alam / galaty apagatsage himapra ivtape //MU_4,22.5// taragitsu kallolajlalolntarsu ca / myantv atha tsu nadv iva ghantyaye //MU_4,22.6// sasravsanjle khagajla ivkhun / troite cdhagranthilee vairasyarahas //MU_4,22.7// katakam phalam sdya yath vri prasdati / tath vijnavaata svabhva samprasdati //MU_4,22.8// janto puruasya | vijnavaata uddhtmajnavaena | svabhva svasvarpam | tath prasdati nirmalbhavati | tath katham | yath katakam phalam sdya vri prasdati | keu satsu prasdatty apekym ha vrajaty tmetydi | apagatsage nasaktykhyadoe | jrajye jyanirgate | ata eva galati galanonmukhe | manasi | tmmbhas paramtmkhyajalena saha | ekatva vrajati sati | kasminn*<@<2>@>* iva | tape tpadee | sthite himapre iva | puna ksu satu | atha tadanantaram | tsu myantu satu | kathambhtsu | taragitsu vddhiyuktsu | kallolajlai vikalpasvarpai kallolasamhai*<@<3>@>* | lolam antaram ysm | t | tdu | ksv iva | nadv iva | yath t ghantyaye aradi | myanti | tathety artha | puna kasmin sati | sasravsanjle vairasyarahas khun iva khagajle troite sati | kathambhte | adha | granthnm kmdirp granthnm | lea sambandha yasya | tde | janto*<@<4>@>* kathambhtasya | kta vicra ko ha kasya sasra ity evarpa viveka yena | tdasya | vigaladvtticeta yasya | tdasya | jasyaiva hi mananatyge aktir astti jatvd ity uktam | kicit parokatay | na tv aparokatayety*<@<5>@>* artha | updeyam artht uddhadrarpam | dyam | draram drarpam | payata | adraram dravyatiriktam | apayata | rasev api suptasyeti yojyam | niria rahitasya | kulakam ||MT_4,22.1-8|| @<#1 N17: nra[sa]sya #2 N17: (e)ka #3 N17: [s]amhai #4 N17: ja[n]to #5 N17: ka*ta*ye>@ anyat ki tasya sampatsyate ity | atrha nrga nirupsaga nirdvandva niruprayam / viniryti mano mohd vihaga pajard iva //MU_4,22.9// nirupsagam saktirahitam | niruprayam nirapekam | moht antmany tmbhimnarpd avicrt ||MT_4,22.9|| ntasandehadaurtmya gatakautukavibhramam / pariprntara ceta prendur iva rjate //MU_4,22.10// kautukam atra padrthaviaya jeyam | paripram sahajnandanirbharam | antaram yasya | tdam ||MT_4,22.10|| janitottamasaundary drodastanatonnat / samatodeti sarvatra ntavta ivrave //MU_4,22.11// janitam uttama saundaryam yay | s | samatay hi purua sadaiva prasannavadano bhavati | drodast natonnat bhvapradhno nirdea | natonnatat | yasym | s ||MT_4,22.11|| andhakramay mh jyajarjaritntar / tanutm eti sasravsaneva prage kap //MU_4,22.12// ivaabda kapety anena sambadhyate ||MT_4,22.12|| dacidbhskar prajpadmin puyapallav / vikasaty amaloddyot prtar dyaur iva rpi //MU_4,22.13// spaam ||MT_4,22.13|| praj*<@<6>@>* hdayahriyo bhuvanhldanakam / sattvalakmya pravartante sakalendor ivava //MU_4,22.14// sattvalakmya sattvaguasampada ||MT_4,22.14|| @<#6 N17: praj[]>@ upasahra karoti bahuntra kim uktena jtajeyo mahmati / nodeti naiva yty astam abhtkakoavat //MU_4,22.15// na udeti asta nyti cinmtrkhyt svasvarpn na cyavata ity artha | abhtkakoavat*<@<7>@>* paramkamadhyavat ||MT_4,22.15|| @<#7 *koa*vat>@ vicraparijtasvabhvasyodittmana / anukampy bhavanty ete brahmavivindraakar //MU_4,22.16// vicraay parijta svabhva svasvarpa yena | tdasya | anukampy tev api sinirmdikobhadarant asya day jyate ity artha ||MT_4,22.16|| prakakram apy antar nirahakracetasam / npnuvanti vikalps tam mgatmbv ivaiak*<@<8>@>* //MU_4,22.17// npnuvanti svavaa na kurvanti | prakakrasya chakrarhityam caryakry eva ||MT_4,22.17|| @<#8 N17: mb[v] ivai>@ taragavad am lok praynty ynti cbhita / krokuruta tmotthe na jam maraajanman //MU_4,22.18// krokuruta vakuruta | dehbhimnbhvena tatsthamtijanmbhimnbhvt ||MT_4,22.18|| virbhvatirobhvau sasro netara krama / iti tbhy samloke ramate na sa khidyate //MU_4,22.19// iti evarpbhym | tbhym virbhvatirobhvbhym*<@<9>@>* | sa | samloke tattattvaprake sati | ramate | na khidyate | jtavastutattvo hi vastubhi ramata eva na khidyate | ajtatattvasyaiva*<@<10>@>* rajjvdiu sarpdibhayaktakhedadarant ||MT_4,22.19|| @<#9 N17: []vir #10 N17: sy[ai]va>@ na jyate na mriyate kumbhe kumbhanabho yath / bhite dite vpi dehe tadvad ihtmavn //MU_4,22.20// dehbhimnbhvd iti bhva ||MT_4,22.20|| viveka udite te mithybhramabharodit / kyate vsan sbhre mgat marv iva //MU_4,22.21// mithyrpa ya bhramabhara | tenodit | sbhre hi marau mgat kyata eva | tpa eva tasy utthnt ||MT_4,22.21|| ko ha katham ida veti yvan na pravicritam / sasrambara tvad andhakropama sthitam //MU_4,22.22// andhakro pi kirpo yam iti vicra*<@<11>@>* | tvad eva tihati ||MT_4,22.22|| @<#11 N17: cra<>[]>@ mithybhramabharodbhta arram padam padm / tmabhvanay neda ya payati sa payati //MU_4,22.23// ya ida deham | tmabhvanay na payati | sa payati samyak payati iti pirtha ||MT_4,22.23|| deaklavaotthni na mameti gatabhramam / arrasukhadukhni ya payati sa payati //MU_4,22.24// mama uddhacinmtrasya mama ||MT_4,22.24|| tmnam itarac*<@<12>@>* caiva d nityvibhinnay / sarva cijjyotir eveti ya payati sa payati //MU_4,22.25// cijjyoti uddhacitprakarpam ||MT_4,22.25|| @<#12 N17: ra<>[c]>@ apraparyantanabhodikkldi kriynvitam / aham eveti sarvatra ya payati sa payati //MU_4,22.26// nabha ca dik ca kla*<@<13>@>* ca | te di yasya jagata | tat nabhodikkldi apraparyantam praparyantarahita ca tat | nabhodikkldirpa jagat aham evsmi | ahantsrasya cinmtratattvasyaiva sarvamayatvena sthitatvt | anyathham iti sarvatra na sphuret | jaev adarane pi cetanavat sattbhktvviet | tatrpi tatsphuranumnasya akyatvt*<@<14>@>* na sarvatrety asynupapatte | kathambhta tat | kriynvitam | diabdkipty api kriyy pthak nirdea prdhnyakhypanrtha | iti evam | sarvatra sarveu deeu kleu ca | ya payati sa payati | nnya ity artha ||MT_4,22.26|| @<#13 *k*la #14 N17: sphuranu

[m]nasya ak<>[ya]tvt>@ vlgralakabhgt tu koia parikalpita / aha skma iti vyp ya payati sa payati //MU_4,22.27// skmasya vypitvam caryvaham | skmatva ctra bhyntakarattatvena draavyam ||MT_4,22.27|| sarvaaktir ananttm sarvabhvntarasthita / advitya cid ity antar ya payati sa payati //MU_4,22.28// cit cidtm | bhavati | kathambhta | sarvaakti anyath nnrpa jagat na prdurbhavet | ananttm antasypi tasminn eva nigratvt tadrahita*<@<15>@>* | na hi nigra eva nigaritu rpam cchdayitu akta | sarvem bhvnm antare sthita sarvabhvntarasthita | anyathham iti na sphuret | advitya dvityatvena matasypi tadrpatvnapyt dvityarahita | iti evam | anta manasi | na tu caku | ya payati sa payatti ||MT_4,22.28|| @<#15 N17: ta[d]ra>@ dhivydhibhayodvigno jarmaraajanmavn / deho nham iti prjo ya payati sa payati //MU_4,22.29// prja uddhacinmtratattve tmatvanicayavn ||MT_4,22.29|| tiryag rdhvam adhastc ca vypako mahim mama / na dvityo mamstti ya payati sa payati //MU_4,22.30// mama uddhacinmtrarpasya mama | na tu dehdirpasya ||MT_4,22.30|| mayi sarvam idam prota stre maiga iva / cittantur aham eveti ya payati sa payati //MU_4,22.31// katha tvayi sarvam protam ity | atrha cittantur iti | tantau hi mukt prot bhavanti | tantutva ca cita vypakatay skmatay ca jeyam ||MT_4,22.31|| nha na cnyad astha brahmaivsti na csti tat / ittha sadasator madhya ya payati sa payati //MU_4,22.32// iha loke | aham paricchinnadehdirpa aham | nsmi | anyat matto bhinnatvena sthita jagat | na csti | suuptau adarant | brahma vypaka cinmtratattvam*<@<16>@>* | evsti paramrthata sattm bhajate | sarvathbhvasya vaktum aakyatvt | na hi nirdio*<@<17>@>* no bhrama sambhavati | tat brahma | nsti ca | bhyntakarattatvt | ittham evam | sadasato madhyam sandhibhta uddhacinmtrkhya*<@<18>@>* vastu | ya payati sa payati ||MT_4,22.32|| @<#16 N17: ta[t]tvam #17 N17: [nirdio] #18 N17: m[tr]khya>@ yan nma kicit trailokya sa eko vayavo mama / tarago bdhv ivety antar ya payati sa payati //MU_4,22.33// mama uddhacinmtrarpasya mama | svapne hi cinmtrvayavabhta jagat sarvo nubhavati ||MT_4,22.33|| ocy ply mayaiveya svaseyam me kanyas / trilok pelavety uccair ya payati sa payati //MU_4,22.34// pelav nabhru | kanyas svas cedy eva bhavati ||MT_4,22.34|| tmatparate tvattmatte*<@<19>@>* yasya mahtmana / bhvd uparate nna sa payati sulocana //MU_4,22.35// bhvt manasa | sarvatra cinmtratvadarand iti bhva ||MT_4,22.35|| @<#19 N17: [m]atte>@ cetynuptarahita cidbhairavamaya vapu / pritajagajjla ya payati sa payati //MU_4,22.36// cetynuptarahita ya cidbhairava sarvagrsakatvt cidkhya bhairava | tanmaya vapu svarpam ||MT_4,22.36|| sukha dukham bhavo bhvo vivekakalan ca y / aha na veti nna v payan na parihyate //MU_4,22.37// sukha dukha bhava abhva vivekakalan cham asmi iti payan | etan na vsmi iti v payan | na parihyate na hnim prpnoti | ubhayathpi uddhacinmtrasvarpatvpte | na hi uddhacinmtra vin kacid vypaka uttro v bhavati ||MT_4,22.37|| svtmasattparpre jagaty anyena varjite / kim me heya kim deyam iti payan sadg*<@<20>@>* nara //MU_4,22.38// svtmana uddhacinmtrarpasya svtmana | y satt sphrtirp satt | tay parpre sratvena sthitatvt nirbharite | anyathham iti sphurayogt | tath anyena cinmtravyatiriktena | varjite jagati | ki heyam bhavati | svtmana heyatvyogt na kicid apty artha | kim deyam bhavati | svtmana sarvad prptatvt na kicid apty artha | iti evam | payan anubhavan | nara | sadk disahito | bhavati | anye ndh ity artha ||MT_4,22.38|| @<#20 N17: d[g]>@ apratarkyam anbhsa sanmtram idam ity alam / heyopdeyakalan yasya k nammi tam //MU_4,22.39// idam jagat | apratarkyam tarkitum aakyam | anbhsam nte svasvarpe sthitatvd bhsarahitam | sanmtram evsti | iti anena*<@<21>@>* nicayena | yasya puruasya | heyopdeyakalan k | aha tam puruam | nammi | sa eva sarvebhya utka iti bhva ||MT_4,22.39|| @<#21 N17: ne[na]>@ ya kavad ektm sarvabhvagato*<@<22>@>* pi san / na bhvarajanm eti sa mahtm mahevara //MU_4,22.40// ya purua | kavat ektm sarvavypaktm | sarvabhvagata*<@<23>@>* api san arraytrnimitteu sarveu padrtheu vyavahrayukto pi san | bhvarajanm | bhve manasi | rajanm harmararp rajanm | na eti | sa mahtm mahpurua | mahevara bhavati mahaktiyuktatvt ||MT_4,22.40|| @<#22 N17: bh[vaga]to #23 N17: bh(gava)*vaga*to>@ tamaprakakalanmukta kltmat gata / ya somya susama svasthas ta naumi padam gatam //MU_4,22.41// ya | tamaprakayo jyacittvayo | y kalan | tay mukta | klasya kriyvaicitryarpasya klasya | tmatm sattdyakatvena svarpatm | gata | somya tala | svastha svasvarpe eva sthita | bhavati | tam padam gata naumi | aprva ctra srya ukta ||MT_4,22.41|| sargntalokenpy etad eva kathayati yasyodaystamayasakalankalsu citrsu cruvibhavsu jagadgatsu / vtti samaiva sakalaikagater anant tasmai nama paramabodhavate ivya //MU_4,22.42// sakalaikagate samastaikaaraasya | cruvibhavsu praastasmarthyayuktsu | citrsu nnvidhsu | udaystamayayo y sakalan ghaan | tadrpsu jagadgatsu kalsu | anant narahit | vtti manovtti | samaiva bhavati | anantatva ctra darhyatpekam uktam*<@<24>@>* | tasmai paramabodhavate partmatattvabodhayuktya | ivya*<@<25>@>* ivbhtya puruya | nama astu | iva ca samavtti sakalaikagati paramabodharpa ca bhavatti ivam ||MT_4,22.42|| @<#24 N17: ukt(i)am #25 N17: v*ya*>@ iti rbhskarakahaviracity mokopyaky sthitiprakarae dvvia sarga*<@<26>@>* ||22|| @<#26 N17: i[ti] r[bh]ska[ra]ka[ha]vi[ra]ci[t]y mo[ko]p[ya][k]y [sthi]ti[pra]ka[ra]e [dv]vi[a sa]rga>@ o | punar api vivekina eva mhtmya kathayati sa uttamapadlamb cakrabhramavad sthita / arranagare rjya kurvann api na lipyate //MU_4,23.1// uttamam padam cinmtrkhya reha sthnam | lambata ity uttamapadlamb | cakrabhramavat sthita samantt sthita | niranusandhna cey sthita iti yvat | sa jvanmukta | arranagare rjya kurvann api na lipyate | tajjai sukhadukhai na ghyate ity artha | rjpi uttamapadlamb sarvatra bhraman nagare rjya kurvan bhavati ||MT_4,23.1|| tasyeyam bhogamokrtha tajjasyopavanopam*<@<1>@>* / sukhyaiva na dukhya svaarramahpur //MU_4,23.2// sukhyaiva tyantikamokarpasukhasdhanatvt | na dukhya dukhalepbhvt ||MT_4,23.2|| @<#1 N17: ta[j]ja>@ atra rrma pcchati nagartva arrasya katha nma mahmune / et cdhivasan*<@<2>@>* yog katha rjyasukhaikabhk //MU_4,23.3// spaam ||MT_4,23.3|| @<#2 N17: va*sa*n>@ rvasiha uttaram ha ramyeya dehanagar rma sarvagunvit / jasynantavilshy svlokrkaprakit //MU_4,23.4// svloka tmapraka | sa evrka | tena prakit parmaradvrea svam prati prkaya nt ||MT_4,23.4|| sarvaguatvam eva kathayati netravtyanoddyotaprakabhuvanntar*<@<3>@>* / karapratolvistraprptapdopajagal*<@<4>@>* //MU_4,23.5// netre eva vtyane | tayo ya uddyota praka | tena prakni prakani | bhuvanntari bhuvanamadhyni yasym | s | nagarym api nagaradvranirmitai vtyanai bhuvanntari dyni bhavanti | karau eva pratolyau viikhe | tbhym prptau pdv eva upajagalau jagalasampadeau yasy | s | nagarya ca upajagala tvat pratol bhavati ||MT_4,23.5|| @<#3 N17: no(ddya)ddyota #4 N17: vist**raprpt<>apda>@ romarjilatgulm*<@<5>@>* tvagalakamlit*<@<6>@>* / gulphagulguluvirntajaghorustambhamaal //MU_4,23.6// tvag evlakam prkra | tena bhit | gulgulu stambhdhrabht il*<@<7>@>* ||MT_4,23.6|| @<#5 N17: (l)*r*ji #6 N17: a<>[]la #7 N17: bhtlit. Akara bh in rad-Schrift. Text gem M (I) 17,25.>@ rekhvibhaktapdograilprathamanirmit / carmamarmasirsrasandhism manoram //MU_4,23.7// rekhbhy vibhakte ye | pdau evograile | tayo prathama nirmit | prathamanirme hi ktavibhg il*<@<8>@>* sthpyante | carmamarmasirsra carmamarmasirsamha eva | sandhism sandhimaryd yasy | s ||MT_4,23.7|| @<#8 N17: l[]>@ rudvayakavgranirmitopasthanirgam*<@<9>@>* / kacatkacvalkcadalapracchdanvt //MU_4,23.8// rudvayam eva kave | tayo ye agre | tbhy nirmita kavaracanyukta kta | upastha eva gudasthnam eva | nirgama dvradea yasy | s | kacant y kacval*<@<10>@>* | s eva kcadalai nirmitam pracchdanam | tenvt ||MT_4,23.8|| @<#9 N17: []ru #10 N17: (cakva)*kacva*l>@ bhrlalsyasacchyavadanodynaobhit / diptotpalkrakapolavipulasthal //MU_4,23.9// bhrlalsyai sacchyam yat vadanam | tad evodynam | tena obhit ||MT_4,23.9|| vakasthalasarasytakucapakajakorak*<@<11>@>* / ghanaromvalicchannaskandhakriloccay*<@<12>@>* //MU_4,23.10// ghanaromvalicchann*<@<13>@>* csau skandhakriloccay*<@<14>@>* ca ||MT_4,23.10|| @<#11 N17: (ku)kuca #12 1,3: channa; N17: romva*li*chattra #13 N17: romvali< chattr>[cchann] #14 N17: skan[dh]a>@ udaravabhranikiptasvanneabhakyakarpar*<@<15>@>* / drghakahabilodgravtasarambhaabdit //MU_4,23.11// udaravabhre udaragarte | nikiptni yni svannni obhannnni | tai | tadvyjeneti yvat | iabhakyakarpar iabhakyabhagnaptram yasy | s | rjanagarym api iabhakyaptri bhavanti | drgham yat kahabilam | tasmin | udgra sacr | ya vta | tasya ya sarambha | tena abdit abdayukt kt | nagarym api bileu vtaabdo bhavati ||MT_4,23.11|| @<#15 N17: svan[n]ea>@ hdaypaanirtayathprptrthabhit / anrata navadvrapravahatprangar //MU_4,23.12// hdayam evpaa niady*<@<16>@>* | tasmin nirt updeyatvena nicit | ye yathprptrth*<@<17>@>* svapravhgatrth | tai bhit | nagary api paeu arth niryante ||MT_4,23.12|| @<#16 N17: ni[a]dy #17 N17: rth**>@ syasphrakhaddadantsthiakalkul / mukhakhadbhramajjihvcillcarvitabhojan //MU_4,23.13// nagarym api khadsu msabhakakai tyaktni asthiakalni bhavanti | cill pakiviea ||MT_4,23.13|| romaapabharacchannakarakoarakpak / sphikkhalcitopntapavistrajagal //MU_4,23.14// sphijau eva khale | tbhym acitopntam*<@<18>@>* ramyopntam | pam eva vistrajagalam yasy | s*<@<19>@>* | nagary api jagalasandhiu caurdipratibandhrtha gal bhavanti ||MT_4,23.14|| @<#18 N17: top**ntam #19 N17: s<>>@ gudocchinnraghantaruddhtnantakardam / cittodynamahvalgadtmacintvargan //MU_4,23.15// guda evocchinnraghaa troitraghaayantra | tennta antapradet | uddhta niksita | ananta kardama | artht akdrpa kardama yasy | s | nagary api kardamam uddharanti | cittodyneti*<@<20>@>* | jacitte hi rtrindinam tmacint eva sphurati ||MT_4,23.15|| @<#20 N17: citt[o]dy>@ dhvaratrdhbaddhacapalendriyamarka / vadanodynahasanapupodgamamanoram //MU_4,23.16// jo hi dhrajjv capalendriyi badhnti | vadanodyneti | udyne ca pupodgamo yukta eva ||MT_4,23.16|| svaarrapur jasya sarvasaubhgyasundar / sukhyaiva na dukhya paramya hitya ca //MU_4,23.17// svaarrapur proktasarvapurgu nijaarranagar | paramya hitya mokarpyety artha ||MT_4,23.17|| ajasyeya sukhadsty atha*<@<21>@>* v nety | atrha ajasyeyam anantn*<@<22>@>* dukhn koamlik / jasya tv iyam anantn sukhn koamlik //MU_4,23.18// koamlik bhgraml | anantadukhotpdikety artha | ajtauddhatattvasya tasyaitadartha rtrindina santpabhktvt iti bhva | nanu tarhi jasypi dy eva syd ity | atrha jasya tv iti | tuabda vyatirekadyotaka | jtauddhtmatattvasya tasyaitadartha santpabhktvbhvt | na hy anyrtham anya santpabhg bhavatti bhva ||MT_4,23.18|| @<#21 N17: sty a*tha* #22 N17: anant[]n>@ nanu tarhi nakle iya jasya dukhad bhaviyatty | atrha na kicid asy nay jasya naam arindama / sthity sasthita sarva teneya jasukhvah //MU_4,23.19// etadvyatiriktauddhacinmtrasvarpatvd iti bhva | nanu tarhi sthitikle py asynay na kicit prayojanam ity | atrha sthitym iti | sarva sasthitam*<@<23>@>* samastajvanmuktyupayogikryasdhakatvd iti bhva | upasahra*<@<24>@>* karoti teneyam iti ||MT_4,23.19|| @<#23 N17: *sa*sthi[ta]m #24 N17: upa[sa]hra>@ nanv asy kaicid rathatvam apy uktam ity | atrha yad en ja samruhya sasre viharaty alam / aeabhogamokrtha teneya jaratha smta //MU_4,23.20// enm arrapurm ||MT_4,23.20|| abdarparasasparagandhabandhuriyo*<@<25>@>* yata / anayaiva hi labhyante teneya jasya lbhad //MU_4,23.21// nanu abddilbhena jasya ko lbho stti cen | na | abddidvrea paramtmatattvaaktinicayajnarpasya lbhasya sthitatvt ||MT_4,23.21|| @<#25 N17: bandh<>[u]>@ sukhadukhakriyjla yadaiodvahati svayam / tadai rma sarvatra sarvavastubharakam //MU_4,23.22// e dehanagar | jo hi sukhdika arrasyaiva jnti na svasya ||MT_4,23.22|| tasy arrapury hi rjya kurvan gatabhrama / jas tihati gatavyagra svapurym iva vsava //MU_4,23.23// gatabhrama etm prati ahamabhimnarahita | gatavyagram nirkulam ||MT_4,23.23|| na kipaty avaope manomattaturagamam / na lobhadvandvarpya prajputrm prayacchati //MU_4,23.24// avaope viayarpe vabhrambare*<@<26>@>* | lobhkhyo*<@<27>@>* ya dvandvarpa | tasmai | prajputr na prayacchati | lobhagrastm praj na karotti bhva ||MT_4,23.24|| @<#26 N17: bhr(ta)*a*[ba]re #27 N17: khy<>[o]>@ ajnapararra ca na randhra tv asya payati / sasrribhayasyntarmlny ea nikntati //MU_4,23.25// ajnam eva pararram lakaay*<@<28>@>* ripubhto rj | na payati | gamanasya tu k kath | asya ajnarja | randhram | tu evaabdrthe | na payati | jitatvt*<@<29>@>* ||MT_4,23.25|| @<#28 N17: ka[a]y #29 N17: *jitatvt*>@ tsraparvarte kmasakobhadurgrahe / na nimajjanti paryastasukhadukhkadevane //MU_4,23.26// tsrasya parvarta vtti yasmin | tde | kmasya ya sakobha | tena durgrahe | paryastau preritau | yau sukhadukhkau sukhadukhe evkau | tayo yat devanam kranam | dytam iti yvat | tatra na nimajjanti | rjo hi dytamajjana doa eva | akadevanam*<@<30>@>* api tkmavalitam eva bhavati*<@<31>@>* ||MT_4,23.26|| @<#30 N17: d[e]vanam #31 N17: *rjo -> bhavati*>@ karoty avirata snnam bahir antar api kat / saritsagamatrtheu manorathagati kramt //MU_4,23.27// bahi bhye | anta manasi | mana eva svdhnatvt ratha | tena gati yasya | sa | anta snna tu ciddhradanimajjanam eva jeyam ||MT_4,23.27|| sakalkijandya puraprekparmukha / dhynanmni sukha nitya tihaty antapurntare //MU_4,23.28// purasya arrasya | nagarasya ca rjpi sakalajandya puraprekparmukha caran pure tihati | dhyna ctra svtmabhtauddhacinmtratattvaparmara eva jeya ||MT_4,23.28|| sukhvahai nagar nityam pramudittmana / bhogamokaprad divy akrasyevmarvat //MU_4,23.29// jasyeti ea ||MT_4,23.29|| sthitay sasthita sarva kicin naa na naay / yay pury mahpasya s katha na sukhvah //MU_4,23.30// spaam ||MT_4,23.30|| vinae dehanagare jasya naa na kicana / krntakumbhakoasya khasya kumbhakaye yath //MU_4,23.31// spaam ||MT_4,23.31|| vidyamna ghaa vyu kila spati nsthitam / yath tathaiva deh sv arranagarm imm //MU_4,23.32// asthitam naam | deh dehd vyatiriktam tmna jnna tajja*<@<32>@>* ||MT_4,23.32|| @<#32 N17: ta[j]ja>@ atrastha ea bhagavn tm sarvagato pi san / svavikalpaktm bhuktv pustm adhigattmadk //MU_4,23.33// kurvann api na kurva samyak sarvakriyonmukha / kadcit praktn sarvn kryrthn adhitihati //MU_4,23.34// atrastha dehastha | apiabda sarvagatasya pustbhoge virodha dyotayati*<@<33>@>* | adhigattmadk tajja | na tu mrkha | tasyaivavidhatvsambhavt | kurvan arrdidvrea kurvan | na kurva nha karteti nicayt | kryrthn karayni prayojanni | adhitihati kartavyatvena nicinoti | praktn pravhgatn | na tu svavimarena kalpitn ||MT_4,23.33-34|| @<#33 N17: ta*ya*ti>@ nanu yadi kadcid etat karoti tarhi anyad ki karotty | atrha kadcil llaylola vimnam adhirohati / anhatagati knta vihartum amalam mana //MU_4,23.35// kadcid asau tajja*<@<34>@>* tmallay mana vimnam manorpa vimnam | adhirohati | ki kartum | vihartum ntara vihra kartum | manovimna kathambhtam | alolam cacalatrahitam | puna kathambhtam | anhat kvacid apratihat | gati yasya | sa | tam | vimnaabdpekay pustvam | amalam rgdimalarahitam | ata eva kntam ||MT_4,23.35|| @<#34 N17: ta[j]ja>@ nanu tatra ki karotty | atrha tatrastho lokasundary satata talgay / ramate nma yo maitry nitya hdayasasthay //MU_4,23.36// sa tajja tatrastha manovimnastha | lokasundary*<@<35>@>* lokapriyay | nitya hdayasthay satata talgay maitry maitrykhyay striy | ramate | kadcid antarmukha san maitrmaya eva bhavatti bhva ||MT_4,23.36|| @<#35 N17: da[r]y>@ na kevalam maitry eva tasya kntsti yvad anye dve apty ha dve knte tihatas tasya prvayo satyataikate / indor iva vikhe dve samhlditacetas //MU_4,23.37// spaam ||MT_4,23.37|| ja imn akhill lokn dukhakrakacadritn / vlmkn iva*<@<36>@>* phastha phd arka ivekate //MU_4,23.38// lokn kathambhtn | dukham eva krakaca | tena dritn pitn | vlmkn piplik | phd pham ruhyety artha ||MT_4,23.38|| @<#36 N17: iv[a]>@ ciram pritasarva sarvasampattisundara / apunakhaanyendu prga iva rjate //MU_4,23.39// sarvasampatty sarvasampad | sundara ||MT_4,23.39|| sevyamno pi bhogaugho na khedysya jyate / klaka kileasya kahe pratyuta rjate*<@<37>@>* //MU_4,23.40// khedya nadvreeti bhva ||MT_4,23.40|| @<#37 N17: *bhogaugho -> rjate*>@ nanu katha nsv asya khedya bhavatty | atrha parijyopabhukto hi bhogo bhavati tuaye / vijyvsito*<@<38>@>* maitrm eti cauro na atrutm //MU_4,23.41// parijya samyak nicitytmarpatvena jtvety artha | tmarpatvena hi jto bhoga nao pi kheda na dadti svtmarpatay sthitatvt*<@<39>@>* | na ctmano na yukta | ne pi naskitay sthitatvt ||MT_4,23.41|| @<#38 1,3: vsito; N17: svmito #39 N17: tay (savadsthid) sthi>@ naranrnaaughn kalahe dragmin / jena ytreva subhag bhogarr avalokyate //MU_4,23.42// anyo pi nipua naaughn kalahe dra gacchati | ytrm tadrabdha nya ca payati ||MT_4,23.42|| aakitopasamprpt grmaytr yathdhvagai / prekyate tadvad evjair vyavahramay kriy //MU_4,23.43// niranusandhnam eva prekata iti bhva ||MT_4,23.43|| ayatnopanatev aki digdravyeu yath pura / nrgam eva patati tadvat kryeu dhradh //MU_4,23.44// ayatnopanateu digdravyeu yath aki netram | nrgam rgarahitam | patati | dhradh tajjabuddhi | kryeu tadvat patati | rgarahitam evsau kryi karotti bhva ||MT_4,23.44|| indriy na harati prptam artha kadcana / na dadti tath prpta sampro jo vatihate*<@<40>@>* //MU_4,23.45// sampratva hy etad eva yat prptasya grahaam aprptasyvchanam iti ||MT_4,23.45|| @<#40 N17: t(i)*e*>@ aprptacint*<@<41>@>* samprptasamupek ca sanmatim / nkalpayanti taral pichaght ivcalam //MU_4,23.46// na kalpayanti na cacalkurvanti ||MT_4,23.46|| @<#41 N17: cint[]>@ santasarvasandeho galitkhilakautuka / sakakalpanjlo ja sar iva obhate //MU_4,23.47// spaam ||MT_4,23.47|| tmany eva na mty anta svtmantmani jmbhate / samprpraparyanta krrava ivtmavn //MU_4,23.48// na mti | nandanirbharatvt svtmantmani jmbhate | nnta*<@<42>@>* kacid anyam payatti bhva | sampra csau apraparyanta ca samprpraparyanta ||MT_4,23.48|| @<#42 N17: nn[ta]>@ bhogecchkpa jantn dnn dnendriyi ca / anunmattaman nto hasaty unmattakn iva //MU_4,23.49// tadsaktau tu k*<@<43>@>* katheti bhva ||MT_4,23.49|| @<#43 N17: tad[saktau tu k]>@ icchato nyanij jy yathaivnyena hasyate / indriyasyecchato bhoga tathaiva jena hasyate //MU_4,23.50// yath anyasya nijm anyanijm*<@<44>@>* | tdm bhvinm bhrym icchata | anyrtham bhrym icchata iti yvat | puruasya | yath anyena hasyate hsa kriyate | tathaiva indriyasya bhogam icchata ajasya | jena hasyate ||MT_4,23.50|| @<#44 N17: a*nya*ni>@ tyajanta svasukha smyam mano viayavidrutam / akueneva ngendra vicrea vaa nayet //MU_4,23.51// smya svasukham smykhyam tmnandam | vicrea kisr ime bhog ity evarpea ||MT_4,23.51|| bhogeu prasaro yasy manovtte pradyate / spy dv*<@<45>@>* eva hantavy viasyevkurodgati //MU_4,23.52// s manovtti | dau prasaradnt prk | yasy tu na dyate tasy k kathety apiabdbhiprya ||MT_4,23.52|| @<#45 N17: s[p]y >@ nanu prathama haty pact prasaradne kim phalam ity | atrha titasya*<@<46>@>* hi ya pact sammna so py*<@<47>@>* anantaka / ler grmopataptasya kuseko py amtyate //MU_4,23.53// sammna dara | prasaradnam iti yvat ||MT_4,23.53|| @<#46 N17: i<->[ta] #47 N17: so [py]>@ nanu katham etad ity | atrha anrtena hi sammno bahumno na budhyate / prn*<@<48>@>* saritm prvpra svalpa virjate //MU_4,23.54// hi yasmt | anrtendapanena | sammna bahumna na budhyate na jyate | etad dntena samarthayati prnm*<@<49>@>* iti | prn saritm prvpra svalpam tokam | virjate | janamanahldakritvbhvd ity artha | janamano hi kn nadnm prvpradaranena snandam bhavati ||MT_4,23.54|| @<#48 N17: p[r] #49 N17: p[r]>@ pras tpakto py anyat punar apy abhivchati / jagatpraaypy ambu ghty ekravo khilam //MU_4,23.55// jagatpraay yukto pti ea ||MT_4,23.55|| manaso nightasya y pacd bhgamaan / tm evlabdhavistralabdhatvd bahu manyate //MU_4,23.56// bhgamaan leena pra | tm eva bhgamaanm eva | alabdhavistra csau labdha ca alabdhavistralabdha | tasya bhva tattvam | tasmt | alabdhavistra labdha hi svalpam api bahu manyate ||MT_4,23.56|| baddhamukto mahplo grmamtrea tuyati / parair abaddho nkrnto rjyenpi na tuyati //MU_4,23.57// dau baddha pacn mukta baddhamukta | tath nightam mana bhogaleenaiva tuyatti bhva ||MT_4,23.57|| indriyanigrahadvrea manonigrahasya sdhyatvd indriyanigraham eva kathayati hasta hastena sampya dantair dantn*<@<50>@>* vicrya ca / agny agair ivkramya jaya svendriyatravn //MU_4,23.58// viayeu pravttni indriyi samyagjnabalena pratyharaynti bhva ||MT_4,23.58|| @<#50 N17: nt[n]>@ jetum anya ktotshai puruair udbubhubhi*<@<51>@>* / prva hdayaatrutvj jtavynndriyy alam //MU_4,23.59// anyam rjdirpam | udbhavitum icchubhi udbubhubhi*<@<52>@>* | jtavyni atrutveneti ea | hdayaatrutvam cendriym bhogn praty karaakritvena jeyam ||MT_4,23.59|| @<#51 N17: bh(i)u #52 N17: bubhubhi>@ manojayayuktnm praas karoti etvati dharaitale subhags*<@<53>@>* te sdhucetan puru / puruakathsu ca gay*<@<54>@>* na jit ye na cetas svena //MU_4,23.60// spaam*<@<55>@>* ||MT_4,23.60|| @<#53 1,3: subhags; N17: su-- #54 1,3: gay; N17: -- #55 N17: *spaam*>@ sargntalokenpy etad eva kathayati hdayabile ktakuala ulbaakalanvio manobhujaga / yasyopantim gata udita tam arindama*<@<56>@>* vande //MU_4,23.61// sa eva sarvotka iti bhva | iti ivam ||MT_4,23.61|| @<#56 1,3: arindama; N17: arin-->@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae trayovia sarga*<@<57>@>* ||23|| @<#57 N17: iti r[bh]ska[ra]ka[ha]vi[ra]ci[t]y[ r]mo[ko]p[ya][k]y [sthitiprakarae tra]yo[vi]a[] sa[rga]>@ nanu tarhndriyajaye ka klea ity | atrha mahnarakasamrjo mattaduktavra / araalkhy durjay hndriyraya //MU_4,24.1// mattaduktny eva vra yem | te | eva araalk yem | td | samrja api vraayukt arayukt ca bhavanti ||MT_4,24.1|| svrayam prathama deha ktaghn nayanti ye / te kukryamahko durjay svendriyraya //MU_4,24.2// nayanti asambhavino bhogn prati ce krayanti ||MT_4,24.2|| kalevarlayam*<@<1>@>* prpya viaymiagardhata / akagdhr*<@<2>@>* vivalganti krykryograpakia //MU_4,24.3// krykrye*<@<3>@>* eva ugrau pakau yem | te | td ||MT_4,24.3|| @<#1 N17: ka(re)le #2 N17: gdhr #3 N17: ry(e)[e]>@ vivekatantujlena ght yena te ah / tasygni na lumpanti pakavala yath //MU_4,24.4// te akagdhr | gdhr*<@<4>@>* hi pakavala na lumpanti ||MT_4,24.4|| @<#4 N17: gdhr | gdhr>@ ptaramayeu ramante viayeu ye / atyantavirasnteu patanti narakeu te //MU_4,24.5// atyanta virasa*<@<5>@>* anta yem | teu | viayev ity asya vieaam etat ||MT_4,24.5|| @<#5 N17: rasa()**>@ vivekadhanavn asmin kukalevarapattane / indriyribhir antasthair avao nbhibhyate //MU_4,24.6// asmin anubhyamne | kukalevare nindite arre | balavn hi aribhi nvao bhibhyate ||MT_4,24.6|| na tath sukhit bhyo mmayograpurjua / yath svdhnamanasa svaarrapurvar //MU_4,24.7// mmayograpurjua bhyanagarrjna | svdhnamanasa iti vieaadvrea hetu ||MT_4,24.7|| svkrntendriyabhtyasya sughtamanoripo / vasanta iva majaryo vardhante buddhabuddhaya //MU_4,24.8// buddhnm jninm | buddhaya | buddhabuddhaya ||MT_4,24.8|| prakacittadarpasya nightendriyadvia / padminya*<@<6>@>* iva hemante*<@<7>@>* kyante bhogavsan //MU_4,24.9// bhogavsan bhogasaskr ||MT_4,24.9|| @<#6 N17: mi<>[n]ya #7 N17: ma[n]te>@ tvan niva vetlyo valganti hdi vsan / ekatattvadhbhysd*<@<8>@>* yvan na vijitam mana //MU_4,24.10// vijite tu manasi na valgantti bhva | ekatattvam sarvavypaka uddhacinmtratattvam ||MT_4,24.10|| @<#8 N17: bhy[s]d>@ bhtyo bhimatakarttvn mantr satkryakrat / smanta svendriykrnter mano manye vivekina //MU_4,24.11// smanta atrujaye adhikta ||MT_4,24.11|| llant snigdhalalan plant pvana pit / suhd uttamavivsn mano*<@<9>@>* manye manim //MU_4,24.12// llant llankritvt | snigdhalalan snehayukt csau | lalan str ||MT_4,24.12|| @<#9 N17: vivs[n] mano>@ svlokita strad sudhyta svanunthitam / prayacchati par siddhi tyaktvtmnam manapit //MU_4,24.13// suhur anunthitam ycitam | tmna tyaktv nayitv | mano hi svtmna nayitvaiva hita sampdayati | pitpi putrasya svapratygena hita karotti tasyopamnatvam ||MT_4,24.13|| sugha suparma sudhta svanubodhita / suguyojito bhti hdi hdyo manomai //MU_4,24.14// maipake svanubodhita samyakparkita | sugueu praasteu gueu tantuu ca | samantt | yojita ||MT_4,24.14|| janmavkakuhri tathodarkodayni ca / diaty ea manomantr karmi ubhakarmaa //MU_4,24.15// udarka uttaraphalabhta | udaya yem | tni | ubhakarmaa ubhakarmakria puruasya ||MT_4,24.15|| phalitam ha evam manomai rma bahupakakalakitam / vivekavri siddhyai praklylokavn bhava //MU_4,24.16// siddhyai cinmtrasvarpaparamtmatattvalbhkhyyai*<@<10>@>* siddhyai | lokavn prakavn | maipraklako pi tamasi lokavn bhavati | ratnlokasya vidyamnatvt ||MT_4,24.16|| @<#10 N17: cinm**tra>@ bhavabhmiu bhmsu vivekavitato pi san / m patotptaprsu vivaa prkto yath //MU_4,24.17// bhmsu bhayapradsu | m pata m gaccha | vivekavn apy aha yadi gacchmy api | kim mama*<@<11>@>* setsyatti nicaye pi m*<@<12>@>* gaccheti dyotayitum*<@<13>@>* apiabda | prkta vivekarahita | patane tu tvam api vivekavn nsti bhva ||MT_4,24.17|| @<#11 N17: kim mama #12 N17: bhayapradsu *m pata -> 'pi m* #13 N17: tay[i]tum>@ sasramym uditm anarthaatasakulm / m mahmohamihikm im tvam avadhraya //MU_4,24.18// mvadhraya kim mm iya karotty avagaanviayam m kuru ||MT_4,24.18|| vivekam param ritya buddhy satyam avekya ca / indriyrn*<@<14>@>* ala jitv tro bhava bhav[ravt]*<@<15>@>* //MU_4,24.19// @<#14 N17: indr[i]y #15 N17: ergnzt nach 1,3. Bl. 50 (Originalzhlung) fehlt.>@ @<*****>@ vieaadvaye pi hetutvena jeyam ||MT_4,25.12|| ratnayantramaynantadaityanirjitavsava / himatnalajvlnirmitodynamaapa*<@<1>@>* //MU_4,25.13// ratnayantramay myodbhvit ratnayantrasvarp | ye nant*<@<2>@>* daity | tai nirjita vsava | yena | sa ||MT_4,25.13|| @<#1 N17: hima**t #2 N17: []nant>@ sarvartukusumodynajitanandanacandana*<@<3>@>* / mysarpahtavylamalaycalacandana //MU_4,25.14// mysarpai*<@<4>@>* htavylni drktasahajasarpi*<@<5>@>* | malaycalacandanni yasya | sa ||MT_4,25.14|| @<#3 N17: sarva[r]tu #4 N17: m**y #5 N17: p[]i>@ hemastrlokalvayajihmitntapurgana / krrthaspardhayenahatacakragaddhara //MU_4,25.15// hemastrlokena myodbhvitena suvarganlokena | lvayena jihmit jit | antapurgan yasya | sa | krrtham myay udbhvit spardh krrthaspardh | tay | nena mahrudrea | hata cakragaddhara viu yasya | sa ||MT_4,25.15|| ajasronaratnaughatrhyasvapurmbara / nnkusumasambhrajnudaghnaktgana //MU_4,25.16// spaam ||MT_4,25.16|| nisv akhilaptlaatacandranabhastala / svaslabhajiklokagtigtaguotkara //MU_4,25.17// spaam ||MT_4,25.17|| myairvaangendravidrutmaravraa / trailokyavibhavotkarapritntapurntara //MU_4,25.18// spaam ||MT_4,25.18|| sarvasampattisubhaga sarvaivaryasamanvita / samastadaityasmantavanditgrynusana //MU_4,25.19// spaam ||MT_4,25.19|| mahbhujavanacchyvirntsuramaala / sarvmbudhiguhsraratnakualamaita //MU_4,25.20// sarvmbudhaya eva guh | ts sri yni ratnni | te kualni | tair maita ||MT_4,25.20|| tasyotsditadevasya kahinomarkte / babhva vipula sainyam sura surananam //MU_4,25.21// utsdit kheda nt dev yena | tdasya ||MT_4,25.21|| tasmin mybale supte dentaragate tath / tatsainyntaram jagmu*<@<6>@>* chidram prpya kilmar //MU_4,25.22// tasya ambarasya*<@<7>@>* | yat sainyam | tasyntaram madhyam | chidram avasaram | prpya | anyath te aktir nbhd iti bhva ||MT_4,25.22|| @<#6 N17: gmu[] #7 N17: a[m]ba>@ atha ambaradaityena dudrikahvadrumdaya / rakrtham mattasmant svasensu niyojit //MU_4,25.23// niyojit prerit ||MT_4,25.23|| tn apy antaram sdya jaghnur*<@<8>@>* grvanyak / vyomntaracar yen kalavikn ivkuln //MU_4,25.24// tn api dudrikahvadrumdn api | antaram sdyvaka labdhv | jaghnu*<@<9>@>* ghnanti sma ||MT_4,25.24|| @<#8 N17: ja(gmu)*ghnu*r #9 N17: ghn[u]>@ senpatn puna cny*<@<10>@>* cakrsurasattama / capaln udbharvs*<@<11>@>* taragn iva sgara*<@<12>@>* //MU_4,25.25// spaam ||MT_4,25.25|| @<#10 N17: c[n]y #11 N17: udbha[]r #12 N17: ga[r]a>@ devs tn api tasyu jaghnus tena sa kopavn*<@<13>@>* / jagmmaranya paripras triviapam //MU_4,25.26// paripra mahsainyayukta*<@<14>@>* ||MT_4,25.26|| @<#13 1,3: sa kopavn; N17: sakopakn #14 N17: [s]ainya>@ tatrsya mybhts te sur antardhim yayu / meruknanakujeu mg gaurguror iva //MU_4,25.27// kujev iti nikya*<@<15>@>* gaurguror ity anena sambandhanyam ||MT_4,25.27|| @<#15 N17: k[]ya>@ krandatkudrmaragaa*<@<16>@>* vpaklinnasurmukham*<@<17>@>* / nya dadara sa svarga kalpakajagatsamam //MU_4,25.28// sa ambara ||MT_4,25.28|| @<#16 1,3: krandatku; N17: krandan ku #17 N17: vpa>@ vihtya kupitas tatra labdham htya ambara / lokaplapurr dagdhv jagmtmyam layam //MU_4,25.29// labdham hastgata ratnajtam ||MT_4,25.29|| eva dhatarbhte dvee dnavadevayo / dev svargam parityajya diku jagmur adaranam //MU_4,25.30// dvee vaire ||MT_4,25.30|| atha ambaradaityena ye ye sendhinyak / kriyante yatnatas ts t jaghnur yatnapar sur //MU_4,25.31// spaam ||MT_4,25.31|| yvad udvegam panna ambara kopavn bham / tro bhi vtam anala iva jajvla cocchvasan //MU_4,25.32// ka iva jajvla | tra todbhta | anala iva | yath sa vtam abhi jvalati | tathety artha ||MT_4,25.32|| trailokyam api cnviya na devl labdhavn atha / parepi prayatnena suktnva dukt //MU_4,25.33// spaam ||MT_4,25.33|| sasarja myay ghorn asurs trn mahbaln / balarakrtham uditn kln mrtim ivsthitn //MU_4,25.34// kln yamn ||MT_4,25.34|| nirmit myay bhm kalpapdapabhava / udagus te mahky pakakubdh ivdraya //MU_4,25.35// udagu utthit ||MT_4,25.35|| dmo vyla kaa ceti nmabhi parilchit / yathprptaikakartra cetanmtradharmia //MU_4,25.36// yathprptaikakartra niranusandhn ity artha ||MT_4,25.36|| tn eva viinai abhvt karma te ca prktannm avsan / nirvikalpakacinmtraparispandaikakarmia //MU_4,25.37// te ca traya san kathambht | sadya utthitatvena prktann karmam abhvt avsan vsanrahit | puna kathambht | nirvikalpakam vikalparahitam | yat cinmtram | tasya ya parispanda | tadrpam ekam karma em astti td | nirvikalpace ity artha ||MT_4,25.37|| karmabja kal tanv dadhn*<@<18>@>* mananbhidhm / apu ktrimm antar dyodayam gat //MU_4,25.38// puna kathambht | karmabjam karmabjabhtm | tanvm alpm | mananbhidhm kal dadhn | ata eva apu ktrimm hrym | tm mananbhidh kalm dya | udayam prdurbhvam | gat | anyath brahmaa utthna na syd iti bhva ||MT_4,25.38|| @<#18 N17: --[dadh]n>@ pramparyea te hy atra kkatlyavad bha / praktm anuvartante kriym ujjhitavsan //MU_4,25.39// pramparyea paramparpekay | na tu prayojanam anusandhya ||MT_4,25.39|| ardhasupt yath bl svgair iganti kevalam / vsantmbhimnbhy hns te tadvad eva hi //MU_4,25.40// vsan ctmbhimnam ca | tbhym ||MT_4,25.40|| nbhipta na cpta vidus te na palyanam / na jvita na maraa na raa ca jayjayau //MU_4,25.41// abhimukham pta abhipta | tam | patanam pta ||MT_4,25.41|| kevala sainikn agre dvbhihananodyatn / abhijaghnu parn jau prahradalitdraya //MU_4,25.42// parn atrubhtn ||MT_4,25.42|| ambara*<@<19>@>* cintaym sa parituaman pure / vijeyate hi matsen mysurasurakit //MU_4,25.43// ki cintaym sety | atrha vijeyate iti | myay utpdit asur mysur | tai surakit matsen | hi nicaye | vijeyate vijayam prpsyati ||MT_4,25.43|| @<#19 N17: ra[]>@ inibhir ete hi vsanbhi samujjhit / tato rae bibhyati no vidravanti ca na sthir //MU_4,25.44// iniavsanyukta eva hi atrum balayukta jtv bibheti vidravati ceti bhva ||MT_4,25.44|| yad ete na palyante devair abhihat api / tad etibal sen mamedn vyavasthit //MU_4,25.45// vieevasthit vyavasthit ||MT_4,25.45|| sargntalokena ambaracint sampayati atibalsuradordrumaplit mama cam*<@<20>@>* sthiratm alam eyati / amaravraadantavighaanev amaraparvatahemamah yath //MU_4,25.46// amaraparvatasya sumero | hemamah suvarabhmi | iti ivam ||MT_4,25.46|| @<#20 N17: m[]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae pacavia sarga*<@<21>@>* ||25|| @<#21 N17: i[ti] r[bh]ska[ra]ka[ha]vi[ra]ci[t]y [r]mo[ko]p[ya][k]y [sthi]ti[pra]ka[ra]e [pa]ca[vi]a [sa]rga>@ ambaracintm upasaharati iti nirya daityendro dmavylakanvitm / sen sampreaym sa bhtala devaninm //MU_4,26.1// spaam ||MT_4,26.1|| daity sgarakujebhya kandarebhya surcalt / udagur bhmanirhrd sapakagirillay //MU_4,26.2// udagu utthit | sapak pakayukt | ye giraya | te y ll | tay ||MT_4,26.2|| rodaskoara hastaprahrahatabhskaram / dnav praym sur dmavylakaerit //MU_4,26.3// dmavylakaerit dmavylakaaprerit ||MT_4,26.3|| athottasthur nikujebhya kandarebhya surcalt / pralaynta ivkubdh bht svarvsin ga //MU_4,26.4// samantt kubdh kubdh | svarvsinm devnm ||MT_4,26.4|| devsurapatkinyos tad yuddham abhavat tayo / aklolbaakalpntabhaam*<@<1>@>* bhuvanntare //MU_4,26.5// tat prasiddham ||MT_4,26.5|| @<#1 N17: olbaa>@ petu pralayaparyastasacandrrkdrivad diva / irsi kualodvntatejaptatamsy adha //MU_4,26.6// pralaye paryast vterit | ye sacandrrk adraya | tadvat | irsi diva kt | adha bhmau | petu | irsi kathambhtni | kualai udvntam udvamitam | yat teja | tena pta tama | yai | tni ||MT_4,26.6|| jughrur bhaanirmuktasihandavirvit / pralaynilasamprai sahs*<@<2>@>* ivdraya //MU_4,26.7// aahsayukt api ghranti ||MT_4,26.7|| @<#2 N17: h[s] mit 1;3.>@ rejur tmailtulyahetiptrtavttaya*<@<3>@>* / kulcalata bhtavibhrntaharimaal //MU_4,26.8// kulcalata*<@<4>@>* reju | kathambht | tmana tmasambandhinya | y il | tbhi tuly | y hetaya | ts ya pta | tenrt dn | vtti sthiti yem | td*<@<5>@>* | puna kathambht | bhtni ata eva vibhrntni harimaalni sihamaalni yem | te ||MT_4,26.8|| @<#3 N17: t[r]tav #4 N17: l[ca]la #5 N17: yem td>@ ceru parasparghtahatahetisamutthit*<@<6>@>* / lolnalaka kalpavir iva trak //MU_4,26.9// spaam ||MT_4,26.9|| @<#6 N17: ra()*s*par>@ viles raktamsaughapraikravatrag / kalpatlatanttl vetls tratlina //MU_4,26.10// vilesu vilasanti sma | vetl bhtavie | tratlina udbhaavdyayukt ||MT_4,26.10|| prasphuradrudhirsrantapsupayodhare / vyomni hetihatakuamaulikualakoaya //MU_4,26.11// hetihatn yodhnm | ku nipatitni | yni maulikualni | te koaya vyomni | vilesur iti prvea sambandha ||MT_4,26.11|| babhvur bhskarkrai kalpabhruhabhubhi / prahradalitdrndrair*<@<7>@>* daityair nirvivar dia //MU_4,26.12// nirvivar nrandhr ||MT_4,26.12|| @<#7 N17: drn>@ jagmur jvaladasivrtaptaptitabhittaya / kaaprakarat ail kalpgnivalit iva //MU_4,26.13// kalpgnivalit kalpgnibhramit ||MT_4,26.13|| dev teja samjagmur avamedhaidhit iva / asurn anusasrus t jaladn iva vyava //MU_4,26.14// spaam ||MT_4,26.14|| jaghus tn athkramya jaradkhn ivotava*<@<8>@>* / reju sursur*<@<9>@>* phullavanaloldrivad divi //MU_4,26.15// dev tn asurn | jaghu iti sambandha | otava vil ||MT_4,26.15|| @<#8 N17: iv(au)*o*ta #9 N17: sur()[]>@ te nyonyam praym su astraprair dio daa / vanni kusumavrtai sumeror iva mrut //MU_4,26.16// spaam ||MT_4,26.16|| ghora samabhavad yuddha devadnavasainyayo / rodorandhroumbarntar*<@<10>@>* mahmaakasaghayo //MU_4,26.17// rodorandhra*<@<11>@>* eva dyvpthivrandhra eva uumbarnta uumbaraphalamadhyam*<@<12>@>* | tatra mahmaakasaghayo mahmaakasamhayo | uumbarnta*<@<13>@>* hi maak bhavanti ||MT_4,26.17|| @<#10 N17: ro[d]orandhro[u]mbar #11 N17: ro[d]o #12 N17: [uumba]rnta [uumba]raphala #13 N17: [uumba]r>@ athodapatad ullsair*<@<14>@>* lokaplebhamaalai / kalpbhrai pritkro drua samarrava //MU_4,26.18// ullsai*<@<15>@>* rdhvagatahastai | kalpbhrai kalpbhratulyai | udapatat utthita ||MT_4,26.18|| @<#14 N17: u[ll]sair mit 1; 3: uttlair. #15 N17: u[ll]sair>@ samarrava vistarea viinai piagrahea nabhasi*<@<16>@>* bhbhga*<@<17>@>* iva kuimam / muigrhyo mahmeghamantharodarapvara //MU_4,26.19// samarrava kathambhta | nabhasi piagrahea muigrhya | kim iva | kuimam iva | yath kuimam bhbhge piagrahea muigrhyam bhavati | tathety artha ||MT_4,26.19|| @<#16 N17: na(ra)*bha*si #17 N17: bh[bh]ga>@ prathamptasampiaastraailaraattaa / sphuaddhdayanisattvakarkakrandagharghara //MU_4,26.20// prathampta eva sampi ye astrabht ail | tai raanta ta yasya | sa | sphuaddhday ye nisattv dhairyarahit | te ya karkakranda | tena gharghara ghargharaabdayukta ||MT_4,26.20|| pralayapratyayollsikalpbhrravabhaa / dvdadityasaghaadravatkcanasannibha*<@<18>@>* //MU_4,26.21// pralayapratyaye pralayasamaye | ulls ya kalpbhrrava | tadvat bhaa yasya | sa | dvdadityn ya saghaa kalpnte anyonya saghaanam | tena dravat yat kcanam | tena sannibha | avicchinnapravhatvena tulya ity artha ||MT_4,26.21|| @<#18 N17: ditya(n ya)sagha[]a>@ brahmakuyasaghat parvtyvani*<@<19>@>* gata / mahsrotapayapra setvhata ivkaram //MU_4,26.22// puna kathambhta | brahmakuyasaghat*<@<20>@>* parvtya*<@<21>@>* avani gata | ka iva | mahsrotapayapra iva | yath sa setvhata san karam utpattisthna gacchati | tathety artha ||MT_4,26.22|| @<#19 N17: vty #20 N17: gha[]t #21 N17: vtya>@ calatsapakaailendrapakavtabaladhvani / kahinpraonasphuaailendrakandhara*<@<22>@>* //MU_4,26.23// calanta ye sapak*<@<23>@>* ailendr | te ya pakavta | tena ya baladhvani balayukta abda | tadrpa | kahinai khinyayuktair yudhair | praena un*<@<24>@>* sphua ailendrakandhar yasya | sa ||MT_4,26.23|| @<#22 N17: kan[dh]ara. Vgl. Schmidt, Nachtr. sowie M (IV) 26,48d. #23 N17: sa*pa* #24 N17: n[]>@ mandaroddhtadugdhbdhisakobhasadaka / pratirudghughumsphoaghaitadvpajantubh*<@<25>@>* //MU_4,26.24// mandaroddhta csau dugdhbdhi ca*<@<26>@>* | tasya ya sakobha | tena sad*<@<27>@>* a bhg yasya | sa | pratirudrpo ya ghughumaabdnuvedha | tena ghait melit | dvp ca jantubhuva ca | yena | sa ||MT_4,26.24|| @<#25 N17: gha<>ita #26 N17: bdhi [ca] #27 N17: [s]ad>@ senayo kruddhayor sd yuddham uddhatadnavam / nipianagaragrmagiriknanamnavam //MU_4,26.25// tayo senayo yuddham st | kathambhtam ity apeky yuddha vistarea viinai uddhatetydi ||MT_4,26.25|| mahhetiatacchinnadnavcalapradik / anyonyahatahetyadricraprmbarodaram //MU_4,26.26// mahhetn yni atni | tai chinn ye dnavcal | tai pr dia yasya | tat ||MT_4,26.26|| bhusumaalsphoasphuanmeruiraatam / aramrutanirlnadaityadevsurmbujam //MU_4,26.27// sphoa tanam | areti | mrutena ca ambujni lyante ||MT_4,26.27|| cakrvartaatabhrntadevadaityajarattam / senpravhakallolavalanvalitmbaram //MU_4,26.28// cakrm yudhaviem | ye vart bhramani | te yni atni | teu bhrnt cakrabhramayukt | devadaity eva jaratta yatra | tat | senpravhn ye kallol vyharp kallol | te y valan valgan | tbhi valita vttam | ambara yasya | tat ||MT_4,26.28|| hetyadriptanipiapatadvaimnikavrajam / hastntbdhivryoghaplvitavyomapattanam*<@<28>@>* //MU_4,26.29// plvitam ritam ||MT_4,26.29|| @<#28 N17: vry(e)*o*gha>@ vahanmahstrvartsilaaktinadatam / ailapakodbhasphoajaabrahmamaalam //MU_4,26.30// mahstry eva cakry evvart yem | tni mahstrvartni | vahanti mahstrvartni asilaaktinadatni yasmin | tat | sphoa saabda tanam | tena jaam abdaravaaaktirahitam ||MT_4,26.30|| daityapriprahraughapatallokeapattanam*<@<29>@>* / nrhalahalrvaravatkanakamandiram //MU_4,26.31// halahaleti abdnukaraam ||MT_4,26.31|| @<#29 N17: pat[t]anam mit 1;3>@ luhaddaitycaloddhtamattravajaldribhi / dhautaraktanabho yodhamuktandadravadvrajam //MU_4,26.32// luhanta patanta | ye daity evcal | tair uddht ye mattrav | te ye jaldraya mahormaya | tai ktv dhauta raktanabha raktayukta nabha yasya | tat | yodhai mukta ya mahnda sihanda | tena dravanta dhvanta | vraj artht dnasamh yatra | tat ||MT_4,26.32|| lokapnekapmbhodacchannacchannryamnvitam / puna sursuroddyotair dasainyakulkulam //MU_4,26.33// lokapnm lokenm | ye anekap hastina | te evmbhod megh | tai channacchanna atiayenvta | ya aryam srya | tennvitam | tarhi tatra tair anyonya katha dam ity | atrha punar iti | puna pakntare | sursur ye uddyot arraprak | tai ktv da yat sainyakulam sainyasamha | tenkulam nirbharam ||MT_4,26.33|| sapakaparvatkradnavdrigamgamai / vahatpacapacabdabhribhkkarabhaam*<@<30>@>* //MU_4,26.34// pacapaceti abdnukaraam | bhkkareti ca ||MT_4,26.34|| @<#30 N17: bh<(k)k**ra>[bhkkara], mit M. 1;3: bhkra>@ yudhdrivibhinnogradaityaparvatanirjharai / raktair aruiteavasudhravaparvatam //MU_4,26.35// spaam ||MT_4,26.35|| utsannarranagaravipinagrmagahvarai / dhtsakhysurebhvamanuyarathaparvatam //MU_4,26.36// utsann vina | ye rranagaravipinagrm*<@<31>@>* | te gahvarai randhrarpai madhyabhgai | dht asakhy asurebhvamanuyarathaparvat yasya | tat ||MT_4,26.36|| @<#31 N17: r[r]a>@ sutlottlanrcarjirecitacraam / muiprahrapisamattairvaavraam //MU_4,26.37// sutlavat uttl ye nrc | te y rji | tay recit rahit | cra devavie yasya | tat ||MT_4,26.37|| kalpbhrapaalsradhrdalitaparvatam*<@<32>@>* / mahanivinipeapionakulcalam //MU_4,26.38// sra ilmayo tra jeya ||MT_4,26.38|| @<#32 N17: kal[p] mit 1;3>@ kupitgnijvalajjvljlair jvalitadnavam / ekjalipuntasamudrotsditnalam //MU_4,26.39// utsdita nirvpita ||MT_4,26.39|| cndraaitydisambhrailktamahjalam / vanavyhendhangnyarcirdrvitmbuiloccayam //MU_4,26.40// tena hi jalam pbhavati | vaneti parvat api vigalanti smety artha ||MT_4,26.40|| astranirmitadurvratamakalpntartrikam / mysryagaoddyotapttanutamapaam //MU_4,26.41// spaam ||MT_4,26.41|| mygnivaranipatatkalpntagaavaraam*<@<33>@>* / sakrgnipavanaastrasaghaakaraam //MU_4,26.42// mygnivarea nipatatkalpntagaavat varaam yatra | tat | sakrau kraabdayuktau | agnipavanau yatra | tat | tda ya astrasaghaa | tena karaam devsurakaraam yatra | tat ||MT_4,26.42|| @<#33 N17: ra(mava)nipa>@ vajravaravinirdhtaailavarstrasambhavam / nidrbodhstrayuddhhya savarvagrahstrakam //MU_4,26.43// vajravarea vinirdhta ailavararpm astr sambhava yatra | tat | nidrbodhakri astri nidrbodhstri | tai yad yuddham | tenhyam | varvagrahakri astri varvagrahstri*<@<34>@>* | saha tai vartate iti tdam ||MT_4,26.43|| @<#34 N17: h*str*i>@ vahatkrakacavkstra jalgnyastraranvitam / brahmstrayuddhaviama tamastejostraritam //MU_4,26.44// ritam citrktam ||MT_4,26.44|| astrodgryudhnekanrandhrasakalmbaram / ilvarstravalita vahnivarstrabhsuram //MU_4,26.45// astrrtham brahmstrdyartham | udgrni tyaktni | yni yudhnekni yudhasamh | tai nrandhra sakalmbara yat | tat ||MT_4,26.45|| patkmaaakai cakractkragarjitai / muhrtena rathair laghitodaystamaycalam //MU_4,26.46// patkbhi ma aaka artht candraaa yais | tai ||MT_4,26.46|| vajraprahrviratamriyamamahsuram / ukrmaramahvidyjyamnparsuram //MU_4,26.47// amaramahvidy sajvin vidy | devn tu svayam eva maraa nsti | amaratvt iti tem maraa vyath eva jeyam ||MT_4,26.47|| ubhagrahamahketuplitnm itas tata / utptamagalaughn yuddhair uddhatakandharam //MU_4,26.48// ubhagrah magalni playanti | ketu upalakaam ppagrahm | ppagrah hi utptn playanti ||MT_4,26.48|| sdrikhorvsamudradyu jagad rudhiravribhi / phullaikakiukavana kurvad durvravairata //MU_4,26.49// puna kathambhtam | durvravairata jagat rudhiravribhi ktv phullaikakiukavana kurvat*<@<35>@>* | jagat kathambhtam | sdrikhorvsamudradyu parvatkabhmisamudrasvargasahitam ||MT_4,26.49|| @<#35 N17: ku[r]>@ parvatapratimsakhyaavapramahravam / samagratarukhsalambalolamahavam //MU_4,26.50// mahrav atra*<@<36>@>* raktasya jey ||MT_4,26.50|| @<#36 N17: v *a*tra>@ nyamnai svavtktai*<@<37>@>* pakapupalasatphalai / tlottlai aravrtavanair*<@<38>@>* vyptanabhastalam //MU_4,26.51// vtenktai preritai | pakapupi*<@<39>@>* ca tni lasatphalni*<@<40>@>* ca | phalam atra alya jeyam ||MT_4,26.51|| @<#37 N17: <>ktai #38 N17: va[n]air #39 N17: p[]i #40 N17: (sa)lasat>@ parvatapratimsakhyakabandhavanabhubhi / ntyadbhi patitmbhodavimnasuratrakam //MU_4,26.52// patit ambhodavimnasuratrak yasya | tat ||MT_4,26.52|| araaktigadprsapaisaprotaparvatam / lokasaptakavibhraakuyakhacitmbaram //MU_4,26.53// lokasaptakasya kuyny apatann iti bhva ||MT_4,26.53|| anratarasanmattakalpbhradhadundubhi / phaabdaravonndaptlatalavraam*<@<41>@>* //MU_4,26.54// phaabdasya*<@<42>@>* ya rava ravaam | tenonnd ptlatalavra yatra | tat ||MT_4,26.54|| @<#41 N17: p<>[h]a #42 N17: p<>[h]a>@ vinyakakarkadrghadnavaparvatam / ekadiktaanispandasiddhasdhyamarudgaam //MU_4,26.55// spaam ||MT_4,26.55|| palyamnagandharvakinnarmaracraam / avbhtakatakapatadgandharvanyakam //MU_4,26.56// spaam ||MT_4,26.56|| kicillabdhajayapryadaityadnavamaalam / dyamnasurnkam*<@<43>@>* ekntodvignavsavam //MU_4,26.57// spaam ||MT_4,26.57|| @<#43 N17: r*n*kam>@ uttarmiladvahniraktahetivhatprabham / pratikaa lasaddhaprakatimirolbaam*<@<44>@>* //MU_4,26.58// uttaray uttaradi | milan ya vahni | tena rakt hetn vhatya prabh yatra | tat | devamandiradhottho tra vahnir jeya | pratikaam kae kae | lasan ya dha ghadha | tena ye prakatimire | tbhym ulbaam*<@<45>@>* | timiram atra dhmakta jeyam ||MT_4,26.58|| @<#44 N17: olba #45 N17: *lasan -> u[lb]aam*>@ sargntalokena samracalana kathayati vavur aaniniptapiitg dalitailakal dim mukheu / pralayasamayascak surm urutaraghargharaghasmar samr //MU_4,26.59// samr vt | dim mukheu vavu vnti sma | kathambht | aann ya nipta | tena piitny*<@<46>@>* agni yem | td | aaniniptenaikatra milit ity artha | ata eva dalit ilakal yai | te td | urutara ya gharghara ghargharaabda | tena ghasmar*<@<47>@>* abdntaragrsakria ity artha | iti ivam ||MT_4,26.59|| @<#46 N17: pi[i]t #47 N17: r**>@ iti bhskarakahaviracity rmokopyaky sthitiprakarae avia*<@<48>@>* sarga ||26|| @<#48 N17: via>@ tata ki sampannam ity | atrha tasmis tad vartamne ghore samarasambhrame / devsuraarreu patatsv adridalev iva //MU_4,27.1// vahatsv abhrapravheu gagprev ivmbart / dmni veitadevaughe muktakveghanrave //MU_4,27.2// vyle nijakarkipiasarvasurlaye / kae kahinasarambhasagarcchditmare //MU_4,27.3// airvae kamade palyanaparyae / pravddhe dnavnke madhyhna iva bhskare //MU_4,27.4// ptitgyudhrdhni prasravadrudhiri ca / paysva visetni devasainyni dudruvu //MU_4,27.5// ptitni artht asurai bhmau ptitni | agnm yudhn crdhni yem | tni cchinngni cchinnyudhni ceti yvat | ata eva prasravat rudhira yem | tnti tdni devasainyni dudruvu bhayena drutni | knva | visetni paysva | kasmin sati | tasminn itydi | dmni dmkhye mahsure | kahinasarambha yat sagaram sagrma | tatra cchdit amar yena | tde sati | kulakam ||MT_4,27.1-5|| dmavylakas tni ciram antarhitny api / anujagmur lasanndam indhannva pvak //MU_4,27.6// tni devasainyni | anujagmu pacd dhvanti sma | antarhitnm*<@<1>@>* anugamana na yuktam ity apiabdo dyotayati ||MT_4,27.6|| @<#1 N17: a[n]tar>@ anvin api yatnena nlabhantsur*<@<2>@>* surn / ghanajlavanonn*<@<3>@>* sih hariakn iva //MU_4,27.7// spaam ||MT_4,27.7|| @<#2 N17: nt*sur* #3 N17: on[n]>@ alabdhev amaraugheu dmavylakas tad / jagmu ptlakoastha prabhum pramuditay //MU_4,27.8// prabhu ambaram ||MT_4,27.8|| atha dev vias te kaam vasya vai yayu / jayopyya vijit brahmam amitaujasam //MU_4,27.9// via mrchit | vasya cetan labdhv ||MT_4,27.9|| tem virabhd*<@<4>@>* brahm raktaraktnanariym*<@<5>@>* / sya raktktmbnm abdhnm iva candram //MU_4,27.10// raktena rudhirea | raktam nana yem | te | tdnm | syam syasandhyayety artha | candramaso v raktkarae karttva jeyam | udayakle tasya raktatvt | tad syam syasamaya ity artha ||MT_4,27.10|| @<#4 N17: **vir #5 N17: *rakta*rakt>@ praamya te surs tasmai tam artha ambareritam / samyak prakathaym sur dmavylakaakramam //MU_4,27.11// te sur ambareritam ambaraprdurbhvitam | tam dmavylakaakramam artham dmdikramkhya vastu | praamya tasmai*<@<6>@>* | samyak prakathaym su ||MT_4,27.11|| @<#6 N17: *tasmai*>@ tam karykhilam brahm vicrya ca vicravit / uvceda surnkam vsanakara vaca //MU_4,27.12// tam dmavylakaakramam | surnkam devasainyam ||MT_4,27.12|| brahm kathayati hanta varasahasrnte ambarea hare kramt / martavyam amareasya tvat klam pratkyatm //MU_4,27.13// hanta kae | ambarea kartr | varasahasrnte amareasya hare vio | kramt yuddhkhyt kramt | martavyam marayam | tvat klam asau na mariyatti bhva | yumbhi tvat klam pratkyatm ||MT_4,27.13|| nanu tarhi tvat klam bdh kurvata dmdn ki kurma ity | atrha dmavylakan etn adya tv amarasattam / yodhayanta palyadhvam myyuddhena dnavn //MU_4,27.14// he amarasattam | yyam etn dmavylakan dnavn myyuddhena yodhayanta yuddha krayanta santa | palyadhvam ||MT_4,27.14|| nanu asmatpalyanena kim e setsyatty | atrha yuddhbhysavad em makurm ivaye / ahakracamatkra pratibimbam upaiyati //MU_4,27.15// em dmdnm | ahakracamatkra vaya yuddhe jayina sma ity evarpo hambhvsvda | aye manasi | pratibimbam upaiyati ||MT_4,27.15|| nanu tato pi ki setsyatty | atrha ghtavsans tv ete dmavylaka sur*<@<7>@>* / sujay vo bhaviyanti jlalagn khag iva //MU_4,27.16// vsany eva vakyamnanayena vaivayakritvt ||MT_4,27.16|| @<#7 1 gloss.: he>@ nanv adya katha na jetu aky ete ity | atrha adya tv avsan ete sukhadukhavivarjit / dhairyern*<@<8>@>* vinighnanto devadurjayat gat //MU_4,27.17// tu pakntare | adya*<@<9>@>* avsan ahavsanrahit | ata eva sukhadukhavivarjit | ata eva dhairyea arn vinighnanta | devadurjayatm yumaddurjayatm iti yvat | gat | sukhdirahito hi bhtirahitatvd durjayo bhavati ||MT_4,27.17|| @<#8 N17: r[n] #9 N17: *adya*>@ nanu vsanay*<@<10>@>* katham ete vay bhaviyantty | atrha vsantantubaddh ye pavakt / vayat ynti te loke rajjubaddh khag iva //MU_4,27.18// ye vsantantubaddh ahavsantantubaddh | bhavanti | te pavakt santa | loke vay bhavanti | te ke iva | rajjubaddh khag iva | ayam bhva | purua antasthitayhavsanay mamedam bhavatv etan m bhavatv ity evarpayayvio bhavati | tay ca dainya gacchati | tena parasya vayo bhavatti ||MT_4,27.18|| @<#10 N17: n()a*y*>@ nanu vsanrahit katha durjay bhavantty | atrha ye hi nirvsan dhr sarvatrsaktabuddhaya / na hyanti*<@<11>@>* na kupyanti durjays te mahdhiya //MU_4,27.19// sarvatra heye updeye v | asakt rgadvearpay sakty rahit | buddhi yem | td | updeyargena heyadveeaiva ca purua jeyo bhavati | anyath viditanay rjna dravyadnena atrn jetu na yateran | tadabhve tu svaarre pi rgarahita purua na kenpi jetu akyate iti bhva | dveasysaktitvam saktyutpdakatvena jeyam | dveea hi heyn nivtta purua updeye dhatara rgparaparyysaktiyukto bhavati ||MT_4,27.19|| @<#11 N17: h[]>@ yasyntarvsanrajjv granthibandha*<@<12>@>* arria / mahn api bahujo pi sa blenpi jyate //MU_4,27.20// anyath blev api dhanhyeu vidyvayovddh prama na kuryur iti bhva ||MT_4,27.20|| @<#12 N17: gra[nthi]; 1, 3: granthi>@ aya so ham ida me tad ity kalitakalpana / padm ptratm eti payasm iva sgara //MU_4,27.21// kalit *<@<13>@>* samantt dht | kalpan sakalpa yena | sa | padm mamaitad bhavatv etan m bhavatv ity evarpm ||MT_4,27.21|| @<#13 N17: t [] sam>@ iyanmtraparicchinno yentm bhavya bhvita / sa sarvajo pi sarvatra par kpaat gata //MU_4,27.22// he bhavya he indra | yena tm svasvarpam | iyanmtraparicchinna | iyanmtra csau dehdimtrarpa csau | ata eva paricchinna ceti tda | bhvita bhvanviaykta | sa purua | sarvaja api sarvatra par niratiaym | kpaatm dnatm | gata gacchatty artha | dehaniho hi dehahitam icchann avayam eva kpaatm eti ||MT_4,27.22|| anantasyprameyasya yeneyatt prakalpit / tmatattvasya tentm svtmanaivvakta*<@<14>@>* //MU_4,27.23// anantasyntaskitvena sthitatvt tadrahitasya | aprameyasya kevalam pramtrpea sthitatvt prameyatm aspamnasya*<@<15>@>* | tmatattvasya | yena iyatt dehvacchinnatvkhyam iyanmtratvam | prakalpit kalpanay bhvit | tenjnin | svtmanaiva tmvakta*<@<16>@>* | avayambhvi hi dehvacchinnasya bhogavaivayam ||MT_4,27.23|| @<#14 N17: t<>[a] #15 Sic! #16 N17: t()a>@ nanu katham etad astty | atrha tmano vyatirikta yat kicid asti jagattraye / tatropdeyabhvena baddh bhavati bhvan //MU_4,27.24// *<@<17>@>*tmana paricchinnatvena bhvitasytmana | yat kicit vyatiriktam*<@<18>@>* | bhvitam iti ea | bhvitam*<@<19>@>* asti | tatra aprptatvbhimnena utpannena updeyabhvena updeyatay | bhvan baddh bhavati | bhvanbandhasyaiva ca vaivayam iti nmeti bhva ||MT_4,27.24|| @<#17 N17: (bhayata iti ea yata) tmana #18 N17: [vya]ti #19 N17: bhvita

[m]>@ bhvanbandhasya vaivayeti nmayuktatkri dukhakraatva kathayati sthmtram anantn dukhn kraa vidu / ansthmtram abhita sukhn kraa vidu*<@<20>@>* //MU_4,27.25// sthmtram bhvanbandhamtram ||MT_4,27.25|| @<#20 N17: *an -> vidu*>@ smnyena samarthana ktv viea smarati dmavylaka yvad ansth bhvasasthitau / tvan na nma jey vo maakm ivnil //MU_4,27.26// ansth sthrahit | bhvasasthitau dehdipadrthasasthitau ||MT_4,27.26|| antarvsanay jantur dnatm anuytay / jito bhavaty anyath tu maako py amarcala //MU_4,27.27// anyath vsanrhitye ||MT_4,27.27|| vidyate vsan yatra tatra cyti dnat / gugunuviddhatva sato da hi nsata //MU_4,27.28// yatra ca vsan vidyate tatra dnat yti | pdaprartha caabda | hi yasmt | gugunuviddhatvam dnatpdaka hithitnubandhitvam | sata vsanayhitadehasattkasya | dam | asata vsanrhityena uddhacinmtrarpataysatkalpasya | na dam ||MT_4,27.28|| phalitam ha aya so ham mameda cety evam anta svavsanm / yath dmdaya akra bhvayanti tath kuru //MU_4,27.29// ata iti ea | he akra | yath dmdaya aya so ham mameda cety evarp svavsanm ahakravsanm | anta manasi | bhvayanti vikalpayanti | tath kuru | tata jey bhaviyantti bhva ||MT_4,27.29|| nanu katha na te mama jey bhaviyantty | atrha y y janasya vipado bhvbhvada ca y / tkarajavallys*<@<21>@>* t majarya*<@<22>@>* kaukomal //MU_4,27.30// t eva dukhakritvt kaakavall*<@<23>@>* | tasy ||MT_4,27.30|| @<#21 N17: lly[]s #22 N17: rya[] #23 N17: ka[a]ka>@ vsantantubaddho ya loko*<@<24>@>* viparivartate / s suvddhtidukhya sukhyocchedam gat //MU_4,27.31// viparivartate vaipartyam bhajati | s vsan | ucchedam nam ||MT_4,27.31|| @<#24 N17: lok[o]; 1, 3: loko>@ dhro py atibahujo pi kulajo pi mahn api / tay badhyate jantu siha khalay yath //MU_4,27.32// badhyate vivaa kriyate | tgrasto hi sphuam eva vivao bhavati ||MT_4,27.32|| dehapdapasasthasya hdaylayayina / tcittakhagasysya vgur parikalpit //MU_4,27.33// spaam ||MT_4,27.33|| dno vsanay loka ktntenpakyate / rajjveva blena khago vivao niam ucchvasan //MU_4,27.34// ktntena mamatrpea yamena | mamaty*<@<25>@>* eva rvysena ktntatvbhidhnt*<@<26>@>* ||MT_4,27.34|| @<#25 N17: mamaty #26 Vgl. MBh XIV 13,3-7. Vgl. auch MV I 130 [Hanneder 1998: 80f; 183].>@ alam yudhabhrea sagarabhramaena ca / vsan saviparys yuktyaiva tva ripo kuru //MU_4,27.35// saviparysm viparysayuktm | ripo dmditrayarpasya | yudhdibhi tava na kicid api setsyatti bhva ||MT_4,27.35|| antar akubhite dhairye ripor amaranyak / na astri na stri na cstri jayanti va //MU_4,27.36// akubhite vsanrhityena kobharahite sati ||MT_4,27.36|| dmavylakas tv ete yuddhbhysavaena ca / ahakramaym antas te grahyanti vsanm //MU_4,27.37// ahakramaym vaya yotsyma ity evarpm ||MT_4,27.37|| yadi te yantrapuru ambarea vinirmit / vsan nrayiyanti ysyanti tad ajayyatm*<@<27>@>* //MU_4,27.38// yantrapuru anusandhnarahit iti yvat ||MT_4,27.38|| @<#27 N17: ja(y)*yy*a>@ tat tvad yuktiyuddhena tn prabodhayatmar / yvad abhysavaato bhaviyanti savsan //MU_4,27.39// prabodhayata vsanyuktn kuruta ||MT_4,27.39|| tato vadhy bhaviyanti bhavatm baddhabhvan / tprotay loke na kecana napelav*<@<28>@>* //MU_4,27.40// nanu yadi kadcit tato pi vadhy na bhaviyanti tata ki kryam ity | atrha teti | tprotay tnuviddhamanasa | pelav*<@<29>@>* dn | tgrast sarve eva pelav bhavanti | ata te pi bhaviyanty eveti bhva ||MT_4,27.40|| @<#28 N17: lok[e] na kecana [na]pelav; 1, 3: loke na kecana napelav. Zu anderweitigem Gebrauch von na-Samsas vgl. auch M (I) 30,7. #29 N17: pe[lav]>@ sargntalokena brahmavkya sampayati samaviamam ida jagat samagra samupagata sthirat svavsanta / calati ca laharbharo yathbdhv ata iha saiva cikitsyatm prayt //MU_4,27.41// samaviamam sukhadukhamayam | idam anubhyamnam | samagra jagat | svavsanta ahakravsanta | sthirat samupgatam | s vsan | iha loke | calati ca sphulati ca | ka iva | laharbhara iva | yath laharbhara abdhau samudre | calati | tathety artha | ata s vsan eva | cikitsyatm cikitsyogyatm | prayt bhavatti ivam ||MT_4,27.41|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae saptavia sarga ||27|| brahmaa antardhna kathayati ity uktv bhagavn devas tatraivntardhim yayau / velvanatae abda ktvevmbutaragaka //MU_4,28.1// tatraiva tasmin sthna eva | na tv anyatra gatv | antardhim vyavadhnam ||MT_4,28.1|| surs tv karya tadvkya jagmu svm abhito diam / kamalmodam dya vanamlm ivnil //MU_4,28.2// spaam ||MT_4,28.2|| dinni katicit sveu knteu sthirakntiu / dvireph*<@<1>@>* iva padmeu mandireu viaramu //MU_4,28.3// spaam ||MT_4,28.3|| @<#1 N17: ph**>@ kacit kla samsdya svtmodayakara ubham / cakrur dundubhinirghoam pralaybhraravopamam //MU_4,28.4// spaam ||MT_4,28.4|| atha daityai saha vyomni tai ptlatalotthitai / klakepakara ghoram punar yuddham*<@<2>@>* avartata //MU_4,28.5// klakepakaram na tu ambaravadhakri | tanmaraasya varasahasrnte brahma proktatvt ity artha*<@<3>@>* | devnm iti*<@<4>@>* ea | samavartata samabhavat ||MT_4,28.5|| @<#2 N17: y[u]d #3 N17: kepaka*ram -> ity artha* #4 N17: i*ti*>@ vavur asiaraaktimudgaraugh musulagadparagracakrasagh / aanigiriilhutavk ahigarudimukhni cyudhni*<@<5>@>* //MU_4,28.6// kda yuddha samavartatety apekym ha vavur iti | vavu vnti sma | devadaityavis iti ea ||MT_4,28.6|| @<#5 N17: dhni (ca)>@ myktyudhamahmbughanapravh kipram prati pratidiam parinirjagma / paparvatamahtaavkalaka- kubdhmbupraghanaghoavat nad drk //MU_4,28.7// mykta*<@<6>@>* rkasai myay sampdita | yudhamahmbuna*<@<7>@>* yudhayuktasya mahjalasya | ghana pravha yasy | s | tath paparvata*<@<8>@>* kipram prati kipra kipram | mahtaavk lakeu kubdha sacaraala | ya ambupra*<@<9>@>* yudhayukta*<@<10>@>* ambupra | tena ghana ghoa vidyate yasy | s | td nad yudhamay nad | drk ghram | pratidia*<@<11>@>* nirjagma nirgat ||MT_4,28.7|| @<#6 N17: kta[] #7 N17: yu(dha)dha #8 N17: parv[at]a. Konstruktion unklar. #9 N17: ambu #10 N17: yu*dha* #11 N17: a (ghram)>@ kena pratidia nirjagmeti karapeky savieaam ha madhyapravhavahadulmukalaaila- prssikuntaaratomaramudgarea*<@<12>@>* / gagopammbuvalitmaramandirea sarvsu dikv aanivaraakaraena //MU_4,28.8// aaniyukta varaam aanivaraam | tena yat karaam dia prati nayanam | tena ktv nirjagmeti prvea sambandha | varea hi nadya dia vypnuvanti | aanivaraakaraena kathambhtena | madhye pravhea vahanti ulmukalaailaprssikuntaaratomaramudgari yatra | tat | tdena | puna kathambhtena | sarvsu diku*<@<13>@>* gagopama yat ambu | tena valitni amaramandiri yena | tat | tdena ||MT_4,28.8|| @<#12 N17: si[kun]ta #13 N17: k[u]>@ *<@<14>@>*pthvydidruaarramay prahra- dnagrahe gaganaramiarrikaiva / y yopamyati sursurasiddhasen mykt punar udeti rasena saiva //MU_4,28.9// y y | prahr dnagrahe pthvydivat drua yat arram | tanmay api | prahr dne grahae ca samarthpti yvat | paramrthata myrpatvt gaganasya y rami | nyam iti yvat | tadrpa arram yasy | s | td eva sat | upamyati mriyate | s sursurasiddhasen puna udeti eva | kathambht | rasena icchay | mykt myay kteti td | artht indraambarbhym ||MT_4,28.9|| @<#14 N17: (prahr dne grahae ca samarthpti yvat) pthvydi>@ ailopamyudhavighaitabhdhari*<@<15>@>* raktmbupraparipramahravni / devsurendrasuraailavirhakunta- tlvanni kakubh vadanny athsan //MU_4,28.10// devsurendr eva suraail sumerava | teu rhni | kunt eva tlvanni | yem | tni ||MT_4,28.10|| @<#15 N17: yu[dh]a; mit 1, 3.>@ udgrakuntaaraaktigadsicakr helnigrasuradnavamuktaail / kakvaatkrakacadantanakhograml jvnvitpatad athyasasihavi*<@<16>@>* //MU_4,28.11// atha yasasihavi ayomayn sihn varaam | apatat | kathambht | udgram sahapatitam | kuntaaraaktigadsicakram*<@<17>@>* yasy*<@<18>@>* | s | puna kathambht | helay nigr grast | suradnavai mukt praharaabht | ail yay | s | ke kape | kvaan gharaavaena abdyamna | ya krakaca | tadvat ye dantanakh | tem ugr ml yasy | s | tath jvnvit jvayukt ||MT_4,28.11|| @<#16 N17: sih()a #17 N17: akti<>ga #18 N17: sy[]>@ ujjvlalocanaviajvalantapodyad- digdhadaritayugntadineasen / uyamnaparidrghamahmahdhr mattbdhivad viadharvalir ullalsa //MU_4,28.12// viadharm sarpm | vali pakti | mattbdhivat mattasamudravat | ullalsa ullasati sma | kathambht | ujjvla udgatajvla | ya locanaviajvalana | tasya ya tapa | tenodyan | ya digdha | tena darit yugntadinenm kalpntasrym | sen*<@<19>@>* pakti | yay | s | uyamn uayanal*<@<20>@>* | paridrgh | mahy sambandhina mahdhr parvat | yasy*<@<21>@>* | s ||MT_4,28.12|| @<#19 N17: [s]e #20 N17: l** #21 N17: yasy[]>@ unndavajramakarotkarakarkarntar- ikbdhivcivalayair valitcalendrai / sj jagat sakalam eva susakagam vartibhir vividhahetinadpravhai //MU_4,28.13// unndni yni vajri | tny eva makar | te ya utkara | tena karkara karkarkhya abdaviea yasya | tat | tda yat antarikam | tad evbdhi samudra | tasya vcivalayai vcimaalarpai | tath valit vt | acalendr yai | te | tdai | tath vartibhi bhramayuktai | vividhahetaya eva nadpravh | tai | susakagam atyantaprasvarpam | sakalam eva jagat st ||MT_4,28.13|| ailstraastragarucalamlitocca- nggansuragaganam*<@<22>@>* antarikam / st kaa jaladhibhi kaam agniprai pra kaa dinakarai kaam andhakrai //MU_4,28.14// kaa kaam ity anena jaladhydnm myktatvam*<@<23>@>* uktam | antarikam kathambhtam | ailarpi astraastri ailstraastri | tem madhye ye garucal mikyaparvat | tai mlit dht | ucc nggan csuragagan ca*<@<24>@>* yena | tat | surgann tu skd evke sthitir iti tsm akathanam | garueti gakrasya drghbhva ra | mantrodbhvits tu ail astrarp skt prahit astrarp ||MT_4,28.14|| @<#22 N17: to<>[c]an #23 N17: m**y #24 N17: gan[] *csuragagan*>@ garuaguagukulntarika- pravistahetihutaparvataughai / jagad abhavad asahyakalpakla- jvalitasurlayabhtalntarlam //MU_4,28.15// garunm ya guagua guaguabda | tenkulam yad antarikam | tatra pravist ye hetihutaparvataugh | tai ktv | jagat | asahya ya kalpakla pralayakla | tatraiva*<@<25>@>* jvalitni surlayabhtalntari yasya | tat | tdam abhavat ||MT_4,28.15|| @<#25 N17: tr[ai]va>@ udapatan vasudhtalato sur gaganam adritad iva pakia / atibald apatan vibudh bhuvi pralayaclitaailail iva //MU_4,28.16// atibald ity asya prvrdhena sambandha ||MT_4,28.16|| arrarhonnatahetivka- vanvallagnamahgnidh / sursur prpur athmbarnta kalpnilndolitaailaobhm //MU_4,28.17// atha sursur ambarnta kamadhye | kalpnilenndolit ye ail | te obhm prpu | kathambht | arrarh y*<@<26>@>* unnatahetaya | t eva vkavanval | tasy lagn | mahgne tatsaghaotthasya mahata agne | dha yem | te | td ||MT_4,28.17|| @<#26 N17: y**>@ sursurdrndraarramuktai raktapravhair abhito bhramadbhi / babhra pram parito mbarbdhi sandhyruodyacchatagagam agam //MU_4,28.18// sursur evdrndr | te yni arri | tebhya muktai | ata evbhita bhramadbhi raktapravhai ktv | ambarbdhi kkhya samudra | sandhyru udyatya ata gag yasya | tdam agam pram samyak | babhra ||MT_4,28.18|| girivaraam ambuvaraa vividhogryudhavaraa tath / viamanivaraa ca te amam anyonyam athgnivaraam //MU_4,28.19// anayan nayamrgakovid daliteagirndrabhittaya / sasju ca sama samantata kakubagev iva pupavaraam //MU_4,28.20// atha naye astrantistre*<@<27>@>* | kovid nipu | te devsur | etni varani samantata amam anayan | etni kni | girivaraam itydi | na kevala amam anayan | ki tu kakubageu sasju ca | kim iva | pupavaraam iva | te kathambht | dalit aeagirndrm bhittaya yai | te | td | yugmam ||MT_4,28.19-20|| @<#27 N17: (samya stra) astra>@ devsur*<@<28>@>* sarasasagarasambhramrt*<@<29>@>* anyonyam agadalankulahetihast / dmendraimbadahan pthuphaphai krsjo nabhasi babhramur kipanta //MU_4,28.21// devsur nabhasi babhramu | kathambht | sarasam vrarasasahitam | yat sagaram sagrma | tatra ya sarambha udyoga | tenrt vykul | anyonyam agadalanrtham kulahetaya hast yem | te | td | dmendrayo imbadahan*<@<30>@>* manasantpakritvt cacalgnaya | tatrpi dmna dev indrasysur iti vibhga | pthuph pthusasthn | ye ph asdiph | tai krsja vikiptarudhir | tath kipanta anyonyam kepa kurvanta*<@<31>@>* ||MT_4,28.21|| @<#28 N17: dev su #29 Gem M: sarasa-sagara-sarambha-rt (unmetrisch). #30 N17:[]imba #31 N17: vant[a]>@ chinnai irakarabhujorubharair*<@<32>@>* bhramadbhir kakoaalabhair aivais tadnm / sj jagajjaharam abhravarair ivograir bhskara*<@<33>@>* sthagitadiktaaailajlam //MU_4,28.22// chinnai | ata eva bhramadbhi | ata eva ca ke alabhai alabharpai | aivai amagalakribhi | irakarabhujorubharai | jagajjaharam bhskaram srya tvat | sthagitni diktani ailajlni ca yasya | tat | tdam st | tai kair iva | abhravarair iva uttamameghair iva ||MT_4,28.22|| @<#32 N17: bharai<>[r] #33 N17: bh[s]kara>@ mattnala kubdhajalnilrka*<@<34>@>* daladvana rasursuraugham / brahmam khaitakuyakoam aklakalpntakarlam st //MU_4,28.23// samantt | khait kuyako yasya | tat | tdam ||MT_4,28.23|| @<#34 N17: n[i]l; mit 1, 3.>@ bhrntam bham bhramitadiktaam adrikair tmapramaghanahetihatai raadbhi / kjadbhir rtibhir ivgraguhaughavtai krandadbhir patitasiharavair adabhrai //MU_4,28.24// adrikai kartbhi | bham bhrntam bhramayuktai jtam | katham bhrntam | bhramitni bhramayuktni ktni | diktani yatra | tat | adrikai kathambhtai | tmapram adrikapram | y ghanahetaya | tbhi hat | tai | ata eva raadbhi | puna kathambhtai | guhaughgr vt agraguhaughavt | tai | tadvyjeneti yvat | rtibhir iva kjadbhi | rty yukto hi kjati | puna kathambhtai | patit ye sih | te ye rav | tai | tadvyjeneti yvat | krandadbhi ravai kathambhtai | adabhrai utkaai ||MT_4,28.24|| mynadjaladhiyodhaghangnidhair vkai sursuraavair acalai ilaughai / bhrnta irastraaraaktigadstravarair vtvakravanaparavad ambarnta //MU_4,28.25// ambarnta kamadhyam | vtenvakram*<@<35>@>* valitam | yat vanaparam | tadvat | bhrntam bhramayuktam st | kai bhrntam st | na hi ambaramadhyasya bhramo yukta ity apekym ha mynadtydi | ambarnta crim mynadydnm eva bhrama ambarnta bhramatvenropita ||MT_4,28.25|| @<#35 N17: t(e)[e]n>@ adrndrapakaparimagamgamaika- durvrahastataladruatanair drk*<@<36>@>* / st patadbhaaarragirndraghta- vibhraadevapuraprajalravaugha //MU_4,28.26// adrndrapakaparim ca te gamgamaikadurvr ca | td ye hast | te yni talni | tai yni tanni | tai ktv | drk ghram | patanta ye bhaaarry eva girndr | te ye ght | tai bhrani yni devapuri | tai prajala csau aravaugha samudrasaptakam | sa | st jta ity artha ||MT_4,28.26|| @<#36 N17: <>[dr]k>@ ghanaghughumapritntarik katajklitabhdharntarl / rudhirahradavttivartin v bhuvanbhogaguh tadkulbht //MU_4,28.27// bhuvanbhoga bhuvanavistra | sa eva guh | tad tasmin samaye | kul abht | kathambht*<@<37>@>* | ghana ya ghughuma yuddhakolhala | tenpritam antarikam yasy | s | td | katajai rudhirai | samantt | klitni bhdharntarlni yasy | s | rudhirahradarp y vtti sthnam | tatra vartata iti td | sthitau sthitimattivat prayoga | guh ca maakaghughumapritntarik viklitabhdharntarl hradavartin ca bhavati ||MT_4,28.27|| @<#37 N17: bht[]>@ sargntalokena asya raasya sasrasmya kathayati anantadikprasaravikrakri kayodayonmukhasukhadukhadyin / raakriysurasurasaghasaka tadbhavat khalu sadha saste //MU_4,28.28// khalu nicaye | s raakriy iha samstisad*<@<38>@>* abhavat | kathambht | anantadiku ya prasara | tena vikram hiskhya vikram | karotti td | kayodayonmukhe ye sukhadukhe | te dadtti td | asurasurasaghena saka sambdh | sastir api prasarea bandhkhya vikra karoti | sukhadukhadyin*<@<39>@>* nnpadrthasaka*<@<40>@>* ca bhavati | iti ivam ||MT_4,28.28|| @<#38 N17: st<>[i]sa #39 N17: du[kha]d #40 N17: sa[k]a>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae avia sarga ||28|| yuddham upasaharati evamprykulrambhair asurair asuhribhi / mahshasasarabdhair rabdhamaraai raai //MU_4,29.1// myaytha vivdena sandhin vigrahea ca / palyanena dhairyea cchadmanopyanena ca //MU_4,29.2// krpayenstrayuddhena*<@<1>@>* svntardhnai ca bhria / kta sa samaro*<@<2>@>* devais triad vari paca ca //MU_4,29.3// devai triat paca ca vari pacatriadvari | asurai saha | sa samara kta | kena kena prakrea kta ity apekym myayetydi*<@<3>@>* | upyanena sampagamanena*<@<4>@>* | krpayena dnatay | svntardhnai myodbhvitai nijagopanai | asurai kathambhtai | evamprya bhulyenaitda | samrambha yem | tai | asuhribhi jvahribhi | mahshase sarabdh sarambhayukt | tai | puna kathambhtai | raai ktv rabdham maraam yai | te | tdai | tilakam ||MT_4,29.1-3|| @<#1 N17: str[a]yu; mit 1,3. #2 N17: [s]am #3 N17: m[y]a #4 sampagamanena = i.m. glossiert 1.>@ vari divasn msn daau paca sapta ca / vari petur vkgnihetyambvaanibhbhtm //MU_4,29.4// vkgnihetyambvaanibhbhtm vari vaya | petu | kiyanta klam | daa vari | aau msn | paca sapta ca dvdaeti yvat | divasn | artht anyasmin kle sandhydir evbht iti jeyam ||MT_4,29.4|| etvat tu klena dhbhysd*<@<5>@>* ahakte / dmdayo ham ity sth jaghur grastacetasa //MU_4,29.5// ahakte vaya yotsyma ity evarpasyhakrasya | grastam ahakragrastam | ceta yem | te | td ||MT_4,29.5|| @<#5 N17: h[]bhysd>@ naikaytiayd yadvad darpaam bimbavad bhavet / abhystiayt tadvat te py ahakrit gat //MU_4,29.6// naikaytiayt snnidhyodrekt | bimbavat pratibimbayuktam ||MT_4,29.6|| yadvad dratara vastu ndare pratibimbate / padrthavsan tadvad anabhysn na jyate //MU_4,29.7// drataram bahudrt | padrtheu yuddhdibhveu | vsan mayeda ktam ity evarpa saskra ||MT_4,29.7|| yad dmdayo jt jthakravsan / tad me*<@<6>@>* jvitam me*<@<7>@>* rtha iti dainyam upgaman //MU_4,29.8// yad dmdaya dmavylaka | jt utpann | ahakravsan yem | te | td*<@<8>@>* | jt sampann | tad me jvitam me artha iti evarpam | dainyam dnatm | upgaman upgat | ahakrbhve hi bhittirahitam mamatrpa dainya na syt eva | tatsatty tu prptdhratvena tad durnivram eveti bhva ||MT_4,29.8|| @<#6 N17: m(o)*e* #7 N17 m[e] #8 N17: []>@ bhayavsanay grast mohavsanay hat / panibaddhs te tata kpaat gat //MU_4,29.9// tata dainyopgamannantaram | te dmdaya | bhayasya dehanaakdyutpanny bhte | y vsan saskra | tay grast vakt | tath mohasya antmani arrdau tmatvabhvanrpasyjnasya | y vsan | tay hat bdhit | pai svtmatvbhimnaviayktaarrdyartha dhandiviayai pai | nibaddh svdhinkt | kpaatm dainyasya par khm*<@<9>@>* | gat ||MT_4,29.9|| @<#9 N17: k[h]m>@ nanu tata ki te sampannam ity | atrha mudhaiva hy*<@<10>@>* anahakrair mamatvam upakalpitam / rajjvm bhujagatvam*<@<11>@>* iva dmavylakaais tata //MU_4,29.10// hi nicaye | anahakrai ahakrarahitai | dmavylakaai | tata ahakravaena dainyagamannantaram | mamatvam mamat | mudh eva vyartham eva | upakalpitam kalpanay dhktam | kim iva | rajjvm bhujagatvam iva | atyantam mithybhtam ity artha ||MT_4,29.10|| @<#10 N17: (na) hy #11 N17: jjv< tu>[m bhu]ja>@ mamatvam eva kathayati pdamastaka dehalateyam bhavatu sthir / mameti tkpa dnat te samyayu //MU_4,29.11// spaam ||MT_4,29.11|| sthirbhavatu me deha sukhystu dhanam mama / iti baddhadhiy te dhairyam antardhim yayau //MU_4,29.12// spaam ||MT_4,29.12|| avsanatvd vapum ansthatvt suradvim / ybht prahraparat mrjitaivu sbhavat //MU_4,29.13// suradvim dmavylakanm | avsanatvt vsanrhityt | tath vapum ansthatvt arrsthrahitatvt*<@<12>@>* | y prahraparat abht prvam st | s u mrjit*<@<13>@>* na | abhavat | ahakraprabhvena dehandibhayotpdt ity artha ||MT_4,29.13|| @<#12 N17: arr**sth #13 N17: m**rji>@ katha sthir jagaty asmin bhavema iti*<@<14>@>* cintay / vedhit dnat jagmu padm iva nirambhasa //MU_4,29.14// vedhit vypt ||MT_4,29.14|| @<#14 1: bhavemeti ca; 3: bhavma iti>@ te tv arthnnapneu svhaktimat rati / babhva bhavabhvasth bha bhavabhgin //MU_4,29.15// sv ahaktir dehaviaya ahakra vidyate yem | te | td | te rati sakti | rga iti yvat | bhavabhvasth sasrikapadrthaviay | bhavabhgin sasraprad ||MT_4,29.15|| atha tasmin rae bhty spekatvam upyayu / mattebhagaasarabdh vane hariak iva //MU_4,29.16// spekatvam m mariyma ity evarppeksahitatvam | bhty maraabhayena | hariak kathambht | mattebhnm ya gaa | tena sarabdh kobhayukt kt ||MT_4,29.16|| spekatvam eva spaayati mariymo mariyma iti cinthatay / mandam manda kila*<@<15>@>* bhremu kupitairvae rae //MU_4,29.17// bhremu bhramanti sma ||MT_4,29.17|| @<#15 N17: kila>@ arraikrthin tem bhtnm marad iti / alpasattvatay mrdhni ktam patpradam padam //MU_4,29.18// arram ekam kevalam | arthayante iti tdnm | tath marad bhtnm | tem mrdhni | iti prvoktaprakrea | alpasattvatay kartry | pada ktam | alpasattvs te jt*<@<16>@>* iti bhva | pada kathambhtam | patpradam vipatpradam*<@<17>@>* ity artha ||MT_4,29.18|| @<#16 N17: j[t] #17 N17: patp[r]adam vipatp[r]adam>@ atha pramlnasattvs te hantum agragatam bhaam / na ekur indhanak havir dagdhum ivgnaya //MU_4,29.19// pramlnasattv naadhairy | na eku na samarth jt | kam indhana yem | te indhanak ||MT_4,29.19|| vibudhnm praharat sudamyatm*<@<18>@>* upgat / katavikatasarvgs tasthu smnyavad bha //MU_4,29.20// vibudhnm devnm | sudamyatm sunigrhyatm ||MT_4,29.20|| @<#18 sudamyatm = ra-gaa! 1: sudasyutva, korr. i.m.: sudasyutm; 3: sudamyatva>@ bahuntra kim uktena marad bhtacetasa / daity deveu valgatsu dudruvu*<@<19>@>* samarjirt //MU_4,29.21// spaam ||MT_4,29.21|| @<#19 N17: dudru>@ teu dravatsu sarveu sarvato dnavdriu / dmavylakakhyeu vikhytev asurlaye //MU_4,29.22// taddaityasainyam apatat khd vidrutam itas tata / kalpntapavandhta trjlam ivbhita //MU_4,29.23// spaam ||MT_4,29.22-23|| kutrpatad ity apekym ha amarcalakujeu ikhar ilsu ca / taeu vrirnm payodapaaleu ca //MU_4,29.24// spaam ||MT_4,29.24|| sgarvartagarteu vabhrev atha saritsu ca / jagaleu diganteu jvalatsu vipineu ca //MU_4,29.25// spaam ||MT_4,29.25|| tadraotsannakoeu*<@<20>@>* grmeu nagareu ca / aavgrayaksu marudyaddavgniu //MU_4,29.26// tem asurm | raena utsanna vira | koa madhya yem | teu ||MT_4,29.26|| @<#20 N17: ra*o*tsa>@ loklokcalnteu parvateu hradeu ca / andhradramiakmrapraskapureu*<@<21>@>* ca //MU_4,29.27// spaam ||MT_4,29.27|| @<#21 N17: <>[dr]amia>@ nnmbhodhitaragsu gagjalaghasu ca / dvpntareu dreu jambuaalatsu ca //MU_4,29.28// dreu dravartiu ||MT_4,29.28|| sarvata parvatkr patits te surlaya*<@<22>@>* / visphoitgacara vibhinnakarabhava //MU_4,29.29// spaam ||MT_4,29.29|| @<#22 N17: sur(l)*r*ay()a; 1: surlaya; 3: surraya>@ khlagnntratantrk muktaraktavahaccha / vyastgakhuramrdhno nikrntakupiteka //MU_4,29.30// nikrnte bhmau patite | kupite kae yem | te ||MT_4,29.30|| svyudh valanvegacchinnakakaahetaya / drptaviparyastapatannnvidhuk //MU_4,29.31// drt ya pta | tena viparyastni viparysa gatni | ata eva patanti aukni yem | te | td ||MT_4,29.31|| kahalagnairastrakhaatkrograbhtaya / ilitaikhprotadehabhgvalambina //MU_4,29.32// kahalagnni yni irastrni*<@<23>@>* | te ya khaatkra abdaviea | tata ugr bhti*<@<24>@>* yem | te | td ||MT_4,29.32|| @<#23 N17: *ni* #24 N17: ti[]>@ almalyagradhptaprotakakaaakava / suilphalaksphlaatadhramastak //MU_4,29.33// almalyagreu vkaviegreu | ya dha | samantt | pta | tena prota kakaaakava kavacaklak yem | te | td ||MT_4,29.33|| sargntalokena sampti karoti sarva eva sakalsu saastr ptamtrasamanantaram eva / diku nam agamann asurendr psavo mbudhigat payasva //MU_4,29.34// spaam ||MT_4,29.34|| iti rbhskarakahaviracity rmokopyaky sthitiprakaraa ekonatria*<@<25>@>* sarga ||29|| @<#25 N17: rae --- [ekonatria]>@ o | tad dmdaya kd sampann ity | atrha iti tueu deveu dnaveu hateu ca / dmavylaka dn babhvur bhayavihval //MU_4,30.1// spaam ||MT_4,30.1|| nanu ambara ki ktavn*<@<1>@>* ity | atrha jajvla kupita kop kalpntgnir iva jvalan / ambara amitnko*<@<2>@>* dmavylakan prati //MU_4,30.2// dmdn prati ambara kupito bhd iti pirtha ||MT_4,30.2|| @<#1 N17: vn #2 N17: n[ko]>@ ambarasya bhayd gatv ptlam atha saptamam / dmavylakas tasthus tyaktv dnavamaalam //MU_4,30.3// spaam ||MT_4,30.3|| yamasya kikars tatra vetlatrsanakam / kukuh nma tihanti narakravaplak //MU_4,30.4// spaam ||MT_4,30.4|| tai srdha ntavantas te tatra dmdayo vadhim / daavarasahasrntm ttnantakuvsan //MU_4,30.5// tai kukuhai | srdham | daavarasahasrntm daavarasahasrasakhyparyantm | avadhim klvadhim | te dmdaya ntavanta nayanti sma | te kathambht | tt dhrit | kuvsan dhandiviay nindit saskr | yai | td ||MT_4,30.5|| iyam me vanit ramy mameyam prabhuteti ca / kukuhasnehabaddhn klas te vyavartata //MU_4,30.6// vyavartata pariato bht ||MT_4,30.6|| dharmarjo tha ta dea kadcit samupyayau / mahnarakakry vicrrtha yadcchay //MU_4,30.7// spaam ||MT_4,30.7|| aparijtam ena te dharmarja trayo sur / na praemur vinya smnyam iva kikaram //MU_4,30.8// aparijtam iti vieaadvrea hetu ||MT_4,30.8|| atha vaivasvatenaite jvalitavabhrabhmiu / vihitabhrparispandam deena niveit //MU_4,30.9// spaam ||MT_4,30.9|| tatra te karukrand sasuhddrabndhav / dagdh saparaviap vk iva davnalai //MU_4,30.10// spaam ||MT_4,30.10|| svay vsanay jts tayaiva krray*<@<3>@>* puna / vadhakarmakarkr kairt rjakikar //MU_4,30.11// vadhakarma kurvantti vadhakarmakar | tadvat kra yem | te | td | atyantahisak ity artha ||MT_4,30.11|| @<#3 N17: k[r]ray>@ tajjanmtha parityajya jt suhmeu vyas / tadante gdhrat*<@<4>@>* yts tato pi bakat gat //MU_4,30.12// tajjanma rjakikarajanma | suhmeu janapadavieeu*<@<5>@>* ||MT_4,30.12|| @<#4 N17: gdhra #5 N17: e[e]u>@ avaratva trigarteu meatvam barbareu ca / magadhev atha katva cakrus te vaktrabuddhaya //MU_4,30.13// vaktrabuddhaya iti vieaadvrea hetu ||MT_4,30.13|| anubhyetarm atra citr yoniparamparm / adya matsy sthit rma kamrrayapalvale*<@<6>@>* //MU_4,30.14// atra prvokteu deeu | itarm yoni avaratvdibhinnm ||MT_4,30.14|| @<#6 N17: palva>@ kathambht te tatra sthit ity | atrha dvgnikvathitlplpapakakalknupyina*<@<7>@>* / na mriyante na jvanti jarajjamblajarjar //MU_4,30.15// kalkam malam ||MT_4,30.15|| @<#7 N17: kva

[th]itlplpapakakalknu[p]yina mit 1,3>@ saghya*<@<8>@>* prvoktayoniklea kathayati vicitrayonisarambham anubhya puna puna / bhtv bhtv punar nas tarag jaladhv iva //MU_4,30.16// proktanyyeneti bhva ||MT_4,30.16|| @<#8 N17: *g*hya>@ sargntalokena dmdivttnta tvat sthpayati bhavajaladhigats te vsanvtanunns tam iva ciram h deharpais taragai / upaamam anuyt rma ndypy anantam parikalaya mahattva drua vsany //MU_4,30.17// h rit | upaamam vsanrhityam | phalita kathayati anantam iti | ata iti ea | he rma | yata dmdibhi vsanvaata evavidh ytan prpt ata tva vsany ahamametirpy vsany | anantam antarahitam | druam kahinam | mahattvam parikalaya nicinu | iti ivam ||MT_4,30.17|| iti rbhskarakahaviracity rmokopyaky sthitiprakarae tria sarga ||30|| o | prvoktam anusmrayati ata prabodhya tava vacmi rma mahmate / dmavylakaanyyo m te stv iti na llay //MU_4,31.1// prabodhya vsanvaya tyjyety evarpya*<@<1>@>* prakabodhya | na llayeti | llay parihsena | parihsrtham iti yvat | na | vacmi | avacakatvd iti bhva ||MT_4,31.1|| @<#1 N17: tyjy[ety] eva>@ dmdivttntvaambhena nnvidham upadeam prastauti aviveknusandhnc*<@<2>@>* cittam padam dm / anantataradukhya parighti helay //MU_4,31.2// avivekasya antmani dehdv tmbhimnarpasyvicrasya | anusandhnt sphurat | cittam kart | dm dmdyanubhtpatsadm*<@<3>@>* | padam karmabhtm | anantataradukhya anantataradukhrtham | helay prayatna vin | parighti anubhavati | ato viveka eva tyjya iti bhva ||MT_4,31.2|| @<#2 N17: n<>[c] #3 N17: [m]>@ vsantygam prati uttejanya dmdibhir anubht vipada kathayati kva kilmaravidhvasiambarnkanthat / kva tpataptajamblajalajarjaramnat //MU_4,31.3// uttarrdhe kamrev iti ea ||MT_4,31.3|| kva dhairyam amarnkavidrvaakaram mahat / kva kirtamahplakudrakikararpat //MU_4,31.4// spaam ||MT_4,31.4|| kva nma nirahakracitsattvodradhrat*<@<4>@>* / kva mithyvsanved ahakrakukalpan //MU_4,31.5// nirahakram deho ham iti sthlhakrarahitam | yat cit cidrpam | sattvam sattvkhyam mana | tena y udradhrat maradibhayarhityena udrabhva dhrabhva ca | s kva nma bhavati | mithybht y vsan saskra | tasy vet veena utpann | ahakrakukalpan deho ham ity evarphakrarp nindit kalpan | kva bhavati | anayor antara svayam eva payeti bhva ||MT_4,31.5|| @<#4 N17: kra<> cit>@ khpratnagahan sasraviamajar / ahakrkurd eva samudetyam tat //MU_4,31.6// iyam purasphurant | tat vistr | khpratnai nnpadrtharpai khsamhai | gahan durgam | sasra eva viamajar vialat kartr | ahakra evkura bjam | tasmt udeti prdurbhavati | ahakrbhve kasya kirpa sasra syt | suuptau hi ahakravilaye sarve sasra nnubhavantti bhva ||MT_4,31.6|| phalita kathayati ahakram ato rma mrjaynta prayatnata / aha na kacid eveti mrjayitv sukh bhava //MU_4,31.7// he rma | yasmt ahakra evpad asti ata tvam ahakram deho ham itydirpa sthlam ahakram | anta manasi | prayatnata samyagjnkhyaprayatnena | mrjaya utpusaya | tata kim mama setsyatty | atrha aham iti | aham sthladehdirpa aham | naiva kacit asmi | uddhacinmtratattvasyaiva sattbhktvayogt*<@<5>@>* | iti evam | artht ahakram*<@<6>@>* mrjayitv tvam sukh dehdinairapekyaktamahsukhayukta*<@<7>@>* | bhava | dehdyapekvad*<@<8>@>* eva hi purua dukh bhavati | nanu deha tvat dehpek kva gacchatti cen | na gacchati | ki tu tadviayhambhvahnatay tadbhvbhvacint na vykulkurvanti | tadytrmtranimitta ktasya pravhgatasya prayatnasya tu na td dukhakritstty alam ||MT_4,31.7|| @<#5 N17: bh[k]tva #6 N17: u*ddha -> ahak*ram #7 N17: su*kha*yu #8 N17: dehdy(i)ape>@ nanv ahakrea ko doa utpdyate yena puruo dukh bhavatty | atrha ahakrmbudacchannam paramrthendumaalam / rasyanamaya tam adyatvam upgatam //MU_4,31.8// paramrtha paramopdeyabhta paramtm | sa evhldakritvt indu | tasya maalam sarvavypaka svarpam | ahakra eva deho ham ity evarpa ahakra eva | ambuda megha | tena channam vta sat | adyatvam ahamparmaraviayatvyogyatm | upgatam | dehbhimnvio hi purua paramrthata svarpabhtam api cinmtratattva nhantay parmati | tat kathambhtam | rasyanamayam mahnairapekydhratvenmtasvarpam | ata eva tam apeksvarpasantparahitam | ata ca sukhasvarpaparamtmcchdakatvena yuktam evhakrasya santpakridootpdakatvam iti bhva ||MT_4,31.8|| ahakraprabhvenaiva tvam prdurbhto sty abhipryeha ahakrapictt dmavylakas traya / gat sattm asanto pi mymhtmyadnav //MU_4,31.9// myy ambarmbaraprayukty myy | mhtmyena prabhvena | dnav dnavarpat yt | ata evsanta*<@<9>@>* api traya damavylaka | ahakra eva pica*<@<10>@>* | tentt ght santa | sattm vaya dmdaya ity evarp sattm | gat | eva tvam api mymhtmyena manuyarpat yta | ata evsan api svhakravad eva svasattm anubhavasti bhva ||MT_4,31.9|| @<#9 N17: sa[n]ta #10 N17: c<>[a]>@ nanu te dmdaya kamreu kasmin palvale santty | atrha kamreu mahpadmasarastrapalvale*<@<11>@>* / adya matsy sthit rma evlalavallas //MU_4,31.10// spaam ||MT_4,31.10|| @<#11 N17: palva; zu Mahpadmasaras ("ancient name of Volur lake") vgl. RT IV 593 (nebst Anm.) sowie Stein 1900, vol. 2: 423f. Vgl. (IV) 32,5ab.>@ atra rrma pcchati nsato vidyate bhvo nbhvo vidyate sata*<@<12>@>* / te hy asanta katha santa sampann iti me vada //MU_4,31.11// hi yasmt | asata sattkarttvam abhajata | bhva satt | nsti | aigdv adarant | sata sattkarttm bhajata | abhva asatt | nsti | pakanikipte bje adarant | ata asanta ambaramyodbhvitatvena sattkarttvam abhajanto pi | te dmdaya | santa sattyukt | katha sampann | iti evam | me vada kathayety artha*<@<13>@>* ||MT_4,31.11|| @<#12 BhG II 16ab #13 N17 :(e)ar>@ rvasiha uttara kathayati evam etan mahbho nsad bhavati hi kvacit / kadcit kicid apy etad bhad bhavati v tanu //MU_4,31.12// etat tvayokta vastu | evam bhavati | hi yasmt | asat vastu | kvacit kutrpi dee kle v | sat na bhavati satt na bhajati | artht sad asad veti jeyam | nanu tarhi katham indriygocaratvensatm paramnm indriyalabhyatvena satsvarpasya ghaasya bhva dyate sata ghaasya klavaata asatsvarpaparamut cety | atrha kadcid iti | kicit api paramrthata anirvacanyasanmtrarpatvenvasthitam api | etat pratyakenumnena ca purasphurat sattvsattvbhy jta ghaaparamvdirpa vastu | bhat bhavati tanu v bhavati | tath ca ntra sato sattvam asato v sattvam iti bhva ||MT_4,31.12|| tath ca dmdiu ko nyya ity | atrha kim asat sat sthitam brhi ki tat sad*<@<14>@>* vpy asat sthitam / nidaranennenaiva kariye tvadvibodhanam //MU_4,31.13// tvam prathamam brhi | kim bravmty apekym ha kim itti | kim vastu | sad api bhavat | asat sthitam asadrpa sampannam | ki vsat api bhavat | sat sthitam sadrpa sampannam | nanu matkathanena ki setsyatty | atrha nidaraneneti | tata aham anena nidaranena tvaduktena dntena | tvadvibodhana kariye | anyath tva na royasti bhva ||MT_4,31.13|| @<#14 N17: sat[d]>@ rrma kathayati santa eva sthit santo brahman vayam am kila / dmdayas tv asanto pi vacmi santa sthit iti //MU_4,31.14// kila nicaye | he brahman | am pratyaka sphuranta | vayam | santa eva santa sthit bhavma | na hi asmkam asattva kenpi prakrea yuktam parasparam lpdyarthakriysambhavt | tu pakntare | dmdaya asanta api ambaramyodbhvitatvensanto*<@<15>@>* pi santa | santa sthit bhavanti | aham iti evam | vacmi bravmi ||MT_4,31.14|| @<#15 N17: vitatve>@ rvasiha anena nidaranena rrmasya bodhana karoti yath dmdayo rma sthit mymay iha / asaty eva satybh mgatmbupravat //MU_4,31.15// tathaiveme vayam api sasursuradnav / asaty eva valgmo yma yma eva ca //MU_4,31.16// mymay mysvarp | iha asmin sasre | dntam uktv drntika kathayati tathaiveme vayam iti | ime parasparam lpa kurvanta | yma yma iti sarvs kriym upalakaam | sarva kurma ity artha ||MT_4,31.15-16|| nanu vaya katha dmdivad asadrp ity | atrha alkam eva tvadbhvo madbhvo lkam eva ca / anubhto py asadrpa svapne svamaraa yath //MU_4,31.17// tvadbhva rmeti nmna tava satt | alkam eva asatyam eva bhavati | madbhva vasiheti nmadheyasya mama satt ca | alkam eva bhavati | kathambhta tvanmadbhva | anubhta api asmin samaye anubhyamno pi | asadrpa | atra vivsotpdaka dnta kathayati svapna iti | ayam bhva | yath purua svapne svamaraam asatyam eva payati | anyath svapnadraur abhvena ka svamaraam payet | tath tvadbhvamadbhvv api vm payva | anyath tvayi tvattym eva mayi mattym*<@<16>@>* eva nihity tvam mm prati tvam iti na paye | svam praty aham iti tvayi tvattvasya mayi mattvasya nihitatvt iti | anubhta iti vartamne nihprayoga ||MT_4,31.17|| @<#16 N17: [m]at>@ etad eva dntntarea*<@<17>@>* kathayati mto bandhur yath svapne py anubhto py asanmaya / mto yam iti ca japtir bhaved evam ida jagat //MU_4,31.18// yath mta bandhu svapne anubhta api asanmaya asatya eva | bhavati | ca hetvarthe | ca yata | mto yam iti japti jgratklna bodha yata asti | evam anena prakrea | anubhtam api jagat asad bhavati | jnin nstty atadviayo bodho bhavati | ajn tu suuptiklna | anyath nsd iti jgratklnaparmarsambhavd iti*<@<18>@>* bhva ||MT_4,31.18|| @<#17 N17: n*t*nta #18 N17: i*ti*>@ nanu tarhi sarve katha na*<@<19>@>* maduktnuguyenaiva bodho stty | atrha e hi mhaviay noktir eva virjate / abhysena vinodeti nnubhter apahnava //MU_4,31.19// hi nicaye | mhaviay eva | na tu tajjaviay | e ukti taveti ea | tava na virjate na obhate | tajjatvd*<@<20>@>* iti bhva | nanu tarhi tvanmadbhvnubhte ki karomty*<@<21>@>* | atrha abhyseneti | abhysena viruddhnubhavbhysena | vin | anubhte prvasy anubhte | apahnava nodeti | ata tvam api tvadbhvasadbhvsatyatnubhavam eva kuru yena tvadbhvasadbhvnubhti na syd iti*<@<22>@>* bhva ||MT_4,31.19|| @<#19 N17: *na* #20 N17: j<>[a] #21 N17: ro*m*ty #22 N17: sy*d i*ti>@ nanv abhysena vin katham anubhter apahnava na sampadyate ity | atrha nicayo*<@<23>@>* nta prarho ya sa yatnbhyasana vin / nam yti loke smin na kadcana kasyacit //MU_4,31.20// nicaya anubhava | antar manasi | prarha dhbhta | svabhva evyam iti bhva ||MT_4,31.20|| @<#23 N17: nic[a]>@ nanu tarhi karukrnt*<@<24>@>* tajj sarve katha naitad evopadiantty*<@<25>@>* | atrha ida jagad asad brahma satyam ity eva vakti ya / tam unmattam ivonmatt*<@<26>@>* vimh vihasanty alam //MU_4,31.21// idam pura sphurat | jagat asat bhavati | brahma bhyntakaraviaya*<@<27>@>* saccinmtrarpam brahmkhya vastu | sat bhavati | iti evam | ya vakti kathayati | tam tajjam | unmatt svrthparijnena unmattarp | vimh aj | unmattam iva vihasanti | tadupadearavaasya tu k kathety | ato sau na vaktti bhva ||MT_4,31.21|| @<#24 N17: nt** #25 N17: dia #26 N17: ma[t]t #27 N17: ya<>[]>@ nanu kimartha te ta hasantty | atrha akbakbayor aikya*<@<28>@>* kva kilehjatajjayo / ndhyaprakayor bodhe syc chytapayor iva //MU_4,31.22// akbakbayo svtmnandkhyamadhupnena tadapnena ca sasram prati vismaravismaraalayo | tajjjayor bodhe anubhave | aikyam parasparasammatirpam aikyam | kva syt | na syd ity artha | na hi kbkbayor iha bodhe sammati dyata iti bhva | ata ete hasantty aya | tayo kayor iva | chytapayor iva | yath ndhyaprakarpayo chytapayo bodhe*<@<29>@>* padrthaprakaankhye bodhe*<@<30>@>* | aikya nsti | tathety artha ||MT_4,31.22|| @<#28 N17: [ai]k #29 N17: b*o*dhe #30 N17: bodhe>@ nanu kimartha tayo bodhe aikya nstty | atrha yatnenpy anubhte rthe satye kartum apahnavam / tajjo ja ca na aknoti ava kramaa yath //MU_4,31.23// anubhte | ata eva satye satyatay jte | arthe cinmtrkhye jagadkhye ca vastuni | tajja aja ca yatnenpi apahnava kartu na aknoti | purasphurattvt | na hi pura sphurat vastu kacid apahnotu aknoti | ata eva tayo bodhe aikya nstti bhva | ka yath na aknoti | avo*<@<31>@>* yath | yath ava kramaam padrthkramaam | na aknoti | tathety artha ||MT_4,31.23|| @<#31 N17: (e)avo>@ nanu tarhi ajo py etad eva kathayatv ity | atrha brahma sarva jagad iti vaktu tajjasya yujyate / yato vidynanubhave sa tad evnubhtavn //MU_4,31.24// sarva jagad brahma bhavati | iti evam | vaktum tajjasya cinmtrkhyabrahmasvarpajasya*<@<32>@>* | yujyate | yata sa eva tajja eva | tat brahma | anubhtavn davn | kasmin sati | avidyy ananubhave jagatpadrtharpai bhvbhvai upalakity avidyy adarane sati ||MT_4,31.24|| @<#32 N17: pa*ja*sya>@ punar api etad eva kathayati prabuddhaviaye hy e rma vk pravirjate / buddhasysmti rpea kila nsty eva kicana //MU_4,31.25// he rma | e vk sarvam brahmeti vk | prabuddhkhyo ya viaya yogyo dea | tatra pravirjate | artht abuddhaviaye na rjate iti jeyam | nanu katha tatraiva rjate ity | atrha buddhasyeti | yata iti ea | yata buddhasya kicana kicid api arrdikam | asmti rpea nsti asmti jnaviaya nsti | ayam bhva | aja deho ham iti nicita tadupayogni vastny api satynti jnti | anyath tadartha rtrindinam prayatnaparatvyogt | jas tu dehbhimnbhvt tadupayogiu satyat na jnti | anyath tadviayy upeky ayogt | iti tajjasyaiva sarvam brahmeti vaktu yukta njasyeti*<@<33>@>* ||MT_4,31.25|| @<#33 N17: sy[e]ti>@ nanu tajjasysy anubhte kadcid apahnavo sti na vety | atrha brahmaivedam para ntam ity evnubhavan sudh / apahnava svnubhte kartu tasya na yujyate //MU_4,31.26// sudh ja | idam jagat | ntam param brahmaiva bhavati | ity eva evam eva | anubhavan bhavati | ata tasya jasya | asy svnubhte apahnava kartu na yujyate yukto na bhavati ||MT_4,31.26|| nanu tarhi tva katha rvasiha iti nmayogyo sty | atrha parasmd vyatirekea nham tmani kicana / hemanvormikditva na mayy asti vasihat*<@<34>@>* //MU_4,31.27// aham vasihkhya aham | tmani svasmin | parasmt uttrt cinmtrt | vyatirekea nsmi | tva tu yat payasi tat payeti bhva | ato mayi vasihat*<@<35>@>* vasiheti nmayogyat | nsti | kim iva | rmikditvam iva | yath rmikditva hemani nsti | tathety artha | ato ham api vasiho nsmti bhva ||MT_4,31.27|| @<#34 N17: va[s]iha #35 N17: va[s]iha>@ nanu yadi tva svtmando si tarhi mha kdo stty | atrha bhtatvavyatirekea mho ntmani kicana / rmydibuddhau hemeva nje sti paramrthat //MU_4,31.28// mha cinmtrasvarpaparamtmajnahna | tmani | bhtatvavyatirekea*<@<36>@>* dehabhvd te | kicana kicid api | nsti | tajjas tu ta yadrpam payati tadrpam payatv iti bhva | yata aje paramrthat paramrthabhtacinmtrabhva | nsti | sa hi sva cinmtrarpa na payati | kim iva | hemeva | yath rmydibuddhau rmikdibuddhau sati | hema nsti | tathety artha ||MT_4,31.28|| @<#36 N17: tatva>@ saghya kathayati mithyhantmayo mha satyaiktmamaya sudh / yujyate na kvacin nma svabhvpahnavo nayo //MU_4,31.29// mha aja | mithybht y ahant dehaviaya ahakra | tanmaya bhavati | sudh tajja | satya satyabhta | ya ektm sarvavypaka paramtm | tanmaya bhavati | nma nicaye | anayo mhasudhiyo | svabhvasya mithyhakrkhyasya paramrthkhyasya ca svarpasya | apahnava apalpa | kvacit na yujyate | na hi pura sphurat svasvarpa kacid apahnotu aknoti ||MT_4,31.29|| etad eva sadntam ha yo yanmayas tasya tasmin yujyate pahnava katham / puruasya ghao smti vkyam unmattataiva*<@<37>@>* hi //MU_4,31.30// ya purua | yanmaya nicayadvrea yatsvarpa syt | tasya puruasya | tasmin svarpe | apahnava katham syt | hi yasmt | puruasya ghao*<@<38>@>* smti vkyam unmattat eva bhavati | ata brahmtmatve nicitasya jasya sthladehtmatve nicitasyjasya ca svnubhter apahnava na yukta iti bhva ||MT_4,31.30|| @<#37 N17: t[ai]va #38 N17: [o]>@ praktam phalitatvennusmarati*<@<39>@>* tasmn neme vaya saty na ca dmdaya kvacit / asatys te vaya ceme nsti na khalu sambhava //MU_4,31.31// yata svaprattisiddham evsmka dmdn ca svarpa tasmt tato heto | ime vaya saty na bhavma | dmdaya ca saty na bhavanti | pratyuta te dmdaya | asaty bhavanti | ime vaya csaty bhavma | yata na sthlarpm asmkam | sambhava sattyogyat | nsti | na hi prattimtresad vastu sad bhavitum arhati | aagder api sattvaprasagd iti bhva ||MT_4,31.31|| @<#39 N17: tatve>@ nanu tarhi tajjasypi cinmtrkhya svarpam asmaddivat*<@<40>@>* prattisiddham evstti so pi asad eva syd ity | atrha satyasavedana uddham bodhka nirajanam / satya sarvagata ntam asty anastamitodayam //MU_4,31.32// satyam yat savedanam | tadrpa ghadisavedyditasavedanarpam iti yvat | na hi ghadisavedyopahitasya savedanasya satyatva yuktam | savedyanena tasypi naakalpatvt | npi savedyasya*<@<41>@>* satyatva yuktam | prattimtrasratvt | uddham cetykhyamalditam*<@<42>@>* | ata eva nirajanam nirlepam | satyam sarvasratvena sthitatvt satya rpa | sarvagatam skitay sratvena ca sthitatvt sarvavypakam | ntam svasvarpe virntam | anastamitodayam*<@<43>@>* bodhkam cinmtrkam | asti paramrthata sattm bhajati | ata prattimtrasiddhatvbhvt paramrthasati cinmtrasvarpe svatay nicitasya jasya nsatyatvam iti*<@<44>@>* bhva ||MT_4,31.32|| @<#40 N17: pa*m a*smad #41 N17: *savedanasya -> savedyasya* #42 N17: [d] #43 N17: y<>[a]m #44 N17: i[ti]>@ cidtmnam eva puna puna viinai sarva sat tac*<@<45>@>* ca ninya nakicid iva sasthitam / tatra vyomni vibhntm nij bhso ga daya //MU_4,31.33// sat sarvopdanatvena sthitatvt satsvarpam | na hi asat updnbhavitum arhati | ata eva ninyam nyetarasvarpam | tathpi nakicit iva sthitam bhyntakaragocaratvt nyavat tihat | tat cinmtrkhya vastu | sarvam samasta jagat | bhavati | atra hetutvenottarrdha kathayati tatreti | yata iti ea | yata tatra vyomni cinmtrke | im pura sphurantya | daya jagadrp prattaya | vibhnti sphuranti | daya k | nij bhsa nijni kacakni*<@<46>@>* | na tu svavyatirikt ity artha | sarvasavitskikea svapnadnte etat svasiddham eveti ntryastam ||MT_4,31.33|| @<#45 N17: ta<>[c] #46 Konjektur fr N17: kavavni.>@ etad eva sadnta kathayati*<@<47>@>* yath taimirikkasya sahaj eva daya / keoukdivad bhnti tathems tatra saya //MU_4,31.34// yath taimirikkasya timirarogopahatanetrasya puruasya | sahaj eva | na tv gantuk | daya netraramaya | keoukdivat keakrcdivat | bhnti sphuranti | tath tatra cinmtrkhya ke*<@<48>@>* | im saya bhnti | et api cinmtraramirp eveti bhva | diabdena dvicandrde grahaam ||MT_4,31.34|| @<#47 N17: yati #48 N17: khy(e)a []k>@ nanu kena yatnena nijaramirpa*<@<49>@>* jagad asau karotty | atrha sa tmna yath vetti tathnubhavati kat / cidkas tato satyam api satya tadkat //MU_4,31.35// sa cidka | tmnam svasvarpam | yath yena prakrea yuktam | vetti jnti | tath tena prakrea*<@<50>@>* yuktam | anubhavati skt payati | ata asatyam api jagat | tadkat cidkasya vkat | satyam bhavati | svapnajagad iva svapnadrar*<@<51>@>* vkat | ato yatnarahitam evsau etat karotti bhva ||MT_4,31.35|| @<#49 N17: ni*ja*ra #50 N17: *pra*k #51 N17: dra[r]>@ phalita siddhnta kathayati na satyam asti nsatyam iha tasmj jagattraye / yad yath vetti cidrpa tat tathodety asaayam //MU_4,31.36// tasmt tato heto | iha jagattraye kicit na satyam asti npi asatyam asti | cidrpam cidtma | yat vastu | yath vetti | tat tath asaayam udeti | svapnavad iti ea ||MT_4,31.36|| anena phalita dmdismya svasya kathayati yath dmdayas tadvad eveme bhyudit vayam / satysaty kim atrga tn praty api vikalpan //MU_4,31.37// ata iti ea | ata yath dmdaya satysaty bhsamnatvena saty paramrthatas tv asaty | abhyudit prdurbht bhavanti | ime vaya tadvad*<@<52>@>* eva satysaty abhyudit bhavma | tulyanyyt*<@<53>@>* iti bhva | he aga | ata atra ihaloke | tn praty api tn praty eva | vikalpan satyatvakalpan | kim asti | yadi svasatya kalpayasi tarhi tn api kurv iti bhva ||MT_4,31.37|| @<#52 N17: va(ya)d #53 N17: nyyt>@ nanu katha dmdnm asmka*<@<54>@>* ca paraspara smyam astty | atrha asynantasya cidvyomna*<@<55>@>* sarvagasya nirkte*<@<56>@>* / cid udeti yath yntas tath s tatra bhty alam //MU_4,31.38// asytmatvena sphurata | anantasya antaskitvenpi sthitatvd antarahitasya | sarvagasya sarvavypakasya | nirkte paricchinnkrarahitasya | cidvyomna cidkasya | sambandhin y cit cidkhya spanda | anta svabhittau | yath yena rpea | udeti sphurati | s cit | tatra tasy cinmtrabhittau | tath tena rpea | bhti kacati | svapnavat iti ea ||MT_4,31.38|| @<#54 N17: sm*ka* #55 N17: cid*vyo*mna #56 N17: te[]>@ nanu tathpi kim prakte ytam ity | atrha yatra dmdirpea savit prakacate*<@<57>@>* svayam / tathsau tatra sampann tathkrnubhtita //MU_4,31.39// tathkrasya dmdykrasya ynubhti | tata ||MT_4,31.39|| @<#57 N17: t<>[e]; mit 1.>@ asmaddisvarpea savid yatrodit svayam / tathsau tatra sampann tathkrnubhtita //MU_4,31.40// tathkrasysmaddykrasya | y anubhti | tata | tath ca dmdibhi sahsmka smyam eveti bhva ||MT_4,31.40|| svasvapnapratibhsasya jagad ity abhidh kt / cidvyomno vyomavapuas tpasyeva mgmbut //MU_4,31.41// vyomavapua atyantauddhatvd vyomasvarpasya | cidvyomna sambandhina | sva ya svapnapratibhsa | tasya jagad iti abhidh jagad iti nma | kt | cidvyomneti bhva | k iva | mgmbut iva | yath tpasya mgmbutmbu iti nma kriyate | tathety artha ||MT_4,31.41|| nanu tarhi sarva cidvyoma jaganmayam eva kim astty | atrha yatra prabuddha cidvyoma tatra dybhidh kt / yatra supta tu tenaiva tatra mokbhidh kt //MU_4,31.42// cidvyoma yatra yasminn ae | prabuddham jagadrpasvaparmarayuktam | bhavati | tatra tenaiva cidvyomnaiva | dybhidh kt | yatra yasmin bhge | suptam jagadrpasvarpmararahitam | bhavati | tatra tenaiva mokbhidh kt | tath ca na sarva cidvyoma jagatsamayevstti bhva ||MT_4,31.42|| nanu tarhi cidvyomna satvam gatam ity | atrha na ca tat kvacid supta na prabuddha kadcana / cidvyoma kevala dya jagad ity avagamyatm //MU_4,31.43// paramrthavicre kriyame tat cidvyoma | kvacit kutrpy ae | kadcana jtu | supta na bhavati | prabuddha ca na bhavati | tatskikayo svpaprabodhayo tadvyatirekea satty ayogt | na ca tad eva tasya vieakam bhavati*<@<58>@>* | ghaasypi ghaavieakatvaprasagt*<@<59>@>* | ata paramrthavicrayuktena tvay dya jagat kevalam svpabodhdidharmarahitam | cidvyometi avagamyatm jyatm | proktanyyena mokajagattvpdakayo cinmtrrayayo svpabodhayor asambhavt ||MT_4,31.43|| @<#58 N17: [bha]va #59 N17: *na ca -> prasagt*>@ atyantarahasyatvt puna prvalokaprvrdhoktam evrtha kathayati nirvam eva sargar sargarr eva nirvti / nnayo abdayor arthabheda paryyayor iva //MU_4,31.44// nirvam acetyacinmtram | nirvti nirvam | yath taragajalayo bhedo na yukta | tath sarganirvayor api bhedo na yukta iti bhva ||MT_4,31.44|| nanu tarhi jagad iti abdajnayo k gatir ity | atrha paramrthe jagad iti rpa vetti svaya svakam / yath taimirika caku keoukam ivekitam //MU_4,31.45// asau acetyacidtm paramrthe*<@<60>@>* paramrthabhte svasvarpe | svaya jagad iti rpa vetti | jagadrpatm payatti yvat | kim iva | cakur iva | yath taimirikam taimirikasambandhi caku svakam ramirpa svtmnam | keoukam iva vetti | tathety artha | svaka kathambhtam | kitam svasmd bahiprasaraena dam | anyath atndriyatvahne | atndriya hi indriya sarvair uktam ||MT_4,31.45|| @<#60 N17: rthe (paramrthe)>@ nanu tarhi keoukavat bhsamnatvt jagat kicid asti | tat katham asya nirvarpatvam uktam ity | atrha na tat keouka kicit*<@<61>@>* s hi dis tath sthit / naiva dyam ida kicid ittha cidvyoma sasthitam //MU_4,31.46// tat bhsamnam | keouka kicid api na bhavati | hi yasmt | s di taimirikadi*<@<62>@>* | tath keoukarpea | sthit bhavati | yata sahasraa anviyamam api keouka hastagrhya na bhavati | na cnyat tatra tadadhihnatvayogya vastv asti | ato jyate dir eva tathtvena bhsate iti*<@<63>@>* bhva | prokta nyyam prakte pi saghaayati naivam iti | evam idam jagat | kicit na bhavati | cidvyoma cidkam | ittham jagadrpea | sasthitam bhavati | svapne hi cidvyomna jagadrpea sasthitir d | ato na virodha iti bhva ||MT_4,31.46|| @<#61 N17: [k]i #62 N17: ka(sya)d #63 N17: *i*ti>@ siddhnta kathayati sarvatra sarvam idam asti yathnubhta no kicana kvacid ihsti ca nnubhtam / nta sad ekam idam tatam ittham ste santyaktaakam apabhedam atas tvam ssva*<@<64>@>* //MU_4,31.47// yathnubhtam evam eva nntvennubhtam | idam sarvam sarvatrsti | bhsamnatvt | nnubhtam anubhavaviayatm agata sat | kvacit kutracid api dee | kicit leenpi | no asti | abhsamnatvt | anubhtatvam ananubhtatva ca jagata jgraddau suuptdau ca sarve svaprattiskikam eveti*<@<65>@>* | ntryso*<@<66>@>* yukta | nanu tarhi sarvad sat kim astty | atrha ntam iti | ntam anubhavittvena sthitatvt anubhtatvnanubhtatvkhyavikrarahitam*<@<67>@>* | ekam advityam | tatam samantt vypakam | idam tmatvena pura sphurat | ittham anubhtatvnanubhtatvavikragrastajagadrpatvena sphurad iti ea | sat sanmtrkhya vastu | ste*<@<68>@>* sarvad tihati | ananubhtatvvasthym api svnanubhtyanubhavittvena*<@<69>@>* sthitatvt | phalita kathayati santyakteti | ata tvam santyaktaakam jagatsatyatvaakrahitam | abhedam*<@<70>@>* bhedabuddhirahitam | ssva tiha ||MT_4,31.47|| @<#64 N17: ssva<> #65 N17: ti(ti) #66 N17: ntr*y*so #67 N17: bhta*tvnanubhta*tv #68 N17: ste #69 N17: bhav[i]t #70 Sic! a[pa]bhedam ?>@ sargntalokenpy etad*<@<71>@>* eva kathayati ilodarkraghanam prantam mahcito rpam ida kham accham*<@<72>@>* / naivsti nstti dau kvacit sto yac*<@<73>@>* csti tat sdhu tad eva bhti //MU_4,31.48// idam accham kham nakicidrpatvt nirmala jagadkhyam kam | mahcita rpam svarpam | bhavati | mahcita rpa kathambhtam | ilodarasya ya kra | tadvad ghanam | cidghanam ity artha | ata eva prantam cetykhyakobharahitam*<@<74>@>* | svapnajagata sphua cinmtrarpatvadarand iti bhva | nanu tarhi bhvbhvabuddhi katham astty | atrha naivstti | asti nstti dau bhvbhvabuddh | kvacit naiva sta | bhsamtrarpatvd ity artha | nanu tathpi*<@<75>@>* katham bhsamnayo bhvbhvayo apahnava kartu akyata ity | atrha yac cstti*<@<76>@>* | yac ca bhvbhvarpa kicit tvaddy asti | tat sdhu samyak | tad eva mahcidrpam eva | asti | tad vin skirahitasya tasysatkalpatvt*<@<77>@>* | tatprattisiddhatve tu svapnapadrthavat tattvnapyc*<@<78>@>* ceti ivam ||MT_4,31.48|| @<#71 N17: e(ta)tad #72 N17: ()accham #73 N17: ya<>[c] #74 N17: khya*ra*hi #75 N17: *dau -> tathpi* #76 N17: ti (ca) #77 N17: hita*sya ta*sy #78 N17: y<>[c]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakaraa ekatria sarga*<@<79>@>* ||31|| @<#79 N17: kara[a eka]>@ o | rrma pcchati satm apy asatm eva blayakapicavat*<@<1>@>* / dmavylakadn dukhasynta katham bhavet //MU_4,32.1// dukhasya nnyonibhramaarpasya ||MT_4,32.1|| @<#1 N17: la(ka)yaka>@ rvasiha uttara kathayati dmavylakartha tais tadaiva yamakikarai / prrthitena yamenoktam ida u raghdvaha //MU_4,32.2// spaam ||MT_4,32.2|| yamavkya kathayati yad viyogam eyanti royanti ca nij kathm / dmdayas tad mukt bhaviyantty asaayam //MU_4,32.3// itiabda yamavkyasamptau ||MT_4,32.3|| atra rrma pcchati svavttntam ima kutra kad kathaya te katham / royanti bhagavan kena varyamna yathkramam //MU_4,32.4// he bhagavan | tva yathkrama kathaya | te dmdaya | ima svavttnta kutra dee | kad kle | kena varyamam | katham kena prakrea | royanti ||MT_4,32.4|| rvasiha uttara kathayati kamreu mahpadmasarastrapalvale*<@<2>@>* / bhyo bhyo nubhyaite matsyayoniparamparm*<@<3>@>* //MU_4,32.5// lnitay lol klena layam gat / tatraiva padmasarasi te bhaviyanti sras //MU_4,32.6// lnitay baddhamanasa ||5-6|| tatra kalhramlsu sarojapaalu ca / evlavaravallu taragavalansu ca //MU_4,32.7// lalatkumudadolsu nlotpalalatsu ca / karaughbhralekhsu talvartavttiu //MU_4,32.8// sarasrasasambhogn bhuktv bhuvanabha / vihtya sucira klam alam gatauddhaya //MU_4,32.9// te viyukt bhaviyanti muktaye labdhayuktaya / rajasattvatamsva bhedaprpty yadcchay //MU_4,32.10// taragarp y valan dolvie | tsu | sarasrasn sambhog | tn | srasocitn bhogn ity artha | gatauddhaya prptakyapk | ata eva bhuvanabha ram pustvam | labdh yukti viyogarp yukti yai | te | td | yadcchay na tu prayatnena | te knva | rajasattvatamsva | yath tni yadcchay siddhay | bhedaprpty viyuktni bhaviyanti | tathety artha ||MT_4,32.7-10|| @<#2 Vgl. (IV) 31.10 #3 N17: ni()pa>@ kamramaalasyntar nagara nagaobhitam / nmndhihnam*<@<4>@>* ity etac chrmat tatra bhaviyati //MU_4,32.11// spaam ||MT_4,32.11|| @<#4 Zu Namen und Topographie der alten Haupstadt Kaschmirs vgl. Stein 1900, vol. 2: S. 362; 439ff. RT III 99 (nebst Anm.).>@ pradyumnaikhara*<@<5>@>* nma tasya madhye bhaviyati / ga laghu sarojasya koacakram ivodare //MU_4,32.12// koacakram karik ||MT_4,32.12|| @<#5 Hraparvat in rnagar, vgl. Stein loc. cit. S. 443f; RT III 460 sowie Anm. ad RT III 339-349.>@ tasya mrdhni girer geha*<@<6>@>* ko pi rj kariyati / abhrakaamahsla ge gam ivparam //MU_4,32.13// spaam ||MT_4,32.13|| @<#6 N17: g[e]ha>@ ghasyenakodriirobhittivraodare / tasyniam avirntavtoddhtatkite //MU_4,32.14// laye dnavo*<@<7>@>* vyla kalaviko bhaviyati / prathamlparutacchttra ivrtharahitrai //MU_4,32.15// kalavika kathambhta | artharahitam raati kjatti artharahitrai | ka iva | prathamam alparuta chttra prathamlparutacchttra | sa iva | alparuta chttro hi artharahitam eva raati | tata klena tu srtham api raatti prathamagrahaam ||MT_4,32.14-15|| @<#7 N17: d(i)na>@ tasminn eva tad kle tatra rj bhaviyati / ryaaskaradevkhya*<@<8>@>* akra svarga ivpara //MU_4,32.16// spaam ||MT_4,32.16|| @<#8 Reg. 939-948 A.D., vgl. Stein 1900, vol. 1: 103f; RT V 469 - VI 114.>@ dnavo dmanm tu maakas tasya sadmani / bhaviyati bhatstambhaphacchidre*<@<9>@>* mdudhvani //MU_4,32.17// spaam ||MT_4,32.17|| @<#9 N17: stam*bha*p>@ kavasthm prastauti*<@<10>@>* adhihnbhidhe tasminn evogranagare tad / ratnvalvihrkhyo*<@<11>@>* vihro pi bhaviyati //MU_4,32.18// vihra krpradea ||MT_4,32.18|| @<#10 N17: ka**va st[au]ti #11 Vgl. RT III 476.>@ tasmis tadbhmipmtyo narasiha iti ruta / karmalakavad dabandhamoko bhaviyati //MU_4,32.19// tasmin tatra vihre | tasya bhmipasymtya tadbhmipmtya ||MT_4,32.19|| bhaviyati ghe tasya kranakrakara khaga / kao mysuro nma ktahijrapajara //MU_4,32.20// kta hijrapajara lohapajara yasya | tda ||MT_4,32.20|| sa nsiho npmtya*<@<12>@>* lokair viracitm imm / dmavylakadn kathayiyati sakathm //MU_4,32.21// nsiha narasiha | dmavylakadnm sambandhin kathm | diabdena ambardn grahaam ||MT_4,32.21|| @<#12 N17: m(dya)tya>@ sa kaa krakara rutv t kath sasmttmabh / ntamithyhamao*<@<13>@>* nta para nirvam eyati //MU_4,32.22// krakara pakaviearpa | sa kaa tm svasambandhin kath rutv | sasmt tmabh svotpatti yena | tda | ata eva nta mithyrpa ahamaa yasya | tda san | param utkam | nirvam brahmay tyantika layam | eyati gamiyati ||MT_4,32.22|| @<#13 N17: ha[m]a>@ pradyumnaikharaprntavstavya kalavikaka / tathaiva svakath rutv para nirvam eyati //MU_4,32.23// tathaiva kaavat eva ||MT_4,32.23|| rjamandiradrvantar vraavstavyat gata / maako pi prasagena rutv ntim upaiyati //MU_4,32.24// prasagena kathprasagena ||MT_4,32.24|| saghya kathayati pradyumnagc*<@<14>@>* caako maako rjamandirt / vihrt krakara ceti mokam eyanti rghava //MU_4,32.25// spaam ||MT_4,32.25|| @<#14 N17: g<>[c]>@ upasahra karoti ea te kathita sarvo*<@<15>@>* dmavylakaakrama / myeyam eva ssr*<@<16>@>* nyaivtyantabhsur //MU_4,32.26// bhramayaty*<@<17>@>* aparijt mgatmbudhr iva / samyati parijt mgatmbudhr iva //MU_4,32.27// evam dmdivat | aparijt kirpeyam ity avicrit ||MT_4,32.26-27|| @<#15 n17: rv*o* #16 N17: sa[s] #17 N17: y()aty>@ mahato pi padd eva rmjnavad adha / patanti mohit mh dmavylaka iva //MU_4,32.28// evam dmdivat ||MT_4,32.28|| padd adhaptam eva kathayati kva bhrkepavinipiamerumandarasahyat / kva rjaghadrvantar*<@<18>@>* vrae maakarpat //MU_4,32.29// spaam ||MT_4,32.29|| @<#18 N17: a[n]tar>@ kva capeacchamtraptitrkendubimbat / kva pradyumnagirau gehe*<@<19>@>* bhittivraavihagat //MU_4,32.30// spaam ||MT_4,32.30|| @<#19 N17: h[e]>@ kva pupallaylolakaratolitamerut / kvryage*<@<20>@>* nsihasya ghe krakarapotat //MU_4,32.31// aryage*<@<21>@>* pradyumnage ||MT_4,32.31|| @<#20 N17: kv**r #21 N17: [ge]>@ nanu katham patata satyabhtasydhaptasya nivtti akyakriyety | atrha*<@<22>@>* cidko hi mithyaiva rajasrajitaprabha / svarpam atyajann eva virpam iva budhyate*<@<23>@>* //MU_4,32.32// hi yasmt | cidka mithy rajas rajogukhyadly | rajitaprabha ritapraka | svarpam cittvkhya svarpam | atyajann eva | virpam iva | bhvapradhne nirdea | virpatvam iva | svarpaviruddha jaatvam iva | budhyate*<@<24>@>* anubhavati | paramrthatas tu na budhyate*<@<25>@>* itvaabdopdnam | ata rajjusarpptavat virpatvparaparyydhacyutypta na durvra iti bhva ||MT_4,32.32|| @<#22 N17: (e)atr #23 N17: [dh]ya #24 N17: dhya #25 N17: dhya>@ punar apy etad eva kathayati svayaiva vsanbhrnty satyayevpy*<@<26>@>* asatyay / mgatmbubuddhyeva yti jantur avntaram //MU_4,32.33// jantu cidekasra dehbhimn jva | svay svvyatiriktay | vsanbhrnty arre tmatvavsanrpea bhramea | avntaram virntipraded bhinna arrhambhvkhyam avntaram pradea | yti | kathambhtay | paramrthata asatyaypi bhsamnatvt satyay | ayam bhva | yath purua kacid dea gantukma taddeavsanktay bhrntyvntarapraden yti | tath jva citsvarpa svtmna gantukma tadvsanktay bhrnty deharpe tmani tihatti | ata vsankta evdhapto stti | vsanay kayeva | mgatmbubuddhy iva | yath mga virntisthnabhta jaladea gantukma mgatmbubuddhy marudee tihati | tathety artha ||MT_4,32.33|| @<#26 N17: satya[y]ev>@ nanu kenopyendhapto nivartate ity | atrha taranti te bhavmbhodhi svapravhadhiyaiva ye / stresad ida dyam iti nirvsana*<@<27>@>* sthit //MU_4,32.34// te puru | svapravhabuddhy eva svapravhena sthit | na tu gurvdiprerit y buddhi | tay eva | bhavmbhodhim taranti te | ke ye | streopyabhtendhytmastrea iti | nirvsanam dyasaskrarahitam | sthit iti | kim iti | idam anubhyamnam*<@<28>@>* | dyam | asat sattrahitam | bhavati | prattimtrasratvt ity artha | ata strasyaivtra mukhyam upyatvam iti*<@<29>@>* bhva ||MT_4,32.34|| @<#27 N17: v(ma)sa #28 N17: mna[m] #29 N17: i*ti*>@ ukatarkm etadupyatva nirvrayati trrvavikri ukatarkamatni ye / ynti vabhrajalny*<@<30>@>* u nubha nayanti te //MU_4,32.35// ye puru | tra udbhaa | ya rva kathanam | sa eva vikra | tadyuktni trrvavikri | uk paramtmatattvaniraykhyarasarhityena mukhaoakrighaapadiniraykhyapruyea ca ukatuly | ye tark tarkbhs | tadyuktni matni ukatarkamatni | ynti | tny evopyatvenrayam | te*<@<31>@>* puru | aubham sasrkhyam anartham | na nayanti | api tu nnvikalpagrastatvd vardhayanty eveti bhva | ukatarkamatni kni | vabhrajalni*<@<32>@>* vabhrajalatulynti yvat | vabhrajalny api trrvavikri ukni duprpatvt malnakni ca bhavanti ||MT_4,32.35|| @<#30 N17: [va]bhra #31 N17: te (te) #32 N17: [va]bhra>@ nanu tarhi kem aubhana sampadyata ity | atrha svnubhtiprasiddhena mrgegamagmin / na vino bhavaty aga gacchatm patatm iva //MU_4,32.36// he aga | sv nij | y anubhti anubhava | tena prasiddhena svnubhavasiddheneti yvat | tath gamam sacchstram | anugacchatti tdena mrgea gacchatm vina aubhanarpa*<@<33>@>* vina | na bhavati | tem aubha na*<@<34>@>* nayatty artha | te kem iva | patatm iva | yath patatm kumrgaluhitnm | vino bhavati | tathai na bhavatti vyatirekadnta | svamataviruddhanivartanya svnubhtiprasiddhenety uktam [...]*<@<35>@>* ||MT_4,32.36|| @<#33 N17: aubh()ana #34 N17: [na] #35 N17: *[ ]* Ergnzung nicht ausgefhrt.>@ nanu yadi tarkamatrayaennarthaprpti syt tarhi tadapekay ssriko vyavahra*<@<36>@>* eva reyn ity | atrha idam me syd idam me syd iti buddhimatm mati / svena daurbhgyadainyena na bhasmpy upatihate //MU_4,32.37// idam vastu | me mama | syt bhavatu | idam me syd iti evam | buddhimatm buddhiyuktnm | mati buddhi | svena daurbhgyadainyena nijena mamatkhyadridryaktena dnatvena | bhasmpi nopatihate na prpnoti | anekrthatvt dhtnm upaprva*<@<37>@>* tihatir atra prptyarthe vartate | mayasya ssrikavyavahrasytmaprptyupyatve nmpi grahtu na yogyam iti*<@<38>@>* | k kath ukatarkt raihyasyeti bhva ||MT_4,32.37|| @<#36 N17: vya*va*h #37 N17: rva** #38 N17: gya*m i*ti>@ proktassrikavyavahrarahitasya ubhaprpti kathayati vetti nityam udrtm trailokyam api yas tam / ta tyajanty pada sarv rasateva jarattam //MU_4,32.38// ya udrtm mamatkhyadridryarahita | nityam na tu abhimatavastuprptikla*<@<39>@>* eva | trailokyam api ta vetti | tam puruam | sarv pada tyajanti | atpter evpacchabdapravttinimittatvt | pada k iva | rasat iva | pdaprartho bhvapratyaya | rasa iva | yath rasa jaratta tyajati | tathety artha ||MT_4,32.38|| @<#39 N17: mata>@ nanu sarva tyajata katha arraytr sidhyatty*<@<40>@>* | atrha parisphurati yasyntar nitya sattvacamatkti / brhmam aam ivkhaa loke playanti tam //MU_4,32.39// yasya puruasya | sattvacamatkti | sattvasya sarvatygarpasya dhairyasya | camatkti camatkra | anta manasi | sphurati | na tu dambhlasydin vacanamtre eva sphurati | ta loke akhaam samyak | playanti | kim iva | brahmam iva | atyantanirlobhasya kryam brahmakryam iva svayam eva sampadyata iti bhva ||MT_4,32.39|| @<#40 N17: sidhya>@ nanu yadi kadcit tasya durant vipat syt tad ki kryam ity | atrha apy padi duranty naiva rantavyam akrame / rhur apy akrameaiva pibann apy amtam mta //MU_4,32.40// durantym api antarahitym*<@<41>@>* | bahvym apti yvat | padi vicrayuktena puruea | akrame strdiviruddhe krame | na rantavyam na laganyam | artht svapravhgate krame rantavyam iti jeyam [...]*<@<42>@>* | ata krama eva krya iti bhva ||MT_4,32.40|| @<#41 N17: y(m a) #42 N17: *[ ]* Ergnzung nicht ausgefhrt.>@ kramapradaraka sacchstrdikam*<@<43>@>* praasati sacchstrasdhusamparkam arkam ugraprakadam / ye rayanti na te ynti mohndhyasya punar vaam //MU_4,32.41// mohndhyasykramarpasyety artha ||MT_4,32.41|| @<#43 N17: str**di>@ sacchstrdisevand utpannn maitrydigun praasati avay vayam ynti ynti sarvpada*<@<44>@>* kayam / avayam bhavati reya kreya yasya guair yaa //MU_4,32.42// avay atrava | reya mokkhyam paramakalyam | kreyam grhyam | utpdyam iti yvat | guai sacchstrdisevanotpditai maitrydiguai | tasmt yaatpdakn gun evrayed iti bhva ||MT_4,32.42|| @<#44 N17 d()a>@ gualubdhatvam praasati ye guev asantoo rgo ye rutam prati / satye vyasanino ye ca te nar paavo pare //MU_4,32.43// asantoa*<@<45>@>* aprat | rutam adhytmastram | apare etebhya vyatirikt ||MT_4,32.43|| @<#45 N17: ()a>@ guotpdita yaa praasati yaacandrikay yem bhsita janahnnabha / te krasamudr nnam mrtau sthito hari //MU_4,32.44// yem purum | sambandhiny yaacandrikay maitrydiguotpditay yaacandrikay | janahnnabha janahdaya ka*<@<46>@>* | bhsitam | te krasamudrm candrikotpdakatvasmyt krasamudratulynm | nnam nicayena | mrtau hari rnryaa | sthita bhavati | tem manasi bhagavn satatam eva sphuratti bhva | yukta ca krasamudramrtau rharyavasthnam ||MT_4,32.44|| @<#46 N17: []k>@ bhuktam bhoktavyam akhila d draavyadaya / kim anyad bhavabhagya bhyo bhogev alubdhat //MU_4,32.45// yumbhi akhilam bhoktavyam bhuktam*<@<47>@>* | kicidbhogadvrea tatsamnayogakem sarve bhog bhukt ity artha | draavy darany | daya d | atrpi prvavat eva yojyam | bhya puna | anyat itarat bhoktavya draavya v | kim asti | kicid api nstty artha | ata bhavabhagya sasranya | alubdhat lobharhityam | dhryatm iti ea ||MT_4,32.45|| @<#47 N17: *bhuktam*>@ yathkrama yathstra yathcra yathsthiti / sthyatm mucyatm antar bhogagrdhyam avstavam //MU_4,32.46// yathcram svcrasadam | na tv crntaranihatay | tattve hi ayukta*<@<48>@>* kritva syt | yathsthiti | na tu ghastha san vanasthatay vanastho v san ghasthatayety artha | anta manasi | bhogagrdhyam bhogeu gardha lobha yasya | sa bhogagardha | tasya bhva | tat ||MT_4,32.46|| @<#48 N17: kta[]>@ sastava kriyat krty guair gaganagmibhi / tryante mtyunopeta na kadcana bhogak //MU_4,32.47// yumbhi | gaganagmibhi guai maitrydiguai | utpannay*<@<49>@>* krty saha | sastava paricaya | kriyatm | nanu bhogai saha sastava tyaktv krty saha kimartha kurma ity | atrha tryanta iti | ye tdym maravasthy nopayujyante ki tai saha sastaveneti bhva ||MT_4,32.47|| @<#49 N17: utp<>[a]nna>@ guotpditayaoyuktn praasati gyanti siddhasundaryo yem indusita yaa / gtibhir gaganbhoge te jvanti mt pare //MU_4,32.48// pare proktayaorahit ||MT_4,32.48|| nanu yadi proktagurjanenpi na kicit setsyati tad ki kryam ity | atrha paramam paurua yatnam sthydya sdyamam / yathstram anudvegam*<@<50>@>* crt ko na siddhibhk //MU_4,32.49// crt gurjanarpt crt ||MT_4,32.49|| @<#50 N17: anud[ve]gam; zu (an)udyoga vgl. M (II) 5,12 sowie M ad (IV) 32,57. 1, 3, N/Ed: anudvegam.>@ nanu yad kadcin may gurjane yatna kta eva ki tena sampannam ity | atrha yathstra viharat*<@<51>@>* tvar kry na siddhiu / ciraklaparpakv siddhi puaphal bhavet //MU_4,32.50// spaam ||MT_4,32.50|| @<#51 N17: t>@ phalita kathayati vtaokabhayysam agardham apayantraam / vyavahro yathstra kriyatm m vinayatm //MU_4,32.51// agardham lobharahitam | apayantraam bandhanarahitam ||MT_4,32.51|| jvo jrndhakpeu bhavev antardhim gata / bhavatm bhribhagnm adhunoddhriyatm ata //MU_4,32.52// bhribhagnm bahunayuktnm | bhavatm | jva jrndhakpeu dukhadatvena jrndhakparpeu*<@<52>@>* | bhaveu | antardhim gata | ka*<@<53>@>* iti yvat | bhavati | ata yumbhi adhun sa jva uddhriyatm | andhakpamagnasya hi uddharaam avayam eva kryam iti bhva ||MT_4,32.52|| @<#52 N17: [k]parpeu #53 N17: k[]a>@ ita prabhti m bhyo gamyatm adhard adha / ida nirdhryat*<@<54>@>* stram astram pannivrae //MU_4,32.53// yumbhi*<@<55>@>* | ita prabhti asmn madupadet prabhti | bhya puna | adhard adhasthnd | adha m gamyatm | yumbhi | idam maduktam | etac chstram | nirdhryatm nicyatm | idam kim | pannivrae astram astrabhtam pannivrakam ity*<@<56>@>* artha ||MT_4,32.53|| @<#54 N17: ni[r]dh mit 1, 3. #55 N17: m[] #56 N17: i(ta)*ty*>@ rae rabhasanirlnavrae pram ujjhatm / kim arthamtray kryam ry stram*<@<57>@>* avekyatm //MU_4,32.54// arthamtray dhanaleena*<@<58>@>* arthamtrrtham | radikrya tyaktv idam eva stram avekyatm iti pirtha ||MT_4,32.54|| @<#57 N17: (r)stram #58 N17: [lee]na; als Randglosse in 1; Randglosse 3: dhanalavena.>@ idam bimbam ida nimbam iti maty vicryatm / svay parapreraay yta m paavo yath //MU_4,32.55// idam bimbam bimbaphalam bhavati | ida nimbam nimbaphalam bhavati | iti evam | svay maty buddhy | vicryatm | parapreraay m yta m gacchata | ke yath | paavo yath | yath*<@<59>@>* paava parapreraay ynti tath yyam m ytety artha ||MT_4,32.55|| @<#59 N17: [yath]>@ daurbhgyadyin dn ubhahnvicra / ghanadrghamahnidr tyajyat samprabudhyatm //MU_4,32.56// yumbhi*<@<60>@>* | avicra avicrkhy ghanadrgh csau mahnidr | s tyajyatm | kathambht s | daurbhgyadyin rpadridryadyin | t tyaktv samprabudhyatm | yukta ca nidrtygnantaram prabodha ||MT_4,32.56|| @<#60 N17: m[]>@ suptai m sthyat vddhamandakacchapavac chanai / utthnam agkriyat jarmaraantaye //MU_4,32.57// yumbhi | vddhamandakacchapavat suptai svtmavicre vimukhai | m sthyatm | vddhamandakacchapo hi supta tihati*<@<61>@>* | anai kramea | jarmaraantaye mokya | utthnam udyoga | agkriyatm nirvamukhyopyabhta sacchstravicrdi kriyatm ity artha ||MT_4,32.57|| @<#61 N17: hat*i*<>>@ nanu sukhasdhanadhandyarjanam apahya kimartham*<@<62>@>* anyat kurma ity | atrha anarthyrthasampattir bhogaugho bhavarogada / pade*<@<63>@>* sampada sarv sarvatrndaro jaya //MU_4,32.58// arthasampatti anarthya dukhya bhavati | arjandau kleahetutvt | bhogaugha bhavarogada bhavati | rgdyutpdakatvt | sampada riya | pade bhavanti | tpakridarpdidootpdakatvt | sarvatra samaste dhandau bhvajte | andara tygdnavyatiriktasvarp upek | jaya bhavati ||MT_4,32.58|| @<#62 N17: a[r]tham #63 N17: de<>>@ lokatantrnusrea vicrd vyavahrim / strcrviruddhena*<@<64>@>* karma arma sidhyati //MU_4,32.59// lokatantrnusrea*<@<65>@>* lokcrnusrea | vicrt iti lyaplope pacam | tena vicra ktvety artha ||MT_4,32.59|| @<#64 N17: *vicrd -> ddhe[na]*; mit 1, 3. #65 N17: ta[n]tr>@ sargntalokenpy etad eva kathayati svcracrucaritasya viviktavtte sasradukhalavasaukhyadasv agdhno / yur yasi ca gu ca sahaiva lakmy phullanti mdhavalat iva satphalya //MU_4,32.60// svcrea obhancrea | crucaritam yasya | sa | tdasya | vivikt vii | vtti vypro*<@<66>@>* yasya | sa | tdasya | tath dukhalavarp ca t saukhyada dukhalavasaukhyada | sasrasya y dukhalavasaukhyada | tsu agdhno lobharahitasya puruasya | yu yasi gu cety etni vastni | lakmy sahaiva satphalya mokkhyya obhanya phalya | phullanti vikasanti | mokam utpdayantty artha | etni vastni k iva | mdhavalat iva | yath mdhavalat vasantalat | satphalya phullanti | tathety artha | iti ivam ||MT_4,32.60|| @<#66 N17: r(o)[o]>@ iti rbhskarakahaviracity rmokopyaky sthitiprakarae dvtria sarga*<@<67>@>* ||32|| @<#67 N17: <---> [dvtria sarga]>@ punar api prvoktam evrtha kathayati sarvtiayasphalyt sarva sarvatra sarvad / sambhavaty eva tasmt sva ubhodyoga na santyajet //MU_4,33.1// sarvem atiaynm yat sphalyam saphalat | tato heto | sarvatra sarveu deeu | sarvad sarveu kleu | sarva sambhavaty eva*<@<1>@>* | yata atiayaprayuktn*<@<2>@>* sarve yatnn sphalyam asti | ata sarvatra sarvad sarva sambhavaty eveti yvat | phalita kathayati tasmd iti | tasmt tato heto | purua sva ubhodyoga na santyajet ||MT_4,33.1|| @<#1 N17: eva (bheda yenaiva kathayasty atrha) #2 N17: ya*pra*yu>@ vieea udyogasya sphalya kathayati mitrasvajanabandhn nandinnandadyin*<@<3>@>* / sarasvaram rdhya mtyur apy upanirjita //MU_4,33.2//*<@<4>@>* nandin nandirudrea ||MT_4,33.2|| @<#3 N17: da(n)dyi #4 Vgl. MBh ***>@ sarvotkarea vartante dev api vimardit / dnavair dnavryhyair gajai padmkar iva //MU_4,33.3//*<@<5>@>* gajai*<@<6>@>* kathambhtai | dnavri madajalenhyai yuktai ||MT_4,33.3|| @<#5 Vgl. MBh *** #6 N17: (ga)ga>@ maruttanpater yaje savartena mahari / brahmaevpara sargo racita sasursura //MU_4,33.4//*<@<7>@>* spaam ||MT_4,33.4|| @<#7 Vgl. MBh XIV 3-10>@ mahtiayayuktena vivmitrea viprat / bhyo bhya prayuktena duprp tapasrjit //MU_4,33.5//*<@<8>@>* spaam ||MT_4,33.5|| @<#8 Vgl. MBh IX 40,12 [CHECK]>@ pitakmbu duprpa rasyanam ivnat / durbhagenedenpta kroda upamanyun //MU_4,33.6//*<@<9>@>* pitakmbu | piamirita*<@<10>@>* jalam | dena durbhagena etdena daridrea | pta | varrdhanayeti ea ||MT_4,33.6|| @<#9 Vgl. MBh XIII 14,77ff #10 N17: (i)a>@ trailokyamalls tavan nighnan vivabjajdikn / yuktytiayadrhyena*<@<11>@>* kla vetena*<@<12>@>* klita //MU_4,33.7//*<@<13>@>* yukty varrdhanarpeopyena | vetena rjavieea | kathambhtena | atiaye yatntiaye | drhyam dhat yasya | tdena ||MT_4,33.7|| @<#11 N17: d[r]hye #12 N17: te[n]a #13 Vgl. MBh ***>@ praayena yama jitv ktv vacanasagaram / paralokd upnta svitry satyavn pati //MU_4,33.8//*<@<14>@>* praayena snehena | upnta ity anena sambandha | vacanasagaram vacanasagrmam ||MT_4,33.8|| @<#14 Vgl. MBh III 277-283>@ vieeoktv smnyena kathayati na so sty atiayo loke yasysti*<@<15>@>* na phala sphuam / bhavitavya vicryta sarvtiayalin //MU_4,33.9// atiaya yatntiaya | phalita kathayati bhavitavyam iti | ata sarvebhya ya atiaya udyogkhya | tena latti tdena puruea | vicrya bhavitavyam | aubhaphalasampdakatvd aubho yatna na krya iti bhva ||MT_4,33.9|| @<#15 N17: (ti)sti>@ nanu ko yatna ubho sti | yatntiayavn bhavmty apekym ha tmajnam ae*<@<16>@>* sukhadukhadadm / mla kaakara tasmd bhvya tatrtiyin //MU_4,33.10// tmajnam ko ham ity evam tmavicra | aem samastnm | sukhadukhadadm | mla kaakara mlata nakaram | bhavati | tmavicrea hi cidtmani tmatvena prpte arrnsthy ca jty arrnubaddhasukhadukhdisparo na bhavati | tasmt tato heto | puruea | tatra tmajne | atiayin atiayayuktena | bhvyam ||MT_4,33.10|| @<#16 N17: a(e)e>@ nanu dyakta sukha tyaktv kimartham atyantabhogatygasdhye tmajne puruo lagatty | atrha nnayopahatrthiny dyadytiduay / dukhd te nirbdha sukha kicid avpyate //MU_4,33.11// upahata naa | artha pururtha | asym astti tdy | ata evtiduay dyarpay dy dyady | dyeneti yvat | dukhd te dukhmiram | ata eva nirbdham bdharahitam | kicit sukha na avpyate | yadi kicit prpyate pi dukhamiram evety artha ||MT_4,33.11|| nanu sarvasya brahmamayatvt dyadirpasyamasya tannarpasya*<@<17>@>* amasya ca ko bheda yenaiva kathayasty | atrha aama paramam brahma ama ca paramam padam / yady apy eva tathpy enam praama viddhi akaram //MU_4,33.12// yady apy evam bhavati | evam katham | aama dyakobha | paramam brahma bhavati | ama ca dyana ca | paramam padam bhavati | tatsratvt | tathpi*<@<18>@>* tvam enam praamam dyanam | akaram kalyakriam | viddhi | amamarpabrahmaprptim praty upyatvt | nanv aamasya brahmatva na sidhyati*<@<19>@>* | satyam | brahmatva tvay ki jtam | sukhakritvam iti cen | na | sukhadukhakritvavyatiriktasya brahmatvayogt*<@<20>@>* | ata sukhakrivat dukhakrio pi svarpamtraprdhnyena brahmatvnapyn*<@<21>@>* na tvaccodyvaka | nanu tarhi nandaikarpatva katham brahmaa kathayantti cet | tatratya nanda na tvadanubhta[ ]ttirpnandarpo*<@<22>@>* bhavati | ki tu apekrhityamtrarpa evsau | sarvam brahmeti jnena hi sarvatra heyopdeyatvyatirikt*<@<23>@>* mahnandarp tptyaparaparyy upek jyate | s ca sarvatra sambhavatti ala codyena ||MT_4,33.12|| @<#17 N17: t<-->[ann]a #18 N17: *tathpi* #19 N17: (ddha)*dhya*ti #20 N17: g[]t #21 N17: py<->[n] #22 N17: bhta<->[ ]tti #23 N17: tir[i]kt>@ kartavyam upadiati abhimnam parityajya amam ritya vatam / vicrya prajayryatva kuryt sajjanasevanam //MU_4,33.13// abhimnam mayeda ama kta ity evarpa darpam | amam dyakobharhityam | ryatvam sdhutvam | vicrya keneda sidhyatti vicraviaya ktv ||MT_4,33.13|| nanu ryatvasdhanam prasiddha tapastrthdika tyaktv kim ity aprasiddha sajjanasevana kartavyatvenopadiasty | atrha na tapsi na trthni na stri jayanti va / sasrasgarottre sajjansevana yath //MU_4,33.14// sasrasgart ya ryatvakaraadvrea uttra | tasmin na jayanti na prabhavanti ||MT_4,33.14|| nanu kilakao sau sajjana yasya sevana kartavyatvenopadiasty | atrha lobhamoharu yasya tanutnudinam bhavet / yathstra viharata svakarmasu sa sajjana*<@<24>@>* //MU_4,33.15// yathstra svakarmasu arraytrnimitteu*<@<25>@>* nijeu karmasu*<@<26>@>* | viharata kray yatna kurvata | yasya puruasya | anudinam*<@<27>@>* lobhamoharu tanut bhavet | sa sajjana bhavati*<@<28>@>* ||MT_4,33.15|| @<#24 N17: mas[u] sa sa<->[jja]na #25 N17: mit[t]eu #26 N17: ka[rma]su #27 N17: a[s]y<-->[nudi]nam #28 N17: va<->[ti]>@ nanu mrkharotriy api lobhditnavayukt dyante*<@<29>@>* | te sagenpi kicit setsyaty*<@<30>@>* atha v nety | atrha adhytmavidua*<@<31>@>* sagt tasya s dh pravartate / atyantbhva evsya*<@<32>@>* yay dyasya dyate //MU_4,33.16// adhytmavidua*<@<33>@>* adhytmastrajasya | tasya lobhditnavavata sajjanasya | sagt | puruasya s dh pravartate | s k | yay dhiy kraabhtay | puruea | asya purasphurata | dyasytyantbhva traiklika abhva*<@<34>@>* | dyate | ata indriysmarthydin lobhditnavavato pi mrkhasya sagn na kicid api setsyatti bhva ||MT_4,33.16|| @<#29 N17: d<->[yan]te #30 N17: ci*t se*tsya #31 N17: adhy<->[tma] #32 N17: <->[s]ya #33 N17: <>[a] #34 N17: abh<->[va]>@ nanu dytyantbhvadaranena ki setsyatty | atrha dytyantbhvatas tu param evvaiyate / anybhvavad u jvas*<@<35>@>* tatraiva lyate //MU_4,33.17// tu nicaye | dytyantbhvata lakaay dytyantbhvadarand dheto | param dydhihnatvn muktam*<@<36>@>* uttra cinmtrkhya vastu | eva | avaiyate avaeatvena dyate | nanu tato pi ki syd ity | atrhnybhveti | tata anyasya*<@<37>@>* paravastuvyatiriktasya | abhvt | jva dratvena sthita jva | tatraiva parasmin vastuny eva | lyate | so pi tadrpatvena*<@<38>@>* dyate iti yvat | jvanmuktbhipryeaivamartha kta | videhamuktbhipryea tu dytyantbhva jvalaya ca[ ]enopdhimukta*<@<39>@>* eva jeya ||MT_4,33.17|| @<#35 N17: j<->[vas] #36 N17: mu<->[ktam] #37 N17: a<->[nya]sya #38 N17: pa<-->[tvena] #39 N17: ca<-->[ ]enop>@ atyantbhvasvarpa kathayati na cotpanna na caivsd dya na ca bhaviyati / vartamne pi*<@<40>@>* naivsti param evsty aveditam*<@<41>@>* //MU_4,33.18// vartamne vartamnakle | nanu yadi dya nst nsti na bhaviyati tarhi kim asti | na hi abhvasya etdk prapacdhihnatva yuktam ity | atrha param eveti | param skitvena sthitatvt sarvottra cinmtram*<@<42>@>* | eva | asti | svapne tasyaiva prapacdhihnatvena datvt | tat kathambhtam | aveditam vedyarahitam | aveditam iti karmai kta*<@<43>@>* ||MT_4,33.18|| @<#40 N17: p[i] #41 N17: st[y] ave #42 N17: m<->[]tram #43 N17: <-> [kta]>@ nanu katham etad astty | atrha etad yuktisahasrea darita daryate*<@<44>@>* pi ca / sarvair evnubhta*<@<45>@>* hi darayiymi cdhun //MU_4,33.19// etat dya nst nsti na bhaviyatty etat | nanu katham aprasiddham etat daritam*<@<46>@>* daryate darayiyasi cety | atrha sarvair iti | hi yasmt | etat sarvair anubhtam vartamne kta | anubhyate ity artha | suuptv iti ea | suuptau hi sarve dytyantbhvam anubhavanti ||MT_4,33.19|| @<#44 N17: dar[y]a #45 N17: (o)ev #46 N17: da[r]i>@ abhysrtham puna etad eva kathayati yathedam akhila nta trijagat savidambaram / ida tattva tv asattvdi kuto tra syt kathacana //MU_4,33.20// idam anubhyamnam | akhila trijagat | ntam savedykhyakobharahitam | savidambaram cidkam bhavatti yath iti yat bhavati | idam tat | tattvam paramrtha bhavati | tu vyatireke | atra savidkarpe jagati | asattvdi | asattvam acinmayatva cety evamdi | kathacana kuta syt kathacanpi na syd ity artha | da ca svapnajagata*<@<47>@>* savidktmakatvam*<@<48>@>* iti na virodha ||MT_4,33.20|| @<#47 N17: pna()ja #48 N17: t[m]a>@ nanu tarhi jagad iti abdapratyayau katha rhi gatv ity | atrha cic camatkurute cru cacalcacaltmani / yat tayaiva tad eveda jagad ity avabudhyate //MU_4,33.21// cacal bhyonmukhatve spandnuviddh | cit | acacaltmani paramrthata tathsthitatvt acacale svasvarpe | cru samyak | yat camatkurute svarpmararpam svda karoti | tay eva na tv anyena | tad eva camatkaraam eva | jagad iti avabudhyate jyate | na jagannma kicid apara vastu asti | cidrayaviayasya svtmaparmarasyaiva jagattvd iti bhva ||MT_4,33.21|| nanu tathpi katham bheda iva dyata ity | atrha trailokyarpo nubhava*<@<49>@>* ciddityumaalam / kva vendvaumator bhedo nirvikatthana kathyatm //MU_4,33.22// trailokyarpa trailokykra | anubhava | trailokyam iti yvat | cid evditya | tasyumaalam | bhavati | he nirvikatthana he amvdin | tvay kathyatm | kim ity apekym ha | kveti | indvaumato jalamaalapratibimbitasryumaalarpasya indo sryasya ca | bheda kva bhavati | kasmin kle dee v bhavati | yath jalapratibimbitasryumaalarpasya candrasya sryasya ca bhsamno pi bheda paramrthata nsti | tath bhyntakaraapratibimbitaciddityumaalarpasya jagata ciddityasya ca bhsamno pi bheda*<@<50>@>* nsty evety artha*<@<51>@>* ||MT_4,33.22|| @<#49 N17: va[] #50 N17: *paramrthata -> bheda* #51 N17: ar<->[tha]>@ sarvath bhedbhva kathayati svabhvato sy*<@<52>@>* cidder ye unmeanimeae / jagadrpnubhtes tv etv astamayodayau*<@<53>@>* //MU_4,33.23// svabhvata yatnarahitam | asy tmatvena purasthy*<@<54>@>* | cidde cidkhyy de | ye unmeaanimeae*<@<55>@>* svavyatiriktaparmararpam unmeaa svamtraparmararpa nimeaa ca bhavata | tau eva unmeanimeau eva | jagadrp y anubhti | jagad iti yvat | tasy astamayodayau bhavata | nimeaam astamaya | unmeaam udaya | atha v unmeaam svarpaprasra | nimeaam svarpasakoca | iti ktv unmeaam astamaya | nimeaam udaya iti yojyam | tath ca bhedagandho pi nsti | na hi unmeanimeavata*<@<56>@>* unmeanimeau bhinnau iti bhva | etac ca svapne suuptau ca sarvaprattiskikam eveti ntryastam ||MT_4,33.23|| @<#52 N17: asy[] #53 Vgl. Spandakrik 1.1. #54 N17: ra[]sth #55 N17: a*anime*ae #56 N17: vata>@ kraatvena samastajagatpradhnabhthakravaranam prastauti ahamartho parijta paramrthmbare mala / parijto hamarthas tu paramrthmbaram bhavet //MU_4,33.24// ahamartha aham iti abdbhidheya vastu | aparijta paramrthata kirpo yam ity ajta san | paramrthmbare cinmtrke | mala bhavati | deharpatayvasthnena*<@<57>@>* tadcchdakatvt*<@<58>@>* | cchdakatvam eva hi malasya svarpam | tu vyatireke | parijta paramrthata evarpo sv iti jta san | paramrthmbaram cinmtrka*<@<59>@>* eva bhavati | tadrpatym eva virmt ||MT_4,33.24|| @<#57 N17: <->[de]ha #58 N17: cch**da #59 N17: tr[]k>@ abhysrtham puna puna etad eva kathayati ahambhva parijto nhambhve*<@<60>@>* bhavaty alam / ekatm ambunevmbu yti cinnabhastman //MU_4,33.25// parijta paramrthata kiniho yam iti jta | ahambhva ahakra | ahambhve nimittasaptam | sthlhambhvanimitta na bhavati | kuta etad ity | atrhaikatm iti | yata sa ahambhva cinnabhas cidkarpea | tman*<@<61>@>* ekat yti | kim iva | ambu iva | yathmbu ambun ekat yti | tathety artha | paramrthata kiniho yam iti ahakraparamrthasvarpe jte sati ahakra paramtmaniho bhavati | tata arranihatrpm parimitat nytti bhva ||MT_4,33.25|| @<#60 N17: v(e)<*o*>[e] #61 N17: tman**>@ nanu katham parijta ahambhva cidtman ekatva yti ity | atrha ahamdijagaddya kila nsty eva vastuta / avayam eva tat kasmc chiyate havicria //MU_4,33.26// kila nicaye | ahamdi @<*****>@