Moksopaya, 1,1-6,119
     1. Prakaraṇa: Vairāgya (1,1-1,32)
     2. Prakaraṇa: Mumukṣuvyavahāra (2,1-2,20)
     3. Prakaraṇa: Utpatti (3,1-3,140)
     4. Prakaraṇa: Sthiti (4,1-4,44)
     5. Prakaraṇa: Upaśānti (5,1-5,94)
     6. Prakaraṇa, Part 1: Nirvāṇa (6,1-6,119)
     Yet to be edited: 6,120-6,374 + khilas

Based on Anonymus Casmiriensis: Mokṣopāya. Historisch-kritische Gesamtausgabe. Herausgegeben unter der Leitung von Walter Slaje.
[Akademie der Wissenschaften und der Literatur, Mainz. Veröffentlichungen der Indologischen Kommission (Vol. I-IV) /
Veröffentlichungen der Fächergruppenkommission für Außereuropäische Sprachen und Kulturen. Studien zur Indologie (Vol. V)].
Wiesbaden: Harrassowitz Verlag 2011-2018:
     I. Prakaraṇas 1 & 2: Ed. Krause-Stinner 2011.
     II. Prakaraṇa 3: Ed. Hanneder, Stephan, and Jager 2011.
     III. Prakaraṇa 4: Ed. Krause-Stinner and Stephan 2012.
     IV. Prakaraṇa 5: Ed. Krause-Stinner and Stephan 2013.
     V. Prakaraṇa 6, Part 1: Ed. Krause-Stinner and Stephan 2018.


Input by Walter Slaje, Susanne Krause-Stinner, Peter Stephan, Anett Krause, Jürgen Hanneder, and Stanislav Jager
[GRETIL-Version: 2018-07-05]


STRUCTURE OF REFERENCES
MU_n,n.n = Mokṣopāya_Prakaraṇa,Sarga.Verse
MT_n,n.n = Mokṣopāya-Ṭīkā_Prakaraṇa,Sarga.Verse


MARKUP
//...// verse-numbering
(...) prose-numbering


ADDITIONAL NOTES: corrections incorporated into this file in accordance with the corrigenda-list of the Mokṣopāya Research Group (Halle University)

MU_1,26.13b: rasāyanaṃ va (coni.) instead of rasāyanābham (I, p. 90)
MU_2,3.17c: sarid ādīrghā instead of saridādīrghā (I, p. 128)
MU_2,4.12a: yo yam instead of yo 'yam (I, p. 130)
MU_2,4.20b: ācāmabindur instead of ācāma bindur (I, p. 131)
MU_2,7.30a: ā bālyād instead of ābālyād (I, p. 142)
MU_2,11.54a: uktāvadhāna° instead of suktāvadhāna° (I, p. 158)
MU_2,12.17: chreyo'vāptir instead of chreyo 'vāptir (I, p. 162)
MU_2,13.30a: svaptavyaṃ instead of suptavyaṃ (I, p. 166)
MU_2,18.17b: saṅgatir hy instead of saṅgatir (I, p. 188)
MU_2,18.69a: vāṅmaya- instead of vāṅmaya (I, p. 193)
MU_2,18.70a: sarva- instead of sarva (I, p. 193)

MU_3,25.14d: prakoṣṭham instead of prakoṣṭam (II, p. 111)
MU_3,28.9d: kuḍyādi. instead of kūḍyādi (II, p. 124)
MU_3,41.1a: praviṣayor instead of praviṣṭhayor (II, p. 187)
MU_3,47.31b: paat instead of patat (II, p. 216)
MU_3,48.2a: āsphālayām āsa instead of āsphālayāmāsa (II, p. 217)
MU_3,54.46c: kṣepaṇeṇeva instead of kṣepaṇeṇaiva (II, p. 249)
MU_3,64.21a: dragiti instead of drāg iti (II, p. 291)
MU_3,64.21d: pūśśriyam. instead of pūś śriyām (II, p. 291)
MU_3,67.62a: bandhābhy instead of baddhābhy (II, p. 302)
MU_3,67.78: viṣṭa instead of viṣṭam (II, p. 304)
MU_3,85.20b: sthiratayā sthitam instead of sthiratayāsthitam (II, p. 375)
MU_3,97.16a: sabāhyābhyantarastho instead of sa bāhyābhyantarastho (II, p. 415)
MU_3,114.1a: vibhava instead of prabhāva (II, p. 478)
MU_3,114.41b: budhaiḥ. Lemma 41b entfällt. instead of buddhaiḥ (II, p. 481)
MU_3,119.25b: sthitam ittham instead of param idantayā (II, p. 498)
MU_3,122.17a: saṃsārogrāraghaṭṭe instead of saṃsārogrārāghaṭṭe (II, p. 511)

MU_4,5.47d: samrāḍ instead of saṃrāḍ (III, p. 21)
MU_4,15.49c: śreṣṭhāv instead of śreṣṭāv (III, p. 63)
MU_4,30.30a: śrutvā instead of śrūtvā (III, p. 134)

MU_5,44.10b: ājagāmaikadā instead of ājagamaikadā (IV, p. 172.)






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Mokṣopāya


1. Prakaraṇa: Vairāgya

prathamas sargaḥ

divi bhūmau tathākāśe bahir antaś ca me vibhuḥ /
yo 'vabhāty avabhāsātmā tasmai viśvātmane namaḥ //MU_1,1.1//

aham baddho vimuktas syām iti yasyāsti niścayaḥ /
nātyantatajjño nātajjñas so 'smiñ śāstre 'dhikāravān //MU_1,1.2//

vālmīkiḥ:
kathopāyān vicāryādau mokṣopāyān imān atha /
yo vicārayati prājño na sa bhūyo 'bhijāyate //MU_1,1.3//

asmin rāmāyaṇe nāma kathopāyān mahāphalān /
etāṃs tu prathamaṃ kṛtvā purāham arimardana //MU_1,1.4//

śiṣyāyāsmai vinītāya bharadvājāya dhīmate /
ekāgro dattavān ramyān maṇīn abdhir ivārthine //MU_1,1.5//

tata ete kathopāyā bharadvājena dhīmatā /
kasmiṃścin merugahane brahmaṇo 'gra udāhṛtāḥ //MU_1,1.6//

athāsya tuṣṭo bhagavān brahmā lokapitāmahaḥ /
varaṃ putra gṛhāṇeti samuvāca mahāśayaḥ //MU_1,1.7//

bharadvājaḥ:
bhagavan bhūtabhavyeśa varo 'yaṃ me 'dya rocate /
yeneyaṃ janatā duḥkhān mucyate tad udāhara //MU_1,1.8//

brahmā:
guruṃ vālmīkim atrāśu prārthayasva prayatnataḥ /
tenedaṃ yat samārabdhaṃ rāmāyaṇam aninditam //MU_1,1.9//

tasmiñ jñāte naro mohāt samagrāt santariṣyati /
setunevāmbudheḥ pāram apāraguṇaśālinā //MU_1,1.10//

ity uktvā sa bharadvājaṃ parameṣṭhī mamāśramam /
abhyāgamat samaṃ tena bharadvājena bhūtakṛt //MU_1,1.11//

tūrṇaṃ sampūjito devas so 'rghyapādyādinā mayā /
avocan māṃ mahāsattvas sarvabhūtahite rataḥ //MU_1,1.12//

rāmasvabhāvakathanād asmād varamune tvayā /
nodyogas samparityājya ā samāpter aninditāt //MU_1,1.13//

jñātenānena loko 'yam asmāt saṃsārasaṅkaṭāt /
samuttariṣyati kṣipraṃ potenevāśu sāgarāt //MU_1,1.14//

vaktuṃ tavaitam evārtham aham āgatavān ayam /
kuru lokahitārthaṃ tvaṃ śāstram ity uktavān ajaḥ //MU_1,1.15//

mama puṇyāśramāt tasmāt kṣaṇād antardhim āgataḥ /
muhūrtād udyataḥ proccais taraṅga iva vāriṇaḥ //MU_1,1.16//

tasmin prayāte bhagavaty ahaṃ vismayam āgataḥ /
punas tatra bharadvājam apṛcchaṃ svacchayā dhiyā //MU_1,1.17//

kim etad brahmaṇā proktam bharadvāja vadāśu me /
ity uktena punaḥ proktam bharadvājena me 'nagha //MU_1,1.18//

bharadvājaḥ:
etad uktam bhagavatā yathā rāmāyaṇaṃ kuru /
sarvalokahitāyāśu saṃsārārṇavapotakam //MU_1,1.19//

mahyaṃ ca bhagavan brūhi kathaṃ saṃsārasaṅkaṭe /
rāmo vyavahṛto 'py asmin bharataś ca mahāmanāḥ //MU_1,1.20//

śatrughno lakṣmaṇaś cāpi sītā cāpi yaśasvinī /
rāmānuyāyinas te vā mantriputrā mahādhiyaḥ //MU_1,1.21//

nirduḥkhatāṃ kathaṃ te tu prāptās tad brūhi me sphuṭam /
tathaivāhaṃ tariṣyāmi tato janatayā saha //MU_1,1.22//

bharadvājena rājendra yadety ukto 'smi sādaram /
tadā kartuṃ vibhor ājñām ahaṃ vaktuṃ pravṛttavān //MU_1,1.23//

śṛṇu vatsa bharadvāja yathāpṛṣṭaṃ vadāmi te /
śrutena yena sammoham alaṃ dūrīkariṣyasi //MU_1,1.24//

tathā vyavahara prājña yathā vyavahṛtas sukhī /
sarvāsaṃsaktayā buddhyā rāmo rājīvalocanaḥ //MU_1,1.25//

lakṣmaṇo bharataś caiva śatrughnaś ca mahāmanāḥ /
kausalyā ca sumitrā ca sītā daśarathas tathā //MU_1,1.26//

kṛtāsthaś cāvirodhaś ca bodhapāram upāgataḥ /
vasiṣṭho vāmadevaś ca mantriṇo 'ṣṭau tathetare //MU_1,1.27//

ghṛṣṭir vikunto bhāmaś ca satyavardhana eva ca /
vibhīṣaṇas suṣeṇaś ca hanumān indrajit tathā //MU_1,1.28//

ete 'ṣṭāviṃśatiḥ proktās samanīrāgacetasaḥ /
jīvanmuktā mahātmāno yathāprāptānuvartinaḥ //MU_1,1.29//

ebhir yathā hṛtaṃ dattaṃ gṛhītam uṣitaṃ smṛtam /
tathā ced vartase putra mukta evāsi saṅkaṭāt //MU_1,1.30//

apārasaṃsārasamudrapātī labdhvā parāṃ yuktim udārasattvaḥ /
na śokam āyāti na dainyam eti gatajvaras tiṣṭhati nityatṛptaḥ //MU_1,1.31//

sūtramātraṃ nāma sargaḥ


dvitīyas sargaḥ

bharadvājaḥ:
jīvanmuktasthitiṃ brahman kṛtvā rāghavam āditaḥ /
kramāt kathaya me nityaṃ bhaviṣyāmi sukhī yathā //MU_1,2.1//

vālmīkiḥ:
bhramasya jāgatasyāsya jātasyākāśavarṇavat /
apunassmaraṇaṃ manye sādho vismaraṇaṃ varam //MU_1,2.2//

dṛśyātyantābhāvabodhaṃ vinā tan nānubhūyate /
kadācit kenacin nāma sa bodho 'nviṣyatām ataḥ //MU_1,2.3//

sa ceha sambhavaty eva tadartham idam ātatam /
śāstram ākarṇayasi cet tattvaṃ prāpnoṣi nānyathā //MU_1,2.4//

jagadbhramo 'yaṃ dṛśyo 'pi nāsty evety anubhūyate /
varṇo vyomna ivākhedād vicāreṇāmunānagha //MU_1,2.5//

dṛśyaṃ nāstīti bodhena manaso dṛśyamārjanam /
sampannaṃ cet tad utpannā parā nirvāṇanirvṛtiḥ //MU_1,2.6//

anyathā śāstragarteṣu luṭhatāṃ bhavatām iha /
bhavaty akṛtrimajñānā kalpair api na nirvṛtiḥ //MU_1,2.7//

parityāgo vāsanāyā uttamo mokṣa ucyate /
brahman sa eṣa vimalakramo jñānaprakāśakaḥ //MU_1,2.8//

kṣīṇāyāṃ vāsanāyāṃ tu mano galati satvaram /
kṣīṇāyāṃ śītasantatyāṃ brahman himakaṇo yathā //MU_1,2.9//

ayaṃ vāsanayā deho dhriyate bhūtapañjaraḥ /
tanunāntarniviṣṭena muktaughas tantunā yathā //MU_1,2.10//

vāsanā dvividhā proktā śuddhā ca malinā tathā /
malinā janmano hetuś śuddhā janmavināśinī //MU_1,2.11//

ajñānasughanākārā ghanāhaṅkāraśālinī /
punarjanmakarī proktā malinā vāsanā budhaiḥ //MU_1,2.12//

punarjanmāṅkuratyaktā sthitā sambhṛṣṭabījavat /
dehāntaṃ dhriyate jñātajñeyā śuddheti socyate //MU_1,2.13//

apunarjanmakaraṇī jīvanmukteṣu dehiṣu /
vāsanā vidyate śuddhā dehe cakra iva bhramaḥ //MU_1,2.14//

ye śuddhavāsanā bhūyo na janmānarthabhājanam /
jñātajñeyās ta ucyante jīvanmuktā mahādhiyaḥ //MU_1,2.15//

jīvanmuktapadaṃ prāpto yathā rāmo mahāmatiḥ /
tat te 'haṃ sampravakṣyāmi jarāmaraṇaśāntaye //MU_1,2.16//

bharadvāja mahābuddhe rāmakramam imaṃ śubham /
śṛṇu vakṣyāmi tenaiva sarvaṃ jñāsyasi sarvathā //MU_1,2.17//

vidyāgṛhād viniṣkramya rāmo rājīvalocanaḥ /
divasāny anayad gehe līlābhir akutobhayaḥ //MU_1,2.18//

atha gacchati kāle 'tra pālayaty avaniṃ nṛpe /
prajāsu vītaśokāsu sthitāsu vigatajvaram //MU_1,2.19//

tīrthamunyāśramaśreṇīṃ draṣṭum utkaṇṭhitaṃ manaḥ /
rāmasyābhūd bhṛśaṃ tatra kadācid guṇaśālinaḥ //MU_1,2.20//

rāghavaś cintayitvaivam upetya caraṇau pituḥ /
haṃsaḥ padmāv iva navau jagrāha nakhakesarau //MU_1,2.21//

rāmaḥ:
tīrthāni devasadmāni vanāny āyatanāni ca /
draṣṭum utkaṇṭhitaṃ tāta mamedaṃ hi bhṛśaṃ manaḥ //MU_1,2.22//

tad etām arthanāṃ pūrvāṃ saphalīkartum arhasi /
na so 'sti bhuvane tāta tvayā yo 'rthī vimānitaḥ //MU_1,2.23//

iti samprārthito rājā vasiṣṭhena samaṃ tadā /
vicāryāmuñcad evainaṃ rāmaṃ prathamam arthinam //MU_1,2.24//

śubhe nakṣatradivase bhrātṛbhyāṃ saha rāghavaḥ /
maṅgalālaṅkṛtavapuḥ kṛtasvastyayano dvijaiḥ //MU_1,2.25//

vasiṣṭhaprahitair vipraiś śāstratajjñais samanvitaḥ /
snigdhaiḥ katipayair eva rājaputravarais saha //MU_1,2.26//

ambābhir vihitāśīrbhir āliṅgyāliṅgya bhūṣitaḥ /
niragāt sa gṛhāt tasmāt tīrthayātrārtham udyataḥ //MU_1,2.27//

nirgatas svapurāt paurais tūryaghoṣeṇa vardhitaḥ /
pīyamānaḥ purandhrīṇāṃ netrair bhṛṅgaughabhaṅguraiḥ //MU_1,2.28//

grāmīṇalalanālokahastapadmāpavarjitaiḥ /
lājavarṣair vikīrṇātmā himair iva himācalaḥ //MU_1,2.29//

āvarjayan vipragaṇān pariśṛṇvan prajāśiṣaḥ /
ālokayan digantāṃś ca paricakrāma jaṅgale //MU_1,2.30//

athārabhya svakāt tasmāt kramāt kosalamaṇḍalāt /
snānadānatapodhyānapūrvakaṃ sa dadarśa ha //MU_1,2.31//

nadīs tīrthāni puṇyāni vanāny āyatanāni ca /
jaṅgalāni vanānteṣu taṭāny abdhimahībhṛtām //MU_1,2.32//

mandākinīm indunibhāṃ kālindīṃ cotpalāmalām /
sarasvatīṃ śatadruṃ ca candrabhāgām irāvatīm //MU_1,2.33//

veṇāṃ ca kṛṣṇaveṇāṃ ca nirvindhyāṃ sarayūṃ tathā /
carmaṇvatīṃ vitastāṃ ca vipāśāṃ bāhudām api //MU_1,2.34//

prayāgaṃ naimiṣaṃ caiva dharmāraṇyaṃ gayāṃ tathā /
vārāṇasīṃ śrīgiriṃ ca kedāraṃ puṣkaraṃ tathā //MU_1,2.35//

mānasaṃ ca kramasaras tathaivottaramānasam /
vaḍavāṃ maḍavāṃ caiva tīrthavṛndaṃ sasodaram //MU_1,2.36//

agnitīrthaṃ mahātīrtham indradyumnasaras tathā /
sarāṃsi sarasīś caiva tathā vāpīhradāvalīm //MU_1,2.37//

svāminaṃ kārttikeyaṃ ca sāligrāmahariṃ tathā /
sthānāni ca catuṣṣaṣṭiṃ harasya girijāpateḥ //MU_1,2.38//

nānāścaryavicitrāṇi caturabdhitaṭāni ca /
vindhyakandarakuñjāṃś ca kulaśailasthalāni ca //MU_1,2.39//

rājarṣīṇāṃ ca mahatāṃ brahmarṣīṇāṃ tathaiva ca /
devānāṃ brāhmaṇānāṃ ca pāvanān āśramāñ śubhān //MU_1,2.40//

bhūyo bhūyas sa babhrāma bhrātṛbhyāṃ saha mānadaḥ /
caturṣv api diganteṣu sarvān eva mahītaṭān //MU_1,2.41//

amarakinnaramānavamānitas samavalokya mahīm akhilām imām /
upayayau svagṛhaṃ raghunandano vihṛtadik śivalokam iveśvaraḥ //MU_1,2.42//

tīrthayātrākaraṇaṃ nāma sargaḥ


tṛtīyas sargaḥ

vālmīkiḥ:
lājapuṣpāñjalivrātair vikīrṇaḥ pauravāsibhiḥ /
sa viveśa gṛhaṃ śrīmāñ jayanto viṣṭapaṃ yathā //MU_1,3.1//

praṇanāmātha pitaraṃ vasiṣṭhaṃ mātṛbāndhavān /
brāhmaṇān guruvṛddhāṃś ca rāghavaḥ prathamāgataḥ //MU_1,3.2//

suhṛdbhir mātṛbhiś caiva pitrā dvijagaṇena ca /
muhurāliṅganācārai rāghavo na mamau tadā //MU_1,3.3//

tasmin dṛḍhair dāśarathau priyaprakathanair mithaḥ /
jughūrṇur madhurair āśā mṛduvaṃśasvanair iva //MU_1,3.4//

bahūny āsa dināny atra rāmāgamanam utsavaḥ /
mahānande janān muñcan kelikolāhalākulaḥ //MU_1,3.5//

uvāsa sa sukhaṃ gehe tataḥ prabhṛti rāghavaḥ /
varṇayan vividhācārān deśācārān itas tataḥ //MU_1,3.6//

prātar utthāya rāmo 'sau kṛtvā sandhyāṃ yathāvidhi /
sabhāsaṃsthaṃ dadarśendrasamaṃ svapitaraṃ tadā //MU_1,3.7//

kathābhis suvicitrābhis sa vasiṣṭhādibhis saha /
sthitvā dinacaturbhāgaṃ jñānagarbhābhir ādṛtaḥ //MU_1,3.8//

jagāma pitranujñāto mahatyā senayāvṛtaḥ /
varāhamahiṣākīrṇaṃ vanam ākheṭakecchayā //MU_1,3.9//

tata āgatya sadane kṛtvā snānādikaṃ kramāt /
samitrabāndhavo bhuktvā nināya sasuhṛn niśām //MU_1,3.10//

evamprāyadinācāro bhrātṛbhyāṃ saha rāghavaḥ /
āgatya tīrthayātrāyās samuvāsa pitur gṛhe //MU_1,3.11//

nṛpatisaṃvyavahāramanojñayā sujanacetasi candrikayā tathā /
parinināya dināni sa ceṣṭayā śrutasudhārasapeśalayānaghaḥ //MU_1,3.12//

divasavyavahāranirūpaṇaṃ nāma sargaḥ


caturthas sargaḥ

vālmīkiḥ:
athonaṣoḍaśe varṣe vartamāne raghūdvahe /
rāmānuyāyini tathā śatrughne lakṣmaṇe 'pi ca //MU_1,4.1//

bharate saṃsthite nityaṃ mātāmahagṛhe sukham /
pālayaty avaniṃ rājñi yathāvad akhilām imām //MU_1,4.2//

janyatrārthaṃ ca putrāṇāṃ pratyahaṃ saha mantribhiḥ /
kṛtamantre mahāprajñe tajjñe daśarathe nṛpe //MU_1,4.3//

kṛtāyāṃ tīrthayātrāyāṃ rāmo nijagṛhasthitaḥ /
jagāmānudinaṃ kārśyaṃ śaradīvāmalaṃ saraḥ //MU_1,4.4//

kramād asya viśālākṣaṃ pāṇḍutāṃ mukham ādadhe /
pākaphulladalaṃ śuklaṃ sālimālam ivāmbujam //MU_1,4.5//

kapolatalasaṃlīnapāṇiḥ padmāsanasthitaḥ /
cintāparavaśas tūṣṇīm avyāpāro babhūva saḥ //MU_1,4.6//

kṛśāṅgaś cintayā yuktaḥ khedī paramadurmanāḥ /
novāca kasyacit kiñcil lipikarmārpitopamaḥ //MU_1,4.7//

khedāt parijanenāsau prārthyamānaḥ punaḥ punaḥ /
cakārāhnikam ācāraṃ parimlānamukhāmbujaḥ //MU_1,4.8//

evaṃ muniviśiṣṭaṃ taṃ rāmaṃ guṇagaṇākaram /
ālokya bhrātarāv asya tām evāyayatur daśām //MU_1,4.9//

tathā teṣu tanūjeṣu khedavatsu kṛśeṣu ca /
sapatnīko mahīpālaś cintāvivaśatāṃ yayau //MU_1,4.10//

kā te putra ghanā cintety evaṃ rāmaṃ punaḥ punaḥ /
apṛcchat snigdhayā vācā na cākathayad asya saḥ //MU_1,4.11//

na kiñcit tāta me duḥkham ity uktvā pitur aṅkagaḥ /
rāmo rājīvapatrākṣas tūṣṇīm eva sma tiṣṭhati //MU_1,4.12//

tato daśaratho rājā rāmaḥ kiṃ khedavān iti /
apṛcchat sarvakāryajñaṃ vasiṣṭhaṃ vadatāṃ varam //MU_1,4.13//

asty atra kāraṇaṃ śrīman mā rājan duḥkham astu te /
ity uktaś cintayā yukto vasiṣṭhamuninā nṛpaḥ //MU_1,4.14//

kopaṃ viṣādakalanāṃ vitataṃ ca harṣaṃ nālpena kāraṇavaśena vahanti santaḥ /
sargeṇa saṃhatijavena vinā jagatyāṃ bhūtāni bhūpa na mahānti vikārayanti //MU_1,4.15//

kārśyaparidevanaṃ nāma sargaḥ


pañcamas sargaḥ

vālmīkiḥ:
ity ukte munināthena sandehavati pārthive /
khedavaty āsthite maunaṃ kañcit kālaṃ pratīkṣiṇi //MU_1,5.1//

parikhinnāsu sarvāsu rājñīṣu nṛpasadmasu /
sthitāsu sāvadhānāsu rāmaceṣṭāsu sarvataḥ //MU_1,5.2//

etasminn eva kāle tu viśvāmitra iti śrutaḥ /
maharṣir āgamad draṣṭuṃ tam ayodhyāṃ narādhipam //MU_1,5.3//

tasya yajño 'tha rakṣobhis tadā vilulupe kila /
māyāvīryabalonmattair dharmakāmasya dhīmataḥ //MU_1,5.4//

rakṣārthaṃ tasya yajñasya draṣṭum aicchat sa pārthivam /
na hi śakto hy avighnena tam āptuṃ sa muniḥ kratum //MU_1,5.5//

tatas teṣāṃ vināśārtham udyatas tapasāṃ nidhiḥ /
viśvāmitro mahātejā ayodhyām abhyayāt purīm //MU_1,5.6//

sa rājño darśanākāṅkṣī dvārādhyakṣān uvāca ha /
śīghram ākhyāta māṃ prāptaṃ kauśikaṃ gādhinas sutam //MU_1,5.7//

tasya tad vacanaṃ śrutvā dvāssthā rājagṛhaṃ yayuḥ /
sambhrāntamanasas sarve tena vākyena coditāḥ //MU_1,5.8//

te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tataḥ /
prāptam āvedayām āsuḥ pratīhārapatiṃ tadā //MU_1,5.9//

athāsthānagataṃ bhūpaṃ rājamaṇḍalamālitam /
samupetya tvarāyukto yāṣṭīko 'sau vyajijñapat //MU_1,5.10//

deva dvāri mahātejā bālabhāskarabhāsvaraḥ /
jvālāruṇajaṭājūṭaḥ pumāñ śrīmān avasthitaḥ //MU_1,5.11//

sacāmarapatākāḍhyaṃ sāśvebhapuruṣāyudham /
kṛtavāṃs taṃ pradeśaṃ yas tejobhiḥ kīrṇakāñcanam //MU_1,5.12//

vakty asmān āśu yāṣṭīkā nivedayata rājani /
viśvāmitro muniḥ prāpta ity anuddhatayā girā //MU_1,5.13//

iti yāṣṭīkavacanam ākarṇya nṛpasattamaḥ /
sa samantrī sasāmantaḥ prottasthe hemaviṣṭarāt //MU_1,5.14//

padātir eva mahatāṃ rājñāṃ vṛndena pālitaḥ /
vasiṣṭhavāmadevābhyāṃ saha sāmantasaṃstutaḥ //MU_1,5.15//

jagāma tatra yatrāsau viśvāmitro mahāmuniḥ /
dadarśa muniśārdūlaṃ dvārabhūmāv adhiṣṭhitam //MU_1,5.16//

kenāpi kāraṇenorvītalam arkam ivāgatam /
brāhmeṇa tejasākrāntaṃ kṣātreṇa ca mahaujasā //MU_1,5.17//

jarājaraḍhayā nityaṃ tapaḥprasararūkṣayā /
jaṭāvallyā vṛtaskandhaṃ sasandhyābhram ivācalam //MU_1,5.18//

upaśāntaṃ ca kāntaṃ ca dīptam apratighaṃ tathā /
nibhṛtaṃ corjitākāraṃ dadhānaṃ bhāsvaraṃ vapuḥ //MU_1,5.19//

peśalenātibhīmena prasannenākulena ca /
gambhīreṇātipūrṇena tejasā rañjitaprajam //MU_1,5.20//

anantajīvitadaśāsakhīm ekām aninditām /
dhārayantaṃ kare ślakṣṇāṃ vīṇām amlānamānasam //MU_1,5.21//

karuṇākrāntacetastvāt prasannamadhurekṣitaiḥ /
īkṣaṇair amṛteneva saṃsiñcantam imāḥ prajāḥ //MU_1,5.22//

sitāsitatatāpāṅgaṃ dhavalapronnatabhruvam /
ānandaṃ ca bhayaṃ cāntaḥ prayacchantam avekṣituḥ //MU_1,5.23//

munim ālokya bhūpālo dūrād evānatākṛtiḥ /
praṇanāma galanmaulimaṇimālitabhūtalam //MU_1,5.24//

munir apy avaner īśaṃ bhāsvān iva śatakratum /
tatrābhivādayāṃ cakre madhurodārayā girā //MU_1,5.25//

tato vasiṣṭhapramukhās sarva eva dvijātayaḥ /
svāgatādikrameṇainaṃ pūjayām āsur ādṛtāḥ //MU_1,5.26//

daśarathaḥ:
aśaṅkitopanītena bhāsvatā darśanena te /
sādho svanugṛhītās smo raviṇevāmbujākarāḥ //MU_1,5.27//

yad anādi yad akṣubdhaṃ yad apāyavivarjitam /
tad ānandasukhaṃ prāptā adya tvaddarśanān mune //MU_1,5.28//

adya vartāmahe nūnaṃ dharmyāṇāṃ dhuri dharmataḥ /
bhavadāgamanasyeme yad vayaṃ lakṣyatāṃ gatāḥ //MU_1,5.29//

evaṃ prakathayanto 'tra rājāno 'tha maharṣayaḥ /
āsaneṣu sabhāsthānam āsthāya samupāviśan //MU_1,5.30//

sa dṛṣṭvā jvalitaṃ lakṣmyā bhītas tam ṛṣim āgatam /
prahṛṣṭavadano rājā svayam arghyaṃ nyavedayat //MU_1,5.31//

sa rājñaḥ pratigṛhyārghyaṃ śāstradṛṣṭena karmaṇā /
pradakṣiṇaṃ prakurvantaṃ rājānaṃ paryapūjayat //MU_1,5.32//

sa rājñā pūjitas tena prahṛṣṭavadanas tadā /
kuśalaṃ cāpyayaṃ caiva paryapṛcchan narādhipam //MU_1,5.33//

vasiṣṭhena samāgamya prahasya munipuṅgavaḥ /
yathārhaṃ cārcayitvainaṃ papracchānāmayaṃ tataḥ //MU_1,5.34//

kṣaṇaṃ yathārham anyo'nyaṃ pūjayitvā sametya ca /
te sarve hṛṣṭamanaso mahārājaniveśane //MU_1,5.35//

yathocitāsanagatā mithas saṃvṛddhatejasaḥ /
paraspareṇa papracchus sarve 'nāmayam ādarāt //MU_1,5.36//

upaviṣṭāya tasmai sa viśvāmitrāya dhīmate /
pādyam arghyaṃ ca gāś caiva bhūyo bhūyo nyavedayat //MU_1,5.37//

arcayitvā ca vidhivad viśvāmitram abhāṣata /
prāñjaliḥ prayato vākyam idaṃ prītamanā nṛpaḥ //MU_1,5.38//

yathāmṛtasya samprāptir yathā varṣam avarṣake /
yathāndhasyekṣaṇaprāptir bhavadāgamanaṃ tathā //MU_1,5.39//

yatheṣṭadhanasamparkaḥ putrajanmāprajāvataḥ /
svapnadṛṣṭārthalābhaś ca bhavadāgamanaṃ tathā //MU_1,5.40//

yathepsitena saṃyoga iṣṭasyāgamanaṃ yathā /
praṇaṣṭasya yathā lābho bhavadāgamanaṃ tathā //MU_1,5.41//

yathā harṣo nabhogatyā mṛtasya punar āgamāt /
tathā tvadāgamād brahman svāgataṃ te mahāmune //MU_1,5.42//

brahmalokanivāso hi kasya na prītim āvahet /
mune tavāgamas tadvat satyam eva bravīmi te //MU_1,5.43//

kaś ca te paramaḥ kāmaḥ kiṃ ca te karavāṇy aham /
pātrabhūto 'si me vipra prāptaḥ paramadhārmikaḥ //MU_1,5.44//

pūjyo rājarṣiśabdena tapasā dyotitaprajaḥ /
brahmarṣitvam anu prāptaḥ pūjyo 'si bhagavan mama //MU_1,5.45//

gaṅgājalābhiṣekeṇa yathā prītir bhaven mama /
tathā tvaddarśanāt prītir antaś śītayatīva mām //MU_1,5.46//

vigatecchābhayakrodho vītarāgo nirāmayaḥ /
idam atyadbhutaṃ brahman yad bhavān mām upāgataḥ //MU_1,5.47//

śubhakṣetragataṃ cāham ātmānam apakalmaṣam /
candrabimba ivonmagnaṃ vedmi vedyavidāṃ vara //MU_1,5.48//

sākṣād iva brahmaṇo me tavābhyāgamanaṃ matam /
pūto 'smy anugṛhīto 'smi tavābhyāgamanān mune //MU_1,5.49//

tvadāgamanapuṇyena sādho yad anurañjitam /
adya me saphalaṃ janma jīvitaṃ tat sujīvitam //MU_1,5.50//

tvām ihābhyāgataṃ dṛṣṭvā pratipūjya praṇamya ca /
ātmany eva namāmy antar dṛṣṭendur jaladhir yathā //MU_1,5.51//

yat kāryaṃ yena cārthena prāpto 'si munipuṅgava /
kṛtam ity eva tad viddhi mānyo 'si hi bhṛśaṃ mama //MU_1,5.52//

svakāryeṇa vimarśaṃ tvaṃ kartum arhasi kauśika /
bhagavan nāsty adeyaṃ hi tvayi yat pratipadyate //MU_1,5.53//

kāryasya ca vicāraṃ tvaṃ kartum arhasi dharmataḥ /
kartā cāham aśeṣaṃ te daivataṃ paramaṃ bhavān //MU_1,5.54//

idam atimadhuraṃ niśamya vākyaṃ śrutisukham arthavidā vinītam uktam /
prathitaguṇavaśād guṇair viśiṣṭaṃ munivṛṣabhaḥ paramaṃ jagāma harṣam //MU_1,5.55//

viśvāmitrābhyāgamanaṃ nāma sargaḥ


ṣaṣṭhas sargaḥ

vālmīkiḥ:
tac chrutvā rājasiṃhasya vākyam adbhutavistaram /
hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //MU_1,6.1//

sadṛśaṃ rājaśārdūla tavaivaitan mahītale /
mahāvaṃśaprasūtasya vasiṣṭhavaśavartinaḥ //MU_1,6.2//

yat tu me hṛdgataṃ vākyaṃ tasya kāryavinirṇayam /
kuru tvaṃ rājaśārdūla dharmaṃ samanupālaya //MU_1,6.3//

ahaṃ niyamam ātiṣṭhe siddhyarthaṃ puruṣarṣabha /
tasya vighnakarā ghorā rākṣasā mama saṃsthitāḥ //MU_1,6.4//

yadā yadā tu yajñena yaje 'haṃ vibudhavrajam /
tadā tadā me yajñaṃ taṃ vinighnanti niśācarāḥ //MU_1,6.5//

bahuśo vihite tasmin mama rākṣasanāyakāḥ /
akiraṃs te mahīṃ yāge māṃsena rudhireṇa ca //MU_1,6.6//

avadhūte tathābhūte tasmin yāgakadambake /
kṛtaśramo nirutsāhas tasmād deśād apāgamam //MU_1,6.7//

na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
tathābhūtaṃ hi tat karma na śāpas tasya vidyate //MU_1,6.8//

īdṛśī ca kṣamā rājan mama tasmin mahākratau /
tvatprasādād avighnena prāpayeyaṃ mahāphalam //MU_1,6.9//

trātum arhasi mām ārtaṃ śaraṇārthinam āgatam /
arthināṃ yan nirāśatvaṃ satām abhibhavo hi saḥ //MU_1,6.10//

tavāsti tanayaś śrīmān dṛptaśārdūlavikramaḥ /
mahendrasadṛśo vīro rāmo rakṣovidāraṇaḥ //MU_1,6.11//

taṃ putraṃ rājaśārdūla rāmaṃ satyaparākramam /
kākapakṣadharaṃ śūraṃ jyeṣṭhaṃ me dātum arhasi //MU_1,6.12//

śakto hy eṣa mayā gupto divyena svena tejasā /
rākṣasā ye 'pakartāras teṣāṃ mūrdhavinigrahe //MU_1,6.13//

śreyaś cāsmai kariṣyāmi bahurūpam anantakam /
trayāṇām api lokānāṃ yena pūjyo bhaviṣyati //MU_1,6.14//

na ca tena samāsādya sthātuṃ śaktā niśācarāḥ /
kruddhaṃ kesariṇaṃ dṛṣṭvā raṇe vana ivaiṇakāḥ //MU_1,6.15//

teṣāṃ nānyaś ca kākutsthād yoddhum utsahate pumān /
ṛte kesariṇaḥ kruddhān mattānāṃ kariṇām iva //MU_1,6.16//

vīryotsiktā hi te pāpāḥ kālakūṭopamā raṇe /
kharadūṣaṇayor bhṛtyāḥ kṛtāntāḥ kupitā iva //MU_1,6.17//

rāmasya rājaśārdūla sahiṣyante na sāyakān /
anāratāgatā dhārā jaladasyeva pāṃsavaḥ //MU_1,6.18//

na ca putragataṃ snehaṃ kartum arhasi pārthiva /
na tad asti jagaty asmin yan na deyaṃ mahātmanaḥ //MU_1,6.19//

hanta nūnaṃ vijānāmi hatāṃs tān viddhi rākṣasān /
na hy asmadādayaḥ prājñās sandigdhe sampravṛttayaḥ //MU_1,6.20//

ahaṃ vedmi mahātmānaṃ rāmaṃ rājīvalocanam /
vasiṣṭhaś ca mahātejā ye cānye dīrghadarśinaḥ //MU_1,6.21//

yadi dharmo mahattvaṃ ca yaśas te manasi sthitam /
tan mahyaṃ svam abhipretam ātmajaṃ dātum arhasi //MU_1,6.22//

daśarātraś ca me yajño yasmin rāmeṇa rākṣasāḥ /
hantavyā vighnakartāro mama yajñasya vairiṇaḥ //MU_1,6.23//

atrābhyanujñāṃ kākutstha dadatāṃ tava mantriṇaḥ /
vasiṣṭhapramukhās sarve tena rāmaṃ visarjaya //MU_1,6.24//

nātyeti kālaḥ kālajña yathāyaṃ mama rāghava /
tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //MU_1,6.25//

kāryam aṇv api kāle tu kṛtam ety upakāratām /
mahad apy upakāreṇa riktatām ety akālataḥ //MU_1,6.26//

ity evam uktvā dharmātmā dharmārthasahitaṃ vacaḥ /
virarāma mahātejā viśvāmitro munīśvaraḥ //MU_1,6.27//

śrutvā vaco munivarasya mahāprabhāvas tūṣṇīm atiṣṭhad upapannam idaṃ sa vaktum /
no yuktiyuktakathanena vinaiti toṣaṃ dhīmān apūritamano'bhimataś ca lokaḥ //MU_1,6.28//

viśvāmitravākyaṃ nāma sargaḥ


saptamas sargaḥ

vālmīkiḥ:
tac chrutvā rājaśārdūlo viśvāmitrasya bhāṣitam /
muhūrtam āsīn niśceṣṭas sadainyaṃ cedam abravīt //MU_1,7.1//

ūnaṣoḍaśavarṣo 'yaṃ rāmo rājīvalocanaḥ /
na yuddhayogyatām asya paśyāmi saha rākṣasaiḥ //MU_1,7.2//

iyam akṣauhiṇī pūrṇā yasyāḥ patir ahaṃ prabho /
tayā parivṛto yuddhaṃ dāsyāmi piśitāśinām //MU_1,7.3//

ime hi śūrā vikrāntā bhṛtyā astraviśāradāḥ /
ahaṃ caiṣāṃ dhanuṣpāṇir goptā samaramūrdhani //MU_1,7.4//

ebhis saha tavārīṇāṃ mahendramahatām api /
dadāmi yuddhaṃ mattānāṃ kariṇām iva kesarī //MU_1,7.5//

bālo rāmas tv anīkeṣu na jānāti balābalam /
antaḥpurād ṛte dṛṣṭā nānenānyā raṇāvaniḥ //MU_1,7.6//

na cāstraiḥ paramair yukto na ca yuddhaviśāradaḥ /
na bhaṭabhrūkuṭīnāṃ ca tajjñas samaramūrdhasu //MU_1,7.7//

kevalaṃ puṣpaṣaṇḍeṣu nagaropavaneṣu ca /
udyānavanakuñjeṣu sadaiva pariśīlitaḥ //MU_1,7.8//

vihartum eṣa jānāti saha rājakumārakaiḥ /
kīrṇapuṣpopakārāsu svakāsv ajirabhūmiṣu //MU_1,7.9//

adya tv atitarāṃ brahman mama bhāgyaviparyayāt /
himenevāhataḥ padmas sampanno haritaḥ kṛśaḥ //MU_1,7.10//

nāttum annāni śaknoti na vihartuṃ gṛhāvanau /
antaḥkhedaparītātmā tūṣṇīṃ tiṣṭhati kevalam //MU_1,7.11//

sadāras sahabhṛtyo 'haṃ tatkṛte munināyaka /
śaradīva payovāho nūnaṃ nissahatāṃ gataḥ //MU_1,7.12//

īdṛśo 'sau suto bāla ādhinā vivaśīkṛtaḥ /
kathaṃ dadāmi taṃ tubhyaṃ yoddhuṃ saha niśācaraiḥ //MU_1,7.13//

api bālāṅganāsaṅgād api sādho sudhārasāt /
rājyād api sukhāyaiṣa putrasneho mahāmate //MU_1,7.14//

ye durantā mahārambhās triṣu lokeṣu khedadāḥ /
putrasnehena santo 'pi kurvate te na saṃśrayam //MU_1,7.15//

asavo 'tha dhanaṃ dārās tyajyante mānavais sukham /
na putrā muniśārdūla svabhāvo hy eṣa jantuṣu //MU_1,7.16//

rākṣasāḥ krūrakarmāṇaḥ kūṭayuddhaviśāradāḥ /
rāmas tān yodhayatv ittham uktir evātidussahā //MU_1,7.17//

viprayukto hi rāmeṇa muhūrtam api notsahe /
jīvituṃ jīvitākāṅkṣī na rāmaṃ netum arhasi //MU_1,7.18//

navavarṣasahasrāṇi mama yātāni kauśika /
duḥkhenotpāditās tv ete catvāraḥ putrakā mayā //MU_1,7.19//

pradhānabhūtas teṣv eṣu rāmaḥ kamalalocanaḥ /
taṃ vinā te trayo 'py anye dhārayanti na jīvitam //MU_1,7.20//

sa eva rāmo bhavatā nīyate rākṣasān prati /
yadi tat putrahīnaṃ tvaṃ mṛtam evāśu viddhi mām //MU_1,7.21//

caturṇām ātmajānāṃ hi prītir atra hi me parā /
jyeṣṭhaṃ dharmamayaṃ tasmān na rāmaṃ netum arhasi //MU_1,7.22//

niśācarabalaṃ hantuṃ mune yadi tavepsitam /
caturaṅgasamāyuktaṃ mayā saha balaṃ naya //MU_1,7.23//

kiṃvīryā rākṣasās te tu kasya putrāḥ kathaṃ ca te /
kiyatpramāṇāḥ ke caite iti varṇaya me sphuṭam //MU_1,7.24//

kathaṃ tena prahartavyaṃ teṣāṃ rāmeṇa rakṣasām /
māmakair vā balair brahman mayā vā kūṭayodhinām //MU_1,7.25//

sarvaṃ me śaṃsa bhagavan yathā teṣāṃ mayā raṇe /
sthātavyaṃ duṣṭasattvānāṃ vīryotsiktā hi rākṣasāḥ //MU_1,7.26//

śrūyate hi mahāvīro rāvaṇo nāma rākṣasaḥ /
sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ //MU_1,7.27//

sa cet tava makhe vighnaṃ karoti kila durmatiḥ /
tat saṅgrāme na śaktās smo vayaṃ tasya durātmanaḥ //MU_1,7.28//

kāle kāle pṛthag brahman bhūrivīryavibhūtayaḥ /
bhūteṣv abhyudayaṃ yānti pralīyante ca kālataḥ //MU_1,7.29//

adyāsmiṃs te vayaṃ kāle rāvaṇādiṣu śatruṣu /
na samarthāḥ puras sthātuṃ niyater eṣa niścayaḥ //MU_1,7.30//

tasmāt prasādaṃ dharmajña kuru tvaṃ mama putrake /
mama caivālpabhāgyasya bhavān hy asamadaivatam //MU_1,7.31//

devadānavagandharvā yakṣaplavagapannagāḥ /
na śaktā rāvaṇaṃ yoddhuṃ kiṃ punaḥ puruṣā yudhi //MU_1,7.32//

mahāvīryavatāṃ vīryam ādatte sa sudhābhujām /
tena sārdhaṃ na śaktās smas saṃyuge tasya vā varaiḥ //MU_1,7.33//

ayam anyatamaḥ kālaḥ pelavīkṛtasajjanaḥ /
rāghavo 'pi gato dainyaṃ yatra vārddhakajarjaraḥ //MU_1,7.34//

atha vā lavaṇaṃ brahman yajñaghnaṃ taṃ madhos sutam /
kathaya tvaṃ suraprakhya kveva mokṣyāmi putrakam //MU_1,7.35//

atha necchasi ced brahmaṃs tad vidheyo 'ham eva te /
anyathā tu na paśyāmi śāśvataṃ jayam ātmanaḥ //MU_1,7.36//

ity uktvā mṛduvacanaṃ bhayākulo 'sāv ālole munimatasaṃśaye nimagnaḥ /
nājñāsīt kaṇam api niścayaṃ mahātmā prodvīcāv iva jaladhau samuhyamānaḥ //MU_1,7.37//

daśarathavākyaṃ nāma sargaḥ


aṣṭamas sargaḥ

vālmīkiḥ:
tac chrutvā vacanaṃ tasya snehaparyākulākṣaram /
samanyuḥ kauśiko vākyaṃ pratyuvāca mahīpatim //MU_1,8.1//

viśvāmitraḥ:
kariṣyāmīti saṃśrutya pratijñāṃ hātum icchasi /
sattvavān kesarī bhūtvā mṛgatām abhivāñchasi //MU_1,8.2//

rāghavānām ayukto 'yaṃ kulasyāsya viparyayaḥ /
na kadācana jāyante śītāṃśau kṛṣṇaraśmayaḥ //MU_1,8.3//

yadi tvaṃ na kṣamo rājan gamiṣyāmi yathāgataḥ /
hīnapratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //MU_1,8.4//

vālmīkiḥ:
tasmin kopaparīte 'tha viśvāmitre mahātmani /
cacāla vasudhā kṛtsnā surāś ca bhayam āviśan //MU_1,8.5//

krodhābhibhūtaṃ vijñāya jaganmitraṃ mahāmunim /
dhṛtimān suvrato dhīmān vasiṣṭho vākyam abravīt //MU_1,8.6//

vasiṣṭhaḥ:
ikṣvākūṇāṃ kule jātas sākṣād dharma ivāparaḥ /
bhavān daśarathaś śrīmāṃs trailokye guṇabhūṣitaḥ //MU_1,8.7//

nītimān suvrato bhūtvā na dharmaṃ hātum arhasi /
munes tribhuvaneśasya vacanaṃ kartum arhasi //MU_1,8.8//

triṣu lokeṣu vikhyāto dharmeṇa yaśasā yutaḥ /
svadharmaṃ pratipadyasva na dharmaṃ hātum arhasi //MU_1,8.9//

kariṣyāmīti saṃśrutya tat te rājann akurvataḥ /
iṣṭāpūrtaḥ pated dharmas tasmād rāmaṃ visarjaya //MU_1,8.10//

guptaṃ puruṣasiṃhena jvalanenāmṛtaṃ yathā /
kṛtāstram akṛtāstraṃ vā nainaṃ drakṣyanti rākṣasāḥ //MU_1,8.11//

ikṣvākuvaṃśajāto 'pi svayaṃ daśaratho 'pi san /
na pālayasi ced vākyaṃ ko 'paraḥ pālayiṣyati //MU_1,8.12//

yuṣmadādipraṇītena vyavahāreṇa jantavaḥ /
maryādāṃ na vimuñcanti tāṃ na hātum ihārhasi //MU_1,8.13//

eṣa vigrahavān dharma eṣa vīryavatāṃ varaḥ /
eṣa buddhyādhiko loke tapasāṃ ca parāyaṇaḥ //MU_1,8.14//

eṣo 'straṃ vividhaṃ vetti trailokye sacarācare /
naitad anyaḥ pumān vetti na ca vetsyati kaścana //MU_1,8.15//

na ca devarṣayaḥ kecin nāmarā na ca rākṣasāḥ /
na nāgayakṣagandharvā anena sadṛśā nṛpa //MU_1,8.16//

astram asmai bhṛśāśvena paraiḥ paramadurjayam /
kauśikāya purā dattaṃ yadā rājyaṃ samanvaśāt //MU_1,8.17//

te hi putrāḥ bhṛśāśvasya prajāpatisutopamāḥ /
enam anvacaran vīrā dīptimanto mahaujasaḥ //MU_1,8.18//

jayā ca suprabhā caiva dākṣāyaṇyau sumadhyame /
tayos tu yāny apatyāni śataṃ paramadurjayam //MU_1,8.19//

pañcāśatas sutāñ jajñe jayā labdhavarā purā /
vadhāyāsurasainyānāṃ te 'kṣayāḥ kāmarūpiṇaḥ //MU_1,8.20//

suprabhā janayām āsa putrān pañcāśataḥ parān /
saṅgharṣān nāma durdharṣān durākrośān balīyasaḥ //MU_1,8.21//

evaṃvīryo mahātejā viśvāmitro mahāmuniḥ /
na rāmagamane buddhiṃ viklavāṃ kartum arhasi //MU_1,8.22//

asmin mahāsattvamaye munīndre sthite samīpe puruṣas tu sādhuḥ /
prāpte 'pi mṛtyāv amaratvam eti mā dīnatāṃ gaccha yathā vimūḍhaḥ //MU_1,8.23//

vasiṣṭhavākyaṃ nāma sargaḥ


navamas sargaḥ

vālmīkiḥ:
tathā vasiṣṭhe bruvati rājā daśarathas sutam /
samutsraṣṭumanā rāmam ājuhāva salakṣmaṇam //MU_1,9.1//

daśarathaḥ:
pratīhāra mahābāhuṃ rāmaṃ satyaparākramam /
salakṣmaṇam avighnena munyarthaṃ śīghram ānaya //MU_1,9.2//

iti rājñā visṛṣṭo 'sau gatvāntaḥpuramandiram /
muhūrtamātreṇāgatya samuvāca mahīpatim //MU_1,9.3//

deva dordalitāśeṣaripo rāmas svamandire /
vimanās saṃsthito rātrau ṣaṭpadaḥ kamale yathā //MU_1,9.4//

āgacchāmi kṣaṇeneti vakti dhyāyati caikakaḥ /
na kasyacit sa nikaṭe sthātum icchati khinnadhīḥ //MU_1,9.5//

ity ukte tena bhūpālas taṃ rāmānucaraṃ janam /
sarvam āśvāsayām āsa papraccha ca yathākramam //MU_1,9.6//

kathaṃ kīdṛk sthito rāma iti pṛṣṭo mahībhṛtā /
rāmabhṛtyajanaḥ khinno vākyam āha mahīpatim //MU_1,9.7//

dehayaṣṭim imāṃ deva dhārayanta ime vayam /
khinnāḥ khedaparimlāne vibho rāme sute tava //MU_1,9.8//

rāmo rājīvapattrākṣo yataḥ prabhṛti cāgataḥ /
savipras tīrthayātrāyās tataḥ prabhṛti durmanāḥ //MU_1,9.9//

yatnaprārthanayāsmākaṃ nijavyāpāram āhnikam /
sāyam amlānavadanaḥ karoti na karoti vā //MU_1,9.10//

snānadevārcanācāraparyante parikhedavān /
prārthito 'pi hi nā tṛpter aśnāty aśanam īśvaraḥ //MU_1,9.11//

lolāntaḥpuranārībhiḥ kṛtadolābhir aṅgane /
na ca krīḍati līlābhir dharādbhir iva cātakaḥ //MU_1,9.12//

māṇikyamuktāsamprotā keyūrakaṭakāvalī /
nānandayati taṃ rājan dyauḥ pātavivaśaṃ yathā //MU_1,9.13//

krīḍadvadhūviloleṣu vahatkusumavāyuṣu /
latāvalayageheṣu bhavaty ativiṣādavān //MU_1,9.14//

yad ramyam ucitaṃ svādu peśalaṃ cittahāri vā /
bāṣpapūrekṣaṇa iva tenaiva parikhidyate //MU_1,9.15//

kim imā duḥkhadāyinyaḥ prasphuranti purogatāḥ /
iti nṛttavilāseṣu kāminīḥ parinindati //MU_1,9.16//

bhojanaṃ śayanaṃ snānaṃ vilāsaṃ pānam āsanam /
unmattaceṣṭitam iva nābhinandati ninditam //MU_1,9.17//

kiṃ sampadā kiṃ vipadā kiṃ gehena kim īhitaiḥ /
sarvam evāsad ity uktvā tūṣṇīm eko 'vatiṣṭhate //MU_1,9.18//

nodeti parihāseṣu na bhogeṣu nimajjati /
na ca tiṣṭhati kāryeṣu maunam evāvalambate //MU_1,9.19//

vilolālakavallaryo helāvalitalocanāḥ /
nānandayanti taṃ nāryo mṛgyo vanataruṃ yathā //MU_1,9.20//

ekānteṣu diganteṣu tīreṣu vipineṣu ca /
ratim āyāty araṇyeṣu vikrītavad ajantuṣu //MU_1,9.21//

vastrapānāśanādānaparāṅmukhatayā tayā /
parivrāḍdharmiṇāṃ rājan so 'nuyāti tapasvinām //MU_1,9.22//

eka eva vasan deśe janaśūnye janeśvara /
na hasaty ekayā buddhyā na gāyati na roditi //MU_1,9.23//

baddhapadmāsanaś śūnyamanā vāmakarasthale /
kapolatalam ādāya kevalaṃ paritiṣṭhati //MU_1,9.24//

nābhimānam upādatte nābhivāñchati rājatām /
nodeti nāstam āyāti sukhaduḥkhānuvṛttiṣu //MU_1,9.25//

na vidmaḥ kim asau jātaḥ kiṃ karoti kim īhate /
kiṃ dhyāyati kim āyāti kathaṃ kim anudhāvati //MU_1,9.26//

pratyahaṃ kṛśatāṃ yāti pratyahaṃ yāti pāṇḍutām /
virāgaṃ pratyahaṃ yāti śaradanta iva drumaḥ //MU_1,9.27//

anuyātau tam evaitau rājañ śatrughnalakṣmaṇau /
tādṛśāv eva tasyaiva pratibimbāv ivotthitau //MU_1,9.28//

bhṛtyai rājabhir ambābhis sa pṛṣṭo 'pi punaḥ punaḥ /
uktvā na kiñcid eveti tūṣṇīm āste nirīhitaḥ //MU_1,9.29//

āpātamātrahṛdyeṣu mā bhogeṣu manaḥ kṛthāḥ /
iti pārśvagataṃ bhavyam anuśāsti suhṛjjanam //MU_1,9.30//

nānāvibhavaramyāsu strīṣu goṣṭhīkathāsu ca /
purassthitam ivāsneho nāśam evānupaśyati //MU_1,9.31//

rītimādhuryasāyāsapadasaṃsthitivarjitaiḥ /
ceṣṭitair eva kākalyā bhūyo bhūyaḥ pragāyati //MU_1,9.32//

samrāḍ bhaveti pārśvasthaṃ vadantam anujīvinam /
pralapantam ivonmattaṃ hasaty anyamanā muniḥ //MU_1,9.33//

na proktam ākarṇayati prekṣate na purogatam /
karoty avajñāṃ sarvatra sumahaty api vastuni //MU_1,9.34//

apy ākāśasarojinyām apy ākāśamahāvane /
ittham etat katham iti vismayo 'sya na jāyate //MU_1,9.35//

kāntāmadhyagatasyāpi mano 'sya madaneṣavaḥ /
na bhedayanti durbhedaṃ dhārā iva mahopalam //MU_1,9.36//

āpadām ekam āvāsam abhivāñchasi kiṃ dhanam /
anuśāsyeti sarvasvam arthine sa prayacchati //MU_1,9.37//

iyam āpad iyaṃ sampad ity ayaṃ kalpanāmayaḥ /
manasy abhyudito moha iti śokāt pragāyati //MU_1,9.38//

hā hato 'ham anātho 'ham ity ākrandaparo 'pi san /
na jano yāti vairāgyaṃ citram ity eva vakty asau //MU_1,9.39//

raghukānanasālena rāmeṇa ripughātinā /
bhṛśam itthaṃ sthitenaiva vayaṃ khedam upāgatāḥ //MU_1,9.40//

na vidmaḥ kiṃ mahābāho tasya tādṛśacetasaḥ /
kurmaḥ kamalapattrākṣa gatir atra hi no bhavān //MU_1,9.41//

rājānam atha vā vipram upadeṣṭāram agragam /
hasan paśum ivāvyagras so 'vadhīrayati prabho //MU_1,9.42//

prapañco 'yam iha sphāraṃ jagannāma yad utthitam /
naitad vastu na caivāham iti nirṇīya saṃsthitaḥ //MU_1,9.43//

nārau nātmani no mitre na rājye na ca mātari /
na sampadāpador nāntas tasyāsthā na vibhor bahiḥ //MU_1,9.44//

nirastāstho nirāśo 'sau nirīho 'sau nirāspadaḥ /
mohena ca vimukto 'sau tena tapyāmahe vayam //MU_1,9.45//

kiṃ dhanena kim ambābhiḥ kiṃ rājyena kim īhayā /
iti niścayavān antaḥ prāṇatyāgamanās sthitaḥ //MU_1,9.46//

bhogeṣv āyuṣi rājye ca mitre pitari mātari /
param udvegam āyātaś cātako 'vagrahe yathā //MU_1,9.47//

tasya tādṛksvabhāvasya samagravibhavānvitam /
saṃsārajālam ābhogi prabho prativiṣāyate //MU_1,9.48//

tādṛśas syān mahāsattvaḥ ka ivāsmin mahītale /
prakṛte vyavahāre taṃ yo niveśayituṃ kṣamaḥ //MU_1,9.49//

iti no yeyam āyātā śākhāprasaraśālinī /
āpat tām alam uddhartuṃ samudetu dayāparaḥ //MU_1,9.50//

manasi moham apāsya mahāmanās sakalam ārtimataḥ kila sādhutām /
saphalatāṃ nayatīha tamoharan dinakaro bhuvi bhāskaratām iva //MU_1,9.51//

rāghavaviṣādo nāma sargaḥ


daśamas sargaḥ

viśvāmitraḥ:
evaṃ cet tan mahāprājñaṃ bhavanto raghunandanam /
ihānayantu tvaritaṃ hariṇaṃ hariṇā iva //MU_1,10.1//

eṣa moho raghupater nāpadbhyo na ca rāgataḥ /
vivekavairāgyakṛto bodha eṣa mahodayaḥ //MU_1,10.2//

ihāyātu kṣaṇād rāmas tad ihaiva vayaṃ kṣaṇāt /
mohaṃ tasyāpaneṣyāmo maruto 'drer ghanaṃ yathā //MU_1,10.3//

etasmin mārjite yuktyā mohe ca raghunandanaḥ /
viśrāntim eṣyati pade tasmin vayam ivottame //MU_1,10.4//

satyatāṃ muditāṃ prajñāṃ viśrāntiṃ ca sametya saḥ /
pīnatāṃ varavarṇatvaṃ pītāmṛta ivaiṣyati //MU_1,10.5//

nijāṃ ca prakṛtām eva vyavahāraparamparām /
paripūrṇamanā mānya ācariṣyaty akhaṇḍitām //MU_1,10.6//

bhaviṣyati mahāsattvo jñātalokaparāvaraḥ /
sukhaduḥkhadaśāhīnas samaloṣṭāśmakāñcanaḥ //MU_1,10.7//

ity ukte munināthena rājā sampūrṇamānasaḥ /
prāhiṇod rāmam ānetuṃ bhūyo dūtaparamparām //MU_1,10.8//

etāvatā ca kālena rāmo nijagṛhāsanāt /
pitus sakāśam āgantum utthito 'rka ivācalāt //MU_1,10.9//

vṛtaḥ katipayair bhṛtyair bhrātṛbhyāṃ cājagāma ha /
tat puṇyaṃ pitur āsthānaṃ svargaṃ surapater iva //MU_1,10.10//

dūrād eva dadarśāsau rāmo daśarathaṃ tadā /
vṛtaṃ rājasamūhena devaugheneva vāsavam //MU_1,10.11//

vasiṣṭhaviśvāmitrābhyāṃ sevitaṃ pārśvayor dvayoḥ /
sarvaśāstrārthatajjñena mantrivṛndena pālitam //MU_1,10.12//

cārucāmarahastābhiḥ kāntābhis samupāsitam /
kakubbhir iva mūrtābhis saṃsthitābhir yathocitam //MU_1,10.13//

vasiṣṭhaviśvāmitrādyās tathā daśarathādayaḥ /
dadṛśū rāghavaṃ dūrād upāyāntaṃ guhopamam //MU_1,10.14//

sattvāvaṣṭambhagarveṇa śaityeneva himālayam /
śritaṃ sakalasevyena gambhīreṇa svareṇa ca //MU_1,10.15//

saumyaṃ samaśubhākāraṃ vinayodāram ūrjitam /
kāntopaśāntavapuṣaṃ parasyārthasya bhājanam //MU_1,10.16//

samudyadyauvanārambham udyogaśamaśobhitam /
anudvignam anāyāsaṃ pūrṇaprāyamanoratham //MU_1,10.17//

vicāritajagadyātraṃ pavitraguṇagocaram /
mahāsattvaikalobhena guṇair iva samāśritam //MU_1,10.18//

udārasāram āpūrṇam antaḥkaraṇakoṭaram /
avikṣubhitayā vṛttyā darśayantam anuttamam //MU_1,10.19//

evaṃ guṇagaṇākīrṇo dūrād eva raghūdvahaḥ /
parimeyasitācchācchasvahārāmbarapallavaḥ //MU_1,10.20//

praṇanāma calaccārucūḍāmaṇimarīcinā /
śirasā vasudhākampalolamānācalaśriyā //MU_1,10.21//

prathamaṃ pitaraṃ paścān munīn mānyaikam ānataḥ /
tato viprāṃs tato bandhūṃs tato 'dhikaguṇān gurūn //MU_1,10.22//

jagrāha cātmanā dṛṣṭvā manāk svādugirā tathā /
rājalokena vihitāṃ sa praṇāmaparamparām //MU_1,10.23//

vihitāśīr munibhyāṃ tu rāmas sa śamamānasaḥ /
āsasāda pituḥ puṇyaṃ samīpaṃ surasundaraḥ //MU_1,10.24//

pādābhivandanarataṃ tam athāsau mahīpatiḥ /
śirasy abhyāliliṅgāśu cucumba ca punaḥ punaḥ //MU_1,10.25//

śatrughnaṃ lakṣmaṇaṃ caiva tathaiva paravīrahā /
āliliṅga ghanasnehaṃ rājahaṃso 'mbujaṃ yathā //MU_1,10.26//

utsaṅge vatsa tiṣṭheti vadaty atha mahīpatau /
bhūmau parijanāstīrṇe so 'ṃśuke 'tha nyavikṣata //MU_1,10.27//

daśarathaḥ:
putra prāptavivekas tvaṃ kalyāṇānāṃ ca bhājanam /
janavaj jīrṇayā buddhyā khedāyātmā na dīyate //MU_1,10.28//

vṛddhavipraguruproktaṃ tvādṛśenānutiṣṭhatā /
padam āsādyate puṇyaṃ na moham anudhāvatā //MU_1,10.29//

tāvad evāpado dūre tiṣṭhanti paripelavāḥ /
yāvad eva na mohasya prasaraḥ putra dīyate //MU_1,10.30//

vasiṣṭhaḥ:
rājaputra mahābāho śūras tvaṃ vijitās tvayā /
durucchedā durārambhā apy amī viṣayārayaḥ //MU_1,10.31//

kim atajjña ivājñānāṃ yogye vā mohasāgare /
vinimajjasi kallolagahane jāḍyaśālini //MU_1,10.32//

viśvāmitraḥ:
calannīlotpalavyūhasamalocana lolatām /
brūhi cetaḥkṛtāṃ tyaktvā hetunā kena muhyasi //MU_1,10.33//

kiṃniṣṭhāḥ kiyatā kena kiyantaḥ kāraṇena te /
ādhayo nu vilumpanti mano geham ivākhavaḥ //MU_1,10.34//

manye nānucitānāṃ tvam ādhīnāṃ padam uttamaḥ /
āpatsu cāpto yo dhīro nirjitās tena cādhayaḥ //MU_1,10.35//

yathābhimatam āśu tvaṃ brūhi prāpsyasi cānagham /
sarvam eva punar yena tava bhetsyanti nādhayaḥ //MU_1,10.36//

ity uttamasya sa mune raghuvaṃśaketur ākarṇya vākyam ucitārthavilāsagarbham /
tatyāja khedam abhigarjati vārivāhe barhī yathābhyanumitābhimatārthasiddhiḥ //MU_1,10.37//

rāghavasamāśvāsanaṃ nāma sargaḥ


ekādaśas sargaḥ

vālmīkiḥ:
iti pṛṣṭo munīndreṇa samāśvāsya ca rāghavaḥ /
uvāca vacanaṃ cāru dhīrapūrṇārthamantharam //MU_1,11.1//

rāmaḥ:
bhagavan bhavatā pṛṣṭo yathāvad adhunā kila /
kathayāmy aham ajño 'pi ko laṅghayati sadvacaḥ //MU_1,11.2//

ahaṃ tāvad ayaṃ jāto nije 'smin pitṛsadmani /
krameṇa vṛddhiṃ samprāptaḥ prāptavidyaś ca saṃsthitaḥ //MU_1,11.3//

tatas sadācāraparo bhūtvāhaṃ munināyaka /
vihṛtas tīrthayātrārtham urvīm ambudhimekhalām //MU_1,11.4//

etāvatātha kālena saṃsārāsthām imāṃ mama /
svaviveko jahārāntar oghas taṭalatām iva //MU_1,11.5//

vivekena parītātmā tenāhaṃ tadanu svayam /
bhoganīrasayā buddhyā pravicāritavān idam //MU_1,11.6//

kiṃ nāmedaṃ vata sukhaṃ yo 'yaṃ saṃsārasaṃsṛtiḥ /
jāyate mṛtaye loko mriyate jananāya ca //MU_1,11.7//

svasthitās sarva eveme sacarācaraceṣṭitāḥ /
āpadāṃ patayaḥ pāpā bhāvā vibhavabhūmayaḥ //MU_1,11.8//

ayaśśalākāsadṛśāḥ parasparam asaṅginaḥ /
śliṣyante kevalaṃ bhāvā manaḥkalpanayā svayā //MU_1,11.9//

manassamāyattam idaṃ jagad ābhogi dṛśyate /
manaś cāsad ihābhāti kena smaḥ parimohitāḥ //MU_1,11.10//

asataiva vayaṃ kaṣṭaṃ vikrītā mūḍhabuddhayaḥ /
mṛgatṛṣṇāmbhasā dūre vane mugdhamṛgā iva //MU_1,11.11//

na kenacic ca vikrītā vikrītā iva saṃsthitāḥ /
vata mūḍhā vayaṃ sarve jānānā api śambaram //MU_1,11.12//

kim eteṣu prapañceṣu bhogā nāma sudurbhagāḥ /
mudhaiva hi vayaṃ mohāt saṃsthitā baddhabhāvanāḥ //MU_1,11.13//

ajñāte bahukālena vyartha eva vayaṃ ghane /
mohe nipatitā mugdhāś śvabhre mugdhamṛgā iva //MU_1,11.14//

kiṃ me rājyena kiṃ bhogaiḥ ko 'haṃ kim idam āgatam /
yan mithyaivāstu tan mithyā kasya nāma kim āgatam //MU_1,11.15//

evaṃ vimṛśato brahman sarveṣv eva tato mama /
bhāveṣv aratir āyātā pathikasya maruṣv iva //MU_1,11.16//

tad etad bhagavan brūhi kim idaṃ parinaśyati /
kim idaṃ jāyate bhūyaḥ kim idaṃ parivardhate //MU_1,11.17//

jarāmaraṇam āpac ca jananaṃ sampadas tathā /
āvirbhāvatirobhāvair vivartante punaḥ punaḥ //MU_1,11.18//

bhāvais tair eva tair eva tucchair vayam ime kila /
paśya jarjaratāṃ nītā vātair iva giridrumāḥ //MU_1,11.19//

acetanā iva janāḥ pavanaiḥ prāṇanāmabhiḥ /
dhvanantas saṃsthitā vyarthaṃ yathā kīcakaveṇavaḥ //MU_1,11.20//

śāmyatīdaṃ kathaṃ duḥkham iti tapto 'smi cintayā /
jaraddruma ivogreṇa koṭarasthena vahninā //MU_1,11.21//

saṃsāraduḥkhapāṣāṇanīrandhrahṛdayo 'py aham /
nijalokabhayād eva galadbāṣpair na rodimi //MU_1,11.22//

śūnyamanmukhavṛttīs tu śuṣkarodananīrasāḥ /
viveka eva hṛtsaṃstho mamaikānteṣu paśyati //MU_1,11.23//

bhṛśaṃ muhyāmi saṃsmṛtya bhāvābhāvamayīṃ sthitim /
dāridryeṇeva subhago dūre saṃsāracintayā //MU_1,11.24//

mohayanti manovṛttiṃ khaṇḍayanti guṇān alam /
duḥkhajālaṃ prayacchanti vipralambhaparāś śriyaḥ //MU_1,11.25//

cintānicayavakrāṇi nānandāya dhanāni me /
samprasūtakalatrāṇi gṛhāṇy ugrāpadāṃ yathā //MU_1,11.26//

vividhadoṣadaśāparicintanais satatabhaṅgurakāraṇakalpitaiḥ /
mama na nirvṛtim eti mano mune nigaḍitasya yathā vanahastinaḥ //MU_1,11.27//

khalāḥ kāle kāle niśi niśitamohaikamihikāgatāloke loke viṣayahaṭhacaurās sucaturāḥ /
pravṛttāḥ prodyuktā diśi diśi vivekaikaharaṇe raṇe śaktās teṣāṃ vadata vibudhāḥ ke 'dya subhaṭāḥ //MU_1,11.28//

prathamaparidevitaṃ nāma sargaḥ


dvādaśas sargaḥ

rāmaḥ:
iyam asmin vinodāya saṃsāre parikalpitā /
śrīr mune parimohāya sāpi nūnam anarthadā //MU_1,12.1//

ullāsabahulān antaḥ kallolān akramākulān /
jaḍān prasravati sphārān prāvṛṣīva taraṅgiṇī //MU_1,12.2//

cintāduhitaro bahvyo bhūridurlaliteritāḥ /
cañcalāḥ prabhavanty asyās taraṅgās sarito yathā //MU_1,12.3//

eṣā hi padam ekatra na nibadhnāti durbhagā /
mugdhevāniyatācāram itaś cetaś ca dhāvati //MU_1,12.4//

janayantī paraṃ dāhaṃ parāmṛṣṭāṅgikā satī /
vināśam eva dhatte 'ntar dīpalekheva kajjalam //MU_1,12.5//

guṇāguṇavicāreṇa vinaiva kila pārśvagam /
rājaprakṛtivan mūḍhā durārūḍhāvalambate //MU_1,12.6//

karmaṇā tena tenaiṣā vistāram upagacchati /
doṣāśīviṣavegasya yat kṣīravisarāyate //MU_1,12.7//

tāvac chītamṛdusparśaḥ pare sve ca jane janaḥ /
vātyayeva himaṃ yāvac chriyā na paruṣīkṛtaḥ //MU_1,12.8//

prājñāś śūrāḥ kṛtajñāś ca peśalā mṛdavaś ca ye /
pāṃsumuṣṭyeva maṇayaś śriyā te malinīkṛtāḥ //MU_1,12.9//

na śrīs sukhāya bhagavan duḥkhāyaiva hi kalpate /
guptaṃ vināśanaṃ dhatte mṛtiṃ viṣalatā yathā //MU_1,12.10//

śrīmān ajananindyaś ca śūraś cāpy avikatthanaḥ /
samadṛṣṭiḥ prabhuś caiva durlabhāḥ puruṣās trayaḥ //MU_1,12.11//

eṣā hi viṣamā duḥkhabhogināṃ gahanā guhā /
ghanamohagajendrāṇāṃ vindhyaśailamahāṭavī //MU_1,12.12//

satkāryapadmarajanī duḥkhakairavacandrikā /
saddṛṣṭidīpikāvātyā kallolaughataraṅgiṇī //MU_1,12.13//

sambhramābhrādripadavī viṣādaviṣavardhinī /
kedārikā vikalpānāṃ khadā kubhayabhoginām //MU_1,12.14//

himaṃ vairāgyavallīnāṃ vikārolūkayāminī /
rāhudaṃṣṭrā vivekendos saujanyāmbhojacandrikā //MU_1,12.15//

indrāyudhavad ālolanānārāgamanoharā /
lolā taḍid ivotpannadhvaṃsinī jaḍasaṃśrayā //MU_1,12.16//

capalā varjitā ratyā nakulī nakulīnajā /
vipralambhanatātparyahetūgramṛgatṛṣṇikā //MU_1,12.17//

laharīvaikarūpeṇa kṣaṇaṃ padam akurvatī /
calā dīpaśikhevātidurjñeyāgatigocarā //MU_1,12.18//

siṃhīva vigrahavyagrakarīndrakulapātinī /
khaḍgadhāreva śiśirā tīkṣṇā tīkṣṇāśayāśrayā //MU_1,12.19//

nānayopahatārthinyā durādhiparipīnayā /
paśyāmy abhavyayā lakṣmyā kiñcid duḥkhād ṛte sukham //MU_1,12.20//

dvāreṇotsāritā lakṣmīḥ punar eti tamo'riṇā /
aho vata hṛtasthānā nirlajjā durjanāspadā //MU_1,12.21//

manoramā karṣati cittavṛttiṃ kadaryasādhyā kṣaṇabhaṅgurā ca /
vyālāvalīgarbhanivṛttadehā śvabhrotthitā puṣpalateva lakṣmīḥ //MU_1,12.22//

lakṣmīnirākaraṇaṃ nāma sargaḥ


trayodaśas sargaḥ

rāmaḥ:
āyuḥ pallavakoṇāgralambāmbukaṇabhaṅguram /
unmattam iva santyajya yāty akāṇḍe śarīrakam //MU_1,13.1//

viṣayāśīrviṣāsaṅgaparijarjaracetasām /
aprauḍhātmavivekānām āyur āyāsakāraṇam //MU_1,13.2//

ye tu vijñātavijñeyā viśrāntā vitate pade /
bhāvābhāvasamāśvastā āyus teṣāṃ sukhāyate //MU_1,13.3//

vayaṃ parimitākārapariniṣṭhitaniścayāḥ /
saṃsārābhrataḍitpuñje mune nāyuṣi nirvṛtāḥ //MU_1,13.4//

yujyate veṣṭanaṃ vāyāv ākāśasyāvakhaṇḍanam /
grathanaṃ ca taraṅgāṇām āsthā nāyuṣi yujyate //MU_1,13.5//

pelavaṃ śaradīvābhram asneham iva dīpakam /
taraṅgakam ivālolaṃ gatam evopalakṣyate //MU_1,13.6//

taraṅgapratibimbenduṃ taḍitpuñjaṃ nabho'mbude /
grahītum āsthāṃ badhnāmi na tv āyuṣi gatasthitau //MU_1,13.7//

aviśrāntamanāś śūnyam āyur ātatam īhate /
duḥkhāyaiva vimūḍho 'ntar garbham aśvatarī yathā //MU_1,13.8//

saṃsārasaṃsṛtāv ambhaḥ pheno 'smin sargasāgare /
kāyavallyāṃ raso rājañ jīvitaṃ me na rocate //MU_1,13.9//

prāpyaṃ samprāpyate yena bhūyo yena na śocyate /
parāyā nirvṛtes sthānaṃ yat taj jīvitam ucyate //MU_1,13.10//

taravo 'pi hi jīvanti jīvanti mṛgapakṣiṇaḥ /
sa jīvati mano yasya mananena na jīvati //MU_1,13.11//

jātās ta eva jagati jantavas sādhujīvitāḥ /
ye punar neha jāyante śeṣā jānīta gardabhāḥ //MU_1,13.12//

bhāro 'vivekinaś śāstraṃ bhāro jñānaṃ ca rāgiṇaḥ /
aśāntaṃ ca mano bhāro bhāro 'nātmavido vapuḥ //MU_1,13.13//

rūpam āyur mano buddhir ahaṅkāras tathehitam /
bhāro bhāradharasyeva sarvaṃ duḥkhāya durdhiyaḥ //MU_1,13.14//

aviśrāntamanaḥpūrṇam āpadāṃ paramāspadam /
nīḍo rogavihaṅgānām āyur āyāsanaṃ dṛḍham //MU_1,13.15//

pratyahaṃ khedam utsṛjya śanair alam anāratam /
āśv eva janmanaś śvabhraṃ kālena vinikhanyate //MU_1,13.16//

śarīrabilaviśrāntair viṣadāhapradāyibhiḥ /
rogair nipīyate raudrair vyālair iva vanānilaḥ //MU_1,13.17//

prasuvānair avacchedaṃ tucchair antaravāsibhiḥ /
duḥkhair ākṛṣyate krūrair ghuṇair iva jaraddrumaḥ //MU_1,13.18//

nūnaṃ nigiraṇāyāśu ghanagarvam anāratam /
ākhur mārjārakeṇeva maraṇenāvalokyate //MU_1,13.19//

garvādiguṇagarbhiṇyā śūnyayāśaktivaśyayā /
annaṃ mahāśaneneva jarasā parijīryate //MU_1,13.20//

dinaiḥ katipayair eva parijñāya gatādaram /
durjanas sajjaneneva yauvanenāvamucyate //MU_1,13.21//

vināśasuhṛdā nityaṃ jarāmaraṇabandhunā /
rūpaṃ śiḍgavareṇeva kṛtāntenābhilaṣyate //MU_1,13.22//

sthiratayā sukhahāritayā tayā satatam ujjhitam uttama phalgu ca /
jagati nāsti tathā guṇavarjitaṃ maraṇamārjitam āyur idaṃ yathā //MU_1,13.23//

jīvitagarhā nāma sargaḥ


caturdaśas sargaḥ

rāmaḥ:
mudhaivābhyutthito mohān mudhaiva parivardhate /
mithyāmayena bhīto 'smi durahaṅkāraśatruṇā //MU_1,14.1//

ahaṅkāravaśād eva doṣakośaḥ kadarthanām /
dadāti dīnadīnānāṃ saṃsāro vividhākṛtiḥ //MU_1,14.2//

ahaṅkāravaśād āpad ahaṅkārād durādhayaḥ /
ahaṅkāravaśād īhāpy ahaṅkāro mahāmayaḥ //MU_1,14.3//

tam ahaṅkāram āśritya paramaṃ ciravairiṇam /
na bhuñje na pibāmy ambhaḥ kim u bhogān bhaje mune //MU_1,14.4//

saṃsārarajjur ādīrghā mama cetasi mohinī /
tatāhaṅkāradoṣeṇa kirāteneva vāgurā //MU_1,14.5//

yāni duḥkhāni dīrghāṇi viṣamāṇi mahānti ca /
ahaṅkārāt prasūtāni tāny agāt khadirā iva //MU_1,14.6//

śamendos saiṃhikeyāsyaṃ guṇapadmamahāśanim /
jñānameghaśaratkālam ahaṅkāraṃ tyajāmy aham //MU_1,14.7//

nāhaṃ rāmo na me vāñchā bhāveṣu ca na me manaḥ /
śānta āsitum icchāmi svātmany eva jino yathā //MU_1,14.8//

ahaṅkāravaśād yad yan mayā bhuktaṃ kṛtaṃ hṛtam /
sarvaṃ tu tad avastv eva vastv ahaṅkārariktatā //MU_1,14.9//

aham ity asti ced brahmann aham āpadi duḥkhitaḥ /
sampatsu sukhitas tasmād anahaṅkāritādhanaḥ //MU_1,14.10//

ahaṅkāraṃ parityajya mune śāntamanās tathā /
avatiṣṭhe gatodvego bhogaughe 'bhaṅgurāspadam //MU_1,14.11//

brahman yāvad ahaṅkāravāridaḥ pravijṛmbhate /
tāvad vikāsam āyāti tṛṣṇākuṭajamañjarī //MU_1,14.12//

ahaṅkāraghane śānte tṛṣṇānavataḍillatā /
śāntadīpaśikhāvṛttyā kvāpi yāsyati satvaram //MU_1,14.13//

ahaṅkāramahāvindhye manomattamataṅgajaḥ /
visphūrjati ghanāsphoṭais stanitair iva vāridaḥ //MU_1,14.14//

iha dehamahādaryāṃ ghanāhaṅkārakesarī /
yo 'yam ullasati sphāraṃ tenedaṃ jagad ātatam //MU_1,14.15//

tṛṣṇātantulavaprotā bahujanmaparamparā /
ahaṅkārograśiḍgena kaṇṭhe muktāvalī kṛtā //MU_1,14.16//

putradārakalatrāṇi tantraṃ mantravivarjitam /
prasāritam aneneha durahaṅkāravairiṇā //MU_1,14.17//

pramārjite 'ham ity asmin pade svayam akhidyatā /
pramārjitā bhavanty eva sarva eva durādhayaḥ //MU_1,14.18//

aham ity ambude śānte śanais suśamaśālini /
manomananasammohamihikā kvāpi gacchati //MU_1,14.19//

nirahaṅkāravṛtter me maurkhyāc chokena sīdataḥ /
yat kiñcid ucitaṃ brahmaṃs tad ākhyātum ihārhasi //MU_1,14.20//

sarvāpadāṃ nilayam adhruvam antarastham unmuktam uttamaguṇena na saṃśrayāmi /
yatnād ahaṅkṛtipadaṃ parito 'tiduḥkhaṃ śeṣeṇa māṃ samanuśādhi mahānubhāva //MU_1,14.21//

ahaṅkārajugupsā nāma sargaḥ


pañcadaśas sargaḥ

rāmaḥ:
doṣair jarjaratāṃ yātaṃ satkāryād āryasevitāt /
vātāttapiñchalavavac cetaś calati cañcalam //MU_1,15.1//

itaś cetaś ca suvyagraṃ vyartham evābhidhāvati /
dūrād dūrataraṃ dīnaṃ grāme kauleyako yathā //MU_1,15.2//

na prāpnoti kvacit kiñcit prāptair api mahādhanaiḥ /
nāntas sampūrṇatām eti karaṇḍaka ivāmbubhiḥ //MU_1,15.3//

nityam eva manaś śūnyaṃ kadāśāvāgurāvṛtam /
na manāṅ nirvṛtiṃ yāti mṛgo yūthād iva cyutaḥ //MU_1,15.4//

taraṅgataralāṃ vṛttiṃ dadhad ālūnaśīrṇatām /
parityajya kṣaṇam api na mano yāti nirvṛtim //MU_1,15.5//

mano mananavikṣubdhaṃ diśo daśa vidhāvati /
mandarāhananoddhūtaṃ kṣīrārṇavapayo yathā //MU_1,15.6//

kallolakalanāvartaṃ māyāmakaramālinam /
na niroddhuṃ samartho 'smi manomohamahārṇavam //MU_1,15.7//

bhogadūrvāṅkurākāṅkṣī śvabhrapātam acintayan /
manohariṇako brahman dūraṃ viparidhāvati //MU_1,15.8//

na kadācana me cetas tām ālūnaviśīrṇatām /
tyajaty ākulayā vṛttyā cañcalatvam ivārṇavaḥ //MU_1,15.9//

cetaś cañcalayā vṛttyā cintānicayacañcuram /
dhṛtiṃ badhnāti naikatra kesarī pañjare yathā //MU_1,15.10//

mano moharathārūḍhaṃ śarīrāc chamatāsukham /
haraty upagatodyogaṃ haṃsaḥ kṣīram ivāmbhasaḥ //MU_1,15.11//

analpakalpanātalpe nilīnāś cittavṛttayaḥ /
munīndra na prabudhyante tena tapto 'ham ākulaḥ //MU_1,15.12//

kroḍīkṛtadṛḍhagranthitṛṣṇāsūtrombhitātmanā /
vihago jālakeneva brahman baddho 'smi cetasā //MU_1,15.13//

satatāmarṣadhūmena cintājvālābilena ca /
vahnineva tṛṇaṃ śuṣkaṃ mune dagdho 'smi cetasā //MU_1,15.14//

krūreṇa jaḍatāṃ yātas tṛṣṇābhāryānugāminā /
śavaḥ kauleyakeneva brahman bhukto 'smi cetasā //MU_1,15.15//

taraṅgataralāsphālavṛttinā jaḍarūpiṇā /
taṭavṛkṣa ivaughena brahman nīto 'smi cetasā //MU_1,15.16//

avāntaranipātāya śūnyenākramaṇāya ca /
tṛṇaṃ caṇḍānileneva dūre nunno 'smi cetasā //MU_1,15.17//

saṃsārajaladher asmān nityam uttaraṇonmukhaḥ /
setuneva payaḥpūro rodhito 'smi kucetasā //MU_1,15.18//

pātālād gacchatā pṛṣṭhaṃ pṛṣṭhāt pātālagāminā /
kūpakāṣṭhaṃ kudāmneva veṣṭito hy asmi cetasā //MU_1,15.19//

mithyaiva sphārarūpeṇa vicāraviśarāruṇā /
bālo vetālakeneva gṛhīto 'smi svacetasā //MU_1,15.20//

vahner uṣṇataraś śailād api kaṣṭatarakramaḥ /
vajrād api dṛḍho brahman durnigrahamanograhaḥ //MU_1,15.21//

cetaḥ patati kāryeṣu vihagaś cāmiṣeṣv iva /
kṣaṇena viratiṃ yāti bālaḥ krīḍanakād iva //MU_1,15.22//

jaḍaprakṛtir ālolo vitatāvartavṛttimān /
mano'bdhir īhitavyālo dūrān nayati tāta mām //MU_1,15.23//

apy abdhipānān mahatas sumerūllaṅghanād api /
api vahnyaśanāt sādho viṣamaś cittanigrahaḥ //MU_1,15.24//

cittaṃ kāraṇam arthānāṃ tasmin sati jagattrayam /
tasmin kṣīṇe jagat kṣīṇaṃ tac cikitsyaṃ prayatnataḥ //MU_1,15.25//

cittād imāni sukhaduḥkhaśatāni nūnam abhyāgatāny agavarād iva kānanāni /
tasmin vivekavaśatas tanutāṃ prayāte manye mune nipuṇam eva galanti tāni //MU_1,15.26//

sakalaguṇajayāśā yatra baddhā mahadbhis tam arim iha vijetuṃ cittam abhyutthito 'ham /
vigataratitayāntar nābhinandāmi lakṣmīṃ jaḍamalinaviśālāṃ meghamālām ivenduḥ //MU_1,15.27//

cittadaurātmyavarṇanaṃ nāma sargaḥ


ṣoḍaśas sargaḥ

rāmaḥ:
hārdāndhakāraśarvaryā tṛṣṇayeha durantayā /
caranti cetanākāśe doṣakauśikapaṅktayaḥ //MU_1,16.1//

antardāhapradāyinyā samūḍharasamārdavaḥ /
paṅka ādityadīptyeva śoṣaṃ nīto 'smi cintayā //MU_1,16.2//

mama cittamahāraṇye vyāmohatimirākule /
śūnye tāṇḍavinī mattā bhṛśam āśāpiśācikā //MU_1,16.3//

rajoracitanīhārā kāñcanāvacayojjvalā /
nūnaṃ vikāsam āyāti cintā me 'śokamañjarī //MU_1,16.4//

alam antar bhramāyaiṣā tṛṣṇā kavalitāśayā /
āyātā viṣamollāsam ūrmir ambunidhāv iva //MU_1,16.5//

uddāmakallolaravā dehādrau vahatīva me /
taraṅgitatarākārā tarattṛṣṇātaraṅgiṇī //MU_1,16.6//

vegaṃ saṃroddhum udito vātyayeva jarattṛṇam /
nītaḥ kaluṣayā kvāpi dhiyāyaṃ cittacātakaḥ //MU_1,16.7//

yāṃ yām aham adhītāsthām āśrayāmi guṇaśriyam /
tāṃ tāṃ kṛntati me tṛṣṇā tantrīm iva kumūṣikā //MU_1,16.8//

payasīva jaratparṇaṃ vāyāv iva jarattṛṇam /
nabhasīva śaranmeghaś cintācakre bhramāmy aham //MU_1,16.9//

gantum āspadam ātmīyam asamarthadhiyo vayam /
cintājāle vimuhyāmo jāle śakunayo yathā //MU_1,16.10//

tṛṣṇābhidhānayā tāta dagdho 'smi jvālayā tathā /
yathā dāhopaśamanam āśaṅke nāmṛtair api //MU_1,16.11//

dūraṃ dūram ito gatvā sametya ca punaḥ punaḥ /
bhramaty āśu diganteṣu tṛṣṇonmattaturaṅgamī //MU_1,16.12//

jaḍasaṃsaṅginī tṛṣṇā kṛtordhvādhogamāgamā /
kṣubdhā granthimatī nityam araghaṭṭograrajjuvat //MU_1,16.13//

antar grathitayā dehe sambhramocchidyamānayā /
rajjvevāśu balīvardas tṛṣṇayā vāhyate janaḥ //MU_1,16.14//

putradārakalatrāditṛṣṇayā nityakṛṣṇayā /
khageṣv iva kirātyeha jālaṃ lokeṣu racyate //MU_1,16.15//

bhāyayaty api dhīreham andhayaty api sekṣaṇam /
khedayaty api sānandaṃ tṛṣṇā kṛṣṇeva śarvarī //MU_1,16.16//

kuṭilā komalasparśā viṣavaiṣamyaśaṃsinī /
dahaty api manāk spṛṣṭā tṛṣṇā kṛṣṇeva bhoginī //MU_1,16.17//

bhinatti hṛdayaṃ puṃsāṃ māyāmayavidhāyinī /
daurbhāgyadāyinī dīnā tṛṣṇā kṛṣṇeva rākṣasī //MU_1,16.18//

tandrātantrīgaṇaṃ kośe dadhānā pariveṣṭitam /
nānande rājate brahmaṃs tṛṣṇājarjaravallakī //MU_1,16.19//

nityam evātimalinā kaṭukonmādaśālinī /
dīrghā tanvī ghanasnehā tṛṣṇāgahvaravallarī //MU_1,16.20//

anānandakarī śūnyā niṣphalātyartham unnatā /
amaṅgalakarī krūrā tṛṣṇā kṣīṇeva mañjarī //MU_1,16.21//

anāvarjitacittāpi sarvam evānudhāvati /
na cāpnoti phalaṃ kiñcit tṛṣṇā jīrṇeva kāminī //MU_1,16.22//

saṃsāranṛtte mahati nānārasasamākule /
bhuvanābhogaraṅgeṣu tṛṣṇā jaraḍhanartakī //MU_1,16.23//

jarākusumitārūḍhā pātotpātaphalāvaliḥ /
saṃsārajaṅgale dīrghe tṛṣṇāviṣalatā tatā //MU_1,16.24//

yan na śaknoti tatrāpi dhatte tāṇḍavitāṃ gatim /
nṛtyaty ānandarahitaṃ tṛṣṇā jīrṇeva nartakī //MU_1,16.25//

bhṛśaṃ sphurati nīhāre śāmyaty āloka āgate /
duḥkhaugheṣu padaṃ dhatte tṛṣṇācapalabarhiṇī //MU_1,16.26//

jaḍakallolabahalā ciraṃ śūnyatarāntarā /
kṣaṇam ullāsam āyāti tṛṣṇāprāvṛṭtaraṅgiṇī //MU_1,16.27//

naṣṭam utsṛjya tiṣṭhantaṃ vṛkṣād vṛkṣam ivāparam /
puruṣāt puruṣaṃ yāti tṛṣṇā loleva pakṣiṇī //MU_1,16.28//

padaṃ karoty alaṅghye 'pi tṛptāpi phalam īhate /
ciraṃ tiṣṭhati naikatra tṛṣṇācapalamarkaṭī //MU_1,16.29//

idaṃ kṛtvedam āyāti sarvam evāsamañjasam /
anārataṃ ca yatate tṛṣṇā ceṣṭeva daivikī //MU_1,16.30//

kṣaṇam āyāti pātālaṃ kṣaṇaṃ yāti nabhastalam /
kṣaṇaṃ bhramati dikkuñje tṛṣṇāhṛtpadmaṣaṭpadī //MU_1,16.31//

sarvasaṃsāradoṣāṇāṃ tṛṣṇaikā dīrghaduḥkhadā /
antaḥpurastham api yā yojayaty atisaṅkaṭe //MU_1,16.32//

prayacchati paraṃ jāḍyaṃ paramālokarodhinī /
mohanīhāragahanā tṛṣṇājaladamālikā //MU_1,16.33//

sarveṣāṃ jantujālānāṃ saṃsāravyavahāriṇām /
pariprotamanomālās tṛṣṇā bandhanarajjavaḥ //MU_1,16.34//

vicitravarṇā viguṇā dīrghā malinasaṃsthitiḥ /
śūnyā śūnyāspadā tṛṣṇā śakrakārmukadharmiṇī //MU_1,16.35//

aśanir guṇasasyānāṃ phalitā śarad āpade /
himaṃ sampatsarojinyās tamasāṃ dīrghayāminī //MU_1,16.36//

saṃsāranāṭakanaṭī kāyālayavihaṅgamī /
mānasāraṇyahariṇī smarasaṅgītavallakī //MU_1,16.37//

vyavahārābdhilaharī mohamātaṅgaśṛṅkhalā /
mārganyagrodhasubhagā duḥkhakairavacandrikā //MU_1,16.38//

jarāmaraṇaduḥkhānām ekā ratnasamudgikā /
ādhivyādhivilāsānāṃ nityamattā vilāsinī //MU_1,16.39//

kṣaṇam ālokavimalā sāndhakāralavā kṣaṇam /
vyomavīthīsamā tṛṣṇā nīhāragahanā kṣaṇam //MU_1,16.40//

gacchatūpaśamaṃ tṛṣṇā kāryavyāyāmaśāntaye /
tamī ghanatamaḥkṛṣṇā yathā rakṣonivṛttaye //MU_1,16.41//

tāvan muhyaty ayaṃ loko mūko vilulitāśayaḥ /
yāvad evānusandhatte tṛṣṇāviṣaviṣūcikām //MU_1,16.42//

loko 'yam akhilaṃ duḥkhaṃ cintayojjhita ujjhati /
cintāviṣūcikāmantraś cintātyāgo hi kathyate //MU_1,16.43//

tṛṇapāṣāṇakāṣṭhādi sarvam āmiṣaśaṅkayā /
ādadhānā sphuraty antas tṛṣṇā matsyī hrade yathā //MU_1,16.44//

rogārtiraṅgagā tṛṣṇā gambhīram api mānavam /
uttānatāṃ nayaty āśu sūryāṃśava ivāmbujam //MU_1,16.45//

antaśśūnyā granthimatyo dīrghasvāṅkurakaṇṭakāḥ /
muktāmaṇiśriyo nityaṃ tṛṣṇā veṇulatā iva //MU_1,16.46//

aho bata mahac citraṃ tṛṣṇām api mahādhiyaḥ /
duśchedyām api kṛntanti vivekenāmalāsinā //MU_1,16.47//

nāsidhārā na vajrāgnir na taptāyaḥkaṇārciṣaḥ /
tathā tīkṣṇā yathā brahmaṃs tṛṣṇeyaṃ hṛdi saṃsthitā //MU_1,16.48//

kajjalāsitatīkṣṇāgrās snehadīrghadaśāparāḥ /
prakāśā dāhadasparśās tṛṣṇā dīpaśikhā iva //MU_1,16.49//

api merūpamaṃ prājñam api śūram api sthiram /
tṛṇīkaroti tṛṣṇaikā nimeṣeṇa narottamam //MU_1,16.50//

vistīrṇagahanā bhīmā ghanajālarajomayī /
sāndhakārogranīhārā tṛṣṇā vindhyamahāṭavī //MU_1,16.51//

ekaiva sarvabhuvanāntaralabdhalakṣyā durlakṣatām upagateva purassthitaiva /
tṛṣṇā sthitā jagati cañcalavīcimāle kṣīrārṇavāmbupaṭale madhureva śaktiḥ //MU_1,16.52//

tṛṣṇāgarhā nāma sargaḥ


saptadaśas sargaḥ

rāmaḥ:
ārdrāntratantrīgahano vikārī paritāpavān /
dehas sphurati saṃsāre so 'pi duḥkhāya kevalam //MU_1,17.1//

ajño 'pi tajjñasadṛśo valitātmacamatkṛtiḥ /
yuktyā bhavyo 'py abhavyo me na jaḍo nāpi cetanaḥ //MU_1,17.2//

jaḍājaḍadṛśor madhye dolāyitadurāśayaḥ /
na vivekī na mūḍhātmā moham eva prayacchati //MU_1,17.3//

stokenānandam āyāti stokenāyāti kheditām /
nāsti dehasamaś śocyo nīco guṇabahiṣkṛtaḥ //MU_1,17.4//

āgamāpāyinā nityaṃ dantakesaraśālinā /
vikāsismitapuṣpeṇa pratikṣaṇam alaṅkṛtaḥ //MU_1,17.5//

bhujaśākhaughanamito dvijānustambhasusthitaḥ /
locanālivapākrāntaś śiraḥpīṭhabṛhatphalaḥ //MU_1,17.6//

sravadasrurasasrotā hastapādasupallavaḥ /
gulphavān kāryasaṅghātavihaṅgamatatāspadam //MU_1,17.7//

sacchāyo dehavṛkṣo 'yaṃ jīvapānthagaṇāspadam /
kasyātmīyaḥ kasya para āsthānāsthe kilātra ke //MU_1,17.8//

bhārasantāraṇārthena gṛhītāyāṃ punaḥ punaḥ /
nāvi dehalatāyāṃ ca kasya syād ātmabhāvanā //MU_1,17.9//

dehanāmni vane śūnye bahugartasamākule /
tanūruhāsaṅkhyatarau viśvāsaṃ ko 'dhigacchati //MU_1,17.10//

carmasnāyvasthivalite śarīrapaṭahe dṛḍhe /
mārjāravad ahaṃ nāntas tiṣṭhāmy aviratadhvanau //MU_1,17.11//

saṃsārāraṇyasaṃrūḍho vilasaccittamarkaṭaḥ /
cintāmañjarikākāro dīrghaduḥkhaghuṇakṣataḥ //MU_1,17.12//

tṛṣṇābhujaṅgamīgehaḥ kopakākakṛtālayaḥ /
smitapuṣpo drumaś śrīmāñ śubhāśubhamahāphalaḥ //MU_1,17.13//

suskandho dorlatājālo hastastabakasundaraḥ /
pavanaspanditāśeṣasvāṅgāvayavapallavaḥ //MU_1,17.14//

sarvendriyakhagādhāras sujānus sutvag unnataḥ /
sarasacchāyayā yuktaḥ kāmapānthaniṣevitaḥ //MU_1,17.15//

mūrdhni sañjanitādīrghaśiroruhatṛṇāvaliḥ /
ahaṅkārajaradgṛddhakulāyasuṣirodaraḥ //MU_1,17.16//

udbhinnavāsanājālamūlatvād durbalākṛtiḥ /
vyāyāmaviramaḥ kāyavṛkṣo 'yaṃ na sukhāya me //MU_1,17.17//

kalevaram ahaṅkāragṛhasthasya mahāgṛham /
luṭhatv abhyetu vā sthairyaṃ kim anena mune hi me //MU_1,17.18//

paṅktibaddhendriyapaśu valgattṛṣṇāgṛhāṅganam /
rajorañjitasarvāṅgaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.19//

kāṣṭhāsthikāṣṭhasaṅghaṭṭaparisaṅkaṭakoṭaram /
antradāmabhir ābaddhaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.20//

prasṛtasnāyutantrīkaṃ raktāmbukṛtakardamam /
jarāmakkoladhavalaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.21//

citrakṛtyabhṛtānantaceṣṭāvaṣṭabdhasaṃsthiti /
mithyāmohamahāsthūṇaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.22//

duḥkhārbhakakṛtākrandaṃ sukhaśayyāmanoharam /
durīhādagdhadāsīkaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.23//

malāḍhyaviṣayavyūhabhāṇḍopaskarasaṅkaṭam /
ajñānakṣāravalitaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.24//

gulphagulguluviśrāntajānūccastambhamastakam /
dīrghadordārusudṛḍhaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.25//

prakaṭākṣagavākṣāntaḥkrīḍatprajñāgṛhāṅganam /
cintāduhitṛkaṃ brahman neṣṭaṃ dehagṛhaṃ mama //MU_1,17.26//

mūrdhajacchādanacchannakarṇaśrīcandraśālikam /
ādīrghāṅguliniryūhaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.27//

sarvāṅgakuḍyasañjātaghanaromayavāṅkuram /
saṃśūnyapīṭhapiṭhiraṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.28//

nakhorṇanābhanilayaiś śāram āraṇitāntaram /
bhāṅkārakāripavanaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.29//

praveśanirgamavyagravātavegam anāratam /
vitatākṣagavākṣaṃ ca neṣṭaṃ dehagṛhaṃ mama //MU_1,17.30//

jihvāmarkaṭikākrāntavadanadvārabhīṣaṇam /
dṛṣṭadantāsthiśakalaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.31//

tvaksudhālepamasṛṇaṃ yantrasañcāracañcalam /
mano'mandākhunotkhātaṃ neṣṭaṃ dehagṛhaṃ mama //MU_1,17.32//

smitadīpaprabhābhāsi kṣaṇam ānandasundaram /
kṣaṇaṃ vyāptaṃ prabhāpūrair neṣṭaṃ dehagṛhaṃ mama //MU_1,17.33//

samastarogāyatanaṃ valīpalitapattanam /
sarvādhisāraṅgavanaṃ neṣṭaṃ mama kalevaram //MU_1,17.34//

akṣarkṣakṣobhaviṣamā śūnyā nissārakoṭarā /
tamogahanahṛtkuñjā neṣṭā dehāṭavī mama //MU_1,17.35//

dehālayaṃ dhārayituṃ na śakto 'smi munīśvarāḥ /
paṅkamagnaṃ samuddhartuṃ gajam alpabalo yathā //MU_1,17.36//

kiṃ śriyā kiṃ ca kāyena kiṃ kāmena kim īhayā /
dinaiḥ katipayair eva kālas sarvaṃ nikṛntati //MU_1,17.37//

raktamāṃsamayasyāsya sabāhyābhyantaraṃ mune /
nāśaikadharmiṇo brūhi keva kāyasya ramyatā //MU_1,17.38//

maraṇāvasare kāyā jīvaṃ nānusaranti ye /
teṣu tāta kṛtaghneṣu kevāsthā vata dhīmataḥ //MU_1,17.39//

mattebhakarṇāgracalaḥ kāyo lambāmbubhaṅguraḥ /
na santyajati māṃ yāvat tāvad enaṃ tyajāmy aham //MU_1,17.40//

pavanaspandataralaḥ pelavaḥ kāyapallavaḥ /
jarjaras tanuvṛttaś ca neṣṭo 'yaṃ kaṭunīrasaḥ //MU_1,17.41//

bhuktvā pītvā ciraṃ kālaṃ bālapallavapelavam /
tanutām etya yatnena vināśam anudhāvati //MU_1,17.42//

tāny eva sukhaduḥkhāni bhāvābhāvamayāny asau /
bhūyo 'py anubhavan kāyaḥ prākṛto hi na lajjate //MU_1,17.43//

suciraṃ prabhutāṃ kṛtvā saṃsevya vibhavaśriyam /
nocchrāyam eti na sthairyaṃ kāyaḥ kim iti pālyate //MU_1,17.44//

jarākāle jarām eti mṛtyukāle tathā mṛtim /
samam evāviśeṣajñaḥ kāyo bhogidaridrayoḥ //MU_1,17.45//

saṃsārāmbhodhijaṭhare tṛṣṇākuharakāntare /
suptas tiṣṭhati mukteho mūko 'yaṃ kāyakacchapaḥ //MU_1,17.46//

dahanaikārthayogyāni kāyakāṣṭhāni bhūriśaḥ /
saṃsārābdhāv ihohyante kañcit teṣu naraṃ viduḥ //MU_1,17.47//

dīrghadaurātmyacalayā nipātaphalayānayā /
na dehalatayā kāryaṃ kiñcid asti vivekinaḥ //MU_1,17.48//

majjan kardamakośeṣu jhagity eva jarāṃ gataḥ /
na jñāyate yāty acirāt kva kathaṃ dehadarduraḥ //MU_1,17.49//

nissārasakalārambhāḥ kāyāś capalavāyavaḥ /
rajomārgeṇa gacchanto dṛśyante neha kenacit //MU_1,17.50//

vāyor dīpasya manaso gacchato jñāyate gatiḥ /
āgacchataś ca bhagavan na śarīraśarasya naḥ //MU_1,17.51//

baddhāśā ye śarīreṣu baddhāśā ye jagatsthitau /
tān mohamadironmattān dhig dhig astu punaḥ punaḥ //MU_1,17.52//

nāhaṃ dehasya no deho mama nāyam ahaṃ tathā /
iti viśrāntacittā ye te mune puruṣottamāḥ //MU_1,17.53//

mānāvamānabahulā bahulābhamanoramāḥ /
śarīramātrabaddhāsthaṃ ghnanti doṣadṛśo naram //MU_1,17.54//

śarīrasaṅgaśāyinyā piśācyā peśalāṅgayā /
ahaṅkāracamatkṛtyā chalena cchalitā vayam //MU_1,17.55//

prajñā varākī sarvaiva kāyabaddhāsthayānayā /
mithyājñānakurākṣasyā chalitā kaṣṭam ekikā //MU_1,17.56//

na kiñcid api yasyāsti satyaṃ tena hatātmanā /
citraṃ dagdhaśarīreṇa janatā vipralabhyate //MU_1,17.57//

dinaiḥ katipayair eva nirjharāmbukaṇo yathā /
pataty ayam ayatnena jarjaraḥ kāyapallavaḥ //MU_1,17.58//

kāyo 'yam acirāpāyo budbudo 'mbunidhāv iva /
vyarthaṃ kāryaparāvarte parisphurati niṣphalaḥ //MU_1,17.59//

mithyājñānavikāre 'smin svapnasambhramapattane /
kāye sphuṭatarāpāye kṣaṇam āsthā na me dvija //MU_1,17.60//

taḍitsu śaradabhreṣu gandharvanagareṣu ca /
sthairyaṃ yena vinirṇītaṃ sa viśvasiti vigrahe //MU_1,17.61//

satatabhaṅgurakāryaparamparāvijayi jātajayaṃ śaṭhavṛttiṣu /
sakaladoṣam idaṃ kukalevaraṃ tṛṇam ivāham upojjhya sukhaṃ sthitaḥ //MU_1,17.62//

śarīrajugupsā nāma sargaḥ


aṣṭādaśas sargaḥ

rāmaḥ:
labdhvāpi taralākāre kāryabhārataraṅgiṇi /
saṃsārasāgare janma bālyaṃ duḥkhāya kevalam //MU_1,18.1//

aśaktir āpadas tṛṣṇā mūkatā mūḍhabuddhitā /
gṛdhnutā lolatā dainyaṃ sarvaṃ bālye pravartate //MU_1,18.2//

roṣarodanaraudrīṣu dainyajarjaritāsu ca /
daśāsu bandhanaṃ bālyam ālānaṃ kariṇīṣv iva //MU_1,18.3//

na mṛtau na jarāroge na cāpadi na yauvane /
tāś cintā vinikṛntanti hṛdayaṃ śaiśaveṣu yāḥ //MU_1,18.4//

tiryagjātisamārambhas sarvair evāvadhīritaḥ /
lolo bālajanācāro maraṇād api duḥkhadaḥ //MU_1,18.5//

pratibimbaṃ ghanājñānāṃ nānāsaṅkalpapelavam /
bālyam ālūnasaṃśīrṇamanaḥ kasya sukhāvaham //MU_1,18.6//

jaḍaśyāmalayājasraṃ jātabhītyā pade pade /
yad bhayaṃ śaiśave buddhyā kasyām āpadi tad bhavet //MU_1,18.7//

līlāsu durvilāseṣu durīhāsu durāśaye /
paramaṃ moham ādatte bālo balavadāpadam //MU_1,18.8//

vikalpakalilārambhaṃ durvilāsaṃ durāspadam /
śaiśavaṃ śāsanāyaiva puruṣasya na śāntaye //MU_1,18.9//

ye doṣā ye durācārā duṣkramā ye durādhayaḥ /
te sarve saṃsthitā bālye durgarta iva kauśikāḥ //MU_1,18.10//

bālyaṃ ramyam iti vyarthabuddhayaḥ kathayanti ye /
tān mūrkhapuruṣān brahman dhig astu hatacetasaḥ //MU_1,18.11//

yatra lolākṛti manaḥ parisphurati vṛttiṣu /
trailokyarājyam api tat kathaṃ bhavati tuṣṭaye //MU_1,18.12//

sarveṣām eva sattvānāṃ sarvāvasthāsu caiva hi /
manaś cañcalatām eti bālye daśaguṇaṃ mune //MU_1,18.13//

manaḥ prakṛtyaiva calaṃ bālyaṃ ca calatāvaram /
tayos saṃśliṣṭayos tāta kenaivāntaḥ kucāpale //MU_1,18.14//

strīlocanais taḍitpuñjair jvālāmālais taraṅgakaiḥ /
cāpalaṃ śikṣitaṃ brahmañ śaiśavān manaso 'tha vā //MU_1,18.15//

śaiśavaṃ ca manaś caiva sarvāsv eva hi vṛttiṣu /
bhrātarāv iva lakṣyete satataṃ bhaṅgurasthitī //MU_1,18.16//

sarvāṇi duṣṭabhūtāni sarve doṣā durāśayāḥ /
bālyam evopajīvanti śrīmantam iva mānavāḥ //MU_1,18.17//

navaṃ navaṃ prītikaraṃ na śiśuḥ pratyahaṃ yadi /
prāpnoti tad asau yāti viṣavegasya mūrchanām //MU_1,18.18//

stokena vaśam āyāti stokenaiti vikāritām /
amedhya eva ramate bālaḥ kauleyako yathā //MU_1,18.19//

ajasraṃ bāṣpavadanaḥ kardamāntar jaḍāśayaḥ /
varṣokṣitasya taptasya sthalasya sadṛśaś śiśuḥ //MU_1,18.20//

bhayāhāraparaṃ dīnaṃ yathādṛṣṭābhilāṣi ca /
lolabuddhir vapur dhatte bālo duḥkhāya kevalam //MU_1,18.21//

svasaṅkalpābhilaṣitān bhāvān aprāpya taptadhīḥ /
duḥkham ety abalo bālo vinikṛtta ivāśaye //MU_1,18.22//

durīhālabdhalakṣyāṇi bahupakṣolvaṇāni ca /
bālasya yāni duḥkhāni mune tāni na kasyacit //MU_1,18.23//

bālo balavatāśv eva manorathavilāsinā /
manasā tapyate nityaṃ grīṣmeṇeva vanasthalam //MU_1,18.24//

vidyāgṛhagato bālaḥ parām eti kadarthanām /
ālāna iva nāgendro viṣavaiṣamyabhīṣaṇām //MU_1,18.25//

nānāmanorathamayī mithyākalpitakalpanā /
duḥkhāyātyantadīrghāya bālatā pelavāśayā //MU_1,18.26//

sambhṛṣṭaṃ tuhinaṃ bhoktum indum ādātum ambarāt /
vāñchyate yena maurkhyeṇa tat sukhāya kathaṃ bhavet //MU_1,18.27//

antaściter aśaktasya śītātapanivāraṇe /
ko viśeṣo mahābuddhe bālasyorvīruhasya ca //MU_1,18.28//

uḍḍīnam abhivāñchanti pakṣābhyāṃ kṣutparāyaṇāḥ /
bhayāhāraparā nityaṃ bālā vihagadharmiṇaḥ //MU_1,18.29//

śaiśave guruto bhītir mātṛtaḥ pitṛtas tathā /
janato jyeṣṭhabālāc ca śaiśavaṃ bhayamandiram //MU_1,18.30//

sakaladoṣadaśāvihatāśayaṃ śaraṇam apy avivekavilāsinaḥ /
iha na kasyacid eva mahāmune bhavati bālyam alaṃ parituṣṭidam //MU_1,18.31//

bālyajugupsā nāma sargaḥ


ekonaviṃśas sargaḥ

rāmaḥ:
bālyānartham atha tyaktvā pumān abhihatāśayaḥ /
ārohati nipātāya yauvanaśvabhrasambhramam //MU_1,19.1//

tatrānantavilāsasya lolasya svasya cetasaḥ /
vṛttīr anusaran yāti duḥkhād duḥkhataraṃ jaḍaḥ //MU_1,19.2//

svacittabilasaṃsthena nānāsambhramakāriṇā /
balāt kāmapiśācena vivaśaḥ paribhūyate //MU_1,19.3//

cintānāṃ lolavṛttīnāṃ lalanānām ivābhitaḥ /
arpayaty avaśaś ceto jvālānām ātmajaṃ yathā //MU_1,19.4//

te te doṣā durārambhās tatra taṃ tādṛśāśayam /
taruṇaṃ pravilumpanti dṛśyās te naiva ye mune //MU_1,19.5//

mahānarakabījena santatabhramadāyinā /
yauvanena na ye naṣṭā naṣṭā nānyena te janāḥ //MU_1,19.6//

nānārasamayī citrā vṛttāntanicayombhitā /
bhīmā yauvanabhūr yena tīrṇā dhīras sa ucyate //MU_1,19.7//

nimeṣabhāsurākāram ālolaghanagarjitam /
vidyutprakāśam aniśaṃ yauvanaṃ me na rocate //MU_1,19.8//

vividhāvartabahulaṃ paṅkalagnaṃ jaḍāśayam /
taraṅgabhaṅguraṃ bhīmaṃ yauvanaṃ me na rocate //MU_1,19.9//

sarvasyāgresaraṃ puṃsaḥ kṣaṇamātramanoharam /
gandharvanagaraprakhyaṃ yauvanaṃ me na rocate //MU_1,19.10//

iṣuprapātamātraṃ hi sukhadaṃ duḥkhabhāsuram /
dāhadoṣapradaṃ nityaṃ yauvanaṃ me na rocate //MU_1,19.11//

madhuraṃ svādu tiktaṃ ca dūṣaṇaṃ doṣabhūṣaṇam /
surākallolasadṛśaṃ yauvanaṃ me na rocate //MU_1,19.12//

asatyaṃ satyasaṅkāśam acirād vipralambhadam /
svapnāṅganāsaṅgasamaṃ yauvanaṃ me na rocate //MU_1,19.13//

kṣaṇaprakāśataralaṃ mithyāracitacakrikam /
alātacakrapratimaṃ yauvanaṃ me na rocate //MU_1,19.14//

mṛdusphāratarodāram antaśśūnyaṃ kṣaṇakṣatam /
śaradambudasaṅkāśaṃ yauvanaṃ me na rocate //MU_1,19.15//

āpātamātraramaṇaṃ sadbhāvarahitāntaram /
veśyāstrīsaṅgamaprakhyaṃ yauvanaṃ me na rocate //MU_1,19.16//

ye kecana durārambhās te sarve sarvaduḥkhadāḥ /
tāruṇye sannidhiṃ yānti mahotpātā iva kṣaye //MU_1,19.17//

hārdāndhakārakāriṇyā bhairavākāravān api /
yauvanājñānayāminyā bibheti bhagavān api //MU_1,19.18//

suvismṛtaśubhācāraṃ buddhivaidhuryadāyinam /
dadāty atitarām eṣa bhramaṃ yauvanavibhramaḥ //MU_1,19.19//

kāntāviyogajātena hṛdi durdharṣavahninā /
yauvane dahyate jantus tarur dāvāgninā yathā //MU_1,19.20//

vistīrṇāpi prasannāpi pāvany api hi yauvane /
matiḥ kaluṣatām eti prāvṛṣīva taraṅgiṇī //MU_1,19.21//

śakyate ghanakallolabhīmā rodhayituṃ nadī /
na tu tāruṇyataralā tṛṣṇātaralitāntarā //MU_1,19.22//

sā kāntā tau stanau pīnau te vilāsās tad ānanam /
tāruṇya iti cintābhir yāti jarjaratāṃ janaḥ //MU_1,19.23//

tarattaralatṛṣṇārtaṃ yuvānam iha sādhavaḥ /
pūjayanti na tucchehaṃ jarattṛṇalavaṃ yathā //MU_1,19.24//

nāśāyaiva madāndhasya doṣamauktikadhāriṇaḥ /
abhimānamahebhasya nityālānaṃ hi yauvanam //MU_1,19.25//

manovipulamūlānāṃ doṣāśīviṣadhāriṇām /
roṣarodanavṛkṣāṇāṃ yauvanaṃ navakānanam //MU_1,19.26//

rasakesarasambādhaṃ kuvikalpadalākulam /
duścintācañcarīkāṇāṃ puṣkaraṃ viddhi yauvanam //MU_1,19.27//

kṛtākṛtakupakṣāṇāṃ hṛtsarastīracāriṇām /
ādhivyādhivihaṅgānām ālayo navayauvanam //MU_1,19.28//

jaḍānāṃ gatasaṅkhyānāṃ kallolānāṃ vilāsinām /
anapekṣitamaryādo vāridhiḥ pūrṇayauvanam //MU_1,19.29//

sarveṣāṃ guṇaparṇānām apanetuṃ rajas tataḥ /
apanetuṃ sthito dakṣo viṣamo yauvanānilaḥ //MU_1,19.30//

nayanti pāṇḍutāṃ vaktram ākulāvakarotkaṭāḥ /
ārohanti parāṃ koṭiṃ rūkṣā yauvanapāṃsavaḥ //MU_1,19.31//

udbodhayati doṣālīṃ nikṛntati guṇāvalīm /
narāṇāṃ yauvanollāso vilāso duṣkṛtaśriyaḥ //MU_1,19.32//

śarīrapaṅkajarajaś cañcalāṃ matiṣaṭpadīm /
nibadhya mohayaty eṣa naraṃ yauvanacandramāḥ //MU_1,19.33//

śarīraṣaṇḍakodbhūtā ramyā yauvanavallarī /
lagnam eva manobhṛṅgaṃ madayaty unnatiṃ gatā //MU_1,19.34//

śarīramarutāpotthāṃ yuvatāmṛgatṛṣṇikām /
manomṛgāḥ pradhāvantaḥ patanti viṣamāvaṭe //MU_1,19.35//

śarīraśarvarījyotsnā cittakesariṇas saṭā /
laharī jīvitāmbhodher yuvatā me na rocate //MU_1,19.36//

dināni katicid yeyaṃ phalitā dehajaṅgale /
yuvatāśarad asyāṃ hi na samāśvāsam arhatha //MU_1,19.37//

jhagity eva prayāty eṣa śarīrād yuvatākhagaḥ /
kṣaṇenaivālpabhāgyasya hastāc cintāmaṇir yathā //MU_1,19.38//

yadā yadā parāṃ koṭim abhyārohati yauvanam /
valganti sarasāḥ kāmās tadā nāśāya kevalam //MU_1,19.39//

tāvad eva vivalganti rāgadveṣapiśācikāḥ /
nāstam eti samastaiṣā yāvad yauvanayāminī //MU_1,19.40//

nānādhikārabahule varāke kṣaṇanāśini /
kāruṇyaṃ kuru tāruṇye mriyamāṇe sute yathā //MU_1,19.41//

harṣam āyāti yo mohāt puruṣaḥ kṣaṇabhaṅginā /
yauvanena mahāmugdhas sa vai naramṛgas smṛtaḥ //MU_1,19.42//

mānamohamadonmattaṃ yauvanaṃ yo 'bhilaṣyati /
acireṇa sa durbuddhiḥ paścāttāpena yujyate //MU_1,19.43//

te dharmyās te mahātmānas ta eva puruṣā bhuvi /
ye sukhena samuttīrṇās sādho yauvanasaṅkaṭāt //MU_1,19.44//

sukhena tīryate 'mbhodhir utkṛṣṭamakarākaraḥ /
na kallolavanollāsi sadoṣaṃ hatayauvanam //MU_1,19.45//

vinayabhūṣitam āryajanāspadaṃ karuṇayojjvalam āvalitaṃ guṇaiḥ /
iha hi durlabham aṅga suyauvanaṃ jagati kānanam ambaragaṃ yathā //MU_1,19.46//

yauvanagarhā nāma sargaḥ


viṃśas sargaḥ

rāmaḥ:
māṃsaputtalikāyāś ca yantralolāṅgapañjare /
snāyvasthigranthiśālinyās striyāḥ kim iva śobhanam //MU_1,20.1//

tvaṅmāṃsaraktabāṣpāsru pṛthak kṛtvā vilocanam /
samālokaya ramyaṃ cet kiṃ mudhā parimuhyasi //MU_1,20.2//

itaḥ keśā ito raktam itīyaṃ pramadātanuḥ /
kim etayā ninditayā karotu vipulāśayaḥ //MU_1,20.3//

vāsovilepanair yāni lālitāni punaḥ punaḥ /
tāny aṅgāny avalumpanti kravyādās sarvadehinām //MU_1,20.4//

meroś śṛṅgataṭollāsigaṅgājalarayopamāḥ /
dṛṣṭā yasmin stane muktā hārasyollāsaśālinaḥ //MU_1,20.5//

śmaśāneṣu diganteṣu sa eva lalanāstanaḥ /
śvabhir āsvādyate kāle laghupiṇḍa ivāndhasaḥ //MU_1,20.6//

raktamāṃsādidigdhāni karabhasya yathā vane /
tathaivāṅgāni kāminyās tat praty api hi ko grahaḥ //MU_1,20.7//

āpātaramaṇīyatvaṃ kalpyate kevalaṃ striyāḥ /
manye tad api nāsty atra mune mohaikakāraṇe //MU_1,20.8//

vipulollāsadāyinyā madonmathanapūrvakam /
ko viśeṣo vikāriṇyā madirāyā iha striyāḥ //MU_1,20.9//

lalanālānasaṃlīnā mune mānavadantinaḥ /
prabodhaṃ nādhigacchanti dīrghair api śamāṅkuśaiḥ //MU_1,20.10//

keśakajjaladhāriṇyas tīkṣṇāḥ prakṛtitas sadā /
duṣkṛtāgniśikhā nāryo dahanti tṛṇavan naram //MU_1,20.11//

te vandyās te mahātmānas ta eva puruṣā bhuvi /
ye sukhena samuttīrṇās sādho yauvatasaṅkaṭāt //MU_1,20.12//

jvalatām api dūre 'pi sarasā api nīrasam /
striyo hi narakāgnīnāṃ dāru cāru ca dāruṇam //MU_1,20.13//

kīrṇāndhakārakavarī tarattārakalocanā /
pūrṇendubimbavadanā kumudotkarahāsinī //MU_1,20.14//

līlāvilolaparuṣā kāryasaṃhārakāriṇī /
paraṃ vimohanaṃ buddheḥ kāminī dīrghayāminī //MU_1,20.15//

puṣpābhirāmamadhurā karapallavalāsinī /
bhramarabhrūvilāsāḍhyā stabakastanadhāriṇī //MU_1,20.16//

puṣpakesaragaurāṅgī naramāraṇatatparā /
dadāty uttamavaivaśyaṃ kāntā viṣamahālatā //MU_1,20.17//

sītkārocchvāsamātreṇa bhujaṅgadalanotkayā /
kāntayoddhriyate jantuḥ karabhyevorago bilāt //MU_1,20.18//

kāmanāmnā kirātena vitīrṇā mugdhacetasām /
nāryo naravihaṅgānām aṅgabandhanavāgurāḥ //MU_1,20.19//

lalanāvipulālāne manomattamataṅgajaḥ /
ratiśṛṅkhalayā brahman baddhas tiṣṭhati mūkavat //MU_1,20.20//

janmapalvalamatsyānāṃ karmakoṭaracāriṇām /
puṃsāṃ durvāsanārajjur nārī baḍiśapiṇḍikā //MU_1,20.21//

mandureva turaṅgānām ālānam iva dantinām /
puṃsām abjam ivālīnāṃ bandhanaṃ vāmalocanāḥ //MU_1,20.22//

nānārasamayī citrā bhogabhūmir iyaṃ mune /
striyam āśritya saṃyātā parām iha hi saṃsthitim //MU_1,20.23//

sarveṣāṃ doṣaratnānāṃ susamudgikayānayā /
duḥkhaśṛṅkhalayā nityam alam astu mama striyā //MU_1,20.24//

kiṃ stanena kim akṣṇā vā kiṃ nitambena kiṃ bhruvā /
māṃsamātraikasāreṇa karomy aham avastunā //MU_1,20.25//

ito māṃsam ito raktam ito 'sthīni ca vāsaraiḥ /
brahman katipayair eva yāti strī viśarārutām //MU_1,20.26//

yās tā niṣparuṣais tūlair lālitāḥ patibhis striyaḥ /
tā mune pravibhaktāṅgyas svapanti pitṛbhūmiṣu //MU_1,20.27//

yasmin ghananavasnehaṃ mukhe pattrāṅkuraśriyaḥ /
kāntena racitā brahmañ śīryate tat tu jaṅgale //MU_1,20.28//

keśāś śmaśānavṛkṣeṣu yānti cāmaraleśatām /
asthīny uḍuvad ābhānti dinair avanimaṇḍale //MU_1,20.29//

pibanti pāṃsavo raktaṃ kravyādāś cāpy anekaśaḥ /
carmānalaśikhā bhuṅkte khaṃ yānti prāṇavāyavaḥ //MU_1,20.30//

ity eṣā lalanāṅgānām acireṇaiva bhāvinī /
sthitir mayā vaḥ kathitā kiṃ bhrāntim anudhāvatha //MU_1,20.31//

bhūtapañcakasaṅghaṭṭasaṃsthānaṃ lalanābhidham /
rasād abhivahatv etat kathaṃ nāma dhiyānvitaḥ //MU_1,20.32//

śākhāvitānagahanā kaṭvamlaphalaśālinī /
pratānottālatām eti cintā kāntānusāriṇī //MU_1,20.33//

kvacid bhūtatayā ceto dhanagardhāndham ākulam /
paraṃ moham upādatte yūthabhraṣṭo mṛgo yathā //MU_1,20.34//

śocyatāṃ paramām eti taruṇas taruṇīrataḥ /
nibaddhaḥ kariṇīlobhād vindhyakhāte yathā dvipaḥ //MU_1,20.35//

yasya strī tasya bhogecchā nisstrīkasya na bhogabhūḥ /
striyaṃ tyaktvā jagat tyaktaṃ jagat tyaktvā sukhī bhavet //MU_1,20.36//

āpātamātraramaṇeṣu durantareṣu bhogeṣu nāham alipakṣatipelaveṣu /
brahman rame maraṇarogajarādibhītyā śāmyāmy ahaṃ param upaimi vanaṃ prayatnāt //MU_1,20.37//

strījugupsā nāma sargaḥ


ekaviṃśas sargaḥ

rāmaḥ:
aparyāptaṃ hi bālatvaṃ bālyaṃ pibati yauvanam /
yauvanaṃ ca jarā paścāt paśya karkaśatāṃ mithaḥ //MU_1,21.1//

himāśanir ivāmbhojaṃ vātyeva śaradambudam /
dehaṃ jarā jarayati sarit tīrataruṃ yathā //MU_1,21.2//

śithilādīrghasarvāṅgaṃ jarājīrṇakalevaram /
samaṃ paśyanti kāminyaḥ puruṣaṃ karabhaṃ tathā //MU_1,21.3//

śvāsāyāsakadarthinyā gṛhīte jarasā jane /
palāyya gacchati prajñā sapatnyeva hatāṅganā //MU_1,21.4//

dāsāḥ putrās striyaś caiva bāndhavās suhṛdas tathā /
hasanty unmattakam iva naraṃ vārddhakakampitam //MU_1,21.5//

duṣprajñaṃ jaraḍhaṃ dīnaṃ hīnaṃ guṇaparākramaiḥ /
gṛdhro vṛkṣam ivādīrghaṃ gardho hy abhyeti vṛddhatām //MU_1,21.6//

dainyadoṣamayī dīrghā hṛdi dāhapradāyinī /
sarvāpadām ekasakhī vardhate vārddhake spṛhā //MU_1,21.7//

kartavyaṃ kiṃ mayā kaṣṭaṃ paratrety atidāruṇam /
apratīkārayogyaṃ hi vardhate vārddhake bhayam //MU_1,21.8//

ko 'haṃ varākaḥ kim iva karomi katham eva vā /
tiṣṭhāmi maunam eveti dīnatodeti vārddhake //MU_1,21.9//

gardho 'bhyudeti sollāsam upabhoktuṃ na śakyate /
hṛdayaṃ dahyate nūnaṃ śaktidaussthyena vārddhake //MU_1,21.10//

jarājīrṇabakī yāvat kāsakreṅkārakāriṇī /
rauti rogoragākīrṇā kāyadrumaśirassthitā //MU_1,21.11//

tāvad āgata evāśu kuto 'pi paridṛśyate /
ghanāndhatimirākāṅkṣī mune maraṇakauśikaḥ //MU_1,21.12//

sāyaṃsandhyā prajātaiva tamas samanudhāvati /
jarā vapuṣi dṛṣṭaiva mṛtiṃ samanudhāvati //MU_1,21.13//

jarākusumitaṃ dehadrumaṃ dṛṣṭvaiva dūrataḥ /
mṛtibhṛṅgī drutaṃ brahman narasyāyāti sūtsukā //MU_1,21.14//

śūnyaṃ nagaram ābhāti bhāti cchinnalato drumaḥ /
bhāty anāvṛṣṭimān deśo na jarājarjaraṃ vapuḥ //MU_1,21.15//

kṣaṇān nigiraṇāyaiva kāsakvaṇitakāriṇī /
gṛdhrīvāmiṣam ādatte tarasaiva naraṃ jarā //MU_1,21.16//

dṛṣṭvaiva sotsukevāśu pragṛhya śirasi kṣaṇāt /
pralunāti jarā dehaṃ kumārī kairavaṃ yathā //MU_1,21.17//

sītkārakāriṇī pāṃsuparuṣā parijarjaram /
śarīraṃ śātayaty eṣā vātyeva tarupallavam //MU_1,21.18//

jarasopahato deho dhatte jarjaratāṃ gataḥ /
tuṣāranikarākīrṇaparimlānāmbujaśriyam //MU_1,21.19//

jarājyotsnoditaiveyaṃ śiraśśikharipṛṣṭhataḥ /
vikāsayati saṃrabdhavātāṃ kāsakumudvatīm //MU_1,21.20//

paripakvaṃ samālokya jarākṣāravidhūsaram /
śiraḥkuṣmāṇḍakaṃ bhuṅkte puṃsaḥ kālaḥ kileśvaraḥ //MU_1,21.21//

jarājahnusutodyuktā mūlāny asya nikṛntati /
śarīratīravṛkṣasya calasyāyūṃṣi satvaram //MU_1,21.22//

jarāmārjārikā bhuktayauvanākhutayaidhitā /
param ullāsam āyāti śarīrāmiṣagardhinī //MU_1,21.23//

kācid asti jagaty asmin nāmaṅgalakarī tathā /
yathā jarākrośakarī dehajaṅgalajambukī //MU_1,21.24//

kāsaśvāsasasītkārā duḥkhadhūmatamomayī /
jarājvālā jvalaty eṣā yayāsau dagdha eva hi //MU_1,21.25//

jarasā vakratām eti śuklāvayavapallavā /
tāta tanvī tanur nṝṇāṃ latā puṣpānatā yathā //MU_1,21.26//

jarākarpūradhavalaṃ dehakarpūrapādapam /
mune maraṇamātaṅgo nūnam uddharati kṣaṇāt //MU_1,21.27//

maraṇasya mune rājño jarādhavalacāmarā /
āgacchato 'gre niryāti svādhivyādhipatākinī //MU_1,21.28//

na jitāś śatrubhis saṅkhye ye niṣpiṣṭādrikoṭayaḥ /
te jarājīrṇarākṣasyā paśyāśu vijitā mune //MU_1,21.29//

jarātuṣāradhavale śarīrasadanāntare /
śaknuvanty akṣaśiśavas spandituṃ na manāg api //MU_1,21.30//

saṃsārasaṃsṛter asyā gandhakuṭyāś śirogatā /
dehayaṣṭyā jarānāmnī cāmaraśrīr virājate //MU_1,21.31//

jarācandrodayasite śarīranagare sthite /
kṣaṇād vikāsam āyāti mune maraṇakairavam //MU_1,21.32//

jarāsudhālepasite śarīrāntaḥpurāntare /
aśaktir ārtir āpac ca tiṣṭhanti sukham aṅganāḥ //MU_1,21.33//

abhāvāgresarā yatra jarā jayati jantuṣu /
kas tatreha samāśvāso mama mandamater mune //MU_1,21.34//

kiṃ tena durjīvitadurgraheṇa jarāṃ gatenāpi hi jīvyate yat /
jarā jagatyām ajitā narāṇāṃ sarvaiṣaṇās tāta tiraskaroti //MU_1,21.35//

jarājugupsā nāma sargaḥ


dvāviṃśas sargaḥ

rāmaḥ:
vikalpakalpanānalpakalpitair alpabuddhibhiḥ /
bhedair uddhuratāṃ nītas saṃsārakuhakabhramaḥ //MU_1,22.1//

satāṃ katham ivāstheha jāyate jālapañjare /
bālā evāttum icchanti phalaṃ makurabimbitam //MU_1,22.2//

ihāpi vidyate yaiṣā pelavā sukhabhāvanā /
ākhus tantum ivāśeṣaṃ kālas tām api kṛntati //MU_1,22.3//

na tad astīha yad ayaṃ kālas sakalaghasmaraḥ /
grasate na jagajjātaṃ mahābdhim iva vāḍavaḥ //MU_1,22.4//

samastasāmānyatayā bhīmaḥ kālo maheśvaraḥ /
dṛśyasattām imāṃ sarvāṃ kavalīkartum udyataḥ //MU_1,22.5//

mahatām api no devaḥ pratipālayati kṣaṇāt /
kālaḥ kavalitānantaviśvo viśvātmatāṃ gataḥ //MU_1,22.6//

yugavatsarakalpākhyaiḥ kiñcit prakaṭatāṃ gataḥ /
rūpair alakṣyarūpātmā sarvam ākramya tiṣṭhati //MU_1,22.7//

ye ramyā ye śubhārambhās sumeruguravo 'pi ye /
kālena vinigīrṇās te karabheṇeva pannagāḥ //MU_1,22.8//

nirdayaḥ kaṭhinaḥ krūraḥ karkaśaḥ kṛpaṇo 'dhamaḥ /
na tad asti yad adyāpi na kālo nigiraty ayam //MU_1,22.9//

kālaḥ kavalanaikāntamatir atti girīn api /
anantair api bhogaughair nāyaṃ tṛpto mahāśanaḥ //MU_1,22.10//

haraty ayaṃ nāśayati karoty atti nihanti ca /
kālas saṃsāranṛtye hi nānārūpair yathā naṭaḥ //MU_1,22.11//

bhinatti pravibhāgastho bhūtabījāny anāratam /
jagaty asattayā cañcvā dāḍimāni yathā śukaḥ //MU_1,22.12//

śubhāśubhaviṣāṇāgravilūnajanapallavaḥ /
sphūrjati sphītajanatājīvarājīvinīgajaḥ //MU_1,22.13//

viriñcamajjabrahmāṇḍabṛhadbilvaphaladrumam /
brahmakānanam ābhogi param āvṛtya tiṣṭhati //MU_1,22.14//

yāminībhramarīpūrṇā racayan dinamañjarīḥ /
varṣakalpakalāvallīr na kadācana khidyate //MU_1,22.15//

bhidyate nāvabhagno 'pi dagdho 'pi hi na dahyate /
dṛśyate nātidṛśyo 'pi dhūrtacūḍāmaṇir mune //MU_1,22.16//

ekenaiva nimeṣeṇa kiñcid utthāpayaty alam /
kiñcid vināśayaty uccair manorājyavad ātataḥ //MU_1,22.17//

durvilāsavilāsinyā ceṣṭayā kaṣṭapuṣṭayā /
darvyeva sūpakṛt sūpaṃ janam āvartayan sthitaḥ //MU_1,22.18//

tṛṇaṃ pāṃsuṃ mahendraṃ ca sumeruṃ parṇam arṇavam /
ātmasphāratayā sarvam ātmasātkartum udyataḥ //MU_1,22.19//

krauryam atraiva paryāptaṃ lubdhatātraiva saṃsthitā /
sarvaṃ daurbhāgyam atraiva sarvam atraiva cāpalam //MU_1,22.20//

prerayaṃl līlayārkendū krīḍatīha nabhastale /
nikṣiptavīṭāyugalo nije bāla ivāṅgane //MU_1,22.21//

sarvabhūtāsthimālābhir āpādavalitākṛtiḥ /
vilasaty eṣa kalpānte kālaḥ kalpitakalpanaḥ //MU_1,22.22//

asyoḍḍāmaranṛttasya kalpānte 'ṅgavinirgataiḥ /
prasphuraty ambare merur bhūrjatvag iva vāyubhiḥ //MU_1,22.23//

rudro bhūtvā bhavaty eṣa mahendro 'tha pitāmahaḥ /
śukro vaiśravaṇaś cāpi punar eva na kiñcana //MU_1,22.24//

dhatte 'jasrotthitadhvastān sargān amitabhāsurān /
anyān anyān apy ananyān vīcīn abdhir ivātmani //MU_1,22.25//

mahākalpābhidhānebhyo vṛkṣebhyaḥ pariśātayan /
devāsuragaṇān pakvān phalabhārān avasthitaḥ //MU_1,22.26//

ālolabhūtamaṣakaghuṅghumānāṃ prapātinām /
brahmāṇḍoḍumbaraughānāṃ bṛhatpādapatāṃ gataḥ //MU_1,22.27//

sattāmātrakumudvatyā cijjyotsnāpariphullayā /
vapur vinodayaty ekaḥ kriyāpriyatamānvitaḥ //MU_1,22.28//

anantāpāyaparyantaṃ baddhapīṭhaṃ nijaṃ vapuḥ /
mahāśailavad uttuṅgam avalambya vyavasthitaḥ //MU_1,22.29//

kvacic chyāmātamaśśyāmaṃ kvacit kāntiyutaṃ tatam /
dvayenāpi kramād riktaṃ svabhāvaṃ bhāvayan sthitaḥ //MU_1,22.30//

saṃlīnāsaṅkhyasaṃsārasārayā svātmasattayā /
gurvīva bhāraghanayā nibaddhapadatāṃ gataḥ //MU_1,22.31//

na khidyate na mriyate nāyāti na ca gacchati /
nāstam eti na codeti mahākalpaśatair api //MU_1,22.32//

kevalaṃ jagadārambhalīlayā ghanahelayā /
yāpayaty ātmanātmānam anahaṅkāram āgatam //MU_1,22.33//

yāminīpaṅkakalilāṃ dinakokanadāvalīm /
kriyābhramarikāṃ svātmasarassv āropayan sthitaḥ //MU_1,22.34//

gṛhītvā bhīṣaṇaḥ kṛṣṇāṃ rajanīṃ jīrṇamārjanīm /
ālokakanakakṣodam āharaty abhito 'vanim //MU_1,22.35//

sañcārayan kriyāṅgulyā koṇakeṣv arkadīpikām /
jagatsadmani kāruṇyāt kva kim astīti vīkṣate //MU_1,22.36//

prekṣyāhāni nimeṣeṇa sūryākṣṇā pākavanty alam /
lokapālaphalāny atti jagajjīrṇavanād ayam //MU_1,22.37//

jagajjīrṇakuṭīkīrṇān arpayaty ugrakoṭare /
krameṇa guṇavallokamaṇīn mṛtyusamudgake //MU_1,22.38//

guṇair āpūryate yaiva lokaratnāvalī bhṛśam /
bhūṣārtham iva tām aṅge kṛtvā bhūyo nikṛntati //MU_1,22.39//

dinahaṃsānusṛtayā niśendīvaramālayā /
tārākesarayājasraṃ capalo valayaty alam //MU_1,22.40//

śailorṇadyudharāśṛṅgajagadūrṇāyusaunikaḥ /
pratyahaṃ pibati prokṣya tārāraktakaṇān api //MU_1,22.41//

tāruṇyanalinīsoma āyurmātaṅgakesarī /
na tad asti na yasyāyaṃ tucchātucchasya taskaraḥ //MU_1,22.42//

kalpakelivilāsena piṣṭapātitajantunā /
nyagbhāvodbhavahāsena ramate svātmanātmani //MU_1,22.43//

kartā bhoktātha saṃhartā smartā sarvapadaṃ gataḥ /
sarvam eva karotīdaṃ na karoti ca kiñcana //MU_1,22.44//

sakalam apy akalākalitāntaraṃ subhagadurbhagarūpadharaṃ vapuḥ /
prakaṭayan sahasaiva ca gopayan vilasatīha hi kālabalaṃ nṛṣu //MU_1,22.45//

kālāpavādo nāma sargaḥ


trayoviṃśas sargaḥ

rāmaḥ:
asyoḍḍāmaralīlasya dūrāstasakalāpadaḥ /
saṃsāre rājaputrasya kālasyākalitaujasaḥ //MU_1,23.1//

asminn ācarato dīnair mugdhair bhūtamṛgavrajaiḥ /
ākheṭakaṃ jarjarite jagajjaṅgalajālake //MU_1,23.2//

ekadeśollasaccāruvaḍavānalapaṅkajā /
krīḍāpuṣkariṇī ramyā kalpakālamahārṇavaḥ //MU_1,23.3//

kaṭutiktāmblabhūtāḍhyais sadadhikṣīrasāgaraiḥ /
tair eva taiḥ paryuṣitair jagadbhiḥ kālavartanam //MU_1,23.4//

caṇḍī caturasañcārā sarvamātṛgaṇānvitā /
saṃsāravanavinyastanaraiṇākarṣaṇī vṛkī //MU_1,23.5//

pṛthvī karatale pṛthvī pānapātrī rasānvitā /
kamalotpalakalhāralolajālakamālitā //MU_1,23.6//

virāvī vikaṭāsphālo nṛsiṃho bhujapañjare /
saṭāvikaṭapīnāṃsaḥ kāntaḥ krīḍāśakuntakaḥ //MU_1,23.7//

alābuvīṇāmadhuraś śaradvyomāmalacchaviḥ /
devaḥ kila mahākālo līlākokilabālakaḥ //MU_1,23.8//

ajasrasphūrjitākāro vāntaduḥkhaśarāśaniḥ /
abhāvanāmakodaṇḍaḥ parisphurati sarvataḥ //MU_1,23.9//

anuttamasphuritavilāsavardhito bhraman haran parivilasan vidārayan /
jarajjagajjaraḍhavilolamarkaṭaḥ parisphuradvapur iha kāla īhate //MU_1,23.10//

kālavilāso nāma sargaḥ


caturviṃśas sargaḥ

rāmaḥ:
atraiva durvilāsānāṃ cūḍāmaṇir ivāparaḥ /
karoty astīti lokena daivaṃ kālaś ca kathyate //MU_1,24.1//

kriyāmātrād ṛte yasya svaparispandarūpiṇaḥ /
nānyad ālakṣyate rūpaṃ karmaṇo na samīhitam //MU_1,24.2//

teneyam akhilā bhūtasantatir nityapelavā /
tāpena himamāleva nītā vidhuratāṃ bhṛśam //MU_1,24.3//

yad idaṃ dṛśyate kiñcij jagadābhogimaṇḍalam /
tat tasya nartanāgāram ihāsāv abhinṛtyati //MU_1,24.4//

tṛtīyaṃ ca kṛtānteti nāma bibhrat sudāruṇam /
kāpālikavapur mattaṃ daivaṃ jagati nṛtyati //MU_1,24.5//

nṛtyato hi kṛtāntasya nitāntam avirāmiṇaḥ /
nityaṃ niyatikāntāyā mune paramakāminaḥ //MU_1,24.6//

śeṣaś śaśikalāśubhro gaṅgāvāhaś ca tau tridhā /
upavīte avītābhe ubhe saṃsāravakṣasi //MU_1,24.7//

candrārkamaṇḍale hemakaṭake karamūlayoḥ /
līlāsarasijaṃ haste brāhmaṃ brahmāṇḍakarṇikam //MU_1,24.8//

tārābinducitaṃ lolapuṣkarāvartapallavam /
ekārṇavapayodhautam ekam ambaram ambaram //MU_1,24.9//

evaṃrūpasya tasyāgre niyatir nityakāminī /
anastamitasaṃrambham ārambhaiḥ parinṛtyati //MU_1,24.10//

tasyā nartanalolāyā jaganmaṇḍapakoṭare /
aruddhaspandarūpāyā āgamāpāyacañcure //MU_1,24.11//

cārubhūṣaṇam aṅgeṣu devalokāntarāvalī /
āpātālaṃ nabho lambaṃ kavarīmaṇḍalaṃ bṛhat //MU_1,24.12//

narakālī ca mañjīramālā kalakalākulā /
protā duṣkṛtasūtreṇa pātālacaraṇe calā //MU_1,24.13//

kastūrikātilakakaṃ kriyāsakhyopakalpitam /
citritaṃ citraguptena yāme vadanapaṭṭake //MU_1,24.14//

kālīrūpam upasthāya kalpānteṣu kriyākulam /
nṛtyaty eṣā punar devī sphuṭacchailaghanāravam //MU_1,24.15//

paścātpralambavibhrāntakaumārarathabarhibhiḥ /
netratrayabṛhadrandhrabhūribhāṅkārabhīṣaṇaiḥ //MU_1,24.16//

lambalolaśaraccandravitīrṇaharamūrdhajaiḥ /
uccaraccārumandāragaurīkavaricāmaraiḥ //MU_1,24.17//

uttāṇḍavācalākārabhairavodaratumbakaiḥ /
raṇatsahasrarandhrendradehabhikṣākapālakaiḥ //MU_1,24.18//

śuṣkā śarīrakhaṭvāṅgabhaṅgair āpūritāmbaram /
bhāyayaty ātmanātmānam api kṛṣṇair ghanāsitam //MU_1,24.19//

viśvarūpaśiraścakracārupuṣkaramālayā /
tāṇḍaveṣu vivalgantī mahākalpeṣu rājate //MU_1,24.20//

pramattapuṣkarāvartaḍamarūḍḍāmarāravaiḥ /
tasyāḥ kila palāyante kalpānte tumburādayaḥ //MU_1,24.21//

nṛtyato 'nte kṛtāntasya candramaṇḍalahāsinaḥ /
tārakācandrikācāruvyomapiñchāvacūlinaḥ //MU_1,24.22//

ekasmiñ śravaṇe dīrghā himavān asti mudrikā /
apare 'pi mahāmeruḥ kāntā kāñcanakarṇikā //MU_1,24.23//

atraiva kuṇḍale lole candrārkau gaṇḍamaṇḍale /
lokālokācalaśreṇī sarvataḥ kaṭimekhalā //MU_1,24.24//

itaś cetaś ca gacchantī vidyudvalayavarṇikā /
anilāndolitā bhāti nīradāṃśukapaṭṭikā //MU_1,24.25//

musulaiḥ paṭṭisaiś śūlaiḥ prāsais tomaramudgaraiḥ /
tīkṣṇaiḥ kṣīṇajagadvrātakṛtāntair iva sambhṛtaiḥ //MU_1,24.26//

saṃsārabandhanādīrghe pāśe kālakaracyute /
śeṣabhogamahāsūtre protair mālāsya śobhate //MU_1,24.27//

jīvollasanmakarikāratnatejobhir ujjvalā /
saptābdhikaṅkaṇaśreṇī bhujayor asya bhūṣaṇam //MU_1,24.28//

vyavahāramahāvartā sukhaduḥkhaparamparā /
rajaḥpūrṇā tamaśśyāmā romālī tasya rājate //MU_1,24.29//

evamprāyāṃ sa kalpānte kṛtāntas tāṇḍavodbhaṭām /
upasaṃhṛtya nṛttehāṃ sṛṣṭyā saha maheśvaraḥ //MU_1,24.30//

punar hāsyamayīṃ nṛttalīlāṃ sarvasvarūpiṇīm /
tanotīmāṃ jarāduḥkhaśokābhinayabhūṣitām //MU_1,24.31//

bhūyaḥ karoti bhuvanāni vanāntarāṇi lokāntarāṇi janajālakakalpanāṃ ca /
ācāracārukalanāṃ ca calācalāṃ ca paṅkād yathārbhakajano racanām akhinnaḥ //MU_1,24.32//

kṛtāntavilasitaṃ nāma sargaḥ


pañcaviṃśas sargaḥ

rāmaḥ:
vṛtte 'sminn eva caiteṣāṃ kālādīnāṃ mahāmune /
saṃsāranāmni kaivāsthā mādṛśānāṃ bhavatv iha //MU_1,25.1//

vikrītā iva tiṣṭhāma etair daivādibhir vayam /
dhūrtaiḥ prapañcacaturair mugdhā vanamṛgā iva //MU_1,25.2//

eṣo 'nāryasamācāraḥ kālaḥ kavalanonmukhaḥ /
jagaty avirataṃ lokaṃ pātayaty āpadarṇave //MU_1,25.3//

dahaty ante durāśābhir daivo dāruṇaceṣṭayā /
lokaṃ puṣpanikāśābhir jvālābhir dahano yathā //MU_1,25.4//

dhṛtiṃ vidhurayaty ekāmayadā rūpavallabhā /
strītvāt svabhāvacapalā niyatir niyamonmukhī //MU_1,25.5//

grasate 'virataṃ bhūtajālaṃ sarpa ivānilam /
kṛtāntaḥ karkaśācāro jarāṃ nītvā jagadvapuḥ //MU_1,25.6//

yamanirghṛṇarājendro nārtaṃ nāmānukampate /
sarvabhūtadayācāro jano durlabhatāṃ gataḥ //MU_1,25.7//

sarvā eva mune phalguvibhavā bhūtajātayaḥ /
duḥkhāyaiva durantāya dāruṇā lobhabhūmayaḥ //MU_1,25.8//

āyur atyantataralaṃ mṛtyur ekas tu niṣṭhuraḥ /
tāruṇyaṃ cātitaralaṃ bālyaṃ jaḍatayā hṛtam //MU_1,25.9//

kalākalaṅkito loko bandhavo bhavabandhanam /
bhogā bhavamahārogās tṛṣṇā ca mṛgatṛṣṇikā //MU_1,25.10//

śatravaś cendriyāṇy eva satyaṃ yātam asatyatām /
praharaty ātmanaivātmā mana eva manoripuḥ //MU_1,25.11//

ahaṅkāraḥ kalaṅkāya buddhayaḥ paripelavāḥ /
kriyā duṣphaladāyinyo līlās strīniṣṭhatāṃ gatāḥ //MU_1,25.12//

vāñchāviṣayaśālinyas sacamatkṛtayaḥ kṛtāḥ /
nāryo doṣapatākinyo rasā nīrasatāṃ gatāḥ //MU_1,25.13//

vastv avastutayā cāttaṃ dattaṃ cittam ahaṅkṛtau /
abhāvarodhitā bhāvā bhavānto nādhigamyate //MU_1,25.14//

tapyate kevalaṃ sādho matir ākulitāntarā /
rāgorago vilasati virāgaṃ nopagacchati //MU_1,25.15//

rajoguṇāhatā dṛṣṭis tamas samparivardhate /
na cādhigamyate sattvaṃ tattvam atyantadūrataḥ //MU_1,25.16//

sthitir asthiratāṃ yātā mṛtir āgamanonmukhī /
dhṛtir vaidhuryam āyāti ratir nityam avastuni //MU_1,25.17//

matir māndyena malinā pātaikaparamaṃ vapuḥ /
jvalatīva jarā dehe pravisphūrjati duṣkṛtam //MU_1,25.18//

yatnena yāti yuvatā dūre sajjanasaṅgatiḥ /
gatir na vidyate kācit kvacin nodeti satyatā //MU_1,25.19//

mano vimuhyatīvāntar muditā dūrato gatā /
nojjvalā karuṇodeti dūrād āyāti nīcatā //MU_1,25.20//

dhīratādhīratām eti pātotpātaparo janaḥ /
sulabho durjanāśleṣo durlabhas sādhusaṅgamaḥ //MU_1,25.21//

āgamāpāyino bhāvā bhāvanā bhavabandhanī /
nīyate kevalaṃ kvāpi nityaṃ bhūtaparamparā //MU_1,25.22//

diśo 'pi hi na dṛśyante deśo 'py avyapadeśabhāk /
śailā api hi śīryante kaivāsthā mādṛśe jane //MU_1,25.23//

dravanty api samudrāś ca śīryante tārakā api /
siddhā api na sidhyanti kaivāsthā mādṛśe jane //MU_1,25.24//

adyate 'sattayāpi dyaur bhuvanaṃ cāpi bhajyate /
dharāpi yāti vaidhuryaṃ kaivāsthā mādṛśe jane //MU_1,25.25//

dānavā api dīryante dhruvo 'py adhruvajīvitaḥ /
amarā api māryante kaivāsthā mādṛśe jane //MU_1,25.26//

śakro 'py ākramyate śakrair yamo 'pi hi niyamyate /
vāyor apy asty avāyutvaṃ kaivāsthā mādṛśe jane //MU_1,25.27//

somo 'pi vyomatām eti mārtāṇḍo 'py eti khaṇḍanām /
rugṇatām agnir apy eti kaivāsthā mādṛśe jane //MU_1,25.28//

parameṣṭhy apy aniṣṭhāvān harate harim apy ajaḥ /
bhavo 'py abhavatāṃ yāti kaivāsthā mādṛśe jane //MU_1,25.29//

kālaś śakalatām eti niyatiś cāpi nīyate /
kham apy ālīyate 'nante kaivāsthā mādṛśe jane //MU_1,25.30//

aśravyāvācyadurdarśatantreṇājñātamūrtinā /
bhuvanāni viḍambyante kenacid bhramadāyinā //MU_1,25.31//

ahaṅkārakalām etya sarvatrāntaravāsinā /
na so 'sti triṣu lokeṣu yas teneha na bādhyate //MU_1,25.32//

śilāśailakaṭapreṣu sāśvasūto divākaraḥ /
vanapāṣāṇavan nityam avaśaḥ paridolyate //MU_1,25.33//

dharāgolakam antassthasurāsuragaṇāspadam /
veṣṭyate dhiṣṇyacakreṇa pakvākṣoṭam iva tvacā //MU_1,25.34//

divi devā bhuvi narāḥ pātāle 'surabhoginaḥ /
kalpitāḥ kalpamātreṇa nīyante jarjarāṃ daśām //MU_1,25.35//

kāmaś ca jagatīśānaraṇalabdhaparākramaḥ /
akrameṇaiva vikrānto lokam ākramya valgati //MU_1,25.36//

vasanto mattamātaṅgo madaiḥ kusumavarṣaṇaiḥ /
āmoditakakupcakraś ceto nayati vakratām //MU_1,25.37//

anuraktāṅganālokalocanālokitākṛti /
spaṣṭīkartuṃ manaś śakto na viveko mahān api //MU_1,25.38//

paropakārakāriṇyā parārtyā paritaptayā /
buddha eva sukhī manye svārthaśītalayā dhiyā //MU_1,25.39//

utpannadhvaṃsinaḥ kālavaḍavānalapātinaḥ /
saṅkhyātuṃ kena śakyante kallolā jīvitāmbudheḥ //MU_1,25.40//

sarva eva narā mohād durāśāpāśapātinaḥ /
doṣagulmakasāraṅgā nigīrṇā janmajaṅgale //MU_1,25.41//

saṅkṣīyate jagati janmaparamparāsu lokasya tair iha kukarmabhir āyur etat /
ākāśapādapalatākṛtapāśakalpaṃ yeṣāṃ phalaṃ na hi vicāravido 'pi vidmaḥ //MU_1,25.42//

adyotsavo 'yam ṛtur eṣa tatheha yātrā te bandhavas sukham idaṃ sa viśeṣabhogaḥ /
itthaṃ mudhaiva kalayan svavikalpajālam ālolapelavamatir galatīha lokaḥ //MU_1,25.43//

durvilāsavarṇanaṃ nāma sargaḥ


ṣaḍviṃśas sargaḥ

rāmaḥ:
anyac ca tātātitarām aramye manorame veha jagatsvarūpe /
na kiñcid apy eti tad arthajātaṃ yenātiviśrāntim upaiti cetaḥ //MU_1,26.1//

bālye gate kalpitakelilole vayomṛge dāradarīṣu kīrṇe /
śarīrake jarjaratāṃ prayāte vidūyate kevalam eva lokaḥ //MU_1,26.2//

jarātuṣārābhihatāṃ śarīrasarojinīṃ dūratare vihāya /
kṣaṇād gate jīvitacañcarīke janasya saṃsārasaro viśuṣkam //MU_1,26.3//

yadā yadā pākam upaiti nūnaṃ tadā tadeyaṃ natim ātanoti /
jarābharānalpanavaprasūnavijarjarā kāyalatā narāṇām //MU_1,26.4//

tṛṣṇānadī sāratarapravāhagrastākhilānantapadārthajātā /
taṭasthasantoṣasuvṛkṣamūlanikāṣadakṣā vahatīha loke //MU_1,26.5//

śarīranauś carmanibaddhabandhā bhavāmbudhāv ālulitā bhramantī /
pravroḍyate pañcabhir indriyākhyair adho vahantī makarair adhīnā //MU_1,26.6//

tṛṣṇālatākānanacāriṇo 'mī śākhāśataṃ kāmamahīruheṣu /
paribhramantaḥ kṣapayanti kāmam manomṛgā no phalam āpnuvanti //MU_1,26.7//

kṛcchreṣu dūrāstaviṣādamohās svāmyeṣv anutsiktamano'bhirāmāḥ /
sudurlabhās samprati sundarībhir anāhatāntaḥkaraṇā mahāntaḥ //MU_1,26.8//

taranti mātaṅgaghaṭātaraṅgaṃ raṇāmbudhiṃ ye mayi te na śūrāḥ /
śūrās ta eveha manastaraṅgaṃ ye hīndriyāmbhodhim imaṃ taranti //MU_1,26.9//

akliṣṭaparyantaphalābhirāmā na dṛśyate kasyacid eva kācit /
kriyā durāśāhatacittavṛtter yām etya viśrāntim upaiti lokaḥ //MU_1,26.10//

kīrtyā jagad dikkuharaṃ pratāpaiś śriyā gṛhaṃ sattvabalena lakṣmīm /
ye pūrayanty akṣatadharmabandhā na te jagatyāṃ sulabhā manuṣyāḥ //MU_1,26.11//

apy antarasthaṃ giriśailabhitter vajrālayābhyantarasaṃsthitaṃ vā /
sarvaṃ samāyānti samiddhavegās sarvāś śriyas santatam āpadaś ca //MU_1,26.12//

putrāś ca dārāś ca dhanaṃ ca buddhyā prakalpyate tāta rasāyanaṃ va /
sarvaṃ tu tan nopakaroty athānte yatrātiramyā viṣamūrchanaiva //MU_1,26.13//

viṣādayukto viṣamām avasthām upāgataḥ kāyavayo'vasāne /
bhāvān smaran svān abhidharmariktāñ jano jarāvān abhidahyate 'ntaḥ //MU_1,26.14//

kāmārthadharmāptikṛśāntarābhiḥ kriyābhir ādau divasāni nītvā /
cetaś calad barhiṇapiñchalolaṃ viśrāntim āgacchatu kena puṃsaḥ //MU_1,26.15//

purogatair apy anavāptarūpais taraṅgiṇītuṅgataraṅgakalpaiḥ /
kriyāphalair daivavaśād upetair viḍambyate bhinnarucir hi lokaḥ //MU_1,26.16//

imāny amūnīti vibhāvitāni kāryāṇy aparyantamanoramāṇi /
janasya jāyājanarañjanena jaṭājarāntaṃ jarayanti cetaḥ //MU_1,26.17//

parṇāni śīrṇāni yathā tarūṇāṃ sametya janmāśu layaṃ prayānti /
tathaiva lokās svavivekahīnās sametya gacchanti kuto 'py ahobhiḥ //MU_1,26.18//

itas tato dūrataraṃ vihṛtya praviśya gehaṃ divasāvasāne /
vivekilokāśrayisādhukarmarikte 'hni yāte ka upaiti nidrām //MU_1,26.19//

vidrāvite śatrujane samaste samāgatāyām abhitaś ca lakṣmyām /
sevyanta etāni sukhāni yāvat tāvat samāyāti kuto 'pi mṛtyuḥ //MU_1,26.20//

kuto 'pi saṃvardhitatuccharūpair bhāvair amībhiḥ kṣaṇadṛṣṭanaṣṭaiḥ /
vilobhyamānā janatā jagatyāṃ na vetty upāyātam aho na yātam //MU_1,26.21//

yiyāsubhiḥ kālamukhaṃ kriyante janaiḍakais te hatakarmabandhāḥ /
ye pīnatām eva balād upetya śarīrabandhe nanu te bhavanti //MU_1,26.22//

ajasram āgacchati satvareyam anārataṃ gacchati satvaraiva /
kuto 'pi lolā janatā jagatyāṃ taraṅgamālā kṣaṇabhaṅgureva //MU_1,26.23//

prāṇāpahāraikaparā narāṇām mano manohāritayā haranti /
raktacchadāṣ ṣaṭpadacañcalākṣyo viṣadrumā lolalatās striyaś ca //MU_1,26.24//

ito 'nyataś copagatā mudhaiva samānasaṅketanibaddhabhāvā /
yātrāsamāsaṅgasamā narāṇāṃ kalatramitravyavahāramāyā //MU_1,26.25//

pradīpakāntiṣv iva bhuktabhūridaśāsv atisnehanibandhanīṣu /
saṃsāramāyāsu calācalāsu na jñāyate tattvam atāttvikīṣu //MU_1,26.26//

saṃsārasaṃrambhakucakrikeyam prāvṛṭpayobudbudabhaṅgurāpi /
asāvadhānasya janasya buddhau cirasthirapratyayam ātanoti //MU_1,26.27//

śobhojjvalā dainyavaśād vinaṣṭā guṇās sthitās samprati jarjaratve /
āśvāsanā dūrataraṃ prayātā janasya hemanta ivābjinīṣu //MU_1,26.28//

punaḥ punar daivavaśād upetya svadehabhāreṇa kṛtāpakāraḥ /
vilūyate yatra taruḥ kuṭhārair āśvāsane tatra hi kaḥ prasaṅgaḥ //MU_1,26.29//

manoramasyāpy atidoṣavṛtter antar vighātāya samutthitasya /
viṣadrumasyeva janasya saṅgād āsādyate samprati mūrchanaiva //MU_1,26.30//

kās tā dṛśo yāsu na santi doṣāḥ kās tā diśo yāsu na duḥkhadāhaḥ /
kās tāḥ prajā yāsu na bhaṅguratvaṃ kās tāḥ kriyā yāsu na nāma māyā //MU_1,26.31//

kalpābhidhānakṣaṇajīvino 'pi kalpaughasaṅkhyākalane viriñcāḥ /
ataḥ kalāśālini kālajāle laghutvadīrghatvadhiyo 'py asatyāḥ //MU_1,26.32//

sarvatra pāṣāṇamayā mahīdhrā mṛdā mahī dārubhir eva vṛkṣāḥ /
māṃsair janāḥ pauruṣabaddhabhāvā nāpūrvam astīha vikārahīnam //MU_1,26.33//

ālokyate cetanayānuviddhaḥ payonibaddho 'ṇucayo nabhassthaḥ /
pṛthagvibhāgena padārthalakṣmyā etaj jagan netarad asti kiñcit //MU_1,26.34//

camatkṛtiś ceha manasviloke cetaścamatkārakarī narāṇām /
svapne 'pi sādho viṣayaṃ kadācit keṣāñcid apy eti na citrarūpā //MU_1,26.35//

adyāpayāte tv api kalpanāyā ākāśavallīphalavanmahattve /
udeti no 'lobhalavāhatānām udāravṛttāntamayī kathaiva //MU_1,26.36//

ādātum icchan padam uttamānāṃ svacetasaivopahato 'dya lokaḥ /
pataty aśaṅkaṃ paśur adrikūṭād ānīlavallīdalavāñchayeva //MU_1,26.37//

avāntaranyastanirarthakāṃsacchāyālatāpattraphalaprasūnāḥ /
śarīra eva kṣatasampadaś ca śvabhradrumā adyatanā narāś ca //MU_1,26.38//

kvacij janā mārdavasundareṣu kvacit karāleṣu ca sañcaranti /
daśāntarāleṣu nirantareṣu vanāntaṣaṇḍeṣv iva kṛṣṇaśārāḥ //MU_1,26.39//

dhātur navāni divasaṃ prati bhīṣaṇāni ramyāṇi cāvalulitākhilamānavāni /
kāryāṇi kaṣṭaphalapākahatodayāni vismāpayanti na śaṭhasya manāṃsi keṣām //MU_1,26.40//

janaḥ kāmāsakto vividhakukalāvedanaparas samas svapne 'py asmiñ jagati sulabho nādya sujanaḥ /
kriyā duḥkhāsaṅgād vidhuravidhurā nūnam akhilā na jāne netavyā katham iva daśā jīvitamayī //MU_1,26.41//

anityatāpratipādanaṃ nāma sargaḥ


saptaviṃśas sargaḥ

rāmaḥ:
yac cedaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam /
tat sarvam asthiraṃ brahman svapnasaṅgamasannibham //MU_1,27.1//

śuṣkasāgarasaṅkāśo nikhāto yo 'dya dṛśyate /
sa prātar abhrasaṃvīto nagas sampadyate mune //MU_1,27.2//

yo vanavyūhavistīrṇo vilīḍhagagano 'calaḥ /
dinair eva sa yāty urvīsamatāṃ kūpatāṃ ca vā //MU_1,27.3//

yad aṅgam adya saṃvītaṃ kauśeyasragvilepanaiḥ /
digambaraṃ tad eva śvo dūre viśaritāvaṭe //MU_1,27.4//

yatrādya nagaraṃ dṛṣṭaṃ vicitrācāracañcalam /
tatraivodeti divasais saṃśūnyāraṇyadhanvatā //MU_1,27.5//

yaḥ pumān adya tejasvī maṇḍalāny adhitiṣṭhati /
sa bhasmakūṭatāṃ rājan divasair eva gacchati //MU_1,27.6//

araṇyānī mahābhīmā yā nabhomaṇḍalopamā /
patākācchāditākāśā saiva sampadyate purī //MU_1,27.7//

yā latāvalitā bhīmā bhāty adya vipināvalī /
divasair eva sā yāti mune marumahīpadam //MU_1,27.8//

salilaṃ sthalatāṃ yāti sthalī bhavati vāribhūḥ /
viparyasyati sarvaṃ hi sakāṣṭhāmbutṛṇaṃ jagat //MU_1,27.9//

anityaṃ yauvanaṃ bālyaṃ śarīraṃ dravyasañcayāḥ /
bhāvād bhāvāntaraṃ yānti taraṅgavad anāratam //MU_1,27.10//

vātāttadīpakaśikhālolaṃ jagati jīvitam /
taḍitsphuraṇasaṅkāśā padārthaśrīr jagattraye //MU_1,27.11//

viparyāsam iyaṃ yāti bhūribhūtaparamparā /
bījarāśir ivājasraṃ prathamānaḥ punaḥ punaḥ //MU_1,27.12//

manaḥpavanaparyastabhūribhūtarajaḥpaṭā /
pātotpātaparāvartavarābhinayabhūṣitā //MU_1,27.13//

ālakṣyate sthitir iyaṃ jāgatī janitabhramā /
nṛttāveśavivṛtteva saṃsārārabhaṭīnaṭī //MU_1,27.14//

gandharvanagarākāraviparyāsavidhāyinī /
apāṅgabhaṅgurodāravyavahāramanoramā //MU_1,27.15//

taḍittaralam ālokam ātanvānā punaḥ punaḥ /
saṃsārarañjanā brahman nṛttamatteva rājate //MU_1,27.16//

divasās te mahāntas te sampadas tāḥ kriyāś ca tāḥ /
sarvaṃ smṛtipadaṃ yātaṃ yāmo vayam api kṣaṇāt //MU_1,27.17//

pratyahaṃ kṣayam āyāti pratyahaṃ jāyate punaḥ /
adyāpi hatarūpāyā nānto 'syā dagdhasaṃsṛteḥ //MU_1,27.18//

tiryaktvaṃ puruṣā yānti tiryañco naratām api /
devāś cādevatāṃ caite kim eveha vibho sthiram //MU_1,27.19//

racayan raśmijālena rātryahāni punaḥ punaḥ /
ativāhya raviḥ kālaṃ vināśāvadhim īkṣate //MU_1,27.20//

brahmā viṣṇuś ca rudraś ca sarvā vā bhūtajātayaḥ /
nāśam evānudhāvanti salilānīva vāḍavam //MU_1,27.21//

dyauḥ kṣamā vāyur ākāśaṃ parvatās sarito diśaḥ /
vināśavāḍavasyaitat sarvaṃ saṃśuṣkam indhanam //MU_1,27.22//

dhanāni bandhavo bhṛtyā mitrāṇi vibhavāś ca ye /
vināśabhayabhītasya sarvaṃ nīrasatāṃ gatam //MU_1,27.23//

svadante tāvad evaite bhāvā jagati dhīmataḥ /
yāvat smṛtipathaṃ yāti na vināśakurākṣasaḥ //MU_1,27.24//

kṣaṇam aiśvaryam āyāti kṣaṇam eti daridratā /
kṣaṇaṃ vigatarogatvaṃ kṣaṇam āgatarogatā //MU_1,27.25//

pratikṣaṇaṃ viparyāsadāyinā mahatāmunā /
jagadbhrameṇa ke nāma dhīmanto 'pi na mohitāḥ //MU_1,27.26//

tamaḥpaṅkasamālabdhaṃ kṣaṇam ākāśamaṇḍalam /
kṣaṇaṃ kanakaniṣṣyandakomalālokasundaram //MU_1,27.27//

kṣaṇaṃ jaladanīlābjamālāvalitakoṭaram /
kṣaṇam uḍḍāmararavaṃ kṣaṇaṃ mūkam avasthitam //MU_1,27.28//

kṣaṇaṃ tārāvilasitaṃ kṣaṇam arkeṇa bhūṣitam /
kṣaṇam indukṛtāhlādaṃ kṣaṇaṃ sarvabahiṣkṛtam //MU_1,27.29//

āgamāpāyaparayā sthityā saṃsthitanāśayā /
na bibhetīha saṃsāre dhīro 'pi ka ivānayā //MU_1,27.30//

āpadaḥ kṣaṇam āyānti kṣaṇam āyānti sampadaḥ /
kṣaṇaṃ janmātha maraṇaṃ mune kim iva na kṣaṇam //MU_1,27.31//

prāg āsīd anya eveha jātas tv anyetaro dinaiḥ /
apy ekarūpaṃ bhagavan kiñcid asti na susthitam //MU_1,27.32//

ghaṭasya paṭatā dṛṣṭā paṭasyāpi ghaṭasthitiḥ /
na tad asti na yad dṛṣṭaṃ viparyasyati saṃsṛtiḥ //MU_1,27.33//

aśūreṇa hataś śūra ekenāpi śataṃ hatam /
prākṛtāḥ prabhutāṃ yātās sarvam āvartate jagat //MU_1,27.34//

janateyaṃ viparyāsam ajasram anugacchati /
jaḍaspandaparāmarśāt taraṅgānām ivāvalī //MU_1,27.35//

bālyam adya dinair eva yauvanaśrīs tato jarā /
dehe 'pi naikarūpatvaṃ kāsthā bāhyeṣu vastuṣu //MU_1,27.36//

kṣaṇam ānanditām eti kṣaṇam eti viṣāditām /
kṣaṇaṃ saumyatvam āyāti sarvasmin naṭavan manaḥ //MU_1,27.37//

itaś cānyad itaś cānyad itaś cānyad ayaṃ vidhiḥ /
racayan vastu nāyāti khedaṃ līlāsv ivārbhakaḥ //MU_1,27.38//

cinoty unmādayaty atti nihanty āhanti cātmasāt /
jagajjātam idaṃ dhātā pātotpātaśatair iha //MU_1,27.39//

kṣaṇenānyad dinenānyat prātar anyad itas tataḥ /
racayan vañcanādakṣo vidhir dṛṣṭo na kenacit //MU_1,27.40//

yad adya tat tu na prātar yat prātas tat tu nādya ca /
yad anyadā tu tan nādya sarvam āvartatetarām //MU_1,27.41//

santatānīha duḥkhāni sukhāni viralāni ca /
satataṃ rātryahānīva vivartante naraṃ prati //MU_1,27.42//

āvirbhāvatirobhāvabhāgino bhavabhāvinaḥ /
janasya sthiratāṃ yānti nāpado na ca sampadaḥ //MU_1,27.43//

padāt padam ayaṃ pāpas sarvam āpadi pātayan /
helāvivalitāśeṣaḥ khalakālalavas sthitaḥ //MU_1,27.44//

samaviṣamadaśāvipākabhinnās tribhuvanabhūtaparamparāphalaughāḥ /
samayapavanapātitāḥ patanti pratidinam ātatasaṃsṛtidrumebhyaḥ //MU_1,27.45//

virataviparyāsapratipādanaṃ nāma sargaḥ


aṣṭāviṃśas sargaḥ

rāmaḥ:
iti medhopadāvāgnidagdhe mahati cetasi /
prasphuranti na bhogāśā mṛgatṛṣṇās sarassv iva //MU_1,28.1//

pratyahaṃ cātikaṭutām eti saṃsārasaṃsṛtiḥ /
kālapākavaśollāsirasā nimbalatā yathā //MU_1,28.2//

vṛddhim āyāti daurjanyaṃ saujanyaṃ yāti tānavam /
karañjakarkaśe rājan pratyahaṃ janacetasi //MU_1,28.3//

bhajyate bhuvi maryādā jhagity eva diśaṃ prati /
śuṣkeva māṣaśimikā ṭāṅkārakaṭhināravam //MU_1,28.4//

rājyebhyo bhogapūgebhyaś cintāvanto mahīśvarāḥ /
nirastacintākalikā varam ekāntaśīlatā //MU_1,28.5//

nānandāya mamodyānaṃ na sukhāya mama śriyaḥ /
na harṣāya mamārthāśā śāmyāmi manasā saha //MU_1,28.6//

anityaś cāsukho lokas tṛṣṇā tāta durudvahā /
cāpalopahataṃ cetaḥ kathaṃ yāsyāmi nirvṛtim //MU_1,28.7//

nābhinandāmi maraṇaṃ nābhinandāmi jīvitam /
yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigatajvaram //MU_1,28.8//

kiṃ me rājyena kiṃ bhogaiḥ kim arthena kim īhitaiḥ /
ahaṅkāravaśād etat sa eva galito mama //MU_1,28.9//

janmāvalivaratrāyām indriyagranthayo dṛḍhāḥ /
ye lagnās tadvimokṣārthaṃ ye yatante ta uttamāḥ //MU_1,28.10//

dalitaṃ māninīlokair mano makaraketunā /
komalaṃ khuraniṣpeṣaiḥ kamalaṃ kariṇā yathā //MU_1,28.11//

adya cet svasthayā buddhyā munīndra na cikitsyate /
bhūyaś cittacikitsāyāṃ kaḥ kilāvasaraḥ kutaḥ //MU_1,28.12//

viṣaṃ viṣayavaiṣamyaṃ na viṣaṃ viṣam ucyate /
janmāntaraghnā viṣayā ekadehaharaṃ viṣam //MU_1,28.13//

na sukhāni na duḥkhāni na mitrāṇi na bandhavaḥ /
na jīvitaṃ na maraṇaṃ bandhāya jñasya cetasaḥ //MU_1,28.14//

tad bhavāmi yathā brahman pūrvāparavidāṃ vara /
vītaśokabhayāyāso jñas tathopadiśāśu me //MU_1,28.15//

vāsanājālavalitā duḥkhakaṇṭakasaṅkaṭā /
nipātotpātabahalā bhīmarūpājñatāṭavī //MU_1,28.16//

krakacograviniṣpeṣaṃ soḍhuṃ śakto 'smy ahaṃ mune /
saṃsāravyavahārotthaṃ nāśāviṣamavaiśasam //MU_1,28.17//

idaṃ nāstīdam astīti vyavahārijanabhramaḥ /
dhunotīdaṃ calaṃ ceto rajorāśim ivānilaḥ //MU_1,28.18//

tṛṣṇātantulavaprotajīvasañcayamauktikam /
cidacchāṅgatayā nityaṃ prakaṭaṃ cittanāyakam //MU_1,28.19//

saṃsārahāram aratiḥ kālavyālavibhūṣaṇam /
troṭayāmy aham akrūrāṃ vāgurām iva kesarī //MU_1,28.20//

nīhāraṃ hṛdayāṭavyāṃ manastimiram āśu me /
kenacij jñānadīpena bhinddhi tattvavidāṃ vara //MU_1,28.21//

vidyanta eveha na te mahātman durādhayo na kṣayam āpnuvanti /
ye saṅgamenottamamānasānāṃ niśātamāṃsīva niśākareṇa //MU_1,28.22//

āyur vāyuvighaṭṭitābjapaṭalīlambāmbuvad bhaṅguraṃ bhogā meghavitānamadhyavilasatsaudāminīcañcalāḥ /
lolo yauvanalālanājalarayaś cety ākalayya drutaṃ mudraivādridṛḍhārpitā nanu mayā citte ciraṃ śāntaye //MU_1,28.23//

sakalapadārthānāsthāpratipādanaṃ nāma sargaḥ


ekonatriṃśas sargaḥ

rāmaḥ:
evam abhyutthitānarthasārthasaṅkaṭakoṭaram /
jagad ālokya nirmagnaṃ mano mananakardame //MU_1,29.1//

mano me bhramatīvedaṃ sambhramaś copajāyate /
gātrāṇi parikampante pattrāṇīva jarattaroḥ //MU_1,29.2//

anāptottamasantoṣacaryotsaṅgākulā matiḥ /
śūnyāspadā bibhetīha bālevālpabaleśvarā //MU_1,29.3//

vikalpebhyo luṭhanty etāś cāntaḥkaraṇavṛttayaḥ /
śvabhrebhya iva sāraṅgyas tucchālambaviḍambitāḥ //MU_1,29.4//

avivekāspadabhraṣṭāḥ kaṣṭe rūḍhā na satpade /
andhakūpam ivāpannā varākāś cakṣurādayaḥ //MU_1,29.5//

nāvasthitim upāyāti na ca yāti yathepsitam /
cintā jīveśvarāyattā kāntevāpriyasadmani //MU_1,29.6//

jarjarīkṛtya vastūni tyajantī bibhratī tathā /
mārgaśīrṣāntavallīva dhṛtir vidhuratāṃ gatā //MU_1,29.7//

apahastitasarvārtham anavasthitir āsthitā /
gṛhītvotsṛjya cātmānam avasthitir avasthitā //MU_1,29.8//

calitācalitenāntar avaṣṭambhena me matiḥ /
daridrācchinnavṛkṣasya mūleneva viḍambyate //MU_1,29.9//

cetaś cañcalam ābhogi bhuvanāntarvihāri ca /
sambhramaṃ na jahātīdaṃ svavimānam ivāmaraḥ //MU_1,29.10//

ato 'tuccham anāyāsam anupādhi gatabhramam /
kiṃ tat sthitipadaṃ sādhu yatra śaṅkā na vidyate //MU_1,29.11//

sarvārambhasamārambhās sujanā janakādayaḥ /
vyavahāraparā eva katham uttamatāṃ gatāḥ //MU_1,29.12//

lagnenāpi kilāṅgeṣu bahunā bahumānada /
kathaṃ saṃsārapaṅkena pumān iha na lipyate //MU_1,29.13//

kāṃ dṛṣṭiṃ samupāśritya bhavanto vītakalmaṣāḥ /
mahānto vicarantīha jīvanmuktā mahāśayāḥ //MU_1,29.14//

lobhayanto bhayāyaiva viṣayā bhogabhoginaḥ /
bhaṅgurākāravibhavāḥ katham āyānti bhavyatām //MU_1,29.15//

mohamātaṅgamṛditā kalaṅkakalitāntarā /
paraṃ prasādam āyāti śemuṣīsarasī katham //MU_1,29.16//

saṃsāra eva nivasañ jano vyavaharann api /
na bandhaṃ katham āyāti padmapattre payo yathā //MU_1,29.17//

ātmavat tṛṇavad vedaṃ sakalaṃ janayañ jagat /
katham uttamatām eti manomanmatham aspṛśan //MU_1,29.18//

kaṃ mahāpuruṣaṃ pāram upayātaṃ bhavodadheḥ /
ācāreṇānusṛtyāyaṃ jano yāti na duṣkṛtam //MU_1,29.19//

kiṃ tad yad ucitaṃ śreyaḥ kiṃ tat syād ucitaṃ phalam /
vartitavyaṃ ca saṃsāre kathaṃ nāmāsamañjase //MU_1,29.20//

tat tvaṃ kathaya me kiñcid yenāsya jagataḥ prabho /
vedmi pūrvāparāṃ dhātuś ceṣṭitasyāsamasthitim //MU_1,29.21//

hṛdayākāśaśaśinaś cetaso malamārjanam /
yathā me jāyatāṃ brahmaṃs tathā nirvighnam ācara //MU_1,29.22//

kim iha syād upādeyaṃ kiṃ vā heyam athetarat /
kathaṃ viśrāntim āyātu cetaś capalam adrivat //MU_1,29.23//

kena pāvanamantreṇa dussaṃsṛtiviṣūcikā /
śāmyatīyam anāyāsam āyāsaśatakāriṇī //MU_1,29.24//

kathaṃ śītalatām antar ānandatarumañjarīm /
pūrṇacandra ivākṣīṇāṃ rākām āsādayāmy aham //MU_1,29.25//

prāpyāntaḥpūrṇatām antar na śocāmi yathā punaḥ /
santo bhavantas tattvajñās tathaivopadiśantu mām //MU_1,29.26//

anuttamānandapadapradhānaviśrāntiriktaṃ hi mano mahātman /
kadarthayantīha bhṛśaṃ vikalpāś śvāno vane deham ivālpajīvam //MU_1,29.27//

prayojanaṃ nāma sargaḥ


triṃśas sargaḥ

rāmaḥ:
proccavṛkṣacalatpattralambāmbukaṇabhaṅgure /
āyuṣīśānaśītāṃśukalāmṛduni dehake //MU_1,30.1//

kedāraviraṭadbhekakaṇṭhatvakkoṇabhaṅgure /
vāgurāvalaye jantos suhṛtsvajanasaṅgame //MU_1,30.2//

vāsanāvātavalitakadāśātaḍiti sphuṭe /
mohaughamihikāmeghe ghanaṃ sphūrjati garjati //MU_1,30.3//

nṛtyaty uttāṇḍavaṃ caṇḍe lole lobhakalāpini /
suvikāsini sasphoṭam anarthakuṭajadrume //MU_1,30.4//

krūre kṛtāntamārjāre sarvabhūtākhuhāriṇi /
aśrutaspandasañcāre kuto 'py uparipātini //MU_1,30.5//

ka upāyo gatiḥ kā vā kā cintā kas samāśrayaḥ /
keneyam aśubhodarkā na bhavej jīvitāṭavī //MU_1,30.6//

na tad asti pṛthivyāṃ vā divi deveṣu vā kvacit /
sudhiyas tuccham apy etad yan na yāti naramyatām //MU_1,30.7//

ayaṃ hi dagdhasaṃsāro nīrandhrakalanākulaḥ /
kathaṃ susvādutām eti nīraso mūrkhatāṃ vinā //MU_1,30.8//

āśāprativiṣā kena kṣīrasnānena ramyatām /
upaiti puṣpaśubhreṇa madhuneva suvallarī //MU_1,30.9//

apamṛṣṭamalodeti kṣālanenāmṛtadyutiḥ /
manaścandramasaḥ kena tena kāmakalaṅkinaḥ //MU_1,30.10//

dṛṣṭasaṃsāragatinā dṛṣṭādṛṣṭavināśinā /
kena vā vyavahartavyaṃ saṃsāravanavīthiṣu //MU_1,30.11//

rāgadveṣamahārogā bhogapūrvātipūtayaḥ /
kathaṃ jantor na bādhante saṃsārāraṇyacāriṇaḥ //MU_1,30.12//

kathaṃ ca vīravairāgnau patatāpi na dahyate /
pāvake pārateneva rasena rasaśālinā //MU_1,30.13//

yasmāt kila jagaty asmin vyavahārakriyāṃ vinā /
na sthitis sambhavaty abdhau patitasyājalā yathā //MU_1,30.14//

rāgadveṣavinirmuktā sukhaduḥkhavivarjitā /
kṛśānor dāhahīneva śikhā nāstīha satkriyā //MU_1,30.15//

manomananamāninyās satāpābhuvanatraye /
kṣayo yuktiṃ vinā nāsti brūta tām alam uttamāḥ //MU_1,30.16//

vyavahāravato yuktyā duḥkhaṃ nāyāti me yayā /
atha vāvyavahārasya brūta tāṃ gatim uttamām //MU_1,30.17//

tat kathaṃ kena vā kiṃ vā kṛtam uttamacetasā /
pūrvaṃ yenaiti viśrāmaṃ paramaṃ pāvanaṃ manaḥ //MU_1,30.18//

yathā jānāsi bhagavaṃs tathā mohanivṛttaye /
brūhi me sādhavo yena yūyaṃ nirduḥkhatāṃ gatāḥ //MU_1,30.19//

atha vā tādṛśī brahman yuktir yadi na vidyate /
na vakti mama vā kaścid vidyamānām api sphuṭam //MU_1,30.20//

svayaṃ caiva na cāpnomi tāṃ viśrāntim anuttamām /
tad ahaṃ tyaktasarveho nirahaṅkāratāṃ gataḥ //MU_1,30.21//

na bhokṣye na pibāmy ambu nāhaṃ paridadhe 'mbaram /
karomi nāhaṃ vyāpāraṃ snānadānāśanādikam //MU_1,30.22//

na ca tiṣṭhāmi kāryeṣu sampatsv āpaddaśāsu ca /
na kiñcid abhivāñchāmi dehatyāgād ṛte mune //MU_1,30.23//

kevalaṃ vigatāśaṅko nirmamo gatamatsaraḥ /
maunam eveha tiṣṭhāmi lipikarmasv ivārpitaḥ //MU_1,30.24//

atha krameṇa santyajya saśvāsocchvāsasaṃvidam /
sanniveśaṃ tyajāmīmam anarthaṃ dehanāmakam //MU_1,30.25//

nāham asya na me dehaś śāmyāmy asnehadīpavat /
sarvam eva parityajya tyajāmīdaṃ kalevaram //MU_1,30.26//

ity uktavān amalaśītakarābhirāmo rāmo mahattaravivekavikāsicetāḥ /
tūṣṇīṃ babhūva purato mahatāṃ ghanānāṃ kekāravaśramavaśād iva nīlakaṇṭhaḥ //MU_1,30.27//

rāghavapraśno nāma sargaḥ


ekatriṃśas sargaḥ

vālmīkiḥ:
vadaty evaṃ manomohavinivṛttikaraṃ vacaḥ /
rāme rājīvapattrākṣe tasmin rājakumārake //MU_1,31.1//

sarve babhūvus tatrasthā vismayotphullalocanāḥ /
dhṛtāmbarā deharuhair giraś śrotum ivodgataiḥ //MU_1,31.2//

virāmavāsanāpāstasamastabhavavāsanāḥ /
muhūrtam amṛtāmbhodhivīcīvilulitā iva //MU_1,31.3//

tā giro rāmabhadrasya tasya citrārpitair iva /
saṃśrutāś śṛṇukair antar ānandaparipīvaraiḥ //MU_1,31.4//

vasiṣṭhaviśvāmitrādyair munibhis saṃsadi sthitaiḥ /
jayantaghṛṣṭipramukhair mantribhir mantrakovidaiḥ //MU_1,31.5//

nṛpair daśarathaprakhyaiḥ pauraiḥ pāraśavādibhiḥ /
sāmantai rājaputraiś ca brāhmaṇair brahmavādibhiḥ //MU_1,31.6//

tathā bhṛtyair amātyaiś ca pañjarasthaiś ca pakṣibhiḥ /
krīḍāmṛgair gataspandais turaṅgair gatacarvaṇaiḥ //MU_1,31.7//

kausalyāpramukhaiś caiva nijavātāyanasthitaiḥ /
saṃśāntabhūṣaṇārāvair aspandair vanitāgaṇaiḥ //MU_1,31.8//

udyānavallīnilayair viṭaṅkanilayair api /
akṣubdhapakṣatatibhir vihagair viratāravaiḥ //MU_1,31.9//

siddhair nabhaścaraiś caiva tathā gandharvakinnaraiḥ /
nāradavyāsapulahapramukhair munipuṅgavaiḥ //MU_1,31.10//

anyaiś ca devadeveśavidyādharamahoragaiḥ /
rāmasya tā vicitrārthā mahodārā giraś śrutāḥ //MU_1,31.11//

atha tūṣṇīṃ sthitavati rāme rājīvalocane /
tasmin raghukulākāśaśaśāṅkasamasundare //MU_1,31.12//

sādhuvādagirā sārdhaṃ siddhasārthasamīritā /
vitānakasamā vyomnaḥ puṣpavṛṣṭiḥ papāta ha //MU_1,31.13//

mandārakośaviśrāntabhramaradvandvanādinī /
madirāmodasaundaryamuditonmadamānavā //MU_1,31.14//

vyomavātavinunneva tārakāṇāṃ paramparā /
patiteva dharāpīṭhaṃ svargastrīhasitacchaṭā //MU_1,31.15//

vṛṣṭiṣv ekaśaranmeghalavāvalir iva cyutā /
haiyyaṅgavīnapiṇḍānām īriteva paramparā //MU_1,31.16//

himavṛṣṭir ivodārā muktāhāracayopamā /
aindavī raśmimāleva kṣīrormīṇām ivātatiḥ //MU_1,31.17//

kiñjalkāmodavalitā bhramadbhṛṅgakadambakā /
sītkāragāyadāmodamadhurāniladolitā //MU_1,31.18//

prabhramatketakavyūhā prasaratkairavotkarā /
prapatatkundavalayā valatkuvalayālayā //MU_1,31.19//

āpūritāṅganārāmagṛhacchādanacatvarā /
udgrīvapuravāstavyavaranārīvilokitā //MU_1,31.20//

nirabhrotpalasaṅkāśavyomavṛṣṭir anākulā /
adṛṣṭapūrvā sarvasya janasya janitasmayā //MU_1,31.21//

adṛṣṭapūrvā siddhaughakarotkarasamīritā /
sā muhūrtacaturbhāge puṣpavṛṣṭiḥ papāta ha //MU_1,31.22//

āpūritasabhāloke śānte kusumavarṣaṇe /
imān siddhagaṇālāpāñ śuśruvus te sabhāsadaḥ //MU_1,31.23//

ākalpaṃ siddhasenāsu bhramadbhir abhito divam /
apūrvam adya tv asmābhiś śrutaṃ śrutirasāyanam //MU_1,31.24//

yad anena kilodāram uktaṃ raghukulendunā /
vītarāgatayā tad dhi vākpater apy agocaram //MU_1,31.25//

aho vata mahat puṇyam adyāsmābhir idaṃ śrutam /
vaco rāmamukhodbhūtam amṛtāhlādakaṃ dhiyaḥ //MU_1,31.26//

upaśamāmṛtasundaram ādarād adhigatottamatāpadam eṣa yat /
kathitavān ucitaṃ raghunandanas sapadi tena vayaṃ pratibodhitāḥ //MU_1,31.27//

nabhaścarasādhuvādo nāma sargaḥ


dvātriṃśas sargaḥ

siddhāḥ:
pāvanasyāsya vacasaḥ proktasya raghuketunā /
nirṇayaṃ śrotum ucitaṃ vakṣyamāṇaṃ maharṣibhiḥ //MU_1,32.1//

nāradavyāsapulahapramukhā munipuṅgavāḥ /
āgacchatāśv avighnena sarva eva maharṣayaḥ //MU_1,32.2//

patāmaḥ paritaḥ puṇyām etāṃ dāśarathīṃ sabhām /
nīrandhrakanakāmbhojāṃ nalinīm iva ṣaṭpadāḥ //MU_1,32.3//

vālmīkiḥ:
ity uktvā sā samastaiva vyomāvāsanivāsinī /
āpapāta sabhāṃ tatra divyā muniparamparā //MU_1,32.4//

agrasthitamarutpṛṣṭharaṇadvīṇamunīśvarā /
payaḥpīnaghanaśyāmavyāsamecakitāntarā //MU_1,32.5//

bhṛgvaṅgiraḥpulastyādimunināyakamaṇḍitā /
cyavanoddālakośīraśaralomādipālitā //MU_1,32.6//

parasparaparāmarśād dussaṃsthānamṛgājinā /
lolākṣamālāvalayā sukamaṇḍaludhāriṇī //MU_1,32.7//

tārāvalir ivānyo'nyaṃ kṛtaśobhātiśāyinī /
kausumī vṛṣṭir anyeva dvitīyevārkamaṇḍalī //MU_1,32.8//

tārājāla ivāmbhodo vyāso hy atra vyarājata /
tāraugha iva śītāṃśur nārado 'tra vyarājata //MU_1,32.9//

deveṣv iva surādhīśaḥ pulastyo 'tra vyarājata /
āditya iva devānām aṅgirāś ca vyarājata //MU_1,32.10//

athāsyāṃ siddhasenāyāṃ patantyāṃ nabhaso rasāt /
uttasthau munisampūrṇā tadā dāśarathī sabhā //MU_1,32.11//

miśrībhūtā virejus te nabhaścaramahīcarāḥ /
parasparavṛtāṅgābhā bhāsayanto diśo daśa //MU_1,32.12//

veṇughaṇṭāvṛtakarā līlākamaladhāriṇaḥ /
dūrvāṅkurākrāntaśikhās sacūḍāmaṇimūrdhajāḥ //MU_1,32.13//

jaṭākaṭaprakapilā maulimālitamastakāḥ /
prakoṣṭhagākṣavalayā māṇikyavalayānvitāḥ //MU_1,32.14//

cīravalkalasaṃvītās srakkauśeyāvaguṇṭhitāḥ /
vilolamekhalāpāśāś calanmuktākalāpinaḥ //MU_1,32.15//

vasiṣṭhaviśvāmitrau tān pūjayām āsatuḥ kṣaṇāt /
arghyaiḥ pādyair vacobhiś ca nabhaścaramahāgaṇān //MU_1,32.16//

sarvācāreṇa siddhaughaṃ pūjayām āsa bhūpatiḥ /
siddhaugho bhūpatiṃ caiva kuśalapraśnavārttayā //MU_1,32.17//

tais taiḥ praṇayasaṃrambhair anyo'nyaṃ prāptasatkriyāḥ /
upāviśan viṣṭareṣu nabhaścaramahīcarāḥ //MU_1,32.18//

vacobhiḥ puṣpavarṣeṇa sādhuvādena cābhitaḥ /
rāmaṃ taṃ pūjayām āsuḥ puraḥ praṇatam āsthitam //MU_1,32.19//

āsāṃ cakre ca tatrāsau rājalakṣmyā virājitaḥ /
viśvāmitro vasiṣṭhaś ca vāmadevaś ca mantriṇaḥ //MU_1,32.20//

nārado devaputraś ca vyāsaś ca munipuṅgavaḥ /
marīcir atha durvāsā munir āṅgirasas tathā //MU_1,32.21//

kratuḥ pulastyaḥ pulahaś śaralomā munīśvaraḥ /
vātsyāyano bharadvājo vālmīkir munipuṅgavaḥ //MU_1,32.22//

uddālaka ṛcīkaś ca śaryātiś cyavanas tathā /
ūṣmapāś ca ghṛtārciś ca śāluḍir vāluḍis tathā //MU_1,32.23//

ete cānye ca bahavo vedavedāṅgapāragāḥ /
jñātajñeyā mahātmānas saṃsthitās tatra nāyakāḥ //MU_1,32.24//

vasiṣṭhaviśvāmitrābhyāṃ saha te nāradādayaḥ /
idam ūcur anūcānā rāmam ānamitānanam //MU_1,32.25//

aho vata kumāreṇa kalyāṇaguṇaśālinī /
vāg uktā paramodāravirāgarasagarbhiṇī //MU_1,32.26//

pariniṣṭhitavākyārthasubodham ucitaṃ sphuṭam /
udāraṃ priyacaryārham avihvalam aviplutam //MU_1,32.27//

abhivyaktapadaspaṣṭam iṣṭaṃ puṣṭaṃ ca tuṣṭimat /
karoti rāghavaproktaṃ vacaḥ kasya na vismayam //MU_1,32.28//

śatād ekatamasyaiva sarvodāracamatkṛteḥ /
īpsitārthārpaṇaikāntadakṣā bhavati bhāratī //MU_1,32.29//

kumāra tvāṃ vinā kasya vivekaphalaśālinī /
evaṃ vikāsam āyāti prajñāvanalatā navā //MU_1,32.30//

prajñādīpaśikhā yasya rāmasyeva hṛdi sthitā /
prajvalaty alam ālokakāriṇī sa pumān smṛtaḥ //MU_1,32.31//

raktamāṃsāsthiyantrāṇi bahūny atitatāni ca /
padārthān apakarṣanti nāsti teṣu sacetanam //MU_1,32.32//

janmamṛtyujarāduḥkham anuyānti punaḥ punaḥ /
vimṛśanti na saṃsāraṃ paśavaḥ parimohitāḥ //MU_1,32.33//

kathañcit kvacid evaiko dṛśyate vimalāśayaḥ /
pūrvāparavicārārho yathāyam arisūdanaḥ //MU_1,32.34//

anuttamacamatkāraphalās subhagamūrtayaḥ /
bhavyā hi viralā loke sahakāradrumā iva //MU_1,32.35//

samyagdṛṣṭir jagajjātau svavivekacamatkṛtiḥ /
asmin bhavyamatāv antar iyam anyeva dṛśyate //MU_1,32.36//

sulabhās subhagā lokāḥ phalapallavaśālinaḥ /
jāyante taravo deśe na tu candanapādapāḥ //MU_1,32.37//

vṛkṣāḥ prativane santi satyaṃ suphalapallavāḥ /
na tv apūrvacamatkāro lavaṅgas sulabhas sadā //MU_1,32.38//

jyotsneva śītamahasas sutaror iva mañjarī /
puṣpād āmodalekheva dṛṣṭā rāmāc camatkṛtiḥ //MU_1,32.39//

asmād uddāmadaurātmyadaivanirmāṇanirmiteḥ /
dvijendrā dagdhasaṃsārāt sāro hy atyantadurlabhaḥ //MU_1,32.40//

yatante sārasamprāptau ye yaśonidhayo dhiyā /
dhanyā dhuri satāṃ gaṇyās ta eva puruṣottamāḥ //MU_1,32.41//

na rāmeṇa samo 'stīha triṣu lokeṣu kaścana /
vivekavān udārātmā mahātmā ceti no matiḥ //MU_1,32.42//

sakalalokacamatkṛtikāriṇo 'py abhimataṃ yadi rāghavacetasaḥ /
phalati no tad ime vayam eva hi sphuṭataraṃ munayo hatabuddhayaḥ //MU_1,32.43//

siddhamunīśvarādisabhāpatanaṃ nāma sargaḥ


vairāgyaprakaraṇaṃ samāptam nāma sargaḥ


2. Prakaraṇa: Mumukṣuvyavahāra

prathamas sargaḥ

vālmīkiḥ:
nāradeneti mahatā vacasy ukte sabhāgataḥ /
rāmam agragataṃ prītyā viśvāmitro 'py uvāca ha //MU_2,1.1//

viśvāmitraḥ:
tava rāghava nāsty anyaj jñeyaṃ jñānavatāṃ vara /
svayaiva sūkṣmayā buddhyā sarvaṃ vijñātavān asi //MU_2,1.2//

kevalaṃ mārjanāmātraṃ manāg evopayujyate /
svabhāvavimale nityaṃ subuddhimakure tava //MU_2,1.3//

bhagavadvyāsaputrasya śukasyeva matis tava /
viśrāntimātram evāntar jñātajñeyāpy apekṣate //MU_2,1.4//

rāmaḥ:
bhagavadvyāsaputrasya śukasya bhagavan katham /
dhiyāpy ādau na viśrāntaṃ viśrāntaṃ ca dhiyā punaḥ //MU_2,1.5//

viśvāmitraḥ:
ātmodantasamaṃ rāma varṇyamānam imaṃ mayā /
śṛṇu vyāsātmajodantaṃ janmanām antakāraṇam //MU_2,1.6//

yo 'yam añjanavarṇābho niviṣṭo hemaviṣṭare /
pārśve tava pitur vyāso bhagavān bhāskaradyutiḥ //MU_2,1.7//

asyābhūd induvadanas tanayo nayakovidaḥ /
śuko nāma mahāprājño yajño mūrtyeva saṃsthitaḥ //MU_2,1.8//

pravicārayato lokayātrām alam imāṃ hṛdi /
taveva kila tasyāpi viveka udabhūd bhṛśam //MU_2,1.9//

tenāsau svavivekena svayam eva mahāmate /
vicārya suciraṃ cāru yat satyaṃ tad avāptavān //MU_2,1.10//

svayaṃ prāpte pare vastuny aviśrāntamanās tataḥ /
nedaṃ vastv iti viśvāsaṃ nāsāv ātmany upāyayau //MU_2,1.11//

kevalaṃ virarāmāsya ceto vigatacāpalam /
bhogebhyo bhūribhaṅgebhyo dharādbhya iva cātakaḥ //MU_2,1.12//

ekadā so 'malaprajño merāv ekāntasaṃsthitam /
papraccha pitaraṃ bhaktyā kṛṣṇadvaipāyanaṃ munim //MU_2,1.13//

saṃsārāḍambaram idaṃ katham abhyutthitaṃ mune /
kathaṃ ca praśamaṃ yāti kiyat kasya kadeti ca //MU_2,1.14//

iti pṛṣṭena muninā vyāsenākhilam ātmaje /
yathāvad amalaṃ proktaṃ vaktavyaṃ viditātmanā //MU_2,1.15//

ajñāsiṣaṃ pūrvam etad aham ity atha tatpituḥ /
sa śukaś śuddhayā buddhyā na vākyaṃ bahv amanyata //MU_2,1.16//

vyāso 'pi bhagavān buddhvā putrābhiprāyam īdṛśam /
pratyuvāca punaḥ putraṃ nāhaṃ jānāmi tattvataḥ //MU_2,1.17//

janako nāma bhūpālo vidyate vasudhātale /
yathāvad vetty asau vedyaṃ tasmāt sarvam avāpsyasi //MU_2,1.18//

pitrety uktaś śukaḥ prāyāt sumeror vasudhātalam /
videhanagarīṃ prāpa janakenābhipālitām //MU_2,1.19//

āvedito 'sau yāṣṭīkair janakāya mahātmane /
dvāri vyāsasuto rājañ śuko 'tra sthitavān iti //MU_2,1.20//

jijñāsārthaṃ śukasyāsāv āstām evety avajñayā /
uktvā babhūva janakas tūṣṇīṃ saptadināny api //MU_2,1.21//

tataḥ praveśayām āsa janakaś śukam aṅganam /
tatrāhāni sa saptaiva tathaivāvasad unmanāḥ //MU_2,1.22//

atha praveśayām āsa janako 'ntaḥpuraṃ śukam /
rājā na dṛśyate tāvad iti saptadināni tam //MU_2,1.23//

tatronmadābhiḥ kāntābhir bhojanair bhogasañcayaiḥ /
janako lālayām āsa śukaṃ śaśisamānanam //MU_2,1.24//

te bhogās tāni duḥkhāni vyāsaputrasya tan manaḥ /
na jahrur mandapavano baddhapīṭham yathācalam //MU_2,1.25//

kevalaṃ saśamas svaccho maunī muditamānasaḥ /
atiṣṭhad atra sa śukas sampūrṇa iva candramāḥ //MU_2,1.26//

parijñātasvabhāvaṃ taṃ śukaṃ sa janako nṛpaḥ /
ānīya muditātmānam avalokya nanāma ha //MU_2,1.27//

niśśeṣitajagatkārya prāptākhilamanoratha /
kim īpsitaṃ tavety āśu kṛtasvāgatam āha tam //MU_2,1.28//

śukaḥ:
saṃsārāḍambaram idaṃ katham abhyutthitaṃ guro /
kathaṃ praśamam āyāti yathāvat kathayāśu me //MU_2,1.29//

viśvāmitraḥ:
janakeneti pṛṣṭena śukasya kathitaṃ tathā /
tad eva yat purā proktaṃ tasya pitrā mahātmanā //MU_2,1.30//

śukaḥ:
svayam eva mayā pūrvam etaj jñātaṃ vivekataḥ /
etāvad eva pṛṣṭena pitrā me samudāhṛtam //MU_2,1.31//

bhavatāpy eṣa evārthaḥ kathito vāgvidāṃ vara /
eṣa eva ca vākyārthaś śāstreṣu paridṛśyate //MU_2,1.32//

yathāyaṃ svavikalpotthas svavikalpaparikṣayāt /
kṣīyate dagdhasaṃsāro nissāra iti niścayaḥ //MU_2,1.33//

tat kim etan mahābāho satyaṃ brūhi mamāmalam /
tvatto viśrāmam āpnoti ceto mā bhramatāj jagat //MU_2,1.34//

janakaḥ:
nātaḥ parataraḥ kaścin niścayo 'sty aparo mune /
svayam etat tvayā jñātaṃ gurutaś ca punaś śrutam //MU_2,1.35//

avyucchinnaś cidātmaikaḥ pumān astīha netarat /
sa saṅkalpavaśād baddho nissaṅkalpaś ca mucyate //MU_2,1.36//

yena tv etat sphuṭaṃ jñātaṃ jñeyaṃ tasya mahātmanaḥ /
bhogebhyo viratir jātā dṛśyād vā sakalād iha //MU_2,1.37//

tava cālaṃ mahāvīra matir viratim āgatā /
bhogebhyo dīrgharogebhyaḥ kim anyat paripṛcchasi //MU_2,1.38//

na tathā pūrṇatā jātā sarvajñānamahānidheḥ /
tiṣṭhatas tapasi sphāre pitus tava yathā tava //MU_2,1.39//

vyāsād adhika evāhaṃ vyāsaśiṣyo 'pi tatsutaḥ /
bhogecchātānaveneha matto 'py abhyadhiko bhavān //MU_2,1.40//

prāptaṃ prāptavyam akhilaṃ bhavatā pūrṇacetasā /
na dṛśye patasi brahman muktas tvaṃ bhrāntim utsṛja //MU_2,1.41//

anuśiṣṭas sa ity evaṃ janakena mahātmanā /
viśaśrāma śukas tūṣṇīṃ svacche paramavastuni //MU_2,1.42//

vītaśokabhayāyāso nirīhaś chinnasaṃśayaḥ /
jagāma śikharaṃ meros samādhyartham aninditam //MU_2,1.43//

tatra varṣasahasrāṇi nirvikalpasamādhinā /
daśa sthitvā śaśāmāsāv ātmany asnehadīpavat //MU_2,1.44//

vyapagatakalanākalaṅkaśuddhas svayam amalātmani pāvane pade 'sau /
salilakaṇa ivāmbudhau mahātmā vigalitabhedam athaikatāṃ jagāma //MU_2,1.45//

śukanirvāṇaṃ nāma sargaḥ


dvitīyas sargaḥ

viśvāmitraḥ:
tasya vyāsatanūjasya matimātrāpamārjanam /
yathopayuktaṃ te rāma tāvad evopayujyate //MU_2,2.1//

jñeyam etena vijñātam aśeṣeṇāvanīśvara /
svadante 'smai na yad bhogā rogā iva sumedhase //MU_2,2.2//

jñātajñeyasya manaso nūnam etad dhi lakṣaṇam /
na svadante samagrāṇi bhogavṛndāni yat punaḥ //MU_2,2.3//

bhogabhāvanayā yāti bandho dārḍhyam avastujaḥ /
tayaiva śāntayā yāti bandho jagati tānavam //MU_2,2.4//

vāsanātānavaṃ rāma mokṣa ity ucyate budhaiḥ /
padārthavāsanādārḍhyaṃ bandha ity abhidhīyate //MU_2,2.5//

ātmatattvābhigamanaṃ bhavati prāyaśo nṛṇām /
punar viṣayavairasyaṃ kadarthād upajāyate //MU_2,2.6//

samyak paśyati yas tajjño jñātajñeyas tu paṇḍitaḥ /
na svadante balād eva tasmai bhogā mahātmane //MU_2,2.7//

yaśaḥprabhṛtinā yasmai hetunaiva vinā punaḥ /
bhuvi bhogā na rocante sa jīvanmukta ucyate //MU_2,2.8//

jñeyaṃ yāvan na vijñātaṃ tāvat tāta na jāyate /
viṣayeṣv aratir jantor marubhūmau latā yathā //MU_2,2.9//

ata eva hi vijñātajñeyaṃ viddhi raghūdvaha /
yad enaṃ rañjayanty etā na ramyā bhogabhūmayaḥ //MU_2,2.10//

rāmo yad etaj jānāti tad vastv ity eva sanmukhāt /
ākarṇya cittaviśrāmo rāghavasyopajāyate //MU_2,2.11//

kevalaṃ kevalībhāvaviśrāntiṃ samapekṣate /
rāmabuddhiś śarallakṣmīr jalaviśramaṇaṃ yathā //MU_2,2.12//

atrāsya cittaviśrāntyai rāghavasya mahātmanaḥ /
yuktiṃ kathayatu śrīmān vasiṣṭho bhagavān ayam //MU_2,2.13//

raghūṇām eṣa sarveṣāṃ prabhuḥ kulagurus sadā /
sarvajñas sarvadarśī ca trikālāmaladarśanaḥ //MU_2,2.14//

vasiṣṭha bhagavan pūrvaṃ kaccit smarasi yat svayaṃ /
āvayor vairaśāntyarthaṃ śreyase ca mahātmanām //MU_2,2.15//

niṣadhādrer munīnāṃ ca sānau saralasaṅkule /
upadiṣṭaṃ bhagavatā jñānaṃ padmabhuvā bahu //MU_2,2.16//

yena yuktimatā brahmañ jñāneneyaṃ hi vāsanā /
saṃsārī nūnam āyāti śamaṃ śyāmeva bhāsvatā //MU_2,2.17//

tad eva yuktimaj jñeyaṃ rāmāyāntenivāsine /
brahmann upadiśāśu tvaṃ yena viśrāntim eṣyati //MU_2,2.18//

kadarthanā ca naivaiṣā rāmo hi gatakilbiṣaḥ /
nirmale makure vaktram ayatnenaiva bimbati //MU_2,2.19//

taj jñānaṃ sa ca śāstrārthas tad vaidagdhyam akhaṇḍitam /
sacchiṣyāya viraktāya sādho yad upadiśyate //MU_2,2.20//

aśiṣyāyāviraktāya yat kiñcid upadiśyate /
tat prayāty apavitratvaṃ gokṣīraṃ śvadṛtāv iva //MU_2,2.21//

vītarāgabhayakrodhā nirmamā galitainasaḥ /
vadanti tvādṛśā yat tu tatra viśrāmyatīha dhīḥ //MU_2,2.22//

ity ukte gādhiputreṇa vyāsanāradapūrvakāḥ /
munayas te tam evārthaṃ sādhu sādhv ity apūjayan //MU_2,2.23//

athovāca mahātejā rājñaḥ pārśve vyavasthitaḥ /
brahmeva brahmaṇaḥ putro vasiṣṭho bhagavān muniḥ //MU_2,2.24//

vasiṣṭhaḥ:
mune yad ādiśasi me tad avighnaṃ karomy aham /
kas samarthas samartho 'pi satāṃ laṅghayituṃ vacaḥ //MU_2,2.25//

ahaṃ hi rājaputrāṇāṃ rāmādīnāṃ manastamaḥ /
jñānenāpanayāmy adya dīpeneva niśātamaḥ //MU_2,2.26//

smarāmy akhaṇḍitaṃ sarvaṃ saṃsārabhramaśāntaye /
niṣadhādrau purā proktaṃ yaj jñānaṃ padmajanmanā //MU_2,2.27//

vālmīkiḥ:
iti nigaditavān asau mahātmā parikarabandhagṛhītavandyatejāḥ /
akathayad idam ajñatopaśāntyai paramapadaikavibodhanaṃ vasiṣṭhaḥ //MU_2,2.28//

viśvāmitravākyaṃ nāma sargaḥ


tṛtīyas sargaḥ

vasiṣṭhaḥ:
pūrvam uktaṃ bhagavatā yaj jñānaṃ padmajanmanā /
sargādau lokaśāntyarthaṃ tad idaṃ kathayāmy aham //MU_2,3.1//

rāmaḥ:
kathayiṣyasi vistīrṇāṃ bhagavan mokṣasaṃhitāṃ /
imaṃ tāvat kṣaṇaṃ jātaṃ saṃśayaṃ me nivāraya //MU_2,3.2//

pitā śukasya sarvajño gurur vyāso mahāmuniḥ /
videhamukto na kathaṃ kathaṃ muktas suto 'sya saḥ //MU_2,3.3//

vasiṣṭhaḥ:
paramārkaprakāśāntas trijagattrasareṇavaḥ /
utpatyotpatya līnā ye na saṅkhyām upayānti te //MU_2,3.4//

vartamāne ca yās santi trailokyagaṇakoṭayaḥ /
śakyante naiva saṅkhyātuṃ tāś ca kāścana kenacit //MU_2,3.5//

bhaviṣyanti parāmbhodhau jagatsargataraṅgakāḥ /
ye tāṃś ca parisaṅkhyātuṃ saṅkathaiva na vidyate //MU_2,3.6//

rāmaḥ:
yā bhūtā yā bhaviṣyantyo jagatsargaparamparāḥ /
tāsāṃ vicāraṇaṃ yuktaṃ vartamānāsu kā kathā //MU_2,3.7//

vasiṣṭhaḥ:
tiryakpuruṣadevāder yo yo rāma vinaśyati /
tasminn eva pradeśe 'sau tadaivedaṃ prapaśyati //MU_2,3.8//

ātivāhikanāmnāntas svahṛdy eva jagattrayam /
vyomni cittaśarīreṇa vyomātmānubhavaty ajaḥ //MU_2,3.9//

evaṃ mṛtā mriyante ca mariṣyanti ca koṭayaḥ /
bhūtānāṃ yā jaganty āsām uditāni pṛthak pṛthak //MU_2,3.10//

durvātabhūkampa iva piśācatrastabālavat /
muktālīvāmale vyomni nauspandataruyānavat //MU_2,3.11//

svapnasaṃvittipuravat smṛtijātakhavṛkṣavat /
jagatsaṃsaraṇaṃ svāntar mṛto 'nubhavati svayam //MU_2,3.12//

tatrātipariṇāmena tad eva ghanatāṃ gatam /
iha loko 'yam ity eva jīvākāśe vijṛmbhate //MU_2,3.13//

punas tatraiva janmehāmaraṇādyanubhūtimān /
paralokaṃ kalpayati mṛtas tatra tathā punaḥ //MU_2,3.14//

tadantar anye puruṣās teṣām antas tathā pare /
saṃsārā iti bhāntīme kadalīdalapīṭhavat //MU_2,3.15//

na pṛthvyādimahābhūtagaṇā na ca jagatkramāḥ /
mṛtānāṃ santi tatrāpi tathāpy eṣāṃ jagadbhramāḥ //MU_2,3.16//

avidyaivam ananteyaṃ nānāprasavaśālinī /
jaḍānāṃ sarid ādīrghā jagatsargataraṅgiṇī //MU_2,3.17//

paramārthāmbudhau sphāre rāma sargataraṅgakāḥ /
bhūyo bhūyo vivartante ta evānye ca bhūriśaḥ //MU_2,3.18//

sarvatas sadṛśāḥ kecit kulakramamanoguṇaiḥ /
kecid ardhena sadṛśāḥ kecic cātivilakṣaṇāḥ //MU_2,3.19//

imaṃ vyāsamuniṃ tatra dvātriṃśaṃ saṃsmarāmy aham /
yathāsambhavayā jñānadṛśā darśasamānayā //MU_2,3.20//

dvādaśānyadhiyas tatra kulākārehitais samāḥ /
daśa sarvasamākārāś śiṣṭāḥ kulavilakṣaṇāḥ //MU_2,3.21//

adyāpy anye bhaviṣyanti vyāsavālmīkayas tathā /
bhṛgvaṅgiraḥpulastyāś ca tathaivāthānya eva ca //MU_2,3.22//

nānāsurarṣidevānāṃ gaṇās sambhūya bhūriśaḥ /
utpadyante vilīyante kadācic ca pṛthak pṛthak //MU_2,3.23//

brahmadvāsaptates tretā āsīd asti bhaviṣyati /
sa evānyaś ca lokaś ca tvaṃ cāhaṃ ceti vedmy aham //MU_2,3.24//

krameṇāsya muner itthaṃ vyāsasyādbhutakarmaṇaḥ /
saṃlakṣyate 'vatāro 'yaṃ daśamo dīrghadarśinaḥ //MU_2,3.25//

abhūma vyāsavālmīkiyuktā vayam anekaśaḥ /
abhūma vayam eveme nānākārās samāśayāḥ //MU_2,3.26//

bhāvyam adyāpy aneneha nanu vārāṣṭakaṃ punaḥ /
bhūyo 'pi bhārataṃ nāma svetihāsaṃ kariṣyati //MU_2,3.27//

kṛtvā vedavibhāgaṃ ca nītvānena kulaṃ prathām /
brahmatvaṃ ca tato gatvā bhāvyaṃ vaidehamokṣiṇā //MU_2,3.28//

vītaśokabhayaś śānto nirvāṇo gatakalpanaḥ /
jīvanmukto jitamanā vyāso 'yam iti varṇitaḥ //MU_2,3.29//

vittabandhuvayaḥkarmavidyāvijñānaceṣṭitaiḥ /
samāni santi bhūtāni sarge sarge punaḥ punaḥ //MU_2,3.30//

kvacit sargaśatais tāni bhavanti na bhavanti vā /
kadācid api māyeyam ittham antavivarjitā //MU_2,3.31//

gacchatīyaṃ viparyāsaṃ bhūribhūtaparamparā /
bījarāśir ivājasraṃ upyamānaḥ punaḥ punaḥ //MU_2,3.32//

tenaiva sanniveśena tathānyena punaḥ punaḥ /
sargākārāḥ pravartante taraṅgāḥ kālavāridheḥ //MU_2,3.33//

āśvastāntaḥkaraṇaḥ kṣīṇavikalpas svarūpasāramayaḥ /
paramaśamāmṛtatṛptas tiṣṭhati vidvān nirāvaraṇaḥ //MU_2,3.34//

bhūyo bhūyas sargānubhavanaṃ nāma sargaḥ


caturthas sargaḥ

vasiṣṭhaḥ:
saumyāmbutve taraṅgatve salilasyāmbutā yathā /
samaivābdhau tathādehasadehatvavimuktatā //MU_2,4.1//

[rāmaḥ]:
sadehā vāstv adehā vā muktatā viṣayena vaḥ /
anāsvāditabhojyasya kuto bhojyānubhūtayaḥ //MU_2,4.2//

jīvanmuktaṃ muniśreṣṭha kevalaṃ hi padārthavat /
paśyāmaḥ purato nāsya punar vidmo 'ntarāśayam //MU_2,4.3//

vasiṣṭhaḥ:
sadehādehamuktānāṃ bhedaḥ ko 'bhedarūpiṇām /
yad evāmbu taraṅgatve saumyatve 'pi tad eva tat //MU_2,4.4//

na manāg api bhedo 'sti sadehādehamuktayoḥ /
saspando 'stv atha vāspando vāyur eva kilānilaḥ //MU_2,4.5//

sadehā vā videhā vā muktatā na pramāspadam /
asmākam asyās tu yadā svaikatāsty avibhāginī //MU_2,4.6//

tasmāt prakṛtam evedaṃ śṛṇu śravaṇabhūṣaṇam /
mayopadiśyamānaṃ tvaṃ jñānam ajñāndhyanāśanam //MU_2,4.7//

sarvam eveha hi sadā saṃsāre raghunandana /
samyakprayuktāt sarveṇa pauruṣāt samavāpyate //MU_2,4.8//

iha hīndor ivodeti śītalāhlādanaṃ hṛdi /
parispandaphalaprāptau pauruṣād eva nānyataḥ //MU_2,4.9//

pauruṣaspandaphalavad dṛṣṭaṃ pratyakṣato na yat /
kalpitaṃ mohibhir mandair daivaṃ kiñcin na vidyate //MU_2,4.10//

sādhūpadeśaśāstreṇa yan mano'ṅgaviceṣṭitam /
tat pauruṣaṃ tat saphalam anyad unmattaceṣṭitam //MU_2,4.11//

yo yam arthaṃ kāmayate tad arthaṃ cehate kramāt /
avaśyaṃ tam avāpnoti na ced ardhān nivartate //MU_2,4.12//

pauruṣeṇa prayatnena trailokyaiśvaryasundarīm /
kaścit prāṇiviśeṣo hi śakratāṃ samupāgataḥ //MU_2,4.13//

pauruṣeṇa prayatnena sahasāmbhoruhāspadām /
kaścid eva cidullāso brahmatām adhigacchati //MU_2,4.14//

sāreṇa puruṣārthena svenaiva garuḍadhvajām /
kaścid eva pumān eṣa puruṣottamatāṃ gataḥ //MU_2,4.15//

pauruṣeṇaiva yatnena lalanāvalanākṛtim /
śarīrī kaścid eveha gataś candrārdhacūḍatām //MU_2,4.16//

prāktanaṃ caihikaṃ ceti dvividhaṃ viddhi pauruṣam /
prāktano 'dyatanenāśu puruṣārthena jīyate //MU_2,4.17//

yatnavadbhir dṛḍhābhyāsaiḥ prajñotsāhasamanvitaiḥ /
meravo 'pi nigīryante kaiva prākpauruṣe kathā //MU_2,4.18//

śāstraniyantritapauruṣaparamā puruṣasya puruṣatā yā syāt /
abhimataphalabharasiddhyai bhavati hi sānyā tv anarthāya //MU_2,4.19//

kasyāñcit svayam ātmadussthitivaśāt puṃso daśāyāṃ śanair aṅgulyagranipīḍitaikaculukād ācāmabindur bahuḥ /
kasyāñcij jalarāśiparvatapuradvīpāntarālaṅkṛtā kartavyocitasaṃvibhāgakaraṇe pṛthvī na pṛthvī bhavet //MU_2,4.20//

pauruṣopakramaṇaṃ nāma sargaḥ


pañcamas sargaḥ

vasiṣṭhaḥ:
pravṛttir evaṃ prathamaṃ yathāśāstraṃ vihāriṇām /
prabheva varṇabhedānāṃ sādhanī sarvakarmaṇām //MU_2,5.1//

manasā vāñchyate yat tu yathāśāstraṃ na karmaṇā /
sādhyate mattalīlāsau mohanī nārthasādhanī //MU_2,5.2//

yathā sañcetyate yena tathā tenānubhūyate /
svakarmaiveti vāstv anyā vyatiriktā na daivadṛk //MU_2,5.3//

ucchāstraṃ śāstritaṃ ceti pauruṣaṃ dvividhaṃ smṛtam /
tatrocchāstram anarthāya paramārthāya śāstritam //MU_2,5.4//

dvau huḍāv iva yudhyete puruṣārthau samāsamau /
ātmīyaś cānyadīyaś ca jayaty atibalas tayoḥ //MU_2,5.5//

anarthaḥ prāpyate yatra śāstritād api pauruṣāt /
anarthakartur balavat tatra jñeyaṃ svapauruṣam //MU_2,5.6//

paraṃ pauruṣam āśritya dantair dantān vicūrṇayan /
śubhenāśubham udyuktaḥ prāktanaṃ pauruṣaṃ jayet //MU_2,5.7//

prāktanaḥ puruṣārtho 'sau māṃ niyojayatīti dhīḥ /
balād adhaspadīkāryā pratyakṣād adhikā na sā //MU_2,5.8//

tāvat tāvat prayatnena yatitavyaṃ svapauruṣam /
prāktanaṃ pauruṣaṃ yāvad aśubhaṃ śāmyati svayam //MU_2,5.9//

doṣaś śāmyaty asandehaṃ prāktano 'dyatanair guṇaiḥ /
dṛṣṭānto 'tra hyastanasya doṣasyādyaguṇaiḥ kṣayaḥ //MU_2,5.10//

asaddaivam adhaḥ kṛtvā nityam udyuktayā dhiyā /
saṃsārottaraṇaṃ bhūtyai yatetādhātum ātmani //MU_2,5.11//

na gantavyam anudyogais sāmyaṃ puruṣagardabhaiḥ /
udyogas tu yathāśāstraṃ lokadvitayasiddhaye //MU_2,5.12//

saṃsārakuharād asmān nirgantavyaṃ svayaṃ balāt /
pauruṣaṃ yatnam āśritya hariṇevāripañjarāt //MU_2,5.13//

pratyahaṃ pratyavekṣeta naraś caritam ātmanaḥ /
santyajet paśubhis tulyaṃ śrayet satpuruṣocitam //MU_2,5.14//

kiñcit kāntānnapānādikalilaṃ komalaṃ gṛhe /
vraṇe kīṭa ivāsvādya vayaḥ kāryaṃ na bhasmasāt //MU_2,5.15//

śubhena pauruṣeṇāśu śubham āsādyate phalam /
aśubhenāśubhaṃ nityaṃ daivaṃ nāma na kiñcana //MU_2,5.16//

pratyakṣadṛṣṭam utsṛjya yo 'numānamanās tv asau /
svabhujābhyām imau sarpāv iti prekṣya palāyatām //MU_2,5.17//

daivaṃ samprerayati mām iti mugdhadhiyāṃ mukham /
adṛṣṭaśreṣṭhadṛṣṭīnāṃ dṛṣṭvā lakṣmīr nivartate //MU_2,5.18//

tasmāt puruṣayatnena vivekaṃ pūrṇam āśrayet /
ātmajñānamayārthāni śāstrāṇi pravicārayet //MU_2,5.19//

citte cintayatām arthaṃ yathāśāstraṃ nijehitaiḥ /
asaṃsādhayatām eva mūḍhānāṃ dhig durīpsitam //MU_2,5.20//

pauruṣaṃ ca na cānantaṃ na yan nāmābhivāñchyate /
na yatnenāpi mahatā tailam āsādyate 'śmanaḥ //MU_2,5.21//

yathā ghaṭaḥ parimito yathā parimitaḥ paṭaḥ /
niyataḥ parimāṇasthaḥ puruṣārthas tathaiva vaḥ //MU_2,5.22//

sa ca śāstrārthasatsaṅgasamācārair nijaṃ phalam /
dadātīti svabhāvo 'yam anyathānarthasiddhaye //MU_2,5.23//

svarūpaṃ pauruṣasyaitad evaṃ vyavaharan naraḥ /
yāti niṣphalayatnatvaṃ na kadācana kaścana //MU_2,5.24//

dainyadāridryaduḥkhārtā apy anye puruṣottamāḥ /
pauruṣeṇaiva yatnena yātā devendratulyatām //MU_2,5.25//

ā bālyāc caivam abhyastaiś śāstrasatsaṅgamādibhiḥ /
guṇaiḥ puruṣayatnena svo 'rthas samprāpyate hi taiḥ //MU_2,5.26//

iti pratyakṣato dṛṣṭam anubhūtaṃ śrutaṃ kṛtam /
daivottham iti manyante ye hatās te kubuddhayaḥ //MU_2,5.27//

ālasyaṃ yadi na bhavej jagaty anarthaḥ ko na syād bahudhaniko bahuśruto vā /
ālasyād iyam avanis sasāgarāntā sampūrṇā narapaśubhiś ca nirdhanaiś ca //MU_2,5.28//

bālye gate 'viratakalpitakelilole paugaṇḍamaṇḍanavayaḥprabhṛti prayatnāt /
satsaṅgamaiḥ padapadārthavibuddhabuddhiḥ kuryān naras svaguṇadoṣavicāraṇāni //MU_2,5.29//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_2,5.30//

pauruṣasthāpanaṃ nāma sargaḥ


ṣaṣṭhas sargaḥ

vasiṣṭhaḥ:
tasmāt prākpauruṣaṃ daivaṃ nānyat tat projjhya dūrataḥ /
sādhusaṅgamasacchāstrair jīvam uttārayed balāt //MU_2,6.1//

yathā yathā prayatnas syād bhaved āśu phalaṃ tathā /
iti pauruṣam evāsti daivam astu tad eva vaḥ //MU_2,6.2//

duḥkhād yathā duḥkhakāle hā kaṣṭam iti kathyate /
hākaṣṭaśabdaparyāyas tathā hā daivam ity api //MU_2,6.3//

prāksvakarmetarākāraṃ daivaṃ nāma na vidyate /
bālaḥ prabalapuṃseva taj jetum iha śakyate //MU_2,6.4//

hyastano duṣṭa ācāra ācāreṇādya cāruṇā /
yathāśu śubhatāṃ yāti prāktanaṃ kukṛtaṃ tathā //MU_2,6.5//

tajjayāya yatante ye na lābhalavalampaṭāḥ /
te mūḍhāḥ prākṛtā dīnās sthitā daivaparāyaṇāḥ //MU_2,6.6//

pauruṣeṇa kṛtaṃ karma daivād yad abhinaśyati /
tatra nāśayitur jñeyaṃ pauruṣaṃ balavattaram //MU_2,6.7//

yad ekavṛntaphalayor apy ekaṃ śūnyakoṭaram /
tatra prayatnas sphuritas tathā tadrasasaṃvidaḥ //MU_2,6.8//

yat prayānti jagadbhāvās saṃsiddhā api saṅkṣayam /
kṣayakārakayatnasya tatra jñeyaṃ mahad balam //MU_2,6.9//

bhikṣuko maṅgalebhena nṛpo yat kriyate balāt /
tad amātyebhapaurāṇāṃ prayatnasya mahat phalam //MU_2,6.10//

pauruṣeṇānnam ākramya yathā dantair vicūrṇyate /
alpaṃ pauruṣam ākramya tathā śūreṇa cūrṇyate //MU_2,6.11//

anubhūtaṃ hi mahatāṃ lāghavaṃ yatnaśālinām /
yatheṣṭaṃ viniyujyante te taiḥ karmasu loṣṭavat //MU_2,6.12//

śaktasya pauruṣaṃ dṛśyam adṛśyaṃ vāpi yad bhavet /
tad daivam ity aśaktena buddham ātmany abuddhinā //MU_2,6.13//

bhūtānāṃ balavadbhūtayatno daivam iti sthitam /
tasthuṣām apy adhiṣṭhātṛvatām etat sphuṭaṃ mithaḥ //MU_2,6.14//

śāstrāmātyebhapaurāṇām avikalpyā svabhāvadhīḥ /
sā yā bhikṣukarājyasya kartrī dhartrī prajāsthiteḥ //MU_2,6.15//

aihikaḥ prāktanaṃ hanti prāktano 'dyatanaṃ balāt /
sarvadā puruṣaspandas tatrānudvegavāñ jayī //MU_2,6.16//

dvayor adyatanasyaiva pratyakṣād balitā bhavet /
daivaṃ jetum ato yatnair bālo yūneva śakyate //MU_2,6.17//

meghena nīyate yad vā vatsaropārjitā kṛṣiḥ /
meghasya puruṣārtho 'sau jayaty adhikayatnavān //MU_2,6.18//

krameṇopārjite 'py arthe naṣṭe kāryā na kheditā /
na balaṃ yatra me śaktaṃ tatra kā paridevanā //MU_2,6.19//

yan na śaknomi tasyārthe yadi duḥkhaṃ karomy aham /
tad amānitamṛtyor me yuktaṃ pratyaharodanam //MU_2,6.20//

deśakālakriyādravyavaśato visphuranty amī /
sarva eva jagadbhāvā jayaty adhikayatnavān //MU_2,6.21//

tasmāt pauruṣam āśritya sacchāstrais satsamāgamaiḥ /
prajñām amalatāṃ nītvā saṃsārāmbunidhiṃ tara //MU_2,6.22//

prāktanaś caihikaś cemau puruṣārthau phaladrumau /
aihikaḥ puruṣārthaś ca jayaty abhyadhikas tayoḥ //MU_2,6.23//

karma yaḥ prāktanaṃ tucchaṃ na nihanti śubhehitaiḥ /
ajño jantur anīśo 'sau vāṅmanassukhaduḥkhayoḥ //MU_2,6.24//

yas tūdāracamatkāras sadācāravihāravān /
sa niryāti jaganmohān mṛgendraḥ pañjarād iva //MU_2,6.25//

kaścin māṃ prerayaty evam ity anarthakukalpane /
yas sthito dṛṣṭam utsṛjya tyājyo 'sau dūrato 'dhamaḥ //MU_2,6.26//

vyavahārasahasrāṇi yāny upāyānti yānti ca /
yathāśāstraṃ vihartavyaṃ teṣu tyaktvā sukhāsukhe //MU_2,6.27//

yathāśāstram anucchinnāṃ maryādāṃ svām anujjhataḥ /
upatiṣṭhanti sarvāṇi ratnāny ambunidher iva //MU_2,6.28//

svārthaprāpakakāryaikaprayatnaparatā budhaiḥ /
proktā pauruṣaśabdena sā siddhyai śāstrayantritā //MU_2,6.29//

kriyāyās spandadharmiṇyās svārthasādhakatā svayam /
sādhusaṅgamasacchāstratīkṣṇayābhyūhyate dhiyā //MU_2,6.30//

anantaṃ samatānandaṃ paramārthaṃ vidur budhāḥ /
sa yebhyaḥ prāpyate 'tyantaṃ te sevyāś śāstrasādhavaḥ //MU_2,6.31//

prāktanaṃ pauruṣaṃ tac ced daivaśabdena kathyate /
tad yuktam etad etasmin nāmni nāpavadāmahe //MU_2,6.32//

mūḍhaiḥ prakalpitaṃ daivam anyad yais te kṣayaṃ gatāḥ /
nityaṃ svapauruṣād eva lokadvayahitaṃ bhavet //MU_2,6.33//

hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā /
adyaivaṃ prāktanī tasmād yatnāt satkāryavān bhava //MU_2,6.34//

karāmalakavad dṛṣṭaṃ pauruṣād eva yat phalam /
mūḍhaḥ pratyakṣam utsṛjya daivamohe nimajjati //MU_2,6.35//

sakalakāraṇakāryavivarjitaṃ nijavikalpabalād upakalpitam /
tad anapekṣya hi daivam asanmayaṃ śraya śubhāśaya pauruṣam ātmanaḥ //MU_2,6.36//

śāstrais sadācaritajṛṃbhitadeśadharmair yat kalpitaṃ phalam atīva ciraprarūḍham /
tasmin hṛdi sphurati no 'param eti cittam aṅgāvalī tadanu pauruṣam etad āhuḥ //MU_2,6.37//

buddhvaiva pauruṣaphalaṃ puruṣatvam etad ātmaprayatnaparataiva sadaiva kāryā /
neyā tatas saphalatāṃ paramām athāsau sacchāstrasādhujanapaṇḍitasevanena //MU_2,6.38//

daivapauruṣavicāracārubhiś cetasā caritam ātmapauruṣam /
nityam eva jayatīti bhāvitaiḥ kārya āryajanasevanodyamaḥ //MU_2,6.39//

janmaprabandhamayam āmayam eṣa jīvo buddhvaihikaṃ sahajapauruṣam eva siddhyai /
śāntiṃ nayatv avitathena varauṣadhena pṛṣṭena tuṣṭiparapaṇḍitasevanena //MU_2,6.40//

daivanirākaraṇaṃ nāma sargaḥ


saptamas sargaḥ

vasiṣṭhaḥ:
prāpya vyādhivinirmuktaṃ deham alpādhivedhitam /
tathātmānaṃ samādadhyād yathā bhūyo na jāyate //MU_2,7.1//

daivaṃ puruṣakāreṇa yo 'tivartitum icchati /
iha cāmutra ca jayet sa sampūrṇābhivāñchitam //MU_2,7.2//

ye samudyogam utsṛjya sthitā daivaparāyaṇāḥ /
te dharmam arthakāmau ca nāśayanty ātmavidviṣaḥ //MU_2,7.3//

saṃvitspando manasspanda indriyaspanda eva ca /
etāni puruṣārthasya rūpāṇy ebhyaḥ phalodayaḥ //MU_2,7.4//

yathā saṃvedanaṃ cetas tathāntasspandam ṛcchati /
tathaiva kāyaś calati tathaiva phalabhoktṛtā //MU_2,7.5//

ābālyam etat saṃsiddhaṃ yatra tatra yathā tathā /
daivaṃ tu na kvacid dṛṣṭam ato jayati pauruṣam //MU_2,7.6//

puruṣārthena deveśagurur eṣa bṛhaspatiḥ /
śukro daityendragurutāṃ puruṣārthena cāsthitaḥ //MU_2,7.7//

dainyadāridryaduḥkhārtā api sādho narottamāḥ /
pauruṣeṇaiva yatnena yātā devendratulyatām //MU_2,7.8//

mahānto vibhavāḍhyā ye nānāścaryasamāśrayāḥ /
pauruṣeṇaiva doṣeṇa narakātithitāṃ gatāḥ //MU_2,7.9//

bhāvābhāvasahasreṣu daśāsu vividhāsu ca /
svapauruṣavaśād eva vivṛttā bhūtajātayaḥ //MU_2,7.10//

śāstrato gurutaś caiva svataś ceti trisiddhatā /
sarvatra puruṣārthasya na daivasya kadācana //MU_2,7.11//

aśubheṣu samāviṣṭaṃ śubheṣv evāvatārayet /
yatnena cittam ity āśu sarvaśāstrārthasaṅgrahaḥ //MU_2,7.12//

yac chreyo yad atucchaṃ ca yad apāyavivarjitam /
tat tad ācara yatnena putreti guravas sthitāḥ //MU_2,7.13//

yathā yathā prayatno me phalam āśu tathā tathā /
ity ahaṃ pauruṣād eva phalabhāṅ na tu daivataḥ //MU_2,7.14//

pauruṣād dṛśyate siddhiḥ pauruṣo dhīmatāṃ kramaḥ /
daivam āśvāsanāmātraṃ duḥkhe pelavabuddhiṣu //MU_2,7.15//

pratyakṣapramukhān nityaṃ pramāṇāt pauruṣaḥ kramaḥ /
phalato dṛśyate loke deśāntaragamādikaḥ //MU_2,7.16//

bhoktā tṛpyati nābhoktā gantā gacchati nāgatiḥ /
vaktā vakti na cāvaktā pauruṣaṃ saphalaṃ nṛṇām //MU_2,7.17//

pauruṣeṇa durantebhyas saṅkaṭebhyas subuddhayaḥ /
samuttaranty ayatnena na tu mūkatayānayā //MU_2,7.18//

yo yo yathā prayatate sa sa tadvat phalaikabhāk /
na tu tūṣṇīṃ sthiteneha kenacit prāpyate phalam //MU_2,7.19//

śubhena puruṣārthena śubham āsādyate phalam /
aśubhenāśubhaṃ rāma yathecchasi tathā kuru //MU_2,7.20//

puruṣārthaphalaprāptir deśakālavaśād iha /
prāptā cireṇa śīghraṃ vā yāsau daivam iti smṛtā //MU_2,7.21//

na daivaṃ dṛśyate dṛṣṭyā na ca lokāntare sthitam /
uktaṃ daivābhidhānena svaṃ loke karmaṇaḥ phalam //MU_2,7.22//

puruṣo jāyate loke vardhate kṣīyate punaḥ /
na tatra dṛśyate daivaṃ jarāyauvanabālyavān //MU_2,7.23//

deśād deśāntaraprāptir hastasthadravyadhāraṇam /
vyāpāraś ca tathāṅgānāṃ pauruṣeṇa na daivataḥ //MU_2,7.24//

arthaprāpakakāryaikaprayatnaparatā budhaiḥ /
proktā pauruṣaśabdena sarvam āsādyate 'nayā //MU_2,7.25//

anarthaprāptikāryaikaprayatnaparatā tu yā /
soktā pronmattaceṣṭeti na kiñcit prāpyate 'nayā //MU_2,7.26//

kriyāyās spandadharmiṇyās svārthasādhakatā svayam /
sādhusaṅgamasacchāstratīkṣṇayonnīyate dhiyā //MU_2,7.27//

anantaṃ samatānandaṃ paramārthaṃ svakaṃ viduḥ /
tad yebhyaḥ prāpyate yatnāt te sevyāś śāstrasādhavaḥ //MU_2,7.28//

sacchāstrādiguṇo matyā sacchāstrādiguṇān matiḥ /
vardhete te mitho 'bhyāsāt sarobdāv iva kālataḥ //MU_2,7.29//

ā bālyād alam abhyastaiś śāstrasatsaṅgamādibhiḥ /
guṇaiḥ puruṣayatnena svo 'rthas samprāpyate hitaḥ //MU_2,7.30//

pauruṣeṇa jitā daityās sthāpitā bhuvanakriyāḥ /
racitāni jagantīha viṣṇunā na tu daivataḥ //MU_2,7.31//

jagati puruṣakārakāraṇe 'smin kuru raghunātha ciraṃ tathā prayatnam /
vrajasi tarusarīsṛpābhidhānāṃ subhaga yathā na daśām aśaṅka eva //MU_2,7.32//

pauruṣapratipādanaṃ nāma sargaḥ


aṣṭamas sargaḥ

vasiṣṭhaḥ:
nākṛtir na ca karmāṇi nāspadaṃ na parākramaḥ /
tan mithyājñānavat prauḍhaṃ daivaṃ nāma kim ucyate //MU_2,8.1//

svakarmaphalasamprāptāv idam ittham itīva yāḥ /
giras tā daivanāmnaitāḥ prasiddhiṃ samupāgatāḥ //MU_2,8.2//

tathaiva mūḍhamatibhir daivam astīti niścayaḥ /
ātto duravabodhena rajjāv iva bhujaṅgamaḥ //MU_2,8.3//

hyastanī duṣkriyābhyeti śobhāṃ satkriyayā yathā /
adyaivaṃ prāktanī tasmād yatnāt satkāryavān bhava //MU_2,8.4//

mūḍhānumānasaṃsiddhaṃ daivaṃ yasyāsti durmateḥ /
daivād dāho 'stu mā veti vaktavyaṃ tena pāvake //MU_2,8.5//

daivam eveha cet karma puṃsaḥ kim iva ceṣṭayā /
snānadānāśanācāraṃ daivam eva kariṣyati //MU_2,8.6//

kiṃ vā śāstropadeśena mūko 'yaṃ puruṣaḥ kila /
sañcāryate tu daivena kiṃ kasyehopadiśyate //MU_2,8.7//

na ca nisspandatā loke dṛṣṭeha śavatāṃ vinā /
spandāś ca phalasamprāptis tasmād daivaṃ nirarthakam //MU_2,8.8//

na cāmūrtena daivena mūrtasya sahakartṛtā /
hastādīn īhataś caiva na daivena kvacit kṛtam //MU_2,8.9//

manobuddhivad apy etad daivaṃ nehānubhūyate /
āgopālaṃ kila prājñais tena daivam asat sadā //MU_2,8.10//

buddheś cet pṛthag anyo 'rthas saiva cet kānyatā tayoḥ /
kalpanā vā pramāṇaṃ cet pauruṣaṃ kiṃ na kalpyate //MU_2,8.11//

nāmūrtes tena saṅgo 'sti nabhaseva vapuṣmataḥ /
mūrtaṃ ca dṛśyate lagnaṃ tasmād daivaṃ na vidyate //MU_2,8.12//

viniyoktātha bhūtānām asty anyas taj jagattraye /
śeratāṃ bhūtavṛndāni daivaṃ sarvaṃ kariṣyati //MU_2,8.13//

daivenetthaṃ niyukto 'smi kiṃ karomīdṛśaṃ sthitam /
samāśvāsanavāg eṣā na daivaṃ paramārthataḥ //MU_2,8.14//

mūḍhaiḥ prakalpitaṃ daivaṃ tatparās te kṣayaṃ gatāḥ /
prājñās tu puruṣārthena padam uttamam āgatāḥ //MU_2,8.15//

ye śūrā ye ca vikrāntā ye prājñā ye ca paṇḍitāḥ /
tais taiḥ kair iva loke 'smin vada daivaṃ pracakṣyate //MU_2,8.16//

kālavidbhir vinirṇītā yasyāsti cirajīvitā /
sa cej jīvati sañchinnaśirās tad daivam uttamam //MU_2,8.17//

kālavidbhir vinirṇītaṃ pāṇḍityaṃ yasya rāghava /
anadhyāpita evāsau tajjñaś ced daivam uttamam //MU_2,8.18//

viśvāmitreṇa muninā daivam utsṛjya dūrataḥ /
pauruṣeṇaiva samprāptaṃ brāhmaṇyaṃ rāma nānyathā //MU_2,8.19//

amībhir aparai rāma puruṣair munitāṃ gataiḥ /
pauruṣeṇaiva samprāptā ciraṃ gaganagāmitā //MU_2,8.20//

utsādya devasaṅghātāṃś cakrus tribhuvanodare /
pauruṣeṇaiva yatnena sāmrājyaṃ dānaveśvarāḥ //MU_2,8.21//

ālūnaśīrṇam ābhogi jagad ājahrur ojasā /
pauruṣeṇaiva yatnena dānavebhyas sureśvarāḥ //MU_2,8.22//

rāma pauruṣayuktyaiva salilaṃ dhāryate na vā /
ciraṃ karaṇḍake yuktyā na daivaṃ tatra kāraṇam //MU_2,8.23//

haraṇādānasaṃrambhavibhramabhramabhūmiṣu /
śaktatā dṛśyate rāma na daivasyauṣadher iva //MU_2,8.24//

sakalakāraṇakāryavivarjitaṃ nijavikalpavaśād upakalpitam /
tvam anavekṣya hi daivam asanmayaṃ śraya śubhāśaya pauruṣam uttamam //MU_2,8.25//

daivanirākaraṇaṃ nāma sargaḥ


navamas sargaḥ

rāmaḥ:
bhagavan sarvadharmajña pratiṣṭhām alam āgatam /
yal loke tad vada brahman daivam evaṃ kim ucyate //MU_2,9.1//

vasiṣṭhaḥ:
pauruṣaṃ sarvakāryāṇāṃ kartṛ rāghava netarat /
phalabhoktṛ ca sarvatra na daivaṃ tatra kāraṇam //MU_2,9.2//

daivaṃ na kiñcit kurute na ca bhuṅkte na vidyate /
na dṛśyate nādriyate kevalaṃ kalpanedṛśī //MU_2,9.3//

siddhasya pauruṣeṇeha phalasya phalaśālinām /
śubhāśubhā vā sampattir daivaśabdena kathyate //MU_2,9.4//

pauruṣopanatā nityam iṣṭāniṣṭasya vastunaḥ /
prāptir iṣṭāpy aniṣṭā vā daivaśabdena kathyate //MU_2,9.5//

bhāvī tv avaśyam evārthaḥ puruṣārthaikasādhanaḥ /
yas so 'smiṃl lokasaṅghāte daivaśabdena kathyate //MU_2,9.6//

na tu rāghava lokasya kasyacit kiñcid eva hi /
daivam ākāśakalpaṃ hi karoti na karoti vā //MU_2,9.7//

puruṣārthasya siddhasya śubhāśubhaphalodaye /
idam itthaṃ sthitir iti yoktis tad daivam ucyate //MU_2,9.8//

itthaṃ mamābhavad buddhir itthaṃ me niścayo hy abhūt /
iti karmaphalāvāptir yoktis tad daivam ucyate //MU_2,9.9//

iṣṭāniṣṭaphalāvāptāv evam ityarthavācakam /
āśvāsanāmātravaco daivam ity eva kathyate //MU_2,9.10//

rāmaḥ:
bhagavan sarvadharmajña prāg yat karmopasañcitam /
tad etad daivam ity uktam apamṛṣṭaṃ kathaṃ tvayā //MU_2,9.11//

vasiṣṭhaḥ:
sādhu rāghava jānāsi śṛṇu vakṣyāmi te 'khilam /
daivaṃ nāstīti te yena sthirā buddhir bhaviṣyati //MU_2,9.12//

yā magnā vāsanā pūrvaṃ babhūva kila bhūriśaḥ /
saiveyaṃ karmabhāvena nṝṇāṃ pariṇatiṃ gatā //MU_2,9.13//

jantur yadvāsano nāma tatkarmā bhavati kṣaṇāt /
anyakarmānyabhāvaś cety etan naivopapadyate //MU_2,9.14//

grāmago grāmam āpnoti pattanārthī ca pattanam /
yo yo yadvāsanas tat tat sa sa prayatate tathā //MU_2,9.15//

yad eva tīvrasaṃvegād iha karma kṛtaṃ purā /
tad eva daivaśabdena paryāyeṇa hi kathyate //MU_2,9.16//

evaṃ daivaṃ svakarmāṇi karma prauḍhā svavāsanā /
vāsanā manaso nānyā mano hi puruṣas smṛtaḥ //MU_2,9.17//

yad daivaṃ tāni karmāṇi karma sādho mano hi tat /
mano hi puruṣas tasmād daivaṃ nāstīti niścayaḥ //MU_2,9.18//

ekam eva mano jantor yathā prayatate hi yat /
nūnaṃ tat tad avāpnoti svata eva na daivataḥ //MU_2,9.19//

manaś cittaṃ vāsanā ca karma daivaṃ svaniścayaḥ /
rāma puṃniścayasyaitās sañjñās sadbhir udāhṛtāḥ //MU_2,9.20//

evaṃnāmā hi puruṣo dṛḍhabhāvanayā yathā /
nityaṃ prayatate rāma phalam āpnoty alaṃ tathā //MU_2,9.21//

evaṃ puruṣakāreṇa sarvam eva raghūdvaha /
prāpyate netareṇeha tasmāt sa śubhado 'stu te //MU_2,9.22//

rāmaḥ:
prāktanaṃ vāsanājālaṃ niyojayati māṃ yathā /
mune tathaiva tiṣṭhāmi kṛpaṇaḥ kiṃ karomy aham //MU_2,9.23//

vasiṣṭhaḥ:
ata eva hi he rāma śreyaḥ prāpnoṣi śāśvatam /
svaprayatnopanītena pauruṣeṇaiva nānyathā //MU_2,9.24//

dvividho vāsanāvyūhaś śubhaś caivāśubhaś ca te /
prāktano vidyate rāma dvayor ekataro 'tha vā //MU_2,9.25//

vāsanaughena śuddhena tatra ced adya nīyase /
tat krameṇa śubhenaiva padaṃ prāpnoṣi śāśvatam //MU_2,9.26//

atha ced aśubho bhāvas tvāṃ yojayati saṅkaṭe /
prāktanas tad asau yatnāj jetavyo bhavatā balāt //MU_2,9.27//

prājña cetanamātraṃ tvaṃ na dehas tvaṃ jaḍātmakaḥ /
tad eva cetasy anyena cet tat tvaṃ kveva vidyase //MU_2,9.28//

anyas tvāṃ cetayati cet tat tvayy asati ko 'paraḥ /
kam imaṃ cetayet tasmād anavasthā na vāstavī //MU_2,9.29//

śubhāśubhābhyāṃ mārgābhyāṃ vahantī vāsanāsarit /
pauruṣeṇa prayatnena yojanīyā śubhe pathi //MU_2,9.30//

aśubheṣu samāviṣṭaṃ śubheṣv evāvatārayet /
svamanaḥ puruṣārthena balena balināṃ vara //MU_2,9.31//

aśubhāc calitaṃ yāti śubhaṃ tasmād apītarat /
jantoś cittaṃ tu paśuvat tasmāt tat pālayet sadā //MU_2,9.32//

samatāsāntvanenāśu na drāgiti śanaiś śanaiḥ /
pauruṣeṇa prayatnena pālayec cittabālakam //MU_2,9.33//

vāsanaughas tvayā pūrvam abhyāsena ghanīkṛtaḥ /
śubho vāpy aśubho rāma śubham adya ghanīkuru //MU_2,9.34//

prāgabhyāsavaśād yātā yadā te vāsanodayam /
tadābhyāsasya sāphalyaṃ viddhi tvam arimardana //MU_2,9.35//

idānīm api te yāti ghanatāṃ vāsanānagha /
abhyāsavaśatas tasmāc chubhābhyāsam upāhara //MU_2,9.36//

pūrvaṃ ced ghanatāṃ yātā nābhyāsāt tava vāsanā /
vardhiṣyate tu nedānīm api tāta sukhī bhava //MU_2,9.37//

sandigdhāyām api bhṛśaṃ śubham eva samāhara /
asyāṃ tu vāsanāvṛddhau śubhād doṣo na kaścana //MU_2,9.38//

yad yad abhyasyate loke tanmayenaiva bhūyate /
ity ākumāraṃ prājñeṣu dṛṣṭaṃ sandehavarjitam //MU_2,9.39//

śubhavāsanayā yuktas tad atra bhava bhūtaye /
paraṃ pauruṣam āśritya vijityendriyapañcakam //MU_2,9.40//

avyutpannamanā yāvad bhavān ajñātatatpadaḥ /
guruśāstrapramāṇais tu nirṇītaṃ tāvad ācara //MU_2,9.41//

tataḥ kaṣāyapākena nūnaṃ vijñātavastunā /
śubho 'py asau tvayā tyājyo bhāvanaugho nirādhinā //MU_2,9.42//

yad atisubhagam āryasevitaṃ tac chubham anusṛtya manojñabhāvabuddhyā /
adhigamaya padaṃ sadā viśokaṃ tad anu tad apy avamucya sādhu tiṣṭha //MU_2,9.43//

karmavicāro nāma sargaḥ


daśamas sargaḥ

vasiṣṭhaḥ:
ataḥ pauruṣam āśritya śreyase nityabāndhavam /
ekāgraṃ kuru cittaṃ tvaṃ śṛṇu cedaṃ vaco mama //MU_2,10.1//

avāntarābhipātīni svārūḍhāni manoratham /
pauruṣeṇendriyāṇy āśu saṃyamya samatāṃ naya //MU_2,10.2//

ihāmutra ca siddhyarthaṃ puruṣārthaphalapradām /
mokṣopāyamayīṃ vakṣye saṃhitāṃ sārasammitām //MU_2,10.3//

apunargrahaṇāyāntas tyaktvā saṃsāravāsanām /
sampūrṇau śamasantoṣāv ādāyodārayā dhiyā //MU_2,10.4//

sapūrvāparavākyārthavicāraviṣayādṛtam /
manas samarasaṃ kṛtvā sānusandhānam ātmani //MU_2,10.5//

sukhaduḥkhakṣayakaraṃ mahānandaikasādhanam /
mokṣopāyam ito rāma vakṣyamāṇaṃ imaṃ śṛṇu //MU_2,10.6//

imāṃ mokṣakathāṃ śrutvā saha sarvair vivekibhiḥ /
padaṃ yāsyasi nirduḥkhaṃ nāśo yatra na vidyate //MU_2,10.7//

idam uktaṃ purākalpe brahmaṇā parameṣṭhinā /
sarvaduḥkhakṣayakaraṃ paramāśvāsanaṃ dhiyaḥ //MU_2,10.8//

rāmaḥ:
kenoktaṃ kāraṇenedaṃ brahman pūrvaṃ svayambhuvā /
kathaṃ ca bhavatā prāptam etat kathaya me prabho //MU_2,10.9//

vasiṣṭhaḥ:
asty anantavilāsātmā sarvagas sarvasaṃśrayaḥ /
cidākāśo 'vināśātmā pradīpas sarvavastuṣu //MU_2,10.10//

spandāspandasamākārāt tato viṣṇur ajāyata /
spandamānarasāpūrāt taraṅgas sāgarād iva //MU_2,10.11//

sumerukarṇikāt tasya digdalād dhṛdayāmbujāt /
tārakākesaravataḥ parameṣṭhī vyajāyata //MU_2,10.12//

vedavedārthadeveśamunimaṇḍalamālitam /
so 'sṛjat sakalaṃ sargaṃ vikalpaughaṃ yathā manaḥ //MU_2,10.13//

jambudvīpasya koṇe 'smin varṣe bhāratanāmani /
sa sasarja janaṃ putrair ādhivyādhipariplutam //MU_2,10.14//

bhāvābhāvaviṣaṇṇārtham utpātadhvaṃsatatparam /
sarge 'smin bhūtajātīnām āpyāyanakaraṃ param //MU_2,10.15//

janasya tasya duḥkhaṃ sa dṛṣṭvā sakalalokakṛt /
jagāma karuṇām īśaḥ putraduḥkhād yathā pitā //MU_2,10.16//

ka eteṣāṃ hatāśānāṃ duḥkhasyānto hatāyuṣām /
syād iti kṣaṇam ekāgraś cintayām āsa bhūtapaḥ //MU_2,10.17//

iti sañcintya bhagavān sasarja punar īśvaraḥ /
tapo dharmaṃ ca dānaṃ ca satyaṃ tīrthāni caiva ha //MU_2,10.18//

etat sṛṣṭvā punar devaś cintayām āsa bhūtakṛt /
puṃsāṃ nānena sarvasya duḥkhasyānta iti svayam //MU_2,10.19//

nirvāṇaṃ nāma paramaṃ sukhaṃ yena punar janaḥ /
na jāyate na mriyate taj jñānād eva labhyate //MU_2,10.20//

saṃsārottaraṇe jantor upāyo jñānam eva hi /
tapo dānaṃ tathā tīrtham aṇūpāyaḥ prakīrtitaḥ //MU_2,10.21//

tat tāvad duḥkhamokṣārthaṃ janasyāsya mahātmanaḥ /
pratyagraṃ taraṇopāyam āśu prakaṭayāmy aham //MU_2,10.22//

iti sañcintya bhagavān brahmā kamalasaṃsthitaḥ /
manasā parisaṅkalpya mām utpāditavān imam //MU_2,10.23//

kuto 'py utpanna evāśu tato 'haṃ samupasthitaḥ /
pitus tasya puraś śīghram ūrmer ūrmir ivānagha //MU_2,10.24//

kamaṇḍaludharo nāthas sakamaṇḍalunā mayā /
sākṣamālas sākṣamālaṃ sa praṇamyābhivāditaḥ //MU_2,10.25//

ehi putreti mām uktvā sa svābjasyottare dale /
śukle 'bhra iva śītāṃśuṃ yojayām āsa pāṇinā //MU_2,10.26//

mṛgakṛttiparīdhāno mṛgakṛttinijāmbaram /
mām uvāca pitā brahmā sa haṃsas sārasaṃ yathā //MU_2,10.27//

muhūrtamātraṃ te putra ceto vānaracañcalam /
ajñānam abhyāviśatu śaśaś śaśadharaṃ yathā //MU_2,10.28//

iti tenāśu śaptas san vicārasamanantaram /
ahaṃ vismṛtavān sarvaṃ svarūpam amalaṃ dvijaḥ //MU_2,10.29//

athāhaṃ dīnatāṃ yātas sthitas sambuddhayā dhiyā /
duḥkhaśokābhisantapto jāto jana ivādhamaḥ //MU_2,10.30//

kaṣṭaṃ saṃsāranāmāyaṃ doṣaḥ katham ivāgataḥ /
iti cintitavān antas tūṣṇīm eva vyavasthitaḥ //MU_2,10.31//

athābhyadhāt sa māṃ tātaḥ putra kiṃ duḥkhavān asi /
duḥkhopaghātaṃ māṃ pṛccha sukhī nityaṃ bhaviṣyasi //MU_2,10.32//

tataḥ pṛṣṭas sa bhagavān mayā sakalalokakṛt /
haimapadmadalasthena saṃsāravyādhibheṣajam //MU_2,10.33//

kathaṃ nāma mahad duḥkham ayaṃ saṃsāra āgataḥ /
kathaṃ ca kṣīyate jantor iti pṛṣṭena tena me //MU_2,10.34//

taj jñānaṃ subahu proktaṃ yaj jñātvā pāvanaṃ param /
ahaṃ pitur api prāyaḥ kilādhika iva sthitaḥ //MU_2,10.35//

tato viditavedyaṃ māṃ nijaprakṛtim āsthitam /
sa uvāca jagatkartā vaktā sakalakāraṇam //MU_2,10.36//

śāpenājñapadaṃ nītvā pṛcchakas tvaṃ mayā kṛtaḥ /
putrāsya jñānasārasya samastajanasiddhaye //MU_2,10.37//

idānīṃ śāntaśāpas tvaṃ paraṃ bodham upāgataḥ /
saṃsthito 'ham ivaikātmā kanakaṃ kanakād iva //MU_2,10.38//

gacchedānīṃ mahīpīṭhe jambudvīpāntarasthitam /
sādho bhāratavarṣaṃ tvaṃ lokānugrahahetunā //MU_2,10.39//

tatra kriyākāṇḍaparās tvayā putra mahādhiyaḥ /
upadeśyāḥ kriyākāṇḍakrameṇa kramaśālinaḥ //MU_2,10.40//

viraktacittāś ca tathā mahāprajñā virāgiṇaḥ /
upadeśyās tvayā sādho jñānenānandadāyinā //MU_2,10.41//

iti tena niyukto 'haṃ pitrā kamalayoninā /
iha rāghava tiṣṭhāmi yāvad bhūtaparamparā //MU_2,10.42//

kartavyam asti mama neha hi kiñcid eva sthātavyam ity abhimanā bhuvi saṃsthito 'smi /
saṃśāntayā satatasuptadhiyeva vṛttyā kāryaṃ karomi na ca kiñcid ahaṃ karomi //MU_2,10.43//

jñānāvataraṇaṃ nāma sargaḥ


ekādaśas sargaḥ

vasiṣṭhaḥ:
etat te kathitaṃ sarvaṃ jñānāvataraṇaṃ bhuvi /
mayā svam īhitaṃ caiva kamalodbhavakalpitam //MU_2,11.1//

tad idaṃ paramaṃ jñānaṃ śrotum adya tavānagha /
bhṛśam utkaṇṭhitaṃ ceto mahatas sukṛtodayāt //MU_2,11.2//

rāmaḥ:
kathaṃ brahman bhagavato loke jñānāvatāraṇe /
sargād anantaraṃ buddhiḥ pravṛttā parameṣṭhinaḥ //MU_2,11.3//

vasiṣṭhaḥ:
parame brahmaṇi brahmā svabhāvavaśatas svayam /
jātas spandamayo nityam ūrmir ambunidhāv iva //MU_2,11.4//

sṛṣṭvaivam ātataṃ sargaṃ sargasya sakalā gatīḥ /
bhūtabhavyabhaviṣyatsthā dadarśa parameśvaraḥ //MU_2,11.5//

satkriyākramakālasya kṛtādeḥ kṣaya āgate /
moham ālokya lokānāṃ kāruṇyam agamat prabhuḥ //MU_2,11.6//

tato mām īśvaras sṛṣṭvā jñānenāyojya cāsakṛt /
visasarja mahīpīṭhe lokasyājñānaśāntaye //MU_2,11.7//

yathāhaṃ prahitas tena tathānye 'pi maharṣayaḥ /
sanatkumārapramukhā nāradādyāś ca bhūriśaḥ //MU_2,11.8//

kriyākrameṇa puṇyena tathā jñānakrameṇa ca /
manomahāmayottabdham uddhartuṃ lokam īritāḥ //MU_2,11.9//

maharṣibhis tatas tais tu kṣīṇe kṛtayuge purā /
kramāt kriyākrame śuddhe pṛthivyāṃ tanutāṃ gate //MU_2,11.10//

kriyākramavidhānārthaṃ maryādāniyamāya ca /
pṛthagdeśavibhāgena bhūpālāḥ parikalpitāḥ //MU_2,11.11//

bahūni smṛtiśāstrāṇi yajñaśāstrāṇi cāvanau /
dharmakāmārthasiddhyarthaṃ kalpitāny uditāny atha //MU_2,11.12//

kālacakre vahaty asmiṃs tato vigalite krame /
pratyahaṃ bhojanapare jane śālyarjanonmukhe //MU_2,11.13//

dvandvāni sampravṛttāni viṣayārthaṃ mahībhujām /
daṇḍyatāṃ samprayātāni bhūtāni bhuvi bhūriśaḥ //MU_2,11.14//

tato yuddhaṃ vinā bhūpā mahīṃ pālayituṃ kramāt /
asamarthās tad āyātāḥ prajābhis saha dīnatām //MU_2,11.15//

teṣāṃ dainyāpanodārthaṃ samyaksṛṣṭikramāya ca /
tato 'smadādibhiḥ proktā mahatyo jñānadṛṣṭayaḥ //MU_2,11.16//

adhyātmavidyā teneyaṃ pūrvaṃ rājasu varṇitā /
tadanu prasṛtā loke rājavidyety udāhṛtā //MU_2,11.17//

rājavidyā rājaguhyam adhyātmagrantham uttamam /
jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ //MU_2,11.18//

atha rājasv atīteṣu bahuṣv amalakīrtiṣu /
asmād daśarathād rāma jāto 'dya tvam ihāvanau //MU_2,11.19//

tava cātiprasanne 'smiñ jātaṃ manasi pāvanam /
nirnimittam idaṃ cāru vairāgyam arimardana //MU_2,11.20//

sarvasyaiva hi bhavyasya sādhor api vivekinaḥ /
nimittapūrvaṃ vairāgyaṃ jāyate rāma rājasam //MU_2,11.21//

idaṃ tv apūrvam utpannaṃ camatkārakaraṃ satām /
tavānimittaṃ vairāgyaṃ sāttvikaṃ svavivekajam //MU_2,11.22//

bībhatsaṃ viṣamaṃ dṛṣṭvā ko nāma na virajyate /
satāṃ tūttamavairāgyaṃ vivekād eva jāyate //MU_2,11.23//

te mahānto mahāprajñā nimittena vinaiva hi /
vairāgyaṃ jāyate yeṣāṃ ta evāmalamānasāḥ //MU_2,11.24//

svavivekacamatkāraparāmarśaviraktayā /
rājate hi dhiyā jantur yuveva vanamālayā //MU_2,11.25//

parāmṛśya vivekena saṃsāraracanām imām /
virāgaṃ ye 'dhigacchanti ta eva puruṣottamāḥ //MU_2,11.26//

svavivekavaśād eva vicāryedaṃ punaḥ punaḥ /
indrajālaṃ parityājyaṃ sabāhyābhyantaraṃ balāt //MU_2,11.27//

śmaśānam āpadaṃ dainyaṃ dṛṣṭvā ko na virajyate /
tad vairāgyaṃ paraṃ śreyas svato yad abhijāyate //MU_2,11.28//

akṛtrimavirāgas tvaṃ mahattām alam āgataḥ /
yogyo 'si jñānasārasya bījasyeva mṛdusthalam //MU_2,11.29//

prasādāt parameśasya nāthasya paramātmanaḥ /
tvādṛśasya śubhā buddhir vivekam anudhāvati //MU_2,11.30//

kriyākrameṇa mahatā tapasā niyamena ca /
dānena tīrthayātrābhiś cirakālavivekataḥ //MU_2,11.31//

duṣkṛte kṣayam āpanne paramārthavicāraṇe /
kākatālīyayogena buddhir jantoḥ pravartate //MU_2,11.32//

kriyāparās tāvad alaṃ cakrāvṛttibhir ādṛtāḥ /
bhramantīha janā yāvan na paśyanti paraṃ padam //MU_2,11.33//

yathābhūtam imaṃ dṛṣṭvā saṃsāraṃ tanmayīṃ dhiyam /
parityajya paraṃ yānti nirālānā gajā iva //MU_2,11.34//

viṣameyam anantehā rāma saṃsārasaṃsṛtiḥ /
dehamuktā mahātantur vinā jñānaṃ na naśyati //MU_2,11.35//

jñānayuktiplavenaiva saṃsārābdhiṃ sudustaram /
mahādhiyas samuttīrṇā netareṇa raghūdvaha //MU_2,11.36//

tām imāṃ jñānayuktiṃ tvaṃ saṃsārāmbhodhitāriṇīm /
śṛṇuṣvāvahito buddhyā nityāvahitayānayā //MU_2,11.37//

yasmād anantasaṃrambhā jagato duḥkharītayaḥ /
cirāyāntar dahanty etā vinā yuktim anindita //MU_2,11.38//

śītavātātapādīni dvandvaduḥkhāni rāghava /
jñānayuktiṃ vinā kena sahyatāṃ yānti sādhuṣu //MU_2,11.39//

āpatanti pratipadaṃ yathākālaṃ dahanti ca /
duḥkhacintā naraṃ mūḍhaṃ tṛṇam agniśikhā iva //MU_2,11.40//

prājñaṃ vijñātavijñānaṃ samyagdarśinam ādhayaḥ /
na dahanti vanaṃ varṣadabdam agniśikhā iva //MU_2,11.41//

ādhivyādhiparāvarte saṃsāramarumārute /
kṣubhite 'pi na tattvajño bhajyate kalpavṛkṣavat //MU_2,11.42//

tattvaṃ jñātum ato yatnād dhīmān eva hi dhīmatā /
prāmāṇikaḥ prabuddhātmā praṣṭavyaḥ praṇayānvitaṃ //MU_2,11.43//

prāmāṇikasya pṛṣṭasya vaktur uttamacetasā /
yatnena vacanaṃ grāhyam aṃśukeneva kuṅkumam //MU_2,11.44//

atattvajñam anādeyavacanaṃ vāgvidāṃ vara /
yaḥ pṛcchati naraṃ tasmān nāsti mūḍhataro 'paraḥ //MU_2,11.45//

prāmāṇikasya tajjñasya vaktuḥ pṛṣṭasya yatnataḥ /
nānutiṣṭhati yo vākyaṃ nānyas tasmān narādhamaḥ //MU_2,11.46//

tajjñatātajjñate pūrvaṃ vaktur nirṇīya kāryataḥ /
yaḥ karoti naraḥ praśnaṃ pṛcchakas sa mahāmatiḥ //MU_2,11.47//

anirṇīya pravaktāraṃ bālaḥ praśnaṃ karoti yaḥ /
adhamaḥ pṛcchakas sa syān na mahārthasya bhājanam //MU_2,11.48//

pūrvāparasamādhānakṣamabuddhāv anindite /
pṛṣṭaṃ prājñena vaktavyaṃ nādhame paśudharmiṇi //MU_2,11.49//

prāmāṇikārthayogyatvaṃ pṛcchakasyāvicārya vā /
yo vakti tam iha prājñāḥ prāhur mūḍhatamaṃ naram //MU_2,11.50//

tvam atīva guṇādhāraḥ pṛcchako raghunandana /
ahaṃ ca vaktuṃ jānāmi sa ca yogo 'yam āvayoḥ //MU_2,11.51//

yad ahaṃ vacmi tad yatnāt tvayā śabdārthakovida /
etad vastv iti nirṇīya hṛdi kāryam akhaṇḍitaṃ //MU_2,11.52//

mahān asi virakto 'si tajjño 'si janatāsthitau /
tvayi vastu lagaty antaḥ kuṅkumāmbu yathāṃśuke //MU_2,11.53//

uktāvadhānaparamā paramārthavivecanī /
viśaty arthaṃ tava prajñā jalamadhyam ivārkabhā //MU_2,11.54//

yad yad vacmi tavādeyaṃ hṛdi kāryaṃ prayatnataḥ /
na cet praṣṭavya evāhaṃ na tvayeha nirarthakam //MU_2,11.55//

mano hi capalaṃ rāma saṃsāravanamarkaṭam /
saṃrodhya hṛdi yatnena śrotavyā paramārthadhīḥ //MU_2,11.56//

avivekinam ajñānam asajjanaratiṃ janam /
ciraṃ dūrataraṃ kṛtvā pūjanīyā hi sādhavaḥ //MU_2,11.57//

nityaṃ sajjanasamparkād viveka upajāyate /
vivekapādapasyaite bhogamokṣau phale smṛte //MU_2,11.58//

mokṣadvāre dvārapālāś catvāraḥ parikīrtitāḥ /
śamo vicāras santoṣaś caturthas sādhusaṅgamaḥ //MU_2,11.59//

ete sevyāḥ prayatnena catvāro dvau trayo 'tha vā /
dvāram udghāṭayanty ete mokṣarājagṛhe balāt //MU_2,11.60//

ekaṃ vā sarvayatnena prāṇāṃs tyaktvā samāśrayet /
etasmin vaśage yānti catvāro 'pi vaśaṃ yataḥ //MU_2,11.61//

saviveko hi śāstrasya jñānasya tapaso dyuteḥ /
bhājanaṃ bhūṣaṇākāro bhāskaras tejasām iva //MU_2,11.62//

ghanatām upayātaṃ hi prajñāmāndyam acetasām /
yāti sthāvaratām ambu jāḍyāt pāṣāṇatām iva //MU_2,11.63//

tvaṃ tu rāghava saujanyaguṇaśāstrārthadṛṣṭibhiḥ /
vikāsitāntaḥkaraṇas sthitaḥ padma ivodaye //MU_2,11.64//

imāṃ jñānadṛśaṃ śrotum avaboddhuṃ ca sanmate /
arhasy uddhṛtakarṇas tu jantur vīṇādhvaniṃ yathā //MU_2,11.65//

vairāgyābhyāsayogena samasaujanyasampadā /
tat padaṃ prāpyate rāma yatra nāśo na vidyate //MU_2,11.66//

śāstrais sujanasamparkapūrvakais sutapodamaiḥ /
ādau saṃsāramuktyarthaṃ prajñām evābhivardhayet //MU_2,11.67//

saṃsāraviṣavṛkṣograsekam āspadam āpadām /
añjanaṃ mohayāminyā maurkhyaṃ yatnena nāśayet //MU_2,11.68//

etad eva ca maurkhyasya paramaṃ viddhi nāśanam /
yad idaṃ prekṣyate śāstraṃ kiñcitsaṃskṛtayā dhiyā //MU_2,11.69//

durāśāsarpagartena maurkhyeṇa hṛdi valgatā /
cetas sañkocam āyāti carmāgnāv iva yojitam //MU_2,11.70//

prājñe yathārthabhūteyaṃ vastudṛṣṭiḥ prasīdati /
dṛg ivendau nirambhodasakalāmalamaṇḍale //MU_2,11.71//

pūrvāparavicārārthacārucāturyaśālinī /
savikāsā matir yasya sa pumān iti kathyate //MU_2,11.72//

vikasitena sitena manomuṣā varavicāraṇaśītalarociṣā /
guṇavatā hṛdayena virājase tvam amalena nabhaś śaśinā yathā //MU_2,11.73//

vaktṛpṛcchakalakṣaṇaṃ nāma sargaḥ


dvādaśas sargaḥ

vasiṣṭhaḥ:
paripūrṇamanā mānyaḥ praṣṭuṃ jānāsi rāghava /
vetsi coktaṃ ca tenāhaṃ pravṛtto vaktum ādarāt //MU_2,12.1//

rajastamobhyāṃ rahitāṃ śuddhasattvānupātinīm /
matim ātmani saṃsthāpya jñānaṃ śrotuṃ sthiro bhava //MU_2,12.2//

vidyate tvayi sarvaiva pṛcchakasya guṇāvalī /
vaktur guṇālī ca mayi ratnaśrīr jaladhau yathā //MU_2,12.3//

āttavān asi vairāgyaṃ vivekāsaṅgajaṃ mune /
candrakānta ivārdratvaṃ lagnacandrakarotkaraḥ //MU_2,12.4//

ciram ā śaiśavād eva tavābhyāso 'sti sadguṇaiḥ /
śuddhaiś śuddhasya dīrghaiś ca padmasyevātisantataiḥ //MU_2,12.5//

ataś śṛṇu kathāṃ vakṣye tvam evāsyā hi bhājanam /
na hi candraṃ vinā śuddhā savikāsā kumudvatī //MU_2,12.6//

ye kecana samārambhā yāś ca kāścana dṛṣṭayaḥ /
te ca tāś ca pade dṛṣṭe niśśeṣaṃ yānti vai śamam //MU_2,12.7//

yadi vijñānaviśrāntir na bhaved bhavyacetasaḥ /
tad asyāṃ saṃsṛtau sādhuś cintāṃ soḍhuṃ saheta kaḥ //MU_2,12.8//

paraprāptyā vilīyante sarvā mananavṛttayaḥ /
kalpāntārkagaṇāsaṅgāt kulaśailaśilā iva //MU_2,12.9//

dussahā rāma saṃsāraviṣāveśaviṣūcikā /
yogagāruḍamantreṇa pāvanena praśāmyati //MU_2,12.10//

sa ca yogas sujanena saha śāstrārthavicārāt |
paramārthajñānamayo labhyate eva | (MU_2,12.11)

avaśyam iha hi vicāre kṛte sakaladuḥkhaparikṣayo bhavatīti mantavyam | (MU_2,12.12)

nāto vicāradṛṣṭayo 'vahelayā draṣṭavyāḥ |
vicāravaśataḥ puruṣeṇa sakalam idam ādhipañjaraṃ sarpeṇa tvacam iva paripakvāṃ parityajya vigatajvareṇa śītalāntaḥkaraṇena vinoda iva jagad akhilam ālokyate samyagdarśanavatā | (MU_2,12.13)

asamyagdarśanavato hi paraṃ duḥkham idam |
viṣamo hy ayam atitarāṃ saṃsārarogo bhogīva daśati |
asir iva cchinatti |
śara iva vedhayati |
rajjur iva veṣṭayati |
pāvaka iva dahati |
rātrir ivāndhayati |
aśaṅkitaparipātitaparuṣapāṣāṇa iva vivaśīkaroti |
harati prajñām |
nāśayati sthitim |
pātayati mohāndhakūpe |
tṛṣṇayā jarjarīkaroti |
na tad asti kiñcid duḥkhaṃ saṃsārī yan nāpnoti | (MU_2,12.14)

duranteyaṃ kila viṣayaviṣamaviṣaviṣūcikā |
yadi na cikitsyate tad atitarāṃ narakanagaranikaraphalānubandhinī tat tat karoti |
yatra śitāsiśatapāta utpalatāḍanam |
agnidāho himāvaseko |
'ṅgavikartanaṃ candanacakrakaracanā |
ghūrṇadvātāntaḥ paripeṣo 'ṅgaparimālanam |
anavaratānalajvālāvicalitacāmaranārācanikaranipāto nidāghavinodanadhārāgṛhaśīkaravarṣaṇam |
śiraśchedas sukhanidrā |
mūkīkaraṇaṃ pāṭavamudrā mahān upacayaḥ | (MU_2,12.15)

tad evaṃvidhe kaṣṭaceṣṭāsahasradāruṇe saṃsāracapalayantre 'smin rāghava nāvahelā kartavyā |
avaśyam idaṃ hi vicāraṇīyam | (MU_2,12.16)

evaṃ cāvaboddhavyam yathā kilāsti vicārāc chreyo'vāptir iti | (MU_2,12.17)

anyac ca raghukulendo |
yadi naite mahānto munayo maharṣayaś ca viprāś ca rājānaś ca jñānakavacenāvaguṇṭhitaśarīrās tat katham aduḥkhakṣamā api duḥkhamayīṃ tamovṛttipūrvakaṃ saṃsārakadarthanām anubhavantas satatam eva muditamanasas tiṣṭhanti | (MU_2,12.18)

iha hi |

vikautukā vigatavikalpaviplavā yathā sthitā hariharapadmajādayaḥ /
narottamās samadhigatātmadīpakās tathā sthitā jagati vibuddhabuddhayaḥ //MU_2,12.19//

tathā ca |

parikṣīṇe mohe galati ca ghane 'jñānajalade parijñāte tattve samadhigata ātmany abhimate /
vicāryāryais sārdhaṃ galitavapuṣor vā sadasator dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam //MU_2,12.20//

anyac ca rāghava |

prasanne cittattve hṛdi savibhave valgati pare samābhogībhūtāsv akhilakalanādṛṣṭiṣu puraḥ /
śamaṃ yāntīṣv antaḥkaraṇaghaṭanāsv āhitarasaṃ dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam //MU_2,12.21//

anyac ca |

rathas sphāro dehas turagaracanā cendriyagatiḥ parispando vātād aham akalitānantaviṣamaḥ /
paro vārvāg dehī jagati viharāmīty anaghayā dhiyā dṛṣṭe tattve ramaṇam aṭanaṃ jāgatam idam //MU_2,12.22//

tattvamāhātmyapratipādanaṃ nāma sargaḥ


trayodaśas sargaḥ

vasiṣṭhaḥ:
etāṃ dṛṣṭim avaṣṭabhya puṣṭātmānas subuddhayaḥ /
vicaranty asamunnaddhā mahānto 'bhyuditā iva //MU_2,13.1//

na śocanti na yācante na vāñchanti śubhāśubham /
sarvam eva ca kurvanti kurvanti na ca kiñcana //MU_2,13.2//

svastham evāvatiṣṭhanti svasthaṃ kurvanti yānti ca /
heyopādeyatāpakṣarahitās svātmani sthitāḥ //MU_2,13.3//

āyānti ca na cāyānti vanaṃ yānti na yānti ca /
na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4//

ye kecana samārambhā yāś ca kāścana dṛṣṭayaḥ /
heyādeyadṛśo yās tāḥ kṣīyante 'dhigate pade //MU_2,13.5//

parityaktasamastehaṃ mano madhuravṛttimat /
sarvatas sukham abhyeti candrabimba iva sthitam //MU_2,13.6//

api nirmananārambham apy astākhilakautukam /
ātmany eva na māty antar indāv iva rasāyanam //MU_2,13.7//

na karotīndrajālāni nānudhāvati vāsanām /
bālacāpalam utsṛjya pūrṇam eva virājate //MU_2,13.8//

evaṃvidhā hi vṛttaya ātmatattvāvalokanāl labhyante |
nānyataḥ |
tasmād vicāreṇātmānveṣṭavyaḥ upāsanīyo jñātavyo yāvajjīvaṃ puruṣeṇa netarad iti | (MU_2,13.9)

svānubhūtes suśāstrasya guroś caivaikavākyatā /
yatrābhyāsena tenātmā santatenāvalokyate //MU_2,13.10//

avahelitaśāstrārthair avajñātamahājanaiḥ /
kaṣṭām apy āpadaṃ prāpto na mūḍhais samatām iyāt //MU_2,13.11//

na vyādhir na viṣaṃ nāpat tathā nāmāsti bhūtale /
khedāya svaśarīrasthaṃ maurkhyam eva yathā nṛṇām //MU_2,13.12//

kiñcitsaṃskṛtabuddhīnāṃ śravyaṃ śāstram idaṃ yathā /
maurkhyāpahaṃ tathā śāstram anyad asti na kiñcana //MU_2,13.13//

idaṃ śravyaṃ sukhakaraṃ kathādṛṣṭāntasundaram /
aviruddham aśeṣeṇa śāstravākyārthabandhunā //MU_2,13.14//

āpado yā duruttārā yāś ca tucchāḥ kuyonayaḥ /
tās tā maurkhyāt prasūyante khadirāt kaṇṭakā iva //MU_2,13.15//

varaṃ śarāvahastasya caṇḍālāgāravīthiṣu /
bhikṣārtham aṭanaṃ rāma na maurkhyahatajīvitam //MU_2,13.16//

imam ālokam āsādya mokṣopāyamayaṃ janaḥ /
andhatām eti na punaḥ kaścin mohatamasy api //MU_2,13.17//

tāvan nayati saṅkocaṃ tṛṣṇāśyāmā narāmbujam /
yāvad vivekasūryasya noditā vimalā prabhā //MU_2,13.18//

saṃsāraduḥkhamokṣārthaṃ mādṛśais saha bandhubhiḥ /
svarūpam ātmano jñātvā guruśāstrapramāṇataḥ //MU_2,13.19//

jīvanmuktāś carantīha yathā hariharādayaḥ /
yathā brahmarṣayaś cānye tathā vihara rāghava //MU_2,13.20//

anantānīha duḥkhāni sukhaṃ kṣaṇalavopamam /
nātas sukheṣu badhnīyād dṛṣṭiṃ duḥkhānubandhiṣu //MU_2,13.21//

yad anantam anāyāsaṃ tat padaṃ sārasiddhaye /
sādhanīyaṃ prayatnena puruṣeṇa vijānatā //MU_2,13.22//

ta eva puruṣārthasya bhājanaṃ puruṣottamāḥ /
anuttamapadālambi mano yeṣāṃ gatajvaram //MU_2,13.23//

sambhogāśanamātreṣu rājyādiṣu sukheṣu ye /
santuṣṭā duṣṭamanaso viddhi tān andhaḍuṇḍubhān //MU_2,13.24//

ye śaṭheṣu duranteṣu duṣkṛtārambhaśāliṣu /
dviṣatsu mitrarūpeṣu bhaktā vai bhogabhogiṣu //MU_2,13.25//

te yānti durgamād durgaṃ duḥkhād duḥkhaṃ bhayād bhayam /
narakān narakaṃ mūḍhā mohamantharabuddhayaḥ //MU_2,13.26//

parasparavināśotke śreyasyau na kadācana /
sukhaduḥkhadaśe rāma taḍitprasarabhaṅgure //MU_2,13.27//

ye viraktā mahātmānas suviviktā bhavādṛśaḥ /
puruṣān viddhi tān vandyān bhogamokṣaikabhāginaḥ //MU_2,13.28//

vivekaṃ param āśritya vairāgyābhyāsayogataḥ /
saṃsārasaritaṃ ghorām imām āpadam uttaret //MU_2,13.29//

na svaptavyaṃ tu saṃsāramāyāsv iha vijānatā /
viṣamūrchanasammohadāyinīṣu vivekinā //MU_2,13.30//

saṃsāram imam āsādya yas tiṣṭhaty avahelayā /
jvalitasya gṛhasyoccaiś śete tārṇasya so 'ntare //MU_2,13.31//

yat prāpya na nivartante yad āsādya na śocyate /
tat padaṃ śemuṣīlabhyam asty evātra na saṃśayaḥ //MU_2,13.32//

nāsti cet tad vicāreṇa doṣaḥ ko bhavatāṃ bhavet /
asti cet tat samuttīrṇā bhaviṣyatha bhavārṇavāt //MU_2,13.33//

pravṛttiḥ puruṣasyeha mokṣopāyavicāraṇe /
yadā bhavaty āśu tadā mokṣabhāgī sa ucyate //MU_2,13.34//

anapāyi nirāśaṅkaṃ svāsthyaṃ vigatavibhramam /
na vinā kevalībhāvaṃ vidyate bhuvanatraye //MU_2,13.35//

tatprāptāv uttamaprāptau na kleśa upayujyate /
na mitrāṇy upakurvanti na dhanāni na bandhavaḥ //MU_2,13.36//

na hastapādacalanaṃ na deśāntarasaṅgamaḥ /
kleśātiśayasādhyo vā na tīrthāyatanāśrayaḥ //MU_2,13.37//

puruṣārthaikasādhyena vāsanaikārthakarmaṇā /
kevalaṃ tan manomātrajayenāsādyate padam //MU_2,13.38//

vivekamātrasādhyaṃ tadvicāraikāntaniścayam /
tyajatā duḥkhajālāni nareṇa tad avāpyate //MU_2,13.39//

sukhasevyāsanasthena tad vicārayatā svayam /
na śocyate padaṃ prāpya na ca bhūyo 'bhijāyate //MU_2,13.40//

tat samastasukhāsārasīmāntaṃ sādhavo viduḥ /
tad anuttamaniṣṣyandaṃ param āhū rasāyanam //MU_2,13.41//

kṣayitvāt sarvabhāvānāṃ svargamānuṣyayor dvayoḥ /
sukhaṃ nāsty eva salilaṃ mṛgatṛṣṇāsv ivaitayoḥ //MU_2,13.42//

ato manojayaś cintyaś śamas santoṣasādhanaḥ /
anantaśamasambhogas tasmād ānanda āpyate //MU_2,13.43//

jīvatā gacchatā caiva bhramatā patatā tathā /
rakṣasā dānavenāpi devena puruṣeṇa vā //MU_2,13.44//

manaḥpraśamanodbhūtaṃ tat prāpya paramaṃ sukham /
vikāsiśamapuṣpasya vivekoccataroḥ phalam //MU_2,13.45//

vyavahārapareṇāpi kāryavṛndam acinvatā /
bhānunevāmbarasthena nojjhyate na ca vāñchyate //MU_2,13.46//

manaḥ praśāntam atyacchaṃ viśrāntaṃ gatavibhramam /
anīhaṃ vigatābhīṣṭaṃ nābhivāñchati nojjhati //MU_2,13.47//

mokṣadvāre dvārapālān imāñ śṛṇu yathākramam /
yeṣām ekatamāsaktyā mokṣadvāre praviśyate //MU_2,13.48//

duḥkhadoṣadaśā dīrghā saṃsāramarumaṇḍalī /
jantoś śītalatām eti śītalena śamāmbunā //MU_2,13.49//

śamenāsādyate śreyaś śamo hi paramaṃ padam /
śamaś śivaṃ śamaś śāntiś śamo bhrāntinivāraṇam //MU_2,13.50//

puṃsaḥ praśamatṛptasya śītalācchatarātmanaḥ /
śamatoṣitacittasya śatrur apy eti mitratām //MU_2,13.51//

śamacandramasā yeṣām āśayas samalaṅkṛtaḥ /
kṣīrābdhīnām ivodeti teṣāṃ paramaśuddhatā //MU_2,13.52//

hṛtkuśeśayakośeṣu yeṣāṃ śamakuśeśayam /
satāṃ vikasitaṃ te hi dvihṛtpadmās samā hareḥ //MU_2,13.53//

śamaśrīś śobhate yeṣāṃ mukhendāv akalaṅkite /
te 'mī kulendavo vandyās saundaryavijitendavaḥ //MU_2,13.54//

trailokyodaravartinyo nānandāya tathā śriyaḥ /
sāmrājyasampatpratimā yathā śamavibhūtayaḥ //MU_2,13.55//

yāni duḥkhāni yās tṛṣṇā dussahā ye durādhayaḥ /
tat sarvaṃ śāntacetassu tamo 'rkeṣv iva naśyati //MU_2,13.56//

mano hi sarvabhūtānāṃ prasādam anugacchati /
na tathendau yathā śānte jane janitakautukam //MU_2,13.57//

śamaśālini sauhārdavati sarveṣu jantuṣu /
sujane paramaṃ tattvaṃ svayam eva prasīdati //MU_2,13.58//

mātarīva paraṃ yānti viṣamāṇi mṛdūni ca /
viśvāsam iha bhūtāni sarvāṇi śamaśālini //MU_2,13.59//

na rasāyanapānena na lakṣmyāliṅganena ca /
tathā sukham avāpnoti śamenāntar yathā janaḥ //MU_2,13.60//

sarvādhivyādhivalitaṃ krāntaṃ tṛṣṇāvaratrayā /
manaś śamāmṛtāsekais samāśvāsaya rāghava //MU_2,13.61//

yat karoṣi yad aśnāsi śamaśītalayā dhiyā /
tat te 'tisvadate svādu netarat tāta mānase //MU_2,13.62//

śamāmṛtarasasnātaṃ mano yām eti nirvṛtim /
chinnāny api tayāṅgāni manye rohanti rāghava //MU_2,13.63//

na piśācā na rakṣāṃsi na daityā na ca śatravaḥ /
na ca vyāghrabhujaṅgādyā dviṣanti śamaśālinam //MU_2,13.64//

susannaddhasamastāṅgaṃ praśamāmṛtavarmaṇā /
vedhayanti na duḥkhāni śarā vajraśilām iva //MU_2,13.65//

na tathā rājate rājāmātyāntaḥpurasaṃsthitaḥ /
samayā svasthayā vṛttyā yathopaśamaśobhitaḥ //MU_2,13.66//

prāṇāt priyataraṃ dṛṣṭvā tuṣṭim eti na tāṃ janaḥ /
yām āyāti janaṃ śāntam avalokya samāśayam //MU_2,13.67//

samayā śamaśālinyā vṛttyā yas sādhu vartate /
abhinanditayā loke jīvatīha sa netaraḥ //MU_2,13.68//

anuddhatamanāś śāntas sādhu karma karoti yat /
tat sarvam abhinandanti tasyemā bhūtajātayaḥ //MU_2,13.69//

śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā śubhāśubham /
na hṛṣyati glāyati yas sa śānta iti kathyate //MU_2,13.70//

yas samas sarvabhāveṣu nābhivāñchati nojjhati /
jitvendriyāṇi yatnena sa śānta iti kathyate //MU_2,13.71//

tuṣārakarabimbācchaṃ mano yasya nirākulam /
maraṇotsavayuddheṣu sa śānta iti kathyate //MU_2,13.72//

sthito 'pi na sthita iva na hṛṣyati na kupyati /
yas suṣuptamanās svasthas sa śānta iti kathyate //MU_2,13.73//

amṛtasyandasubhagā yasya sarvajanaṃ prati /
dṛṣṭiḥ prasarati prītā sa śānta iti kathyate //MU_2,13.74//

spaṣṭāvadātayā buddhyā yathaivāntas tathā bahiḥ /
dṛśyante yasya kāryāṇi sa śānta iti kathyate //MU_2,13.75//

apy āpatsu durantāsu kalpānteṣu dahatsv api /
tucchehaṃ na mano yasya sa śānta iti kathyate //MU_2,13.76//

antaśśītalatāṃ yāto yo bhāveṣu na majjati /
vyavahārī na sammūḍhas sa śānta iti kathyate //MU_2,13.77//

ākāśasadṛśī yasya nityaṃ svavyavahāriṇaḥ /
kalaṅkam eti na matis sa śānta iti kathyate //MU_2,13.78//

tapasviṣu bahujñeṣu yājakeṣu nṛpeṣu ca /
balavatsu guṇāḍhyeṣu śamavān eva rājate //MU_2,13.79//

śamasaṃsaktamanasāṃ mahatāṃ guṇaśālinām /
udeti nirvṛtiś cittāj jyotsneva himarociṣaḥ //MU_2,13.80//

sīmānto guṇapūgānāṃ pauruṣaikāntabhūṣaṇam /
saṅkaṭeṣv abhayasthānaṃ śamaś śrīmān virājate //MU_2,13.81//

śamam amṛtam ahāryam āryajuṣṭaṃ param avalambya padaṃ paraṃ prayātāḥ /
raghutanaya yathā mahānubhāvāḥ kramam anupālaya siddhaye tam eva //MU_2,13.82//

śamanirūpaṇaṃ nāma sargaḥ


caturdaśas sargaḥ

vasiṣṭhaḥ:
śāstrāvabodhāmalayā dhiyā paramapūtayā /
kartavyaḥ kāraṇajñena vicāro niyatātmanā //MU_2,14.1//

vicārāt tīkṣṇatām etya dhīḥ paśyati paraṃ padam /
dīrghasaṃsārarogasya vicāro hi mahauṣadham //MU_2,14.2//

āpadvanam anantehāparipallavitākṛti /
vicārakrakacacchinnaṃ naiva bhūyaḥ prarohati //MU_2,14.3//

moheṣu bandhunāśeṣu saṅkaṭeṣu bhrameṣu ca /
sarveṣv eva mahāprājña vicāro hi satāṃ gatiḥ //MU_2,14.4//

na vicāraṃ vinā kaścid upāyo 'sti vipacchame /
vicārād aśubhaṃ tyaktvā śubham āyāti dhīs satām //MU_2,14.5//

balaṃ buddhiś ca tejaś ca pratipattiḥ kriyāphalam /
phalanty etāni sarvāṇi vicāreṇaiva dhīmataḥ //MU_2,14.6//

yuktāyuktamahādīpam abhivāñchitasādhakam /
sphāraṃ vicāram āśritya saṃsārajaladhiṃ taret //MU_2,14.7//

ālūnahṛdayāmbhojaṃ mahāmohamataṅgajam /
vidārayati śuddhātmā vicārodārakesarī //MU_2,14.8//

mūḍhāḥ kālavaśeneha yad gatāḥ paramaṃ padam /
tad vicārapradīpasya vijṛmbhitam anuttamam //MU_2,14.9//

rājyāni sampadas sphāro bhogo mokṣaś ca śāśvataḥ /
vicārakalpavṛkṣasya phalāny etāni rāghava //MU_2,14.10//

yā vivekavilāsinyo matayo mahatām iha /
na tā vipadi majjanti tumbakānīva vāriṇi //MU_2,14.11//

vicārodayahāriṇyā dhiyā vyavaharanti ye /
phalānām atyudārāṇāṃ bhājanaṃ hi bhavanti te //MU_2,14.12//

mūrkhahṛtkānanasthānām āśāprasararodhinām /
avicārakarañjānāṃ mañjaryo duḥkharītayaḥ //MU_2,14.13//

kajjalakṣodamalinā madirāmodadharmiṇī /
avicāramayī nidrā yātu te rāghava kṣayam //MU_2,14.14//

mahāpady api dīrgheṣu sadvicāraparo naraḥ /
na nimajjati moheṣu tejorāśis tamassv iva //MU_2,14.15//

mānase sarasi svacche vicārakamalotkaraḥ /
nūnaṃ vikasito yasya himavān iva bhāti saḥ //MU_2,14.16//

vicāravikalā yasya matir māndyam upeyuṣaḥ /
tasyodety aśaniś candrān mudhā yakṣaś śiśor iva //MU_2,14.17//

duḥkhaṣaṇḍakavalmīkaṃ vipannavalatāmadhuḥ /
rāma dūre parityājyo nirviveko narādhamaḥ //MU_2,14.18//

ye kecana durārambhā durācārā durādhayaḥ /
avicāreṇa te bhānti vetālās tamasā yathā //MU_2,14.19//

avicāriṇam ekāntajaraddrumasadharmiṇam /
akṣamaṃ sādhukāryeṣu dūre kuru raghūdvaha //MU_2,14.20//

viviktaṃ hi mano jantor āśāvaivaśyavarjitam /
parāṃ nirvṛtim abhyeti pūrṇaś candra ivātmani //MU_2,14.21//

vivekitoditā dehaṃ sarvaṃ śītalayaty alam /
alaṅkaroti cātyantaṃ jyotsneva bhuvanam navā //MU_2,14.22//

paramārthapatākāyā dhiyo dhavalacāmaram /
vicāro rājate janto rajanyām iva candramāḥ //MU_2,14.23//

vicāracāravo bhāvā bhāsayanto diśo daśa /
bhānti bhāskaravad bhagnabhūyobhavabhayāmayāḥ //MU_2,14.24//

bālasya svamanomohakalpitaḥ prāṇahārakaḥ /
rātrau tamasi vetālo vicāreṇa vilīyate //MU_2,14.25//

sarva eva jagadbhāvā avicāraṇacāravaḥ /
avidyamānasadbhāvā vicāraviśarāravaḥ //MU_2,14.26//

puṃso nijamanomohakalpito 'nalpaduḥkhadaḥ /
saṃsāraciravetālo vicāreṇa vilīyate //MU_2,14.27//

samasvacchaṃ nirābādham anantam anapāśrayam /
viddhīmaṃ kevalībhāvaṃ vicārogrataroḥ phalam //MU_2,14.28//

acalasthitinodāraprakaṭābhogatejasā /
tena niṣkāmatodeti śītatevoditendunā //MU_2,14.29//

cintājvaramahauṣadhyā sādhucittaniṣaṇṇayā /
tayottamatvapradayā nābhivāñchati nojjhati //MU_2,14.30//

tat sadālambanaṃ cetas sphāram ābhāsam āgatam /
nāstam eti na codeti kham ivātitatāntaram //MU_2,14.31//

na jahāti na cādatte na tāmyati na śāmyati /
kevalaṃ sākṣivat paśyañ jagad ātmani tiṣṭhati //MU_2,14.32//

na ca śāmyati nāpy antar nāpi bāhye 'vatiṣṭhati /
na ca naiṣkarmyam ādatte na ca karmaṇi majjati //MU_2,14.33//

upekṣate gataṃ vastu samprāptam anuvartate /
na kṣubdho nāti cākṣubdho bhāti pūrṇa ivārṇavaḥ //MU_2,14.34//

evaṃrūpeṇa manasā mahātmāno mahāśayāḥ /
jīvanmuktā jagaty asmin viharanti hi yoginaḥ //MU_2,14.35//

uṣitvā suciraṃ kālaṃ dhīrās te yāvadīpsitam /
tanum ante parityajya yānti kevalatāṃ tatām //MU_2,14.36//

ko 'haṃ kasya ca saṃsāra ity āpady api dhīmatā /
cintanīyaṃ prayatnena sapratīkāram ātmanā //MU_2,14.37//

kāryasaṅkaṭasandehaṃ rājā jānāti rāghava /
niṣphalaṃ saphalaṃ vāpi vicāreṇaiva nānyathā //MU_2,14.38//

vedavedāntasiddhāntasthitayas sthitikāraṇam /
nirṇīyante vicāreṇa dīpeneva bhuvo niśi //MU_2,14.39//

anaṣṭam andhakāreṣu bahutejassv ajihmitam /
paśyaty api vyavahitaṃ vicārac cārulocanam //MU_2,14.40//

vivekāndho hi jātyandhaś śocyaś sarvasya durmatiḥ /
divyacakṣur vivekātmā jayaty akhilavastuṣu //MU_2,14.41//

paramātmamayī pālyā mahānandaikasādhanī /
kṣaṇam ekaṃ parityājyā na vicāracamatkṛtiḥ //MU_2,14.42//

vicāracāruḥ puruṣo mahatām api rocate /
paripakvaṃ camatkāri sahakāraphalaṃ yathā //MU_2,14.43//

vicārakāntamatayo nānekeṣu punaḥ punaḥ /
patanti duḥkhagarteṣu jñātordhvagatayo narāḥ //MU_2,14.44//

na virauti tathā rogī nānarthaśatajarjaraḥ /
avicāravinaṣṭātmā yathājñaḥ pariroditi //MU_2,14.45//

varaṃ kardamakīṭatvaṃ śvabhrakaṇṭakatā varam /
varam andhaguhāhitvaṃ na narasyāvicāritā //MU_2,14.46//

sarvānarthanijāvāsaṃ sarvasādhutiraskṛtam /
sarvadaussthityasīmāntam avicāraṃ parityajet //MU_2,14.47//

nityaṃ vicārayuktena bhavitavyaṃ mahātmanā /
bhavāndhakūpe patatāṃ vicāro hy avalambanam //MU_2,14.48//

svayam evātmanātmānam avaṣṭabhya vicārataḥ /
saṃsāramohajaladhes tārayet svamanomṛgam //MU_2,14.49//

ko 'haṃ katham ayaṃ doṣas saṃsārākhya upāgataḥ /
nyāyeneti parāmarśo vicāra iti kathyate //MU_2,14.50//

andhāndhamohamukharaṃ ciraṃ duḥkhāya kevalam /
kṛtaṃ śilāyā hṛdayaṃ durmateś cāvicāriṇaḥ //MU_2,14.51//

bhāvābhāvagrahotsargadṛśām iha hi rāghava /
na vicārād ṛte tattvaṃ jñāyate sādhu kiñcana //MU_2,14.52//

vicārāj jñāyate tattvaṃ tattvād viśrāntir ātmani /
tato manasi śānte tu sarvaduḥkhaparikṣayaḥ //MU_2,14.53//

saphalatā phalate bhuvi karmaṇāṃ prakaṭatāṃ kila gacchata uttamāt /
sphuṭavicāradṛśaiva vicāritā śamavate bhavate 'pi virocatām //MU_2,14.54//

vicāranirūpaṇaṃ nāma sargaḥ


pañcadaśas sargaḥ

vasiṣṭhaḥ:
santoṣo hi paraṃ śreyas santoṣas sukham ucyate /
santuṣṭaḥ param abhyeti viśrāmam arisūdana //MU_2,15.1//

santoṣaiśvaryasukhināṃ ciraviśrāntacetasām /
sāmrājyam api sādhūnāṃ jarattṛṇalavāyate //MU_2,15.2//

santoṣaśālinī buddhī rāma saṃsāravṛttiṣu /
viṣamāsv apy anudvignā na kadācana dūyate //MU_2,15.3//

santoṣāmṛtapānena ye parāṃ tṛptim āgatāḥ /
bhogaśrīr atulā teṣām eṣā prativiṣāyate //MU_2,15.4//

na tathā tarpayanty etāḥ pīyūṣarasavīcayaḥ /
yathā hi madhurāsvādas santoṣo doṣanāśanaḥ //MU_2,15.5//

aprāptavāñchām utsṛjya samprāpte samatāṃ gataḥ /
adṛṣṭakhedākhedo 'ntas sa santuṣṭa ihocyate //MU_2,15.6//

ātmanātmani santoṣaṃ yāvad yāti na mānasam /
udbhavanty āpadas tāval latā iva manovanāt //MU_2,15.7//

santoṣaśītalaṃ cetaś śuddhavijñānadṛṣṭibhiḥ /
bhṛśaṃ vikāsam āyāti sūryāṃśubhir ivāmbujam //MU_2,15.8//

āśāvaivaśyavivaśe citte santoṣavarjite /
mlāne vaktram ivādarśe na jñānaṃ pratibimbati //MU_2,15.9//

ajñānaghanayāminyā saṅkocaṃ na narāmbujam /
yāty asāv udito yasya nityaṃ santoṣabhāskaraḥ //MU_2,15.10//

akiñcano 'py asau jantus sāmrājyasukham aśnute /
ādhivyādhivinirmuktaṃ santuṣṭaṃ yasya mānasam //MU_2,15.11//

nābhivāñchaty asamprāptaṃ prāptaṃ bhuṅkte yathākramam /
yas sa somyas sadācāras santuṣṭa iti kathyate //MU_2,15.12//

santoṣaparitṛptasya mahataḥ pūrṇacetasaḥ /
kṣīrābdher iva śuddhasya mukhe lakṣmīr virājate //MU_2,15.13//

pūrṇatām alam āśritya svātmany evātmanā svayam /
pauruṣeṇa prayatnena tṛṣṇāṃ sarvatra varjayet //MU_2,15.14//

santoṣāmṛtapūrṇasya svāntaś śītalatā svayam /
sthairyam āyāty ariktasya śītāṃśor iva śāśvatam //MU_2,15.15//

santoṣapuṣṭamanasaṃ bhṛtyā iva maharddhayaḥ /
rājānam upatiṣṭhante kiṅkaratvam upāgatāḥ //MU_2,15.16//

ātmanaivātmani svacche santuṣṭe puruṣe sthite /
praśāmyanty ādhayas sarve prāvṛṣīvāśu pāṃsavaḥ //MU_2,15.17//

nityaṃ śītalayā nāma kalaṅkaparihīnayā /
puruṣaś śuddhayā vṛttyā bhāti pūrṇatayenduvat //MU_2,15.18//

samatāsundaraṃ vaktraṃ puruṣasyāvalokayan /
toṣam eti yathā loko na tathā dhanasaṅgamaiḥ //MU_2,15.19//

samatayā matayā guṇaśālināṃ puruṣarāḍ iha yas samalaṅkṛtaḥ /
tam amalaṃ praṇamanti nabhaścarā api mahāmunayo raghunandana //MU_2,15.20//

santoṣanirūpaṇaṃ nāma sargaḥ


ṣoḍaśas sargaḥ

vasiṣṭhaḥ:
viśeṣeṇa mahābuddhe saṃsārottaraṇe nṛṇām /
sarvatropakarotīha sādhus sādhusamāgamaḥ //MU_2,16.1//

sādhusaṅgataror jātaṃ vivekakusumaṃ śubham /
rakṣanti ye mahātmāno bhājanaṃ te phalaśriyaḥ //MU_2,16.2//

śūnyam ākīrṇatām eti mṛtir apy utsavāyate /
āpat sampad ivābhāti vidvajjanasamāgame //MU_2,16.3//

himam āpatsarojinyā mohanīhāramārutaḥ /
jayaty eko jagaty asmin sādhus sādhusamāgamaḥ //MU_2,16.4//

paraṃ vivardhanaṃ buddher ajñānataruśātanam /
samutsaraṇam ādhīnāṃ viddhi sādhusamāgamam //MU_2,16.5//

vivekaḥ paramo dīpo jāyate sādhusaṅgamāt /
manoharojjvalo nūnam aśokād iva gucchakam //MU_2,16.6//

nirapāyāṃ nirābādhāṃ nirvṛtiṃ nityapīvarīm /
anuttamāṃ prayacchanti sādhusaṅgavibhūtayaḥ //MU_2,16.7//

api kaṣṭatarāṃ prāptair daśāṃ vivaśatāṃ gataiḥ /
manāg api na santyājyā mānavais sādhusaṅgatiḥ //MU_2,16.8//

sādhusaṅgatayo loke sanmārgaśubhadīpikāḥ /
hārdāndhakārahāriṇyo bhāso jñānavivasvataḥ //MU_2,16.9//

yas snātaś śītasitayā sādhusaṅgatigaṅgayā /
kiṃ tasya dānaiḥ kiṃ tīrthaiḥ kiṃ tapobhiḥ kim adhvaraiḥ //MU_2,16.10//

nīrāgāś chinnasandehā galitagranthayo 'nagha /
sādhavo yadi vidyante kiṃ tapastīrthasaṅgrahaiḥ //MU_2,16.11//

viśrāntamanaso vandyāḥ prayatnena pareṇa hi /
daridreṇeva maṇayaḥ prekṣaṇīyā hi sādhavaḥ //MU_2,16.12//

satsamāgamasaundaryaśālinī dhīmatāṃ matiḥ /
kamalevāpsarovṛnde sarvadaiva virājate //MU_2,16.13//

tenāmalavilāsasya padasyāgrāvacūlatā /
prathitā yena bhavyena na tyaktā sādhusaṅgatiḥ //MU_2,16.14//

vicchinnagranthayas tajjñās sādhavas sarvasammatāḥ /
sarvopāyena saṃsevyās te hy upāyā bhavāmbudhau //MU_2,16.15//

ta ete narakāgnīnāṃ saṃśuṣkendhanatāṃ gatāḥ /
yair dṛṣṭā helayā santo narakānalavāridāḥ //MU_2,16.16//

dāridryaṃ maraṇaṃ duḥkham ityādiviṣamo bhramaḥ /
sampraśāmyaty aśeṣeṇa sādhusaṅgamabheṣajaiḥ //MU_2,16.17//

santoṣas sādhusaṅgaś ca vicāro 'tha śamas tathā /
eta eva bhavāmbhodhāv upāyās taraṇe nṛṇām //MU_2,16.18//

santoṣaḥ paramo lābhas satsaṅgaḥ paramā gatiḥ /
vicāraḥ paramaṃ jñānaṃ śamo hi paramaṃ sukhaṃ //MU_2,16.19//

catvāra ete vimalā upāyā bhavabhedane /
yair abhyastās ta uttīrṇā mohavārer bhavārṇavāt //MU_2,16.20//

ekasminn eva caiteṣām abhyaste vimalodaye /
catvāro 'pi kilābhyastā bhavanti sudhiyāṃ vara //MU_2,16.21//

eko 'py eko 'pi sarveṣāṃ eṣāṃ prasavabhūr iva /
sarvasaṃsiddhaye tasmād yatnenaikaṃ samāśrayet //MU_2,16.22//

satsamāgamasantoṣavicārās tv avicāritam /
pravartante śame svacche vahanānīva sāgare //MU_2,16.23//

vicārasantoṣaśamās satsamāgamaśālini /
pravartante śriyo jantau kalpavṛkṣāśrite yathā //MU_2,16.24//

vicāraśamasatsaṅgās santoṣavati mānave /
pravartante prapūrṇendau saundaryādyā guṇā iva //MU_2,16.25//

satsaṅgasantoṣaśamā vicāravati sanmatau /
pravartante mantrivare rājanīva jayaśriyaḥ //MU_2,16.26//

tasmād ekatamaṃ nityam eteṣāṃ raghunandana /
pauruṣeṇa mano jitvā yatnenābhyāhared guṇam //MU_2,16.27//

paraṃ pauruṣam āśritya jitvā cittamataṅgajam /
yāvad eko guṇo nāptas tāvan nāsty uttamā gatiḥ //MU_2,16.28//

pauruṣeṇa prayatnena dantair dantān vicūrṇayat /
yāvan nābhiniviṣṭaṃ te mano rāma guṇārjane //MU_2,16.29//

devo bhavātha yakṣo vā puruṣaḥ pādapo 'tha vā /
tāvat tava mahābāho nopāyo 'stīha kaścana //MU_2,16.30//

ekasminn eva phalite guṇe balam upāgate /
kṣīyante sarva evāśu doṣā viṣadacetasaḥ //MU_2,16.31//

guṇe vivṛddhe vardhante guṇā doṣakṣayāvahāḥ /
doṣe vivṛddhe vardhante doṣā guṇavināśinaḥ //MU_2,16.32//

manomahāvane hy asmin veginī vāsanāsarit /
śubhāśubhabṛhatkūlā nityaṃ vahati jantuṣu //MU_2,16.33//

sā hi svena prayatnena yasminn eva nipātyate /
kūle tenaiva vahati yathecchasi tathā kuru //MU_2,16.34//

puruṣayatnajavena manovane śubhataṭānugatāṃ kramaśaḥ kuru /
varamate nijabhāvamahānadīm iha hi tena manāg api nohyase //MU_2,16.35//

sadācāranirūpaṇaṃ nāma sargaḥ


saptadaśas sargaḥ

vasiṣṭhaḥ:
evam āttaviveko yas sa bhavān iva rāghava /
yogyo jñānagiraś śrotuṃ rājeva nayabhāratīḥ //MU_2,17.1//

avadāto 'vadātasya vijñānasya mahāśayaḥ /
jaḍasaṅgojjhito yogyaś śaradīndor yathā nabhaḥ //MU_2,17.2//

tvam etayākhaṇḍitayā guṇalakṣmyā samāśritaḥ /
manomohaharaṃ vākyaṃ vakṣyamāṇam idaṃ śṛṇu //MU_2,17.3//

puṇyakalpadrumo yasya phalabhārānatas sthitaḥ /
muktaye jāyate jantos tasyedaṃ śrotum udyamaḥ //MU_2,17.4//

pāvanānām udārāṇāṃ parabodhaikadāyinām /
vacasāṃ bhājanaṃ bhūtyai bhavyo bhavati nādhamaḥ //MU_2,17.5//

mokṣopāyābhidhāneyaṃ saṃhitā sārasammitā /
triṃśad dve ca sahasrāṇi jñātā nirvāṇadāyinī //MU_2,17.6//

dīpe yathā vinidrasya jvalite sampravartate /
āloko 'nicchato 'py evaṃ nirvāṇam anayā bhavet //MU_2,17.7//

svayaṃ jñātā śrutā vāpi bhrāntiśāntyaiva saukhyadā /
āptoktivarṇitā sadyo yathāmṛtataraṅgiṇī //MU_2,17.8//

yathā rajjvām ahibhrāntir vinaśyaty avalokanāt /
tathaitatprekṣaṇāc chāntim eti saṃsāraduḥkhitā //MU_2,17.9//

yuktiyuktārthavākyāni kalpitāni pṛthak pṛthak /
dṛṣṭāntasārasūktāni cāsyāṃ prakaraṇāni ṣaṭ //MU_2,17.10//

vairāgyākhyaṃ prakaraṇaṃ prathamaṃ parikīrtitam /
vairāgyaṃ vardhate yena sekeneva marau taruḥ //MU_2,17.11//

sārdhaṃ sahasraṃ granthasya yasmin hṛdi vicārite /
prakāśā śuddhatodeti maṇāv iva vimārjite //MU_2,17.12//

mumukṣuvyavahārākhyaṃ tataḥ prakaraṇaṃ kṛtam /
sahasramātraṃ granthasya sūktigranthena sundaram //MU_2,17.13//

svabhāvo hi mumukṣūṇāṃ narāṇāṃ yatra varṇyate /
evaṃsvabhāvo mokṣasya yogya ity avagamyate //MU_2,17.14//

athotpattiprakaraṇaṃ dṛṣṭāntākhyāyikāmayam /
pañcagranthasahasrāṇi vijñānapratipādanam //MU_2,17.15//

jāgatī draṣṭṛdṛśyaśrīr ahaṃ tvam itirūpiṇī /
anutthitaivotthiteva yatreti parivarṇyate //MU_2,17.16//

yasmiñ śrute jagad idaṃ śrotrāntar budhyate 'khilam /
sāsmadyuṣmat savistāraṃ salokākāśaparvatam //MU_2,17.17//

piṇḍagrahavinirmuktaṃ nirbhittikam aparvatam /
pṛthvyādibhūtarahitaṃ saṅkalpa iva pattanam //MU_2,17.18//

svapnopalabdhabhāvābhaṃ manorājyavad ātatam /
gandharvanagaraprakhyam arthaśūnyopalambhanam //MU_2,17.19//

dvicandravibhramābhāsaṃ mṛgatṛṣṇāmbuvat tatam /
nauyānalolaśailābhaṃ satyalābhavivarjitam //MU_2,17.20//

cittabhramapiśācābhaṃ nirbījam api bhāsvaram /
kathārthapratibhānābhaṃ vyomamuktāvalīnibham //MU_2,17.21//

kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi /
yathā nabhasi nīlatvam asad evotthitaṃ tathā //MU_2,17.22//

abhitti raṅgarahitam upalabdhimanoharam /
svapne vā vyomni vā citram akarma cirabhāsuram //MU_2,17.23//

avahnir eva vahnitvaṃ dhatte citrānalo yathā /
tathā dadhaj jagacchabdarūpārtham asadātmakam //MU_2,17.24//

taraṅgotpalamālāḍhyadṛṣatpattram ivotthitam /
cakraśūtkāracūrṇasya malarāśim ivoditam //MU_2,17.25//

śīrṇapattraṃ bhraṣṭanaṣṭaṃ grīṣme vanam ivārasam /
maraṇavyagranṛttābhaṃ śilāstrīhāsyahāsadam //MU_2,17.26//

andhakāragṛhaikaikanṛttam unmattaceṣṭitam /
praśāntājñānanīhāraṃ vijñānaśaradambaram //MU_2,17.27//

samutkīrṇam iva stambhe citrabhittāv ivehitam /
paṅkād ivābhiracitaṃ sacetanam acetanam //MU_2,17.28//

tatas sthitiprakaraṇaṃ caturthaṃ parikalpitam /
trīṇi granthasahasrāṇi svākhyānākhyāyikāmayam //MU_2,17.29//

itthaṃ jagad ahambhāvarūpaṃ sthitim upāgatam /
draṣṭṛdṛśyakramaprauḍham ity atra parivarṇitam //MU_2,17.30//

daśadiṅmaṇḍalābhogabhāsuro 'yaṃ jagadbhramaḥ /
ittham abhyāgato vṛddhim iti tatrocyate ciram //MU_2,17.31//

upaśāntiprakaraṇaṃ tataḥ pañcasahasrikam /
pañcamaṃ pāvanaṃ proktaṃ munisantatisundaram //MU_2,17.32//

idaṃ jagad ahaṃ tvaṃ ca sa iti bhrāntir utthitā /
ity asau śāmyatīty asmin kathyate ślokasaṅgrahe //MU_2,17.33//

upaśāntiprakaraṇe śrute śāmyati saṃsṛtiḥ /
praspaṣṭā vibhrameṇaiva kiñcillabhyopalambhanā //MU_2,17.34//

śatāṃśaśiṣṭā bhavati saṃśāntabhrāntirūpiṇī /
anyasaṅkalpacittasthā nagaraśrīr ivāsatī //MU_2,17.35//

alabhyaiva svapārśvasthasvapnayuddhavirāvavat /
śāntasaṅkalpamattābhrabhīṣaṇāśaniśabdavat //MU_2,17.36//

vismṛtasvapnasaṅkalpanirmāṇanagaropamā /
bhaviṣyannagarodyānasotsavaśyāmalāṅgikā //MU_2,17.37//

naśyajjihvocyamānograkathārthānubhavopamā /
anullikhitacittasthacitravyāpteva bhittibhūḥ //MU_2,17.38//

parivismaryamāṇācchakalpanānagarīnibhā /
sarvartumadanutpannavaramardāsphuṭākṛtiḥ //MU_2,17.39//

bhāvipuṣpavarākāravasantarasarañjanā /
antarlīnataraṅgaughasaumyavārisaritsamā //MU_2,17.40//

nirvāṇākhyaṃ prakaraṇaṃ tataṣ ṣaṣṭham udāhṛtam /
śiṣṭo granthaḥ parīmāṇaṃ tasya jñeyaṃ mahārthadam //MU_2,17.41//

buddhe tasmin bhavec chrotā nirvāṇaś śāntakalpanaḥ /
acetyacitprakāśātmā vijñānātmā nirāmayaḥ //MU_2,17.42//

paramākāśakośācchaś śāntasarvabhavabhramaḥ /
nirvāhitajagadyātraḥ kṛtakartavyasusthitaḥ //MU_2,17.43//

samastavitatārambhavajrastambho nabhonibhaḥ /
vinigīrṇayathāsaṃsthajagajjālātitṛptimān //MU_2,17.44//

ākāśībhūtaniśśeṣarūpālokamanaskṛtiḥ /
kāryakāraṇakartṛtvaheyādeyadaśojjhitaḥ //MU_2,17.45//

sadeha eva nirdehas sasaṃsāro 'py asaṃsṛtiḥ /
cinmayo ghanapāṣāṇajaṭharājaṭharopamaḥ //MU_2,17.46//

cidādityas tapaṃl loke 'py andhakārodaropamaḥ /
paraprakāśarūpo 'pi param āndhyam ivāgataḥ //MU_2,17.47//

ruddhasaṃsṛtidurlīlaḥ prakṣīṇāśāviṣūcikaḥ /
naṣṭāhaṅkāravetālo dehavān akalevaraḥ //MU_2,17.48//

kasmiṃścid romakoṭyagre tasyeyam avatiṣṭhate /
jagallakṣmīr mahāmeroḥ puṣpe kvacid ivālinī //MU_2,17.49//

paramāṇau paramāṇau cidākāśasya koṭare /
jagallakṣmīsahasrāṇi dhatte kṛtvā ca paśyati //MU_2,17.50//

pravitatā hṛdayasya mahāmate hariharābjajalakṣaśatair api /
tulanam eti na muktimato bata pravitatāsti na nūnam avastunaḥ //MU_2,17.51//

prakaraṇavarṇanaṃ nāma sargaḥ


aṣṭādaśas sargaḥ

vasiṣṭhaḥ:
asyāṃ vā citimātrāyāṃ paro bodhaḥ pravartate /
bījād iva yato vyuptād avaśyambhāvi satphalam //MU_2,18.1//

api pauruṣam ādeyaṃ śāstraṃ ced yuktibodhakam /
anyatrārṣam api tyājyaṃ bhāvyaṃ nyāyaikasevinā //MU_2,18.2//

yuktiyuktam upādeyaṃ vacanaṃ bālakād api /
anyat tṛṇam iva tyājyam apy uktaṃ padmajanmanā //MU_2,18.3//

yo 'mbhas tātasya kūpo 'yam iti kaupaṃ pibet kaṭu /
tyaktvā gāṅgaṃ purassthaṃ taṃ ko 'nuśāsati rāgiṇam //MU_2,18.4//

yathoṣasi pravṛttāyām āloko 'vaśyam eṣyati /
asyāṃ vā citimātrāyāṃ svavivekas tathaiṣyati //MU_2,18.5//

śrutāyāṃ prājñavadanād buddhāyāṃ svayam eva vā /
śanaiś śanair vicāreṇa buddhau saṃskāra āgate //MU_2,18.6//

pūrvaṃ tāvad udety antar bhṛśaṃ saṃskṛtavākyatā /
śuddhā muktālatevoccair yā sabhāsthānabhūṣaṇam //MU_2,18.7//

parā virāgatodeti mahattvaguṇaśālinī /
sā yayā sneham āyānti rājāno 'jagarā api //MU_2,18.8//

pūrvāparajñas sarvatra naro bhavati buddhimān /
padārthānāṃ yathā dīpahasto niśi sulocanaḥ //MU_2,18.9//

lobhamohādayo doṣās tānavaṃ yānty alaṃ śanaiḥ /
dhiyo diśas samāsannaśarado mihikā yathā //MU_2,18.10//

kevalaṃ samapekṣante vivekābhyasanaṃ dhiyaḥ /
na kācana phalaṃ dhatte svabhyāsena vinā kriyā //MU_2,18.11//

manaḥ prasādam āyāti śaradīva mahat saraḥ /
paraṃ sāmyam upādatte nirmandara ivārṇavaḥ //MU_2,18.12//

nirantaḥkālimā vajraśikhevāstatamaḥpaṭā /
parijvalaty alaṃ prajñā padārthapravibhāginī //MU_2,18.13//

dainyadāridryaduḥkhādyā dṛṣṭayo darśitāntarāḥ /
na nikṛntanti marmāṇi sasannāham iveṣavaḥ //MU_2,18.14//

hṛdayaṃ nāvalumpanti bhīmās saṃsṛtibhītayaḥ /
purassthitam api prājñaṃ mahopalam ivākhavaḥ //MU_2,18.15//

kathaṃ syād āditā janmakarmaṇor daivapuṃstvayoḥ /
ityādisaṃśayagaṇaś śāmyaty ahni yathā tamaḥ //MU_2,18.16//

sarvathā sarvabhāveṣu saṅgatir hy upaśāmyati /
yāminyām iva yātāyāṃ prajñāloka upāgate //MU_2,18.17//

samudrasyeva gāmbhīryaṃ sthairyaṃ meror iva sthiram /
antaśśītalatā cendor ivodeti vicāriṇaḥ //MU_2,18.18//

sā jīvanmuktatā tasya śanaiḥ pariṇatiṃ gatā /
śāntāśeṣavikalpasya bhavaty āviśya yoginaḥ //MU_2,18.19//

sarvārthaśītalā śuddhā paramālokadā sudhīḥ /
paraṃ prakāśam āyāti jyotsneva sakalaindavī //MU_2,18.20//

hṛdyākāśe vivekārke śamālokini nirmale /
anarthasārthakartāro nodyanti kaliketavaḥ //MU_2,18.21//

śāmyanti śuddhim āyānti saumyās tiṣṭhanti sūnnate /
acañcale jaḍās tṛṣṇāś śaradīvābhramālikāḥ //MU_2,18.22//

yatkiñcanakarī krūrā grāmyatā vinivartate /
dīnānanā piśācānāṃ līleva divasāgame //MU_2,18.23//

dharmabhittau bhṛśaṃ lagnāṃ dhiyaṃ dhairyadhuraṃ gatām /
ādhayo na vilumpanti vātāś citralatām iva //MU_2,18.24//

na pataty avaṭe jantur viṣayāsaṅgarūpiṇi /
kaḥ kila jñātasaraṇiś śvabhre samanudhāvati //MU_2,18.25//

sacchāstrasādhuvṛttānām avirodhini karmaṇi /
ramate dhīr yathāprāpte sādhvīvāntaḥpurājire //MU_2,18.26//

jagatāṃ koṭilakṣyeṣu yāvantaḥ paramāṇavaḥ /
teṣām ekaikaśo 'ntassthān sargān paśyaty asargadhīḥ //MU_2,18.27//

mokṣopāyāvabodhena śuddhāntaḥkaraṇaṃ janam /
na khedayati bhogaugho na cānandayati kvacit //MU_2,18.28//

paramāṇau paramāṇau sargavargā nirargalam /
ye patanty utpatanty ambuvīcivat tān sa paśyati //MU_2,18.29//

na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati /
kāryāṇy eṣa prabuddho 'pi niṣprabuddha iva drumaḥ //MU_2,18.30//

dṛśyate lokasāmānyo yathāprāptānuvṛttimān /
iṣṭāniṣṭaphalaprāptau hṛdayenāparājitaḥ //MU_2,18.31//

buddhvedam akhilaṃ śāstraṃ vācayitvā vivecya vā /
anubhūyata evaitan na tūktaṃ varaśāpavat //MU_2,18.32//

śāstraṃ subodham evedaṃ nānālaṅkārabhūṣitam /
kāvyaṃ rasaghanaṃ cāru dṛṣṭāntaiḥ pratipādakam //MU_2,18.33//

budhyate svayam evedaṃ kiñcitpadapadārthavit /
svayaṃ yas tu na vettīdaṃ śrotavyaṃ tena paṇḍitāt //MU_2,18.34//

asmiñ śrute mate jñāte tapodhyānajapādikam /
mokṣaprāptau tu tasyeha na kiñcid upayujyate //MU_2,18.35//

etacchāstraghanābhyāsāt paunaḥpunyena vīkṣitāt /
jantoḥ pāṇḍityapūrvaṃ hi cittasaṃskārapūrvakam //MU_2,18.36//

ahaṃ jagad iti prauḍho draṣṭṛdṛśyapiśācakaḥ /
piśāco 'rkodayeneva svayaṃ śāmyaty avighnataḥ //MU_2,18.37//

bhramo jagad ahaṃ ceti sthita evopaśāmyati /
svapnamohaḥ parijñāta iva no ramayaty alam //MU_2,18.38//

yathā saṅkalpanagare puṃso harṣaviṣāditā /
na bādhate tathaivāntaḥ parijñāte jagadbhrame //MU_2,18.39//

citrasarpaḥ parijñāto na sarpabhayado yathā /
dṛśyasarpaḥ parijñātas tathā na sukhaduḥkhadaḥ //MU_2,18.40//

parijñānena sarpatvaṃ citrasarpasya naśyati /
yathā tathaiva saṃsāras sthita evopaśāmyati //MU_2,18.41//

sumanaḥpallavāmarṣe kiñcid vyatikaro bhavet /
paramārthapadaprāptau na tu vyatikaro 'sti naḥ //MU_2,18.42//

gacchaty avayavaspandas sumanaḥpatramardane /
iha dhīmātrabodhas tu nāṅgāvayavabodhanam //MU_2,18.43//

sukhāsanopaviṣṭena yathāsambhavam aśnatā /
bhogajālaṃ sadācāraviruddheṣu na tiṣṭhatā //MU_2,18.44//

yathākṣaṇaṃ yathādeśaṃ pravicārayatā sukham /
yathāsambhavasatsaṅgam idaṃ śāstram athetarat //MU_2,18.45//

āsādyate mahājñānabodhas saṃsāraśāntidaḥ /
sa bhūyo yena nāyāti yoniyantraprapīḍanam //MU_2,18.46//

etāvaty eva ye bhūtā bhogān prāpya rase sthitāḥ /
svamātṛviṣṭhākrimayaḥ kīrtanīyā na te 'dhamāḥ //MU_2,18.47//

śṛṇu tāvad idānīṃ tvaṃ kathyamānam imaṃ mayā /
rāghava jñānavistāraṃ buddhisāratarāntaram //MU_2,18.48//

yayedaṃ śrūyate śāstraṃ tāṃ tu vistarataś śṛṇu /
vicāryate yathārtho 'yaṃ yayā ca paribhāṣayā //MU_2,18.49//

yenehānanubhūte 'rthe dṛṣṭenārthāvabodhanam /
bodhopakāraphaladaṃ taṃ dṛṣṭāntaṃ vidur budhāḥ //MU_2,18.50//

dṛṣṭāntena vinā rāma nāpūrvo 'rtho 'vabudhyate /
yathā dīpaṃ vinā rātrau bhāṇḍopaskaraṇaṃ gṛhe //MU_2,18.51//

yair yaiḥ kākutstha dṛṣṭāntais tvaṃ mayehāvabodhyase /
sarve sakāraṇās te hi prāpyaṃ tu sad akāraṇam //MU_2,18.52//

upamānopameyānāṃ kāryakāraṇatoditā /
varjayitvā paraṃ brahma sarveṣām eva vidyate //MU_2,18.53//

brahmopadeśadṛṣṭānto yasya veha hi kathyate /
ekadeśasadharmatvaṃ tatrātaḥ parigṛhyate //MU_2,18.54//

yo yo nāmeha dṛṣṭānto brahmatattvāvabodhane /
dīyate sa sa boddhavyas svapnadṛṣṭajagadgataḥ //MU_2,18.55//

evaṃ sati nirākāre brahmaṇy ākāravān katham /
dṛṣṭānta iti nodyanti mūrkhavaikalpikoktayaḥ //MU_2,18.56//

anyā siddhaviruddhādidṛg dṛṣṭāntapradūṣaṇe /
svapnopamatvāj jagatas samudeti na kācana //MU_2,18.57//

avastu pūrvāparayor vartamānavicāritam /
yathā jāgrat tathā svapnas siddha ābālam akṣatam //MU_2,18.58//

svapnasaṅkalpanadhyānavaraśāpauṣadhādibhiḥ /
ye 'rthās ta iha dṛṣṭāntās tadrūpatvāj jagatsthiteḥ //MU_2,18.59//

mokṣopāyakṛtā granthakāreṇānye 'pi ye kṛtāḥ /
granthās teṣv iyam evaikā vyavasthā bodhyabodhane //MU_2,18.60//

svapnābhatvaṃ ca jagataś śrute śāstre 'vabhotsyate /
śīghraṃ na pāryate vaktuṃ vāk kila kramavartinī //MU_2,18.61//

svapnasaṅkalpasudhyānanagarādyupamaṃ jagat /
yatas ta eva dṛṣṭāntās tasmād bhāntīha netare //MU_2,18.62//

akāraṇaṃ kāraṇinā yad bodhāyopamīyate /
na tatra sarvasādharmyaṃ sambhavaty upamābhramaiḥ //MU_2,18.63//

upameyasyopamānād ekāṃśena sadharmatā /
aṅgīkāryāvabodhāya dhīmatā nirvivādinā //MU_2,18.64//

arthāvalokane dīpād ābhāmātrād ṛte kila /
na sthālatailavartyādi kiñcid evopayujyate //MU_2,18.65//

ekadeśasadharmatvād upameyāvabodhanam /
upamānaṃ karoty aṅga dīpo 'rthaṃ prabhayā yathā //MU_2,18.66//

dṛṣṭāntasyāṃśamātreṇa bodhyabodhodaye sati /
upādeyatayā grāhyo mahāvākyārthaniścayaḥ //MU_2,18.67//

na kutārkikatām etya nāśanīyā prabuddhatā /
anubhūtyapalāpāttair apavitrair vikalpitaiḥ //MU_2,18.68//

vicāraṇād anubhavakāri vāṅmayaprasaṅgatām upagatam asmadādiṣu /
striyoktam apy aparam athāpi vaidikaṃ vaco vacaḥpralapanam eva nāgamaḥ //MU_2,18.69//

asmākam asti matir aṅga tayeti sarvaśāstraikavākyakaraṇaṃ phalitaṃ yato 'taḥ /
prātītikārthamayaśāstranijāṅgapuṣṭāt saṃvedanād itarad asti na naḥ pramāṇam //MU_2,18.70//
pramāṇadṛṣṭāntanirṇayo nāma sargaḥ


ekonaviṃśas sargaḥ

vasiṣṭhaḥ:
viśiṣṭāṃśasadharmatvam upamāneṣu gṛhyate /
ko bhedas sarvasādṛśye tūpamānopameyayoḥ //MU_2,19.1//

dṛṣṭāntabuddhād ekātmajñānaśāstrārthavedanāt /
mahāvākyārthasaṃvittyā śāntir nirvāṇam ucyate //MU_2,19.2//

tasmād dṛṣṭāntadārṣṭāntavikalpollasitair alam /
yayā kayācid yuktyāśu mahāvākyārtham āśrayet //MU_2,19.3//

śāntiś śreyaḥ paraṃ viddhi tatprāptau yatnavān bhavet /
bhoktavya odanaḥ prāptaḥ kiṃ tatsiddhivikalpitaiḥ //MU_2,19.4//

akāraṇaṃ kāraṇibhir bodhārtham upamīyate /
upamānais tūpameyasadṛśair ekadeśataḥ //MU_2,19.5//

sthātavyaṃ neha bhogeṣu vivekavikalātmanā /
upalodarasañjātaparipīnāndhabhekavat //MU_2,19.6//

dṛṣṭāntair yuktibhir yatnād vāñchitaṃ tyajatetarat /
vicāraṇavatā bhāvyaṃ śāntiśāstrārthaśālinā //MU_2,19.7//

śāstropaśamasaujanyaprajñātajjñasamāgamaiḥ /
antarāntarasampannadharmyārthopārjanakriyaḥ //MU_2,19.8//

tāvad vicārayet prājño yāvad viśrāntim ātmani /
samprayāty apunarnāśāṃ śāntiṃ turyapadābhidhām //MU_2,19.9//

turyaviśrāntiyuktasya pratīrṇasya bhavārṇavāt /
jīvato 'jīvataś caiva gṛhasthasyātha vā yateḥ //MU_2,19.10//

na kṛtenākṛtenārtho na śrutismṛtivibhramaiḥ /
nirmandara ivāmbhodhis sa tiṣṭhati yathāsthitam //MU_2,19.11//

ekāṃśenopamānānām upameyasadharmatā /
boddhavyā bodhyabodhāya na stheyaṃ codyacañcunā //MU_2,19.12//

yayā kayācid yuktyāśu boddhavyaṃ bodhyam eva te /
muktaye tan na paśyanti vyākulāś codyacañcavaḥ //MU_2,19.13//

hṛdaye saṃvidākāśe viśrānte 'nubhavātmani /
vastuny anarthaṃ yaḥ praṣṭā codyacañcus sa ucyate //MU_2,19.14//

abhimānavikalpāṃśair ajño jñaptiṃ vikalpayan /
bodhaṃ malinayaty antar mukhaṃ sarpa ivāmalam //MU_2,19.15//

sarvapramāṇasattānāṃ padam abdhir apām iva /
pramāṇam ekam eveha pratyakṣaṃ rāma tac chṛṇu //MU_2,19.16//

sarvārthasāram adhyakṣaṃ vedanaṃ vidur uttamāḥ /
nūnaṃ tat prati yat siddhaṃ pratyakṣaṃ tad udāhṛtam //MU_2,19.17//

anubhūter vedanasya pratipatter yathāsthitam /
pratyakṣam iti nāmeha kṛtaṃ jīvas sa eva ca //MU_2,19.18//

sa eva saṃvit sa punar ahantāpratyayātmakaḥ /
sa yayodeti saṃvittyā sā padārtha iti smṛtā //MU_2,19.19//

sa saṅkalpavikalpādyaiḥ kṛtanānākramo bhramaiḥ /
jagattayā sphuraty ambu taraṅgāditayā yathā //MU_2,19.20//

prāg akāraṇam evāśu sargādau sargalīlayā /
sphuritvā kāraṇībhūtaṃ pratyakṣaṃ svayam ātmani //MU_2,19.21//

kāraṇatvaṃ vicāro 'sya jīvasyāsad api sthitam /
sad ivāsyāṃ jagadrūpasampattau vyaktim āgatam //MU_2,19.22//

svayam eva vicāras tu sanañarthaṃ svakaṃ vapuḥ /
nāśayitvā karoty āśu pratyakṣaṃ paramaṃ padam //MU_2,19.23//

vicārayan vicāro 'pi nātmānam adhigacchati /
yadā tadā nirullekhaṃ param evāvaśiṣyate //MU_2,19.24//

manasy anīhite śānte tair buddhīndriyakarmabhiḥ /
neha kaiścit kṛtair artho nākṛtair apy abhāvanāt //MU_2,19.25//

manasy anīhite śānte na pravartanta eva te /
karmendriyāṇi karmādāv asañcāritayantravat //MU_2,19.26//

manoyantrasya calane kāraṇaṃ vedanaṃ viduḥ /
prāṇālī dārumeṣasya rajjur antargatā yathā //MU_2,19.27//

rūpālokamanaskārapadārthādyākulaṃ jagat /
vidyate vedanasyāntar vāte 'ntas spandanaṃ yathā //MU_2,19.28//

sarvātmavedanaṃ śuddhaṃ yathodeti tadātmakam /
bhāti prasṛtadikkālabāhyāntārūpadehakam //MU_2,19.29//

draṣṭaiva dṛśyatābhāsaṃ svaṃ rūpaṃ dhārayan sthitaḥ /
svaṃ yathā tatra yad rūpaṃ pravibhāti tathaiva tat //MU_2,19.30//

sarvam ātmā yathā tatra saṅkalpatvam ivāgataḥ /
tiṣṭhaty āśu tathā tatra tadrūpa iva rājate //MU_2,19.31//

sarvātmakatayā draṣṭur dṛśyatvam iva yujyate /
draṣṭṛtvaṃ draṣṭrasadbhāve dṛśyasya tv asti nāsataḥ //MU_2,19.32//

akāraṇakam evāto brahmakalpam idaṃ sthitam /
pratyakṣam eva nirmātṛ tasyāṃśās tv anupādhayaḥ //MU_2,19.33//

svayatnamātretararūpako yas taddaivaśabdārtham apāsya dūre /
śūreṇa sādho padam uttamaṃ tat svapauruṣeṇaiva hi labhyate 'ntaḥ //MU_2,19.34//

vicārayācāryaparamparāṇāṃ matena satyena sitena tāvat /
yāvad viśuddhāṃ svayam eva buddhām anantarūpāṃ paratām upaiṣi //MU_2,19.35//

pramāṇanirūpaṇaṃ nāma sargaḥ


viṃśas sargaḥ

vasiṣṭhaḥ:
āryasaṅgamayuktyādau prajñāṃ vṛddhiṃ nayed balāt /
tato mahāpuruṣatā mahāpuruṣalakṣaṇaiḥ //MU_2,20.1//

yo yo yena guṇeneha puruṣaḥ pravirājate /
śikṣeta taṃ tam evāśu tasmād buddhivivṛddhaye //MU_2,20.2//

mahāpuruṣatā tv eṣā śamādiguṇaśālinī /
samyagjñānaṃ vinā rāma siddhim eti na kasyacit //MU_2,20.3//

jñānāc chamādayo yānti vṛddhiṃ satpuruṣakramāt /
ślāghanīyāḥ phalenāntar vṛṣṭer iva navāṅkurāḥ //MU_2,20.4//

śamādibhyo guṇebhyaś ca vardhate jñānam uttamam /
annātmakebhyo yajñebhyaś śālivṛṣṭir ivottamā //MU_2,20.5//

guṇāś śamādayo jñānāc chamādibhyas tathā jñatā /
parasparaṃ vivardhete ete 'bdasarasī yathā //MU_2,20.6//

jñānaṃ satpuruṣācārāj jñānāt satpuruṣakramaḥ /
parasparaṃ gatau vṛddhiṃ jñānasatpuruṣakramau /
eko 'pi naitayos tāvat puruṣasyeha sidhyati //MU_2,20.7//

yathā kalamarakṣiṇyā gītyā vitatatārayā /
khagotsādena sahito gītānandaḥ prasādhyate //MU_2,20.8//

jñānasatpuruṣehābhyām akartrā kartṛrūpiṇā /
tathā puṃsā niricchena samam āsādyate padam //MU_2,20.9//

sadācārakramaḥ prokto mayaiṣa raghunandana /
tathopaveśyate samyag ayaṃ jñānakramo 'dhunā //MU_2,20.10//

idaṃ yaśasyam āyuṣyaṃ puruṣārthaphalapradam /
tajjñād āptātmaśāstrārthāc chrotavyaṃ kila dhīmatā //MU_2,20.11//

śrutvā tu buddhinairmalyād balād yāsyasi satpadam /
yathā katakasaṃśleṣāt prasādam avaśaṃ payaḥ //MU_2,20.12//

viditavedyam idaṃ hi mano mune vivaśam eva hi yāti paraṃ padam /
yad avabuddham akhaṇḍitam uttamaṃ tadavabodhadaśāṃ na jahāti hi //MU_2,20.13//

jñānasatpuruṣakramo nāma sargaḥ


mumukṣuvyavahāraprakaraṇaṃ samāptam


3. Prakaraṇa: Utpatti

vasiṣṭhaḥ:
vāgbhābhir brahmavid brahma bhāti svapna ivātmani /
yad idaṃ tat svaśabdārthair yo yad vetti sa vettu tat //MU_3,1.1//

nyāyenānena sarvasmin sarge brahmāmbare sati /
kim idaṃ kasya vakṣīti codyacañcur nirākṛtaḥ //MU_3,1.2//

ahaṃ tāvad yathājñānaṃ yathāvastu yathākramam /
yathāsvabhāvaṃ vacmīdaṃ tat sarvaṃ śrūyatāṃ budhāḥ //MU_3,1.3//

svapnavat paśyati jagac cinnabho dehavinmayam /
svapnasaṃsāradṛṣṭāntā ihaivāntas samanvitāḥ //MU_3,1.4//

mumukṣuvyavahāroktimayāt prakaraṇād anu /
athotpattiprakaraṇaṃ mayedaṃ parikathyate //MU_3,1.5//

bandho 'yaṃ dṛśyasadbhāvo dṛśyābhāve na bandhanam /
na sambhavati dṛśyaṃ tu yathedaṃ tac chṛṇu kramāt //MU_3,1.6//

utpadyate yo jagati sa eva kila vardhate /
sa eva mokṣam āpnoti svargaṃ vā narakaṃ ca vā //MU_3,1.7//

atas te svavabodhārthaṃ tat tāvat kathayāmy aham /
utpattiṃ saṃsṛtāv eti pūrvam eva hi yo yathā //MU_3,1.8//

idaṃ prakaraṇārthaṃ tvaṃ saṅkṣepāc chṛṇu rāghava /
tataḥ prakathayiṣyāmi vistaraṃ te yathepsitam //MU_3,1.9//

yad idaṃ dṛśyate sarvaṃ jagat sthāvarajaṅgamam /
tat suṣupta iva svapnaḥ kalpānte pravinaśyati //MU_3,1.10//

tatas stimitagambhīraṃ na tejo na tamas tatam /
anākhyam anabhivyaktaṃ yat kiñcid avaśiṣyate //MU_3,1.11//

ṛtam ātmā paraṃ brahma satyam ityādikā budhaiḥ /
kalpitā vyavahārārthaṃ yasya sañjñā mahātmanaḥ //MU_3,1.12//

sa tathābhūta evātmā svayam anya ivollasan /
jīvatām upayātīva bhāvināmakadarthanām //MU_3,1.13//

tatas sa jīvaśabdārthakalanākulatāṃ gataḥ /
mano bhavati maunātmā mananān mantharībhavat //MU_3,1.14//

manas sampadyate tena mahataḥ paramātmanaḥ /
susthirād asthirākāras taraṅga iva vāridheḥ //MU_3,1.15//

tat svayaṃ svairam evāśu saṅkalpayati nityaśaḥ /
teneyam indrajālaśrīr vitateva vitanyate //MU_3,1.16//

yathā kaṭakaśabdārthaḥ pṛthaktvārho 'sti kānake /
na nāma kaṭake tadvaj jagacchabdārthatā pare //MU_3,1.17//

brahmaṇy evāsty ananyātma yathāsthitam idaṃ jagat /
na jagacchabdakārtho 'sti hemnīva kaṭakāditā //MU_3,1.18//

asataivāsatī tāpanadyeva laharī calā /
manasaivendrajālaśrīr jāgatī pravitanyate //MU_3,1.19//

avidyā saṃsṛtir bandho māyā moho mahat tamaḥ /
kalpitānīti nāmāni yasyās sakalavedibhiḥ //MU_3,1.20//

bandhasya tāvad rūpaṃ tvaṃ kathyamānam idaṃ śṛṇu /
tatas svarūpaṃ mokṣasya jñāsyasīndusamānana //MU_3,1.21//

draṣṭur dṛśyatvasattāṅga bandha ity abhidhīyate /
draṣṭā dṛśyavaśād baddho dṛśyābhāvād vimucyate //MU_3,1.22//

jagat tvam aham ityādisargātmā dṛśyam ucyate /
yāvad etat sambhavati tāvan mokṣo na vidyate //MU_3,1.23//

nedaṃ nedam iti vyarthaiḥ pralāpair nopaśāmyati /
saṅkalpajanakair dṛśyavyādhiḥ pratyuta vardhate //MU_3,1.24//

na ca tarkabharakṣodair na tīrthaniyamādibhiḥ /
sato dṛśyasya jagato yasmād ete vicārakāḥ //MU_3,1.25//

jagad dṛśyaṃ tu yady asti na śāmyaty eva tat kvacit /
nāsato vidyate bhāvo nābhāvo vidyate sataḥ //MU_3,1.26//

acetyacitsvarūpātmā yatra yatraiṣa tiṣṭhati /
tatra tatrāsya dṛśyaśrīs samudety apy aṇūdare //MU_3,1.27//

tasmād asti jagad dṛśyaṃ tat pramṛṣṭam idaṃ mayā /
tyaktaṃ tapodhyānajapair iti kāñcikatṛptivat //MU_3,1.28//

yadi nāma jagad dṛśyam asti tat pratibimbati /
paramāṇūdare 'py asmiṃś cidādarśe na saṃśayaḥ //MU_3,1.29//

yatra tatra sthitaṃ rāma yathādarśe prabimbati /
adridyūrvīnadīśādi cidādarśe tathaiva hi //MU_3,1.30//

tatas tatra punar duḥkhaṃ jarā maraṇajanmanī /
bhāvābhāvagrahotsargās sthūlasūkṣmacalācalāḥ //MU_3,1.31//

idaṃ pramārjitaṃ dṛśyaṃ mayā nātrāham āsthitaḥ /
etad evākṣayaṃ bījaṃ samādhau saṃsṛtismṛteḥ //MU_3,1.32//

sati tv asmiñ jagaddṛśye nirvikalpasamādhinā /
na cākṣayasuṣuptatvaṃ turyaṃ vāpy upapadyate //MU_3,1.33//

vyutthāne hi samādhīnāṃ suṣuptānta ivākhilam /
jagadduḥkham idaṃ bhāti yathāsthitam akhaṇḍitam //MU_3,1.34//

prāptaṃ bhavati he rāma tat kiṃ nāma samādhibhiḥ /
bhūyo 'narthanipāte hi kṣaṇasāmye 'pi kiṃ sukham //MU_3,1.35//

yadi vāpi samādhāne nirvikalpe sthitiṃ vrajet /
tad akṣayasuṣuptābhaṃ tan manye nāmalaṃ padam //MU_3,1.36//

prāpyate sati dṛśye 'smin na ca tan nāma kenacit /
yatra tatra kilāyāti cittabhrāntyā jagadbhramaḥ //MU_3,1.37//

draṣṭātha yadi pāṣāṇarūpatāṃ bhāvayan balāt /
kilāste tat tadante 'pi bhūyo 'syodeti dṛśyatā //MU_3,1.38//

na ca pāṣāṇatātulyā nirvikalpasamādhayaḥ /
keṣāñcit sthitim āyānti sarvair ity anubhūyate //MU_3,1.39//

na ca pāṣāṇatātulyā rūḍhiṃ yātās samādhayaḥ /
bhavanty agryaṃ padaṃ śāntaṃ cidrūpam ajam avyayam //MU_3,1.40//

tasmād yadīdaṃ sad dṛśyaṃ tan na śāmyet kadācana /
śāmyet tapojapadhyānair dṛḍham ity ajñakalpanā //MU_3,1.41//

ālīnavallarīrūpaṃ yathā padmākṣakoṭare /
āste kamalinībījaṃ tathā draṣṭari dṛśyadhīḥ //MU_3,1.42//

yathā rasaḥ padārtheṣu yathā tailaṃ tilādiṣu /
kusumeṣu yathāmodas tathā draṣṭari dṛśyadhīḥ //MU_3,1.43//

yatra yatra sthitasyāpi karpūrādes sugandhatā /
yathodeti tathā dṛśyaṃ ciddhātor udare jagat //MU_3,1.44//

yathā cātra tava svapnasaṅkalpaś cittarājyadhīḥ /
svānubhūtyaiva dṛṣṭāntas tasmād dhṛdy asti dṛśyabhūḥ //MU_3,1.45//

tasmāc cittavikalpasthaḥ piśāco bālakaṃ yathā /
vinihanty evam eṣāntar draṣṭāraṃ dṛśyarūpikā //MU_3,1.46//

yathāṅkuro 'ntar bījasya saṃsthito deśakālataḥ /
karoti bhāsuraṃ dehaṃ tanoty evaṃ hi dṛśyadhīḥ //MU_3,1.47//

dravyasya hṛdy eva camatkṛtir yathā sadoditāsty astamayojjhitodare /
dravyasya cinmātraśarīriṇas tathā svabhāvabhūtāsty udare jagatsthitiḥ //MU_3,1.48//

bandhahetuvarṇanaṃ nāma sargaḥ


dvitīyas sargaḥ

vasiṣṭhaḥ:
idam ākāśajākhyānaṃ śṛṇu śravaṇabhūṣaṇam /
utpattyākhyaṃ prakaraṇaṃ yena rāghava budhyase //MU_3,2.1//

astīhākāśajo nāma dvijaḥ paramadhārmikaḥ /
dhyānaikaniṣṭhas satataṃ prajānāṃ ca hite rataḥ //MU_3,2.2//

sa ciraṃ jīvati yadā tadā mṛtyur acintayat /
sarvāṇy eva krameṇāhaṃ bhūtāny admi kilākṣayaḥ //MU_3,2.3//

evam ākāśajaṃ vipraṃ na kasmād bhakṣayāmy aham /
atra me kuṇṭhitā śaktiḥ khaḍgadhārā yathopale //MU_3,2.4//

iti sañcintya taṃ hantum agacchat tatpuraṃ tadā /
tyajanty udyamam udyuktā na kadācana kecana //MU_3,2.5//

tatas tatsadanaṃ yāvan mṛtyuḥ praviśati svayam /
tāvad enaṃ dahaty agniḥ kalpāntajvalanopamaḥ //MU_3,2.6//

agnijvālāmahājālaṃ vidāryāntargato 'py asau /
dvijaṃ dṛṣṭvā samādātuṃ hastenaicchat prayatnataḥ //MU_3,2.7//

na cāśakat puro dṛṣṭam api hastaśatair dvijam /
balavān apy avaṣṭabdhuṃ saṅkalpapuruṣaṃ yathā //MU_3,2.8//

athāgatya yamaṃ mṛtyur apṛcchat saṃśayacchidam /
kim ity ahaṃ na śaknomi bhoktum ākāśajaṃ prabho //MU_3,2.9//

yamaḥ:
mṛtyo na kiñcic chaktas tvam eko mārayituṃ balāt /
māraṇīyasya karmāṇi tatkartṝṇīha netarat //MU_3,2.10//

tasmād etasya viprasya māraṇīyasya yatnataḥ /
karmāṇy anviccha teṣāṃ tvaṃ sāhāyyenainam atsyasi //MU_3,2.11//

tatas sa mṛtyur babhrāma tatkarmānveṣaṇādṛtaḥ /
maṇḍalāni digantāṃś ca sarāṃsi sarito diśaḥ //MU_3,2.12//

vanajaṅgalajālāni śailāmbhodhitaṭāny api /
dvīpāntarāṇy araṇyāni nagarāṇi purāṇi ca //MU_3,2.13//

grāmān akhilarāṣṭrāṇi deśāntagahanāni ca /
evaṃ bhūmaṇḍalaṃ bhrāntvā sa kutaścin na kānicit //MU_3,2.14//

tāny ākāśajakarmāṇi labdhavān mṛtyur udyataḥ /
vandhyāputram iva prājñas saṅkalpādrim ivāparaḥ //MU_3,2.15//

samapṛcchad athāgatya yamaṃ sarvārthakovidam /
parāyaṇaṃ hi prabhavas sandeheṣv anujīvinām //MU_3,2.16//

mṛtyuḥ:
ākāśajasya karmāṇi kva sthitāni vada prabho /
dharmarājo 'tha sañcintya suciraṃ proktavān idam //MU_3,2.17//

dharmarājaḥ:
ākāśajasya karmāṇi mṛtyo santi na kānicit /
eṣa hy ākāśajo vipro jātaḥ khād eva kevalāt //MU_3,2.18//

ākāśād eva yo jātas sa vyomaivāmalaṃ bhavet /
sahakārīṇi no santi kāraṇāṇy asya kānicit //MU_3,2.19//

sambandhaḥ prāktanenāsya na manāg api karmaṇā /
asti vandhyāsutasyeva tathājātākṛter iva //MU_3,2.20//

tasmād ajāta evaiṣa svayambhūr aja eva ca /
naitasya pūrvakarmāsti nabhasīva mahādrumaḥ //MU_3,2.21//

naitad asyāvaśaṃ cittam abhāvāt pūrvakarmaṇaḥ /
adya tāvad anenānyan na kiñcit karma sañcitam //MU_3,2.22//

eṣa ākāśakośātmā viśadākāśarūpiṇi /
samādhau saṃsthito nityaṃ karmāṇy asya na kānicit //MU_3,2.23//

prāktanāni na santy asya karmāṇy adya karoti no /
kiñcid apy evam eṣo 'tra vijñānākāśamātrakam //MU_3,2.24//

prāṇaspando 'sya yat karma lakṣyate cāsmadādibhiḥ /
dṛśyate 'smābhir evaitan na tv asyāsty atra karmadhīḥ //MU_3,2.25//

deho 'sya dṛśyate 'smābhir naiṣa vetti parāt padāt /
bhinnam ākāśam ātmīyaṃ citstambhe sālabhañjikām //MU_3,2.26//

anutkīrṇā yathā stambhe saṃsthitā sālabhañjikā /
tathaiṣa paramātmāntas svātmabhūtas sthito dvijaḥ //MU_3,2.27//

yathā dravatvaṃ payasi śūnyatvaṃ ca yathāmbare /
mārute ca yathā spandas tathaiṣa parame pade //MU_3,2.28//

karmāṇy adyatanāny asya sañcitāni na santi hi /
na pūrvāṇy eva teneha na saṃsāravaśaṃ gataḥ //MU_3,2.29//

sahakārikāraṇānām abhāve yaḥ prajāyate /
nāsau svakāraṇād bhinno bhavatīty anubhūyate //MU_3,2.30//

nirmalākāśakośātmā dvija eṣa svayambhavaḥ /
kartā na pūrvaṃ nāpy adya katham ākramyate vada //MU_3,2.31//

yadaiṣa kalanāṃ buddhyā mṛtyunāmnīṃ kariṣyati /
tadaiva rahito buddhyā svayam eva mariṣyati //MU_3,2.32//

pṛthvyādimān aham ayam iti yasya svaniścayaḥ /
sa pārthivo bhavaty āśu grahītuṃ sa ca śakyate //MU_3,2.33//

eṣa tv apārthivākāraś śuddhavijñānarūpavān /
dṛḍharajjveva gaganaṃ grahītuṃ naiva yujyate //MU_3,2.34//

mṛtyuḥ:
bhagavañ jāyate śūnyaḥ kathaṃ nāma vadeti me /
pṛthvyādayaḥ kathaṃ santi na santi vada vā katham //MU_3,2.35//

yamaḥ:
na kadācana jāto 'sau na ca nāsti kadācana /
dvijaḥ kevalavijñānabhāmātraṃ tat tathā sthitam //MU_3,2.36//

mahāpralayasampattau na kiñcid avaśiṣyate /
brahmāste śāntam ajaram anantātmaiva kevalam //MU_3,2.37//

cetyanirmuktacinmātram aṇūnām aṇu viddhi tat /
tathā tad aṇu yenāsya nikaṭe 'drinibhaṃ nabhaḥ //MU_3,2.38//

sa cinmātrasvabhāvatvād deho 'ham iti cetasi /
kākatālīyavad bhātam ākāraṃ tena paśyati //MU_3,2.39//

sa eṣa brāhmaṇas tasmin sargādāv ambarodare /
svayaṃ bhātas svayambhūtvaṃ gato bhāty ajarāmaraḥ //MU_3,2.40//

nāsya deho na karmāṇi na kartṛtvaṃ na vāsanā /
eṣa śuddhacidākāśo vijñānaghanam ātatam //MU_3,2.41//

prāktanaṃ vāsanājālaṃ kiñcid asya na vidyate /
kevalaṃ vyomarūpasya bhārūpasyeva tejasaḥ //MU_3,2.42//

kevalaṃ vedanāmātrād evam eṣo 'valokyate /
vedanāmātrasaṃśāntāv īdṛśo 'pi na dṛśyate //MU_3,2.43//

tasmād yathā cidākāśas tathā tatpratipattayaḥ /
kutaḥ kilātra pṛthvyādeḥ kīdṛśas sambhavaḥ katham //MU_3,2.44//

etadākramaṇe mṛtyo tasmān mā yatnavān bhava /
grahītuṃ yujyate vyoma na kadācana kenacit //MU_3,2.45//

rāmaḥ:
brahmaiva kathito brahmaṃs tvayā me prapitāmahaḥ /
svayambhūr aja ekātmā vijñānātmeti me matiḥ //MU_3,2.46//

vasiṣṭhaḥ:
evam etan mayā rāma brahmaiṣa kathitas tava /
vivādam akaron mṛtyur yamenaitatkṛte purā //MU_3,2.47//

manvantare sarvabhakṣo yadā mṛtyur haran prajāḥ /
balam ety abjajākrāntāv ārambham akarot svayam //MU_3,2.48//

tad evaṃ dharmarājena yamenāśv anuśāsitaḥ /
yad eva kriyate nityaṃ ratis tatraiva jāyate //MU_3,2.49//

brahmā kila parākāśavapur ākramyate katham /
manomātram asaṅkalpaḥ pṛthvyādirahitākṛtiḥ //MU_3,2.50//

yaś cidvyomacamatkāraḥ kilākāśānubhūtimān /
sa cidvyomaiva no tasya kāraṇatvaṃ na kāryatā //MU_3,2.51//

ākāśasphuradākāras saṅkalpapuruṣo yathā /
pṛthvyādirahito bhāti svayambhūr bhāsate tathā //MU_3,2.52//

na dṛśyam asti no draṣṭā paramātmani kevale /
svayaṃ cittvāt tathāpy eṣa svayambhūr iti bhāsate //MU_3,2.53//

saṅkalpamātram evaitan mano brahmeti kathyate /
saṅkalpākāśapuruṣo nāsya pṛthvyādi vidyate //MU_3,2.54//

yathā citrakṛdantassthā nirdehā bhāti putrikā /
tathaiva bhāsate brahmā cidākāśāccharañjanam //MU_3,2.55//

cidvyoma kevalam anantam anādimadhyaṃ brahmeti bhāti nijacittavaśāt svayambhūḥ /
ākāravān iva rasād iha vastutas tu vandhyātanūja iva nāsti tu tasya dehaḥ //MU_3,2.56//

ādyasṛṣṭivarṇanaṃ nāma sargaḥ


tṛtīyas sargaḥ

rāmaḥ:
evam etan manaś śuddhaṃ pṛthvyādirahitaṃ nabhaḥ /
mune brahmeti kathitaṃ satyaṃ pṛthvyādivarjitam //MU_3,3.1//

tad atra prāktanī nāma smṛtiḥ kasmān na kāraṇam /
yathā mama tathānyasya bhūtānāṃ ceti me vada //MU_3,3.2//

vasiṣṭhaḥ:
pūrvadeho 'sti yasyādyaḥ pūrvakarmasamanvitaḥ /
tasya smṛtis sambhavati kāraṇaṃ saṃsṛtisthiteḥ //MU_3,3.3//

brahmaṇaḥ prāktanaṃ karma yadā kiñcin na vidyate /
prāktanī saṃsmṛtis tasya tadodeti kutaḥ katham //MU_3,3.4//

tasmād akāraṇaṃ bhāti vā svacittvaikakāraṇam /
svakāraṇād ananyātmā svayambhūs svayamātmavān //MU_3,3.5//

ātivāhika evāsau deho 'sty asya svayambhuvaḥ /
na tv ādhibhautiko rāma deho 'jasyopapadyate //MU_3,3.6//

rāmaḥ:
ātivāhika eko 'sti deho 'nyas tv ādhibhautikaḥ /
sarvāsāṃ bhūtajātīnāṃ brahmaṇo 'sty eka eva kim //MU_3,3.7//

vasiṣṭhaḥ:
sarveṣām eva dehau dvau bhūtānāṃ kāraṇātmanām /
ajasya kāraṇāsattvād eka evātivāhikaḥ //MU_3,3.8//

sarvāsāṃ bhūtajātīnām eko 'jaḥ kāraṇaṃ param /
ajasya kāraṇaṃ nāsti tenāsāv ekadehavān //MU_3,3.9//

nāsty eva bhautiko dehaḥ prathamasya prajāpateḥ /
ākāśātmāvabhāty eṣa ātivāhikadehavān //MU_3,3.10//

cittamātraśarīro 'sau na pṛthvyādimayātmakaḥ /
ādyaḥ prajāpatir vyomatanuḥ pratanute prajāḥ //MU_3,3.11//

tāś ca nirvāṇarūpiṇyo vinānyaiḥ kāraṇāntaraiḥ /
yad yatas tat tad eveti sarvair evānubhūyate //MU_3,3.12//

nirvāṇamātraṃ prathamaṃ paraṃ bodhas tad eva ca /
cittamātraṃ tad evāste na yāti vasudhāditām //MU_3,3.13//

sarveṣāṃ bhūtamanasāṃ saṃsāravyavahāriṇāṃ /
prathamo 'sau praticchandaś cittadehas svatodayaḥ //MU_3,3.14//

yasmāt pūrvāt praticchandād ananyaitatsvarūpiṇī /
iyaṃ pravisṛtā sṛṣṭis spandadṛṣṭir ivānilāt //MU_3,3.15//

pratibhānākṛter asmāt pratibhāmātrarūpadhṛt /
vibhāty evam ayaṃ sargas satyānubhavavat sthitaḥ //MU_3,3.16//

dṛṣṭānto 'tra svapnapuraṃ svapnastrīsurataṃ tathā /
asad apy arthasampattyā satyānubhavabhāsuram //MU_3,3.17//

apṛthvyādimayo bhāti vyomākṛtir adehakaḥ /
sadeha iva bhūteśas svātmabhūḥ puruṣākṛtiḥ //MU_3,3.18//

sa citsaṅkalparūpatvād udety apy atha śāmyati /
svāyattatvāt svabhāvasya nodeti na ca śāmyati //MU_3,3.19//

brahmā saṅkalparahitaḥ pṛthvyādirahitākṛtiḥ /
kevalaś cittamātrātmā kāraṇaṃ trijagatsthiteḥ //MU_3,3.20//

saṅkalpa eṣa kacati yathā nāma svasambhavaḥ /
vyomātmaiṣa tathā bhāti bhavatsaṅkalpaśailavat //MU_3,3.21//

ātivāhikataikāntavismṛtyā dṛḍharūḍhayā /
ādhibhautikabodhena mudhā bhāti piśācavat //MU_3,3.22//

idamprathamatodyogasamprabuddhamahāciteḥ /
nodeti śuddhasaṃvittvād ātivāhikavismṛtiḥ //MU_3,3.23//

ādhibhautikatā tena nāsyodeti piśācikā /
asatyā mṛgatṛṣṇeva mithyā jāḍyabhramapradā //MU_3,3.24//

manomātraṃ yadā brahmā na pṛthvyādimayātmakaḥ /
manomātram ato viśvaṃ yad yatas tat tad eva hi //MU_3,3.25//

ajasya sahakārīṇi kāraṇāni na santi yat /
tajjasyāpi na santy eva tāni tasmāt tu kānicit //MU_3,3.26//

kāraṇāt kāryavaicitryaṃ tenātrāsti na kiñcana /
yādṛśaṃ kāraṇaṃ śuddhaṃ kāryaṃ tādṛg iha sthitam //MU_3,3.27//

kāryakāraṇatā tv atra na kiñcid upapadyate /
yādṛg eva paraṃ brahma tādṛg eva jagattrayam //MU_3,3.28//

manastām iva yātena brahmaṇā tanyate jagat /
ananyad ātmanaś śuddhād dravatvam iva vāriṇā //MU_3,3.29//

manasā tanyate sarvam asad evedam ātatam /
yathā saṅkalpanagaraṃ yathā gandharvapattanam //MU_3,3.30//

ādhibhautikatā nāsti rajjvām iva bhujaṅgatā /
brahmādayaḥ prabuddhās tu kathaṃ tiṣṭhantu tatra te //MU_3,3.31//

ātivāhika evāsti na prabuddhamateḥ kila /
ādhibhautikadehasya carcaivātra kutaḥ katham //MU_3,3.32//

manonāmno manuṣyasya vividhākāradhāriṇaḥ /
manorājyaṃ jagad iti satyarūpam iva sthitam //MU_3,3.33//

mana eva viriñcatvaṃ viddhi saṅkalpanātmakam /
svavapus sphāratāṃ nītvā manasedaṃ pratanyate //MU_3,3.34//

viriñco manaso rūpaṃ viriñcasya mano vapuḥ /
pṛthvyādi vidyate nātra tena pṛthvyādi kalpitam //MU_3,3.35//

padmākṣe padminīvāntar manohṛdy asti dṛśyatā /
manodṛśyadṛśau bhinne na kadācana kiñcana //MU_3,3.36//

tathā cātra bhavatsvapnasaṅkalpaś cittarājyadhīḥ /
svānubhūtyaiva dṛṣṭāntas tasmād dhṛdy asti dṛśyabhūḥ //MU_3,3.37//

tasmāc cittavikalpasthaḥ piśāco bālakaṃ yathā /
vinihanty evam eṣāntar draṣṭāraṃ dṛśyarūpikā //MU_3,3.38//

yathāṅkuro 'ntar bījasya saṃsthito deśakālataḥ /
karoti bhāsuraṃ dehaṃ tanoty evaṃ hi dṛśyadhīḥ //MU_3,3.39//

sac cen na śāmyati kadācana dṛśyaduḥkhaṃ dṛśye tv aśāmyati na boddhari kevalatvam /
dṛśye tv asambhavati boddhari boddhṛbhāvaḥ śāmyet sthite 'pi hi tad asya vimokṣam āhuḥ //MU_3,3.40//

bandhahetur nāma sargaḥ


caturthas sargaḥ

vālmīkiḥ:
kathayaty evam uddāmavacanaṃ munināyake /
śrotum ekarase jāte jane maunavati sthite //MU_3,4.1//

śānteṣu kiṅkiṇījālasvaneṣu spandanaṃ vinā /
pañjarāntarahārītaśukeṣv apy astakeliṣu //MU_3,4.2//

suvismṛtavilāsāsu sthitāsu lalanāsv api /
citrabhittāv iva nyaste samaste rājasadmani //MU_3,4.3//

muhūrtaśeṣam abhavad divasaṃ madhurātapam /
vyavahāro ravikarais saha tānavam āyayau //MU_3,4.4//

vavur utphullakamalaprakaronmadamāṃsalāḥ /
vāyavo madhuraspandaṃ śravaṇārtham ivāgatāḥ //MU_3,4.5//

śrutaṃ cintayituṃ bhānur ivāhoracanābhramam /
tatyājaikāntam agamac chūnyam astagires taṭam //MU_3,4.6//

uttasthur mihikārambhaśyāmatā vanabhūmiṣu /
vijñānaśravaṇād antaśśītalāś śāntatā iva //MU_3,4.7//

babhūvur alpasañcārā janā daśasu dikṣv api /
sāvadhānatayā śrotum iva santyaktaceṣṭitāḥ //MU_3,4.8//

chāyā dīrghatvam ājagmur vāsiṣṭhaṃ varṇanakramam /
iva śrotum aśeṣāṇāṃ vastūnāṃ dīrghakandharāḥ //MU_3,4.9//

pratīhāraḥ puraḥ prahvo bhūtvāha vasudhādhipam /
deva snānadvijārcāsu kālo hy atigato bhṛśam //MU_3,4.10//

tato vasiṣṭho bhagavān saṃhṛtya madhurāṃ giram /
adya tāvan mahārāja śrutam etāvad astu vaḥ //MU_3,4.11//

prātar anyad vadiṣyāma ity uktvā maunavān abhūt /
ity ākarṇyaivam astūktvā bhūpatir bhūtivṛddhaye //MU_3,4.12//

puṣpārghyapādyasammānadakṣiṇādānapūjayā /
sadevarṣimunīn viprān pūjayām āsa sādaram //MU_3,4.13//

athottasthau sabhā sarvā sarājamunimaṇḍalā /
kuṇḍalākīrṇaraśmyoghapariveśāvṛtānanā //MU_3,4.14//

parasparāṃsasaṅghaṭṭaraṇatkeyūrakaṅkaṇā /
hārabhārāhatasvarṇapaṭṭābhorastaṭāntarā //MU_3,4.15//

śekharotsaṅgaviśrāntaprabuddhamadhupasvanaiḥ /
saghuṅghumaśirobhāgā patadbhir iva mūrdhajaiḥ //MU_3,4.16//

kāñcanābharaṇoddyotakanakīkṛtadiṅmukhāḥ /
buddhisthamunivāgarthasaṃśāntendriyavṛttayaḥ //MU_3,4.17//

jagmur nabhaścarā vyoma bhūcarā bhūmimaṇḍalam /
cakrur dinasamācāraṃ svaṃ sarve sveṣu veśmasu //MU_3,4.18//

etasminn antare śyāmā yāminī samadṛśyata /
janasaṅghātanirmukte gṛhe bālāṅganā yathā //MU_3,4.19//

deśāntaraṃ bhāsayituṃ yayau divasanāyakaḥ /
sarvatrālokakartṛtvam eva sātpuruṣaṃ vratam //MU_3,4.20//

udabhūd abhitas sandhyā tārānikaradhāriṇī /
utphullakiṃśukavanā vasantaśrīr ivoditā //MU_3,4.21//

cūtanīpakadambāgragrāmacaityagṛhodare /
nililyire khagāś citte tadā tā vṛttayo yathā //MU_3,4.22//

bhānor bhāsā bhūṣitair meghaleśaiḥ kiñcit kiñcit kuṅkumacchāyayeva /
pāścātyo 'driḥ pītavāsās tamo'bdhes tārāhāraśrīyutaḥ khaṃ sametaḥ //MU_3,4.23//

pūjām ādāya sandhyāyāṃ prayātāyāṃ yathāgatam /
andhakārās samuttasthur vetālavalayā iva //MU_3,4.24//

avaśyāyakaṇasyandī helāvidhutapallavaḥ /
komalaḥ kumudāśaṃsī vavāv āśītalo 'nilaḥ //MU_3,4.25//

paramāndhyam upājagmur diśo 'pi sphuṭatārakāḥ /
lambadīrghatamaḥkeśyo vidhavā iva yoṣitaḥ //MU_3,4.26//

āyayau bhuvanaṃ tejaḥkṣīrapūreṇa pūrayan /
rasāyanamayākāraś śaśikṣīrārṇavo nabhaḥ //MU_3,4.27//

jagmus timirasaṅghātāḥ palāyya kvāpy adṛśyatām /
śrutajñānagiraś cittān mahīpānām ivājñatāḥ //MU_3,4.28//

ṛṣayo bhūmipālāś ca munayo brāhmaṇās tathā /
cetasīva vicitrārthās svāspadeṣu viśaśramuḥ //MU_3,4.29//

yamakāyopamā śyāmā yayau timiramāṃsalā /
āyayau mihikākārā tatra teṣām uṣā śanaiḥ //MU_3,4.30//

alakṣyatām upājagmus tārā nabhasi bhāsurāḥ /
prabhātapavaneneva hṛtāḥ kuṅkumavṛṣṭayaḥ //MU_3,4.31//

dṛśyatām ājagāmārkaprabhonmīlitalocanā /
vivekavṛttir mahatāṃ manasīva navodgatā //MU_3,4.32//

sabhāṃ punar upājagmur nabhaścaramahīcarāḥ /
hyastanena krameṇaiva kṛtaprātastanakramāḥ //MU_3,4.33//

sā pūrvasanniveśena viveśa vipulā sabhā /
babhūvāspanditākārā vātamukteva padminī //MU_3,4.34//

atha prasaṅgam āsādya rāmo madhurayā girā /
uvāca muniśārdūlaṃ vasiṣṭhaṃ vadatāṃ varam //MU_3,4.35//

rāmaḥ:
bhagavan manaso rūpaṃ kīdṛśaṃ vada me sphuṭam /
yasmāt teneyam akhilā tanyate doṣamañjarī //MU_3,4.36//

vasiṣṭhaḥ:
rāmāsya manaso rūpaṃ na kiñcid api dṛśyate /
nāmamātrād ṛte vyomno yathā śūnyajaḍākṛteḥ //MU_3,4.37//

na bāhye nāpi hṛdaye sadrūpaṃ vidyate manaḥ /
sarvatraiva sthitaṃ caitad viddhi rāma yathā nabhaḥ //MU_3,4.38//

idam asyāsad utpannaṃ mṛgatṛṣṇāmbusannibham /
rūpaṃ tu śṛṇu saṅkṣepād dvitīyendubhramopamam //MU_3,4.39//

sādho yad etad arthasya pratibhānaṃ prathāṃ gatam /
sato vāpy asato vāpi tan mano viddhi netarat //MU_3,4.40//

yad arthapratibhānaṃ tan mana ity abhidhīyate /
anyan na kiñcid apy asti mano nāma kadācana //MU_3,4.41//

saṅkalpanaṃ mano viddhi saṅkalpāt tan na bhidyate /
yathā dravatvāt salilaṃ tathā spando yathānilāt //MU_3,4.42//

yatra saṅkalpanaṃ tatra tan mano 'ṅga tathā sthitam /
saṅkalpamanasī bhinne na kadācana kecana //MU_3,4.43//

satyam astv atha vāsatyaṃ yad arthapratibhāsanam /
tāvanmātraṃ mano viddhi tad brahmaiṣa pitāmahaḥ //MU_3,4.44//

ātivāhikadehātmā mana ity abhidhīyate /
ādhibhautikabuddhis tu sadādhīs tu cirasthitiḥ //MU_3,4.45//

avidyā saṃsṛtiś cittaṃ mano bandho malaṃ tamaḥ /
iti paryāyanāmāni dṛśyasya vidur uttamāḥ //MU_3,4.46//

na hi dṛśyād ṛte kiñcin manaso rūpam asti hi /
dṛśyaṃ cotpannam evaitan neti vakṣyāmy ahaṃ punaḥ //MU_3,4.47//

yathā kamalabīje 'ntas sthitā kamalamañjarī /
mahācitparamāṇvantas tathā dṛśyaṃ jagat sthitam //MU_3,4.48//

prakāśasya yathāloko yathā vātasya copanam /
yathā dravatvaṃ payaso dṛśyatvaṃ draṣṭur īdṛśam //MU_3,4.49//

aṅgadatvaṃ yathā hemni mṛganadyāṃ yathā jalam /
bhittir yathā svapnapure tathā draṣṭari dṛśyadhīḥ //MU_3,4.50//

evaṃ draṣṭari dṛśyatvam ananyad iva yat sthitam /
tad apy unmārjayāmy āśu tvaccittādarśato malam //MU_3,4.51//

yad draṣṭur asyādraṣṭṛtvaṃ dṛśyābhāve bhaved balāt /
tad viddhi kevalībhāvam ata evāsatas sataḥ //MU_3,4.52//

tattām upagate bhāve rāgadveṣādivāsanā /
śāmyaty aspandite vāte spandasaṅkṣubdhatā yathā //MU_3,4.53//

asambhavati sarvasmin digbhūmyākāśarūpiṇi /
prakāśye yādṛśaṃ rūpaṃ prakāśasyāmalaṃ bhavet //MU_3,4.54//

trijagat tvam ahaṃ ceti dṛśye 'sattām upāgate /
draṣṭus syāt kevalībhāvas tādṛśo vimalātmanaḥ //MU_3,4.55//

anantākhilaśailādipratibimbe hi yādṛśī /
syād darpaṇe darpaṇatā kevalātmasvarūpiṇī //MU_3,4.56//

ahaṃ tvaṃ jagad ityādau praśānte dṛśyasambhrame /
syāt tādṛśī kevalatā sthite draṣṭary avīkṣake //MU_3,4.57//

rāmaḥ:
sac cen na śāmyatīdaṃ vā nābhāvo vidyate sataḥ /
asattāṃ ca na vidmo 'smin dṛśye doṣapradāyini //MU_3,4.58//

tasmāt katham iyaṃ śāmyed brahman dṛśyaviṣūcikā /
nānodbhavabhramakarī duḥkhasantatidāyinī //MU_3,4.59//

vasiṣṭhaḥ:
asya dṛśyapiśācasya śāntyai mantram imaṃ śṛṇu /
rāmātyantam ayaṃ yena mṛtim eṣyati naṅkṣyati //MU_3,4.60//

yad asti tasya nāśo 'sti na kadācana rāghava /
tasmāt tan naṣṭam apy antar bījabhūtaṃ bhaved dhṛdi //MU_3,4.61//

smṛtibījā cidākāśe punar udbhūya dṛśyadhīḥ /
lokaśailāmbarākāraṃ doṣaṃ vitanute 'tanum //MU_3,4.62//

itthaṃ nirmokṣadoṣas syān na ca tasyāṃśasambhavaḥ /
yasmād devarṣimunayo dṛśyante muktibhājanam //MU_3,4.63//

yadi syāj jagadādīdaṃ tat syān mokṣo na kasyacit /
bāhyastham astu hṛtsthaṃ vā dṛśyaṃ nāśāya kevalam //MU_3,4.64//

tasmād imāṃ pratijñāṃ tvaṃ śṛṇu rāmātibhīṣaṇām /
yām uttareṇa granthena nūnaṃ tvam avabudhyase //MU_3,4.65//

ayam ākāśabhūtādirūpo 'haṃ ceti lakṣitaḥ /
jagacchabdasya nāmārtho nanu nāsty eva kaścana //MU_3,4.66//

yad idaṃ dṛśyate kiñcid dṛśyajālaṃ purogatam /
ekaṃ brahmaiva tat sarvam ajarāmaram avyayam //MU_3,4.67//

pūrṇe pūrṇaṃ prasarati śānte śāntaṃ paraṃ sthitam /
vyomany evoditaṃ vyoma brahma brahmaṇi tiṣṭhati //MU_3,4.68//

na dṛśyam asti no dṛk ca na draṣṭā na ca darśanam /
na śūnyaṃ no jaḍaṃ no cic chāntam evedam ātatam //MU_3,4.69//

rāmaḥ:
vandhyāputreṇa piṣṭo 'driś śaśaśṛṅgaṃ pramāyate /
prasārya bhujasaṅghātaṃ śilā nṛtyati tāṇḍavam //MU_3,4.70//

sravanti sikatās tailaṃ paṭhanty upalaputrikāḥ /
garjanti citrajaladā itīvedaṃ vacaḥ prabho //MU_3,4.71//

jarāmaraṇaduḥkhādiśailākāśamayaṃ jagat /
nāstīti kim idaṃ nāma bhavatāpi mamocyate //MU_3,4.72//

yathedaṃ na sthitaṃ viśvaṃ notpannaṃ na ca vidyate /
tathā kathaya me brahman yenaitan niścitaṃ bhavet //MU_3,4.73//

vasiṣṭhaḥ:
nāsamanvitavāg asmi śṛṇu rāghava kathyate /
yathedam asad ābhāti vandhyāputra ivāravī //MU_3,4.74//

idam ādāv anutpannaṃ sargādau tena nāsty alam /
idaṃ hi manasā bhāti svapnādau pattanaṃ yathā //MU_3,4.75//

mana eva ca sargādāv anutpannam asadvapuḥ /
tathaitac chṛṇu vakṣyāmi yathaitad anubhūyate //MU_3,4.76//

mano dṛśyamayaṃ doṣaṃ tanotīmaṃ kṣayātmakam /
asad evāsadākāraṃ svapnas svapnāntaraṃ yathā //MU_3,4.77//

tat svayaṃ svairam evāśu saṅkalpayati dehakam /
teneyam indrajālaśrīr vitatena vitanyate //MU_3,4.78//

sphurati gacchati valgati yācate bhavati majjati saṃharati svayam /
amaratām upayāty api kevalaṃ calati cañcalaśaktitayā manaḥ //MU_3,4.79//

prakaraṇavarṇanaṃ nāma sargaḥ


pañcamas sargaḥ

rāmaḥ:
bhagavan muniśārdūla kim iveha mano bhrame /
vidyate katham utpannaṃ mano māyāmayaṃ kutaḥ //MU_3,5.1//

utpattim ādāv iti me samāsena vada prabho /
pravakṣyasi tataś śiṣṭaṃ vaktavyaṃ vadatāṃ vara //MU_3,5.2//

vasiṣṭhaḥ:
mahāpralayasampattāv asattāṃ samupāgate /
aśeṣadṛśye sargādau śāntam evāvaśiṣyate //MU_3,5.3//

āste 'nastamito bhāsvān ajo devo nirāmayaḥ /
sarvadā sarvakṛt sarvaḥ paramātmā maheśvaraḥ //MU_3,5.4//

yato vāco nivartante yo muktair avagamyate /
yasya cātmādikās sañjñāḥ kalpitā na svabhāvajāḥ //MU_3,5.5//

yaḥ pumān sāṅkhyadṛṣṭīnāṃ brahma vedāntavādinām /
vijñānamātraṃ vijñānavidām ekāntanirmalam //MU_3,5.6//

yaś śūnyavādināṃ śūnyaṃ bhāsako yo 'rkatejasām /
vaktā smartā ṛtaṃ bhoktā draṣṭā kartā sadaiva yaḥ //MU_3,5.7//

sad apy asad yo jagati yo dehastho 'pi dūragaḥ /
citprakāśo hy ayaṃ yasmād āloka iva bhāsvataḥ //MU_3,5.8//

yasmād viṣṇvādayo devās sūryād iva marīcayaḥ /
yasmāj jaganty anantāni budbudā jaladher iva //MU_3,5.9//

yaṃ yānti dṛśyavṛndāni payāṃsīva mahāmbudhim /
ya ātmānaṃ padārthaṃ ca prakāśayati dīpavat //MU_3,5.10//

ākāśe yaś śarīre ca dṛṣatsv apsu latāsu ca /
pāṃsuṣv adriṣu vāteṣu pātāleṣu ca saṃsthitaḥ //MU_3,5.11//

yaḥ plāvayati saṃrabdhaṃ puryaṣṭakam itas tataḥ /
yena mūkīkṛtā mūḍhāś śilā dhyānam ivāsthitāḥ //MU_3,5.12//

vyoma yena kṛtaṃ śūnyaṃ śailā yena ghanīkṛtāḥ /
āpo drutāḥ kṛtā yena dīpto yasya vaśād raviḥ //MU_3,5.13//

prasaranti yataś citrās saṃsārāsāradṛṣṭayaḥ /
akṣayāmṛtasampūrṇād ambhodād iva vṛṣṭayaḥ //MU_3,5.14//

āvirbhāvatirobhāvamayyas tribhuvanormayaḥ /
sphuranty avirataṃ yasmin ghṛṇāv iva marīcayaḥ //MU_3,5.15//

nāśarūpo 'vināśātmā yo 'ntassthas sarvavastuṣu /
gupto yo vyatirikto 'pi sarvabhāveṣu saṃsthitaḥ //MU_3,5.16//

prakṛtivratatir vyomni jātā brahmāṇḍasatphalā /
cittamūlendriyadalā yena nṛtyati vāyunā //MU_3,5.17//

yaś cinmaṇiḥ prakacati pratidehasamudgakam /
yasminn indau sphuranty etā jagajjālamarīcayaḥ //MU_3,5.18//

praśāntacidghane yasmin sphuranty amṛtavarṣiṇi /
dhārājalāni bhūtāni dṛṣṭayas taḍitas sphuṭāḥ //MU_3,5.19//

camatkurvanti vastūni yadālokanayā mithaḥ /
asaj jātam asad yena yena sat sattvam āgatam //MU_3,5.20//

calatīdam anicchasya kāyāyo yasya sannidhau /
jaḍaṃ paramaratnasya śāntam ātmani tiṣṭhataḥ //MU_3,5.21//

niyatir deśakālau ca calanaṃ spandanaṃ kriyāḥ /
iti yena gataṃ sattāṃ sarvasattvābhigāminā //MU_3,5.22//

śuddhasaṃvinmayatvād yaḥ khaṃ bhaved vyomavittayā /
padārthavittayārthatvam avatiṣṭhaty aniṣṭhitaḥ //MU_3,5.23//

kurvann apīva jagatāṃ mahatām anantaspandaṃ na kiñcana karoti kadācanāpi /
svātmany anastamayasaṃvidi nirvikāre tyaktodayasthitimatis sthita eka eva //MU_3,5.24//

mūlakāraṇadevasvarūpavarṇanaṃ nāma sargaḥ


ṣaṣṭhas sargaḥ

vasiṣṭhaḥ:
asya devātidevasya parasya paramātmanaḥ /
jñānād eva parā siddhir na tv anuṣṭhānakhedadā //MU_3,6.1//

atra jñānam anuṣṭhānaṃ na tv anyad upayujyate /
mṛgatṛṣṇājalabhrāntiśāntivedanarūpi tat //MU_3,6.2//

na caiṣa dūre nākāśe nālabhyo viṣamo na ca /
svānandabhāsarūpo 'sau svadehād eva labhyate //MU_3,6.3//

kiñcin nopakaroty atra tapodānavratādikam /
svabhāvamātraviśrāntim ṛte nātrāsti sādhanam //MU_3,6.4//

śāstrasatsaṅgasadyogiparataivātra kevalam /
sādhanaṃ bodhanaṃ mohajālasya yad akṛtrimam //MU_3,6.5//

ayaṃ sa deva ity eva samparijñānamātrataḥ /
jantor na jāyate duḥkhaṃ jīvanmuktatvam eti ca //MU_3,6.6//

rāmaḥ:
samparijñātamātreṇa kilānenātmanātmani /
punar doṣā na bādhante maraṇādyāḥ kadācana //MU_3,6.7//

devadevo mahān eṣa kuto dūrād avāpyate /
tapasā kena tīvreṇa kleśena kiyatāthavā //MU_3,6.8//

vasiṣṭhaḥ:
svapauruṣaprayatnena vivekena vikāsinā /
sa devo jñāyate rāma na tapassnānakarmabhiḥ //MU_3,6.9//

rāgadveṣatamaḥkrodhamadamātsaryavarjanam /
vinā rāma tapodānaṃ kleśa eva na vāstavam //MU_3,6.10//

rāgādyupahate citte vañcayitvā paraṃ dhanam /
yad arjyate tato dānād yasyārthas tasya tatphalam //MU_3,6.11//

rāgādyupahate citte vratādi kriyate ca yat /
sa dambhaḥ procyate tasya phalam asti manāṅ na vā //MU_3,6.12//

tasmāt puruṣayatnena mukhyam auṣadham āharet /
sacchāstrasajjanāsaṅgaṃ saṃsṛtivyādhināśanam //MU_3,6.13//

atraikaṃ pauruṣaṃ yatnaṃ varjayitvetarā gatiḥ /
sarvaduḥkhakṣayaprāptau na kācid upapadyate //MU_3,6.14//

śṛṇu tat pauruṣaṃ kīdṛg ātmajñānasya labdhaye /
yena śāmyanty aśeṣeṇa rāgadveṣaviṣūcikāḥ //MU_3,6.15//

yathāsambhavayā vṛttyā lokaśāstrāviruddhayā /
santoṣasantuṣṭamanā bhogagardhaṃ parityajan //MU_3,6.16//

yathāsambhavam udyogād anudvignatayā svayā /
sādhusaṅgamasacchāstraparatāṃ prathamaṃ śrayet //MU_3,6.17//

yathāprāptārthasantuṣṭo yo garhitam upekṣate /
sādhusaṅgamasacchāstrarataś śīghraṃ sa mucyate //MU_3,6.18//

vicāraṇāparijñātasvabhāvasya mahāmateḥ /
anukampyā bhavanty ete brahmaviṣṇvindraśaṅkarāḥ //MU_3,6.19//

bhṛśaṃ yaṃ sujanaprāyaṃ lokās sādhuṃ pracakṣate /
sa viśiṣṭas sa sādhus syāt taṃ prayatnena saṃśrayet //MU_3,6.20//

adhyātmavidyā vidyānāṃ pradhānaṃ tatkathāśrayam /
śāstraṃ sacchāstram ity āhur mucyate tadvicāravān //MU_3,6.21//

sacchāstrasatsaṅgamajair vivekais tathā vinaśyanti balān malāni /
yathā jalānāṃ katakānuṣaṅgād yathā jaḍānām abhayopayogāt //MU_3,6.22//

mumukṣuyatnopadeśo nāma sargaḥ


saptamas sargaḥ

rāmaḥ:
ya eṣa devaḥ kathito yasmiñ jñāte vimucyate /
vada kvāsau sthito devaḥ katham enam ahaṃ labhe //MU_3,7.1//

vasiṣṭhaḥ:
ya eṣa devaḥ kathito naiṣa dūre 'vatiṣṭhate /
śarīre saṃsthito nityaṃ cinmātram iti viśrutaḥ //MU_3,7.2//

eṣa sarvam idaṃ viśvaṃ na viśvaṃ tv eṣa sarvagaḥ /
vidyate hy eṣa evaiko na tu viśvābhidhāsti dṛk //MU_3,7.3//

cinmātram eṣa śaśibhṛc cinmātraṃ garuḍadhvajaḥ /
cinmātram eva tapanaś cinmātraṃ kamalodbhavaḥ //MU_3,7.4//

rāmaḥ:
bālā api vadanty etad yadi cetanamātrakam /
jagad ity eva kaivātra nāma syād upadeśatā //MU_3,7.5//

vasiṣṭhaḥ:
cinmātraṃ cetanaṃ viśvam iti yaj jñātavān asi /
na kiñcid etad vijñātaṃ bhavatā bhavatāraṇam //MU_3,7.6//

cetanaṃ nāma saṃsāro jīva eṣa paśus smṛtaḥ /
etasmād eva niryānti jarāmaraṇavīcayaḥ //MU_3,7.7//

paśur ajño hy amūrto 'pi duḥkhasyaivaiṣa bhājanam /
cetanatvāc cetatīdam atyanarthas svayaṃ sthitaḥ //MU_3,7.8//

cetyanirmuktatā yā syād acetyonmukhatāthavā /
asya sā bharitāvasthā tāṃ jñātvā nānuśocati //MU_3,7.9//

bhidyate hṛdayagranthiś chidyante sarvasaṃśayāḥ /
ksīyante cāsya karmāṇi tasmin dṛṣṭe parāpare //MU_3,7.10//

tasya cetyonmukhatvaṃ tu cetyāsambhavanaṃ vinā /
roddhuṃ na śakyaṃ dṛśyaṃ tu cetyaṃ śāmyatu vai katham //MU_3,7.11//

rāmaḥ:
sādhusaṅgamasacchāstrais saṃsārārṇavatārakaḥ /
dṛśyate paramātmā yas sa brahman vada kīdṛśaḥ //MU_3,7.12//

vasiṣṭhaḥ:
yad etac cetanaṃ jīvo viśīrṇo janmajaṅgale /
etam ātmānam icchanti ye te 'jñāḥ paṇḍitā api //MU_3,7.13//

jīva eveha saṃsāraś cetanād duḥkhasantateḥ /
asmiñ jñāte nāvijñātaṃ kiñcid bhavati kutracit //MU_3,7.14//

jñāyate paramātmā ced rāma tad duḥkhasantatiḥ /
kṣayam eti viṣāveśaśāntāv iva viṣūcikā //MU_3,7.15//

rāmaḥ:
rūpaṃ kathaya me brahman yathāvat paramātmanaḥ /
yasmin dṛṣṭe naro mohāt samagrāt santariṣyati //MU_3,7.16//

vasiṣṭhaḥ:
deśād deśāntaraṃ dūraṃ prāptāyās saṃvido vapuḥ /
nimeṣeṇaiva yan madhye tad rūpaṃ paramātmanaḥ //MU_3,7.17//

atyantābhāva evāsti saṃsārasya jagatsthiteḥ /
yasmin bodhamahāmbhodhau tad rūpaṃ paramātmanaḥ //MU_3,7.18//

draṣṭṛdṛśyakramo yatra sthito 'py astam alaṃ gataḥ /
yad anākāśam ākāśas tad rūpaṃ paramātmanaḥ //MU_3,7.19//

aśūnyam iva yac chūnyaṃ yasmiñ śūnyaṃ jagat sthitam /
sargaughe sati yac chūnyaṃ tad rūpaṃ paramātmanaḥ //MU_3,7.20//

yan mahācinmayam api bṛhatpāṣāṇavat sthitam /
jaḍaṃ tv ajaḍam evāntas tad rūpaṃ paramātmanaḥ //MU_3,7.21//

sabāhyābhyantaraṃ sarvaṃ yena samprāpya saṅgamam /
svarūpasattām āpnoti tad rūpaṃ paramātmanaḥ //MU_3,7.22//

prakāśasya yathāloko yathā śūnyatvam ambare /
tathedaṃ saṃsthitaṃ yatra tad rūpaṃ paramātmanaḥ //MU_3,7.23//

rāmaḥ:
sarvataḥ paramātmaiṣa kathaṃ nāmāvabudhyate /
iyato 'sya jagannāmno dṛśyasyāsambhavaḥ kutaḥ //MU_3,7.24//

vasiṣṭhaḥ:
bhramasya jāgatasyāsya jātasyākāśavarṇavat /
atyantābhāvasambodhe yadi rūḍhir alaṃ bhavet //MU_3,7.25//

taj jñātaṃ brahmaṇo rūpaṃ bhaven nānyena karmaṇā /
dṛśyātyantābhāvatas tu ṛte nānyā śubhā gatiḥ //MU_3,7.26//

atyantābhāvasampattau dṛśyasyāsya yathāsthiteḥ /
śiṣyate paramārtho 'sau budhyate jñāyate tataḥ //MU_3,7.27//

na cid apratibimbāsti dṛśyābhāvād ṛte kvacit /
kva vinā pratibimbena kilādarśo 'vatiṣṭhate //MU_3,7.28//

jagannāmno 'sya dṛśyasya sattāsambhavanaṃ vinā /
budhyate paramaṃ tattvaṃ na kadācana kenacit //MU_3,7.29//

rāmaḥ:
iyato dṛśyajālasya brahmāṇḍasya jagatsthiteḥ /
mune katham asattāsti kva merus sarṣapodare //MU_3,7.30//

vasiṣṭhaḥ:
dināni katicid rāma yadi tiṣṭhasy akhinnadhīḥ /
sādhusaṅgamasacchāstraparamas tad ahaṃ kṣaṇāt //MU_3,7.31//

pramārjayāmi te dṛśyaṃ bodhe mṛgajalaṃ yathā /
dṛśyābhāve draṣṭṛtā ca śāmyed bodho 'vaśiṣyate //MU_3,7.32//

draṣṭṛtvaṃ sati dṛśye 'smin dṛśyatvaṃ saty avekṣake /
ekatvaṃ sati hi dvitve dvitvaṃ caikatvavedane //MU_3,7.33//

ekābhāve dvayor eva siddhir bhavati nātra hi /
dvitvaikyadraṣṭṛdṛśyatvakṣaye sad avaśiṣyate //MU_3,7.34//

ahantādi jagaddṛśyaṃ sarvaṃ te mārjayāmy aham /
atyantāsattvasaṃvittyā manomakurato malam //MU_3,7.35//

nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
yat tu nāsti svabhāvena kaḥ kleśas tatpramārjane //MU_3,7.36//

jagad ādāv anutpannaṃ yac cedaṃ dṛśyate tatam /
tat svātmany eva vimale brahma cittvāt svabṛṃhitam //MU_3,7.37//

jagan nāma na cotpannaṃ na cāsti na ca dṛśyate /
hemnīva kaṭakāditvaṃ kim etanmārjane śramaḥ //MU_3,7.38//

tathaitad vistareṇeha vakṣyāmo bahuyuktibhiḥ /
abādhitaṃ yathā nūnaṃ svayam evānubhūyate //MU_3,7.39//

ādāv eva hi notpannaṃ yat tasyehāstitā kutaḥ /
kuto marau jalasarid dvitīyendau kuto grahaḥ //MU_3,7.40//

yathā vandhyāsuto nāsti yathā nāsti marau jalam /
yathā nāsti nabhovṛkṣas tathā nāsti jagadbhramaḥ //MU_3,7.41//

yad idaṃ dṛśyate rāma tad brahmaiva nirāmayam /
etat purastād vakṣyāmo yuktito na giraiva vaḥ //MU_3,7.42//

yan nāma yuktibhir iha pravadanti tajjñās tatrāvahelanam ayuktam udārabuddheḥ /
yo yuktiyuktam avamatya vimūḍhabuddhyā kaṣṭāvaho bhavati taṃ vidur ajñam eva //MU_3,7.43//

jagadādidṛśyāsattāpratijñā nāma sargaḥ


aṣṭamas sargaḥ

rāmaḥ:
kayaitaj jñāyate yuktyā katham etat prasidhyati /
nyāye 'nubhūta etasmin na jñeyam avaśiṣyate //MU_3,8.1//

vasiṣṭhaḥ:
bahukālam iyaṃ rūḍhā mithyājñānaviṣūcikā /
jagannāmnī vicārākhyād ṛte mantrān na śāmyati //MU_3,8.2//

vadāmy ākhyāyikā rāma yā imā bodhasiddhaye /
tāś cec chṛṇoṣi tat sādho mukta evāsi buddhimān //MU_3,8.3//

no ced udvegaśīlatvād ardhād utthāya gacchasi /
tat tiryagdharmiṇas te 'dya kiñcin nāpi tu setsyati //MU_3,8.4//

yo 'yam arthaṃ prārthayate tadarthaṃ yatate tathā /
so 'vaśyaṃ tad avāpnoti na cec chrānto nivartate //MU_3,8.5//

sādhusaṅgamasacchāstraparo bhavasi rāma cet /
tad dinair eva no māsaiḥ prāpnoṣi paramaṃ padam //MU_3,8.6//

rāmaḥ:
ātmajñānaprabodhāya śāstraṃ śāstravidāṃ vara /
kiṃnāma tat pradhānaṃ syād yasmiñ jñāte na śocyate //MU_3,8.7//

vasiṣṭhaḥ:
ātmajñānapradhānānām idam eva mahāmate /
śāstrāṇāṃ paramaṃ śāstraṃ mahārāmāyaṇābhidham //MU_3,8.8//

itihāsottamād asmāt paro bodhaḥ pravartate /
sarveṣām itihāsānām ayaṃ sāra udāhṛtaḥ //MU_3,8.9//

śrute 'smin vāṅmaye yasmāj jīvanmuktatvam akṣatam /
udeti svayam evāta idam evātipāvanam //MU_3,8.10//

sthitam evāstam āyāti jagad dṛśyaṃ vicāraṇāt /
yathā svapne parijñāte svapnārthād eva bhāvanā //MU_3,8.11//

yad ihāsti tad anyatra yan nehāsti na tat kvacit /
imaṃ samastavijñānaśāstrakośaṃ vidur budhāḥ //MU_3,8.12//

ya idaṃ śṛṇuyān nityaṃ tasyodāracamatkṛteḥ /
bālasyāpi paraṃ bodhaṃ buddhir eti na saṃśayaḥ //MU_3,8.13//

yasmai nedaṃ tv abhavyāya rocate duṣkṛtodayāt /
vicārayatu yat kiñcit sa śāstraṃ jñānavāṅmayam //MU_3,8.14//

jīvanmuktatvam asmiṃs tu śrute samanubhūyate /
svayam eva yathā pīte nīrogatvaṃ varauṣadhe //MU_3,8.15//

śrūyamāṇe hi śāstre 'smiñ śrotā vetty etad ātmanā /
yathāvad idam asmābhir na tūktaṃ varaśāpavat //MU_3,8.16//

śāmyati saṃsṛtiduḥkham idaṃ te svātmavicāramahākathayaiva /
no dhanadānatapaśśrutavedais tatkathanojjhitayatnaśatena //MU_3,8.17//

sacchāstranirṇayo nāma sargaḥ


navamas sargaḥ

vasiṣṭhaḥ:
taccittās tadgataprāṇā bodhayantaḥ parasparam /
kathayantaś ca tan nityaṃ tuṣyanti ramayanti ye //MU_3,9.1//

teṣāṃ jñānaikaniṣṭhānām ātmajñānavicāraṇāt /
sā jīvanmuktatodeti videhonmuktataiva yā //MU_3,9.2//

rāmaḥ:
brahman videhamuktasya jīvanmuktasya lakṣaṇam /
brūhi yena tathaivāhaṃ yate śāstradṛśā dhiyā //MU_3,9.3//

vasiṣṭhaḥ:
yathāsthitam idaṃ yasya vyavahāravato 'pi ca /
astaṅgataṃ sthitaṃ vyoma sa jīvanmukta ucyate //MU_3,9.4//

bodhaikaniṣṭhatāṃ yāto jāgarty eva suṣuptavat /
ya āste vyavahartaiva sa jīvanmukta ucyate //MU_3,9.5//

nodeti nāstam āyāti sukhe duḥkhe mukhaprabhā /
yathāprāptasthiter yasya sa jīvanmukta ucyate //MU_3,9.6//

yo jāgarti suṣuptastho yasya jāgran na vidyate /
yasya nirvāsano bodhas sa jīvanmukta ucyate //MU_3,9.7//

rāgadveṣabhayādīnām anurūpaṃ carann api /
yo 'ntar vyomavad atyacchas sa jīvanmukta ucyate //MU_3,9.8//

yasya nāhaṅkṛto bhāvo buddhir yasya na lipyate /
kurvato 'kurvato vāpi sa jīvanmukta ucyate //MU_3,9.9//

yaś conmeṣanimeṣābhyāṃ vidheḥ pralayasambhavau /
paśyet trilokyāḥ khasamas sa jīvanmukta ucyate //MU_3,9.10//

bhoktaiva yo na bhoktaiva śuddhabodhaikatāṃ gataḥ /
buddhas supta ivāste 'ntas sa jīvanmukta ucyate //MU_3,9.11//

nityaṃ draṣṭaiva cādraṣṭā jīvann eva mṛtopamaḥ /
vyavahartaiva śailābhas sa jīvanmukta ucyate //MU_3,9.12//

yasmān nodvijate loko lokān nodvijate ca yaḥ /
harṣāmarṣabhayonmuktas sa jīvanmukta ucyate //MU_3,9.13//

śāntasaṃsārakalanaḥ kalāvān api niṣkalaḥ /
yas sacitto 'pi niścittas sa jīvanmukta ucyate //MU_3,9.14//

yas samastārthajāteṣu vyavahāry api śītalaḥ /
parārtheṣv iva pūrṇātmā sa jīvanmukta ucyate //MU_3,9.15//

jīvanmuktapadaṃ tyaktvā dehe kālavaśāt kṣate /
cid yāty adehamuktatvaṃ pavano 'spandatām iva //MU_3,9.16//

videhamukto nodeti nāstam eti na śāmyati /
na san nāsan na dūrasthaṃ na cāhaṃ na ca vetarat //MU_3,9.17//

sūryo bhūtvā pratapati viṣṇuḥ pāti jagattrayam /
rudras sarvān saṃharati sarvān sṛjati padmabhūḥ //MU_3,9.18//

khaṃ bhūtvā pavanaskandhān dhatte sarkṣasurāsurān /
kulācalagaṇo bhūtvā lokapālapurāspadam //MU_3,9.19//

bhūmir bhūtvā bibhartīmāṃ lokasthitim akhaṇḍitām /
tṛṇagulmalatā bhūtvā dadāti phalasantatim //MU_3,9.20//

bibhraj jalānalākārañ jvalati dravati drutaḥ /
candro 'mṛtaṃ prasavati mṛtiṃ hālāhalaṃ viṣam //MU_3,9.21//

tejaḥ prakaṭayaty āśās tanoty āndhyaṃ tamo bhavan /
śūnyaṃ san vyomatām eti giris san rodhayaty alam //MU_3,9.22//

karoti jaṅgamaṃ cittve sthāvaraṃ sthāvarākrṭiḥ /
bhūtvārṇavo valayati bhūstriyaṃ valayo yathā //MU_3,9.23//

paramārkavapur bhūtvā prakāśe 'ntar visārayan /
trijagattrasareṇvoghaṃ śāntam evāvatiṣṭhati //MU_3,9.24//

yat kiñcid idam ābhāti bhātaṃ vā bhām upaiṣyati /
kālatrayagataṃ dṛśyaṃ tad asau sarvam eva vā //MU_3,9.25//

rāmaḥ:
katham evaṃ vada brahman bhūyate viṣamā hi me /
dṛṣṭir eṣā tu duṣprāpā durākramyeti niścayaḥ //MU_3,9.26//

vasiṣṭhaḥ:
muktir eṣocyate rāma brahmaitat samudāhṛtam /
nirvāṇam etat kathitaṃ śṛṇu samprāpyate katham //MU_3,9.27//

yad idaṃ dṛśyate dṛśyam ahantvattādisaṃyutam /
sato 'py asyāpy anutpattyā buddhayaitad avāpyate //MU_3,9.28//

rāmaḥ:
videhamuktās trailokyaṃ sampadyante yadā tadā /
manye te sargatām eva gatā vedyavidāṃ vara //MU_3,9.29//

vasiṣṭhaḥ:
vidyate cet tribhuvanaṃ tat tattāṃ samprayāntu te /
yatra trailokyaśabdārtho na sambhavati kaścana //MU_3,9.30//

tatra trilokatāṃ yātaṃ brahmety uktyarthadhīḥ kutaḥ /
tasmān no sambhavaty anyā jagacchabdārthakalpanā //MU_3,9.31//

ananyac chāntam ābhāsamātram ākāśanirmalam /
brahmaiva jagad ity eva satyaṃ satyāvabodhinaḥ //MU_3,9.32//

yathā hi hemakaṭake vicāryāpi na dṛśyate /
kaṭakatvaṃ kvacin nāma ṛte nirmalahāṭakam //MU_3,9.33//

jalād ṛte payovīcau nāhaṃ paśyāmi kiñcana /
vīcitvaṃ tvādṛśair dṛṣṭaṃ yat tu nāsty eva tatra hi //MU_3,9.34//

spandatvaṃ pavanād anyan na kadācana kutracit /
spanda eva sadā vāyur jagat tasmān na vidyate //MU_3,9.35//

yathā śūnyatvam ākāśas tāpa eva marau jalam /
teja eva yathāloko brahmaiva trijagat tathā //MU_3,9.36//

rāmaḥ:
atyantābhāvasampattyā jagaddṛśyasya muktatā /
yayodeti mune yuktyā tāṃ mamopadiśottamām //MU_3,9.37//

[vasiṣṭhaḥ:]
mithas sampannayor draṣṭṛdṛśyayor ekasaṅkṣaye /
dvayābhāve sthitiṃ yāte nirvāṇam avaśiṣyate //MU_3,9.38//

[rāmaḥ:]
dṛśyasya jagatas tasmād atyantānudbhavo yathā /
brahma cetthaṃ svabhāvasthaṃ budhyate vada me tathā //MU_3,9.39//

kayaitaj jñāyate yuktyā katham etat prasidhyati /
etasmiṃs tu mune siddhe na sādhyam avaśiṣyate //MU_3,9.40//

vasiṣṭhaḥ:
bahukālam iyaṃ rūḍhā mithyājñānaviṣūcikā /
nūnaṃ vicāramantreṇa nirmūlam upaśāmyati //MU_3,9.41//

na śakyate jhagity eva samucchedayituṃ kṣaṇāt /
samaprayatane hy adrau samārohāvarohaṇe //MU_3,9.42//

tasmād abhyāsayogena yuktyā nyāyopapattibhiḥ /
jagadbhrāntir yathā śāmyet tathedaṃ kathyate śṛṇu //MU_3,9.43//

vadāmy ākhyāyikāṃ rāma yām imāṃ bodhasiddhaye /
tāṃ cec chṛṇoṣi tat sādho mukta evāsi buddhimān //MU_3,9.44//

athotpattiprakaraṇaṃ mayedaṃ tava kathyate /
yaḥ kilotpadyate rāma tena muktena bhūyate //MU_3,9.45//

iyam itthaṃ jagadbhrāntir bhāty ajātaiva khātmikā /
ity utpattiprakaraṇe kathyate 'smin mayādhunā //MU_3,9.46//

yad idaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam /
sarvaṃ sarvaprakārāḍhyaṃ sasurāsurakinnaram //MU_3,9.47//

tan mahāpralaye prāpte rudrādipariṇāmini /
bhavaty asad adṛśyaṃ ca kvāpi yāti vinaśyati //MU_3,9.48//

tatas stimitagambhīraṃ na tejo na tamas tatam /
anākhyam anabhivyaktaṃ sat kiñcid avaśiṣyate //MU_3,9.49//

na śūnyaṃ nāpi cākāśaṃ na dṛśyaṃ na ca darśanam /
na ca bhūtapadārthaugho yad anantatayā sthitam //MU_3,9.50//

kim apy avyapadeśātma pūrṇāt pūrṇatarākrṭi /
na san nāsan na sadasan nābhāvo bhavanaṃ na ca //MU_3,9.51//

cinmātraṃ cetyarahitam anantam ajaraṃ śivam /
anādimadhyaparyantaṃ yad anādhi nirāmayam //MU_3,9.52//

yasmiñ jagat prasphurati dṛṣṭimauktikahaṃsavat /
yaś cedaṃ yaś ca naivedaṃ devas sadasadātmakaḥ //MU_3,9.53//

akarṇajihvo 'nāsātvaṅnetras sarvatra sarvadā /
yaś śṛṇoty āsvādayati jighran spṛśati paśyati //MU_3,9.54//

sa eva sadasadrūpaṃ yenālokena lakṣyate /
sargacitram anādyantaṃ kharūpaṃ cāpy arañjanam //MU_3,9.55//

ardhonmīlitadṛg bhrūbhūmadhyatārakavaj jagat /
vyomātmaiva sadābhāsaṃ svarūpaṃ yo 'bhipaśyati //MU_3,9.56//

yasyānyad asti na vibhoḥ kāraṇaṃ śaśaśṛṅgavat /
yasyedaṃ ca jagat kāryaṃ taraṅgaugha ivāmbhasaḥ //MU_3,9.57//

jvalatas sarvato 'jasraṃ cittasthālīṣu tiṣṭhataḥ /
yasya cinmātradīpasya bhāsā bhāti jagattrayam //MU_3,9.58//

yaṃ vinārkādayo 'py ete prakāśās timiropamāḥ /
sati yasmin pravartante trijaganmṛgatṛṣṇikāḥ //MU_3,9.59//

saspande samudetīva nisspande 'ntargateva ca /
iyaṃ yasmiñ jagallakṣmīr alāta iva cakratā //MU_3,9.60//

jagannirmāṇavilayavilāso vyāpako mahān /
spandāspandātmako yasya svabhāvo nirmalo 'kṣayaḥ //MU_3,9.61//

spandāspandamayī yasya pavanasyeva sarvagā /
sattā nāmnaiva bhinneva vyavahārān na vastutaḥ //MU_3,9.62//

sarvadaiva prabuddho yas supto yas sarvadaiva ca /
na supto na prabuddhaś ca yas sarvatraiva sarvadā //MU_3,9.63//

yadaspandaś śivaṃ śāntaṃ yatspandas trijagatsthitiḥ /
spandāspandavilāsātmā ya eko bharitākṛtiḥ //MU_3,9.64//

āmoda iva puṣpeṣu na naśyati vināśiṣu /
pratyakṣastho 'py athāgrāhyaś śauklyaṃ śuklapaṭeṣv iva //MU_3,9.65//

mūkopamo 'pi yo vaktā mantā yo 'py upalopamaḥ /
yo bhoktā nityatṛpto 'pi kartā yaś cāpy akiñcana //MU_3,9.66//

yo 'naṅgo 'pi samastāṅgas sahasrakaralocanaḥ /
nakiñcit saṃsthitenāpi yena vyāptam idaṃ jagat //MU_3,9.67//

nirindriyabalasyāpi yasyāśeṣendriyakriyāḥ /
yasya nirmanaso 'py etā manonirmāṇarītayaḥ //MU_3,9.68//

yadanālocanād bhānti saṃsāroragabhītayaḥ /
yasmin dṛṣṭe palāyante sarvathā sarvadetayaḥ //MU_3,9.69//

sākṣiṇi sphāra ābhāse dhruve dīpa iva kriyāḥ /
sati yasmin pravartante citrehās spandapūrvikāḥ //MU_3,9.70//

yasmād ghaṭapaṭākārapadārthaśatapaṅktayaḥ /
taraṅgakaṇakallolavīcayo vāridher iva //MU_3,9.71//

sa evānyatayodeti yaḥ padārthaśatabhramaiḥ /
kaṭakāṅgadakeyūranūpurair iva kāñcanam //MU_3,9.72//

yas tvam ekāvabhāsātmā yo 'ham ete janāś ca ye /
yaś ca na tvam abuddhātman nāhaṃ naite janāś ca ye //MU_3,9.73//

anyevāvyatiriktaiva saivāseva ca bhaṅgurā /
payasīva taraṅgālī yasmin sphurati dṛśyabhūḥ //MU_3,9.74//

yataḥ kālasya kalanā yato dṛśyasya dṛśyatā /
mānasī kalanā yena yena bhāsāṃ vibhāsanam //MU_3,9.75//

kriyāṃ rūpaṃ rasaṃ gandhaṃ sparśaṃ śabdaṃ ca cetanam /
yad vetsi tad asau devo yena vetsi tad apy asau //MU_3,9.76//

draṣṭṛdarśanadṛśyānāṃ madhye yad darśanaṃ sthitam /
sādho tadavadhānena svātmānam avabudhyase //MU_3,9.77//

ajam ajaram ajāḍyaṃ śāśvataṃ brahma nityaṃ śivam amalam anādyaṃ vandhyavedyair anindyam /
sakalakalanaśūnyaṃ kāraṇaṃ kāraṇānām anubhavanam avedyaṃ vedanaṃ vittvam antaḥ //MU_3,9.78//

paramakāraṇavarṇanaṃ nāma sargaḥ


daśamas sargaḥ

rāmaḥ:
mahāpralayasampattau yad etad avaśiṣyate /
bhavatv etad anākāraṃ nāma nāsty atra saṃśayaḥ //MU_3,10.1//

na śūnyaṃ katham etat syān na prakāśaḥ kathaṃ bhavet /
kathaṃ vā na tamorūpaṃ kathaṃ vā naiva khātmakam //MU_3,10.2//

kathaṃ vā naiva cidrūpaṃ jīvo vā na kathaṃ bhavet /
kathaṃ na buddhitattvaṃ syāt kathaṃ vā na mano bhavet //MU_3,10.3//

kathaṃ vā na nakiñcit syāt kathaṃ vā sarvam ity api /
anayā ca vacobhaṅgyā mama moha ivoditaḥ //MU_3,10.4//

vasiṣṭhaḥ:
viṣamo 'yam ati praśno bhavatā samudāhṛtaḥ /
bhinadmy enaṃ tv ayatnena naiśaṃ tama ivāṃśumān //MU_3,10.5//

mahākalpāntasampattau yat tat sad avaśiṣyate /
tan nāma na yathā śūnyaṃ tad idaṃ kathyate śṛṇu //MU_3,10.6//

anutkīrṇā yathā stambhe saṃsthitā sālabhañjikā /
tathā viśvaṃ sthitaṃ tatra tena śūnyaṃ na tat padam //MU_3,10.7//

ayam itthaṃ mahābhogo jagadākhyo 'vabhāsate /
satyo bhavatv asatyo vā yatra tatra kva śūnyatā //MU_3,10.8//

yathā na putrikāśūnyas stambho 'nutkīrṇasālikaḥ /
tathā tāta jagad brahma tena śūnyaṃ na tat padam //MU_3,10.9//

saumyāmbhasi yathā vīcir na cāsti na ca nāsti ca /
tathā jagad brahmaṇīdaṃ śūnyāśūnyapadaṃ gatam //MU_3,10.10//

deśakālādiśāntatvāt putrikāracanaṃ drume /
sambhavaty ajadhātau tu kena nāntar vimuhyate //MU_3,10.11//

tat stambhaputrikādy etat paramārthajagatsthiteḥ /
ekadeśena sadṛśam upamānaṃ na sarvataḥ //MU_3,10.12//

na kadācid udetīdaṃ parasmān na ca śāmyati /
itthaṃrūpaṃ kevalaṃ sad brahma svātmani saṃsthitam //MU_3,10.13//

aśūnyāpekṣayā śūnyaśabdārthaparikalpanā /
aśūnyatvāsambhavataś śūnyatāśūnyate kutaḥ //MU_3,10.14//

brahmaṇy ayaṃ prakāśo hi na sambhavati bhūtajaḥ /
sūryānalendutārādi kutas tatra kilāvyaye //MU_3,10.15//

mahābhūtaprakāśānām abhāvas tama ucyate /
mahābhūtābhāvajaṃ tu tenātra na tamaḥ kvacit //MU_3,10.16//

svānubhūtiprakāśo 'sya kevalaṃ vyomarūpiṇaḥ /
yo 'ntar asti sa tenaiva na tv anyenānubhūyate //MU_3,10.17//

muktaṃ tamaḥprakāśābhyām ity etad ajaraṃ padam /
ākāśakośam evainaṃ viddhi kośaṃ jagatsthiteḥ //MU_3,10.18//

bilvasya bilvasañjñasya yathā bhedo na kaścana /
tatheha brahmajagator na manāg api bhinnatā //MU_3,10.19//

salile 'ntar yathā vīcir mṛdo 'ntar ghaṭako yathā /
tathā yatra jagatsattā tat kathaṃ khātmakaṃ bhavet //MU_3,10.20//

mṛjjalādyupamānaśrīs sākārātrā samā na sā /
brahma tv ākāśaviśadaṃ tasyāntassthaṃ tathaiva tat //MU_3,10.21//

tasmād yādṛk cidākāśam ākāśād api nirmalam /
tadantassthaṃ tādṛg eva jagacchabdārthabhāg api //MU_3,10.22//

marice 'ntar yathā taikṣṇyam ṛte bhoktur na lakṣyate /
cinmātratvaṃ parākāśe tathā cetyakalāṃ vinā //MU_3,10.23//

tasmāc cid apy acidrūpā cetyariktatayātmani /
jagattā tādṛśy eveyaṃ tādṛṅmātrātmatāvaśā //MU_3,10.24//

rūpālokamanaskārās tanmayā eva netarat /
yathāsthitam ato viśvaṃ suṣuptaṃ turyam eva vā //MU_3,10.25//

tena yogī suṣuptātmā vyavahāry api śāntadhīḥ /
āste brahma nirābhāsaṃ sarvabhāsāṃ samudgakam //MU_3,10.26//

ākāriṇi yathā saumye sthitas toye dravakramaḥ /
anākṛtau tathā viśvaṃ sthitaṃ tatsadṛśaṃ pare //MU_3,10.27//

pūrṇāt pūrṇaṃ prasarati nirākārān nirākṛti /
brahmaṇo viśvam ābhātaṃ tad viśvārthavivarjitam //MU_3,10.28//

pūrṇāt pūrṇaṃ prasarati saṃsthitaṃ pūrṇam eva tat /
ato viśvam anutpannaṃ yac cotpannaṃ tad eva tat //MU_3,10.29//

cetyāsambhavatas tasmin pade keva cidarthatā /
āsvādakāsambhavato marice keva tīkṣṇatā //MU_3,10.30//

satyeveyam asatyaiva citeś cittoditā pare /
abhāvāt pratibimbasya pratibimbārhatā kutaḥ //MU_3,10.31//

paramāṇor api paraṃ tad aṇīyo 'py aṇīyasaḥ /
śuddhaṃ sūkṣmaṃ paraṃ śāntaṃ tad ākāśodarād api //MU_3,10.32//

dikkālādyanavacchinnarūpatvād ativistṛtam /
tad anādyantam ābhāsaṃ bhāsanīyavivarjitam //MU_3,10.33//

cidrūpam eva no yatra labhyate tatra jīvatā /
kathaṃ syāc cittatākārā vāsanānilarūpiṇī //MU_3,10.34//

cidrūpānudayād eva tatra nāsty eva jīvatā /
na buddhitā na cittatvaṃ nendriyatvaṃ na vāsanāḥ //MU_3,10.35//

evaṃ sthitaṃ layārambhapūrṇam apy ajaraṃ padam /
asmaddṛṣṭyā sthitaṃ śāntaṃ śūnyam ākāśato 'dhikam //MU_3,10.36//

rāmaḥ:
paramārthasya kiṃ rūpaṃ tasyānantacidākṛteḥ /
punar etat samācakṣva nipuṇaṃ bodhavṛddhaye //MU_3,10.37//

vasiṣṭhaḥ:
mahāpralayasampattau sarvakāraṇakāraṇam /
śiṣyate yat paraṃ brahma tad idaṃ varṇyate śṛṇu //MU_3,10.38//

nāśayitvā svam ātmānaṃ manaso vṛttisaṅkṣaye /
yad rūpaṃ yad anākhyeyaṃ tad rūpaṃ tasya vastunaḥ //MU_3,10.39//

nāsti dṛśyaṃ jagad draṣṭā dṛśyābhāvād vilīnavat /
bhātīti bhāsanaṃ yat syāt tad rūpaṃ tasya vastunaḥ //MU_3,10.40//

citer jīvasvabhāvo yo yadi cetyonmukho vapuḥ /
cinmātraṃ vimalaṃ śāntaṃ yat tat kāraṇakāraṇam //MU_3,10.41//

aṅguṣṭhasyātha vāṅgulyā vātādyasparśane sati /
jīvataś cetaso rūpaṃ yat tad paramam ātmanaḥ //MU_3,10.42//

asvapnāyā anantāyā ajaḍāyā ghanasthiteḥ /
yad rūpaṃ ciracintāyās tat tadānagha śiṣyate //MU_3,10.43//

yad vyomno hṛdayaṃ yad vā śilāyāḥ pavanasya ca /
tasyācetyasya cidvyomnas tad rūpaṃ paramātmanaḥ //MU_3,10.44//

acetyasyāmanaskasya jīvato yā kriyāvataḥ /
syāt sthitis sā parā śāntā sattā tasyādyavastunaḥ //MU_3,10.45//

citprakāśasya yan madhyaṃ prakāśasya ghanasya vā /
darśanasya ca yan madhyaṃ tad rūpaṃ paramātmanaḥ //MU_3,10.46//

vedanasya prakāśasya dṛśyasya tamasas tathā /
vedanaṃ yad anādyantaṃ tad rūpaṃ paramātmanaḥ //MU_3,10.47//

yato jagad udetīva nityānuditarūpy api /
vibhinnavad ivābhinnaṃ tad rūpaṃ pāramātmanaḥ //MU_3,10.48//

vyavahāraparasyāpi yat pāṣāṇavad āsanam /
avyomna eva vyomatvaṃ tad rūpaṃ pāramātmikam //MU_3,10.49//

vedyavedanavettṛtvarūpatrayam idaṃ punaḥ /
yatrodety astam āyāti tat tat paramam uttamam //MU_3,10.50//

vedyavedanavettṛtvaṃ yatredaṃ pratibimbati /
abuddhyādau mahādarśe tad rūpaṃ paramaṃ smṛtam //MU_3,10.51//

manaṣṣaṣṭhendriyonmuktaṃ yad rūpaṃ syān mahāciteḥ /
jaṅgame sthāvare vāpi tat sargānte 'vaśiṣyate //MU_3,10.52//

sthāvarāṇāṃ hi yad rūpaṃ tac ced bodhamayaṃ bhavet /
manobuddhyādinirmuktaṃ tat pareṇa samaṃ bhavet //MU_3,10.53//

brahmārkaviṣṇuharaśakrasadāśivādiśāntau śivaṃ paramam etad ihaikam āste /
śiṣṭaṃ pradiṣṭam avinaṣṭam akaṣṭam iṣṭaṃ miśraṃ na miśram aṇunāśritam āśritena //MU_3,10.54//

mahākalpāntāvaśiṣṭaparamārthavarṇanaṃ nāma sargaḥ


ekādaśas sargaḥ

rāmaḥ:
itthaṃrūpam idaṃ dṛśyaṃ jagan nāmāsti bhāsuram /
mahāpralayasampattau bho brahman kva nu gacchati //MU_3,11.1//

vasiṣṭhaḥ:
kuta āyāti kīdṛg vā vandhyāputraḥ kva gacchati /
kva yāti kuta āyāti vada vā vyomakānanam //MU_3,11.2//

rāmaḥ:
vandhyāputro vyomavanaṃ naivāsti na bhaviṣyati /
kīdṛśī dṛśyatā tasya kīdṛśī tasya nāstitā //MU_3,11.3//

vasiṣṭhaḥ:
vandhyāputravyomavane yathā na staḥ kadācana /
jagadādy akhilaṃ dṛśyaṃ tathā nāsti kadācana //MU_3,11.4//

na cotpannaṃ na ca dhvaṃsi yat kilādau na vidyate /
utpattiḥ kīdṛśī tasya nāśaśabdasya kā kathā //MU_3,11.5//

rāmaḥ:
vandhyāputranabhovṛkṣakalpanā tāvad asti hi /
sā yathā nāśajanmādyā tathaivedaṃ na kiṃ bhavet //MU_3,11.6//

vasiṣṭhaḥ:
phullasyātulabhus samyag ālakaiḥ kuru kolanam /
niranvayā yathaivoktir jagatsattā tathaiva hi //MU_3,11.7//

yathā sauvarṇakaṭake dṛśyamānam api sphuṭam /
kaṭakatvaṃ tu nāsty eva jagattvaṃ tu tathā pare //MU_3,11.8//

ākāśe ca yathā nāsti śūnyatvaṃ vyatirekavat /
jagattvaṃ brahmaṇi tathā nāsty evāpy upalabdhimat //MU_3,11.9//

kajjalān na yathā kārṣṇyaṃ śaityaṃ ca na yathā himāt /
pṛthag eva bhaved buddhaṃ jagan nāsti pare pade //MU_3,11.10//

yathā ca śaityaṃ śaśino na himād vyatiricyate /
brahmaṇo na tathā sargo vidyate vyatirekavān //MU_3,11.11//

marunadyāṃ yathā toyaṃ dvitīyendau yathendutā /
nāsty evaivaṃ jagan nāsti dṛṣṭam apy amalātmani //MU_3,11.12//

saṃvidvilocanāloko bhāty ayaṃ saṃvidambare /
jagadākhye 'male vyomni dṛṣṭimuktāvalī yathā //MU_3,11.13//

cidākāśe cidākāśaś cittvād yaḥ kacati svayam /
tad eva tena rūpaṃ svaṃ jagad ity avabudhyate //MU_3,11.14//

ādāv eva hi yan nāsti kāraṇāsambhavāt svayam /
vartamāne 'pi tan nāsti nāśas syāt tatra kīdṛśaḥ //MU_3,11.15//

kvāsambhavadbhūtajāḍyaṃ pṛṭhvyāder jaḍavastunaḥ /
kāraṇaṃ bhavituṃ śaktaṃ chāyāyā ātapo yathā //MU_3,11.16//

kāraṇābhāvataḥ kāryaṃ nedaṃ tat kiñcanoditam /
yat tatkāraṇam evāsti tad evettham avasthitam //MU_3,11.17//

ajātam eva yad bhāti saṃvido bhānam eva tat /
yaj jagad dṛśyate svapne saṃvitkacanam eva tat //MU_3,11.18//

saṃvitkacanam evāntar yathā svapnajagadbhramaḥ /
sargādau brahmaṇi tathā jagatkacanam ātatam //MU_3,11.19//

yad idaṃ dṛśyate kiñcit tat sad evātmani sthitam /
nāstam eti na codeti jagat kiñcit kadācana //MU_3,11.20//

yathā dravatvaṃ salilaṃ spandatvaṃ pavano yathā /
yathā prakāśa ābhāso brahmaiva trijagat tathā //MU_3,11.21//

yathā puram ivāste 'ntar vid eva svapnasaṃvidi /
tathā jagad ivābhāti svātmaiva paramātmani //MU_3,11.22//

rāmaḥ:
evaṃ cet tat kathaṃ brahman sughanapratyayaṃ vada /
idaṃ dṛśyaviṣaṃ jātam asatsvapnānubhūtivat //MU_3,11.23//

[vasiṣṭhaḥ:]
sati dṛśye kila draṣṭā sati draṣṭari dṛśyatā /
ekasattve dvayor bandho muktir ekakṣaye dvayoḥ //MU_3,11.24//

atyantāsambhavo yāvad buddho dṛśyasya nākṣayaḥ /
tāvad draṣṭur adraṣṭṛtvaṃ na sambhavati mokṣadam //MU_3,11.25//

dṛśyaṃ cet sambhavaty ādau paścāt kṣayam upāgatam /
tad dṛśyasmaraṇānartharūpo bandho na śāmyati //MU_3,11.26//

yatra kvacana saṃsthasya svādarśasyeva cidgateḥ /
pratibimbo lagaty eva sargasmṛtimayo hy ayam //MU_3,11.27//

ādāv eva hi notpannaṃ dṛśyaṃ nāsty eva cet svayam /
draṣṭṛdṛśyabhramābhāvāt tat sambhavati muktatā //MU_3,11.28//

[rāmaḥ:]
tasmād asambhavanmukter mama protsārya yuktitaḥ /
atyantāsambhavaṃ dṛśye kathayātmavidāṃ vara //MU_3,11.29//

vasiṣṭhaḥ:
asad eva yathā bhāti jagatsargātmakaṃ tathā /
śṛṇv ahaṃ kathayā rāma dīrghayā kathayāmi te //MU_3,11.30//

vyavasāyakathāvākyair yāvat tan nānuvarṇitam /
na viśrāmyati te tāvad dhṛdi pāṃsur yathā hrade //MU_3,11.31//

atyantābhāvam asyās tvaṃ jagatsargabhramasthiteḥ /
buddhvaikadhyānaniṣṭhātmā vyavahāraṃ kariṣyasi //MU_3,11.32//

bhāvābhāvagrahotsargasthūlasūkṣmacalācalāḥ /
dṛśas tvā vedhayiṣyanti na mahādrim iveṣavaḥ //MU_3,11.33//

sa eṣo 'sty eka evātmā na dvitīyāsti kalpanā /
jagad atra yathotpannaṃ tat te vakṣyāmi rāghava //MU_3,11.34//

tasmād imāni sakalāni vijṛmbhitāni yo hīdam aṅga sakale sakalaṃ mahātmā /
rūpāvalokanamanomananaprakāśakośāspadaṃ svayam udeti ca līyate ca //MU_3,11.35//

paramārthavarṇanaṃ nāma sargaḥ


dvādaśas sargaḥ

vasiṣṭhaḥ:
etasmāt paramāc chāntāt padāt paramapāvanāt /
yathedam utthitaṃ viśvaṃ tac chṛṇūttamayā dhiyā //MU_3,12.1//

suṣuptaṃ svapnavad bhāti bhāti brahmaiva sargavat /
sarvam ekaṃ ca tac chāntaṃ tatra tāvat kramaṃ śṛṇu //MU_3,12.2//

tasyānantaprakāśātmarūpasyātatacinmaṇeḥ /
sattāmātrātma kacanaṃ yad ajasraṃ svabhāvataḥ //MU_3,12.3//

tad ātmani svayaṃ kiñcic cetyatām iva gacchati /
agṛhītārthakaṃ saṃvidīhāmarśanasūcakam //MU_3,12.4//

bhāvināmārthakalanaiḥ kiñcidūhitarūpakam /
ākāśād aṇu śuddhaṃ ca sarvasmin bhāvibodhanam //MU_3,12.5//

tatas sā paramā sattā satītaś cetanonmukhī /
cinnāmayogyā bhavati kiñcillabhyatayā tayā //MU_3,12.6//

ghanasaṃvedanāt paścād bhāvijīvādināmikā /
sā bhavaty ātmakalanā yadā yāntī parāt padāt //MU_3,12.7//

svataikabhāvanāmātrasārā saṃsaraṇonmukhī /
tadā vastusvabhāvena tanvas tiṣṭhanti tām imāḥ //MU_3,12.8//

samanantaram etasyāḥ khasattodeti śūnyatā /
śabdādiguṇabījaṃ sā bhaviṣyadabhidhārthadā //MU_3,12.9//

ahantodeti tadanu saha vai kālasattayā /
bhaviṣyadabhidhārthe te bījaṃ mukhyaṃ jagatsthiteḥ //MU_3,12.10//

tasyāś śakteḥ parāyās tu svasaṃvedanamātrakam /
etaj jālam asadrūpaṃ sad ivodeti visphurat //MU_3,12.11//

evamprāyātmikā sā cid bījaṃ saṅkalpaśākhinaḥ /
tatrāpy ahaṅkārakaras sa tatspandatayā marut //MU_3,12.12//

cid ahantāvatī vyomaśabdatanmātrabhāvanāt /
svato ghanībhūya śanaiḥ khatanmātraṃ bhavaty alam //MU_3,12.13//

bhāvināmārtharūpaṃ tad bījaṃ śabdaughaśākhinaḥ /
padavākyapramāṇāḍhyavedavṛndavikāri tat //MU_3,12.14//

tasmād udeṣyaty akhilā jagacchrīś śabdarūpiṇaḥ /
śabdaughanirmitārthaughapariṇāmavisāriṇī //MU_3,12.15//

cid evamparivārā sā jīvaśabdena kathyate /
bhāviśabdārthajālena bījaṃ bhūtaughaśākhinaḥ //MU_3,12.16//

caturdaśavidhaṃ bhūtajātam āvalitāmbaram /
jagajjaṭharayantraughaṃ prasariṣyati vai tataḥ //MU_3,12.17//

asamprāptābhidhāsārā cij jīvatvāt sphuradvapuḥ /
yā saiva sparśatanmātraṃ bhāvanād bhavati kṣaṇāt //MU_3,12.18//

pavanaskandhavistāraṃ bījaṃ sparśaikaśākhinaḥ /
sarvabhūtakriyāspandas tasmāt samprasariṣyati //MU_3,12.19//

tatra yaś cidvilāsena prakāśo 'nubhavād bhavet /
tejastanmātrakaṃ tattadbhaviṣyadabhidhārthadam //MU_3,12.20//

tat sūryādivijṛmbhābhir bījam ālokaśākhinaḥ /
tasmād rūpavibhedena saṃsāraḥ prasariṣyati //MU_3,12.21//

bhavac caturṇām avatas tatas sata ivāsataḥ /
svadanaṃ tasya saṅghasya rasatanmātram ucyate //MU_3,12.22//

bhāvivārivilāsātma tad bījaṃ rasaśākhinaḥ /
anyo'nyāsvadanenāsmāt saṃsāraḥ prasariṣyati //MU_3,12.23//

bhaviṣyadgandhasaṅkalpanāmāsau kalanātmakā /
saṅkalpātmā sasaugandhatanmātratvaṃ prayacchati //MU_3,12.24//

bhāvibhūgolakatvena bījam ākṛtiśākhinaḥ /
sarvādhārātmanas tasmāt saṃsāraḥ prasariṣyati //MU_3,12.25//

citā vibhāvyamānāni tanmātrāṇi parasparam /
svayaṃ pariṇatāny antar ambunīva nirantaram //MU_3,12.26//

tathaitāni vimiśrāṇi viviktāni punar yathā /
na śuddhāny upalabhyante sarvanāśāntam eva hi //MU_3,12.27//

saṃvittimātrarūpāṇi sthitāni gaganodare /
bhavanti vaṭajālāni yathā bījakaṇāntare //MU_3,12.28//

prasavaṃ paripaśyanti śataśākhaṃ sphuranti ca /
paramāṇvantare mānti kṣaṇāt kalpībhavanti ca //MU_3,12.29//

vivartam eva dhāvanti nirvivartāni santi ca /
cidveditāni sarvāṇi kṣaṇāt piṇḍībhavanti hi //MU_3,12.30//

tanmātragaṇam etat sā svasaṅkalpātmakaṃ citiḥ /
vedanāvasare 'ṇvaugham anākāraiva paśyati //MU_3,12.31//

bījaṃ jagatsu nanu pañcakamātram asya bījaṃ parā vyavahitā citiśaktir ādyā /
tajjaṃ tad eva bhavatīti sadānubhūtaṃ cinmātram ekam ajam ādyam ato jagacchrīḥ //MU_3,12.32//

saṃsṛtibījopadeśo nāma sargaḥ


trayodaśas sargaḥ

vasiṣṭhaḥ:
parame brahmaṇi sphāre same samasamasthitau /
anutpannanabhastejastamassattādikātmani //MU_3,13.1//

pūrvaṃ cetyatvakalanaṃ svacetyāṃśasya cetanāt /
udeti cittvakalanaṃ citiśaktitvacetanāt //MU_3,13.2//

tato jīvatvakalanaṃ cetyasampoṣacetanāt /
tato 'hambhāvakalanaṃ cetyaikaparatāvaśāt //MU_3,13.3//

tato buddhitvakalanam ahantāpariṇāmataḥ /
etad eva manastādiśabdatanmātrakādimat //MU_3,13.4//

aucchūnyād anyatanmātrabhāvanād bhūtarūpiṇaḥ /
ayam itthaṃ mahāgulmo jagadādir vilokyate //MU_3,13.5//

jhagity eva krameṇeti svapne puram ivākṛtam /
mahākāśamahāṭavyām udbhūyodbhūya naśyatām //MU_3,13.6//

jagatkarañjakuñjānāṃ bījam etad avāpajam /
nāpekṣate kiñcid api kṣitivāryanilādikam //MU_3,13.7//

etac cidātmakaṃ paścāt kilorvyādi kariṣyati /
svapnasaṃvitpuram iva cinmātrātmakam eva tat //MU_3,13.8//

jagadādyaṅkuraṃ yatratatrastham api muñcati /
jagataḥ pañcakaṃ bījaṃ pañcakasya cid avyayā //MU_3,13.9//

yad bījaṃ tat phalaṃ viddhi tasmād brahmamayaṃ jagat /
evam eṣa mahākāśe sargādau pañcako gaṇaḥ //MU_3,13.10//

cicchaktyākāśabhūtātmā kalpito 'sti na vāstavaḥ /
anenocchūnatām etya yad apīdaṃ vitanyate //MU_3,13.11//

tad apy ākāśarūpātma kalanātma na sanmayam /
na kvacin nāma tat siddhaṃ yad asiddhena sādhyate //MU_3,13.12//

kharūpaṃ yad vikalpātma kathaṃ tat satyatām iyāt /
atha cet pañcakaṃ brahma brahmātmakatayā tayā //MU_3,13.13//

tat pañcakavidhiprauḍho brahmaiva trijagadbhramaḥ /
yathā sphurati sargādāv eṣa pañcakasambhavaḥ //MU_3,13.14//

tathaivādyeha bhūtatve yāti kāraṇatāṃ svayam /
evaṃ na jāyate kiñcij jagaj jātaṃ ca lakṣyate //MU_3,13.15//

svapnasaṅkalpapuravad asat sad anubhūyate /
brahmākāśaḥ parākāśo jīvākāśatvam ātmani //MU_3,13.16//

iti vetty avadātātmā pṛthvyādīnām asambhavāt /
ity eṣa jīvaḥ kathito vyomni khātmā yathoditaḥ //MU_3,13.17//

jīvākāśas tv imaṃ dehaṃ yathā vindati tac chṛṇu /
jīvākāśaḥ kham evāsau tasmiṃs tu paramāmbare //MU_3,13.18//

atra tejaḥkaṇo 'smīti svayaṃ cetati cintayā /
tam evocchūnam iva sad bhāvayaty ātmanāmbare //MU_3,13.19//

asad eva sadākāraṃ saṅkalpendur yathā śaśam /
tam eva bhāvayan draṣṭṛdṛśyarūpatayā sthitaḥ /
eka eva dvitām eti svapne svamṛtiboddhṛvat //MU_3,13.20//

kiñcit sthaulyam ivādatte tatas tārakatāṃ vidan /
yathābhāvitvam atrārthabhāvitāc citsvarūpataḥ //MU_3,13.21//

kha eva khātmā satato 'py ayaṃ so 'ham iti svayam /
cittvāt pratyayam ādatte svapne tvam iva pānthatām //MU_3,13.22//

tārakākāram ākāraṃ bhāvidehābhidhaṃ tataḥ /
bhāvayan yāti tadbhāvaṃ cittaṃ cetyārthatām iva //MU_3,13.23//

parityajyeva tad bāhyaṃ tatas tārakakoṭare /
antar bhāti bahisstho 'pi parvato makure yathā //MU_3,13.24//

kūpasaṃsthaṃ yathā dehaṃ samudgakagataṃ ca vā /
svapnasaṅkalpayos saṃvid vetty evaṃ jīvako 'ṇuke //MU_3,13.25//

kharūpatārakāntasstho jīvo yac cetati svayam /
tad etad buddhicittādi jñānasantānarūpakam //MU_3,13.26//

jīvākāśas tatas tatra tārakākāśakośagaḥ /
prekṣe 'ham iti bhāvena draṣṭuṃ prasaratīva khe //MU_3,13.27//

tato randhradvayeneva bhāvibāhyābhidhaṃ punaḥ /
yena paśyati tan netrayugmaṃ nāmnā bhaviṣyati //MU_3,13.28//

yena spṛśati sāsya tvag yac chṛṇoti śrutis tu sā /
yena jighrati tad ghrāṇaṃ sa svam ātmani paśyati //MU_3,13.29//

tat tasya svadanaṃ paścād rasanāmnollasiṣyati /
yat spandati sa tad vāyuceṣṭāḥ karmendriyavrajam //MU_3,13.30//

rūpālokamanaskārajātam ity eva bhāvayan /
ātivāhikadehātmā tiṣṭhaty ambaram ambare //MU_3,13.31//

evam ucchūnatāṃ tasmin bhāvayaṃs tejasaḥ kaṇe /
asatyaṃ satyasaṅkāśaṃ brahmāste jīvaśabdadhṛt //MU_3,13.32//

itthaṃ sa jīvaśabdārthakalanākulatāṃ gataḥ /
ātivāhikadehātmā cittadehāmbarākṛtiḥ //MU_3,13.33//

svakalpanāta ākāram aṇḍasaṃsthaṃ prapaśyati /
kaścij jalagataṃ vetti kaścit samrāṭsvarūpiṇam //MU_3,13.34//

bhāvibrahmāṇḍakalanaṃ paśyaty anubhavaty api /
ātmagarbhagṛhaṃ cittād yathā saṅkalpitātmakaḥ //MU_3,13.35//

deśakālakriyādravyakalanāvedanaṃ sa tat /
bhāvayañ śabdanirmātā śabdair badhnāti kalpitaiḥ //MU_3,13.36//

ātivāhikadeho 'sāv ity asatye jagadbhrame /
asatya eva kacati svapneṣūḍḍayanaṃ yathā //MU_3,13.37//

ity anudbhūta evāsau svayambhūs svayam utthitaḥ /
ātivāhikadehātmā prabhur ādyaḥ prajāpatiḥ //MU_3,13.38//

etasminn api sampanne brahmāṇḍākāriṇi bhrame /
na kiñcid api sampannaṃ na ca jātaṃ na dṛśyate //MU_3,13.39//

tad brahmākāśam ākāśam eva sthitam aśaṅkitam /
saṅkalpanagarākāram etat sad api naiva sat //MU_3,13.40//

anirmitam anaṅgaṃ ca etad khe citram utthitam /
akṛtaṃ cānubhūtaṃ ca na satyaṃ satyavat sthitam //MU_3,13.41//

mahākalpe vimuktatvād brahmādīnām asaṃśayam /
smṛtir na prāktanī kācit kāraṇaṃ sā svayambhuvaḥ //MU_3,13.42//

tena yādṛk svayambhūs syāt tādṛk tajjam idaṃ smṛtam /
anādyanubhavas tv itthaṃ ya evāvanitādibhiḥ //MU_3,13.43//

svapnānubhūtaṃ pṛthvyādi prabodhe yādṛśaṃ bhavet /
smṛtaṃ sad vyomamātrātma sarvadaivedṛśaṃ jagat //MU_3,13.44//

yatra yatra yathā toye dravatvaṃ nāma vidyate /
tatra tatra tathā nānyas sargo 'sti paramātmani //MU_3,13.45//

sṛṣṭir evam iyaṃ prauḍhā sarga evam ayaṃ sthitaḥ /
brahmāṇḍaṃ nāma bhāty eva vyomātmaivāpanirmitiḥ //MU_3,13.46//

dṛśyam evam idaṃ śāntaṃ khātma nirbhitti nirbhramam /
nirādhāraṃ nirādheyam advaitaṃ caikyavarjitam //MU_3,13.47//

jagatsaṃvidi jātāyām api jātaṃ na kiñcana /
paramākāśam āśūnyam accham eva vyavasthitam //MU_3,13.48//

sarvasaṃhārakhe tv āsīd yad eva tad avasthitam /
nādheyaṃ tatra nādhāro na ca dṛśyaṃ na draṣṭṛtā //MU_3,13.49//

brahmāṇḍaṃ nāsti na brahmā na ca brahmāṇḍikā kvacit /
na jagan nāsti jagatī śāntam evākhilaṃ sthitam //MU_3,13.50//

brahmaiva kacati svaccham ittham ātmātmanātmani /
cittvād dravatvāt salilam ivāvartatayātmani //MU_3,13.51//

asad evedam ābhāti sad ivehānubhūyate /
vinaśyaty asad evānte svapne svamaraṇaṃ yathā //MU_3,13.52//

atha vājasvarūpatvāt sad evedam anāmayam /
akhaṇḍitam anādyantaṃ jñānamātrāmbarodaram //MU_3,13.53//

ākāśa eva parame prathamaḥ prajeśo nityaṃ svayaṃ kacati śūnyatayā samānaḥ /
sa hy ātivāhikavapur na tu bhūtarūpī pṛthvyādi tena na sad asti yadā na jātam //MU_3,13.54//

svayambhūtpattivarṇanaṃ nāma sargaḥ


caturdaśas sargaḥ

vasiṣṭhaḥ:
itthaṃ jagadahantādi dṛśyajātaṃ na kiñcana /
ajātatvāc ca nāsty eva yac cāsti param eva tat //MU_3,14.1//

paramākāśa evāsau jīvatāṃ cetati svayam /
nisspandāmbhodhijaṭhare salilaṃ spandatām iva //MU_3,14.2//

ākāśarūpam ajahad eva vettīva dṛśyatām /
svapnasaṅkalpaśailādāv iva cidvṛttir āntarī //MU_3,14.3//

pṛthvyādirahito deho yo virāḍātmano mahān /
ātivāhika evāsau cinmātrācchanabhomayaḥ //MU_3,14.4//

akṣayasvapnaśailābhas sthirasvapnapuropamaḥ /
citrakṛtsthitacittasthacitrasainyasamākṛtiḥ //MU_3,14.5//

anikhātamahāstambhaputrikaughasamopamaḥ /
brahmākāśe 'nikhātātmā svastambhe sālabhañjikā //MU_3,14.6//

ādyaḥ prajāpatiḥ pūrvaṃ svayambhūr iti viśrutaḥ /
prāktanānāṃ svakāryāṇām abhāvād apakāraṇaḥ //MU_3,14.7//

mahāpralayaparyanteṣv ādyāḥ kila pitāmahāḥ /
mucyante sarva evātaḥ prāktanaṃ karma teṣu kim //MU_3,14.8//

moktavya eva kuḍyātmā dṛśyo 'dṛśyaś ca saṃsthitaḥ /
na ca dṛśyaṃ na ca draṣṭā na sraṣṭā sarvam eva ca //MU_3,14.9//

praticchandaḥ padārthānāṃ sarveṣām eṣa eva saḥ /
asmād udeti jīvālī dīpālī dīpakād iva //MU_3,14.10//

saṅkalpa eva saṅkalpāt kilaiti kṣmādivarjitaḥ /
kṣmādimān iva niṣkuḍyas svapnāt svapnāntaraṃ yathā //MU_3,14.11//

asmād eva praticchandāj jīvās samprasaranty amī /
sahakārikāraṇānām abhāvāc ca sa eva te //MU_3,14.12//

sahakārikāraṇānām abhāve kāryakāraṇam /
ekam etad ato nānyaḥ parasmāt sargavibhramaḥ //MU_3,14.13//

brahmaivādyo virāḍātmā virāḍātmaiva sargatā /
jīvākāśas sa evetthaṃ sthitaḥ pṛthvyādy asad yataḥ //MU_3,14.14//

rāmaḥ:
kiṃ syāt parimito jīvarāśir āho anantakaḥ /
āhosvid asty anantātmā jīvapiṇḍo 'calopamaḥ //MU_3,14.15//

dhārāḥ payomuca iva śīkarā iva vāridheḥ /
kaṇās taptāyasa iva kasmān niryānti jīvakāḥ //MU_3,14.16//

iti me bhagavan brūhi jīvajālavinirṇayam /
jñātam etan mayā prāyas tad eva prakaṭīkuru //MU_3,14.17//

vasiṣṭhaḥ:
eka eva na jīvo 'sti rāśīnāṃ sambhavaḥ kutaḥ /
śaśaśṛṅgaṃ samuḍḍīya prayātītīva te vacaḥ //MU_3,14.18//

na jīvo 'sti na jīvānāṃ rāśayas santi rāghava /
na caikaḥ parvataprakhyo jīvapiṇḍo 'sti kaścana //MU_3,14.19//

jīvaśabdārthakalanās samastakalanānvitāḥ /
na ca kāścana santīti niścayo 'stu tavācalaḥ //MU_3,14.20//

śuddhaṃ cinmātram amalaṃ brahmāstīha hi sarvataḥ /
tad yathā sarvaśaktitvād vindate yāṃ svayaṃ kalām //MU_3,14.21//

cinmātrānukrameṇaiva sampraphultāṃ latām iva /
nanu mūrtām amūrtāṃ vā tām evāśu prapaśyati //MU_3,14.22//

jīvo buddhiḥ kriyāspando mano dvitvaikyam ity api /
svasattāṃ prakacantīṃ tāṃ niyojayati vedane //MU_3,14.23//

sābuddhaivaṃ bhavaty eva bhaved brahmaiva bodhataḥ /
abodhaḥ prekṣayā yāti nāśaṃ na tu sa budhyate //MU_3,14.24//

yathāndhakāro dīpena prekṣyamāṇaḥ praṇaśyati /
na cāsya jñāyate tattvam abodhasyaivam eva hi //MU_3,14.25//

evaṃ brahmaiva jīvātmā nirvibhāgo nirantaraḥ /
sarvaśaktir anādyantaṃ mahācitsārarūpadhṛt //MU_3,14.26//

sarvānantatayā tv asya na kācid bhedakalpanā /
vidyate yā hi kalanā sā tad evānubhūtitaḥ //MU_3,14.27//

rāmaḥ:
evam etat kathaṃ brahmann ekajīvecchayākhilāḥ /
jagajjīvā na yujyante mahājīvaikatāvaśāt //MU_3,14.28//

vasiṣṭhaḥ:
mahājīvātma tad brahma sarvaśaktimayātmakam /
sthitaṃ yatheccham eveha nirvibhāgaṃ nirantaram //MU_3,14.29//

yad evecchati tat tasya bhavaty āśu mahātmanaḥ /
pūrvaṃ tu naśyatīcchā ced ato dvitvam udeti tat //MU_3,14.30//

paścād dvitvavibhaktānāṃ svaśaktīnāṃ prakalpitaḥ /
anenetthaṃ hi bhavatīty evaṃ tena kriyākramaḥ //MU_3,14.31//

śaktyādyayā tayā brāhmyā niyamo yaḥ prakalpitaḥ /
taṃ vinā nodayo 'nyāsāṃ pradhānecchaiva rohati //MU_3,14.32//

yasyā jīvābhidhānāyāś śaktyā yecchā phalaty asau /
pradhānaśaktiniyamānuṣṭhānena vinā tu na //MU_3,14.33//

pradhānaśaktiniyamas supratiṣṭho bhaven na cet /
tat phalaṃ śaktyaśaktitvān nehitānāṃ kvacid bhavet //MU_3,14.34//

evaṃ brahma mahājīvo vidyate 'ntādivarjitaḥ /
jīvat koṭimahākoṭībhavaty atha na kiñcana //MU_3,14.35//

cetyasaṃvedanāj jīvo bhavaty āyāti saṃsṛtim /
tadasaṃvedanād rūpaṃ śamam āyāti saṃsṛteḥ //MU_3,14.36//

evaṃ kaniṣṭhajīvānāṃ jyeṣṭhajīvakriyākramaiḥ /
samudety ādyajīvatvaṃ tāmrāṇām iva hematā //MU_3,14.37//

atrānante parākāśe ittham eṣa gaṇo 'py asan /
khātmaiva sann ivodeti ciccamatkaraṇātmakaḥ //MU_3,14.38//

svayam eva camatkāro yas samāgamyate citā /
bhaviṣyannāmadehādi tad ahambhāvanaṃ viduḥ //MU_3,14.39//

cito yas syāc cidālokas tanmayatvād anantakaḥ /
sa eṣa bhuvanābhoga iti tasyāḥ prabimbati //MU_3,14.40//

pariṇāmavikārādiśabdais saiva cid avyayā /
tādṛgrūpyād abhedyāpi svaśaktyaiva vibudhyate //MU_3,14.41//

avicchinnavilāsātma svato yat svadanaṃ citaḥ /
acetyasya prakāśasya jagad ity eva tat sthitam //MU_3,14.42//

ākāśād api sūkṣmaiṣā yā śaktir vitatā citaḥ /
sā svabhāvata evainām ahantāṃ paripaśyati //MU_3,14.43//

ātmany ātmātmanaivāsyā yat prasphurati vārivat /
jagadantam ahantāṇuṃ tad evāsau prapaśyati //MU_3,14.44//

camatkārakarī cāru yac camatkurute citiḥ /
iyaṃ svātmani tasyaiva jagannāma tataṃ kṛtam //MU_3,14.45//

citaś cittvam ahaṅkāras saiva rāghava kalpanā /
tanmātrādi cid evāto dvitvaikatve kva saṃsthite //MU_3,14.46//

jīvahetāv asantyāge tvaṃ cāhaṃ ceti santyaja /
śeṣaṃ sadasator madhye bhavety arthātmako bhavet //MU_3,14.47//

citā yathādau kalitā svasattā sā tathoditā /
abhinnā dṛśyate vyomnas sattāsatte 'tha vedmy aham //MU_3,14.48//

citkhaṃ khaṃ jagadīhāḥ khaṃ kham abdhivibudhācalāḥ /
khākāraciccamatkārarūpatvān nānyad asti hi //MU_3,14.49//

yo yadvilāsas tasmāt sa na kadācana bhidyate /
api sāvayavāt tattvāt kaivānavayave kathā //MU_3,14.50//

citer nityam acetyāyāś cin nāsty avitatākṛteḥ /
yad rūpaṃ jagato rūpaṃ tat tatsphuraṇarūpiṇaḥ //MU_3,14.51//

mano buddhir ahaṅkāro bhūtāni girayo diśaḥ /
iti paryāyaracanā citas tattvāj jagatsthiteḥ //MU_3,14.52//

citaś cittvaṃ jagad viddhi nājagac cittvam asti hi /
ajagattvād acic cit syād bhāvābhedāj jagat kutaḥ //MU_3,14.53//

citer maricabījasya nijā yāntaś camatkṛtiḥ /
saivaiṣā jīvatanmātramātraṃ jagad iti sthitā //MU_3,14.54//

cittvāt svaśaktikacanaṃ yad ahambhāvanaṃ citeḥ /
jīvas spandātmakarmātmā bhaviṣyadabhidho hy asau //MU_3,14.55//

yac cic cittvena kalanaṃ svasampādyābhidhārthadik /
vyavacchedavikārais tad bhidyate 'to na vidyate //MU_3,14.56//

citspandarūpiṇor asti na bhedaḥ kartṛkarmaṇoḥ /
spandamātraṃ bhavet karma sa eva puruṣas smṛtaḥ //MU_3,14.57//

jīvaś cittve parispandaḥ puṃsāṃ cittaṃ sa eva ca /
manas tv indriyarūpaṃ san nānānānaiva gacchati //MU_3,14.58//

śāntāśeṣaviśeṣaṃ hi citprakāśacchaṭā jagat /
kāryakāraṇatāditvaṃ tasmād anyan na vidyate //MU_3,14.59//

acchedyo 'ham adāhyo 'ham akledyo 'śoṣya eva ca /
nityas satatagas sthāṇur acalo 'ham iti sthitam //MU_3,14.60//

vivadante yathā hy atra vivadantu tathā bhramaiḥ /
bhramanto na vayaṃ tv ete jātā vigatavibhramāḥ //MU_3,14.61//

dṛśye mūrte 'jñasaṃrūḍhe vikārādi pṛthag bhavet /
nāmūrte tajjñakacite citkhe sadasadātmani //MU_3,14.62//

cittaruś cetyarasataś śaktīḥ kālādināmikāḥ /
tanoty ākāśaviśadāś cinmadhuśrīs svamañjarīḥ //MU_3,14.63//

svayaṃ vicitraṃ sphurati citkarmukam anāhatam /
svayaṃ vicitraṃ kacati cidratnam apakāraṇam //MU_3,14.64//

svayaṃ vilakṣaṇaspandaś cidvāyur ajaḍātmakaḥ /
svayaṃ vicitravalanaṃ cidvāri na nikhātagam //MU_3,14.65//

svayaṃ vicitradhātūccaiś cicchṛṅgam apanirmitam /
svayaṃ citrarasollāsā cijjyotsnā satatoditā //MU_3,14.66//

svayaṃ sadaiva prakaṭaś cidāloko 'malātmakaḥ /
svayam astaṅgatevājñe jñe jñānād uditā citiḥ //MU_3,14.67//

svayaṃ jaḍeṣu jāḍyena padaṃ sauṣuptam āgatā /
svayaṃ spandi tathāspandi cittvāc citimahānabhaḥ //MU_3,14.68//

citprakāśaprakāśo hi jagad asti ca nāsti ca /
cidākāśaikaśūnyatvaṃ jagad asti ca nāsti ca //MU_3,14.69//

cidālokamahārūpaṃ jagad asti ca nāsti ca /
cinmārutaghanaspando jagad asti na cāsti ca //MU_3,14.70//

cidghanadhvāntakṛṣṇatvaṃ jagad asti ca nāsti ca /
cidarkālokadivaso jagad asti na cāsti ca //MU_3,14.71//

citkajjalarajaśśailaparamāṇur jagadbhramaḥ /
cidagnyauṣṇyaṃ jagallekhā jagac cicchaṅkhaśuklatā //MU_3,14.72//

jagac cicchailajaṭharaṃ cijjaladravatā jagat /
jagac cidikṣumādhuryaṃ citkṣīrasnigdhatā jagat //MU_3,14.73//

jagac ciddhimaśītatvaṃ cijjvālājvalanaṃ jagat /
jagac citsarpiṣi sneho vīciś citsarito jagat //MU_3,14.74//

jagac citkṣaudramādhuryaṃ jagac citkanakāṅgadam /
jagac citpuṣpasaugandhyaṃ cillatāgraphalaṃ jagat //MU_3,14.75//

citsattaiva jagatsattā jagatsattaiva cidvapuḥ /
atra bhedavikārādi na khe malam iva sthitam //MU_3,14.76//

itīdaṃ sanmayatvena sad asad bhuvanatrayam /
avikalpyatadātmatvāt sattāsatte tad eva vā //MU_3,14.77//

avayavāvayavitāśabdārthau śaśaśṛṅgavat /
anubhūtyapalāpāya kalpitau yair dhig astu tān //MU_3,14.78//

na vidyate jagad yatra sādridyūrvīnadīśvaram /
cidekatvāt prasaṅgas syāt kas tatretaravibhrame //MU_3,14.79//

śilāhṛdayapīnāpi svākāśaviśadaiva cit /
dhatte 'ntar akhilaṃ śāntaṃ sanniveśaṃ yathā śilā //MU_3,14.80//

padārthanikarākāśe tvam ākāśalavopamaḥ /
tvattāmattātmatātattāsattollekhā na santi te //MU_3,14.81//

pallavāntaralekhaughasanniveśavad ātatam /
anyānanyātmakam idaṃ dhatte 'ntaś cit svabhāvataḥ //MU_3,14.82//

samastakāraṇaughānāṃ kāraṇādipitāmaham /
svabhāvato 'kāraṇātma cittvaṃ viddhy anubhūtitaḥ //MU_3,14.83//

na cāsattvam acetyāyāś cito vācāpi sidhyati /
yad asti tad udetīti dṛṣṭaṃ bījād ivāṅkuram //MU_3,14.84//

gaganam iva suśūnyabhedam asti tribhuvanam aṅga mahācito 'ntar asyāḥ /
paramapadamayaṃ samastadṛśyaṃ tv idam iti niścayavān bhavānubhūteḥ //MU_3,14.85//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,14.86//

brahmatvapratipādanaṃ nāma sargaḥ


pañcadaśas sargaḥ

vasiṣṭhaḥ:
jagad ākāśam evedaṃ yathā hi vyomni mauktikam /
vimale bhāti khātmaiva jagac cidgagane tathā //MU_3,15.1//

anutkīrṇaiva bhātīva trijagatsālabhañjikā /
citstambhe na ca sotkīrṇā na cotkartātra vidyate //MU_3,15.2//

samudre 'ntar jalāspandās svabhāvād acyutā api /
vidi vedyā bhavantīva pare dṛśyavidas tathā //MU_3,15.3//

jalāntargatasūryābhājālakāracanāny api /
jagadbhānaṃ prati sthūlāny aṇuṃ prati yathācalāḥ //MU_3,15.4//

jagadbhānam abhānābhaṃ brahmaṇo 'vyatirekataḥ /
jalasūryāṃśujālaṃ tu vyatirekānubhūtidam //MU_3,15.5//

anubhūtāny apīmāni jagati vyomarūpiṇi /
pṛthvyādīni na santy eva svapnasaṅkalpayor iva //MU_3,15.6//

piṇḍagrahe sad ity asmin vijñānākāśarūpiṇi /
marunadyāṃ jalam iva na sambhavati kutracit //MU_3,15.7//

jagaty apiṇḍagrāhe 'smin gandharvanagaropame /
marau sarid ivābhāti dṛśyatā bhrāntirūpiṇī //MU_3,15.8//

svapnādriṇeva jagatā tulādeśau na kaucana /
pūritau kalanonmuktā dṛśyaśrīr vyoma kevalam //MU_3,15.9//

varjayitvājñavijñātajagacchabdārthabhāvanam /
jagadbrahmakhaśabdānām arthe nāsty eva bhinnatā //MU_3,15.10//

idaṃ tv acetyacinmātrabhānor bhānaṃ nabhaḥ prati /
tathā sūkṣmaṃ yathā meghaṃ prati saṅkalpavāridaḥ //MU_3,15.11//

yathā svapnapuraṃ svacchaṃ jāgratpuravaraṃ prati /
tathā jagad idaṃ svacchaṃ saṅkalpitajagat prati //MU_3,15.12//

tasmād acetyacidrūpaṃ jagad vyomaiva kevalam /
śūnyau vyomajagacchabdau paryāyau viddhi cinmayau //MU_3,15.13//

tasmān na kiñcid utpannaṃ jagadādīha dṛśyakam /
anākhyam anabhivyaktaṃ yathāsthitam avasthitam //MU_3,15.14//

jagad eva mahākāśaṃ cidākāśam abhittimat /
tad deśasyāṇumātrasya tulāyāś cāprapūrakam //MU_3,15.15//

ākāśarūpam evācchaṃ piṇḍagrahavivarjitam /
vyomni vyomamayaṃ citraṃ saṅkalpapuravat sthitam //MU_3,15.16//

atredaṃ maṇḍapākhyānaṃ śṛṇu śravaṇabhūṣaṇam /
nissandeho yathaiṣo 'rthaś citte viśrāntim eti te //MU_3,15.17//

rāmaḥ:
sadbodhavṛddhaye brahman samāsena vadāśu me /
maṇḍapākhyānam akhilaṃ yena bodho vivardhate //MU_3,15.18//

vasiṣṭhaḥ:
abhūd asmin mahīpīṭhe kulapadmo vikāsavān /
padmo nāma nṛpaś śrīmān bahuputro 'tikośavān //MU_3,15.19//

maryādāpālane 'mbhodhir dviṣattimirabhāskaraḥ /
kāntākumudinīcandro doṣatṛṇahutāśanaḥ //MU_3,15.20//

merur vibudhavṛndānāṃ yaśaścandrodbhavārṇavaḥ /
saras sadguṇahaṃsānāṃ kalākamalabhāskaraḥ //MU_3,15.21//

śātravāmbhodapavano mānamātaṅgakesarī /
samastavidyādayitas sarvāścaryaguṇākaraḥ //MU_3,15.22//

śūrārisāgarakṣobhavilasanmandarācalaḥ /
vilāsapuṣpaughamadhus saubhāgyakusumāyudhaḥ //MU_3,15.23//

līlālatālāsyamarut sāhasotsavakeśavaḥ /
saujanyakairavaśaśī durlīlālatikānalaḥ //MU_3,15.24//

tasyāsīt subhagā bhāryā līlā nāma vilāsinī /
sarvasaubhāgyavalitā kamalevoditāvanau //MU_3,15.25//

sarvasampattilalitā līlāmadhurabhāṣiṇī /
sānandamandavalitā dvitīyendūdayasmitā //MU_3,15.26//

alakālimanohārivadanāmbhojaśālinī /
śītāṅgī karṇikāgaurī jaṅgameva sarojinī //MU_3,15.27//

latāvilāsakundaughahāsinī rasaśālinī /
pravālahastā puṣpāḍhyā madhuśrīr iva dehinī //MU_3,15.28//

avadātatanuḥ puṇyā janatāhlādadāyinī /
gaṅgeva gāṃ gatā devanadī haṃsavilāsinī //MU_3,15.29//

tasya bhūtalapuṣpeṣos sakalāhlādadāyinaḥ /
paricaryāṃ ciraṃ kartum anyā ratir ivoditā //MU_3,15.30//

udvigne prodvignā muditā mudite samākulākulite /
pratibimbasamā kāntā saṅkruddhe kevalaṃ bhītā //MU_3,15.31//

jagaty ākāśapratipādanāya maṇḍapopākhyāne rājavarṇanaṃ nāma sargaḥ


ṣoḍaśas sargaḥ

vasiṣṭhaḥ:
bhūtalāpsarasā sārdham ananyavanitāpatiḥ /
akṛtrimapremarasaṃ sa reme kāntayā tayā //MU_3,16.1//

udyānavanagulmeṣu tamālagahaneṣu ca /
puṣpamaṇḍapatalpeṣu latāvalayasadmasu //MU_3,16.2//

puṣpāntaḥpuraśayyāsu puṣpasambhāravīthiṣu /
vasantodyānadolāsu krīḍāpuṣkariṇīṣu ca //MU_3,16.3//

candanadrumaṣaṇḍeṣu santānakataleṣu ca /
kadambanimbageheṣu pāribhadrodareṣu ca //MU_3,16.4//

śailakandarakaccheṣu vātāyanapureṣu ca /
sarittaṭakaṭapreṣu vāraṇoparisadmasu //MU_3,16.5//

grīṣme tuṣāraharmyeṣu latāmaṇḍapakeṣu ca /
hemamandiravṛkṣeṣu muktāmāṇikyabhittiṣu //MU_3,16.6//

vikasatkundamandāramakarandasugandhiṣu /
vasantavanajāleṣu kūjatkokilamāliṣu //MU_3,16.7//

nānāratnatṛṇānāṃ ca sthaleṣu mṛdudīptiṣu /
nirjhareṣu tarattāraśīkarāsāravarṣiṣu //MU_3,16.8//

śailānāṃ hemamāṇikyaśilāphalahakeṣu ca /
devarṣimunigeheṣu dūrapuṇyāśrameṣu ca //MU_3,16.9//

kumudvatīṣu phullāsu smerāsu nalinīṣu ca /
vanasthalīṣu phullāsu phullāsūtpalinīṣu ca //MU_3,16.10//

prahelikābhir ākhyānais tathaivākṣaramuṣṭibhiḥ /
aṣṭāpadair bahūddyotais tathā gūḍhacaturthakaiḥ //MU_3,16.11//

nāṭakākhyāyikābhiś ca ślokair bindumatībhramaiḥ /
deśabhāṣāvibhāgaiś ca nagaragrāmaceṣṭitaiḥ //MU_3,16.12//

sragdāmamālyavalanair nānābharaṇayojanaiḥ /
līlāvilolacalanair vicitrarasabhājanaiḥ //MU_3,16.13//

ārdrakramukakarpūratāmbūlīdalacarvaṇaiḥ /
samālambhanalīlābhir dolārohaṇavibhramaiḥ //MU_3,16.14//

gṛhe kusumadolābhir anyo'nyāndolanakramaiḥ /
phullapuṣpalatākuñjadehagopanakharvaṇaiḥ //MU_3,16.15//

nauyānayugyahastyaśvadāntoṣṭrādigamāgamaiḥ /
jalakelivilāsena parasparasamukṣaṇaiḥ //MU_3,16.16//

nṛttagītakalālāsyatāṇḍavodbhaṭavṛttibhiḥ /
saṅgītakais saṅkathanair vīṇāmurajavādanaiḥ //MU_3,16.17//

udyāneṣu sarittīravṛkṣeṣu vanavīthiṣu /
antaḥpureṣu harmyeṣu teṣu teṣu tathā tathā //MU_3,16.18//

sā bālā sukhasaṃvṛddhā tasya praṇayinī priyā /
ekadā cintayām āsa śubhasaṅkalpaśālinī //MU_3,16.19//

prāṇebhyo 'pi priyo bhartā mamaiṣa jagatīpatiḥ /
yauvanollāsalakṣmīvān kathaṃ syād ajarāmaraḥ //MU_3,16.20//

bhartrānena sahottuṅgastanī kusumasadmasu /
kathaṃ svairaṃ ciraṃ kāntā rameyābdaśatāny aham //MU_3,16.21//

tathā yateya kramatas tapojapayamehitaiḥ /
rajanīśarucī rājā yathā syād ajarāmaraḥ //MU_3,16.22//

jñānavṛddhāṃs tapovṛddhān vidyāvṛddhān ahaṃ dvijān /
pṛcchāmi tāvan maraṇaṃ kathaṃ na syān nṛṇām iti //MU_3,16.23//

athānāyyāśu sampūjya dvijān papraccha sānatā /
amaratvaṃ kathaṃ viprā bhaved iti punaḥ punaḥ //MU_3,16.24//

viprāḥ:
tapojapayamair devi samastās siddhasiddhayaḥ /
samprāpyante 'maratvaṃ tu na kadācana labhyate //MU_3,16.25//

ity ākarṇya dvijamukhāc cintayām āsa sā punaḥ /
idaṃ svaprajñayaivāśu bhītā priyaviyogataḥ //MU_3,16.26//

maraṇaṃ bhartur agre me yadi daivād bhaviṣyati /
tat sarvaduḥkhanirmuktā saṃsthāsye sukham ātmani //MU_3,16.27//

atha varṣasahasreṇa bhartādau cen mariṣyati /
tat kariṣye tathā yena jīvo gehān na yāsyati //MU_3,16.28//

udbhramadbhartṛjīve 'smin nije śuddhāntamaṇḍape /
bhartrāvalokitā nityaṃ nivatsyāmi yathāsukham //MU_3,16.29//

adyaivārabhyaitadarthaṃ devīṃ jñaptiṃ sarasvatīm /
japopavāsaniyamair ātoṣaṃ pūjayāmy aham //MU_3,16.30//

iti niścitya sā nātham anuktvaiva varāṅganā /
yathāśāstraṃ cacārograṃ tapo niyamam āsthitā //MU_3,16.31//

trirātrasya trirātrasya paryante kṛtapāraṇā /
devadvijaguruprājñavidvatpūjāparāyaṇā //MU_3,16.32//

snānadānatapodhyānanityodyuktaśarīrikā /
sarvāstikyasadācārakāriṇī kleśabhāriṇī //MU_3,16.33//

yathākālaṃ yathodyogaṃ yathāśāstraṃ yathākramam /
toṣayām āsa bhartāram aparijñātatatsthitim //MU_3,16.34//

trirātraśatam evaṃ sā bālā niyamaśālinī /
anāratataponiṣṭham atiṣṭhat kaṣṭaceṣṭayā //MU_3,16.35//

trirātrāṇāṃ śatenātha pūjitā pratimām itā /
tuṣṭā bhagavatī gaurī vāgīśīdam uvāca tām //MU_3,16.36//

sarasvatī:
nirantareṇa tapasā bhartṛbhaktyatiśāyinā /
parituṣṭāsmi te vatse gṛhāṇa varam īpsitam //MU_3,16.37//

rājñī:
jaya janmajarājvālādāhadoṣaśaśiprabhe /
jaya hārdāndhakāraughanivāraṇaraviprabhe //MU_3,16.38//

amba māṃ trijaganmātas trāyasva kṛpaṇām imām /
idaṃ varadvayaṃ dehi yad iha prārthaye śubham //MU_3,16.39//

ekaṃ tāvad videhasya bhartur jīvo mamāmbike /
asmād eva hi mā yāsīn nijāntaḥpuramaṇḍapāt //MU_3,16.40//

dvitīyaṃ tvāṃ mahādevi prārthaye 'haṃ yadā yadā /
darśanāya varārthena tadā me dehi darśanam //MU_3,16.41//

ity ākarṇya jaganmātā tathāstv evam iti kṣaṇāt /
uktvāntardhānam agamad utthāyormir ivārṇave //MU_3,16.42//

atha sā rājamahiṣī parituṣṭeṣṭadevatā /
śrutagīteva hariṇī babhūvānandadhāriṇī //MU_3,16.43//

parāvṛttyugrakaṭake dināre varṣadaṇḍake /
kṣaṇanābhau spandamaye kālacakre vahaty api //MU_3,16.44//

antardhim ājagāmāsyāḥ patyus tac cetanaṃ tanau /
sandṛśyamāna evāśu śuṣkaparṇe raso yathā //MU_3,16.45//

raṇakhaṇḍitadehe 'smin mṛte 'ntaḥpuramaṇḍape /
nirjalā nalinīvāsau parāṃ mlānim upāyayau //MU_3,16.46//

viṣoṣṇaśvasanastabdhasakalādharapallavā /
prāpa sā maraṇāvasthāṃ malayādhityakām iva //MU_3,16.47//

prāpa sā tamasāndhatvaṃ tasmin maraṇam āgate /
dīpajvālālave kṣīṇe sadmaśrīr iva bhūṣitā //MU_3,16.48//

kārśyam āpa kṣaṇenāsau bālā virasatāṃ gatā /
yathā srotasvinī srotaḥkṣaye kṣāmavidhūsarā //MU_3,16.49//

kṣipram ākrandinī kṣipraṃ maunāsaktā viyoginī /
babhūva cakravākīva māninī maraṇonmukhī //MU_3,16.50//

atha tām atimātravihvalāṃ sakṛd ākāśabhavā sarasvatī /
śapharīṃ hradaśoṣavihvalāṃ prathamā vṛṣṭir ivānvakampata //MU_3,16.51//

maṇḍapopākhyāne rājñīparidevanaṃ nāma sargaḥ


saptadaśas sargaḥ

sarasvatī:
śavībhūtam imaṃ vatse bhartāraṃ puṣpakambalaiḥ /
ācchādya sthāpayeha tvaṃ punar enam avāpsyasi //MU_3,17.1//

puṣpāṇi mlānim eṣyanti no na caiṣa vinaṅkṣyati /
bhūyaś ca tava bhartāyam acireṇa bhaviṣyati //MU_3,17.2//

etadīyaś ca jīvo 'sāv ākāśaviśadas tava /
na nirgamiṣyati kṣipram apy antaḥpuramaṇḍapāt //MU_3,17.3//

[vasiṣṭhaḥ:]
ṣaṭpadaśreṇinayanā samākarṇyeti bandhubhiḥ /
sā samāśvāsitāgatya payobhir iva padminī //MU_3,17.4//

patiṃ saṃsthāpya tatraiva puṣpapūrapragopitam /
kiñcid āśvāsitātiṣṭhat kṛpaṇeva nidhāninī //MU_3,17.5//

tasminn eva dine saikā tasmiñ śuddhāntamaṇḍape /
ardharātraṃ parijane sarvasmin nidrayā hṛte //MU_3,17.6//

jñaptiṃ bhagavatīṃ devīṃ śuddhajñānamahādhiyā /
duḥkhād āhvāyayām āsa sovaca samupetya tām //MU_3,17.7//

[sarasvatī:]
kiṃ smṛtāsmi tvayā vatse dhatse kim iti śokitām /
saṃsāre bhrāntayo bhānti mṛgatṛṣṇāmbuvan mudhā //MU_3,17.8//

līlā:
kva mamāmba sthito bhartā kiṃ karoty atha kīdṛśaḥ /
samīpaṃ naya māṃ tasya naikā śaknomi jīvitum //MU_3,17.9//

devī:
cittākāśaṃ cidākāśam ākāśaṃ ca tṛtīyakam /
tebhyaś śūnyatamaṃ viddhi cidākāśaṃ varānane //MU_3,17.10//

śūnyam evedam akhilaṃ jagat tatra vyavasthitam /
ahaṃ tvam iti dṛśyātma nānānānaiva nirvapuḥ //MU_3,17.11//

abhittimayam evedaṃ kalpanārūpitaṃ jagat /
jñaptibhāmātrakaṃ deśatulāpūraṇavarjitam //MU_3,17.12//

tac cidākāśakośātmā cidākāśaikyabhāvanāt /
avidyamānam apy āśu dṛśyate 'thānubhūyate //MU_3,17.13//

deśād deśāntaraprāptau saṃvido madhyam eva yat /
nimeṣeṇa cidākāśaṃ tad viddhi varavarṇini //MU_3,17.14//

tasmin nirastaniśśeṣasaṅkalpasthitim eṣi cet /
sarvātmakapadaṃ tat tad dṛṣṭvā prāpnoṣy asaṃśayam //MU_3,17.15//

atyantābhāvasaṃvittyā jagatas tv etad āpyate /
nānyathā madvareṇāśu tvaṃ tu prāpsyasi sundari //MU_3,17.16//

vasiṣṭhaḥ:
ity uktvā sā yayau devī divyam ātmīyam āspadam /
līlā tu līlayaivāsīn nirvikalpasamādhibhāk //MU_3,17.17//

tat tatyāja nimeṣeṇa sāntaḥkaraṇapañjaram /
svadehaṃ kham ivoḍḍīnā nijanīḍaṃ vihaṅgamī //MU_3,17.18//

dadarśa ca svabhartāraṃ tasminn evālayāmbare /
saṃsthitaṃ pṛthivīpālam āsthāne bahurājake //MU_3,17.19//

siṃhāsanasamārūḍhaṃ jaya jīveti saṃstutam /
prastutaṃ maṇḍalānekakāryam āhartum ādṛtam //MU_3,17.20//

patākāmañjarīkīrṇarājadhānīgṛhasthitam /
pūrvadvārasthitāsaṅkhyamuniviprarṣimaṇḍalam //MU_3,17.21//

dakṣiṇadvāragāsaṅkhyalalanālokamaṇḍalam /
paścimadvāragāsaṅkhyarājarājeśamaṇḍalam //MU_3,17.22//

uttaradvāragāsaṅkhyarathahastyaśvasaṅkulam /
ekabhṛtyavinirṇītadakṣiṇāpathavigraham //MU_3,17.23//

karṇāṭanātharacitapūrvadeśakriyākramam /
surāṣṭrādhipanirṇītasarvamlecchottarāpatham //MU_3,17.24//

mālaveśasamākrāntasarvapāścātyataṅgaṇam /
dakṣiṇābdhitaṭāyātalaṅkādūtavinoditam //MU_3,17.25//

pūrvābdhitaṭamāhendrasiddhoktagaganāpagam /
uttarābdhitaṭāyātadūtavarṇitaguhyakam //MU_3,17.26//

paścimābdhitaṭīlokavarṇitāstamayakramam /
asaṅkhyabaddhabhūpālakarākīrṇākhilājiram //MU_3,17.27//

yajñavāṭapaṭhadviprajitatūryogranissvanam /
vandikolāhalollāsapratiśrudghanakandaram //MU_3,17.28//

geyavādyodyatadhvānapradhvanadgaganāntaram /
hayahastirathāvārirajomeghaghanāmbaram //MU_3,17.29//

puṣpakarpūradhūmotthagandhāmoditaparvatam /
sarvamaṇḍalasambhāraracitānekaśāsanam //MU_3,17.30//

yaśaḥkarpūrajaladhisuśuklāmbaraparṣadam /
rodasīstambhabhūtaikasvaprabhāvajitārkakam //MU_3,17.31//

ārambhamantharodārakāryasaṃvyagrabhūmipam /
nānānagaranirmāṇasodyogasthapatīśvaram //MU_3,17.32//

papātātha mahārambhāṃ sā tāṃ narapates sabhām /
vyomātmikā vyomamayīṃ mihikevāmbarāṭavīm //MU_3,17.33//

bhramantīṃ tatra tām agre dadṛśus te na kecana /
anyasaṅkalparacitāṃ puruṣāḥ kāminīm iva //MU_3,17.34//

tathā te tāṃ na dadṛśus sañcarantīṃ purogatām /
anyasaṅkalparacitāṃ madhye svanagarīṃ yathā //MU_3,17.35//

prāktanān eva tān sarvān sā dadarśa purogatān /
bhūbhṛtaiva samaṃ prāptān nagarān nagarāntaram //MU_3,17.36//

tadveśāṃs tanmayācārāṃs tathā tān eva bālakān /
tā eva bālavanitās tāṃs tān eva ca mantriṇaḥ //MU_3,17.37//

tān eva bhuvi bhūpālāṃs tāṃs tān eva ca paṇḍitān /
tān eva narmasacivān bhṛtyāṃs tān eva tādṛśān //MU_3,17.38//

athānyān anyapūrvāṃś ca paṇḍitān suhṛdas tathā /
vyavahārāṃs tathā cānyān paurān anyāṃs tathaiva ca //MU_3,17.39//

madhyāhnakālaṃ divasaṃ ghanagharmākulā diśaḥ /
antarikṣaṃ sacandrārkaṃ sāmbhodapavanadhvani //MU_3,17.40//

mahīṃ hradanadīśailapurapattanamaṇḍitām /
nānānagaravinyāsajaṅgalagrāmasaṅkulām //MU_3,17.41//

dvir aṣṭavarṣaṃ bhūpālaṃ prāktanyā jarasojjhitam /
prāktanīṃ janatāṃ sarvāṃ samastān grāmavāsinaḥ //MU_3,17.42//

sā tān ālokya lalanā cintāparavaśābhavat /
te 'smin nagaravāstavyāḥ kaṣṭaṃ sarve mṛtā iti //MU_3,17.43//

punaḥprajñaptibodhena prāktanāntaḥpurāntaram /
ājagāma dadarśātra sārdharātraṃ tathaiva tat //MU_3,17.44//

śavarūpaṃ svabhartāraṃ puṣpasambhāragopitam /
nidrākulaṃ parijanasanniveśaṃ tathaiva tam //MU_3,17.45//

atha sotthāpayām āsa nidrākrāntaṃ sakhījanam /
āha cātīva me duḥkham āsthānaṃ dīyatām iti //MU_3,17.46//

bhartus siṃhāsanasyāsya pārśve tiṣṭhāmy ahaṃ yadi /
paśyantī sabhyasaṅghātaṃ tat prajīvāmi nānyathā //MU_3,17.47//

sa rājaparivāro 'tha tayety ukto yathākramam /
āsīd anidras suvyagras sarvas sarvasvakarmasu //MU_3,17.48//

paurān sabhyān samānetuṃ yayur yāṣṭīkapaṅktayaḥ /
vyavahāraṃ kalayitum urvīm arkakarā iva //MU_3,17.49//

āsthānabhūmiṃ bhṛtyāś ca mārjayām āsur ādṛtāḥ /
prāvṛṭpayodamalinaṃ khaṃ śaradvāsarā iva //MU_3,17.50//

aṅganaṃ prati dīpaughās tasthuḥ pītatamo'mbhasaḥ /
āścāryadarśanāyeva prāptā nakṣatrapaṅktayaḥ //MU_3,17.51//

janatāḥ pūrayām āsuḥ pūrair ajirabhūmikāḥ /
abdhīn pralayasaṃśuṣkān purāsarge ivāmbhasā //MU_3,17.52//

ājagmur mantrisāmantās svaṃ svaṃ sthānam aninditāḥ /
trailokye punar utpanne lokapālā yathā diśaḥ //MU_3,17.53//

vavur ākīrṇakarpūrasāndrā malayaśītalāḥ /
utphullakusumodvāntamāṃsalāmodino 'nilāḥ //MU_3,17.54//

paryanteṣu pratīhārās tasthur dhavalavāsasaḥ /
vṛṣṭamūkārkatāpāntameghamālā ivādriṣu //MU_3,17.55//

prabhāpītatamaḥpuñjāḥ petuḥ puṣpotkarā bhuvi /
meghamārutavidhvastās tārakānikarā iva //MU_3,17.56//

āsthānaṃ pūrayām āsur mahīpālānuyāyinaḥ /
utphullakamalākīrṇaṃ haṃsā iva sarovaram //MU_3,17.57//

siṃhāsanasamīpasthe haimavetrāsane śubhe /
upāviśad asau līlā līleva smaracetasi //MU_3,17.58//

dadarśa tān nṛpān bhṛtyān sarvān eva yathāsthitān /
gurūn āryān sakhīn bhṛtyān suhṛtsambandhibāndhavān //MU_3,17.59//

sakalam eva hi pūrvavad eva sā samavalokya mudaṃ paramāṃ yayau /
nṛpatirāṣṭrajanaḥ khalu jīvatīty uditayā ca babhau śaśivac chriyā //MU_3,17.60//

līlopākhyāne sadehādeharāṣṭravarṇanaṃ nāma sargaḥ


aṣṭādaśas sargaḥ

vasiṣṭha:
itthaṃ vinodayāmīdaṃ duḥkhitaṃ cittam ity alam /
bodhayitveṅgitair bhūpān āsthānād utthitātha sā //MU_3,18.1//

praviśyāntaḥpuraṃ bhartuḥ pārśve 'ntaḥpuramaṇḍape /
viveśa puṣpaguptasya cintayām āsa ceti sā //MU_3,18.2//

aho vicitrā māyeyam ete 'smatpuramānavāḥ /
bahir antaś cidādarśe tatra ceha ca saṃsthitāḥ //MU_3,18.3//

tālītamālahintālamālitā girayo 'py amī /
yathā tatra tathehāpi bata māyeyam ātatā //MU_3,18.4//

ādarśe bahir antaś ca yathā śailo 'nubhūyate /
bahir antaś cidādarśe tathā sargo 'nubhūyate //MU_3,18.5//

atra bhrāntimayas sargaḥ kas syāt kaḥ pāramārthikaḥ /
iti pṛcchāmi vāgīśīm abhyarcyottamasaṃśayam //MU_3,18.6//

iti niścitya tāṃ devīṃ pūjayām āsa sā tadā /
dadarśa ca puraḥ prāptāṃ kumārīrūpadhāriṇīm //MU_3,18.7//

bhadrāsanagatāṃ devīm upaviśya purogatā /
paramārthamahāśaktiṃ līlāpṛcchad bhuvi sthitā //MU_3,18.8//

līlā:
anukampyasya no devi bhajanty udvegam uttamāḥ /
tvayaiva kila sargādau sthāpiteti purāsthitiḥ //MU_3,18.9//

tad iyaṃ yat purā prahvā pṛcchāmi parameśvari /
tvaṃ brūhi tvatkṛto nūnaṃ saphalo me 'sty anugrahaḥ //MU_3,18.10//

[devī:]
asty ādarśo jagannāmnaḥ khād apy adhikanirmalaḥ /
yasya yojanakoṭīnāṃ koṭayo 'vayavo manāk //MU_3,18.11//

nissandhibandho 'bhighano mṛdur masṛṇaśītalaḥ /
acetyacid iti khyāto nāmnā nirbhittir agrahaḥ //MU_3,18.12//

dikkālakalanākāśaprakāśaniyatikramāḥ /
yatreme pratibimbanti parāṃ parimitiṃ gatāḥ //MU_3,18.13//

trijagatpratibimbaśrīr bahir antaś ca saṃsthitā /

[līlā:]
tatrāmba kṛtrimā kā syāt kāsau vā syād akṛtrimā //MU_3,18.14//

devī:
akṛtrimatvaṃ sargasya kīdṛśaṃ vada sundari /
kīdṛśaṃ kṛtrimatvaṃ syād yathāvat kathayeti me //MU_3,18.15//

līlā:
yathāham iha tiṣṭhāmi tvaṃ ca devi sthitāmbike /
asāv akṛtrimas sarga iti deveśi vedmy aham //MU_3,18.16//

yatrādhunā sa bhartā me sthitas sargas sa kṛtrimaḥ /
ahaṃ manye yataś śūnyo deśakālādyapūrakaḥ //MU_3,18.17//

devī:
kṛtrimo 'kṛtrimāt sargo na kadācana jāyate /
na hi kāraṇataḥ kāryam udety asadṛśaṃ kvacit //MU_3,18.18//

līlā:
dṛśyate kāraṇāt kāryaṃ suvilakṣaṇam ambike /
ambv ādātum aśaktā mṛd ghaṭas tajjas tadāspadam //MU_3,18.19//

devī:
sampadyate hi yat kāryaṃ kāraṇais sahakāribhiḥ /
mukhyakāraṇavaicitryaṃ kiñcit tasyāvalokyate //MU_3,18.20//

na ca tvadbhartṛsargasya kiñcit pṛthvyādi kāraṇam /
na bhūmaṇḍalato bhūmir jātā tatra varānane //MU_3,18.21//

gatā cid ita uḍḍīya kutas syād ihabhūtalam /
sahakārīṇi kāny eva kāraṇāny atra kāraṇam //MU_3,18.22//

kāraṇānām abhāve 'pi yad eti sahakāriṇām /
tat pūrvakāraṇān nānyat sarveṇety anubhūyate //MU_3,18.23//

līlā:
smṛtis sā devi madbhartus tathā sphāratvam āgatā /
smṛteś ca kāraṇaṃ vedmi sargo 'yam iti niścayaḥ //MU_3,18.24//

devī:
smṛtir ākāśarūpaiva yathā tajjas tathaiva te /
bhartṛsargo 'nubhūto hi sa kham eva tathābale //MU_3,18.25//

līlā:
smṛtyākāśamayas sargo yathā bhartur mamoditaḥ /
tathaivemam ahaṃ manye sa sargo 'tra nidarśanam //MU_3,18.26//

devī:
evam etad asatsargo bhartus te bhāti bhāsuraḥ /
tathaivāyam ihābhāti paśyāmy etad ahaṃ sute //MU_3,18.27//

līlā:
yathā patyur amūrto 'smāt sargāt sargo bhramātmakaḥ /
jātas tathāyaṃ vada me jagatkuḍyanivṛttaye //MU_3,18.28//

devī:
prāksmṛtir bhrāntimātrātmā sargo 'yam udito yathā /
svapnabhramātmako bhāti tathedaṃ kathyate śṛṇu //MU_3,18.29//

asti kaścic cidākāśe kvacit saṃsāramaṇḍapaḥ /
ākāśakācadalavac chādanācchādanākṛtiḥ //MU_3,18.30//

merustambhasthalokeśapuraśrīsālabhañjikaḥ /
caturdaśāpavarakas trigarto bhānudīpakaḥ //MU_3,18.31//

koṇasthabhūtavalmīkavyāptaparvataloṣṭakaḥ /
anekaputrajaraḍhaprajeśabrāhmaṇāspadam //MU_3,18.32//

ṛkṣaughakośakārāḍhyavyomordhvatalakālimā /
nabhonivāsisiddhaughamaṣakāhitaghuṅghumaḥ //MU_3,18.33//

payodagṛhadhūmograjālāvalitakoṇakaḥ /
vātamārgamahāvaṃśasthitavaimānikakrimiḥ //MU_3,18.34//

surāsurādidurbālalīlākalakalākulaḥ /
lokāntarapuragrāmabhāṇḍopaskaranirbharaḥ //MU_3,18.35//

saritsroto'bdhisarasījalokṣitamahītalaḥ /
pātālabhūtalasvargābhogabhāsurakoṭaraḥ //MU_3,18.36//

tatra kasmiṃścid ekasmin koṇāpavarakodare /
śailaloṣṭatale 'sty eko girigrāmakagartakaḥ //MU_3,18.37//

asmin nadīśailavanopagūḍhe sāgnis sadāras sutavān arogaḥ /
gokṣīravān rājabhayād vimuktaḥ sarvātithir dharmaparo dvijo 'bhūt //MU_3,18.38//

līlopākhyāne sakalasargabhrāntitvapratipādanaṃ nāma sargaḥ


ekonaviṃśas sargaḥ

devī:
vittaveśavayaḥkarmavidyāvibhavaceṣṭitaiḥ /
vasiṣṭhasyeva sadṛśo na tu vāsiṣṭhacetanaḥ //MU_3,19.1//

vasiṣṭha iti nāmnābhūt tasyābhūd indusundarī /
nāmnā tv arundhatī bhāryā bhūmivyomany arundhatī //MU_3,19.2//

vittaveśavayaḥkarmavidyāvibhavaceṣṭitaiḥ /
sameva sāpy arundhatyā na tu cetanasattayā //MU_3,19.3//

akṛtrimapremarasā vilāsālasagāminī /
sāsya saṃsārasarvasvam āsīt kumudahāsinī //MU_3,19.4//

sa vipras tasya śailasya sānau sarasaśādvale /
kadācid upaviṣṭas san dadarśādho mahīpatim //MU_3,19.5//

samagraparivāreṇa yāntam ākheṭakecchayā /
mahatā sainyaghoṣeṇa meror iva bibhitsayā //MU_3,19.6//

cāmaraiḥ kīrṇacandrāṃśu patākābhir latāvanam /
kurvāṇaṃ khaṃ sitacchatramaṇḍalai raupyakuṭṭimam //MU_3,19.7//

aśvīyāgnipṛṣatpūrapūrṇareṇvabhravarṇavat /
hāstikottambhitakaravāṭāṭṭālakagopitam //MU_3,19.8//

mahākalakalāvartadravaddigbhūtamaṇḍalam /
kacatkāñcanamāṇikyahārakeyūrakuṇḍalam //MU_3,19.9//

tam ālokya mahīpālam idaṃ cintitavān asau /
aho nu ramyā nṛpatā sarvasaubhāgyabhāsitā //MU_3,19.10//

padātirathahastyaśvapatākācchatracāmaraiḥ /
kadā syāṃ daśadikkuñjapūrako 'haṃ mahīpatiḥ //MU_3,19.11//

kadā me vāyavaḥ kundamakarandasugandhayaḥ /
pāsyanty antaḥpurastrīṇāṃ surataśramaśīkarān //MU_3,19.12//

karpūreṇa purandhrīṇāṃ kīrṇena yaśasā diśām /
indūdayāvadātāni kadā kuryāṃ mukhāny aham //MU_3,19.13//

itthaṃ tataḥprabhṛty eva vipras saṅkalpavān abhūt /
svadharmanirato nityaṃ yāvajjīvam atandritaḥ //MU_3,19.14//

himāśanir ivāmbhojaṃ jarjarīkartum ādṛtā /
jarā hārdānvitevainaṃ javād dvijam upāyayau //MU_3,19.15//

āsannamaraṇasyātra bhāryā mlānim upāyayau /
tasya śāmyati puṣpartau lateva grīṣmabhītitaḥ //MU_3,19.16//

mām athārādhitavatī sā tatas tvam ivāṅganā /
amaratvaṃ suduṣprāpaṃ buddhvemaṃ sāvṛṇod varam //MU_3,19.17//

devi svamaṇḍapād eva jīvo bhartur mṛtasya me /
mā yāsīd ity atas tasyās sa evāṅgīkṛto mayā //MU_3,19.18//

atha kālavaśād vipras sa pañcatvam upāyayau /
tasminn eva gṛhākāśe jīvākāśatayā sthitaḥ //MU_3,19.19//

sampannaḥ prāktanānalpasaṅkalpavaśatas svayam /
ākāśavapur evorvīpatiḥ paramaśaktimān //MU_3,19.20//

prabhāvāj jitabhūpīṭhaḥ pratāpākrāntaviṣṭapaḥ /
kṛpāpālitapātālas trilokavijayī nṛpaḥ //MU_3,19.21//

kālāgnir aripakṣāṇāṃ strīṇāṃ makaraketanaḥ /
merur viṣayavāyūnāṃ sādhvabjānāṃ divākaraḥ //MU_3,19.22//

ādarśas sarvaśāstrāṇām arthināṃ kalpapādapaḥ /
pādapīṭhaṃ dvijāgryāṇāṃ rākā dharmāmṛtatviṣaḥ //MU_3,19.23//

svagṛhābhyantarākāśe cittākāśamayātmani /
tasmin dvije śavībhūte bhūtākāśaśarīriṇi //MU_3,19.24//

sā tasya brāhmaṇī bhāryā śokeṇātyantakarṣitā /
śuṣkeva māṣaśimikā hṛdayena dvidhāgamat //MU_3,19.25//

bhartrā saha śavībhūtā deham utsṛjya dūrataḥ /
ātivāhikadehena bhartāraṃ samupāyayau //MU_3,19.26//

nadī nikhātam iva taṃ bhartāram anusṛtya sā /
ājagāma viśokatvaṃ savasanteva mañjarī //MU_3,19.27//

tatrāsya viprasya sutā gṛhāṇi bhūsthāvarādīni ghanāni santi /
adyāṣṭamaṃ vāsaram āptamṛtyor jīvo girigrāmakamandirasthaḥ //MU_3,19.28//

līlopākhyāne brāhmaṇamaraṇaṃ nāma sargaḥ


viṃśas sargaḥ

devī:
sa te bhartādya sampanno dvijo bhūpatvam āgataḥ /
yāsāv arundhatī nāma brāhmaṇī sā tvam aṅgane //MU_3,20.1//

ihemau kuruto rājyaṃ tau bhavantau sudampatī /
cakravākāv iva navau bhuvi jātau śivāv iva //MU_3,20.2//

eṣa te kathitas sarvaḥ prāktanas saṃsṛtibhramaḥ /
bhrāntimātrakam ākāśam eva jīvasvarūpadhṛt //MU_3,20.3//

bhramād asmāc cidādarśe bhramo 'yaṃ pratibimbitaḥ /
asatya eva cāsatyād bhavator bhavabhaṅgadaḥ //MU_3,20.4//

tasmād bhrāntimayaḥ kas syāt ko vā bhrāntyujjhito bhavet /
sargo nirargalānalpabodhān nānyad vijṛmbhate //MU_3,20.5//

vasiṣṭhaḥ:
ity ākarṇya ciraṃ cāruvismayotphullalocanā /
bhūtvovāca vaco līlā līlālasapadākṣaram //MU_3,20.6//

devi tvadvacanaṃ mithyā kathaṃ sampannam īdṛśam /
kva viprajīvas svagṛhe kveme vayam iha sthitāḥ //MU_3,20.7//

tādṛg lokāntaraṃ sā bhūs te śailās tā diśo daśa /
kathaṃ mānti gṛhasyāntar madbhartā yeṣv avasthitaḥ //MU_3,20.8//

matta airāvaṇo baddhas siddhārthakaṇakodare /
maṣakena kṛtaṃ yuddhaṃ siṃhaughair aṇukoṭare //MU_3,20.9//

padmākṣe sthāpito merur nigīrṇo madhupāyinā /
svapnābhragarjitaṃ śrutvā citre nṛtyanti varhiṇaḥ //MU_3,20.10//

asamañjasam evaitad yathā sarveśvareśvari /
tathā gṛhāntaḥ pṛthivī śailāś cety asamañjasam //MU_3,20.11//

yathāvad etad deveśi kathayāmalayā dhiyā /
prasādasugṛhīte hi nodvijante mahaujasaḥ //MU_3,20.12//

devī:
nāhaṃ mithyā vadāmīdaṃ yathāvac chṛṇu sundari /
bhedanaṃ niyatīnāṃ hi kriyate nāsmadādibhiḥ //MU_3,20.13//

vibhidyamānām anyena sthāpayāmy aham eva yām /
maryādāṃ tāṃ mayā bhinnāṃ ko 'paraḥ pālayiṣyati //MU_3,20.14//

sagrāmaṃ dvijajīvātmā tasminn eva svasadmani /
vyomny evedaṃ mahīrāṣṭraṃ vyomātmaiva prapaśyati //MU_3,20.15//

prāktanī sā smṛtir luptā yuvayor uditānyathā /
svapne jāgratsmṛtir yadvad etanmaraṇam aṅgane //MU_3,20.16//

yathā svapne tribhuvanaṃ saṅkalpāt trijagad yathā /
yathā kathārthasaṅgrāmo marubhūmau yathā jalaṃ //MU_3,20.17//

tasya brāhmaṇagehasya saśailavanapattanā /
iyam antassthitā bhūmis saṅkalpādarśayor iva //MU_3,20.18//

asatyaiveyam ābhāti satyeva ghanasargatā /
tasyāsatyāvabhāsasya cidvyomnaḥ kośakoṭare //MU_3,20.19//

asatyād yat samutpannaṃ smṛtyā nāma tad apy asat /
mṛgatṛṣṇātaraṅgiṇyās taraṅgo 'pi na satyataḥ //MU_3,20.20//

idaṃ tvadīyaṃ sadanaṃ tadgehākāśakośagam /
viddhi māṃ tvāṃ ca sarvaṃ vā tac ca vyomaiva kevalam //MU_3,20.21//

svapnasaṅgamasaṅkalpasvānubhūtiparamparāḥ /
pramāṇāny atra mukhyāni sambodhāya pradīpavat //MU_3,20.22//

sthito brāhmaṇagehe 'ntar dvijajīvas tadantare /
sasamudravanā pṛthvī sthitābja iva ṣaṭpadī //MU_3,20.23//

tasyāḥ kasmiṃścid ekasmin pelave koṭarodare /
idaṃ pattanam ābhāti keśoṇḍuka ivāmbare //MU_3,20.24//

tasminn asmin pure tanvi tavedaṃ sadanaṃ sthitam /
tasmāt kim aṇumātre 'ntar gajavṛndam iva sthitam //MU_3,20.25//

paramāṇau paramāṇau santi vatse cidātmani /
antar antar jagantīti kenaitan nāma saṅkhyate //MU_3,20.26//

līlā:
aṣṭamaṃ divasaṃ vipras sa mṛtaḥ parameśvari /
gato varṣagaṇo 'smākam ataḥ katham idaṃ bhavet //MU_3,20.27//

devī:
deśadairghyaṃ yathā nāsti kāladairghyaṃ tathaiva ca /
nāsty eveti yathānyāyaṃ kathyamānaṃ mayā śṛṇu //MU_3,20.28//

yathaitat pratibhāmātraṃ jagatsargāvabhāsanam /
tathaitat pratibhāmātraṃ kṣaṇakalpāvabhāsanaṃ //MU_3,20.29//

kṣaṇakalpajagatsargatvattāmattātmajanmanām /
yathāvat pratibhāsasya vatse kramam imaṃ śṛṇu //MU_3,20.30//

anubhūya kṣaṇaṃ jīvo mithyāmaraṇamūrchanām /
tadaivonmeṣamātreṇa vyomny eva vyomarūpy api //MU_3,20.31//

ādheyo 'ham ihādhāre sthito 'ham iti cetati /
hastapādādimān deho mamāyam iti paśyati //MU_3,20.32//

yadaiva cetati vapus tadaivedaṃ sa cetati /
etasyāhaṃ pituḥ putro varṣāṇīmāni santi me //MU_3,20.33//

ime me bāndhavā ramyā mamedaṃ ramyam āspadam /
jāto 'ham abhavaṃ bālo vṛddhiṃ yāto 'ham īdṛśaḥ //MU_3,20.34//

bāndhavāś cāsya te sarve tathaiva viharanty api /
cidākāśaghanaikyatvāt svātmany api bhavanti te //MU_3,20.35//

evaṃ nāmodite 'py asyāś cites saṃsāraṣaṇḍake /
na kiñcid apy abhyuditaṃ sthitaṃ vyomaiva nirmalam //MU_3,20.36//

svapne draṣṭari yadvac cit tadvad dṛśye cid eva sā /
sarvadaikatayā tasmāt sā svapne draṣṭṛdarśanam //MU_3,20.37//

yathā svapne tathodeti paralokadṛśā citiḥ /
paraloke yathodeti tathaivehāpy udeti sā //MU_3,20.38//

tat svapnaparalokehalokānām asatāṃ satāṃ /
na manāg api bhedo 'sti vīcīnām iva vāriṇi //MU_3,20.39//

ato 'jātam idaṃ viśvam ajātatvād anāśi ca /
kharūpatvāc ca nāsty eva yac ca bhāti cid eva sā //MU_3,20.40//

yathaiṣā cetyanirhīnā paramavyomarūpiṇī /
sacetyāpi tathaivaiṣā paramavyomarūpiṇī //MU_3,20.41//

yasmāc cetyam ato nānyad vīcitvād iva vāritā /
vīcitvaṃ ca na caivāsti śaśaśṛṅgavad eva hi //MU_3,20.42//

saiva cetyam ivāpannā svabhāvād acyutāpy alam /
tasmān nāsty eva dṛśyo 'rthaḥ kuto 'to draṣṭṛdṛśyadhīḥ //MU_3,20.43//

nimeṣeṇaiva jīvasya mṛtimohād anantaram /
trijagatsargadṛśyaśrīḥ pratibhām upagacchati //MU_3,20.44//

yathādeśaṃ yathākālaṃ yathārambhaṃ yathākramam /
yathotpādaṃ yathāmātṛ yathāpitṛ yathaurasam //MU_3,20.45//

yathāvayo yathāsaṃvid yathāsthānaṃ yathehitam /
yathābandhu yathābhṛtyaṃ yathehāstamayodayam //MU_3,20.46//

ajātam eva jāto 'ham iti paśyati cidvapuḥ /
deśakālakriyādravyamanobuddhīndriyāṇi ca //MU_3,20.47//

jhagity eva mṛter ante vapuḥ paśyati yauvanam /
eṣā mātā pitā tv eṣa bālo 'bhūvam ahaṃ tv iti //MU_3,20.48//

nānubhūto 'nubhūto vā yas syāt smṛtimayaḥ kramaḥ /
paścād udety asau tasya puṣpasyeva phalodayaḥ //MU_3,20.49//

nimeṣeṇaiva sakalo gata ity anubhūyate /
rātrir dvādaśavarṣāṇi hariścandre tathāpy abhūt //MU_3,20.50//

kāntāvirahiṇām ekaṃ vāsaraṃ vatsarāyate /
mṛto jāto 'ham anyo me piteti svapnadhāmni ca //MU_3,20.51//

abhuktasyaiva bhogyasya bhuktadhīr upajāyate /
bhukte cābhuktadhīr dṛṣṭam ity alaṃ kitavādiṣu //MU_3,20.52//

śūnyam ākīrṇatām eti tulyaṃ vyasanam utsavaiḥ /
vipralambho 'pi lābhaś ca madasvapnādisaṃvidi //MU_3,20.53//

taikṣṇyaṃ yathā maricabījakaṇe sthitaṃ svaṃ stambhe 'thavā racitaputrakajālam antaḥ /
dṛśyaṃ tv ananyad idam evam aje 'sti śāntaṃ kasyāsti bandhanavimokṣadṛśaḥ kutaḥ kāḥ //MU_3,20.54//

maṇḍapopākhyāne līlopākhyānāparanāmni
jagataḥ paramārthatvapratipādanaṃ nāma sargaḥ


ekaviṃśas sargaḥ

devī:
pratibhānti jaganty āśu mṛtimohād anantaram /
jīvasyonmīlanād akṣṇo rūpāṇīvākhilāny alam //MU_3,21.1//

dikkālakalanākāśadharmakarmamayāni ca /
parisphārāṇy anantāni kalpāntasthairyavanti ca //MU_3,21.2//

nānubhūtaṃ na yad dṛṣṭaṃ tan mayā kṛtam ity api /
tat kṣaṇāt smṛtitām eti svapne svamaraṇaṃ yathā //MU_3,21.3//

bhrāntir evam ananteyaṃ cidvyomavyomni bhāsurā /
apakuḍyā jagannāmnī nagarīkalpanātmikā //MU_3,21.4//

ahaṃ jagad iyaṃ sargasmṛtir eveti jṛmbhati /
dūrakalpakṣaṇābhyāsaviparyāsaikakāriṇī //MU_3,21.5//

nānubhūtānubhūtā ca jñaptir itthaṃ dvirūpiṇī /
pūrvaṃ kāraṇarikteva cidrūpaiva pravartate //MU_3,21.6//

nānubhūte 'nubhūtatvaṃ saṃvido 'ntar udety api /
svapnabhramād ananyasmin pitarīva pitṛsmṛtiḥ //MU_3,21.7//

kadācit smṛtitām tyaktvā pratibhāmātram eva sat /
bhāti prathamasargeśarūpeṇa tadanu kramāt //MU_3,21.8//

dṛśyaṃ tribhuvanādīdam anubhūtasmṛtau sthitam /
keṣāñcit tanvi keṣāñcin nānubhūtasmṛtau sthitam //MU_3,21.9//

pratibhāsata evedaṃ keṣāñcit smaraṇaṃ vinā /
cidaṇūnāṃ prajeśatvaṃ kākatālīyavad yataḥ //MU_3,21.10//

atyantavismṛtaṃ dṛśyaṃ mokṣa ity abhidhīyate /
īpsitānīpsite tatra na staḥ kecana kasyacit //MU_3,21.11//

atyantābhāvasampattiṃ vināhantvajagatsthiteḥ /
anutpādamayīm eva nodety eva vimuktatā //MU_3,21.12//

rajjvāṃ sarpabhramas sarpaśabdārthāsambhavaṃ vinā /
anutpādamayo nityaṃ śānto 'pi na hi śāmyati //MU_3,21.13//

ardhaśānto na śānto 'sau samety anyatayā punaḥ /
udety ekapiśācānte piśāco 'nyo 'py adhīmataḥ //MU_3,21.14//

saṃsāraś cāyam ābhogī param eveti niścayaḥ /
kāraṇābhāvato bhāti yad ihābhāvam eti tat //MU_3,21.15//

līlā:
brāhmaṇabrāhmaṇīrūpe sarge yā kāraṇaṃ smṛtiḥ /
katham abhyuditā sā syāt smaraṇīyam idaṃ vinā //MU_3,21.16//

devī:
pitāmahasmṛtis tatra kāraṇaṃ tasya ca smṛtiḥ /
pūrvaṃ na sambhavaty eva muktatvāt pūrvajanmanaḥ //MU_3,21.17//

pūrvaṃ na sambhavaty eva smaraṇīyā citis svayam /
padmajāditvam āyāti cetanasya yathāsthiteḥ //MU_3,21.18//

abhūvam aham ity anyaḥ prajānāthaḥ prajāyate /
kākatālīyavat kaścid bhavati pratibhāmayaḥ //MU_3,21.19//

evam abhyudite loke na kiñcin na kadācana /
kvacid abhyuditaṃ nāma kevalaṃ cinnabhas sthitam //MU_3,21.20//

dvividhāyās smṛter asyāḥ kāraṇaṃ paramaṃ padam /
kāryakāraṇabhāvo 'sāv ekam eva cidambaram //MU_3,21.21//

kāryakāraṇayos sattā kāraṇais sahakāribhiḥ /
kāryakāraṇayor aikyaṃ tadabhāvān na śāmyati //MU_3,21.22//

mahācidrūpam evedaṃ smaraṇād viddhi vedanam /
kāryakāraṇabhāvo 'tra tena śabdo na vāstavaḥ //MU_3,21.23//

evaṃ na kiñcid utpannaṃ dṛśyaṃ trijagadādy api /
cidākāśaṃ cidākāśe kevalaṃ svātmani sthitam //MU_3,21.24//

līlā:
aho nu paramā dṛṣṭir darśitā devi me tvayā /
rūpaśrīr jāgatī prātaḥprabhayevekṣaṇadyuteḥ //MU_3,21.25//

idānīm aham etasyāṃ yāvat pariṇatā dṛśi /
nābhyāsena vinā tāvad bhinddhīmaṃ devi kautukam //MU_3,21.26//

yatrāsau brāhmaṇo gehe brāhmaṇyā sahito 'bhavat /
taṃ sargaṃ taṃ girigrāmaṃ naya māṃ samavekṣitum //MU_3,21.27//

devī:
acetyacidrūpamayīṃ paramāṃ pāvanīṃ dṛśam /
avalambyemam ākāram avamucya bhavāmalā //MU_3,21.28//

tataḥ prāpsyasy asandehaṃ vyomātmānaṃ nabhassthitam /
bhūmiṣṭhanarasaṅkalpo gaganāntaḥ puraṃ yathā //MU_3,21.29//

evaṃsthitaṃ taṃ paśyāvas saha sargam anantaram /
evaṃ taddarśanadvāre deho hi paramārgalā //MU_3,21.30//

līlā:
amunā devi dehena jagad anyad avāpyate /
na vā kasmād atra yuktiṃ kathayānugrahagrahāt //MU_3,21.31//

devī:
jagantīmāny amūrtāni mūrtimanti mudhāgrahāt /
bhavadbhir avabuddhāni hemanīvormikādhiyā //MU_3,21.32//

hemny ūrmikārūpavane 'py ūrmikātvaṃ na vidyate /
yathā tathā jagadrūpe jagattvaṃ nāsti citpade //MU_3,21.33//

jagad ākāśam evedaṃ brahmaiva na tu dṛśyatā /
dṛśyate kācid apy atra dhūlir ambunidhāv iva //MU_3,21.34//

brahmaiva paśyati brahma nābrahma brahma paśyati /
sargādināmnā prathitas svabhāvo 'syaivam īdṛśaḥ //MU_3,21.35//

na brahmajagator asti kāryakāraṇatodayaḥ /
kāraṇānām abhāvena sarveṣāṃ sahakāriṇām //MU_3,21.36//

yāvad abhyāsayogena na śāntā bhedadhīs tava /
nūnaṃ tāvad atadrūpā na brahma paripaśyasi //MU_3,21.37//

tatra rūḍhim upāyātā ime ye tv asmadādayaḥ /
abhyāsād brahmasaṃvitteḥ paśyāmas te hi tat padam //MU_3,21.38//

saṅkalpanagarasyeva mamākaśamayaṃ vapuḥ /
brahmaiva vātaḥ paśyāmi dehenānena tat padam //MU_3,21.39//

viśuddhajñānadehāhaṃ yathaite padmajādayaḥ /
brahmātmajagadādīdam aṅgam asmākam aṅgane //MU_3,21.40//

tavābhyāsaṃ vinā bālo nākāro brahmatāṃ gataḥ /
sthitaḥ kalanarūpātmā tena tan nānupaśyasi //MU_3,21.41//

yatra svasaṅkalpapuraṃ svadehe nānulabhyate /
tatrānyasaṅkalpapuraṃ svadehe nānulabhyate //MU_3,21.42//

tasmād enaṃ parityajya dehaṃ cidvyomarūpiṇī /
tat paśyasy etad evāśu kuru kāryavidāṃ vare //MU_3,21.43//

saṅkalpanagaraṃ satyaṃ yathā saṅkalpinaṃ prati /
sadehaṃ vā videhaṃ vā netaraṃ prati kiñcana //MU_3,21.44//

ādisarge jagadbhrāntir yatheyaṃ sthitim āgatā /
tathā tadāprabhṛty eva niyatiḥ prauḍhim āgatā //MU_3,21.45//

līlā:
tvayoktaṃ devi gacchāvo brāhmaṇabrāhmaṇīgṛham /
sahetīdam ahaṃ vacmi kathaṃ gantavyam amba he //MU_3,21.46//

iha dehaṃ imaṃ nyasya śuddhasattvānupātinā /
cetasā tat paraṃ yāmi lokaṃ tvaṃ kathayeti tu //MU_3,21.47//

devī:
saṅkalpavyomavṛkṣas te yathā sann api khātmakaḥ /
na kuḍyātmā na kuḍyena rodhyate nāpi kuḍyahā //MU_3,21.48//

śuddhaikasattvanirmāṇacittarūpasya tat kila /
pratibhānam atas tasmād paramād bhidyate manāk //MU_3,21.49//

so 'yam etādṛśo deho nainaṃ santyajya yāmy aham /
anenaiva tam āpnomi deśaṃ gandham ivānilaḥ //MU_3,21.50//

yathā jalaṃ jalair vāgnir agninā vāyunānilaḥ /
milaty evaṃ manodeho dehair anyair manomayaiḥ //MU_3,21.51//

na hi pārthivatāṃ saṃvid ety apārthivasaṃvidā /
ekatvaṃ kalpanāśailaśailayoḥ kvāhatir mithaḥ //MU_3,21.52//

ātivāhika evāyaṃ tvādṛśaś cittadehakaḥ /
ādhibhautikabuddhyā tu gṛhītaś cirabhāvanāt //MU_3,21.53//

yathā svapne yathā dīrghakāladhyāne yathā bhramaiḥ /
yathā vyasanisaṅkalpe yathā gandharvapattane //MU_3,21.54//

vāsanātānavaṃ nūnaṃ yadā te sthitim eṣyati /
tadādhibhautikībhāvaṃ punar eti na dehakaḥ //MU_3,21.55//

līlā:
ātivāhikadehatvapratyaye ghanatāṃ gate /
tam avāpnoty ayaṃ deho daśāmohe vinaśyati //MU_3,21.56//

devī:
yad asti nāma tatraiṣa nāśānāśakramo bhavet /
vastuto nāsti yat tv eva nāśas syāt tatra kīdṛśaḥ //MU_3,21.57//

rajjvāṃ sarpabhrame naṣṭe satyabodhavaśāt sute /
sarpo na naṣṭas tan naṣṭo vety evaṃ keva saṅkathā //MU_3,21.58//

yathā satyaparijñānād dṛśyate nādhibhautikaḥ /
tathātivāhikajñānād dṛśyate nādhibhautikaḥ //MU_3,21.59//

kalpanā vinivarteta kalpitā yadi kenacit /
sā śilā samapāstaiva yā nehāsti kadācana //MU_3,21.60//

parasparaṃ parāpūrṇam idaṃ dehādikaṃ sthitam /
iti satyaṃ vayaṃ bhadre paśyāmo nāsi paśyasi //MU_3,21.61//

ādisarge bhavec cittvaṃ kalpanākalitaṃ yadā /
tadā tataḥprabhṛty ekaṃ svatvaṃ dṛśyam ivekṣyate //MU_3,21.62//

līlā:
ekasminn eva saṃśānte dikkālādyavibhāgini /
vidyamāne pare tattve kalpanāvasaraḥ kutaḥ //MU_3,21.63//

devī:
kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi /
satyatvaṃ ca yathā svapnasaṅkalpanagarādiṣu //MU_3,21.64//

nāsty eva satyānubhave tathā nāsty eva citpade /
kalpanaṃ vyatiriktātma tatsvabhāvād anāmayāt //MU_3,21.65//

yathā nāsty ambare pāṃsuḥ pare nāsti tathā kalā /
akalākalanaṃ śāntam idam ekam ajaṃ tataḥ //MU_3,21.66//

yad vedaṃ bhāsate kiñcit tat tasyaiva nirāmayam /
kacanaṃ kāñcanākhyānakāntasyātimaṇer iva //MU_3,21.67//

līlā:
etāvantaṃ ciraṃ kālam evaṃ devi vayaṃ vada /
bhrāmitāḥ ke ca nāmeme dvaitādvaitavikalpanaiḥ //MU_3,21.68//

devī:
avicāreṇa tarale bhrāntāsi ciram ākulā /
avicāras svabhāvotthas sa vicārād vinaśyati //MU_3,21.69//

avicāro vicāreṇa nimeṣād eva naśyati /
eṣo 'sann eva tenāntar avidyaiṣā na vidyate //MU_3,21.70//

tasmān naivāvicāro 'sti nāvidyā naiva bandhanam /
na mokṣo 'sti nirābādhaṃ śuddhabodhas tv idaṃ jagat //MU_3,21.71//

etāvantaṃ yadā kālaṃ tvayaitan na vicāritam /
tadā na samprabuddhā tvaṃ bhrāntaivārṇava ākulā //MU_3,21.72//

adyaprabhṛti buddhāsi vimuktāsi vivekinī /
vāsanātānave bījaṃ patitaṃ tava cetasi //MU_3,21.73//

ādāv eva hi notpannaṃ dṛśyaṃ saṃsāranāṭakam /
yadā tadā kathaṃ kena vāsyate vāsanāpi kā //MU_3,21.74//

atyantābhāvasampattau draṣṭṛdṛśyadṛśām ataḥ /
ekadhyāne paraṃ rūḍhe nirvikalpasamādhini //MU_3,21.75//

vāsanākṣayabīje 'smin kiñcid aṅkurite hṛdi /
kramān nodayam eṣyanti rāgadveṣādikā dṛśaḥ //MU_3,21.76//

saṃsārasambhavaś cāyaṃ nirmūlatvam upaiṣyati /
nirvikalpasamādhānaṃ pratiṣṭhām alam eṣyati //MU_3,21.77//

vigatakalanakālimākalaṅkā gaganakalāntaranirmalā balena /
sakalakaraṇakāryakāraṇāntaḥ katipayakāryavaśād bhaviṣyasīti //MU_3,21.78//

līlopākhyāne viśrāntyupadeśo nāma sargaḥ


dvāviṃśas sargaḥ

devī:
yathā svapnaparijñānāt svapnadeho na vāstavaḥ /
anubhūto 'py ayaṃ tadvaj jāgraddeho na vāstavaḥ //MU_3,22.1//

yathā svapnaparijñānāt svapnadeho 'pi śāmyati /
vāsanātānavāt tadvaj jāgraddeho 'pi śāmyati //MU_3,22.2//

svapnasaṅkalpadehānte deho 'yaṃ cetyate yathā /
tathā jāgradbhāvanāntar udety evātivāhikaḥ //MU_3,22.3//

svapne nirvāsanābīje yathodeti suṣuptatā /
jāgraty avāsanābīje tathodeti vimuktatā //MU_3,22.4//

yeyaṃ tu jīvanmuktānāṃ vāsanā sā na vāsanā /
śuddhasattvābhidhānaṃ tat sattāsāmānyam ucyate //MU_3,22.5//

yā suptavāsanā nidrā sā suṣuptam iti smṛtā /
yat suptavāsanaṃ jāgrat sa ghano moha ucyate //MU_3,22.6//

prakṣīṇavāsanā nidrā turyaśabdena kathyate /
jāgraty api bhavaty etad vidite parame pade //MU_3,22.7//

prakṣīṇavāsanā yeha jīvatāṃ jīvitasthitiḥ /
amuktair aparijñātā sā jīvanmuktir ucyate //MU_3,22.8//

śuddhasattvānupatitaṃ cetaḥ prabhinnavāsanam /
ātivāhikatām eti himaṃ tāpād ivāplutam //MU_3,22.9//

ātivāhikatāṃ yātaṃ buddhaṃ cittāntarair manaḥ /
sargajanmāntaragatais siddhair milati netarat //MU_3,22.10//

yadā te 'yam ahambhāvas svābhyāsāc chāntim eṣyati /
tadodeṣyati te sphārā dṛśyānte bodhatā svayam //MU_3,22.11//

ātivāhikatā jñātā sthitiṃ te yāti śāśvatīm /
yadā tadānyasaṅkalpālokāt prakṛtipāvanī //MU_3,22.12//

vāsanātānave tasmāt kuru yatnam anindite /
tasmin prauḍhim upāyāte jīvanmuktā bhaviṣyasi //MU_3,22.13//

yāvan na pūritas tv eṣa nirmalo bodhacandramāḥ /
tāvad deham iha sthāpya lokāntaram avekṣyatām //MU_3,22.14//

māṃsadeho māṃsadehenaiva saṃśleṣam ṛcchati /
na tu cittaśarīreṇa vyavahāreṣu karmasu //MU_3,22.15//

yathānubhavam evaitad yathāsthitam udāhṛtam /
ābālasiddhaṃ saṃsiddhaṃ na nāma varaśāpavat //MU_3,22.16//

avabodhaghanābhyāsād dehasyāsyaiva jāyate /
saṃsāravāsanākārśyaṃ nūnaṃ cittaśarīratā //MU_3,22.17//

udeṣyantī ca saiṣātra kenacin nopalakṣyate /
kevalaṃ tu janair deho mriyamāṇo 'valokyate //MU_3,22.18//

dehas tv ayaṃ na mriyate na ca jīvati kiñcana /
ke kila svapnasaṅkalpabhrānter maraṇajīvite //MU_3,22.19//

jīvitaṃ maraṇaṃ caitat saṅkalpapuruṣe yathā /
asatyam eva bhāty etad asmin putri śarīrake //MU_3,22.20//

līlā:
tad etad upadiṣṭaṃ me jñānaṃ devi tvayāmalam /
yasmiñ śrutiṃ gate śāntim eti viśvaviṣūcikā //MU_3,22.21//

atropakurute ko hi ko 'bhyāsaḥ kīdṛśo 'thavā /
sa kathaṃ poṣam āyāti puṣṭe tasmiṃś ca kiṃ bhavet //MU_3,22.22//

devī:
yad eva kriyate kiñcid yena yena yadā yadā /
vinābhyāsena tan neha siddhim eti kadācana //MU_3,22.23//

taccintanaṃ tatkathanam anyo'nyaṃ tatprabodhanam /
tadgataprāṇamananaṃ brahmābhyāsaṃ vidur budhāḥ //MU_3,22.24//

yeṣāṃ tv antaṃ gataṃ pāpaṃ janānāṃ puṇyakarmaṇām /
te dvandvamohanirmuktā vijñeyā brahmasevakāḥ //MU_3,22.25//

adhyātmaśāstracintābhir yeṣāṃ gacchanti rātrayaḥ /
vāsanātānavotkābhis te brahmābhyāsinas sthitāḥ //MU_3,22.26//

ye viraktā mahātmāno bhogabhāvanatānavam /
bhāvayanty abhavāyāntar bhavyā bhuvi jayanti te //MU_3,22.27//

uditaudāryasaundaryā vairāgyarasarañjitā /
ānandasyandinī yeṣāṃ matis te 'bhyāsinaḥ pare //MU_3,22.28//

atyantābhāvasampattiṃ jñātuṃ jñeyasya vastunaḥ /
yuktyā śāstre yatante ye te brahmābhyāsinas sthitāḥ //MU_3,22.29//

sargādāv eva notpannaṃ dṛśyaṃ nāsty eva tat sadā /
idaṃ jagad ahaṃ ceti bodhābhyāsaṃ viduḥ pare //MU_3,22.30//

dṛśyāsambhavabodhena rāgadveṣāditānave /
ratir baloditā yāsau brahmābhyāsa udāhṛtaḥ //MU_3,22.31//

dṛśyāsambhavabodhena rāgadveṣāditānavam /
tapa ity ucyate loke dṛśyadoṣas tu duḥkhakṛt //MU_3,22.32//

dṛśyāsambhavabodhe hi jñānaṃ jñeyasya kathyate /
tadabhyāsena nirvāṇam ity abhyāso mahodayaḥ //MU_3,22.33//

bhavabahulaniśānitāntanidrā satatavivekavibodhavārisekaiḥ /
pragalati himaśītalair ivoccaiḥ śaradi mahāmihikeva cetasīti //MU_3,22.34//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,22.35//

līlopākhyāne vijñānābhyāsavarṇanaṃ nāma sargaḥ


trayoviṃśas sargaḥ

vasiṣṭhaḥ:
iti saṅkathanaṃ kṛtvā tasyāṃ niśi varāṅgane /
supte parijane nūnam athāntaḥpuramaṇḍape //MU_3,23.1//

dṛḍhākhilārgaladvāragavākṣe dakṣacetasī /
puṣpapūraṇasusphītamāṃsalāmodamanthare //MU_3,23.2//

amlānamālāvasanaśavapārśvāsanasthite /
sakalāmalapūrṇenduvadanoddyotitāspade //MU_3,23.3//

samādhisthānakaṃ gatvā tasthatur niścalāṅgake /
ratnastambhād ivotkīrṇe citrabhittāv ivārpite //MU_3,23.4//

sarvās tatyajatuś cintās saṅkocaṃ samupāgate /
divasānta ivābjinyau prasṛtāmodalekhike //MU_3,23.5//

babhūvatur bhṛśaṃ śānte śuddhe spandavivarjite /
girau śaradi nirvāta iva vṛṣṭyābhramālike //MU_3,23.6//

nirvikalpasamādhānāj jahatur vyomni saṃvidam /
yathā kalpalate kānte pūrṇam ṛtvantare rasam //MU_3,23.7//

ahaṃ jagad iti bhrānter dṛśyasyādāv anudbhavaḥ /
yadā tābhyām avagatas svātyantābhāvanātmakaḥ //MU_3,23.8//

tadā dṛśyapiśāco 'yam alam astaṅgatas tayoḥ /
asattvād eva cāsmākaṃ śaśaśṛṅgam ivānagha //MU_3,23.9//

ādāv eva hi yan nāsti vartamāne 'pi tat tathā /
bhātaṃ cābhātam evāto mṛgatṛṣṇāmbuvaj jagat //MU_3,23.10//

svabhāvaḥ kevalaś śāntas strīdvayaṃ tad babhūva ha /
candrārkādipadārthaughadūramuktam ivāmbaram //MU_3,23.11//

tenaiva jñānadehena tatāra jñaptidevatā /
mānuṣī tv itareṇāśu jñānājñānānurūpiṇā //MU_3,23.12//

gehāntar eva prādeśamātram āruhya vai divaḥ /
babhūvatuś cidākāśarūpiṇyau vyomagākṛtī //MU_3,23.13//

atha te lalane līlālāne lalitalocane /
svabhāvāc cetyasaṃvitter nabho dūram ivāgate //MU_3,23.14//

tatrasthe ekacidvṛttyā pupluvāte nabhastalam /
koṭiyojanavistīrṇaṃ dūrād dūratarāntaram //MU_3,23.15//

dṛśyānusandhānanijasvabhāvād ākāśadehe api te mitho 'tra /
parasparākāravilokanena babhūvatus snehapare vayasye //MU_3,23.16//

līlopākhyāne līlāprajñaptyor vijñānadehākāśagamanaṃ nāma sargaḥ


caturviṃśas sargaḥ

vasiṣṭhaḥ:
dūrād dūraṃ samāplutya śanair uccapadaṃ gate /
haste hastaṃ samāsajya yāntyau dadṛśatur nabhaḥ //MU_3,24.1//

ekārṇavam ivocchūnaṃ gambhīraṃ nirmalāntaram /
komalaṃ komalamarudasaṅgasukhabhogadam //MU_3,24.2//

āhlādakam alaṃ saumyaṃ śūnyatāmbhonimajjanāt /
atyantaśuddhagambhīraṃ prasannam iva sajjanam //MU_3,24.3//

śṛṅgasthanirmalāmbhodapīnodarasudhālaye /
viśaśramatur āśāsu pūrṇacandrodarāmale //MU_3,24.4//

siddhagandharvamandāramālāmodamanohare /
candramaṇḍalaniṣkrānte remāte madhurānile //MU_3,24.5//

sasnatur bhūri gharmānte taḍidraktābjasaṅkule /
sarasīva jalāpūramanthare meghajālake //MU_3,24.6//

bhūtalodyanmahāśailamṛnālāṅkurakoṭiṣu /
dikṣu babhramatur bhūri bhramaryau sarasīṣv iva //MU_3,24.7//

dhārāgṛhadhiyā dhīragaṅgānirjharadhāriṇi /
vavatur vātavikṣubdhameghamaṇḍalamaṇḍape //MU_3,24.8//

tato madhurakāminyau viśrāmyantyau svaśaktitaḥ /
śūnye dadṛśatur vyoma mahāsaṃrambhamantharam //MU_3,24.9//

adṛṣṭapūrvam anyo'nyam anyasaṅkaṭakoṭaram /
āpūryamāṇam āśūnyaṃ jagatkoṭiśatair api //MU_3,24.10//

upary upary upary uccair anyair anyair vṛtaṃ pṛthak /
vicitrāvaraṇākārair bhūtābhrāṃśuvimānakaiḥ //MU_3,24.11//

paritaḥ pūritavyomnāṃ mervādikulabhūbhṛtām /
padmarāgataṭoddyotaiḥ kalpajvālodaropamam //MU_3,24.12//

muktāśikharabhāpūrair himavatsānusundaram /
kāñcanādristhalārcirbhiḥ kāñcanasthalabhāsuram //MU_3,24.13//

mahāmarakatābhābhiś śādvalasthalanīlima /
draṣṭur dṛṣṭikṣayāsatyajātadhvāntotthakālima //MU_3,24.14//

pārijātalatālolavimānagaṇaketanam /
bodhamañjaritākāram iva vaiḍūryabhūtalam //MU_3,24.15//

manovegamahāsiddhajitavātagamāgamam /
vimānagṛhadevastrīgītavādyaravākulam //MU_3,24.16//

trailokyacarabhūtaughasañcāraviralāntaram /
anyo'nyādṛṣṭasañcārasurāsurakulākulam //MU_3,24.17//

paryantasthitakumbhāṇḍarakṣoguhyakamaṇḍalam /
vātaskandhamahāvegavahadvaimānikavrajam //MU_3,24.18//

vahadvimānajhāṅkāramuṣṭigrāhyaghanadhvani /
graharkṣagaṇasañcārasañcaladvātayantrakam //MU_3,24.19//

nikaṭātapadagdhālpasiddhisiddhojjhitāspadam /
arkāśvamukhavātāstadagdhamugdhavimānakam //MU_3,24.20//

lokapālāpsarovṛndasañcārācāracañcalam /
devāntaḥpurikādagdhadhūpadhūmāmbudāvṛtam //MU_3,24.21//

vihagāhṛtadevastrīsvāṅgavibhraṣṭabhūṣaṇam /
sāmānyasiddhāsahyogratejaḥpuñjatamobalam //MU_3,24.22//

balavatsiddhasaṅghaṭṭagamāgamavighaṭṭitaiḥ /
ghanais sāṃśukapārśvasthahimavanmerumandaram //MU_3,24.23//

kākolūkais sagṛdhraughaiḥ puñjībhūtaiś calair vṛtam /
nṛtyadbhir ḍākinīvāhais taraṅgair iva vāridhim //MU_3,24.24//

pranṛtyadyoginīsaṅghaiś śvakākoṣṭrakharānanaiḥ /
nirarthaṃ yojanaśataṃ gatvāgacchadbhir āvṛtam //MU_3,24.25//

lokapālapurodvāntadhūpadhūmābhramandiram /
siddhagandharvamithunaprārabdhasuratotsavam //MU_3,24.26//

svargagītaśravonmattakhadirākrāntamārgagam /
anāratavahaddhiṣṇyalakṣalakṣitapakṣikam //MU_3,24.27//

vātaskandhanikhātāntavahattripathagājalam /
āścaryālokanavyagrasañcarattridaśārbhakam //MU_3,24.28//

sandehasañcaradvajracakraśūlāsiśaktimat /
kvacin nirbhittisadanagāyattumburunāradam //MU_3,24.29//

meghamārgamahāmeghamahārambhākulaṃ kvacit /
citranyastasamākāramūkakalpāntavāridam //MU_3,24.30//

utpakṣakajjalādrīndrasundarāmbhodharaṃ kvacit /
kvacit kanakaniṣṣyandakāntatāpādavāridam //MU_3,24.31//

kvacic candrābhatāpāḍhyavṛṣṭamūkāmbudāṃśukam /
kvacin niṣpavanāmbhodhisaṃśāntaṃ śūnyatājalam //MU_3,24.32//

kvacid vātanadīprauḍhavimānatṛṇapallavam /
kvacic caladalivrātapṛṣṭhatvakkāntinirmalam //MU_3,24.33//

kvacin merudarīkalpavātadhūlividhūsaram /
kvacid vimānagīrvāṇaprabhābhiś citritāṅganam //MU_3,24.34//

kvacin nirambaronmattamātṛmaṇḍalamālitam /
kvacin nityaravakṣīvakṣubdhayogīśvarīgaṇam //MU_3,24.35//

kvacic chāntasamādhisthaviśrāntamunimaṇḍalam /
samaṃ dūrāstasaṃrambhaṃ sādhucittamanoharam //MU_3,24.36//

gāyatkinnaragandharvasurastrīmaṇḍalaṃ kvacit /
kvacit stabdhapurākīrṇaṃ vahatsuravaraṃ kvacit //MU_3,24.37//

kvacid ruddhapurāpūraṃ kvacid baddhamahāpuram /
kvacin māyākṛtapuraṃ kvacid āgāmipattanam //MU_3,24.38//

kvacid bhramaccandrasaraḥ kvacit stabdhapayassaraḥ /
kvacit saratsiddhagaṇaṃ kvacid indukṛtodayam //MU_3,24.39//

kvacit sūryodayamayaṃ kvacid rātritamomayam /
kvacit sandhyāṃśukapiśaṃ kvacin nīhāradhūsaram //MU_3,24.40//

kvacid vimānadhavalaṃ kvacid varṣatpayodharam /
kvacit sthalam ivākāśam eva viśrāntalokapam //MU_3,24.41//

ūrdhvādhogamanavyagrasurāsuragaṇaṃ kvacit /
pūrvāparottarāyāmyadiksañcārākulaṃ kvacit //MU_3,24.42//

api yojanalakṣāṇi kvacid duṣprāpadhūpakam /
avināśatamaḥpūrṇadṛṣṭavad vyomavat kvacit //MU_3,24.43//

avināśibṛhattejaḥ kvacid arkānalopamam /
himānījaṭharāśītaṃ kvacic candrādisadmasu //MU_3,24.44//

kvacid bṛhatpuronnṛtyatkalpavṛkṣalatāvanam /
kvacid daityahatottuṅgaprapataddevapattanam //MU_3,24.45//

vaimānikanipātena vahnilekhāṅkitaṃ kvacit /
kvacit ketuśatotpātamithassaṅghaṭṭaghaṭṭitam //MU_3,24.46//

kvacic chubhagrahagaṇapragṛhītādyamaṅgalam /
kvacid rātritamovyāptaṃ kvacid divasabhāsuram //MU_3,24.47//

kvacid durgarjadambhodaṃ kvacin mūkacalāmbudam /
vātāvakīrṇaśuklābhrakhaṇḍapuṣpotkaraṃ kvacit //MU_3,24.48//

kvacid atyantaniśśūnyam avadātam anantaram /
ānandimṛduśāntācchaṃ jñasyeva hṛdayaṃ tatam //MU_3,24.49//

śukavāhanabhekaughaiḥ kvacid galakṛtāravam /
śūnyatārābhivalitaṃ kṣetram ākāśavāsinām //MU_3,24.50//

mayūrahemacūḍādipakṣibhiḥ kvacid āvṛtam /
vidyādharīṇāṃ devīnāṃ vāhanair vihitāspadaiḥ //MU_3,24.51//

kvacid abhrāntaronnṛtyadguhamāyūramaṇḍalam /
kvacid agniśukaiś śyāmaṃ śādvalānām iva sthalam //MU_3,24.52//

kvacit preteśamahiṣamahimnā vāhanāmbudam /
kvacid aśvais tṛṇagrāsaśaṅkāgrastāsitāmbudam //MU_3,24.53//

kvacid devapuravyāptaṃ kvacid daityapurānvitam /
anyo'nyāprāpyanagaraṃ nagarandhrakarālinam //MU_3,24.54//

kvacit kulācalākāranṛtyadbhairavabhāsuram /
kvacid gandharvanagarasurastrīvṛndabandhanam //MU_3,24.55//

kvacid kampadgiridhvastavṛkṣalakṣokṣitāmbudhim /
kvacin māyākṛtākāśanalinījalaśītalam //MU_3,24.56//

kvacit sapakṣaśailendrasamanṛtyadvināyakam /
kvacid ghargharavātāḍhyapakṣaproḍḍīnaparvatam //MU_3,24.57//

kvacid indukarāvṛṣṭiśītalāhlādimārutam /
kvacit taptānalādagdhadrumaparvatavāridam //MU_3,24.58//

kvacid atyantasaṃśāntavātādyekāntanirdhvani /
kvacit parvatatulyāgniśikhāsadṛśatodayam //MU_3,24.59//

kvacit prāvṛḍbharonmattaghanābhraravaghargharam /
kvacit surāsuragaṇapravṛttaraṇadurgamam //MU_3,24.60//

kvacid vyomābjinīhaṃsīsvarāhūtājavāhanam /
kvacin mandākinītīranalinīluṇṭhakānilam //MU_3,24.61//

śarīriṇīnāṃ gaṅgādisaritāṃ sannidhānataḥ /
proḍḍīnamatsyamakarakulīrāntarakoṭaram //MU_3,24.62//

pātālagārkajanitabhūcchāyākākatodaram /
kvacit kvacin maṇḍaleṣu grastacandrārkamaṇḍalam //MU_3,24.63//

kvacit svargānilādhūtamāyākusumakānanam /
patatpuṣpahimāsāratrastavaimānikāṅganam //MU_3,24.64//

uḍumbarodaramaṣakakramabhramajjagattrayāntaragatabhūtasañcayam /
vilaṅghya tad varalalane vimucya khaṃ mahītalaṃ punar api gantum udyate //MU_3,24.65//

līlopākhyāne gaganavarṇanaṃ nāma sargaḥ


pañcaviṃśas sargaḥ

vasiṣṭhaḥ:
nabhastalād girigrāmaṃ gacchantyau kiñcid eva hi /
jñapticittasthite bhūmitalaṃ dadṛśatus striyau //MU_3,25.1//

brahmāṇḍanarahṛtpadmaṃ digaṣṭakadalaṃ bṛhat /
girikesarasambādhaṃ svāmodabharasundaram //MU_3,25.2//

saritkesarikānālam avaśyāyāmbubindukam /
śarvarībhramarībhrāntaṃ bhūtaughamaṣakākulam //MU_3,25.3//

antarghuṇagaṇākīrṇaṃ surandhrais suṣirair vṛtam /
uhyamānaṃ payaḥpūrair divasālokakāntimat //MU_3,25.4//

rasārdraṃ khe bhramaddhaṃsaṃ rātrisaṅkocabhājanam /
pātālapaṅkanirmagnanāganāthamṛṇālakam //MU_3,25.5//

kadācid āspadāmbhodhikampakampitadigdalam /
adho nāgagatānantadaityadānavakaṇṭakam //MU_3,25.6//

asuravraṇavallaryā sambhogasukumārayā /
vyāptabhūbhṛnmahābījahṛdayaṃ bījabhūtayā //MU_3,25.7//

jambudvīpa iti khyātāṃ vipulāṃ tatra karṇikām /
saritkesarikānālāṃ nagaragrāmakesarām //MU_3,25.8//

kulaśailoddhurottuṅgabījasaptakasundarīm /
madhyasthoccamahāmerubījākrāntanabhastalām //MU_3,25.9//

saraḥprāleyakaṇikāvanajaṅgalayūthikām /
svalekhāmaṇḍalāntassthajanajālābhramaṇḍalām //MU_3,25.10//

tāṃ yojanaśatākāraiḥ pratirākāṃ prabodhibhiḥ /
sāgarair bhramarair vyāptāṃ dikcatuṣṭayaśāyibhiḥ //MU_3,25.11//

digdalāṣṭakaviśrāntasasvanāmbhojaṣaṭpadām /
bhrātṛbhir navabhir bhūpair navadhā parikalpitām //MU_3,25.12//

lakṣayojanavistīrṇām ākīrṇāṃ ca rajolavaiḥ /
nānājanapadavyūhasthirāvaśyāyaśīkarām //MU_3,25.13//

dvīpāt tu dviguṇaṃ sālaṃ lavaṇārṇavalekhayā /
dadhatyā valitāṃ bāhye prakoṣṭham iva kambunā //MU_3,25.14//

tato 'pi dviguṇaṃ dehaṃ dadhatyā valayākṛtim /
jagadbhujalatāvyāptāṃ śākākhyadvīpalekhayā //MU_3,25.15//

tato 'pi dviguṇākāradhāriṇyā pariveṣṭitām /
pratyagrakṣīrapūrṇābdhilekhayā svāduśītayā //MU_3,25.16//

tato 'pi dviguṇākāradhāriṇyā pariveṣṭitām /
nānājanālaṅkṛtayā kuśākhyadvīpalekhayā //MU_3,25.17//

tato 'pi dviguṇākāraṃ dhārayantyā viveṣṭitām /
dadhyabdhilekhayā nityaṃ santarpitasuraughayā //MU_3,25.18//

tataḥ krauñcābhidhadvīpalekhayaivampramāṇayā /
veṣṭitāṃ khātakhadayā navāṃ nṛpapurīm iva //MU_3,25.19//

tato 'pi ca ghṛtāmbhodhilekhayaivampramāṇayā /
tato 'pi śalmalidvīpalekhayāmarapūrṇayā //MU_3,25.20//

tatas surāmahāmbhodhilekhayā puṣpaśubhrayā /
śeṣasya dehalatayā harimūrtim ivāśritām //MU_3,25.21//

tato gomedakadvīpalekhayaivampramāṇayā /
ikṣūdalekhayāpy evaṃ himavatsānuśuddhayā //MU_3,25.22//

tato 'pi puṣkaradvīpalekhayā dviguṇasthayā /
ante svādūdakāmbhodhilekhayaivampramāṇayā //MU_3,25.23//

saptasv arṇavalekhāsu nairṛte kakubantare /
jalendhanajvalajjvālavaḍavāgnikaṇāṅkitām //MU_3,25.24//

tato 'pi koṭidaśakaṃ taptakāñcanakāntayā /
valitāṃ kāntiśālinyā bhuvā gīrvāṇabhogyayā //MU_3,25.25//

atha saptārṇavadvīpahemorvīṇāṃ pramāṇataḥ /
tato daśaguṇenādhaḥ pātālatalagāminā //MU_3,25.26//

nikhātavalayenoccaiś śvabhrasambhārarūpiṇā /
pātālagamamārgeṇa valitāṃ bhayadātmanā //MU_3,25.27//

etasmāt khalu sarvasmāt tato daśaguṇoccayā /
āvyoma sacaturdikkaṃ śvabhrasambhārabhīmayā //MU_3,25.28//

ardhe mlānatamorūpalagnanīlotpalasrajā /
nānāmāṇikyaśikharakalhārakumudābjayā //MU_3,25.29//

lokālokācalottālavipulāṭṭālamālayā /
valitāṃ trijagallakṣmīdhammillavalanām iva //MU_3,25.30//

etasmād atha sarvasmāt tato daśaguṇātmanā /
ajñātabhūtasañcāranāmnāraṇyena pālitām //MU_3,25.31//

etasmād atha sarvasmāt tato daśaguṇātmanā /
nabhaseva caturdikkaṃ vyāptāṃ nirmalavāriṇā //MU_3,25.32//

etasmād atha sarvasmāt tato daśaguṇātmanā /
mervādidrāvaṇotkena jvālājālena mālitām //MU_3,25.33//

etasmād atha sarvasmāt tato daśaguṇātmanā /
mervādy apy acalanīkaṃ nayatā tṛṇapāṃsuvat //MU_3,25.34//

vahatādrīndravisphoṭakāridārvāgnihāriṇā /
niśśūnyatvād aśabdena marutā parito vṛtām //MU_3,25.35//

etasmād atha sarvasmāt tato daśaguṇātmanā /
parito valitāṃ vyomnā niśśūnyenaikarūpiṇā //MU_3,25.36//

atha yojanalakṣāṇāṃ śatena ghanarūpiṇā /
vyāptāṃ brahmāṇḍakhaṇḍena haimena raviparvaṇā //MU_3,25.37//

iti jaladhimahādrilokapāla tridaśapurāmbarabhūtalapraṇītam /
jagadudaram avekṣya mānuṣī prāg bhuvi nijamandirakoṭaraṃ dadarśa //MU_3,25.38//

līlopākhyāne bhūlokavarṇanaṃ nāma sargaḥ


ṣaḍviṃśas sargaḥ

tato dadṛśatus sadma svam eva siddhayoṣitau /
adṛśye eva lokasya maṇḍapaṃ brāhmaṇāspadam //MU_3,26.1//

cintāvidhuradāsīkaṃ bāṣpaklinnāṅganāmukham /
vidhvastaprāyaracanaṃ śīrṇapattrāmbujopamam //MU_3,26.2//

naṣṭotsavapuraprāyam agastyāntam ivārṇavam /
grīṣmadagdham ivodyānaṃ vidyuddagdham iva drumam //MU_3,26.3//

vātacchinnam ivāmbhodaṃ himadagdham ivāmbujam /
svalpasnehadaśaṃ dīpam ivālokanakhedadam //MU_3,26.4//

āsannamṛtyutaruṇāntaravaktrakāntisaṃśīrṇajīrṇataruparṇavanopamānam /
vṛṣṭivyapāyaparidhūsaradeśarūkṣaṃ jātaṃ gṛheśvaraviyogahataṃ gṛhaṃ tat //MU_3,26.5//

atha sā nirmalajñānacirābhyāsena sundarī /
sampannā satyasaṅkalpā satyakāmā ca devavat //MU_3,26.6//

cintayām āsa mām ete devīṃ cemāṃ svabāndhavāḥ /
paśyantu tāvat sāmānyalalanārūpadhāriṇīm //MU_3,26.7//

tato gṛhajanas tatra sa dadarśāṅganādvayam /
lakṣmīgauryor yugam iva samudbhāsitamandiram //MU_3,26.8//

āpādaṃ vividhāmlānamālāvalanasundaram /
vasantalakṣmyor yugalam ivāmoditakānanam //MU_3,26.9//

sarvauṣadhivanagrāmaṃ pūrayat taṃ rasāyanaiḥ /
śītalāhlādasukhadaṃ candradvayam ivoditam //MU_3,26.10//

lambālakalatālolalocanālivilokitaiḥ /
kirat kuvalayonmiśramālatīkusumotkarān //MU_3,26.11//

drutahemarasāpūrṇasaritsaraṇahāriṇā /
dehaprabhāprabhāvena kanakīkṛtakānanam //MU_3,26.12//

sahajāyā vapur lakṣmyā līlādolāvilāsinā /
tarateva taraṅgāḍhyanijalāvaṇyavāridheḥ //MU_3,26.13//

vilolabāhulatikāyugenāruṇapāṇinā /
prakirad vā navaṃ haimakalpavṛkṣalatāvanam //MU_3,26.14//

pādair amṛditāmlānapuṣpapallavakomalaiḥ /
phullābjadalamālābhair aspṛśadbhūtalaṃ punaḥ //MU_3,26.15//

tālītamālaṣaṇḍānāṃ śuṣkānāṃ śaśirociṣām /
ālokanāmṛtāsekair janayad bālapallavān //MU_3,26.16//

namo 'stu vanadevībhyām ity uktvā kusumāñjalim /
tatyāja jyeṣṭhaśarmātha sārdhaṃ gṛhajanena saḥ //MU_3,26.17//

papāta pādayor devyos tayos sakusumāñjaliḥ /
prāleyaśīkarāsāraḥ padminyā iva padmayoḥ //MU_3,26.18//

jyeṣṭhaśarmādayaḥ:
jayataṃ vanadevyau no duḥkhanāśārtham āgate /
prāyaḥ paraparitrāṇam eva karma nijaṃ satām //MU_3,26.19//

devyāv abhavatāṃ snigdhāv iha brāhmaṇadampatī /
sarvātithī kulakarau stambhabhūtau dvijasthiteḥ //MU_3,26.20//

tāv adya gṛham utsṛjya saputrapaśubāndhavam /
svargaṃ gatau naḥ pitarau tena śūnyaṃ jagattrayam //MU_3,26.21//

pakṣiṇo vṛkṣam āruhya vikṣipantaḥ pratikṣaṇam /
gṛhe śūnye mṛtāv utkāś śocanti madhurasvanaiḥ //MU_3,26.22//

guhā ghuraghurārāvapralāpakalanākulā /
saritsthūlāśrudhārābhiḥ pariroditi parvataḥ //MU_3,26.23//

nirjharākrandahāriṇyo muktāmbarapayodharāḥ /
taptaniśśvāsavidhvastāḥ paraṃ kārśyam itā diśaḥ //MU_3,26.24//

kṣatavikṣatasarvāṅgaḥ karuṇākrandakarkaśaḥ /
upavāsaparo grāmo dīno mṛtiparas sthitaḥ //MU_3,26.25//

divasaṃ prati vṛkṣāṇām avaśyāyāsrubindavaḥ /
gucchalocanakośebhyas tāpoṣṇā nipatanty adhaḥ //MU_3,26.26//

praśāntajanasañcārā rathyāḥ kṣāravidhūsarāḥ /
vidhavā vigatānandās saṃśūnyahṛdayaṃ gatāḥ //MU_3,26.27//

kokilālipralāpinyo vṛṣṭibāṣpahatā latāḥ /
uṣṇoṣṇaśvasanā dehaṃ ghnanti pallavapāṇibhiḥ //MU_3,26.28//

ātmānaṃ śatadhā kartuṃ bṛhacchvabhrāc chilātale /
nirjharā nipatanty ete tāpataptaśarīrakāḥ //MU_3,26.29//

nissaṅkathā gataśrīkā mūkā vilulitāśayāḥ /
andhena tamasā pūrṇā gṛhā gahanatāṃ gatāḥ //MU_3,26.30//

udyānapuṣpaṣaṇḍebhyo rudadbhyo bhramarāravaiḥ /
pūtigandho viniryāti svāmodāparanāmakaḥ //MU_3,26.31//

cūtadrumavilāsinyo virasāḥ prativāsaram /
latāḥ kṛśā vilīyante saṅkucadgucchalocanāḥ //MU_3,26.32//

prakṣeptum ambudhau dehaṃ pravṛttā gantum ākulāḥ /
kulyāḥ kalakalālolā lolayantyas tanuṃ bhuvi //MU_3,26.33//

aśaṅkamaṣakāpātaspandam apy aticāpalam /
kalayantyas sthitā vāpyo nisspandānandam ātmani //MU_3,26.34//

gāyatkinnaragandharvavidyādharasurāṅganam /
nūnam adya nabho jātam asmattātābhyalaṅkṛtam //MU_3,26.35//

tad devyau kriyatāṃ tāvad asmākaṃ śokanāśanam /
mahatāṃ darśanaṃ nāma na kadācana niṣphalam //MU_3,26.36//

ity uktavantaṃ sā putraṃ mūrdhni pasparśa pāṇinā /
pallavenānatā namraṃ mūlagranthim ivābjinī //MU_3,26.37//

tasyās sparśena tenāsau duḥkhadaurbhāgyasaṅkaṭam /
jahau prāvṛḍghanāsaṅgād grīṣmatāpam ivācalaḥ //MU_3,26.38//

sarvo gṛhajanas so 'tha tayor devyor vilokanāt /
lakṣmīvān duḥkhanirmukto babhūvāmṛtapo yathā //MU_3,26.39//

rāmaḥ:
tayāsya līlayā mātrā putrasya jyeṣṭhaśarmaṇaḥ /
kasmān na darśanaṃ dattaṃ no dattaḥ kathito 'thavā //MU_3,26.40//

vasiṣṭhaḥ:
buddhaḥ pṛthvyādibodhena yena pṛthvyādisaṅghakaḥ /
tasya piṇḍātmatāṃ dhatte vyomaivānyasya kevalam //MU_3,26.41//

asad evāṅga sad iva bhāti pṛthvyādivedanāt /
yathā bālasya vetālo na bhāti tadavedanāt //MU_3,26.42//

yathā pṛthvyāditā bhātā na pṛthvyādi bhavet kṣaṇāt /
svapne svapnaparijñānāt tathā jāgraty api sphuṭam //MU_3,26.43//

pṛthvyādi khatayā buddhaṃ kham ity evānubhūyate /
tathā hi kṣubdhadhātūnāṃ kuḍye 'pi kha ivodyamaḥ //MU_3,26.44//

svapne nagaram urvī vā śūnyaṃ khātaṃ ca budhyate /
svapnāṅganā ca kurute śūnyāpy arthakriyā nṛṇām //MU_3,26.45//

khaṃ pṛthvyāditayā buddhaṃ pṛthvyādi bhavati kṣaṇāt /
mūrchayā paraloko 'pi pratyakṣam anubhūyate //MU_3,26.46//

bālo vyomaiva vetālaṃ mriyamāno 'mbaraṃ vanam /
keśoṇḍukaṃ kham anyas tu kham anyo vetti mauktikam //MU_3,26.47//

trastakṣīvārdhanidrāś ca nauyānāś ca sadaiva khe /
vetālavac ca vṛkṣādi paśyanty anubhavaty api //MU_3,26.48//

prathābhāvitam eteṣāṃ padārthānām ado vapuḥ /
abhyāsajanitaṃ bhāvi nāsty ekaṃ paramārthataḥ //MU_3,26.49//

līlayā tu yathāvastu buddhaṃ pṛthvyādi nāsti tat /
ākāśam eva saṃvittyā bhāvitvāditayoditam //MU_3,26.50//

brahmātmaikacidākāśamātrabodhavato muneḥ /
putramitrakalatrāṇi kathaṃ kāni kadā kutaḥ //MU_3,26.51//

hastaś śirasi yad datto līlayā jyeṣṭhaśarmaṇaḥ /
tat pravāhasthitārambhasambodhāyāś citeḥ phalam //MU_3,26.52//

bodho hi cetati yathaiva tathā vibhāti sūkṣmas tu khād atitarāṃ ca tathā viśuddhaḥ /
sarvatra rāghava sa eva padārthajālaṃ svapneṣu kalpitapureṣv anubhūtam eva //MU_3,26.53//

līlopākhyāne siddhadarśanahetukathanaṃ nāma sargaḥ


saptaviṃśas sargaḥ

vasiṣṭhaḥ:
tasmin giritaṭe grāme tasmin maṇḍapakodare /
antardhim āśv āyayatus tatrasthe eva te striyau //MU_3,27.1//

asmākaṃ vanadevībhyāṃ prasādaḥ kṛta ity atha /
śāntaduḥkhe gṛhajane puṇyapārapare sthite //MU_3,27.2//

maṇḍapākāśasaṃlīnā līlām āha sarasvatī /
vyomarūpā vyomarūpāṃ smayāt tūṣṇīm avasthitām //MU_3,27.3//

saṅkalpasvapnayor moghakriyāyāḥ kathanaṃ mithaḥ /
yathehārthakriyāṃ dhatte tayos sā saṅkathā tathā //MU_3,27.4//

pṛthvyādināḍīprāṇāder ṛte 'py abhyuditā tayoḥ /
sā saṅkathanasaṃvittis svapnasaṅkalpayor iva //MU_3,27.5//

sarasvatī:
jñeyaṃ jñātam aśeṣeṇa dṛṣṭā draṣṭavyasaṃvidaḥ /
īdṛśīyaṃ brahmasattā kim anyad vada pṛcchasi //MU_3,27.6//

līlā:
mṛtasya bhartur jīvo 'sau yatra rājyaṃ karoti me /
tatrāhaṃ kiṃ na tair dṛṣṭā dṛṣṭāsmīha sutena kim //MU_3,27.7//

sarasvatī:
abhyāsena vinā vatse tadā te dvaitaniścayaḥ /
nūnam astaṅgato nābhūd ṛtusandhāv ṛtur yathā //MU_3,27.8//

advaitaṃ yo na yāto 'sau katham advaitakarmabhiḥ /
yujyate tāpasaṃsthasya cchāyāṅgānubhavaḥ kutaḥ //MU_3,27.9//

līlāsmīti vinābhyāsaṃ tatra nāstaṅgato 'bhavat /
yadā bhāvas tadā satyasaṅkalpatvam abhūn na te //MU_3,27.10//

adyāpi satyānubhavās saṅkalpās tena māṃ yayuḥ /
sampaśyatv ity abhimataṃ phalitaṃ tava sundari //MU_3,27.11//

idānīṃ tasya bhartus tvaṃ samīpaṃ yadi gacchasi /
tat tena vyavahāras te pūrvavat sampravartate //MU_3,27.12//

līlā:
ihaiva mandirākāśe patir vipro mamābhavat /
ihaiva sa mṛto bhūtvā sampanno vasudhādhipaḥ //MU_3,27.13//

ihaiva tasya saṃsāre tasmin bhūmaṇḍalāntare /
rājadhānīpure tasmin purandhry asmi vyavasthitā //MU_3,27.14//

ihaivāntaḥpure tasmin sa mṛto mama bhūmipaḥ /
ihaivāntaḥpurākāśe tasminn eva punar nṛpaḥ //MU_3,27.15//

sampanno vasudhāpīṭhe nānājanapadeśvaraḥ /
sarvo javañjavībhāva ihaivāyam avasthitaḥ //MU_3,27.16//

asminn eva gṛhākāśe sarvā brahmāṇḍabhūtayaḥ /
sthitās samudgakośasya yathāntas sarṣapotkarāḥ //MU_3,27.17//

tad adūram ahaṃ manye tad bhartur mama maṇḍalam /
kvacit pārśvasthitam iha yathā paśyāmi tat kuru //MU_3,27.18//

śrīdevī:
bhūtalārundhatisute bhartāras tava samprati /
trayo nāmāthavābhūvan bahavaś śatasammitāḥ //MU_3,27.19//

nedīyasāṃ trayāṇāṃ tu dvijas te bhasmasādgataḥ /
rājā mālyāmbaravṛtas saṃsthito 'ntaḥpure śavaḥ //MU_3,27.20//

saṃsāramaṇḍape 'py asmiṃs tṛtīyo vasudhādhipaḥ /
mahāsaṃsārajaladhau patito bhramam āgataḥ //MU_3,27.21//

bhogakallolavalanāvikalākulacetanaḥ /
jāḍyajarjaracidvṛttis saṃsārāmbhodhikacchapaḥ //MU_3,27.22//

citrāṇi rājakāryāṇi kurvann atyākulāny api /
suptaḥ tejassthitatayā na jāgarti bhavabhrame //MU_3,27.23//

īśvaro 'ham ahaṃ bhogī siddho 'haṃ balavān sukhī /
ity anantamahārajjvā valito vaśatāṃ gataḥ //MU_3,27.24//

tat kasya vada bhartus tvāṃ samīpe varavarṇini /
vātyā vanāntaraṃ gandhalekhām iva vanān naye //MU_3,27.25//

anya eva sa saṃsāras sevyo brahmāṇḍamaṇḍapaḥ /
anyā eva ca tā vatse vyavahāraparamparāḥ //MU_3,27.26//

saṃsāramaṇḍalānīha tāni pārśve sthitāny api /
nūnaṃ yojanakoṭīnāṃ koṭayas teṣv ihāntaram //MU_3,27.27//

ākāśamātram eteṣām idaṃ paśya vapuḥ puraḥ /
merumandarakoṭīnāṃ koṭayas teṣv iha sthitāḥ //MU_3,27.28//

paramāṇau paramāṇau sargavargā nirargalam /
mahācitas sphuranty antā rucīva trasareṇavaḥ //MU_3,27.29//

mahārambhagurūṇy evam api brahmāṇḍakāni ca /
tulāyāṃ dhānakāmātram api tāni bhavanti no //MU_3,27.30//

nānāratnācaloddyoto vanavad bhāti khe yathā /
pṛthvyādibhūtarahitā jagadvad bhāti cit tathā //MU_3,27.31//

kacati jñaptir eveyaṃ jagad ityādināmabhiḥ /
na tu pṛthvyādi sampannaṃ sargādāv eva kiñcana //MU_3,27.32//

yathā taraṅgas sariti bhūtvā bhūtvā punar bhavet /
vicitrākārakalanādeśā jātāsy alaṃ tathā //MU_3,27.33//

līlā:
evam etaj jaganmātar mayā mṛtam ihādhunā /
mamedaṃ rājasaṃ janma tāmasaṃ no na sāttvikam //MU_3,27.34//

brahmaṇas tv avatīrṇāyā aṣṭau janmaśatāni me /
nānāyonīny atītāni paśyāmīvādhunā puraḥ //MU_3,27.35//

saṃsāramaṇḍale devi kasmiṃścid abhavaṃ purā /
lokāntarābjabhramarī vidyādharavarāṅganā //MU_3,27.36//

durvāsanākaluṣitā tato 'haṃ mānuṣī sthitā /
saṃsāramaṇḍale 'nyasmiṃs taṅgaṇeśvarakāminī //MU_3,27.37//

karañjakuñjajambīrakadambavanavāsinī /
pattrāmbaradharā śyāmā śabary aham athābhavam //MU_3,27.38//

vanavāsanayā mugdhā sampannāham atho latā /
gulucchanayanā pattrahastā vananivāsinī //MU_3,27.39//

puṇyāśramalatā sāhaṃ munisaṅgapavitritā /
vanāgnidagdhā tasyaiva kanyābhūvaṃ mahāmuneḥ //MU_3,27.40//

astrītvaphaladātṝṇāṃ karmaṇāṃ pariṇāmataḥ /
rājāhaṃ cābhavaṃ śrīmān surāṣṭreṣu samāś śatam //MU_3,27.41//

tālīnāṃ talakaccheṣu rājaduṣkṛtadoṣataḥ /
nakulī navavarṣāṇi kuṣṭhanaṣṭāṅgikābhavam //MU_3,27.42//

varṣāṇy aṣṭau surāṣṭreṣu devi gotvaṃ mayā kṛtam /
soḍhuṃ durjanaduṣṭājñabālagopālalīlayā //MU_3,27.43//

vihaṅgyā vairivinyastā vāgurā vipināvanau /
kleśena mahatā cchinnā adyemā vāsanā iva //MU_3,27.44//

karṇikākroḍaśayyāsu viśrāntam alinā saha /
padmakuḍmalakośeṣu bhuktakiñjalkayā rahaḥ //MU_3,27.45//

bhrāntam uttuṅgaśṛṅgāsu hariṇyā hārinetrayā /
vanasthalīṣu ramyāsu kirātahatamarmayā //MU_3,27.46//

dṛṣṭam aṣṭāsu dikṣv abdhikallolair uhyamānayā /
matsyāśvakacchapāsphoṭaraṭanāṭanatāḍanam //MU_3,27.47//

pītaṃ carmaṇvatītīre gāyantyā madhurasvanam /
sāratas surate svairaṃ samantāt sādhurañjitaḥ //MU_3,27.48//

tālītamālakuñjeṣu taralānananetrayā /
kṣīvayekṣaṇavikṣobhaiḥ kṛtaṃ kāntāvalokanam //MU_3,27.49//

kanakasyandasandohasundarair aṅkapaṅkajaiḥ /
svargāpsaro'mbujinyāśutoṣitā suraṣaṭpadā //MU_3,27.50//

maṇikāñcanamāṇikyamuktānikarabhūtale /
kalpadrumavane meror yūnā saha rataṃ kṛtam //MU_3,27.51//

kallolākulakacchāsu lasadgulugulāsu ca /
velāvanaguhāsv abdheś ciraṃ kūrmatayā sthitam //MU_3,27.52//

nalinīnāladolāsu dolanaṃ sarasānilam /
calatpattrasajālāsu rājahaṃsatayā kṛtam //MU_3,27.53//

śādvalīdaladolānām āndolanavinidratām /
maṣakasya mayālokya dīnaṃ maṣikayā sthitam //MU_3,27.54//

tarattārataraṅgāsu cañcadvīcyagracumbanaiḥ /
bhrāntaṃ śailasravantīṣu jalavañjulabālayā //MU_3,27.55//

gandhamādanamandāramandire madanāturaḥ /
patitaḥ pādayoḥ pūrvaṃ vidyādharakumārakaḥ //MU_3,27.56//

kīrṇakarpūrapūteṣu talpeṣu vyasanāturā /
ciraṃ vilulitāsmīndor bimbeṣv iva śaśiprabhā //MU_3,27.57//

yoniṣv anekavidhaduḥkhaśatānvitāsu bhrāntaṃ mayonnamanasannamanākulāṅgyā /
saṃsāradīrghasaritaś calayā laharyā durvāravātahariṇīsaraṇakrameṇa //MU_3,27.58//

līlopākhyāne janmāntaravarṇanaṃ nāma sargaḥ


aṣṭaviṃśas sargaḥ

rāmaḥ:
vajrāṅgasārād brahmāṇḍakuḍyān nibiḍamaṇḍalāt /
koṭiyojanasaṃviṣṭāt kathaṃ te nirgate ubhe //MU_3,28.1//

vasiṣṭhaḥ:
kva brahmāṇḍaṃ kva tadbhittiḥ kvātrāsau vajrasāratā /
kilāvaśyaṃ sthite devyāv antaḥpuravarāmbare //MU_3,28.2//

tasminn eva girigrāme tasminn evālayāmbare /
brāhmaṇas sa vasiṣṭhākhya āsvādayati rājatām //MU_3,28.3//

tam eva maṇḍapākāśakoṇakaṃ śūnyamātrakam /
catussamudraparyantaṃ bhūtalaṃ so 'nubhūtavān //MU_3,28.4//

ākāśātmani bhūpīṭhe tasmiṃs tad rājapattanam /
rājasadmānubhavati sa ca sā cāpy arundhatī //MU_3,28.5//

līlābhidhānā sañjātā tayā ca jñaptir arcitā /
jñaptyā saha samullaṅghya kham āścaryamanoramam //MU_3,28.6//

prādeśamātre nabhasi sā tatraiva gṛhodare /
brahmāṇḍāntaram āsādya giriṃ vāsavamandiram //MU_3,28.7//

brahmāṇḍāt parinirgatya svagṛhe sthitim āyayau /
svapnāt svapnāntaraṃ prāpya yathā talpagataḥ pumān //MU_3,28.8//

pratibhāmātram evaitat sarvam ākāśamātrakam /
na brahmāṇḍaṃ na saṃsāro na kuḍyādi na dūratā //MU_3,28.9//

svacittam eva kacati tayos tādṛṅ manoharam /
vāsanāmātrasollekhaṃ kva brahmāṇḍaṃ kva saṃsṛtiḥ //MU_3,28.10//

nirāvaraṇam evedaṃ jñaptyākāśam anantakam /
kiñcit svacittenonnītaṃ spandayuktyeva mārutaḥ //MU_3,28.11//

cidākāśam ajaṃ śāntaṃ sarvatraiva hi sarvadā /
cittvāj jagad ivābhāti svayam evātmanātmani //MU_3,28.12//

yena buddhaṃ tu tasyaitad ākāśād api śūnyakam /
na buddhaṃ yena tasyaitad vajrasārācalopamam //MU_3,28.13//

gṛha eva yathā svapne nagaraṃ bhāti bhāsvaram /
tathaitad asad evāntaś ciddhātau bhāti bhāsvaram //MU_3,28.14//

yathā marujale 'mbutvaṃ kaṭakatvaṃ ca hemani /
asat sad iva bhātīdaṃ tathā dṛśyatvam ātmani //MU_3,28.15//

evam ākalayantyau te lalane lalanākṛtī /
gṛhān niryayatur bāhyaṃ cārucaṅkramaṇakramaiḥ //MU_3,28.16//

adṛśye grāmalokena prekṣamāṇe puro girim /
cumbitākāśakuharaṃ saṃsprṣṭādityamaṇḍalam //MU_3,28.17//

nānāvarṇākhilotphullavicitravanakambalam /
nānānirjharanirdhūtakūjadvanavihaṅgamam //MU_3,28.18//

vicitramañjarīpuñjapiñjarāmbudamaṇḍalam /
abhrakacchagulucchāgraviśrāntakhagasāravam //MU_3,28.19//

sāravañjulavistāraguptākhilasarittaṭam /
asamāptaśilāśvabhralatānartanamārutam //MU_3,28.20//

puṣpābhrapihitākāśakośakuṭṭakavāridam /
pataddīrghasaritsrotassitamuktākalāpakam //MU_3,28.21//

caladvṛkṣavanavyūhavātaghaṭṭitadiktaṭam /
nānāvanākulopāntacchāyāsatataśītalam //MU_3,28.22//

atha te lalane tatra tadā dadṛśatus svayam /
taṃ girigrāmakaṃ vyomnas svargakhaṇḍam iva cyutam //MU_3,28.23//

vahatpraṇālīpaṭalaṃ pūrṇapuṣkariṇījalam /
dvijaiḥ kurukucaiḥ kūjat suṣiraśvabhrakacchalam //MU_3,28.24//

garjadgovṛndahuṅkārakarālākhilakuñjakam /
guñjāgulmakaṣaṇḍāḍhyaṃ sacchāyaghanamārutam //MU_3,28.25//

duṣpraveśārkakiraṇaṃ pṛthaṅ nīhāradhūsaram /
udañcanmañjarīpuñjajaṭālaviśikhāntaram //MU_3,28.26//

śilāphalahakasphāraprocchalacchuklanirjharaiḥ /
smāritācalanirdhūtakṣīrodadhijalaśriyam //MU_3,28.27//

phalamālāmahābhārabhāsurair ajiradrumaiḥ /
ānīya puṣpasambhāraṃ tiṣṭhadbhir iva saṅkulam //MU_3,28.28//

tarattaralajhāṅkārakārimārutakampitaiḥ /
kīrṇapuṣpamahāvṛṣṭiṃ drumair iva rasākulaiḥ //MU_3,28.29//

aśaṅkitaśilākūṭasravadabbindujhāṅkṛtaiḥ /
kiñcitkṛtaravaṃ guptair aśaṅkaiś śaṅkitaiḥ khagaiḥ //MU_3,28.30//

utphālalaharīprāntaśīkarāsvādanākulaiḥ /
nadyām uḍḍayanāvartavṛttibhir vihagair vṛtam //MU_3,28.31//

uttālatālaviśrāntakākālokanaśaṅkitaiḥ /
bālaiḥ pragopitāmikṣākhaṇḍaṃ jīrṇasvabhūptakaiḥ //MU_3,28.32//

puṣpaśekharasambhāravasanagrāmabālakam /
kadambanimbajambīragahanopāntaśītalam //MU_3,28.33//

kṣaumānutastāsvarayā mañjarīpūrṇakarṇayā /
kṣutkṣāntayā bhrāntarathyaṃ grāmakheṭakakāntayā //MU_3,28.34//

sarittaraṅgasaṅghaṭṭasaṃrāvāśrutasaṅkatham /
karṇajāḍyaghanatrāsavāñchitaikāntasaṃsthitim //MU_3,28.35//

dadhiliptāsyahastāṃsair baddhapuṣpalatādharaiḥ /
nagnair gomayapaṅkāṅkair bālair ākulacatvaram //MU_3,28.36//

tīraśādvalavallīnāṃ dolāndolanahāribhiḥ /
taraṅgair vāhyamānāmbulekhikāṅkitasaikatam //MU_3,28.37//

dadhikṣīraghanāmodamattamantharamakṣikam /
kālyabhaktārthanodbāṣpajarjarāmbarabālakam //MU_3,28.38//

gomayāsiktavalayakaravārīkṛtakrudham /
dhammillavalanāvyagrabhūtastrīvihasajjanam //MU_3,28.39//

dāntapucchacchaṭacchannapatatkakudavāyasam /
gṛharathyāṅganadvārakīrṇakundakaraṇḍakam //MU_3,28.40//

gṛhapārśvasthitaśvabhrajātaiḥ kusumitadrumaiḥ /
pratyahaṃ prātar āgulpham ākīrṇakusumājiram //MU_3,28.41//

saraccāmarasāraṅgacalajaṅgalaṣaṇḍakam /
guñjānikuñjasañjātaśaṣpasuptamṛgārbhakam //MU_3,28.42//

ekāntarāstavatsaikakarṇaspandāstamakṣikam /
gopocchiṣṭīkṛtadadhisamparkāspandamakṣikam //MU_3,28.43//

samastasadmasu kṣīṇamākṣikākṣiptamakṣikam /
phullāśokadrumoddyotakṛtalākṣikamandiram //MU_3,28.44//

śīkarāsāramarutā nityārdravikacaddrumam /
kadambamukulaprotasaptacchadacchadotkaram //MU_3,28.45//

vṛtivrātalatāphullaketakotkaramālinam /
bṛhatpraṇālīpaṭalīraṇadruṭaruṭāravam //MU_3,28.46//

vātāyanaguhāniryatsaudhaviśrāntavāridam /
pūrṇapuṣkariṇīpaṅktipūtarājapathāntaram //MU_3,28.47//

nīrandhraviṭapacchāyāśītalāmalaśādvalam /
sarvapuṣpāsravadbindupratibimbitatārakam //MU_3,28.48//

anāratapatatpuṣpahimavarṣasitālayam /
vicitramañjarīpuṣpapattrapalvalapādapam //MU_3,28.49//

gṛhakakṣyāntarālīnameghaguptaciraṇṭikam /
saudhasthameghavidyudbhir anādeyapradīpakam //MU_3,28.50//

kandarānilajhāṅkāraghanaghuṅghumamaṇḍapam /
caraccakorahārītahariṇīhārimandiram //MU_3,28.51//

unnidrakandalodvāntamāṃsalāmodamantharaiḥ /
marudbhir mandam ādātum ārabdhair lolapallavam //MU_3,28.52//

lāvakālāpalīlāyām ālīnalalanākulam /
kokakokilakākolakolāhalasamākulam //MU_3,28.53//

sālatālītamālāḍhyanīlapalvalamālitam /
valīvalayavinyāsavilāsavalitadhruvam //MU_3,28.54//

ālolapallavalatāvalitālayānām utphullakandalasilindhrasugandhitānām /
sārāvavārivalanākulagokulānām ānīlaṣaṣpakusumasthalaśobhitānām //MU_3,28.55//

tīradrumaprakaraguptasaridrayāṇām nīrandhrapuṣpitalatogravitānakānām /
udyānakundamakarandasugandhitānām gandhāndhaṣaṭpadakulāntaritāmbudānām //MU_3,28.56//

saundaryatarjitapurandaramandirāṇām rājīvarājirajasāruṇitāmbarāṇām /
raṃhovahadgirinadīravaghargharāṇām kundāvadātajaladadyutibhāsurāṇām //MU_3,28.57//

saudhasthalollasitapuṣpalatālayānāṃ līlāvilolakalakaṇṭhavihaṅgamānām /
ullāsikausumadalāstaraṇasthayūnām āpādam āvalitamālyavilāsinīnām //MU_3,28.58//

sarvaṃ tu sundaranavāṅkuradanturāṇām helollasadvanalatākulamārgagāṇām /
sañjātakomalalatopalasaṅkulānām varṣatpayodapaṭasaṃvalitālayāṇām //MU_3,28.59//

nīhārahāriharitasthalavistṛtānām saudhasthameghataḍidākulitāṅganānām /
nīlotpalollasitasaurabhasundarāṇām huṅkārahāriharitonmukhagokulānām //MU_3,28.60//

vidhvastamugdhamṛgaśāvagṛhāṅganānām unmattabarhigaṇaśīkaranirjharāṇām /
saugandhyamattapavanāhṛtasaurabhānām vaprauṣadhijvalanavismṛtadīpakānām //MU_3,28.61//

kolāhalākulakulāyakulākulānām kulyākulākalakalāśrutasaṅkathānām /
muktāphalaprakarasundarabindupātaśītākhiladrumalatātṛṇapallavānām //MU_3,28.62//

lakṣmīm anastamitapuṣpavikāsabhājām /
śaknoti kaḥ kalayituṃ girimandirāṇām //MU_3,28.63//

līlopākhyāne girigrāmavarṇanaṃ nāma sargaḥ


ekonatriṃśas sargaḥ

vasiṣṭhaḥ:
tatra te petatur devyau grāme 'ntaśśītalātmani /
bhogamokṣaśriyau śānte puṃsīva viditātmani //MU_3,29.1//

kālenaitāvatā līlā tenābhyāsena sābhavat /
śuddhajñānaikadehatvāt trikālāmaladarśinī //MU_3,29.2//

atha sasmāra sarvās tāḥ prāktanīs saṃsṛter gatīḥ /
svās svayaṃ svarasenaiva prāgjanmamaraṇādikāḥ //MU_3,29.3//

līlā:
devi deśam imaṃ dṛṣṭvā tvatprasādāt smarāmy aham /
iha tat prāktanaṃ sarvaṃ ceṣṭitaṃ veṣṭitāntaram //MU_3,29.4//

ihābhūvam ahaṃ jīrṇā sirālāṅgī kṛśāsitā /
brāhmaṇī śuṣkadarbhāgrabhedarūkṣakarodarā //MU_3,29.5//

bhartuḥ kulakarī bhāryā dohamanthānaśobhinī /
mātā sakalaputrāṇām atithīnāṃ priyaṅkarī //MU_3,29.6//

devadvijasatāṃ bhaktā siktāṅgī ghṛtagorasaiḥ /
gargarīcarukumbhādibhāṇḍopaskaraśodhinī //MU_3,29.7//

nityam annalavāktaikakācakambuprakoṣṭhakā /
jāmātṛduhitṛbhrātṛpitṛmātṛprapūjinī //MU_3,29.8//

ādehaṃ sadmavṛttyaiva prakṣīṇadinayāminī /
vācaṃ ciraṃ ciram iti vadanty aniśam ākulā //MU_3,29.9//

kāhaṃ ka iva saṃsāra iti svapne 'py asaṅkathā /
jāyā śrotriyamūḍhasya tādṛśasyaiva durdhiyaḥ //MU_3,29.10//

ekaniṣṭhā samicchākagomayendhanasañcaye /
mlānakambalasaṃvītasirālakṣā sagātrikā //MU_3,29.11//

tarṇakīkarṇajāhasthakriminiṣkāsatatparā /
gṛhaśākavanāsekasatvarā gṛhakarmaṇāṃ //MU_3,29.12//

nīlatīrataraṅgāktatṛṇatarpitatarṇakā /
pratikṣaṇaṃ gṛhadvārakṛtacandanavarṇakā //MU_3,29.13//

nītyarthaṃ gṛhabhṛtyānāṃ sādināṃ kṛtavācyatā /
maryādāniyamād abdhivelevāniśam acyutā //MU_3,29.14//

jīrṇaparṇasavarṇaikakarṇadolādhirūḍhayā /
kaṣṭatāpajarābhītajīvabhṛtyeva cihnitā //MU_3,29.15//

vasiṣṭhaḥ:
ity uktvā sañcarantī sā śikharigrāmakoṭare /
sañcarantyās sarasvatyā darśayām āsa sā svayam //MU_3,29.16//

iyaṃ me pāṭalāṣaṇḍamaṇḍitā puṣpavāṭikā /
iyaṃ me puṣpitodyānamaṇḍapākāravāṭikā //MU_3,29.17//

iyaṃ puṣkariṇītīradrumagrathitatarṇakā /
iyaṃ sā karṇikānāmnī tarṇikā bhuktaparṇikā //MU_3,29.18//

iyaṃ sā medasā kṣīṇā varākī jalahārikā /
adyāṣṭamaṃ dinaṃ bāṣpapūrṇākṣī pariroditi //MU_3,29.19//

iha devi mayā proktam ihoṣitam iha sthitam /
iha suptam ihātītam idaṃ dattam ihāhṛtam //MU_3,29.20//

eṣa me jyeṣṭhaśarmākhyaḥ putro roditi mandire /
eṣā me jaṅgale dhenur doghdrī carati śādvalam //MU_3,29.21//

gṛhe 'vasannaṃ dāhāya rūkṣaṃ kṣāravidhūsaram /
svaṃ deham iha pañcākhyaṃ paśyemaṃ praghanaṃ mama //MU_3,29.22//

tumbīlatābhir ugrābhis tṛṣṇābhir iva veṣṭitam /
mahānasasthānam idaṃ mama deham ivāparam //MU_3,29.23//

ete rodanatāmrākṣā bandhavo bhuvi bandhanam /
aṅgadārpitarudrākṣā āharanty analendhanam //MU_3,29.24//

anārataṃ śilākacchagucchācchoṭanakāribhiḥ /
taraṅgais tuṅgitākāraspṛṣṭatīralatādalaiḥ //MU_3,29.25//

śīkarākīrṇaparyantaśādvalasthalavellitaiḥ /
śilāphalahakāsphālaphenilotphālaśīkaraiḥ //MU_3,29.26//

tuṣārīkṛtamadhyāhnadivākarakarotkaraiḥ /
phullapuṣpotkarāsārapradānotkataṭadrumaiḥ //MU_3,29.27//

vidrumair iva saṅkrāntaphullakiṃśukakāntibhiḥ /
vyāptayā puṣparāśīnāṃ samullāsanakāribhiḥ //MU_3,29.28//

uhyamānaphalāpūrasuvyagragrāmabālayā /
mahākalakalāvartasaktayā grāmyakulyayā //MU_3,29.29//

veṣṭitas taralāsphālajaladhautatalopamaḥ /
ghanapattratarucchattracchāyāsatataśītalaḥ //MU_3,29.30//

ayam ālakṣyate puṣpalatāvalanasundaraḥ /
laladgulucchakacchannagavākṣo gṛhamaṇḍapaḥ //MU_3,29.31//

atra me saṃsthito bhartā jīvākāśalavākṛtiḥ /
catussamudraparyantamekhalāyā bhuvaḥ patiḥ //MU_3,29.32//

āsmṛtaṃ pūrvam etena kilāsīd abhivāñchitam /
śīghraṃ syām iva rājeti tīvrasaṃvegadharmiṇā //MU_3,29.33//

dinair aṣṭabhir evāsau tena rājyaṃ samṛddhimat /
cirakālapratyayadaṃ prāptavān parameśvari //MU_3,29.34//

atrāsau bhartṛjīvo me gṛhe vyomni sthito nṛpaḥ /
adṛśyaḥ khe yathā vāyur āmodo vā yathānile //MU_3,29.35//

ihaivāṅguṣṭhamātrānte tad vyomnīva padaṃ sthitam /
madbhartṛrājyaṃ mama tu gataṃ yojanakoṭitām //MU_3,29.36//

āvāṃ kham eva tat khaṃ ca bhartṛrājyaṃ mameśvari /
pūrṇaṃ sahasraiś śailānām aho māyeyam ātatā //MU_3,29.37//

tad devi bhartur nikaṭaṃ punar gantuṃ mamepsitam /
tad ehi tatra gacchāvaḥ kiṃ dūraṃ vyavasāyinām //MU_3,29.38//

vasiṣṭhaḥ:
ity uktvā praṇatā devīṃ sā praviśyāśu maṇḍapam /
vihaṅgīva tayā sārdhaṃ pupluve 'sinibhaṃ nabhaḥ //MU_3,29.39//

bhinnāñjanacayaprakhyaṃ saumyaikārṇavasundaram /
nārāyaṇāṅgasadṛśaṃ bhṛṅgapṛṣṭhāmalachavim //MU_3,29.40//

meghamārgam atikramya vātaskandhāvaniṃ tathā /
sauraṃ mārgam athākramya cāndraṃ mārgam atītya ca //MU_3,29.41//

dhruvamārgottaraṃ gatvā sādhyānāṃ mārgam eva ca /
siddhānāṃ samatītyorvīm ullaṅghya svargamaṇḍalam //MU_3,29.42//

brahmalokāntare gatvā tuṣitānāṃ ca maṇḍalam /
golokaṃ śivalokaṃ ca pitṛlokam atītya ca //MU_3,29.43//

videhānāṃ ca devānāṃ dūram uttīrya dūragam /
dūrād dūrataraṃ gatvā kiñcid ruddhā babhūva sā //MU_3,29.44//

paścād ālokayām āsa samatītaṃ nabhastalam /
yāvan na kiñcic candrārkatārādy ālakṣyate hy adhaḥ //MU_3,29.45//

tamas stimitagambhīram āśākuharapūrakam /
ekārṇavodaraprakhyaṃ śilodaraghanaṃ sthitam //MU_3,29.46//

līlā:
tad devi bhāskarādīnāṃ kvādhas tejo gataṃ vada /
śilājaṭharanisspandaṃ muṣṭigrāhyaṃ tamaḥ kutaḥ //MU_3,29.47//

devī:
etāvatīm imāṃ vyomnaḥ padavīm āgatāsi bhoḥ /
arkādīny api tejāṃsi yato dṛśyanta eva no //MU_3,29.48//

yathā mahāndhakūpādhaḥ khadyoto nāvalokyate /
pṛṣṭhagena tathehāto nādhas sūryo 'valokyate //MU_3,29.49//

līlā:
aho nu padavīm etāṃ dūrām āvām upāgate /
sūryo 'py adho 'ṇukaṇavan na manāg api lakṣyate //MU_3,29.50//

ita uttaram anyā syāt padavī kā nu kīdṛśī /
kathaṃ ca pātanī bhavyā kathyatām iti devi me //MU_3,29.51//

sarasvatī:
ita uttaram agre te brahmāṇḍapuṭakarparam /
yasya vajrādayo nāma dhūlileśās samutthitāḥ //MU_3,29.52//

vasiṣṭhaḥ:
iti prakathayantyau te prāpte brahmāṇḍakarparam /
bhramaryāv iva śailasya kuḍyaṃ nibiḍamaṇḍalam //MU_3,29.53//

akleṣenaiva te tasmān nirgate gaganād iva /
niścayatvaṃ hi yad vastu tad vajragati netarat //MU_3,29.54//

nirāvaraṇavijñānā sā dadarśa tatas tataḥ /
jalādyāvaraṇān pāre brahmāṇḍasyātibhāsurān //MU_3,29.55//

brāhmād aṇḍād daśaguṇaṃ toyatattvaṃ vyavasthitam /
āsthitaṃ veṣṭayitvā tat tvag ivākṣoṭapṛṣṭhagā //MU_3,29.56//

tasmād daśaguṇo vahnis tasmād daśaguṇo 'nilaḥ /
tato daśaguṇaṃ vyoma tataḥ paramam ambaram //MU_3,29.57//

tasmin paramake vyomni madhyādyantavikalpanāḥ /
na kāścana samudyanti vandhyāputrakathā iva //MU_3,29.58//

kevalaṃ vimalaṃ śāntaṃ tad anādi gatabhramam /
ādyantamadhyarahitaṃ mahaty ātmani tiṣṭhati //MU_3,29.59//

ākalpam uttamabalena śivāpatiś cet tasmin balād garuḍaketurathotpateś cet /
taddhyānato 'valabhate vimale 'mbare 'ntam ākalpam ekajavagāmy atha māruto 'pi //MU_3,29.60//

līlopākhyāne paramākāśavarṇanaṃ nāma sargaḥ


triṃśas sargaḥ

vasiṣṭhaḥ:
pṛthivyaptejasām atra nabhasvannabhasor api /
yathottaraṃ daśaguṇān atītyāvarakān kṣaṇāt //MU_3,30.1//

dadarśa paramākāśaṃ tat pramāṇavivarjitam /
tathā tataṃ jagad idaṃ yathā tatrāṇumātrakam //MU_3,30.2//

tādṛkṣāvaraṇān sargān brahmāṇḍeṣu dadarśa sā /
koṭiśas sphuritā vyomni trasareṇur ivātape //MU_3,30.3//

mahākāśamahāmbhodhau mahāśūnyatvavāriṇi /
mahāciddravabhāvotthān budbudān arbudakramān //MU_3,30.4//

kāṃścid āpatato 'dhastāt kāṃścic copari gacchataḥ /
kāṃścit tiryaggatīn anyān sthitān stabdhān svasaṃvidā //MU_3,30.5//

yatra yatroditā saṃvid yeṣāṃ yeṣāṃ yathā yathā /
tatra tatroditaṃ rūpaṃ teṣāṃ teṣāṃ tathā tathā //MU_3,30.6//

na caiva tatra nāmordhvaṃ nādho na ca gamāgamāḥ /
anyad eva padaṃ kiñcid asmaddehāgamaṃ hi tat //MU_3,30.7//

utpadyotpadyate tatra svayaṃ saṃvit svabhāvataḥ /
svasaṅkalpaiś śamaṃ yāti bālasaṅkalpajālavat //MU_3,30.8//

rāmaḥ:
kim adhas syāt kim ūrdhvaṃ syāt kiṃ tiryak tatra bhāsure /
iti brūhi mama brahmann ihaiva yadi na sthitiḥ //MU_3,30.9//

vasiṣṭhaḥ:
sasarvāvaraṇāny atra mahaty antavivarjite /
brahmaṇo 'ṇḍāni bhāsante vyomni keśoṇḍuko yathā //MU_3,30.10//

asvatantrāḥ pradhāvanti padārthās sarva eva yat /
brahmāṇḍaṃ pārthivaṃ bhāgaṃ tad adhaś śūnyam anyathā //MU_3,30.11//

pipīlikānām bhramatāṃ vyomni vartulaloṣṭake /
daśadikkam adhaḥpādāḥ pṛṣṭham ūrdhvam udāhṛtam //MU_3,30.12//

vṛkṣavalmīkajālena keṣāñcid dhṛdi bhūtalam /
sendvarkāmaradaityena veṣṭitaṃ vyoma nirmalam //MU_3,30.13//

sambhūtaṃ marubhūtena sagrāmapuraparvatam /
idaṅkalpam alūnena pakvākṣoṭam iva tvacā //MU_3,30.14//

yathā vindhyavanābhoge prasphuranti kareṇavaḥ /
tathā tasmin parābhoge brahmāṇḍatrasareṇavaḥ //MU_3,30.15//

tasmin sarvaṃ tatas sarvaṃ tat sarvaṃ sarvataś ca tat /
tac ca sarvamayaṃ nityaṃ tathā tad aṇukaṃ prati //MU_3,30.16//

śuddhabodhamaye tasmin paramālokavāridhau /
ajasram etya gacchanti brahmāṇḍākhyās taraṅgakāḥ //MU_3,30.17//

antaśśūnyās sthitāḥ kecit sakalpakṣayarātrayaḥ /
taraṅgā iva toyābdhau prohyante śūnyatārṇave //MU_3,30.18//

keṣāñcid antaḥ kalpāntaḥ pravṛtto ghargharāravaḥ /
na śruto 'nyair na ca jñātas svabhāvarasanākulaiḥ //MU_3,30.19//

anyeṣāṃ prathamārambheṣūdbubhūṣā vijṛmbhate /
sargasaṃsiktabījānāṃ kośe 'ṅkuralatā yathā //MU_3,30.20//

mahāpralayasampattau sūryārcirvidrutāśrayāḥ /
pravṛttā galituṃ kecit tāpe himakaṇā yathā //MU_3,30.21//

ākalpaṃ nipatanty eva kecid aprāptabhūmayaḥ /
yāvad viśīrya jāyante tathāsaṃvinmayāḥ kila //MU_3,30.22//

stabdhā eva sthitāḥ kecit keṣoṇḍukam ivāmbare /
vāyos spandā ivābhānti tathāproditasampadaḥ //MU_3,30.23//

ācārād vedaśāstrāṇām anya evānyathoditaḥ /
ārambho vitato 'nyeṣām anitthaṃ saṃsthitakramaḥ //MU_3,30.24//

kecid brahmādipuruṣāḥ kecid viṣṇvādisargapāḥ /
kecic cānye prajānāthāḥ kecin nirnāthajantavaḥ //MU_3,30.25//

kecid vicitrasargeśāḥ kecit tiryaṅmayāntarāḥ /
kecid ekārṇavāpūrṇā jaletaravivarjitāḥ //MU_3,30.26//

kecic chilāṅganiṣpiṇḍāḥ kecit krimipathāntarāḥ /
kecid devamayā eva kecin naramayāntarāḥ //MU_3,30.27//

kecin nityāndhakārāḍhyās tathāśīlitajantavaḥ /
kecin maṣakasampūrṇā uḍumbaraphalaśriyaḥ //MU_3,30.28//

nityaṃ śūnyāntarāḥ kecic chūnyaspandātmajantavaḥ /
sargeṇa tādṛśenānye pūrṇā ye 'smaddhiyām iha /
kalpanām api nāyānti vyomamūkācalā iva //MU_3,30.29//

tādṛgantaram eteṣāṃ mahākāśaṃ tatas sthitam /
ājīvitaṃ prayacchadbhir viṣṇvādyair yan na dīyate //MU_3,30.30//

pratyekam aṇḍagolasya sthitaḥ kaḍḍhakaratnavat /
bhūtākṛṣṭikaro bhāgaḥ pārthivas sa svabhāvataḥ //MU_3,30.31//

yas sargavibhavo 'smākaṃ dhiyām aviṣayas tataḥ /
tajjagatkathane śaktir na mamāsti mahāmate //MU_3,30.32//

bhīmāndhakāragahane sumahaty araṇye nṛtyanty adarśitaparasparam eva mattāḥ /
yakṣā yathā pravitate paramāmbare 'ntar evaṃ sphuranti subahūni mahājaganti //MU_3,30.33//

līlopākhyāne brahmāṇḍavarṇanaṃ nāma sargaḥ


ekatriṃśas sargaḥ

vasiṣṭhaḥ:
evam ākalayantyau te nirgatya jagato nijam /
antaḥpuraṃ dadṛśatur jhagitīva vinidrite //MU_3,31.1//

sthitapuṣpabharāpūrṇamahārājamahāśavam /
śavapārśvopaviṣṭāntaścittalīlāśarīrakam //MU_3,31.2//

ghanarātritayālpālpamahānidrajanākulam /
dhūpacandanakarpūrakuṅkumāmodamantharam //MU_3,31.3//

tam ālokya punar bhartus saṃsāraṃ gantum ādṛtā /
papāta līlā saṅkalpadehenātraiva tannabhaḥ //MU_3,31.4//

viveśa bhartṛsaṅkalpasaṃsāraṃ kañcid ātatam /
saṃsārāvaraṇaṃ bhittvā bhittvā brahmāṇḍakarparam //MU_3,31.5//

prāpa sārdhaṃ tayā devyā punar āvaraṇānvitam /
brahmāṇḍamaṇḍapaṃ sphāraṃ taṃ praviśya tathā javāt //MU_3,31.6//

dadarśa bhartṛsaṅkalpajagaj jambālapalvalam /
sā haṃsī śailakamalaṃ tamojaladapaṅkilam //MU_3,31.7//

devyau viviśatus tat te vyoma vyomātmake jagat /
brahmāṇḍe 'ntar yathā pakvamṛdubilvaṃ pipīlike //MU_3,31.8//

tatra lokāntarāṇy adrīn antarikṣam atītya te /
prāpatur bhūtalaṃ śailamaṇḍalāmbhodhisaṅkulam //MU_3,31.9//

meruṇālaṅkṛtaṃ jambudvīpaṃ navadalodaram /
tatrātha bhārate varṣe līlānāthasya maṇḍalam //MU_3,31.10//

etasminn antare tasmin maṇḍale maṇḍitāvanau /
cakre 'vaskandanaṃ kaścit sīmāntodriktabhūmipaḥ //MU_3,31.11//

tena saṅgrāmasaṃrambhaprekṣārthaṃ samupāgataiḥ /
trailokyabhūtais tad vyoma babhūvātyantasaṅkaṭam //MU_3,31.12//

aśaṅkitāgate te tu devyau dadṛśatur nabhaḥ /
nabhaścaragaṇākrāntam ambudair iva mālitam //MU_3,31.13//

siddhacāraṇagandharvagaṇavidyādharānvitam /
śūragrahaṇasaṃrabdhasvargalokāpsarovṛtam //MU_3,31.14//

raktamāṃsamukhonnṛtyadbhūtarakṣaḥpiśācakam /
vṛṣṭipuṣpabharāpūrṇahastavidyādharāṅganam //MU_3,31.15//

vetālayakṣakumbhāṇḍair dvandvālokanasādaraiḥ /
āyudhāpātarakṣārthagṛhītādritaṭair vṛtam //MU_3,31.16//

astramārganabhobhāgavidravadbhūtamaṇḍalam /
svargārhaśūrānayanavyagrendrabhaṭabhāsuram //MU_3,31.17//

śūrārthālaṅkṛtottuṅgalokapālāgryavāraṇam /
āgacchacchūrasaṅghātagandharvonmukhacāraṇam //MU_3,31.18//

śūrotsukāmarastraiṇakaṭākṣekṣitasadbhaṭam /
āhopuruṣikākṣubdhaprekṣakāmoṭanodbhaṭam //MU_3,31.19//

āsannabhīmasaṅgrāmakiṃvadantīparamparam /
līlāhāsavilāsotkasundarīdhūtacāmaram //MU_3,31.20//

dharmyapakṣaprayuktāgryamunisvastyayanastavam /
sampannānekalokeśavanitānavasaṃstavam //MU_3,31.21//

vīradormaṇḍalāśleṣalampaṭastrīgaṇākaram /
śuklena śūrayaśasā candrīkṛtadivākaram //MU_3,31.22//

rāmaḥ:
bhagavañ śūraśabdena kīdṛśaḥ procyate bhaṭaḥ /
svarge 'laṅkaraṇaṃ kas syāt ko vā ḍimbāhato bhavet //MU_3,31.23//

vasiṣṭhaḥ:
śāstroktācārayuktasya prabhor arthena yo raṇe /
mṛto 'thavā jayī vā syāt sa śūraś śūralokabhāk //MU_3,31.24//

anyathā tu nikṛttāṅgo raṇe yo mṛtim āpnuyāt /
ḍimbāhavahataḥ proktas sa naro narakāspadam //MU_3,31.25//

ayathāśāstrasañcāravṛttenārthena yudhyate /
yo naras tasya saṅgrāme mṛtasya nirayo 'kṣayaḥ //MU_3,31.26//

yathāsambhavaśāstrārthalokācārānuvṛttimān /
yudhyate tādṛśasyaiva bhaktyā śūras sa ucyate //MU_3,31.27//

gor arthe brāhmaṇasyārthe mitrasyārthe ca sanmatiḥ /
śaraṇāgatayatnena mṛtas svarge vibhūṣaṇam //MU_3,31.28//

paripālya svadeśaikapālanīyasthitiṃ sadā /
rājā mṛtas tadarthaṃ yas sa vīro vīralokabhāk //MU_3,31.29//

prajopadravaniṣṭhasya yasya rājño 'thavā prabhoḥ /
arthena ye mṛtā yuddhe te vai nirayagāminaḥ //MU_3,31.30//

dharmyaṃ yathā tathā yuddhaṃ yadi syāt tad imāṃ sthitim /
nāśayeyur alaṃ mattā yena lokabhayojjhitāḥ //MU_3,31.31//

yatra yatra hataś śūras svargya ity adhamoktayaḥ /
dharmyo yoddhā bhavec chūra ity evaṃ śāstraniścayaḥ //MU_3,31.32//

sadācāravatām arthe khaḍgadhārāṃ sahanti ye /
te śūrā iti kathyante śeṣā ḍimbāhavāhatāḥ //MU_3,31.33//

teṣām arthe raṇavyomni tiṣṭhanty utkaṇṭhitāśayāḥ /
surībhūtamahāsattvadayitotkās surāṅganāḥ //MU_3,31.34//

vidyādharīmadhuramantharagītagarbhaṃ mandāramālyavalanākulamāninīkam /
viśrāntakāntasurasiddhavimānapaṅkti vyomotsave racitaśobham ivollalāsa //MU_3,31.35//

līlopākhyāne gaganacarayuddhaprekṣakānvitāmbaravarṇanaṃ nāma sargaḥ


dvātriṃśaḥ sargaḥ

vasiṣṭhaḥ:
atha vīravarotkaṇṭhanṛtyadapsarasi sthitā /
līlā vilokayām āsa vyomni vidyānvitāvanau //MU_3,32.1//

surāṣṭramaṇḍale bhartṛpālite vanamālite /
kasmiṃścid vitatāraṇye dvitīyākāśabhīṣaṇe //MU_3,32.2//

senādvitayam akṣubdhaṃ saumyābdhidvitayopamam /
mahārambhaghanaṃ mattaṃ sthiraṃ rājadvayānvitam //MU_3,32.3//

yuddhasajjaṃ susannaddhasiddham agnim ivāhutam /
pūrvaprahārasampātaprekṣākṣubdhākṣilakṣakam //MU_3,32.4//

udyatāmalanistriṃśadhārāsārabruḍajjanam /
kacatparaśvadhaprāsabhiṇḍipālarddhisaṅkulam //MU_3,32.5//

garutmatpakṣavikṣubdhavanasampātakampitam /
udyaddinakarālokakacatkanakakaṅkaṭam //MU_3,32.6//

parasparamukhālokakopaproddhāsitāyudham /
anyo'nyabaddhadṛṣṭitvāc citrabhittāv ivārpitam //MU_3,32.7//

lekhāmaryādayā dīrghabaddhayā sthāpitasthiti /
anivāryamahāhāryajhāṅkārāśrutasaṅkatham //MU_3,32.8//

pūrvaprahārasmayataś cirasaṃśāntadundubhi /
nibaddhayodhasaṃsthānaniścalānīkamantharam //MU_3,32.9//

dhanurdvitayamātrātmaśūnyamadhyaikasetunā /
vibhaktaṃ kalpavātena mattam ekārṇavaṃ yathā //MU_3,32.10//

kāryasaṅkaṭasaṃrambhacintāparavaśeśvaram /
ravavadbhekakaṇṭhatvagbhaṅgurāturahṛdguham //MU_3,32.11//

prāṇasarvasvasannyāsasodyogāsaṅkhyasainikam /
karṇasthasaśarajyaughatyāgonmukhadhanurdharam //MU_3,32.12//

prahārapātasamprekṣānisspandāsaṅkhyasainikam /
anyo'nyotkaṭakāṭhinyabhaṭabhrūkuṭisaṅkaṭam //MU_3,32.13//

parasparāṃsasaṅghaṭṭakaṭuṭāṅkārakaṅkaṭam /
vīrayodhadurādharṣabhīruprojjhitakoṭaram //MU_3,32.14//

mithassaṃsthānakālokamātrasandigdhajīvitam /
samastāṅgaruhāsaktapāṃsuvṛddhābhamānavam //MU_3,32.15//

pūrvaprahārasamprekṣāvyagraprāṇitayā tayā /
saṃśāntakallolaravaṃ nidrāmudrapuropamam //MU_3,32.16//

saṃśāntaśaṅkhasaṅghātatūryanirhrādadundubhi /
bhūtalāvaśasaṃlīnasarvapāṃsupayodharam //MU_3,32.17//

palāyanaparaiḥ paścāt tyaktam aṅgulam aṅgulam /
visārimakaravyūhamatsyasaṃsthābdhibhāsuram //MU_3,32.18//

patākāmañjarīpuñjavījitadrumanāyakam /
hāstikottambhitakarakānanīkṛtakhāntaram //MU_3,32.19//

tarattaralabhāpūrasapakṣasakalāyudham /
dhamad dham iti śabdaiś ca śvāsotthair vyāptakhāntaram //MU_3,32.20//

cakravyūhakarākrāntadurvṛttasubhaṭāsuram /
garuḍavyūhasaṃrambhavivalannāgasañcayam //MU_3,32.21//

śyenavyūhāvibhinnograsanniveśonnamaddhvani /
anyo'nyasphoṭaniṣpeṣaprapatacchūravṛndakam //MU_3,32.22//

vividhavyūhavinyāsam āntarārāvabhairavam /
karapratolanollāsamattamudgaramandiram //MU_3,32.23//

kṛṣṇāyudhāṃśujālena śyāmīkṛtadivākaram /
anilādhūtaśalmīlaśūtkarābhaśaradhvani //MU_3,32.24//

anekakalpakalpāntasadharmam iva saṃsthitam /
pralayānilasaṅkṣubdham ekārṇavam ivotthitam //MU_3,32.25//

pātālakuharākṣubdham andhakāram ivotthitam /
lokālokam ivonmattanṛttalolalasattaṭam /
mahānarakasaṅghātaṃ bhittvāvanim ivotthitam //MU_3,32.26//

ālolakuntamusulāsiparaśvadhāṃśuśyāmāyamānam iva sātapavāripūraiḥ /
ekārṇavaṃ bhuvanakośam ivācireṇa kartuṃ samudyatam agādham anantapūraiḥ //MU_3,32.27//

līlopākhyāna āhavārambhavikāravarṇanaṃ nāma sargaḥ


trayastriṃśas sargaḥ

rāmaḥ:
bhagavan yuddham etan me samāsena manāg vada /
śrutir āhlādyate śrotur yasmād etābhir uktibhiḥ //MU_3,33.1//

vasiṣṭhaḥ:
atha khe tatra te devyau saṅgrāmaṃ tad avekṣitum /
vimāne kalpite kānte ruddhe ruruhatus sthire //MU_3,33.2//

etasminn antare tatra līleśapratipakṣataḥ /
tāmyan soḍhum aśaktas san duḥkhavyatikaraṃ raṇe //MU_3,33.3//

pralayārṇavakallola ivotpatyodbhaṭo bhaṭaḥ /
jahau sānāv iva śilāṃ bhaṭasyorasi mudgaram //MU_3,33.4//

atha pravṛttaḥ prasabhaṃ pralayārṇavaraṃhasā /
senayoś śastrasampātaḥ kirann analavidyutaḥ //MU_3,33.5//

tarattaraladhārāgrarekhāṅkitanabhastalaḥ /
dhvanajjhaṇajhaṇāśabdamadhyalakṣitajhāṅkṛtiḥ //MU_3,33.6//

vīrahuṅkāramiśrajyāghargharārāvaghasmaraḥ /
pravṛttaśaradhārābhrabhāskarārcirvitānakaḥ //MU_3,33.7//

raṇatkaṅkaṭaṭāṅkāraproḍḍīnakaṇapāvakaḥ /
parasparāhaticchinnahetikhaṇḍakhagāmbaraḥ //MU_3,33.8//

vīradordrumasañcāravahadvananabhastalaḥ /
kodaṇḍacakrakreṅkāradravadvaimānikāṅganaḥ //MU_3,33.9//

mahāhalahalārāvabhṛṅgīkṛtaghanadhvaniḥ /
nirvikalpasamādhistha ivaikaghanatāvaśāt //MU_3,33.10//

nārācāsāradhārāgralūnaśūraśiraḥkaṇaḥ /
parasparāṃsasaṅghaṭṭaraṇatkaṅkaṭasaṅkaṭaḥ //MU_3,33.11//

huṅkārahatahetyagrasaṅghaṭṭakaṭuṭāṅkṛtaḥ /
taraddhārātaraṅgogradanturāśeṣadiṅmukhaḥ //MU_3,33.12//

hetisaṅghaṭṭavikṣobhamuṣṭigrāhyajhaṇajjhaṇaḥ /
vikacatsphoṭakasphoṭaraṭaccaṭacaṭāravaḥ //MU_3,33.13//

pravahatkhaḍgaṭāṅkārajvalacchaṇaśaṇadhvaniḥ /
saraccharabharodvāntalasacchavaśavasvanaḥ //MU_3,33.14//

dhag dhag dhag iti vicchinnakaṇṭhotthavraṇalohitaḥ /
chinnabāhuśiraḥkhaḍgakhaṇḍanirvivarāmbaraḥ //MU_3,33.15//

kaṅkaṭotthasphuradvahnicchaṭāpluṣṭaśiroruhaḥ /
raṇatpatadasivrātadattapīnajhaṇajjhaṇaḥ //MU_3,33.16//

kuntakuṇṭhitamātaṅgataraṅgodgatalohitaḥ /
dantidantaviniṣpeṣatārakreṅkārakarkaśaḥ //MU_3,33.17//

mahāmusulasampātapiṣṭavṛndoddhurasvaraḥ /
taracchūraśiraḥpadmaprakarācchāditāmbaraḥ //MU_3,33.18//

vyomavyastabhujāhīndrapūrṇadhūlimayāmbudaḥ /
chinnahetinarārabdhakeśākeśipratikriyaḥ //MU_3,33.19//

nakhānakhinikṛṣṭākṣikarṇanāsomahābhayaḥ /
patatsamadamātaṅgakampitorvīluṭhadrathaḥ //MU_3,33.20//

raṇaprāsarayotpannavraṇaraktaparicchadaḥ /
rajoracitanīhārakacatpravahadāyudhaḥ //MU_3,33.21//

ekīkṛtaghanakṣobhasainyasāgaragarvitaḥ /
mattahāsavilāsena mṛtyunā paricarvitaḥ //MU_3,33.22//

garvitādrīndranāgendrakharvitāmbhodagarjitaḥ /
vṛkṣapārśvataṭīsannacakraśaktyṛṣṭimudgaraḥ //MU_3,33.23//

śarorṇātantunīrandhravṛkṣayodhādimeṣakaḥ /
meghavibhrāntivicchinnapatākāpaṭṭacāmaraḥ //MU_3,33.24//

yantrapāṣāṇacakraughadrutavidrutakhecaraḥ /
maraṇavyagrakṛttāṅgayodhākrandātighargharaḥ //MU_3,33.25//

kudhārāghātasaṅghātavidalanmastakavraṇaḥ /
dūroḍḍīnakacatkhaḍgakhaṇḍatārakitāmbaraḥ //MU_3,33.26//

śaṅkunirmuktaśaktyoghaviṣaktebhāvṛtāvaniḥ /
sainyavyākulavetālavalganonmuktamudgaraḥ //MU_3,33.27//

gaganottambhitottuṅgaśūratomaratoraṇaḥ /
bhusuṇḍībhagnakhaḍgaughakhaṇḍālīvyomakuṇḍalaḥ //MU_3,33.28//

kuntaveṇuvanavyastatāpāmbarakacacchikhī /
khaḍgarṣṭivṛṣṭisantuṣṭarājapūjitasainikaḥ //MU_3,33.29//

śūrottambhitasacchūragrahaṇodyamitāpsarāḥ /
gadānusāravigalatsphuritāṅgadadiṅmukhaḥ //MU_3,33.30//

prāsaprasabhaniṣpiṣṭakaṣṭaceṣṭabhaṭotkaṭaḥ /
cakricakrakhasañcāracchinnācaturavāraṇaḥ //MU_3,33.31//

paraśuvrātasampātapatatsamadavāraṇaḥ /
laguḍaloḍanoḍḍīnaproḍḍāmararaṇadbhaṭaḥ //MU_3,33.32//

yantrapāṣāṇasampātapiṣṭaketurathadrumaḥ /
karavālavilūnogracchattrapaṅkajapāṇḍuraḥ //MU_3,33.33//

kṣepaṇakṣobhasaṅkṣīṇasainyakṣoṇyopalakṣitaḥ /
kabandhabandhamattebhapātasampiṣṭapārśvagaḥ //MU_3,33.34//

śaṅkuśaṅkitaśaṅkhasthavīravāritavāraṇaḥ /
pāśāveśaviśeṣajñavīrātiparidevanaḥ //MU_3,33.35//

kṣurikākukṣinirbhedagalatpadmapatajjanaḥ /
triśūlavadanodāttaśūlaśaṅkaranartanaḥ //MU_3,33.36//

dhāvaddhānuṣkasampūrṇatūṇakūjanakākaliḥ /
bhiṇḍipālabhaṭāṭopapatrātārabhaṭīnaṭaḥ //MU_3,33.37//

vajramuṣṭiviniṣpiṣṭapṛṣṭhasadbhaṭasaṅkaṭaḥ /
śyenavad vyomapadavīṃ protpatatsūtapaṭṭiśaḥ //MU_3,33.38//

aṅkuśākrāntaśūrendramahebhahayaketanaḥ /
hālāhalahalālūnahelākulabalācalaḥ //MU_3,33.39//

sutālottālakuddālanikhātabalabhūtalaḥ /
dhanurdviguṇadattāstralūnalokaśilāvaliḥ //MU_3,33.40//

krakacobhayapārśvehācchinnamattamataṅgajaḥ /
saṅgrāmolūkhalāpūrṇalokataṇḍulamausulī /
abhrābhaśṛṅkhalājālabaddhasenāvihaṅgamaḥ //MU_3,33.41//

nārācavarṣavaravāridavīrapūra mattābhrasambhramasanṛttakabandhabarhī /
kalpāntakāla iva vegavivartamānamātaṅgaśailavalito raṇasambhramo 'bhūt //MU_3,33.42//

līlopākhyāne senayoḥ prathamāpātavarṇanaṃ nāma sargaḥ


catustriṃśas sargaḥ

vasiṣṭhaḥ:
atha rājñāṃ yuyutsūnāṃ bhaṭānāṃ mantriṇām api /
rabhasaprekṣakāṇāṃ ca tatremāḥ prodagur giraḥ //MU_3,34.1//

calatpadmaṃ sara iva vahadvihagam eva vā /
nabhaś śūraśiraḥkīrṇaṃ bhāti tārakitākṛti //MU_3,34.2//

paśya raktapṛṣatpūrasindūrāruṇamārutaiḥ /
sandhyā iva vibhānty ete madhyāhne 'mbudabhānavaḥ //MU_3,34.3//

kim idaṃ bhagini vyoma palālabharitaṃ sthitam /
nedaṃ palālaṃ vīrāṇām ete śarabharāmbudāḥ //MU_3,34.4//

yāvanto bhuvi śāmyanti rudhirair aṇureṇavaḥ /
tāvanty abdasahasrāṇi bhaṭānām āspadaṃ divi //MU_3,34.5//

mā bhaiṣṭa naite nistriṃśā nīlotpaladalatviṣaḥ /
amī vīrāvalokinyā lakṣmyā nayanavibhramāḥ //MU_3,34.6//

vīrāliṅganalolānāṃ nitambe surayoṣitām /
mekhalāś śithilīkartuṃ pravṛttaḥ kusumāyudhaḥ //MU_3,34.7//

laladbhujalatālolaraktapallavapāṇayaḥ /
mañjarīmattanayanā madhvāmodasugandhayaḥ //MU_3,34.8//

yācantyo madhurālāpair nandanodyānadevatāḥ /
tavāgamanam āśaṅkya pravṛttāḥ parinartitum //MU_3,34.9//

pratyanīkaṃ bhinatty antaḥ kuṭhāraiḥ kaṭhinair iyam /
senā grāmyeva vanitā dayitaṃ duṣṭaceṣṭitaiḥ //MU_3,34.10//

hā pitur mama bhallena śiro jvalitakuṇḍalam /
sūryasya nikaṭaṃ nītaṃ kālenevāṣṭamo grahaḥ //MU_3,34.11//

āpādaṃ śṛṅkhalāprotabhramatsthūlopaladvayam /
bhramayaṃś citradaṇḍākhyaṃ cakram ūrdhvabhujo javāt //MU_3,34.12//

yodho yama ivāyāmī yāmyād āyāti diktaṭāt /
sarvatas saṃharan senām ehi yāmo yathāgatam //MU_3,34.13//

sadyaśchinnaśiraśśvabhramajjatkaṅkakulākulāḥ /
kabandhāḥ paśya nṛtyanti tālottālā raṇāṅgane //MU_3,34.14//

gīrvāṇagaṇagoṣṭhīṣu pravṛttā saṅkathā mithaḥ /
vada lokāntaraṃ vīrāḥ kathaṃ yāsyanti ke kutaḥ //MU_3,34.15//

nigiranty āgatās senās sravantīr iva sāgarāḥ /
samatsyamakaravyūhā aho nu viṣamā bhaṭāḥ //MU_3,34.16//

kaṭeṣu kariṇāṃ kīrṇā dhārānārācarāśayaḥ /
patitā iva sampūrṇāś śṛṅgasaṅgheṣu vṛṣṭayaḥ //MU_3,34.17//

hā kuntena śiro nītaṃ mamety evaṃ vivakṣataḥ /
śira ānītam ity eva khe khageneva vāśitam //MU_3,34.18//

yantrapāṣāṇavarṣeṇa yenāsmān pariṣiñcati /
senāsyāṃ śṛṅkhalājālavalanā kriyatāṃ balāt //MU_3,34.19//

sarvān samagrato mūḍhān nayatārdhamṛtān narān /
nijān pādaprahāreṇa maitān mārayatādhamāḥ //MU_3,34.20//

dhammillavalanāvyagre ghanotkaṇṭhāpsarogaṇe /
bhaṭo divyaśarīreṇa pārśvaṃ prāpto vilokyatām //MU_3,34.21//

phullahemāravindāsu cchāyāśītajalānilaiḥ /
svarganadyās taṭīṣv evaṃ dūrāyātaṃ vilokaya //MU_3,34.22//

vividhāyudhasaṅghaṭṭakhaṇḍitogrādrikoṭayaḥ /
khe carantyo jhaṇatkāraiḥ pramṛtās tārakā iva //MU_3,34.23//

vyomni śūnyanadīvāhe vahatsāyakavāriṇi /
cakrāvartini gacchanti girayo 'py aṇupaṅkatām //MU_3,34.24//

bhramadbhir grahamārgeṣu śirobhir vīrabhūbhṛtām /
āyudhāṃśulatānālalagnāsidalakaṇṭakaiḥ //MU_3,34.25//

ketupaṭṭamṛṇālāṅkatalair lagnaśilīmukhaiḥ /
vahadvātalalatpadmaṃ nabhaḥ padmasaraḥ kṛtam //MU_3,34.26//

mṛtamātaṅgasaṅghāte girāv iva pipīlikāḥ /
bhīravaḥ parilīyante striyaḥ puṃvakṣasīva vā //MU_3,34.27//

apūrvottamasaundaryakāntasaṅgamaśaṃsinaḥ /
vānti vidyādharastrīṇām alakollāsino 'nilāḥ //MU_3,34.28//

chattreṣūḍḍīya yāteṣu chinneṣu vyomacandrikām /
indunaitya yaśomūrtyā kṛtā śubhrātapatratā //MU_3,34.29//

bhaṭo maraṇamūrchānte nimeṣeṇāmaraṃ vapuḥ /
svakalpaśilpiracitaṃ prāptas svapnapuraṃ yathā //MU_3,34.30//

śūlaśaktyṛṣṭicakrāṇāṃ vṛṣṭayo muktamuṣṭayaḥ /
vyomābdhau matsyamakarakulīrāś śūravat sthitāḥ //MU_3,34.31//

śarotkṛttapatacchattrakalahaṃsair nabhastalam /
bhāti sañcitapūrṇendubimbalakṣair ivāvṛtam //MU_3,34.32//

kriyate gaganoḍḍīnaiś cāmaraiś cārughargharaiḥ /
vātāvadhūtasārāvataraṅganikaradyutiḥ //MU_3,34.33//

dṛśyante te 'tidalitāś chattracāmaraketavaḥ /
ākāśakṣetranikṣiptā yaśaś śālilavā iva //MU_3,34.34//

vahadbhir vyomny asaṅkhyeyaiḥ paśya nītā śaraiḥ kṣayaṃ /
śaktivṛṣṭir upāyāntī sasyaśrīś śalabhair iva //MU_3,34.35//

eṣā prasṛtadordaṇḍabhaṭakhaḍgacchanatkṛtiḥ /
kaṭhināt kaṅkaṭāj jātā mṛtyor evograhuṅkṛtiḥ //MU_3,34.36//

hetikalpānilakṣuṇṇā dantanirjharavārayaḥ /
janatākṣayakāle 'smin bhagnanāgā nagā iva //MU_3,34.37//

sacakranāthasūtāśvaṃ vyūharaktamahāhrade /
hā hā dhig bruḍitaṃ bhraṣṭaṃ vinaṣṭaṃ rathapattanam //MU_3,34.38//

kaṭukaṅkaṭakuṭṭākakhaḍgasaṅghaṭṭaṭāṅkṛtaiḥ /
kālarātryā pranṛtyantyā raṇe vīṇeva vādyate //MU_3,34.39//

narebhāśvaśavādribhyo ye cyutā raktanirjharāḥ /
paśya tadbindusiktena vāyunāruṇitā diśaḥ //MU_3,34.40//

śastrāṃśujaladher vyomni kālīcikuramecakī /
śarakorakabhārasrag ghemavidyud ivombhitā //MU_3,34.41//

anantaraktasaṃraktasenāvanibhir āyudhaiḥ /
bhuvanaṃ bhāty atijvālam agnilokam ivākulam //MU_3,34.42//

bhusuṇḍīśaktiśūlāsimusulaprāsavṛṣṭayaḥ /
anyo'nyacchedabhedābhyāṃ kaṇaprakaratām itāḥ //MU_3,34.43//

akṣobhaikapraharaṇād abuddhānyo'nyaceṣṭitam /
saṃrambhāṇveṣaṇaprajñaṃ raṇaṃ suptam iva sthitam //MU_3,34.44//

ananyaśabdāviratahatahetijhaṇajhaṇaiḥ /
gāyatīva kṣayakṣobhamudito raṇabhairavaḥ //MU_3,34.45//

anyo'nyahatahetyagracūrṇapūrṇo raṇārṇavaḥ /
vālukāmaya evābhūc chinnacchattrataraṅgakaḥ //MU_3,34.46//

atirabhasarasadvidāritūrya pratiravapūritalokapālalokaḥ /
raṇagirir ayam ugrapakṣadakṣaḥ pravisṛtanṛtta ivāmbare yugānte //MU_3,34.47//

hā hā dhik pravikaṭakaṅkaṭāṭanodyatproḍḍīnaprakaṭataḍicchaṭāḥ pradīptāḥ /
kreṅkārasphuritaguṇeritā raṇanto nārācāś śikhariśilābhido vahanti //MU_3,34.48//

chinnecchā ccham iti na yāvad aṅgabhaṅgaṃ kurvanti jvaladanalojjvalāḥ pṛṣatkāḥ /
tāvad drāg drutam ita ehi mitra yāmo yāmo 'yaṃ pravahati vāsaraś caturthaḥ //MU_3,34.49//

līlopākhyāne raṇaprekṣakajanoktivarṇanaṃ nāma sargaḥ


pañcatriṃśas sargaḥ

vasiṣṭhaḥ:
atha proḍḍayanodyuktaturaṅgamataraṅgakaḥ /
uttāṇḍava ivāmatto babhūva sa raṇārṇavaḥ //MU_3,35.1//

chattradiṇḍīraviśrāntaśiteṣuśapharotkaraḥ /
aśvebhasainyollalanakallolākulakoṭaraḥ //MU_3,35.2//

nānāyudhanadīnītasainyāvartavivṛttimān /
mattahastighaṭāpīṭhacalācalakulākulaḥ //MU_3,35.3//

kacaccakraśatāvartavṛttibhrāntaśirastṛṇaḥ /
dhūlījaladharāpītabhramatkhaḍgaprabhājalaḥ //MU_3,35.4//

makaravyūhavistārabhagnābhagnabhaṭogranauḥ /
mahāguḍuguḍāvartapratiśrudghanakandaraḥ //MU_3,35.5//

mīnavyūhaviniṣkrāntaśarabījaughasarṣapaḥ /
hetivīcighaṭālūnapatākāvīcimaṇḍalaḥ //MU_3,35.6//

śastravārikṣatāmbhodasadṛśāvartakuṇḍalaḥ /
saṃrambhaghanasañcāraghaṭātimitimiṅgilaḥ //MU_3,35.7//

kṛṣṇāyasaparīdhānacalatsenāmbubhīṣaṇaḥ /
kabandhāvartalekhāntarbaddhasainyādribhīṣaṇaḥ //MU_3,35.8//

śaraśīkaranīhārasāndhakārakakubgaṇaḥ /
nirghoṣāśeṣitāśeṣaśabdaikaghanaghuṅghumaḥ //MU_3,35.9//

patanotpatanavyagraśiraśśakalaśīkaraḥ /
āvartacakravyūhāntaḥprabhramadbhaṭakāṣṭakaḥ //MU_3,35.10//

kaṣṭaṭāṅkārakodaṇḍakuṇḍalormighaṭodbhaṭaḥ /
aśaṅkam eva pātālād ivodyatsainikormimān //MU_3,35.11//

gamāgamaparānantapatākācchatraphenilaḥ /
vahadraktanadīraṃhaḥprohyamānarathadrumaḥ //MU_3,35.12//

gajapratimasampannamahārudhirabudbudaḥ /
sainyapravāhavivaladdhayahastijalecaraḥ //MU_3,35.13//

sa saṅgrāmo 'mbaragrāma ivāścaryakaro nṛṇām /
abhūt pralayabhūkampakampitācalacañcalaḥ //MU_3,35.14//

taratturaṅgavihagaḥ patatkarighaṭātaṭaḥ /
bhramadbhīrumṛgānīkas sphūrjadghuraghurāravaḥ //MU_3,35.15//

saraccharālīśarabhaś śarabhaṅgurasainyabhūḥ /
taratturaṅgaśarabhaś śarabhāravahāvaniḥ //MU_3,35.16//

valadvīrebhanirhrādo rasatūryaguhāgṛhaḥ /
visaratsainyajalado luṭhadbhaṭamṛgādhipaḥ //MU_3,35.17//

prasaraddhūlijalado vigalatsainyasānumān /
patadrathavarāḍhyaṅgaḥ prapatatkhaḍgamaṇḍalaḥ //MU_3,35.18//

protpatatpaṭṭapuṣpāḍhyaḥ patākāchatravāridaḥ /
vahadraktanadīpūraḥ patatsārāvavāraṇaḥ //MU_3,35.19//

so 'bhūt samarakalpānto jagatkavalanākulaḥ /
paryastasadhvajacchatrapatākārathapattanaḥ //MU_3,35.20//

patadvimalahetyoghabhūribhāskarabhāsvaraḥ /
kaṭhinaprāṇisantāpatāpitākhilamānavaḥ //MU_3,35.21//

kodaṇḍapuṣkarāvartaśaradhārānirantaraḥ /
vahatkhaḍgaśilālekhāvidyudvalayitāmbaraḥ //MU_3,35.22//

ucchūnaraktajaladhipatitebhakulācalaḥ /
nabhovikīrṇanipatadyantrāśmagaṇatārakaḥ //MU_3,35.23//

cakrakalpāmbudāvartapūrṇavyomaśarāmbudaḥ /
astrakalpāgninirdagdhasainyalokāntarāntarāḥ //MU_3,35.24//

hetivarṣāśanicchinnabhūtabhūtalabhūdharaḥ /
gajarājagirivrātapātapiṣṭajanavrajaḥ //MU_3,35.25//

śaradhārādharānīkameghacchannamahīnabhaḥ /
mahānīkārṇavakṣobhasaṅghaṭṭakaṭhināravaḥ //MU_3,35.26//

vyāpta ugrāniloddhūtair jalavyālānalācalaiḥ /
anyo'nyadalanavyagrair astrotpātaphalotthitaiḥ //MU_3,35.27//

śūlāsicakraśaraśaktigadābhusuṇḍīprāsādayo vidalanena mitho dhvanantaḥ /
dīptā dadhur daśadiśaṃ śataśo bhramantaḥ kalpāntavātaparivṛttapadārthalīlām //MU_3,35.28//

līlopākhyāne raṇavarṇanaṃ nāma sargaḥ


ṣaṭtriṃśas sargaḥ

vasiṣṭhaḥ:
atha śṛṅgopamāneṣu sthiteṣu śavarādiṣu /
gaṅgātulyāsu jātāsu vahadraktanadīṣu ca //MU_3,36.1//

nṛtyatsu loladordaṇḍaṃ kabandheṣu sabandhuṣu /
bruḍatsu narahastyaśvaratheṣu rudhirāmbhasi //MU_3,36.2//

sarvasainyeṣu yāteṣu viralatvaṃ visāriṣu /
sarvabhīruṣu bhagneṣu vidruteṣu diśo daśa //MU_3,36.3//

mātaṅgaśavaśaileṣu viśrāntāmbudapaṅktiṣu /
yakṣarakṣaḥpiśāceṣu krīḍatsu rudhirārṇave //MU_3,36.4//

mahatāṃ dharmaniṣṭhānāṃ śīlaujassattvaśālinām /
śuddhānāṃ kulapadmānāṃ vīrāṇām anivartinām //MU_3,36.5//

dvandvayuddhāni jātāni meghānām iva garjatām /
mitho nigaraṇotkāni milatsāgarapūravat //MU_3,36.6//

sapañjaraḥ pañjariṇā gajaughena gajoccayaḥ /
savanas savanenādrir adriṇevāmilad balāt //MU_3,36.7//

aśvaugho 'milad aśvānāṃ vṛndenārāviraṃhasā /
taraṅgoghena ghoreṇa taraṅgogha ivārṇave //MU_3,36.8//

narānīko narānīkaṃ samāyudham ayodhayat /
veṇvaugham iva veṇvaugho marullolo maruccalam //MU_3,36.9//

rathaughaś ca rathaughena niṣpipeṣākhilaṃ vapuḥ /
nagaraṃ nagareṇeva daivenoḍḍīnam ambaram //MU_3,36.10//

saraccharabharāsāraracitāpūrvavāridam /
yuyudhe sthagitākāśā dhanurdharapatākinī //MU_3,36.11//

viṣamāyudhayuddheṣu yoddhāraḥ pelavāśayāḥ /
yadā yuktyā palāyante raṇakalpānale tadā //MU_3,36.12//

militāś cakriṇaś cakrair dhanurdhārair dhanurdharāḥ /
khaḍgibhiḥ khaḍgayoddhāro bhusuṇḍībhir bhusuṇḍinaḥ //MU_3,36.13//

musulair musuloddhārāḥ kuntinaḥ kuntadhāribhiḥ /
ṛṣṭyāyudhā ṛṣṭidharaiḥ prāsibhiḥ prāsapāṇayaḥ //MU_3,36.14//

samudgarā mudgaribhis sagadair vilasadgadāḥ /
prāsamārgavidaḥ prāsaiḥ paraśūtkāḥ paraśvadhaiḥ //MU_3,36.15//

laguḍaughair laguḍina upalair upalāyudhāḥ /
pāśibhiḥ pāśaparamāś śaṅkubhiś śaṅkudhāriṇaḥ //MU_3,36.16//

kṣurikābhis sakṣurikā bhiṇḍipālaiś ca tadbhṛtaḥ /
vajramuṣṭidharās tatsthair aṅkuśair aṅkuśoddhṛtāḥ //MU_3,36.17//

halair halanikāṣajñās triśūlaiś ca triśūlinaḥ /
śṛṅkhalājālino jālaiś śārṅkhalair alikomalaiḥ //MU_3,36.18//

śāktīkaiś śaktiyoddhāraś śūlaiś śūlaviśāradāḥ /
kṣubhitāḥ kalpavikṣubdhasāgarormighaṭā iva //MU_3,36.19//

kṣubdhaś cakrajalāvartaiś śaraśīkaramārutaiḥ /
prabhramaddhetimakaro vyomaikārṇava ābabhau //MU_3,36.20//

utphālāyudhakallolas senākulajalecaraḥ /
rodhorandhrasamudro 'sau babhūvāmaradustaraḥ //MU_3,36.21//

digaṣṭakajanānīkaṃ pakṣadvayatayā tayā /
ardhenārdhena kuṣitaṃ bhūpālābhyāṃ tathā sthitam //MU_3,36.22//

paśya deśādisaṅkhyena prāgdigbhāgagatān imān /
līlānāthasya padmasya pakṣe janapadāñ śṛṇu //MU_3,36.23//

pūrvasyāṃ kāśimagadhāḥ kosalā mithilotkalāḥ /
mekalāḥ kavaṭāḥ puṇḍrās tathauṇḍrās samagauḍakāḥ //MU_3,36.24//

drimayo madrasuhmāś ca tāmraliptās tathaiva ca /
prāgjyotiṣā vājimukhā ambaṣṭhāḥ puruṣādakāḥ //MU_3,36.25//

karṇākṣaṣṭhā aviśrotrā āmamīnāśanās tathā /
vyāghravaktrāḥ kirātāś ca śavarā ekapādakāḥ //MU_3,36.26//

mālyavān nāma śailo 'tra śibivāñ jñāna eva ca /
vṛṣabhadhvajapadmādyās tathodayakaro giriḥ //MU_3,36.27//

atha prāgdakṣiṇāyāṃ tu ime vindhyādrivāsinaḥ /
cedayo vatsadāśārṇā aṅgavaṅgopavaṅgakāḥ //MU_3,36.28//

kaliṅgapuṇḍrajaṭharā vidarbhā mekhalās tathā /
śavarā nagnaparṇāś ca kaṇṭhatripurapūrakāḥ //MU_3,36.29//

kaṇṭakasthalanāmānaḥ pṛthudvīpakakomalāḥ /
kaṇṭhadrāś śoṇikāś caiva tathā carmaṇvatā api //MU_3,36.30//

kokakā hemakuḍyāś ca tathā śmaśrudharā iti /
baligrīvamahāgrīvāḥ kiṣkindhā nārikelinaḥ //MU_3,36.31//

atha līlāpater asya dakṣiṇasyām ime 'drayaḥ /
vindhyo 'tha kusumāpīḍo mahendro dunduras tathā //MU_3,36.32//

malayas sūryavāṃś caiva gaṇarājyanṛrājyakāḥ /
avantir iti vikhyātā tathā sāmbavatīti ca //MU_3,36.33//

daśapuryā ekakacchā ṛṣikās turuṣkāś śakāḥ /
vanavāsopagirayas te bhadragirayas tathā //MU_3,36.34//

nāgarā daṇḍakāś caiva gaṇarājyā nṛrājyakāḥ /
sahārā ṛṣyamūkāś ca kārkoṭā vanatimbilāḥ //MU_3,36.35//

padmā nivāsinaś caiva caurakāḥ karkavīrakāḥ /
vairikāḥ pāśikāś caiva dharmapattanapāṃsikāḥ //MU_3,36.36//

śākikāḥ kṛṣṇacelūrā nārmadās tāmraparṇakāḥ /
gonandāḥ kanakāś caiva cīnapattananāmakāḥ //MU_3,36.37//

tālīkaṭās saritkīrṇā rahakā veṇṇakārhaṇāḥ /
vaivuṇḍakās tumbavanā lājinadvīpakarṇakāḥ //MU_3,36.38//

karṇikārāś ca śivayaḥ kuṅkuṇāś citrakūṭakāḥ /
karṇāṭamañcakaṭakā mahākaṭavikās tathā //MU_3,36.39//

āndhrāś ca kollaśinayaś śivātakacavairikāḥ /
baladevāḥ pattanakāḥ krauñcāṣ ṭīvās tathaiva ca //MU_3,36.40//

śilākṣā radato nandanandanāmalayābhidhāḥ /
te citrakūṭaśikharā laṅkārakṣogaṇāspadāḥ //MU_3,36.41//

atha pratyagdakṣiṇāyāṃ mahārāṣṭrasurāṣṭrakāḥ /
sindhusauvīraśūdrākhyā ābhīrā dramiḍās tathā //MU_3,36.42//

koṭakāṣ ṣaṇḍasindhvākhyās tathā kaliruhā api /
atra hemagiriś śailas tathā raivatako giriḥ //MU_3,36.43//

nabhukākhyaṃ mayavanaṃ yavanās tatra jantavaḥ /
pahlavā mārgaṇāvartā dhūmrāmbaṣṭhakanāmakāḥ //MU_3,36.44//

tathā lājakaṇāś caiva tathāmragirivāsinaḥ /
tato 'bdhir aurvāgniyutā ete līlāpater janāḥ //MU_3,36.45//

atha tatpratipakṣasthān imāñ janapadāñ śṛṇu /
paścimāyāṃ diśi prauḍhā ime tāvan mahādrayaḥ //MU_3,36.46//

matimān nāma śailendraḥ kṣurārpaṇagiris tathā /
vanaukahā meghavāṃś ca cakravān astaparvataḥ //MU_3,36.47//

janāḥ pañcanadā nāma kāśā brahmāvasātakāḥ /
tathaiva tārakṣatayaḥ pāravāś śāntikās tathā //MU_3,36.48//

pārśve vatakapokrāṇāṃ girivānavamās tathā /
santyaktadharmamaryādās te 'dhamā mlecchajātayaḥ //MU_3,36.49//

tato janapadā bhūmir yojanānāṃ śatadvayam /
tato mahendraśikharī muktā maṇimayāvaniḥ //MU_3,36.50//

vṛto mahīdharaśatair athāsto nāma parvataḥ /
tato mahārṇavo bhīmāḥ pāriyātragires taṭe //MU_3,36.51//

paścimottaradigbhāge deśo girimatis sthitaḥ /
tathā veṇumatiś caiva tatas turamatir mahī //MU_3,36.52//

tathā phalgunakāś caiva māṇḍavyā ekanetrakāḥ /
purukundās tukhārāś ca tālamallalahāvahāḥ //MU_3,36.53//

vandilā navilā vālā dīrghakeśāṅgabāhavaḥ /
raṅgāḥ khamūnikāḥ kampā guruhāś cāruhās tathā //MU_3,36.54//

tatas strīrājyam atulaṃ govṛṣāpatyabhājanam /
athottarasyāṃ himavān kāñjo 'tha madhumān giriḥ //MU_3,36.55//

kailāso vasumān merus tatpatheṣu janā ime /
madrapauravayaudheyā mālavāś śūrasenakāḥ //MU_3,36.56//

rājanyāś ca tathāśvinyā arjunāvanayas tathā /
trigartakekayaḥ kṣudramācelāścūstavāsinaḥ //MU_3,36.57//

ambalāḥ prasthalāś śākāḥ kṣemadhūrtaya eva ca /
antaradvīpagāndhāras tathā vandivaṭastavaḥ //MU_3,36.58//

atha takṣaśilā nāma tato 'pi lavaṇāvatī /
puṣkalāvatideśaś ca yaśovatimahī tataḥ //MU_3,36.59//

tato maṇimatī bhūmiś śyāmākā khacarās tathā /
dāśadānā gavyasanā daṇḍahavyasanās tathā //MU_3,36.60//

dānadāś śūrakāś caiva vāṭādhārās tathaiva ca /
kohakaṃ nagaraṃ caiva surabhūtipuraṃ tathā //MU_3,36.61//

tato vai taṭakādarśā danturādarśa eva ca /
tataḥ piṇḍalamālavyayāyaneyābhidhānakāḥ //MU_3,36.62//

mālahālā hūnahematālāśvās svamukhās tathā /
himavān vasumān kauñjaḥ kailāsaś cetyagās tathā //MU_3,36.63//

tato janapadā bhūmir aśītiśatayojanā /
atha prāguttarasyāṃ tvam imāñ janapadāñ śṛṇu //MU_3,36.64//

kaulūtā brahmaputrāś ca kuvindāś ca dinādanāḥ /
maḍavā naṣṭarājyāś ca vanarāṣṭrās tathaiva ca //MU_3,36.65//

kaiḍabhallās siṃhapurās tathā cāmavataṅganāḥ /
sārpātakāḥ pārvatakāḥ kaśmīrā daradās tathā //MU_3,36.66//

abhisārajadārvākāḥ pallolukaciroḍunāḥ /
kirātāḥ paśupālāś ca cīnās svarṇamahī tataḥ //MU_3,36.67//

devasthalopavanabhūs tadanūditaśrīr viśvāvasos tadanu mandiram uttamarddhi /
kailāsabhūs tadanu muñjavanaś ca śailo vidyādharāmaravihāravimānabhūmiḥ //MU_3,36.68//

līlopakhyāne janapadavarṇanaṃ nāma sargaḥ


saptatriṃśas sargaḥ

vasiṣṭhaḥ:
raṇe rabhasanirlūnanaravāraṇadāruṇe /
ahaṃ pūrvam ahaṃ pūrvam iti vṛndānupātini //MU_3,37.1//

ete cānye ca bahavas tatra bhasmatvam āgatāḥ /
praviśantaḥ prayatnena śalabhā iva pāvake //MU_3,37.2//

atrānye madhyadeśīyā janā nodāhṛtā mayā /
tān imāñ śṛṇu vakṣyāmi pakṣyāṃl līlāmahībhṛtaḥ //MU_3,37.3//

uddehikāś śūrasenā guḍā aśvatthanīpakāḥ /
uttamajyotikadrāṇi padamadhyamikādayaḥ //MU_3,37.4//

sālvakāḥ ketakā matsyā dauleyakakapiṣṭalāḥ /
māṇḍavyapāṇḍunagarasauragrīvā gurugrahāḥ //MU_3,37.5//

pāriyātrāḥ kurāḍhyaś ca yāmunoḍumbarā api /
gajāhvā ujjihānāś ca kālakoṭikamāthurāḥ //MU_3,37.6//

kapoladharmāraṇyāś ca tathaivottaradakṣiṇāḥ /
pāñcālakāḥ kurukṣetrās tathā sārasvatā janāḥ //MU_3,37.7//

avantīsyandanaśreṇīkuntaiḥ pañcanaderitāḥ /
syandamānā vidravantī nipapāta mahābhṛgau //MU_3,37.8//

kāśā brahmāvasātāś ca chinnās sāmbavatījanaiḥ /
bhūmau nipatitās santo mathitā mattavāraṇaiḥ //MU_3,37.9//

śūrā daśapurāś śastrair nikṛttodārakandharāḥ /
tārakṣatibhir ākramya yojitā yojane hrade //MU_3,37.10//

ṛṣyakārurukacchāś ca śaivyaśaṅkuśatāṅkitāḥ /
paṅkile paṅkatāṃ yātā bhūtale sainyamardanaiḥ //MU_3,37.11//

vanavāsopagirayo 'nilaye nilayārthinaḥ /
paritaḥ paridhāvantaḥ patitā yamunāhrade //MU_3,37.12//

dīrṇodaraviniryātasvāntratantrīniyantritāḥ /
rātrikāś śāntasañcārāḥ piśācaiś carvitā niśi //MU_3,37.13//

udravair bhadragiribhis saṅgrāmādhvani dīkṣitaiḥ /
kṣoṇīgarteṣu nikṣiptā rasalāḥ kamalā iva //MU_3,37.14//

vidrutyeva dravadraktā vidrāvitamahārathāḥ /
daṇḍakāntrāniloddhūtā hehayā hariṇā iva //MU_3,37.15//

dantidantavinirbhinnā dāradā dalitārayaḥ /
nītā raktamahānadyā drumāṇāṃ pallavā iva //MU_3,37.16//

nārācaiś carvitāś cīnā jīrṇajarjarajīvitāḥ /
jahur jalanidhau dehān bhārabhūtān avasthitān //MU_3,37.17//

karṇāṭasubhaṭoḍḍīnakuntakartitakandarāḥ /
terur ābhīraśūrāḥ khe tārakānikarā iva //MU_3,37.18//

karīndramakaravyūharaṃhasāhatahetayaḥ /
keśākeśikṛtārambhā vinemur daśakāś śakāḥ //MU_3,37.19//

daśārṇād āśanir muktaśṛṅkhalā jālabhīravaḥ /
nilīnā raktajambāle vaitastās timayo yathā //MU_3,37.20//

gūrjarānīkanāśena gūrjarīkeśaluñchanam /
vihitaṃ taṅganottuṅgaśitaśaṅkuśateraṇaiḥ //MU_3,37.21//

siṣicuś śastrakāṣodyadvidyud dyaunirgatā dravāt /
śaradhārāvanānīva mīnahetipradāmbudāt //MU_3,37.22//

bhusuṇḍīmaṇḍaloddyotaśyāmārkotpātabhīruṣu /
ābhīreṣv arayaḥ petur gogaṇā hariteṣv iva //MU_3,37.23//

kāntakāñcanakāntāṅgī nagnā taṅganavāhinī /
bhuktā gauḍabhaṭenāṅganakhakeśanikarṣaṇaiḥ //MU_3,37.24//

raṇadgaganagāsajjacakricakravikartanaiḥ /
taṅganāḥ kaṇaśaḥ kīrṇāḥ kaṅkagṛddhreṣu rudrakaiḥ //MU_3,37.25//

laguḍāloḍanoḍḍīnaṃ gauḍaṃ guḍaguḍāravam /
śrutvā gāndhāragāvogre dudruvuḥ pramitā iva //MU_3,37.26//

ākāśagārṇavaprakhyo vahacchastrakadambakaḥ /
akarod pārasīkānāṃ ghananaiśatamobhramam //MU_3,37.27//

mandarāhananoḍḍīnakhasthakṣīrodasundare /
vanālīvāyudhāny āsañ chattraprāleyasānuni //MU_3,37.28//

yad ambudair ivoḍḍīnaṃ śastravṛndair nabho'ṅgane /
tad dṛṣṭaṃ vīcivalayair lolaiḥ plutam ivārṇave //MU_3,37.29//

śatacandraṃ sitacchatraiś śaraiś śalabhanirbharam /
śaktibhiḥ kākanīrandhraṃ dṛṣṭam ākāśakānanam //MU_3,37.30//

līnāś cīracayākrandakāriṇaḥ kekayāḥ kṛtāḥ /
kaṅkaiḥ kaṅkakulākrāntair vyomocchalitamastakāḥ //MU_3,37.31//

himavacchailakanyānāṃ kāmaṃ kalakalāravaiḥ /
aṅgair anaṅgatāṃ nītvā bhairavair iva garjitam //MU_3,37.32//

kāśair uddehakākrāntā adṛśyair dayayā khagaiḥ /
nirdhūtapakṣaiḥ kṣubhitaiḥ pavanair iva pāṃsavaḥ //MU_3,37.33//

unmattāstravinirdhūtās tyaktahetiraṇāmbarāḥ /
nandanānandanirmātṛ nanṛtur jahasur jaguḥ //MU_3,37.34//

prakvaṇatkiṅkiṇījālaṃ śaktivarṣam upāgatam /
sālvabāṇāniloddhūtam agamat pṛṣadākṛtim //MU_3,37.35//

śaivyāstraiḥ khaṇḍitāḥ kauntā bhramatkuntair vighaṭṭitāḥ /
śavībhūtā divaṃ nītā dṛṣṭā vidyādharā iva //MU_3,37.36//

dharādharaṇadharmiṇyā dhīrayā vīrasenayā /
loṭhitāḥ pāṇḍunagarāś calanollāsamātrataḥ //MU_3,37.37//

uddehakāḥ pañcanadair dalitā mattakāśibhiḥ /
kuntadantakṣatoddāmaiḥ padmā iva mataṅgajaiḥ //MU_3,37.38//

brahmavāsantakānīkaiḥ kṛttāś cakrair gatā mahīm /
māhāryāḥ krakacotkṛttā vṛkṣāḥ kusumitā iva //MU_3,37.39//

bhokkāṇakānanaṃ lūnaṃ kuṭhārair jaṭhareritaiḥ /
patad dadāha pārśvastho bhadreśaś śaravahninā //MU_3,37.40//

kāśayo vandilālānalagnā jīrṇamataṅgajāḥ /
layam ājagmur ābuddham iddhe 'gnāv indhanaṃ yathā //MU_3,37.41//

trigartāvartagarteṣu bhramitvauṇḍrās tṛṇopamāḥ /
viviśur vyastamūrdhānaḥ pātālāntaṃ palāyitāḥ //MU_3,37.42//

mandānilācalāmbhodhibhāsure māgadhe bale /
nimagnā vandilā mandāḥ paṅke jīrṇagajā iva //MU_3,37.43//

cedayac cetanāṃ jahnus taṅganānāṃ raṇāṅgane /
puṣpāṇāṃ pathi śīrṇānāṃ saukumāryam ivātapāḥ //MU_3,37.44//

kosalāḥ pauravārāvam asahanto 'rbhakā iva /
terur muktagadāprāsaśaraśaktyṛṣṭivṛṣṭayaḥ //MU_3,37.45//

babhur bhallanikṛttāṅgā drimayo vidrumadrumāḥ /
ivādrau vidravatsvāntrasāndrāsṛksravamūrtayaḥ //MU_3,37.46//

nārācaughā mahāhetimārutādhūtamūrtayaḥ /
babhramur bhramarānīkabhāsurā jaladhāv iva //MU_3,37.47//

śaradhārādharāmeghāś śarorṇāpūrṇamecakāḥ /
śarapatrāvṛtā vṛkṣā bhremur udgarjanā javāḥ //MU_3,37.48//

vanarājyo javāj jīrṇāḥ kaṭakasthalajantavaḥ /
atruṭan paramākṛṣṭāḥ pelavā iva tantavaḥ //MU_3,37.49//

ratheṣūrdhvasthacakreṣu nikhātonmagnamūrdhasu /
nipetur janasaṅghātā meghā iva vanādriṣu //MU_3,37.50//

sālatālavanaṃ prāpya janatālavanaṃ ghanam /
bhujāvakartanaṃ cāsīd uttālasthāṇukānanam //MU_3,37.51//

nanandur nandanodyānasundaryo mattayauvanāḥ /
vanopavanadeśeṣu meror vīravarāśritāḥ //MU_3,37.52//

tāvat tārāravaṃ reje sainyakānanam unnatam /
yāvan na parapakṣeṇa krāntaṃ kalpānalaujasā //MU_3,37.53//

chinnān piśācasaṃyuktā hūnāpahṛtahetayaḥ /
pātayitvā yayuḥ karṇān daśārṇās tarṇakā iva //MU_3,37.54//

jahur bhagnasvarāḥ kāntiṃ tājikājijanaujasā /
kāśayaḥ kamalānīva śuṣkasrotassvinojasā //MU_3,37.55//

bhukhārā mekhalaiḥ kīrṇāś śaraśaktyṛṣṭimudgaraiḥ /
vidrutā narake kṣiptāḥ kārkoṭasthalanāmani //MU_3,37.56//

kaurukṣetrāsthas tavasaiś chadmayodhibhir āvṛtāḥ /
guṇā iva khalākrāntā gatā vyaktam aśaktatām //MU_3,37.57//

drimayo vaṭadhānānāṃ kṣaṇenādāya mastakam /
bhallaiḥ palāyyāśu gatā vilūnakamalā iva //MU_3,37.58//

mithas sārasvatādityā ādināntaṃ kṛtājayaḥ /
paṇḍitā iva vādeṣu nodvignā na parājitāḥ //MU_3,37.59//

kavāṭāḥ kharvitakṣudrāvāṭadhānaiḥ parāvṛtāḥ /
tejaḥ paramam ājagmuś śāntāgnaya ivendhanaiḥ //MU_3,37.60//

kiyadākhyāyata etaj jihvānicayaiḥ kilālam ākulitam /
vāsukir api varṇayituṃ na samartho raṇavaraṃ nāma //MU_3,37.61//

līlopākhyāne janapadadvandvayuddhavarṇaṃ nāma sargaḥ


aṣṭatriṃśas sargaḥ

vasiṣṭhaḥ:
evam atyākule yuddhe sāsphoṭabhaṭasaṅkaṭe /
ādināntam asaṃruddhe raṭatkaṭhinakaṅkaṭe //MU_3,38.1//

vahantīṣūtpatantīṣu patantīṣv aśmavṛṣṭiṣu /
nadīṣu kṣepaṇotthāsu caṭatketvabjapaṅktiṣu //MU_3,38.2//

mithaḥ phalāgraṭaṅkotthavahniśīkariṇīsu khe /
āyāntīṣu patantīṣu dūraṃ śaranadīṣu ca //MU_3,38.3//

vahallūnaśiraḥpadmacakrāvartais taraṅgitaiḥ /
khārṇave pūrite hetivṛndamandākinīgaṇaiḥ //MU_3,38.4//

samīraṇaraṇadvāriśastracūrṇaghanair ghanaiḥ /
sadāhāṅgeṣu siddheṣu kapikacchavyathāpradaiḥ //MU_3,38.5//

aṣṭabhāgadaśāśeṣaṃ pratāpamadhurākṛtiḥ /
śastraghātaujasā vīra ivāhas tanutāṃ yayau //MU_3,38.6//

śrāntāśvena prabhagnāgrahetisaṅghātadīptayaḥ /
dineśena samaṃ senā yayur mandapratāpatām //MU_3,38.7//

atha senādhināthābhyāṃ vicārya saha mantribhiḥ /
dūtāḥ parasparaṃ dattā yuddhaṃ saṃhriyatām iti //MU_3,38.8//

tataś śramavaśān mandapattraśastraparākramaiḥ /
raṇasaṃharaṇaṃ kāle sarvair evorarīkṛtam //MU_3,38.9//

tato mahārathottuṅgaketuprānte kṛtāspadam /
balayor ārurohaika eko yodho dhruvo yathā //MU_3,38.10//

aṃśukaṃ bhrāmayām āsa sarvadiṅmaṇḍalekṣitam /
dyām eva dīrgham indvaṃśuṃ yuddhaṃ saṃhriyatām iti //MU_3,38.11//

tato dundubhayaś śemuḥ pratidhvanitadiṅmukhāḥ /
mahāpralayasaṃśāntau puṣkarāvartakā iva //MU_3,38.12//

śarādihetisarito vistīrṇe gaganasthale /
pravṛttāś śoṣam āgantuṃ śāradyas sarito yathā //MU_3,38.13//

yodhadordrumasañcāras tanutām āyayau śanaiḥ /
bhūkampānte vanaspanda ivāvāta ivārṇavaḥ //MU_3,38.14//

vinirgantuṃ pravavṛte raṇāraṇyād baladvayam /
vāripūraś caturdikkaṃ pralayaikārṇavād iva //MU_3,38.15//

utkṣiptamandarakṣīrasamudravalanākulam /
sainyaṃ praśamadāvartaṃ śanais sāmyam upāyayau //MU_3,38.16//

krameṇāsīn muhūrtena vikaṭodarabhīṣaṇam /
agastyapītārṇavavac chūnyam eva raṇāṅganam //MU_3,38.17//

śavasantatisampūrṇaṃ vahadraktamahāhradam /
parikūjanajhāṅkārapūrṇakhillīvanopamam //MU_3,38.18//

bṛhadraktasaritsrotastaraṅgaravaghargharam /
sākrandāvasṛtāhūtasvatrāṇavyagramānavam //MU_3,38.19//

mṛtārdhamṛtadehaugharaktaughasrutanirjharam /
sajīvanarapṛṣṭhasthaśavaspandanabhītidam //MU_3,38.20//

karīndraśavarāśyagraviśrāntāmbudakhaṇḍakam /
viśīrṇarathasaṅghātajitacchattramahāvanam //MU_3,38.21//

vahadraktanadīraṃhaḥprohyamānarathadvipam /
śaraśaktyṛṣṭimusulagadāprāsāsisaṅkulam //MU_3,38.22//

paryāṇāñcalasannāhakavacāvṛtabhūtalam /
ketucāmarapaṭṭaughaguptaśāvaśarīrakam //MU_3,38.23//

sphārasphoṭakatūṇīrakuñjakūjatsamīraṇam /
śararāśipalāśaughatalpasuptaśaveśvaram //MU_3,38.24//

maulihārāṅgadoddyotacakracāpavanāvṛtam /
śvasṛgālakhagākṛṣṭasāndrāntradīrgharajjukam //MU_3,38.25//

raktakṣetrakvaṇatkiñciccheṣajīvātidanturam /
raktakardamanirmagnasajīvanaradurduram //MU_3,38.26//

varāṭakacayaprekṣyanirgatākṣiśatoccayam /
vahadbhujaughakāṣṭaughaghoraraktasaricchatam //MU_3,38.27//

sākrandabandhuvalitamṛtārdhamṛtamānavam /
sarvāyudharathāśvebhaparyāṇāsañcarāntaram //MU_3,38.28//

nṛtyatkabandhadordaṇḍaṣaṇḍakānanitāmbaram /
madamedovasāgandhapiṇḍāktaghrāṇakoṭaram //MU_3,38.29//

utphālārdhamṛtebhāśvamāryamāṇālpajīvitam /
vahadraktanadīvīcīprahārahatadundubhi //MU_3,38.30//

uhyamānamṛtāśvebhamakarāsṛksaricchaṭam /
mriyamāṇanarānīkaphūtkṛtāsṛgghanānilam //MU_3,38.31//

svalpajīvaśarāpūrṇamukhahikkāṅkitasvaram /
piṇḍahāryavasāgandhavātāttotpīḍalohitam //MU_3,38.32//

unnāsārdhamṛtebhendrakarākrāntakabandhakam /
niradhiṣṭhitahastyaśvapātitodyatkabandhakam //MU_3,38.33//

rudadbandhusakhibhraṣṭaśavakṣubdhāsṛguddhvani /
mṛtabhartṛgale śastratyaktaprāṇakulāṅganam //MU_3,38.34//

śavasthānakṛtodgrīvabandhukāyaparīkṣaṇam /
śavahārakharākṛṣṭasampṛktanaravyākulam //MU_3,38.35//

keśaśevalavaktrābjacakrāvartananartanam /
tarattuṅgataraṅgāḍhyavahadraktamahānadam //MU_3,38.36//

prāṇāntasmṛtaputreṣṭamātṛdevadhanābhidham /
hāhāhīhītikathitamarmacchedanavedanam //MU_3,38.37//

aṅgalagnāyudhoddhāravyagrārdhamṛtamānavam /
videśamṛtasākrandahūnataṅganatājikam //MU_3,38.38//

mriyamāṇamithodviṣṭaprārabdharathasaṅgaram /
dantayuddhāsamarthāsyasmṛtageheṣṭadaivatam //MU_3,38.39//

mriyamāṇapathalajjaśūrāśritapalāyanam /
aśaṅkitāsṛgāvartanītāspadagamotsukam //MU_3,38.40//

marmacchediśaravrātavyathāvihitahuṅkṛti /
kabandhabandhaprārabdhavetālavalanākramam //MU_3,38.41//

uhyamānadhvajacchattracārucāmarapaṅkajam /
kiratsandhyāruṇaṃ dikṣu tejasviraktapaṅkajam //MU_3,38.42//

rathacakravanāvartaṃ raktārṇavam ivāṣṭamam /
patākāphenapuñjāḍhyaṃ cārucāmarabudbudam //MU_3,38.43//

viparyastarathaṃ bhūmikampabhagnapuropamam /
utpātavātanirdhūtadrumaṃ vanam ivātatam //MU_3,38.44//

kalpadagdhajagatprakhyaṃ munipītārṇavopamam /
ativṛṣṭihato deśa iva procchinnamānavam //MU_3,38.45//

kālāyaḥkuntavalitaṃ bhusuṇḍīmaṇḍalākulam /
mattanāgaśavākāraṃ sannatomaramudgaram //MU_3,38.46//

śilāśikharasañjātatālajālam ivātatam /
patadraktanadītīrajātakuntonnatadrumam //MU_3,38.47//

nāgāgasyūtahetyoghavṛkṣāṃśukusumākulam /
kaṅkakṛṣṭāntraraśanāvṛndajālakitāmbaram //MU_3,38.48//

asṛksarovaradhvastapatākānalinīgaṇam /
raktakardamanirmagnanarāhūtasuhṛjjanam //MU_3,38.49//

karīndrakuṇapāgāraniryadbhītajanekṣitam /
hetilūnalatair vṛkṣais sandigdhograkabandhakam //MU_3,38.50//

asṛṅnadīvahaddhastikaṭakarparanaugaṇam /
raktasrotassphuracchuklavastradiṇḍīrapiṇḍakam //MU_3,38.51//

sañcarannipatatkṣipramṛtyuvicchinnamānavam /
itaś cetaś ca nipatatkabandhanavadānavam //MU_3,38.52//

ūrdhvasthālakṣyacakraughachinnasainyadravajjanam /
raktanissrāvabhāṅkārahikkārārdhamṛtāravam //MU_3,38.53//

sirāmukhollasadraktadhārādhautavrajatkhagam /
sutālottālavetālatālatāṇḍavasaṅkaṭam //MU_3,38.54//

paryastarathadārvantarvanāntaritasadbhaṭam /
antassthasajjīvabhaṭasyandisyandanabhītidam //MU_3,38.55//

raktakardamapūrṇāsyakiñcijjīvakvaṇacchavam /
kiñcijjīvanarodgrīvakaṣṭadṛṣṭaśvavāyasam //MU_3,38.56//

ekāmiṣograkravyādayuddhakolāhalākulam /
ekāmiṣārthayuddhehāmṛtakravyādasaṅkulam //MU_3,38.57//

vivṛttāsaṅkhyāśvadviradapuruṣādhīśvararathapravṛttāstagrīvaprakṛtirudhirodgārasusarit /
raṇodyānaṃ mṛtyos tad abhavad aśuṣkāyudhalataṃ saśailaṃ kalpānte jagad iva viparyastam akhilam //MU_3,38.58//

līlopākhyāna āhavavarṇanaṃ nāma sargaḥ


ekonatriṃśas sargaḥ

vasiṣṭhaḥ:
atha vīra ivāraktaḥ kālenāstamito raviḥ /
śaśvattejaḥparimlānapratāpo 'bdhau samujjhitaḥ //MU_3,39.1//

raṇaraktarucivyomadarpaṇapratibimbitā /
ahnas sūryaśiraśchede sandhyālekhodabhūt kṣaṇāt //MU_3,39.2//

bhūpātālanabhodigbhyaḥ pralayābdhijalaughavat /
samājagmus tamastālā vetālavalayā iva //MU_3,39.3//

dṛṣṭaṃ dhvāntāsidalite dinanāgendramastake /
sandhyārāgāruṇākīrṇaṃ tārānikaramauktikam //MU_3,39.4//

nissattveṣu tamo'ndheṣu sarassv arasaśāliṣu /
saṅkocam āyayuḥ padmā mṛtānāṃ hṛdayeṣv iva //MU_3,39.5//

mīlatpakṣāḥ kṣaṇāt suptāḥ kacchavruḍitakandharāḥ /
kulāyeṣu khagā āsan sarvāṅgeṣv iva hetayaḥ //MU_3,39.6//

āsannacandrasubhagālokāḥ kumudapaṅktayaḥ /
ullasaddhṛdayā jātā vīrapakṣeṣv iva śriyaḥ //MU_3,39.7//

raktavārimayī sāyasaṅgaguptaśilīmukhā /
saṅkucadvaktrapadmābhūd raṇabhūmir ivābjinī //MU_3,39.8//

upary abhūd vyomasaras tārākumudamaṇḍitam /
adhas tv abhūd vāriviyat sphuratkumudatārakam //MU_3,39.9//

tamāṃsy apītakāryāṇi bhūtāni cākhilāny alam /
payāṃsīva viserūni prasṛtāni diśaṃ prati //MU_3,39.10//

āsīd raṇāṅganaṃ gāyadvetālakulasaṅkulam /
kvaṇatkaṅkālakaṇṭhasthakaṅkakākolakelimat //MU_3,39.11//

rathakāṣṭacitijvālāsatārāmbarabhāsuram /
pacatpacapacāśabdamedomāṃsamayānalam //MU_3,39.12//

śavāṅgāsthisphuṭāsphoṭaluṭhacciticayolmukam /
vetālalalanārabdhajalalīlātirohitam //MU_3,39.13//

śvakākayakṣavetālatālakolāhalolbaṇam /
samāgamena bhūtānāṃ samuḍḍīnavanopamam //MU_3,39.14//

raktamāṃsavasāmedoharaṇavyagraḍākinam /
carvitāsṛgvasāmāṃsasravatsṛkvipiśācakam //MU_3,39.15//

sabhyamadhyacitālokaprakaṭāsṛkśavavrajam /
kharūpikānīyamānāśvasannyastamahāśavam //MU_3,39.16//

uttāṇḍavograkumbhāṇḍamaṇḍaloḍḍāmarodaram /
chamacchamivilāpāntaṃ medo'sṛgbāṣpasāmbudam //MU_3,39.17//

vahadraktanadīraṃhorūḍhabhūcararūpikam /
vetālākulakaṅkālakarṣaṇākulakākakam //MU_3,39.18//

mṛtebhodaramañjūṣāsuptavetālabālakam /
viviktaikatarūddeśapānakrīḍāstharākṣasam //MU_3,39.19//

mattavetālakalahe citālātaraṇojjvalam /
vahadraktavasāmiśragandhabandhuramārutam //MU_3,39.20//

rūpikāpeṭake vegaraṇadruṭaruṭāravam /
ardhapakvaśavāsvādalubdhayakṣollasatkili //MU_3,39.21//

tuṅgavaṅgakaliṅgāṅgataṅganāṅgalagatkhagam /
tārāpātopamabhavatsaṃmukhajvālarūpikam //MU_3,39.22//

patadvetālasollāsamadhyasthāsṛksurūpikam /
piśācākarṇitābhyarṇayoginīgaṇagāyanam //MU_3,39.23//

prasṛtāntramahātantrīprāyasampannavādanam /
piśācavāsanotkrāntapiśācībhūtamānavam //MU_3,39.24//

rūpikālokanāpūrvatrāsārdhamṛtasadbhaṭam /
kvacidvetālarakṣobhir ahanīvonnamadraṇam //MU_3,39.25//

kharūpikāskandhapatacchavatrastaniśācaram /
nabhassaṅghaṭitāpūrvabhūtapeṭakasaṅkaṭam //MU_3,39.26//

atiprayatnāpahṛtamriyamāṇanarādhipam /
subhakṣāpekṣiyakṣekṣāvikṣiptaśavarāśimat //MU_3,39.27//

śivāmukhānalaśikhākhaṇḍaiś chamitanaktagaiḥ /
samuḍḍīnanavāśokapuṣpaguccham ivābhitaḥ //MU_3,39.28//

kabandhakandharābaddhavyagravetālabālakam /
yakṣarakṣaḥpiśācājikacadākāśagolmukam //MU_3,39.29//

ākāśabhūdharanikuñjaguhāntarāla piṇḍopamasthitatamo'mbudapīṭhapūram /
vyālolabhūtarabhasākulakalpavāta vyādhūtalokakarakāṇḍakavāṭakalpam //MU_3,39.30//

līlopākhyāne niśācarākularātriraṇāṅganasthānavarṇavaṃ nāma sargaḥ


catvāriṃśat sargaḥ

vasiṣṭhaḥ:
evaṃ niśācarācāraciraghore raṇāṅgane /
ullasantīṣu vetālakṣveḍāsūḍḍāmarāravaiḥ //MU_3,40.1//

nabhaḥprekṣakasenāsu pragatāsu yathāgatam /
viśrānteṣv iva bhūpeṣu rathādiṣu nijāspade //MU_3,40.2//

mahāsarojala iva jane dṛśye raṇāṅgane /
ahanīva janācāre sthite śyāmācarehite //MU_3,40.3//

hastahāryatamaḥpiṇḍasphuṭakuḍye niśāgṛhe /
lābhotsavocchalaccitte bhūtasaṅghe pranṛtyati //MU_3,40.4//

niśśabdaśāntasañcāre nidrāmudre kakubgaṇe /
līlāpatir udārātmā kiñcit khinnamanā iva //MU_3,40.5//

prātaḥkāryaṃ vicāryāśu mantribhir mantrakovidaiḥ /
dīrghacandrasamākāre śayane himaśītale //MU_3,40.6//

candrodayanibhe vāsagṛhe śiśirakoṭare /
nidrāṃ muhūrtam agaman mudritekṣaṇapuṣkaraḥ //MU_3,40.7//

atha te lalane vyoma tat parityajya tad gṛham /
randhrair viviśatur vātalekho 'bjamukulaṃ yathā //MU_3,40.8//

rāmaḥ:
iyanmātram idaṃ sthūlaṃ śarīraṃ vāgvidāṃ vara /
randhreṇa tantutanunā kathaṃ praviśati prabho //MU_3,40.9//

vasiṣṭhaḥ:
ādhibhautikadeho 'yam iti yasya matibhramaḥ /
tasyāsāv aṇurandhreṇa gantuṃ śaknoti nānagha //MU_3,40.10//

rodhito 'ham aneneti na māmy atreti yasya dhīḥ /
anubhūtānubhavinī bhavatīty anubhūyate //MU_3,40.11//

yenānubhūtaṃ pūrvārdhaṃ gacchāmīti sa tatkriyaḥ /
kathaṃ bhavati paścārdhagamanonmukhacetanaḥ //MU_3,40.12//

vāri naivordhvam āyāti nādho gacchati pāvakaḥ /
yā yathaiva pravṛttā cit sā tathaivāvatiṣṭhate //MU_3,40.13//

chāyāyām upaviṣṭasya kutas tāpānubhūtayaḥ /
anyasaṃvedano 'nyo'rthaḥ kenacin nānubhūyate //MU_3,40.14//

yā yathā sampravṛttā cit sā tathaiva sthitiṃ gatā /
parameṇa prayatnena nīyate 'nyāṃ daśāṃ punaḥ //MU_3,40.15//

sarpaikapratyayo rajjvām asatyapratyayād balāt /
nivartate 'nyathā tv eṣa tiṣṭhaty eva yathāsthitam //MU_3,40.16//

yathā saṃvit tathā cittaṃ yathā cittaṃ tathehitam /
bālaṃ praty api saṃsiddham etat ko nānubhūyate //MU_3,40.17//

yaḥ punas svapnasaṅkalpapuruṣapratimākṛtiḥ /
ākāśamātrakākāras sa kathaṃ kena rodhyate //MU_3,40.18//

cittamātraśarīraṃ tu sarvasyaiva hi sarvataḥ /
vidyate vedanātve tat kvacid etīva hṛdgatāt //MU_3,40.19//

yathābhimatam evāsya bhavaty astamayodayam /
ādisarge svabhāvotthaṃ paścād dvaitaikyabhāvanam //MU_3,40.20//

cittākāśaṃ cidākāśam ākāśaṃ ca tṛtīyakam /
viddhy etat trayam evaikam avinābhāvatāvaśāt //MU_3,40.21//

etac cittaśarīraṃ tvaṃ viddhi sarvagatodayam /
yathā saṃvedanecchatvād yathā saṃvedanodayam //MU_3,40.22//

vasati trasareṇvantar nīyate gaganodare /
līyate 'ṅkurakośeṣu rasībhavati pallave //MU_3,40.23//

ullasaty ambuvīcitve pranṛtyati śilodare /
pravarṣaty ambudo bhūtvā śilībhūyāvatiṣṭhate //MU_3,40.24//

yatheccham ambare yāti jaṭhare 'pi ca bhūbhṛtām /
anantam ākāśavapur dhatte 'tha paramāṇutām //MU_3,40.25//

bhavaty adrivarādhāro baddhapīṭho nabhaśśiraḥ /
dehasyāntar bahir api dadhadvaratanūruham //MU_3,40.26//

bhavaty ākāśam ādhatte koṭīḥ padmajasadmanām /
ananyās svātmanāmbhodhir āvartaracana iva //MU_3,40.27//

anudbhinnaprabodho 'sau sargādau cittadehakaḥ /
ākāśātmā mahān bhūtvā vetti prakṛtitāṃ gataḥ //MU_3,40.28//

asatyam eva vāritvaṃ buddhvodetīva tattayā /
vandhyāputro 'yam asmīti yathā svapnabhrame naraḥ //MU_3,40.29//

rāmaḥ:
kiṃ cittam etad bhavati kiṃ vā bhavati no katham /
katham evaṃmayād rūpān nānyad bhavati vā kṣaṇāt //MU_3,40.30//

vasiṣṭhaḥ:
pratyekam eva yac cittaṃ tad evaṃrūpaśaktimat /
pṛthak pratyekam uditāḥ praticittaṃ jagadbhramāḥ //MU_3,40.31//

kṣaṇakalpajagatsaṅgāt samudyanti galanti ca /
nimeṣāt kasyacit kalpāt kasyacit tat kramaṃ śṛṇu //MU_3,40.32//

maraṇāder mahāmohād anantaram iyaṃ sthitiḥ /
kṣaṇāc cirād vodety āśu tatremaṃ tvaṃ kramaṃ śṛṇu //MU_3,40.33//

maraṇādimayī mūrchā pratyekenānubhūyate /
yaivaitāṃ viddhi sumate mahāpralayayāminīm //MU_3,40.34//

tadante tanute sargaṃ sarva eva pṛthak pṛthak /
sahajasvapnasaṅkalpasambhramācalavṛttivat //MU_3,40.35//

mahāpralayarātryante virāḍātmā manovapuḥ /
yathedaṃ tanute tadvat pratyekaṃ mṛtyanantaram //MU_3,40.36//

rāmaḥ:
mṛter anantaraṃ sargo yathā smṛtyānubhūyate /
virāṭ tathānubhavati nāto viśvam akāraṇam //MU_3,40.37//

vasiṣṭhaḥ:
mahati pralaye rāma sarve hariharādayaḥ /
videhamuktatāṃ yānti smṛteḥ ka iva sambhavaḥ //MU_3,40.38//

asmadādiprabuddhātmā kilāvaśyaṃ vimucyate /
kathaṃ bhavantu vāmuktā videhāḥ padmajādayaḥ //MU_3,40.39//

adyatve te hi ye jīvās teṣāṃ maraṇajanmasu /
smṛtiḥ kāraṇatām eti mokṣābhāvavaśād iha //MU_3,40.40//

jīvo hi mṛtimūrchānte yad antaḥ pronmiṣann iva /
anunmiṣita evāste tat pradhānam udāhṛtam //MU_3,40.41//

tad vyoma prakṛtis soktā tad avyaktaṃ jaḍājaḍam /
saṃsṛter asmṛteś caiva krama eṣa bhavodaye //MU_3,40.42//

bodhonmukhatve hi mahat tat prabuddhaṃ yadā bhavet /
tadā tanmātradikkālakriyābhūtādy udeti khāt //MU_3,40.43//

tad evocchūnam ābuddhaṃ bhavatīndriyapañcakam/
tad eva budhyate dehaṃ sa eṣo 'sty ātivāhikaḥ //MU_3,40.44//

cirakālapratyayataḥ kalpanāparipīvaraḥ /
ādhibhautikatābodham ādhatte 'thaiṣa eva vaḥ //MU_3,40.45//

tato dikkālakalanās tadādhāratayā sthitāḥ /
udyanty anuditā eva vāyau spandakriyā iva //MU_3,40.46//

vṛddhim ittham ayaṃ yāto mudhaiva bhuvanabhramaḥ /
svapnāṅganāsaṅgasamas svanubhūto 'py asanmayaḥ //MU_3,40.46 [sic!]//

yadaiva mriyate jantuḥ paśyaty āśu tadaiva saḥ /
tatraiva bhuvanābhogam idam ittham avasthitam //MU_3,40.47//

vyomnaivānubhavaty accham ahaṃ jagad iti bhramam /
vyomarūpaṃ vyomarūpī jīvo jāta ivātmavān //MU_3,40.48//

purapattanaśailārkatārānikaradanturam /
jarāmaraṇavaiklavyavyādhisaṅkaṭakoṭaram //MU_3,40.49//

sabhāvābhāvasaṃrambhasthūlasūkṣmacalācalam /
sādridyūrvīnadīśāhorātrikalpakṣayodayam //MU_3,40.50//

ahaṃ jāto 'munā pitrā kilātrety āttaniścayam /
iyaṃ mātā dhanam idaṃ mamety uditavāsanam //MU_3,40.51//

sukṛtaṃ duṣkṛtaṃ ceti mameti kṛtakalpanam /
bālo 'bhūvam ahaṃ tv adya yuveti vilasan hṛdi //MU_3,40.52//

pratyekam evam uditas saṃsāravanaṣaṇḍakaḥ /
tārākusumito nīlameghacañcalapallavaḥ //MU_3,40.53//

carannaramṛgānīkas surāsuravihaṅgamaḥ /
sālokakausumarajomāyāgahanakuñjakaḥ //MU_3,40.54//

abdhipuṣkariṇīpūrṇo mervādyacalaloṣṭakaḥ /
cittapuṣkarabīje 'ntar nilīnānubhavāṅkuraḥ //MU_3,40.55//

yatraiṣa mriyate jīvas tatraivaṃ paśyati kṣaṇāt /
pratyekam uditeṣv evaṃ jagatṣaṇḍeṣu bhūriśaḥ //MU_3,40.56//

koṭayo brahmarudrendramarudviṣṇuvivasvatām /
mervabdhimaṇḍaladvīpalokāntaradṛśaṃ gatāḥ //MU_3,40.57//

yātā yāsyanti yānty etā dṛṣtayo 'naṣṭarūpiṇi /
yā brahmaṇy upabṛṃhāḍhye tāḥ ke gaṇayituṃ kṣamāḥ //MU_3,40.58//

evaṃ kuḍyamayaṃ viśvaṃ nāsty eva mananād ṛte /
mananaṃ ca kham evātas tad idānīṃ vicāraya //MU_3,40.59//

yad eva tac cidākāśaṃ tad eva paramaṃ smṛtaṃ /
mananaṃ ca cidākāśaṃ tad eva paramaṃ padam //MU_3,40.60//

yad evāmbu sa āvarto na tv asty āvarta vastusat /
dṛṣṭvaivāste dṛśyam iva dṛśyaṃ na tv asti vastusat //MU_3,40.61//

cidvyomno bhūtanabhasi kacanaṃ yan maṇer iva /
taj jagad bhāti nānātmaratnaṃ śvabhram ivāmbare //MU_3,40.62//

madbuddhārtho jagacchabdo vidyate paramaṃ padam /
tvadbuddhārthas tu nāsty eva tvamahaṃśabdakāv api //MU_3,40.63//

tasmāl līlāsarasvatyāv ākāśavapuṣau sthite /
sarvage paramātmācche sarvatrāpratighe 'naghe //MU_3,40.64//

yatra tatra tadā vyomni yathākāśaṃ yathepsitam /
udayaṃ kurutas tena tadgṛhe te sthitiṃ gate //MU_3,40.65//

sarvatra sambhavati cidgaganaṃ tadantas tadvedanaṃ kalanam āmananaṃ visāri /
tac cātivāhikam ihāhur akuḍyam eva dehaṃ kathaṃ ka iva taṃ vada kiṃ ruṇaddhi //MU_3,40.66//

līlopākhyāne maraṇasamanantaraṃ saṃsṛtyanubhavanaṃ nāma sargaḥ


ekacatvāriṃśattamas sargaḥ

tayoḥ praviṣṭayor devyoḥ padmasadma babhūva tat /
candradvayodayoddyotadhavalodarasundaram //MU_3,41.1//

komalāmalasaugandhyamṛdumandāramārutam /
tatprabhāveṇa nidrālunṛpetararaṇāṅganam //MU_3,41.2//

saubhāgyanandanodyānaṃ vidrutavyādhivedanam /
savasantaṃ vanam iva phullaṃ prātar ivāmbujam //MU_3,41.3//

tayor dehaprabhāpūraiś śaśiniṣṣyandaśītalaiḥ /
āhlādito 'sau bubudhe rājokṣita ivāmṛtaiḥ //MU_3,41.4//

āsanadvayaviśrāntaṃ sa dadarśāpsarodvayam /
meruśṛṅgadvaye līnaṃ candradvayam ivoditam //MU_3,41.5//

nimeṣam iva sañcintya sa vismitamanā nṛpaḥ /
uttasthau śayanāc cheṣād iva cakragadādharaḥ //MU_3,41.6//

parisamyamitālambamālyahāravarāmbaraḥ /
puṣpotkara ivotphullaṃ jagrāha kusumāñjalim //MU_3,41.7//

upadhānapradeśasthāt svayaṃ paṭalakodarāt /
baddhapadmāsano bhūmau bhūtvovācedam ānataḥ //MU_3,41.8//

jayatāṃ janmadaussthityadāhadoṣaśaśiprabhe /
devyau bāhyāntaratamovidrāvaṇaraviprabhe //MU_3,41.9//

tayor uktveti tatyāja pādayoḥ kusumāñjalim /
tīradrumo vikasitaṃ padminyoḥ padmayor iva //MU_3,41.10//

līlāyai bhūpajanmātha vaktuṃ mantriṇam īśvarī /
bodhayām āsa pārśvasthaṃ saṅkalpena sarasvatī //MU_3,41.11//

prabuddho 'psarasau dṛṣṭvā praṇamya kusumāñjalim /
tayoḥ pādeṣu santyajya viveśa purato nataḥ //MU_3,41.12//

uvāca devī he rājan kas tvam kasya sutaḥ kadā /
iha jāta iti śrutvā sa mantrī vākyam abravīt //MU_3,41.13//

devyau yuṣmatprasādo 'yaṃ bhavatyor api yat puraḥ /
vaktuṃ śaknomi tad idaṃ śrūyatāṃ janma matprabhoḥ //MU_3,41.14//

āsīd ikṣvākuvaṃśottho rājā rājīvalocanaḥ /
śrīmatkundaratho nāma dośchāyācchāditāvaniḥ //MU_3,41.15//

tasyābhūd induvadanaḥ putro bhadrarathābhidhaḥ /
tasya viśvarathaḥ putras tasya putro bṛhadrathaḥ //MU_3,41.16//

tasya sindhurathaḥ putras tasya śailarathas sutaḥ /
tasya kāmarathaḥ putras tasya putro mahārathaḥ //MU_3,41.17//

tasya viṣṇurathaḥ putras tasya putraḥ kalārathaḥ /
tasya sūryarathaḥ putras tasya putro nabhorathaḥ //MU_3,41.18//

ayam asmatprabhus tasya putraḥ pūrṇāmaladyuteḥ /
amṛtāpūritarathaḥ kṣīrodasyeva candramāḥ //MU_3,41.19//

mahadbhiḥ puṇyasambhārair vidūratha iti śrutaḥ /
jāto mātus sumitrāyā gauryā guha ivāparaḥ //MU_3,41.20//

pitāsya daśavarṣasya dattvā rājyaṃ vanaṃ gataḥ /
pālayaty eṣa bhūpīṭhaṃ tataḥprabhṛti dharmataḥ //MU_3,41.21//

bhavantyāv adya samprāpte phalite sukṛtadrume /
devyau dīrghatapaḥkleśaśataduṣprāpadarśane //MU_3,41.22//

ity ayaṃ vasudhādhīśo vidūratha iti śrutaḥ /
adya yuṣmatprasādena parāṃ pāvanatāṃ gataḥ //MU_3,41.23//

ity uktvā saṃsthite tūṣṇīṃ mantriṇy avanipe tathā /
kṛtāñjalau natamukhe baddhapadmāsane 'vanau //MU_3,41.24//

rājan smara vivekena pūrvajātim imāṃ svayam /
vadantī mūrdhni pasparśa taṃ kareṇa sarasvatī //MU_3,41.25//

atha hārdatamomāyā padmasya kṣayam āyayau /
savikāsaṃ ca hṛdayaṃ jñaptisparśād athābhavat //MU_3,41.26//

sasmāra pūrvavṛttāntam antassphurad iva sthitam /
anyadehaikarājatvaṃ līlāvilasitānvitam //MU_3,41.27//

jñātvā prajñaptivṛttāntaṃ līlāyatnavijṛmbhitam /
ātmodantaṃ babhūvāsāv uhyamāna ivārṇave //MU_3,41.28//

uvācātmani saṃsāre bata māyeyam ātatā /
parijñātā prasādena devyor iha mayādhunā //MU_3,41.29//

he devyau kim idaṃ nāma dinam ekaṃ mṛtasya me /
gatam adyeha yātāni vayo varṣāṇi saptatiḥ //MU_3,41.30//

smarāmy anekakāryāṇi smarāmi prapitāmaham /
smarāmi bālyaṃ tāruṇyaṃ mitrabandhuparicchadam //MU_3,41.31//

jñaptiḥ:
rājan mṛtimahāmohamūrchāyās samanantaram /
tasmiṃl lokāntare 'tīte tasminn eva muhūrtake //MU_3,41.32//

tasminn eva gṛhe 'thāsmin naiva vetsy atha vacmi te /
ayaṃ tasya gṛhasyāntar vyomany eva kila sthitaḥ //MU_3,41.33//

girigrāmakaviprasya gṛhe 'ntar bhūpamaṇḍapaḥ /
tasyāntar idam ābhāti pratyekaṃ ca jagadgṛham //MU_3,41.34//

kila brāhmaṇagehāntar jīvas te madvarāt sthitaḥ /
tatraiva tasya bhūpīṭhaṃ tasmiṃś ca nijamaṇḍapaḥ //MU_3,41.35//

tasyaiva ca gṛhasyāntar idaṃ saṃsāramaṇḍalam /
tatraivedaṃ tava gṛhaṃ sthitam ārambhamantharam //MU_3,41.36//

tatraiva cetasi tava nirmalākāśanirmale /
pratibhāsāgatam idaṃ vyavahārabhramaṃ tatam //MU_3,41.37//

vidūrathaḥ:
yathedaṃ nāma me janma tathekṣvākukulaṃ mama /
etannāmāna ete me purābhūvan pitāmahāḥ //MU_3,41.38//

jāto 'ham abhavaṃ bālo daśavarśasya me pitā /
parivrāḍ vipinaṃ yāta iha rājye 'bhiṣicya mām //MU_3,41.39//

tato digvijayaṃ kṛtvā kṛtvā rājyam akaṇṭakam /
amībhir mantribhiḥ pauraiḥ pālayāmi vasundharām //MU_3,41.40//

yajñakriyākramavato dharme pālayataḥ prajāḥ /
vayasas samatītāni mama varṣāṇi saptatiḥ //MU_3,41.41//

idaṃ parabalaṃ prāptaṃ mama dāruṇavigraham /
yuddhaṃ kṛtvedam āyāto gṛham asmi yathāsthitam //MU_3,41.42//

ime devyau gṛhaṃ prāpte mamaite pūjayāmy aham /
pūjitā hi prayacchanti devatās svaṃ samīhitam //MU_3,41.43//

mameyam etayor ekā jñānaṃ jātismṛtipradam /
iha dattavatī devī bhābjasyeva vikāsanam //MU_3,41.44//

idānīṃ kṛtakṛtyo 'smi jāto 'smi gatasaṃśayaḥ /
śāmyāmi parinirvāmi sukham āse ca kevalam //MU_3,41.45//

sarasvatī:
itīyam ātatā bhrāntir bhavato bhūrisambhramā /
nānāhāravihārāḍhyā salokāntarasañcarā //MU_3,41.46//

yasminn eva muhūrte tvaṃ mṛtim abhyāgataḥ purā /
tadaiva pratibhaiṣā te svayam abhyuditā hṛdi //MU_3,41.47//

ekām āvartavalanāṃ tyaktvādhatte yathāparām /
kṣipram eva nadīvāhaś citpravāhas tathaiva vaḥ //MU_3,41.48//

āvartāntarasaṃmiśro yathāvartaḥ pravartate /
kadācid evaṃ sargaśrīr miśrāmiśrā ca vardhate //MU_3,41.49//

tasmin mṛtimuhūrte te pratibhānam upāgatam /
etaj jālam asadrūpaṃ cidbhāge sad iva sthitam //MU_3,41.50//

yathā svapnamuhūrte 'ntas saṃvatsaraśatakramaḥ /
yathā saṅkalpanirmāṇe jīvitān maraṇaṃ punaḥ //MU_3,41.51//

yathā gandharvanagare kuḍyamaṇḍapakuṭṭanam /
yathā nauyānasaṃrambhe vṛkṣaparvatacopanam //MU_3,41.52//

yathā svadhātusaṅkṣobhe puraparvatanartanam /
yathā samañjasaṃ svapne svaśiraḥparikartanam //MU_3,41.53//

mithyaiveyam iha prauḍhā bhrāntir ātatarūpiṇī /
vastutas tu na jāto 'si na mṛto 'si kadācana //MU_3,41.54//

śuddhavijñānarūpas tvaṃ śāntam ātmani tiṣṭhasi /
paśyasīvaitad akhilaṃ na ca paśyasi kiñcana //MU_3,41.55//

sarvātmakatayā nityaṃ prakacasy ātmanātmani /
mahāmaṇir ivodāra āloka iva bhāsuraḥ //MU_3,41.56//

vastutas tu na bhūpīṭham idam na ca bhavān ayam /
na ceme girayo grāmā na ceha na ca vai vayam //MU_3,41.57//

girigrāmakaviprasya maṇḍapākāśake kila /
tal līlāpatirājyāḍhyaṃ jagad ābhāti bhāsuram //MU_3,41.58//

tatra līlārājadhānīmaṇḍapo maṇḍitākṛtiḥ /
bhāti tasyodare vyomni tavedaṃ vitataṃ jagat //MU_3,41.59//

yasmiñ jagati gehe 'ntar yasmin vayam iha sthitāḥ /
evaṃ teṣāṃ maṇḍapānāṃ vyoma vyomaiva nirmalam //MU_3,41.60//

teṣu maṇḍapakheṣv asti na mahī na ca pattanam /
na vanāni va śailaughā na meghasaridarṇavāḥ //MU_3,41.61//

kevalaṃ tatra niśśūnye viharanti gṛhe janāḥ /
na paśyanti jagan nāpi pārthivān na ca bhūdharān //MU_3,41.62//

vidūrathaḥ:
evaṃ cet tat kathaṃ devi mamehānucarā ime /
sampannā ātmanā santi te kim ātmani nāthavā //MU_3,41.63//

jagat svapnārthavad bhāti tatra svapne navādrayaḥ /
katham ātmani satyās syur nāsatyā veti me vada //MU_3,41.64//

devī:
rājan viditavedyeṣu śuddhabodhaikarūpiṣu /
na kiñcid etat sadrūpaṃ cidvyomātmasu jāgatam //MU_3,41.65//

śuddhabodhātmano bhāti kuto nāma jagadbhramaḥ /
rajjvāṃ sarpabhrame śānte punas sarpabhramaḥ kutaḥ //MU_3,41.66//

asadbhāte parijñāte kutas sattā jagadbhrame /
parijñāte marujale punar jalamatiḥ kutaḥ //MU_3,41.67//

svapnakāle parijñāte sve svapnamaraṇe kutaḥ /
svasvapne svapnamṛtibhīr amṛtasyaiva jāyate //MU_3,41.68//

buddhasya śuddhasya śarannabhaśśrīsvacchāvadātasya ghanāśayasya /
ahaṃ jagac ceti kuśabdakārthavarjaṃ yad asty aṅganavācikaṃ tat //MU_3,41.69//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,41.70//

līlopākhyāne bhrāntivicāro nāma sargaḥ


dvicatvāriṃśattamas sargaḥ

yas tv abuddhamatir mūḍho rūḍho na vitate pade /
vajrasāram idaṃ tasya jagad asty asad eva sat //MU_3,42.1//

yathā bālasya vetālo mṛtiparyantaduḥkhadaḥ /
asad eva sadākāraṃ tathā mūḍhamater jagat //MU_3,42.2//

tāpa eva yathā vāri mṛgāṇāṃ bhramakāraṇam /
asatyam eva satyābhaṃ tathā mūḍhadhiyāṃ jagat //MU_3,42.3//

yathā svapne mṛtir jantor asatyā satyarūpiṇī /
nārthakriyākarī bhāti tathedaṃ durvidāṃ jagat //MU_3,42.4//

avyutpannasya kanake kānake kaṭake yathā /
kaṭakajñaptir evāsti na manāg api hemadhīḥ //MU_3,42.5//

yathājñasya purāgāranaganāgendrakalpanā /
iyaṃ dṛśyadṛg evāsti na tv anyā paramārthadṛk //MU_3,42.6//

yathā nabhasi muktālīpiñchakeśoṇḍukādayaḥ /
asatyās satyatāṃ yātā tathedaṃ durdṛśāṃ jagat //MU_3,42.7//

dīrghasvapnam idam viśvaṃ viddhy ahantādisaṃyutam /
atrānye svapnapuruṣā yathā satyās tathā śṛṇu //MU_3,42.8//

asti sarvagataṃ śāntaṃ paramārthaghanaṃ śuci /
acetyacinmātravapuḥ paramākāśam ātatam //MU_3,42.9//

tat sarvagaṃ sarvaśakti sarvaṃ sarvātmakaṃ svayam /
yatra yatra yathodeti tathāste tatra tatra vai //MU_3,42.10//

tena svapnapure draṣṭā yān vetti puravāsinaḥ /
narān iti narā eva kṣaṇāt tasya bhavanti te //MU_3,42.11//

yad draṣṭuś citsvarūpaṃ tat svapnākāśāntarasthitam /
svapnākāśacitāhaṃ hi naro 'neneti bhāvitam //MU_3,42.12//

citpakṣataikyavaśato narataivāvabudhyate /
ātmany ato digdvayena dvayor apy eti satyatā //MU_3,42.13//

rāmaḥ:
svapne te svapnapuruṣā na satyās syur mune yadā /
vada tat ko bhaved doṣo māyāmātraśarīriṇi //MU_3,42.14//

vasiṣṭhaḥ:
svapne 'nyapuravāstavyā vastutas satyarūpiṇaḥ /
pramāṇam atra śṛṇu me pratyakṣaṃ nāma netarat //MU_3,42.15//

sargādāv ātmabhūr bhāti svapnābho 'nubhavātmakaḥ /
tatsaṅkalpakalā viśvam evaṃ svapnābham eva tat //MU_3,42.16//

evaṃ viśvam idaṃ svapnas tatra satyaṃ bhavān mama /
yathaiva tvaṃ tathaivānye svapne svapnaṃ tathā nṛṇām //MU_3,42.17//

svapne nagaravāstavyās satyā na syur ime yadi /
tad ihāpi tadākāre na satyaṃ me bhavān api //MU_3,42.18//

yathāhaṃ tava satyātmā satyam evaṃ bhavān mama /
svapnopalambhe saṃsāre mithas siddhyai prathedṛśī //MU_3,42.19//

saṃsāravipule svapne yathā satyam ahaṃ tava /
tathā tvam api me satyaṃ sarvasvapneṣv iti kramaḥ //MU_3,42.20//

rāmaḥ:
svapnadraṣṭari nirnidre tad dṛṣṭaṃ svapnapattanam /
sadrūpatvāt tathaivāste mamaivaṃ bhagavan matiḥ //MU_3,42.21//

vasiṣṭhaḥ:
evam etat tathaivāste satyatvāt svapnapattanam /
svapnadraṣṭari nirnidre 'py ākāśaviṣadākṛtiḥ //MU_3,42.22//

etad āstām idaṃ tāvad yaj jāgrad iti manyase /
viddhi tat svapnam evāntar deśakālādyapūrakam //MU_3,42.23//

evaṃ sarvam idaṃ bhāti na satyaṃ satyavat sthitam /
rañjayaty api mithyaiva svapnastrīsuratopamam //MU_3,42.24//

sarvatra vartate sarvaṃ dehasyāntar bahis tathā /
yat tu vetti yathā saṃvit tat tathāśv eva paśyati //MU_3,42.25//

yat kośe vidyate dravyaṃ tad dṛṣṭvā labhyate yathā /
tathāsti sarvaṃ cidvyomni labhyate yat pracetyate //MU_3,42.26//

vasiṣṭhaḥ:
anantaram uvācedaṃ devī jñaptir vidūratham /
kṛtvā bodhāmṛtāsekair vivekāṅkurasundaram //MU_3,42.27//

sarasvatī:
tad evam eṣa rājaṃs tvaṃ līlārtham upavarṇitaḥ /
svasti te 'stu gamiṣyāvo dṛṣṭā dṛṣṭāntadṛṣṭayaḥ //MU_3,42.28//

vasiṣṭhaḥ:
iti proktaṃ sarasvatyā girā madhuravarṇayā /
uvāca vacanaṃ dhīmān bhūmipālo vidūrathaḥ //MU_3,42.29//

mamāpi darśanaṃ devi moghaṃ bhavati nārthini /
mahāphalapradāyās tu kathaṃ tava bhaviṣyati //MU_3,42.30//

ahaṃ dehaṃ samutsṛjya lokāntaram itaḥ param /
nijam āyāmi he devi svapnāt svapnāntaraṃ yathā //MU_3,42.31//

atrādiśāśu māṃ mātaḥ prapannaṃ śaraṇāgatam /
bhakte 'vahelā varade mahatāṃ na virājate //MU_3,42.32//

yaṃ pradeśam aham yāmi tam evāyātv ayaṃ mama /
mantrī kumārī caiveyaṃ bāleti kuru me dayām //MU_3,42.33//

sarasvatī:
āgaccha rājyam ucitāṅgavicāracāru prāgjanmamaṇḍalavare kuru nirviśaṅkam /
asmābhir arthijanakāmanirākṛtir hi dṛṣṭā na kācana kadācid apīti viddhi //MU_3,42.34//

līlopākhyāne svapnapuruṣasatyatvanirūpaṇaṃ nāma sargaḥ


tricatvāriṃśattamas sargaḥ

sarasvatī:
asmin raṇavare rājan mṛtavyaṃ bhavatādhunā /
prāptavyaṃ prāktanaṃ rājyam etat pratyakṣam eva me //MU_3,43.1//

kumāryā mantriṇā caiva tvayā ca prāktanaṃ puram /
āgantavyaṃ śavībhūtaṃ prāptavyaṃ taccharīrakam //MU_3,43.2//

āvāṃ yāvo yathāyātaṃ vātarūpeṇa ca tvayā /
āgantavyaś ca taddeśaḥ kumāryā mantriṇāpi ca //MU_3,43.3//

anyaiva gatir aśvasya gatir anyā kharoṣṭrayoḥ /
madaklinnakapolasya gatir anyaiva dantinaḥ //MU_3,43.4//

prastuteti kathā yāvan mitho madhurabhāṣiṇoḥ /
tāvad praviśya sambhrānta uvācordhvaṃ sthito naraḥ //MU_3,43.5//

deva sāyakacakrāsigadāparighavṛṣṭimat /
mahat parabalaṃ prāptam ekārṇava ivoddhataḥ //MU_3,43.6//

kalpakālāniloddhūtakulācalaśilopamaḥ /
gadāśaktibhusuṇḍīnāṃ vṛṣṭīn muñcati vṛṣṭivat //MU_3,43.7//

nagare nagasaṅkāśe lagno 'gnir vyāptadiktaṭaḥ /
dahaṃś caṭacaṭāsphoṭaiḥ pātayaty uttamāḥ purīḥ //MU_3,43.8//

kalpāmbudaghaṭātulyā vyomni dhūmamahādrayaḥ /
balāt proḍḍayanaṃ kartuṃ pravṛttā garuḍā iva //MU_3,43.9//

vasiṣṭhaḥ:
sasambhramaṃ vadanty evaṃ puruṣe paruṣārave /
udabhūt pūrayann āśā bahiḥ kolāhalo mahān //MU_3,43.10//

balād ākṛṣṭakarṇānāṃ dhanuṣāṃ śaravarṣiṇām /
bṛhatāṃ mattamattānāṃ kuñjarāṇāṃ tarasvinām //MU_3,43.11//

pure caṭacaṭāsphoṭair vellatāṃ jātavedasām /
paurāṇāṃ dagdhadārāṇāṃ mahāhalahalāravaiḥ //MU_3,43.12//

taratām agnikhaṇḍānāṃ ṣvakkārakaṭhināravam /
jvalantīnāṃ parispandād dhvagadhvagiti cārciṣām //MU_3,43.13//

atha vātāyanād devyau mantrī rājā vidūrathaḥ /
dadṛśuḥ pronnamannādaṃ mahāniśi mahāpuram //MU_3,43.14//

pralayānilasaṅkṣubdhapūrṇaikārṇavaraṃhasā /
pūrṇaṃ parabalenograhetimeghataraṅgiṇā //MU_3,43.15//

kalpāntavahnivigalandehabhūdharabhāsuraiḥ /
dahyamānaṃ mahājvālājālair ambarapūrakaiḥ //MU_3,43.16//

muṣṭigrāhyamahāmeghagarjasantarjanorjitaiḥ /
ghoraṃ kalakalārāvair māṃsalair mantrijalpitaiḥ //MU_3,43.17//

puṣkarāvartasaṅkāśadhūmābhrapihitāmbaram /
proḍḍīnahemābhranibhajvālāpuñjair nirantaram //MU_3,43.18//

taradulmukakhaṇḍoghatārātaralitāmbaram /
anyo'nyadehasadmaughaprajvalajjvālanākulam //MU_3,43.19//

hatasainyapurāpātadhūtāṅgārābhrakoṭaram /
karkaśākrandanirdagdhalokapūrogragarjitam //MU_3,43.20//

kṛśānukaṇanārācanirantaratarāmbaram /
bṛhadagniśikhājālaluṭhaddagdhapurotkaram //MU_3,43.21//

raṇaddviradasaṅghaṭṭakuṭṭitodbhaṭasadbhaṭam /
vidravattaskaracchedamārgakīrṇamahādhanam //MU_3,43.22//

aṅgārarāśinipatannaranāryugrarodanam /
sphuṭaccaṭacaṭāśabdapraluṭhatpluṣṭakāṣṭakam //MU_3,43.23//

vipulālātacakraughaśatasūryanabhastalam /
aṅgāraśikharākīrṇasamastavasudhātalam //MU_3,43.24//

dagdhāgnikāṣṭhakreṅkāraraṇajjvalanavaiṇikam /
dagdhajantuparākrandarudatsakalasairibham //MU_3,43.25//

paṭaviśrāntarājastrīvṛddhotsannahṛtāśanam /
sakalagrasanārambhasodyogāgnimahāśikham //MU_3,43.26//

kaṭacchākkāradukkārakaṭhināgniraṇadgṛham /
anantajantubhojyānnavahnimuktendhanaspṛham //MU_3,43.27//

atha śuśrāva tatrāsau giro rājā vidūrathaḥ /
yodhānāṃ dahyamānānāṃ paśyatām abhidhāvatām //MU_3,43.28//

hā mattamarud ūrdhvasthān aṅgāragṛhapādapān /
raṇatkhagavaralīnajvalanān pātayan sthitaḥ //MU_3,43.29//

hā khaḍgadhārā prāleyaśītā deheṣu dantinām /
lagnā manassu mahatām iva vijñānasūktayaḥ //MU_3,43.30//

hā tāta hetayo lagnās taruṇīkavarītṛṇe /
jvalanti śuṣkaparṇaughā iva vīrānaleritāḥ //MU_3,43.31//

āvartavartinī dīrghā vahaty ūrdhvaṃ taraṅginī /
paśyeyaṃ dhūmayamunā vyomagaṅgāṃ pradhāvati //MU_3,43.32//

vahadulmukakāṣṭaurdhvagāminī dhūmanimnagā /
vaimānikān andhayati paśyāgnikaṇabudbudā //MU_3,43.33//

asya mātā pitā bhrātā jāmātā tanayas sutā /
asmin sadmani nirdagdhā dagdhaiṣām antam icchati //MU_3,43.34//

hā hā hā gaccha bhoś śīghram etad aṅgāramandiram /
itaḥ pravṛttaṃ patituṃ sumeroś śikharaṃ yathā //MU_3,43.35//

aho śaraśilāśaktikuntaprāsāsihetayaḥ /
jvālāsandhyabhrapaṭalaṃ viśanti śalabhā iva //MU_3,43.36//

hetipravāhā jvalanaṃ nabhas sarve viśanty aho /
vaḍavānalam ujjvālam arṇaḥpūrā ivārṇavāt //MU_3,43.37//

dhūmāyante mahābhrāṇi jvālāśikharakoṭiṣu /
sarasāny api śuṣyanti hṛdayānīva rāginām //MU_3,43.38//

ālānatvaruṣaivaitā dantibhir vṛkṣapaṅktayaḥ /
sphuṭatkaṭakaṭārāvaṃ pātyante kṛtapītkṛtaiḥ //MU_3,43.39//

pluṣṭapuṣpaphalaskandhagandhaśrīkā gṛhadrumāḥ /
gatā nirdagdhasarvasvā gṛhasthā iva dīnatām //MU_3,43.40//

mātāpitṛvinirmuktā bālakās timirāvalīḥ /
mathnanto 'ṅgeṣu rathyāsu kuḍyapātena hā hatāḥ //MU_3,43.41//

vata vidrāvitāndhasya kariṇo raṇamūrdhani /
patadaṅgārakāgārabhāriṇaḥ kaṭukūjitam //MU_3,43.42//

hā kaṣṭham asinirbhinnaskandhe sannadṛḍholmuke /
patito yantrapāṣāṇaḥ puruṣasyāśanir yathā //MU_3,43.43//

gavāśvamahiṣājoṣṭraśvaśṛgālavṛkair aho /
ghoro raṇa ihārabdho mārgarodhaka ākulaiḥ //MU_3,43.44//

paṭaiḥ paṭapaṭāśabdair jvalajjvālālimārutaiḥ /
ākrandinyas striyo yānti sthalapadmācitā iva //MU_3,43.45//

strīṇāṃ jvālālavāḥ paśya lihanty alakavallarīḥ /
kurvanto 'śokapuṣpābhāṃ karabhā iva pannagīḥ //MU_3,43.46//

hā hā hariṇaśāvākṣyāḥ pakṣmalekṣaṇapakṣmasu /
kuśāgreṣv iva viśrāntim eti kārṣāṇavī śikhā //MU_3,43.47//

dahyamāno 'pi niryāti na kalatraṃ vinā naraḥ /
aho bata durucchedāḥ prāṇināṃ snehavāgurāḥ //MU_3,43.48//

karī rabhasanirbhinnajvaladaṅgārapādapaiḥ /
pluṣṭapuṣkarakaḥ kopān mathnāty utpuṣkaraṃ saraḥ //MU_3,43.49//

dhūmo'mbudapadaṃ prāpya lolālātataḍillatam /
jvaladaṅgāranārācanikaraṃ parivarṣati //MU_3,43.50//

iha dhūmas sphuradvahnikaṇa āvartavṛttimān /
sthita āpīḍavān vyomni ratnapūra ivāmbare //MU_3,43.51//

gauram ambaram ābhāti jvālāśikharatejasā /
mṛtyor ivotsave dattaḥ kuṅkumāṅkaḥ kadarthakaḥ //MU_3,43.52//

aho nu viṣamaṃ vairaṃ vartate vṛttivarjitam /
hriyante rājanāryo 'pi varavīrair udāyudhaiḥ //MU_3,43.53//

lolasragdāmakusumair mārgaprakarakārikāḥ /
ardhanirdagdhakavarīkīrṇavakṣassthalāmbarāḥ //MU_3,43.54//

ālolāmbarasaṃlakṣyanitambajaghanasthalāḥ /
patanmāṇikyavalayā valitāvanimaṇḍalāḥ //MU_3,43.55//

chinnahāralatājālavikīrṇāmalamauktikāḥ /
dṛṣṭādṛṣṭastanaśroṇipārśvodyatkanakaprabhāḥ //MU_3,43.56//

kurarīkarkaśākrandamandīkṛtaraṇāravāḥ /
dhārāpātyasrunārācabhinnapārśvasthacetanāḥ //MU_3,43.57//

raktakardamabāṣpāmbuklinnagrathitavāsasaḥ /
bhujamūlārpitabhujair nīyamānā balān nṛbhiḥ //MU_3,43.58//

ka ivāsmatparitrātā syād ity ādīnavīkṣitaiḥ /
utpalair iva varṣadbhiḥ pariroditasainikāḥ //MU_3,43.59//

mṛṇālakomalācchorumūlajālais sunirmalaiḥ /
svacchāmbaratalālakṣyair ākāśanalinīnibhāḥ //MU_3,43.60//

ālolamālyavasanābharaṇāṅgarāgā īrṣyākulānanacalālakavallarīkāḥ /
ānandasundaraniraṅkuśamathyamānāt kāmārṇavāt samuditā iva rājalakṣmyaḥ //MU_3,43.61//

līlopākhyāne 'gnidāhavarṇanaṃ nāma sargaḥ


catuścatvāriṃśattamas sargaḥ

vasiṣṭhaḥ:
etasminn antare rājamahiṣī mattayauvanā /
tad viveśa gṛhaṃ lakṣmīr iva paṅkajakoṭaram //MU_3,44.1//

ālolamālyavasanā cchinnahāralatākulā /
anuyātā vayasyābhir dāsībhir bhayavihvalā //MU_3,44.2//

candrānanāvadātāṅgī śvāsotkampipayodharā /
tārakākāradaśanā sthitā dyaur iva rūpiṇī //MU_3,44.3//

atha tasyā vayasyaikā rājānaṃ taṃ vyajijñapat /
vṛtrasaṅgrāmasaṃrabhdam amarendram ivāpsarāḥ //MU_3,44.4//

deva devī sahāsmābhiḥ palāyyāntaḥpurāntarāt /
śaraṇaṃ devam āyātā vātārteva latā drumam //MU_3,44.5//

rājadārā hṛtās stenair balavadbhir udāyudhaiḥ /
ūrmijālair mahābdhīnāṃ tīre drumalatā iva //MU_3,44.6//

antaḥpurādhipās sarve piṣṭāś śatrubhir uddhataiḥ /
aśaṅkitābhipatitair vātair iva vanadrumāḥ //MU_3,44.7//

pūreṇāśaṅkam āyātaiḥ parair naḥ puram āhṛtam /
rātrau varṣāsv ivodgārair udakaplavavāribhiḥ //MU_3,44.8//

dhūmravarmabhir unnādair lelihānāgrahetibhiḥ /
vahnibhir naḥ puraṃ vyāptaṃ parayodhaiś ca bhūribhiḥ //MU_3,44.9//

parivāravilāsinyo devya āhṛtya mūrdhajaiḥ /
ākrandantyo balān nītāḥ kurarya iva dhīvaraiḥ //MU_3,44.10//

iti no yeyam āyātā śākhā prasaraśālinī /
āpat tām alam uddhartuṃ devasyaivāsti śaktitā //MU_3,44.11//

ity ākarṇyāvalokyāsau devyau yuddhāya yāmy aham /
kṣamyatāṃ mama bhāryeyaṃ yuṣmatpādābjaṣaṭpadī //MU_3,44.12//

ity uktvā niryayau rājā kopākulitacetanaḥ /
mattebhanirbhinnavanaḥ kandarād iva keśarī //MU_3,44.13//

līlā līlāṃ dadarśātha svākārasadṛśākṛtim /
pratibimbam ivāyātām ādarśe cārudarśanām //MU_3,44.14//

prabuddhalīlā:
kim idaṃ devi me brūhi kasmād iyam ahaṃ sthitā /
yā sābhavam ahaṃ pūrvaṃ kathaṃ seyam iha sthitā //MU_3,44.15//

mantriprabhṛtayaḥ paurā yodhās sabalavāhanāḥ /
sarva eva ta eveme sthitās tatra tathaiva ye //MU_3,44.16//

tatrāpīdam ayaṃ devi sarve katham iha sthitāḥ /
bahir antaś ca makura ivaite kiṃ pracetanāḥ //MU_3,44.17//

devī:
yathā jñaptir udety antas tathānubhavati kṣaṇāt /
citiś cetyārthatām eti cittaṃ cittārthatām iva //MU_3,44.18//

yādṛgbhāvana evāntaścetanas tanute smṛtim /
tādṛgarthajagadrūpas tatraivodeti tatkṣaṇāt //MU_3,44.19//

na deśakāladīrghatvaṃ na vaicitryaṃ padārthajam /
bāhyam asty antaraṃ bhāti svapnārtho 'tra nidarśanam //MU_3,44.20//

yad antas svapnasaṅkalpapuravat kacanaṃ citeḥ /
tad etad bāhyanāmnaiva svābhyāsāt susphuṭaṃ sthitam //MU_3,44.21//

yādṛgbhāvo mṛto bhartā tava tasmiṃs tadā pure /
tādṛgbhāvas tam evārthaṃ tatraiva samupāgataḥ //MU_3,44.22//

anya eva hy amī bhṛtyās tebhyas tatsadṛśā api /
sadrūpā eva caitasya svapnasaṅkalpasainyavat //MU_3,44.23//

avisaṃvādi sarvārtharūpaṃ yad anubhūyate /
tasya tāvad vada kathaṃ kīdṛśī vāpy asatyatā //MU_3,44.24//

athavottarakāle tu bhaṅguratvān na vastusat /
tad īdṛk sarvam evedaṃ tatra kā nāstikādhikā //MU_3,44.25//

svapno jāgraty asadrūpas svapne jāgrad asadvapuḥ /
mṛtir janmany asadrūpā mṛtau janmāpy asanmayam //MU_3,44.26//

vicāraviśarārutvād anubhūteś ca sundari /
evaṃ na san nāsad idaṃ bhrāntimātraṃ vibhāsate //MU_3,44.27//

mahākalpāntasampattāv apy adyānyayuge 'thavā /
na kadācana yan nāśi tad brahmaivāsti taj jagat //MU_3,44.28//

tasmin madhye kacantīmā bhrāntayas sṛṣṭināmikāḥ /
vyomni keśoṇḍukānīva na kacanti tu vastutaḥ //MU_3,44.29//

yathā taraṅgā jaladhau tathemās sṛṣṭayaḥ pare /
utpatyotpatya līyante rajāṃsīva mahānile //MU_3,44.30//

tasmād bhrāntimayābhāse mithyātvam ahamātmake /
mṛgatṛṣṇājalaraye kevāsthā sargabhasmani //MU_3,44.31//

bhrāntayaś ca na tatrānyās tās tā eva paraṃ padam /
ghane tamasi yakṣābhā tama eva na yakṣakāḥ //MU_3,44.32//

tasmāj janma mṛtir moho vyomāhaṃ tvam idaṃ tatam /
sarvaṃ tac ca mahākalpaśāntau yad avaśiṣyate //MU_3,44.33//

nātas satyam idaṃ dṛṣṭaṃ na cāsatyaṃ kadācana /
dvayam evaitad atha vā brahma tatraiva sambhavat //MU_3,44.34//

ākāśaparamāṇvantar dravyāder aṇuke 'pi vā /
jīvāṇur yatra tatredaṃ jagad vetti nijaṃ vapuḥ //MU_3,44.35//

agnir auṣṇyaṃ yathā vetti nijabhāvakramoditam /
paśyatīdaṃ tathaivātmā svātmabhūtaṃ viśuddhacit //MU_3,44.36//

yathā sūryātape gehe bhramanti trasareṇavaḥ /
tatheme paramākāśe brahmāṇḍatrasareṇavaḥ //MU_3,44.37//

yathā vāyau sthitas spanda āmodaś śaityam ambare /
piṇḍagrahavinirmuktaṃ tathā viśvaṃ sthitam pare //MU_3,44.38//

bhāvābhāvagrahotsargasthūlasūkṣmacarācarāḥ /
vivarjitasyāvayavair bhāvā brahmaṇa īdṛśaiḥ //MU_3,44.39//

sākārasyeva bodhāya vijñeyā bhavatādhunā /
ananyās svātmanas te syus taror avayavā iva //MU_3,44.40//

yathāsthitam idaṃ viśvaṃ nijabhāvakramoditam /
riktaṃ tad viśvaśabdārthair ananyad brahmaṇi sthitam //MU_3,44.41//

na tat satyaṃ na cāsatyaṃ rajjvāṃ sarpabhramopamam /
mithyānubhūtitas satyam asatyaṃ tat parīkṣaṇāt //MU_3,44.42//

paramaṃ kāraṇaṃ vittvāj jīvatvam iva vetty alam /
atas tad evānubhavañ jīvatvaṃ vindate sphuṭam //MU_3,44.43//

satyaṃ bhavaty asatyaṃ vā khe 'pi bhātam idaṃ jagat /
rañjayaty eva jīvāṇuṃ svotthābhir anubhūtibhiḥ //MU_3,44.44//

anubhūtaya etās tu kāścit pūrvānubhūtitaḥ /
apūrvānubhavāḥ kāścit samāś caivāsamāś ca tāḥ //MU_3,44.45//

kvacit kadācit tā eva kvacid eva samā api /
kacanty asatyās satyābhā jīvākāśe 'nubhūtayaḥ //MU_3,44.46//

tatkulās tatsamācārās tajjanmānas tadīhitāḥ /
ta eva mantriṇaḥ paurāḥ pratibhāne bhavanti vaḥ //MU_3,44.47//

te caivātmany alaṃ satyā deśakālehitais samāḥ /
sarvagātmasvarūpāyāḥ pratibhāyā iti sthitiḥ //MU_3,44.48//

yathā rājātmani vyomni pratibhodeti sanmayī /
tathānv agagragodeti satyaiva pratibhāsvare //MU_3,44.49//

tvacchīlā tvatsamācārā tvatkulā tvadvapuṣmayī /
iti līleyam ābhāti pratibhā pratibimbajā //MU_3,44.50//

sarvage saṃvidādarśe pratibhā pratibimbati /
yādṛśī yatra sā tatra tathodeti nirantarā //MU_3,44.51//

jīvākāśasya yāntassthā pratibhā kacati svayam /
sā bahiḥ khe cidādarśapratibimbād iyaṃ sthitā //MU_3,44.52//

eṣā tvam ambaram ahaṃ bhuvanaṃ dharādi rājeti sarvam ajam eva vibhātamātram /
cidvyoma bilvajaṭharaṃ vidur aṅga viddhi tvaṃ ceti śāntam alam āssva yathāsthiteha //MU_3,44.53//

līlopākhyāne 'gnidāharātriyuddhajagadbrahmatvavarṇanaṃ nāma sargaḥ


pañcacatvāriṃśattamas sargaḥ

sarasvatī:
vidūrathas te bhartaiṣa tanuṃ tyaktvā raṇāṅgane /
tad evāntaḥpuraṃ prāpya tādṛgātmā bhaviṣyati //MU_3,45.1//

vasiṣṭhaḥ:
ity ākarṇya vaco devyā līlā sā tatpurāspadā /
punaḥ prahvā sthitovāca vacanaṃ vihitāñjaliḥ //MU_3,45.2//

dvitīyalīlā:
devī bhagavatī jñaptir nityam eva mayārcitā /
svapneṣu darśanaṃ devi sā dadāti niśāsu me //MU_3,45.3//

sā yādṛg eva deveśi tādṛg eva tvam ambike /
tvaṃ me kṛpaṇakāruṇyād varaṃ dehi varānane //MU_3,45.4//

vasiṣṭhaḥ:
ity uktā sā tadā jñaptis smṛtvā tad bhaktibhāvanām /
idaṃ prasannā provāca tāṃ līlāṃ tatpurāspadām //MU_3,45.5//

devī:
ananyayā bhāvanayā yāvajjīvam ajīrṇayā /
parituṣṭāsmi te vatse gṛhāṇābhīpsitaṃ varam //MU_3,45.6//

taddeśalīlā:
raṇe dehaṃ parityajya yatra tiṣṭhati me patiḥ /
anenaiva śarīreṇa tatra syām etadaṅganā //MU_3,45.7//

devī:
evam astu tvayāvighnaṃ pūjitāsmi sute ciram /
ananyabhāvayā devi puṣpadhūpasaparyayā //MU_3,45.8//

vasiṣṭhaḥ:
atha taddeśalīlāyāṃ phullāyāṃ tadvarodayāt /
pūrvalīlābravīd devīṃ sandehalulitāśayā //MU_3,45.9//

pūrvalīlā:
ye satyakāmās satyaikasaṅkalpā brahmarūpiṇaḥ /
tvādṛśās sarvam evāśu teṣāṃ siddhyaty abhīpsitam //MU_3,45.10//

tat tenaiva śarīreṇa kim arthaṃ nāham īśvari /
lokāntaram imaṃ nītā taṃ girigrāmakaṃ ca vā //MU_3,45.11//

devī:
na kiñcit kasyacid ahaṃ karomi varavarṇini /
sarvaṃ sampādayaty āśu svayaṃ jīvas samīhitam //MU_3,45.12//

ahaṃ hi sarale jñaptis saṃvinmātrādhidevatā /
pratyekam asmi cicchaktir jīvaśaktisvarūpiṇī //MU_3,45.13//

jīvasyodety ahaṃśaktir yasya yasya yathā yathā /
bhāti tatphaladā nityaṃ tasya tasya tathā tathā //MU_3,45.14//

māṃ samārādhayanty āśu jīvaśaktis tathoditā /
yathā bhavaty adehāsyāṃ muktāsmīti ciraṃ tadā //MU_3,45.15//

tena tena prakāreṇa tvaṃ mayā samprabodhitā /
tayā yuktyāmalaṃ bhāvaṃ nītāsi varavarṇini //MU_3,45.16//

anayaivaṃ bhāvanayā bodhitāsmi ciraṃ yadā /
tam evārthaṃ prāpnuvatī tadā svacitiśaktitaḥ //MU_3,45.17//

yasya yasya yathodeti svacitprayatanaṃ ciram /
phalaṃ dadāti kālena tasya tasya tathā tathā //MU_3,45.18//

tapo vā devatā vāpi bhūtvā saiva cid avyayā /
phalaṃ dadāty atha svairaṃ nabhaḥphalanipātavat //MU_3,45.19//

svasaṃviddyotanād anyan na kiñcana kadācana /
phalaṃ bhavati tenāśu yathecchasi tathā kuru //MU_3,45.20//

cidbhāva eva nanu sarvagato 'ntarātmā yaś cetati prayatate ca tad eti tacchrīḥ /
ramyaṃ na ramyam athaveti vicārya tasmād yat pāvanaṃ tad avabudhya tad antar āssva //MU_3,45.21//

līlopākhyāne satyakāmasatyasaṅkalpasthitir nāma sargaḥ


ṣaṭcatvāriṃśatitamas sargaḥ

rāmaḥ:
evaṃ saṅkathayantīṣu tāsu tasmin gṛhodare /
vidūrathaḥ kim akaron nirgatya kupito gṛhāt //MU_3,46.1//

vasiṣṭhaḥ:
vidūrathas svasadanān nirgatya parivāritaḥ /
parivāreṇa mahatā ṛkṣaughenaiva candramāḥ //MU_3,46.2//

sannaddhasarvāvayavo lagnahāravibhūṣaṇaḥ /
mahājayajayārāvais surendra iva nirgataḥ //MU_3,46.3//

samādiśan yodhagaṇaṃ śṛṇvan maṇḍalasaṃsthitim /
ālokayan vīraraṇān āruroha nṛpo ratham //MU_3,46.4//

bhūtāgārasamākāraṃ muktāmāṇikyamaṇḍitam /
patākāpuñjakavyāptaṃ dyuvimānam ivāgatam //MU_3,46.5//

candrabhittiparisrotaḥprapatatkāñcanāṅkuram /
muktājhaṇajhaṇatkāracāruvidrumakūvaram //MU_3,46.6//

sugrīvair lakṣaṇopetaiḥ praśastair dhavalaiḥ kṛśaiḥ /
javonnayanavegena prasravadbhiḥ khurān iva //MU_3,46.7//

vāyūn apīva sahajān asahadbhir gatikramaiḥ /
projjhadbhir iva paścārdham āpibadbhir ivāmbaram //MU_3,46.8//

yojitair iva saṃpūrṇaiś candraiś cāmaradīptibhiḥ /
aśvair aṣṭabhir ābaddham āśāpūrakaheṣitaiḥ //MU_3,46.9//

athodabhūt tadoddāmanāgābhraravanirbharaḥ /
śailabhittipratidhvānadāruṇo dundubhidhvaniḥ //MU_3,46.10//

mattasainikanirmuktair vyāptaiḥ kalakalāravaiḥ /
kiṅkiṇījālanidhvānair hetisaṅghaṭṭaṭāṅkṛtaiḥ //MU_3,46.11//

dhanuścaṭacaṭāśabdaiś śaraśītkāragāyanaiḥ /
parasparāṃsaniṣpiṣṭakavacaughajhaṇajjhaṇaiḥ //MU_3,46.12//

jvaladagniṭaṇatkārair ārtimatkrandanāravaiḥ /
parasparaṃ bhaṭāhvānair bandīvikṣubdharodanaiḥ //MU_3,46.13//

śilāghanīkṛtāśeṣabrahmāṇḍakuharo dhvaniḥ /
hastagrāhyo bhavadbhīmo daśāśākuñjapūrakaḥ //MU_3,46.14//

athodapatad ādityapathapīvararodhakam /
rajonibhena bhūpīṭham ambaroḍḍayanonmukham //MU_3,46.15//

garbhavāsam ivāpannaṃ tenāsīt tanmahāpuram /
mūrkhatvaṃ yauvaneneva ghanatām āyayau tamaḥ //MU_3,46.16//

prayayuḥ kvāpi dīpaughā divaseneva tārakāḥ /
āyayur balam ālolā naiśabhūtaparamparāḥ //MU_3,46.17//

dadṛśus tanmahāyuddhaṃ dve līle sā kumārikā /
prasphuraddhṛdayenaitā devīdattamahādṛśā //MU_3,46.18//

praśemur atha geheṣu prodyatkaṭakaṭāravāḥ /
ekārṇavapayaḥpūrair vāḍavā iva vahnayaḥ //MU_3,46.19//

śarais senāṃ samākarṣan rājā parabalāntaram /
viveśa pakṣaproḍḍīno merur ekam ivārṇavam //MU_3,46.20//

athodabhūd guṇadhvānaś caṭaccaṭad iti sphuṭam /
racitātmamayāmbhodās teruś śaraparamparāḥ //MU_3,46.21//

yayur ambaram āśritya nānāhetivihaṅgamāḥ /
prasasrur alam āśāsu mihikāś śastradīptayaḥ //MU_3,46.22//

babhramuś śastrasaṅghaṭṭajvalanā ulmukāgnivat /
jagarjuś śaradhāraughān varṣanto vīravāridāḥ //MU_3,46.23//

vileguḥ kaṅkavatkrūrā vīrāṅgeṣu ca hetayaḥ /
petuḥ paṭapaṭārāvaṃ hetiniṣpiṣṭayo 'mbare //MU_3,46.24//

jagmuś śamaṃ tamāṃsy āśu śastrajvalanadīpakaiḥ /
babhūvur akhilās senā navanārācaromaśāḥ //MU_3,46.25//

uttasthur nṛttayātrāyāṃ kabandhanaṭapaṅktayaḥ /
jagur uccai raṇadrohaṃ piśācyo raṇadārikāḥ //MU_3,46.26//

udagur mattasaṅghaṭṭatkreṅkārā dantināṃ bale /
ūhuḥ kṣepaṇapāṣāṇamattanadyo nabhastale //MU_3,46.27//

petuś ca rathasaṅghātās saṃśuṣkavanaparṇavat /
niryayur lohitā nadyo raṇādrer mṛtivarṣiṇaḥ //MU_3,46.28//

praśemuḥ pāṃsavo raktais tamāṃsy āyudhavahnibhiḥ /
yuddhaikadhyānataś śabdā bhayāni mṛtiniścayaiḥ //MU_3,46.29//

abhavat kevalaṃ yuddhaṃ saśabdam asamaṃ bhramam /
anākulāmbuvāhābhakhaḍgavīcisajhāṅkṛtam //MU_3,46.30//

ṣavaṣavaravasaṃvahaccharaughaṃ kaṭakaṭaravasaṃpatadbhusuṇḍi /
jhaṇajhaṇaravasaṃmilanmahāstraṃ niśi navaraṇam āsa suptavat tat //MU_3,46.31//

līlopākhyāne vidūrathaniryāṇaṃ nāma sargaḥ


saptacatvāriṃśattamas sargaḥ

vasiṣṭhaḥ:
etasmin vartamāne tu ghore samarasambhrame /
līlādvayam uvācedaṃ jñaptiṃ bhagavatīṃ puraḥ //MU_3,47.1//

līlādvayam:
devi kasmād akasmān no bhartā jayati no raṇe /
vada tvayy api tuṣṭāyām asmin vidrutavāraṇe //MU_3,47.2//

sarasvatī:
ciram ārādhitānena vidūrathanṛpāriṇā /
ahaṃ pratijayārthena na vidūrathabhūbhujā //MU_3,47.3//

tenāsāv eva jayati jīyate na vidūrathaḥ /
jñaptir antargatā saṃvid eṣāsau yad yathā yadā //MU_3,47.4//

codayaty āśu tat tasya tadā sampādayāmy aham /
yo yathā codayati māṃ tasya tiṣṭhāmi tatphalā //MU_3,47.5//

na svabhāvodyataṃ dhatte vahner auṣṇyam ivaiṣa me /
jayas syān mama saṃgrāma ity anenāsmi pūjitā //MU_3,47.6//

pratimārūpiṇī tena phalam āpnoty asau tathā /
vidūrathenaitam arthaṃ asañcintyāsmi bodhitā //MU_3,47.7//

anena caiva muktas syām aham ity asmi bhāvitā /
tasmād vidūratho dehaṃ taṃ prāpya saha bhāryayā //MU_3,47.8//

tvayānayā ca kālena bāle mukto bhaviṣyati /
etadīyas tv ayaṃ śatrus sindhunāma mahīpatiḥ /
hatvainaṃ vasudhāpīṭhe jayī rājyaṃ kariṣyati //MU_3,47.9//

vasiṣṭhaḥ:
evaṃ devyāṃ vadantyāṃ tu balayor yudhyamānayoḥ /
ravir draṣṭum ivāścaryam ājagāmodayācalam //MU_3,47.11 [sic!]//

celus timirasaṃghātā balānīvālirūpiṇaḥ /
asṛjīva śavāny āsan sandhyāyāṃ tārakā divi //MU_3,47.12//

śanair vikaṭatāṃ jagmū raṇākāśādribhūmayaḥ /
bhuvanaṃ kajjalāmbhodher ivotkṣiptam arājata //MU_3,47.13//

petuḥ kanakaniṣṣyandasundarā raviraśmayaḥ /
śaileṣu varavīreṣu raṇaraktacchaṭā iva //MU_3,47.14//

adṛśyata tato vyoma tathā raṇamahītalam /
bāhubhir bhrāntabhujagaṃ prabhābhiḥ kīrṇakāñcanam //MU_3,47.15//

kuṇḍalaiḥ kīrṇaratnaughaṃ śirobhir vṛddhapaṅkajam /
āyudhaiḥ khaganīrandhraṃ śaraiś śarabhanirbharam //MU_3,47.16//

raktābhāsthirasandhyāḍhyaṃ sasiddhapuruṣaṃ śavaiḥ /
hārais sasarpanirmokaṃ paṭair evāṃśusaṅkulam //MU_3,47.17//

lasallatāpatākābhir ūrubhiḥ kṛtatoraṇam /
hastapādaiḥ pallavitaṃ śaraiś śaravanopamam //MU_3,47.18//

śastrāṃśuśādvalaśyāmaṃ śastratārṇais sasaikatam /
kīrṇam āyudhamālābhir unmattam iva bhairavam //MU_3,47.19//

phullāśokavanākāraṃ śastrasaṃghaṭṭavahnibhiḥ /
udghuṅghumaṃ mahāśabdair vidravatsiddhanāyakam //MU_3,47.20//

sauvarṇaracitākāraṃ bālārkakacitāyudhaiḥ /
prāsāsicakraśaktyṛṣṭimudgarāraṇitāntaram //MU_3,47.21//

etasminn antare senās sarvās saṅkṣayam āyayuḥ /
āsīd raṇāṅganaṃ śūnyam ivālpobhayasainikam //MU_3,47.22//

chinnabhinnamṛtadhvastayātavidrutamānavam /
patacchavamahārāśipaṅkasravadasṛksarit //MU_3,47.23//

vahadraktanadīraṃhaḥprohyamānaśavotkaram /
bhusuṇḍīśaktikuntāsisthūlapāṣāṇasaṅkulam //MU_3,47.24//

śūraśastrāhaticchinnakabandhapatanānvitam /
tālatāṇḍavivetālakulārabdhakalāravam //MU_3,47.25//

śūnye raṇāṅgane dīptau padmasindhurathau calau /
adṛśyetāṃ nabhaścihnau candrasūryau divīva tau //MU_3,47.26//

cakraśūlabhusuṇḍarṣṭiprāsāyudhasamākulau /
sahasreṇa sahasreṇa vīrāṇāṃ parivāritau //MU_3,47.27//

vicarantau yathākāmaṃ maṇḍale vitatāvanau /
sacītkāramahācakrapiṣṭānekamṛtāmṛtau //MU_3,47.28//

tarantau raktasarito mattavāraṇalīlayā /
keśaśevalasañchannacakraraktajalārdrakau //MU_3,47.29//

vahaccakrāhatikṣobhapātitākulavāraṇau /
maṇimuktājhaṇatkāraraṇatkūvarakoṭarau //MU_3,47.30//

vātāhatapatākāgrapaṭatpaṭapaṭāravau /
anuyātau mahāvīrair bhūribhir bhītasainikaiḥ //MU_3,47.31//

bhārān dadhadbhiḥ kuntānāṃ śarāṇāṃ dhanuṣām api /
śaktīnāṃ prāsaśaṅkūnāṃ cakrāṇāṃ kacatāṃ rucā //MU_3,47.32//

tatra tau kṣaṇam āvṛtya maṇḍalair bhūrimaṇḍalaiḥ /
ubhau vyatibabhūvāte saṃmukhāv āyudhāmbudau //MU_3,47.33//

nārācadhārānikaravikṣepakarakāghanau /
anyo'nyam abhigarjantau mattābdhijaladāv iva //MU_3,47.34//

tayoḥ praharator bāṇān vasudhā narasiṃhayoḥ /
pāṣāṇamusulākārā vyomavistāriṇo 'bhavan //MU_3,47.35//

karavālaphalāḥ kecin mudgarānanakāḥ pare /
śitacakramukhāḥ kecit kecit paraśuvaktrakāḥ //MU_3,47.36//

kecic chaktimukhā bāṇāḥ kecit kṣuramukhā api /
kecit kuntographalakā ardhacandramukhās tathā //MU_3,47.37//

siṃhopalamukhāḥ kecit kecic chūlaśikhāmukhāḥ /
triśūlavadanāḥ kecit sthūlā iva mahāśilāḥ //MU_3,47.38//

pralayapavanapātitāḥ śilaughā iva vicaranti śilīmukhās tadā sma /
pramilitam abhavat tayos tadānīṃ pralayavijṛmbhitasindhusaṃbhrameṇa //MU_3,47.39//

līlopākhyāne vidūrathasindhusamāgamo nāma sargaḥ


aṣṭacatvāriṃśattamas sargaḥ

vasiṣṭhaḥ:
prāpya rājā puraḥ prāptaṃ sindhum uddhurakandharam /
madhyāhnatapanābhena kopena vitato 'bhavat //MU_3,48.1//

dhanur āsphālayām āsa parirāvitadiṅmukham /
kalpāntapavanāsphoṭa ivāmaragires taṭam //MU_3,48.2//

visasarjorjito rājā prātar arkaḥ karān iva /
tūṇīrarajanībaddhāś śilīmukhaparamparāḥ //MU_3,48.3//

eka eva viniryāti guṇāt tasya śaro mahān /
sahasraṃ patati vyomni gacchan patati lakṣaśaḥ //MU_3,48.4//

sindhor api tathaivāsīc chaktir lāghavam eva ca /
raver ānanasāmyaṃ vai viṣṇor dhānuṣkatā tayoḥ //MU_3,48.5//

musulā nāma te bāṇā musulākṛtayo 'mbaram /
chādayām āsur unnādāḥ kalpāntagirayo yathā //MU_3,48.6//

rejuḥ kanakanārācarājayo vyomni tasya tāḥ /
śaravyāḥ kalpavātārtāḥ patantya iva tārakāḥ //MU_3,48.7//

vidūrathāc charāsārā ajasram abhiniryayuḥ /
abdher iva payaḥpūrās sūryād iva marīcayaḥ //MU_3,48.8//

pracaṇḍapavanoddhūtapuṣpāṇīva mahātaroḥ /
ayaḥpiṇḍād ivottaptatāḍitāḥ kaṇapaṅktayaḥ //MU_3,48.9//

dhārāḥ payomuca iva śīkarā iva nirjharāt /
tatpurāgnimahādāhāt sphuliṅgā iva bhāsvarāḥ //MU_3,48.10//

tayoś caṭacaṭāsphoṭaṃ śṛṇvan kodaṇḍayor dvayoḥ /
baladvayam abhūt prekṣāmūkaṃ śānta ivāmbudhiḥ //MU_3,48.11//

vahanti sma śarāpūrā gaṅgāpūra ivāmbare /
sindhor abhimukhaṃ yakṣaghargharāravaraṃhasaḥ //MU_3,48.12//

kacatkanakanārācaśaravarṣāṇy anāratam /
vahacchavaśavāśabdaṃ niryayur dhanur ambudāt //MU_3,48.13//

bāṇamandākinīpūraṃ vrajantaṃ sindhupūraṇe /
vātāyanāt tam ālokya līlā tatpuravāsinī //MU_3,48.14//

tena bāṇasamūhena jayam āśaṅkya bhartari /
uvāca vākyam ānandavikasanmukhapaṅkajā //MU_3,48.15//

jaya devi jayaty eṣa nātho 'smākaṃ vilokaya /
kilānena śaraughena merur apy eti cūrṇatām //MU_3,48.16//

tasyām evaṃ vadantyāṃ tu ghanasneharavākulam /
prekṣaṇavyagrayor devyor hasantyor mānuṣaṃ hṛdā //MU_3,48.17//

tac charārṇavam āmattam apibat sindhuvāḍavaḥ /
śaroṣmaṇāpy agamyena jahnur mandākinīm iva //MU_3,48.18//

bāṇavarṣeṇa sakalaṃ sāyakaughaṃ ghanaṃ ghanam /
bhittvā tato 'py adhaḥkṛtvā cikṣepa gaganārṇave //MU_3,48.19//

yathā dīpasya śāntasya na parijñāyate gatiḥ /
tasya sāyakasaṅghasya na vijñātā tathā gatiḥ //MU_3,48.20//

taṃ chittvā sāyakāsāraṃ svaśarāmbudharaṃ ghanam /
vyomni prasārayām āsa saracchavaśavānvitam //MU_3,48.21//

vidūrathas tam apy āśu vyadhamat sāyakottamaiḥ /
sāmānyajaladaṃ mattakalpāntapavano yathā //MU_3,48.22//

kṛtapratikṛtair evaṃ bāṇavarṣair mahīpatī /
vyarthīkṛtair anayatāṃ prahāram avirāmiṇau //MU_3,48.23//

athādade mohanāstraṃ sindhur gandharvasauhṛdāt /
prāptaṃ tena yayur lokā vinā mohaṃ vidūratham //MU_3,48.24//

nyastaśastrāmbarā mūkā viṣaṇṇavadanekṣaṇāḥ /
mṛtā ivābhavan yodhāś citranyastā ivāthavā //MU_3,48.25//

yāvad vidūratharatho mohenāyāti mandatām /
tāvad vidūratho rājā prabodhāstram upādadhe //MU_3,48.26//

tataḥ prabodham āpannā prajā prātar ivābjinī /
vidūrathe 'bhavat sindhuḥ kruddhotka iva rākṣase //MU_3,48.27//

nāgāstram ādadhe bhīmaṃ pāśabandhanakhedadam /
tenābhavan nabho vyāptaṃ bhogibhiḥ parvatopamaiḥ //MU_3,48.28//

sarpair vivalitā bhūmir mṛṇālais sarasī yathā /
sampannā girayas sarve kṛṣṇapannagakambalāḥ //MU_3,48.29//

padārthās sarva eveme pihitā ahivigrahaiḥ /
saparvatavanābhogā yayau vivaśatāṃ mahī //MU_3,48.30//

dhūtāṅgārakaṇākīrṇā viṣavegasya śaṃsinī /
vavur uṣṇoṣṇanīhārā vātajvalanareṇavaḥ //MU_3,48.31//

vidūratho 'tha sauparṇam ādadhe 'straṃ mahāstravit /
udagur garuḍās tena sauvarṇā iva parvatāḥ //MU_3,48.32//

kāñcanīkṛtasarvāśās sarvāśaparipūrakāḥ /
pakṣaparvatasaṃrambhajanitapralayānilāḥ //MU_3,48.33//

ghoṇāvivalanākṛṣṭaśvasadbhujagamaṇḍalāḥ /
mahāgharagharārāvapūritāmbhodaṣaṇḍakāḥ //MU_3,48.34//

bhūpūrakaṃ tu sarpaughaṃ sa suparṇaghano 'pibat /
kṛṣṭaṃ śalaśalāyantam agastya iva vāridhim //MU_3,48.35//

sarpakambalanirmuktaṃ bhūmaṇḍalam arājata /
viśālam iva nīrandhram iva nirvāri rāśi vā //MU_3,48.36//

tatas tadgaruḍānīkaṃ kvāpy agacchad adṛśyatām /
dīpaugha iva vātena śaradīvābhramaṇḍalam //MU_3,48.37//

vajrabhītyeva pakṣāḍhyaṃ parvataprakaraṃ punaḥ /
svapnadṛṣṭaṃ jagad iva saṅkalpapurapūravat //MU_3,48.38//

tatas tamo'stram asṛjat sindhur andhāndhakāradam /
tenāndhakāro vavṛdhe kṛṣṇābhrajaṭharopamaḥ //MU_3,48.39//

rodorandhre pravisṛta ekārṇava ivābhavat /
matsyā ivābhavañ śailās tārāś ca maṇayo 'bhavan //MU_3,48.40//

andhakāraḥ pravavṛdhe maṣīpaṅkārṇavopamaḥ /
kajjalācalasambhāro dhutaḥ kalpāntarair api //MU_3,48.41//

andhakūpe nipatitā ivāsan sakalāḥ prajāḥ /
kalpānta iva saṃśemur vyavahārā diśāṃ prati //MU_3,48.42//

vidūratho 'tha mārtāṇḍam astraṃ brahmāṇḍamaṇḍape /
dadāv astravidāṃ śreṣṭhaḥ puṣṭamantraviceṣṭitaḥ //MU_3,48.43//

athoditas tamo'mbhodhim arkāgastyo gabhastibhiḥ /
apibat kṛṣṇam ambhodaṃ śaratkāla ivāmalaḥ //MU_3,48.44//

andhakārāmbaronmuktā virejur amalā diśaḥ /
bhūpateḥ purataḥ kāntā iva ramyapayodharāḥ //MU_3,48.45//

yayuḥ prakaṭatām antar akhilā vanarājayaḥ /
lobhakajjalajālena muktā iva satāṃ dhiyaḥ //MU_3,48.46//

atha kopākulas sindhū rākṣasāstraṃ mahābhayam /
kṣaṇād udīrayām āsa mantroditaśarātmakam //MU_3,48.47//

udagur bhīṣaṇā digbhyas saruṣo vanarākṣasāḥ /
pātālagajahūṅkārakṣubdhā iva mahārṇavāḥ //MU_3,48.48//

kapilordhvajaṭādhūmrās sphuṭaccaṭacaṭāravāḥ /
agnayo lelihānograjihvā ardrendhanā iva //MU_3,48.49//

sāvartavṛttayo vyomni bhīmaḍakkāraṭāṅkṛtāḥ /
agnidāhamahādhūmavipulā iva solmukāḥ //MU_3,48.50//

daṃṣṭrābisāṅkurākrāntamukhapaṅkajadehakāḥ /
utthitā lomaniryātaduṣprajvālajaṭā iva //MU_3,48.51//

nigirantaḥ pradhāvanto garjantas tarjitāśayāḥ /
jaṭojjvālitaḍitpuñjajaladās sajalā iva //MU_3,48.52//

etasminn antare tasmiṃl līlānātho vidūrathaḥ /
nārāyaṇāstraṃ pradadau duṣṭabhūtanivāraṇam //MU_3,48.53//

udīryamāṇa evāsminn astrarāje tu rājayaḥ /
rākṣasānāṃ praśemus tā andhakārā ivodaye //MU_3,48.54//

pramṛṣṭarākṣasānīkam abhavad bhuvanatrayam /
śaradīva gatāmbhodaṃ vyoma nirmalam ābabhau //MU_3,48.55//

atha sindhur mumocāstram āgneyaṃ jvalitāmbaram /
jajvaluḥ kakubhas tena kalpāgnivalitā iva //MU_3,48.56//

dhūmāmbudabharacchannā babhūvus sakalā diśaḥ /
gaganaprotthapātālatimirākulitā iva //MU_3,48.57//

babhuḥ prajvālitākārā girayaḥ kāñcanā iva /
praphullanavanīrandhracaṇpakaughavanā iva //MU_3,48.58//

yayur vyomādridikkuñjā jvālājālajaṭālatām /
kuṅkumenotsave mṛtyos samālabdhā ivāsṛjā //MU_3,48.59//

jvalitā janatāntaikaśaṅkināsannabhasspṛśā /
sahasrākṛtinor veṇavalitā iva sāgarāḥ //MU_3,48.60//

jitvā ripuṃ punar asau yathā praharate tathā /
vāruṇaṃ visasarjāstraṃ pūjayitvā vidūrathaḥ //MU_3,48.61//

āyayus salilāpūrās tamaḥpūrā ivābhitaḥ /
adhastād ūrdhvato digbhyo dravarūpā ivādrayaḥ //MU_3,48.62//

bhāgā iva śaradvyomno drutapātā ivāmbudāḥ /
mahārṇavā ivordhvasthāḥ kulaśailaśilā iva //MU_3,48.63//

tamālaughā ivoḍḍīnās sañcitā iva rātrayaḥ /
kajjalaughā ivoddhūtā lokāloka ivottaṭaḥ //MU_3,48.64//

rasātalaguhābhogā iva vyomadidṛkṣavaḥ /
mahāghuraghurārāvaraṃhobṛṃhitamūrtayaḥ //MU_3,48.65//

tāpāgnisantatilatāṃ sā cacāmāmbusaṃhatiḥ /
bhuvanavyāpinī sandhyām āśu kṛṣṇeva yāminī //MU_3,48.66//

tām agnisantatiṃ pītvā pūrayām āsa bhūtalam /
jalaśrīs santataṃ dehaṃ nirdravavyaktim īyuṣī //MU_3,48.67//

evaṃvidhān astramohān viruddhān eva netare /
mitho māyāmayān agre paśyanty anubhavanti ca //MU_3,48.68//

hetibhāravahās sindhoś cakrarakṣās tato 'mbhasā /
tṛṇānīva gatāḥ prohya rathaś cāsyābhavat plutaḥ //MU_3,48.69//

etasminn antare sindhur astraṃ sasmāra śoṣaṇam /
āpattrāṇakaraṃ devaṃ dadau ca śararūpiṇam //MU_3,48.70//

śaśāmāmbumayī māyā tena yāmeva bhāsvatā /
ye mṛtās te mṛtā eva babhūvuś śoṣitā bhuvaḥ //MU_3,48.71//

atha mūrkharuṣā tulyatāpas santāpayan prajāḥ /
jajṛmbhe jarjarājīrṇavanavistārakarkaśaḥ //MU_3,48.72//

kacatkanakaniṣṣyandasundarāṅgacchavir diśām /
āsīd rājavarastrīṇām ivāṅgopāṅgasaṅginī //MU_3,48.73//

tena gharmamayīṃ mūrchām ājagmus tadvirodhinaḥ /
grīṣmadāvānalottaptā mṛdavaḥ pallavā iva //MU_3,48.74//

vidūratho raṇaddīrghatārakreṅkāramānasam /
kodaṇḍaṃ kuṇḍalīkṛtya parjanyāstram athādadhe //MU_3,48.75//

udaguḥ paṅktayo 'bdānāṃ yāminya iva sañcitāḥ /
tamālavipinoḍḍīnasaṃrambhārambhamantharāḥ //MU_3,48.76//

vāsanāvāripūreṇa garjanoddāmasañcarāḥ /
mihikāmantharāśeṣakakubmaṇḍalakuṇḍalāḥ //MU_3,48.77//

vavur āvalitāsārā meghāḍambarabhedinaḥ /
kīrṇaśīkaranīhārahārodārās samīraṇāḥ //MU_3,48.78//

prasphurus trastasauvarṇasarpāpasaraṇopamāḥ /
vidyuto divi daityastrīkaṭākṣavalanā iva //MU_3,48.79//

jughūrṇur garjanocchūnapratiśrudghanakandarāḥ /
diśaś calitamātaṅgasiṃharkṣavanaghargharāḥ //MU_3,48.80//

mahāmusuladhārābhiḥ petur āsāravṛṣṭayaḥ /
kaṣṭaṭāṅkārakaṭhināḥ kṛtāntasyeva dṛṣṭayaḥ //MU_3,48.81//

udabhūt prathamaṃ bāṣpa uṣṇoṣṇo 'drinibho bhuvaḥ /
pātālād abhravṛndānāṃ yuddhāyevābhravibhramāḥ //MU_3,48.82//

tato nimeṣamātreṇa praśemur mṛgatṛṣṇikāḥ /
parabodharasāpūrair yathā saṃsāravāsanāḥ //MU_3,48.83//

āsīt paṅkāṅkam akhilaṃ bhūmaṇḍalam asañcaram /
pūritaḥ pūrṇadhārābhis sindhus sindhum ivāmbunā //MU_3,48.84//

vāyavyam astram asṛjad ghūrṇitākāśakoṭaram /
kalpāntanṛttasaṃpannaraṇadbhairavabhīṣaṇam //MU_3,48.85//

vavur aśaninipātapiṇḍitāṅgā dalitaśilāśakalāḥ kakummukheṣu /
pralayasamayasūcakā bhaṭānāṃ kṛtakaṭuṭāṅkṛtaṭaṅkinas samīrāḥ //MU_3,48.86//

līlopākhyāne astrayuddhavarṇanaṃ nāma sargaḥ


ekonapañcāśattamas sargaḥ

vasiṣṭhaḥ:
vavur valitanīhārā vikīrṇaghanapallavāḥ /
vāyavo dhūtavṛkṣaughāḥ patanotpāṭanodbhaṭāḥ //MU_3,49.1//

vikuṭṭitāṭavīṣaṇḍāś śvabhrabhittivibhedinaḥ /
tenātibhīmavātena vidūratharatho 'py atha //MU_3,49.2//

uhyamāno 'bhavan nadyā yathā jarjarapallavaḥ /
vidūratho 'tha tatyāja parvatāstraṃ mahāstravit //MU_3,49.3//

vyomāpi ghanatāṃ yena samādhātum ivodyatam /
tena śailāstraghātena virarāma samīraṇaḥ //MU_3,49.4//

śamaṃ ca tena śāntena prayayau vāyunā yataḥ /
antarikṣagatā vṛkṣapaṅktayaḥ patitā bhuvi //MU_3,49.5//

nānājanāśanavyūhe kākānām iva koṭayaḥ /
śemuś śītkāraḍakkārabhākkārokkārakā diśām //MU_3,49.6//

pralāpā iva vidhvastaprathāḥ pavanavīrudhām /
girīn apaśyan nabhasaḥ patataḥ parṇapattravat //MU_3,49.7//

sindhus sindhur ivotpannān mainākādīn itas tataḥ /
vajrāstram asṛjad dīptaṃ terur vajraghanās tataḥ //MU_3,49.8//

pibanto 'drīn pratigiraṃ vahnidāhād ivāgnayaḥ /
te girīṇāṃ purīṇāṃ ca koṭituṇḍāvakhaṇḍanaiḥ //MU_3,49.9//

śirāṃsi śātayām āsuḥ phalānīvolbanānilāḥ /
vidūratho 'tha vajrāstraśāntyai brahmāstram abhyadāt //MU_3,49.10//

tato brahmāstravajrāstre samaṃ praśamam āgate /
śyāmāśyāmaṃ piśācāstram atha sindhur acodayat //MU_3,49.11//

tenodaguḥ piśācānāṃ paṅktayo 'nantabhītidāḥ /
sandhyāyām iva bhītyeva divasaś śyāmatāṃ yayau //MU_3,49.12//

piśācā bhuvanaṃ jahrur andhakārabharā iva /
bhāsmanastambhasadṛśās tālottālavilāsinaḥ //MU_3,49.13//

dṛśyamānamahākārā muṣṭigrāhyā nakiñcana /
ūrdhvakeśāḥ kṛśāṅgāś ca kecic ca śmaśrulā api //MU_3,49.14//

kṛśāṅgā malināṅgāś ca grāmyā iva nabhaścarāḥ /
sabhāyāṃ mūḍhadṛṣṭāś ca yatkiñcanakarāḥ khalāḥ //MU_3,49.15//

dīnā bahvāśinaḥ krūrā dīnā grāmyajanā iva /
tarukardamarathyāntaśśūnyagehagṛhāś calāḥ //MU_3,49.16//

lelihānāḥ pretarūpāḥ kṛṣṇāṅgāś śvapacā iva /
jagṛhus te tadā mattā hataśiṣṭam arer balam //MU_3,49.17//

āsannasainikās tatra vitrastakṣubdhacetanāḥ /
tyaktāyudhatanutrāṇās trastaprāṇās skhaladgamāḥ //MU_3,49.18//

netrair aṅgair mukhaiḥ pādair vikārabhayakāriṇaḥ /
tyaktakaupīnavasanā nirnagnā hasanottarāḥ //MU_3,49.19//

viṣṭhāṃ mūtraṃ ca kurvantas sthiram ārabdhanartanāḥ /
piśācarājo rājānam atha yāvadvidūratham //MU_3,49.20//

samākrāmati tāvat sa māyāṃ tāṃ bubudhe budhaḥ /
piśācasaṅgrāmakarīṃ māyāṃ vetti sa bhūmipaḥ //MU_3,49.21//

tayā piśācasainyaṃ tat parasainye nyayojayat /
tatas svasainikās svasthāḥ parayodhāḥ piśācinaḥ //MU_3,49.22//

tasyātha rūpikāstraṃ tad dadau cānyad asau ruṣā /
udagur bhūtalād vyomno rūpikās stabdhamūrdhajāḥ //MU_3,49.23//

nirnagnā vikarālākṣyo lambaśroṇipayodharāḥ /
udbhinnayauvanā vṛddhāḥ pīvarāṅgyo 'tha jarjarāḥ //MU_3,49.24//

svarūpārūpajaghanā durnāṭyavikasadbhagāḥ /
narapadmaśirohastā rudhirāruṇagātrakāḥ //MU_3,49.25//

ardhacarvitamāṃsāsṛksravatsṛkvāktalālanāḥ /
nānānānāṅgavalanānanonnamanasannamāḥ //MU_3,49.26//

sirālabhujavaktrorukucapārśvakarāṅgikāḥ /
tāḍīkṛtārbhakaśavād anukṛṣṭāntrarajjavaḥ //MU_3,49.27//

śvakākolūkavadanā nimnavaktrahanūdarāḥ /
jagṛhus tāḥ piśācāṃs tān durbalān duśśiśūn iva //MU_3,49.28//

piśācarūpikāsainyaṃ tadāsīd ekatāṃ gatam /
nirnagnaṃ nartanottānavadanāṅgavilocanam //MU_3,49.29//

parasparākrāntikaraṃ bhīṣayaṃś ca parasparam /
niṣkāsitamahājihvaṃ nānāmukhavikāradam //MU_3,49.30//

śavabhārāḍhyam anyo'nyaṃ hriyamāṇaśavāṅgakam /
rudhirāmbhasi majjat tadunmajjac ca lasattanu //MU_3,49.31//

lambodaraṃ lambabhujaṃ lambakarṇoṣṭhanāsikam /
raktamāṃsavasāpaṅkeṣv anyo'nyaṃ vellanātma tat //MU_3,49.32//

mandaroddhūtadugdhābdhilasatkalakalākulam /
yathaiva māyāsañcāras tena tasya kṛtaḥ punaḥ //MU_3,49.33//

tenāpi tasyāśu tathā kṛto buddhvāśu lāghavam /
vetālāstraṃ tato dattaṃ tenottasthuś śavavrajāḥ //MU_3,49.34//

amūrdhānas samūrdhāno vetālāveśavalgitāḥ /
tataḥ piśācavetālarūpikaughakabandhavat //MU_3,49.35//

udbabhūva balaṃ bhīmam ūrvīnigaraṇakṣamam /
athetaro 'pi bhūpālo māyāṃ sañcārya cāparām //MU_3,49.36//

rākṣasāstraṃ sasarjāśu trailokyākramaṇonmukham /
udaguḥ parvatākārās sarvatas sthūlarākṣasāḥ //MU_3,49.37//

deham āśritya niṣkrāntāḥ pātālān narakā iva /
athābhūt tad balaṃ bhīmaṃ sasurāsurabhītidam //MU_3,49.38//

garjadrakṣomahāmbhodavādyanṛtyatkabandhakam /
rūpikādārikārūpaṃ piśācasthānasusthiti //MU_3,49.39//

āttakvaṇitavaṃśāḍhyaṃ śiraḥ padmotkarākulam /
lolāntramālāvalitaṃ rudhirāmbusamukṣitam //MU_3,49.40//

vetālatālasollāsaṃ lasaddhāma piśācakam /
medomāṃsavasādyāḍhyaṃ rudhirāsavasundaram /
kṣībavetālakumbhāṇḍayakṣatāṇḍavasaṅkaṭam //MU_3,49.41//

kumbhāṇḍakottāṇḍavadaṇḍapādakṣubdhāsṛgutkṣiptataraṅgasiktaiḥ /
sandhyābhradhārotkarakoṭikāntair bhūtair asṛksrotasi dattasetu //MU_3,49.42//

līlopākhyāne dvitīyāstrayuddhaṃ nāma sargaḥ


pañcāśas sargaḥ

vasiṣṭhaḥ:
tasmiṃs tadā vartamāne ghore samrambhavibhrame /
sarvārisainyanāśārtham ekas svabalaśāntaye //MU_3,50.1//

sasmāra smṛtimān antar anantodāradhairyabhṛt /
astram astreśvaraṃ śrīmad vaiṣṇavaṃ śaṅkaropamam //MU_3,50.2//

atha yo 'sau śaras tena vaiṣṇavāstrābhimantritaḥ /
muktas tasya phalaprāntād ulmukānīva niryayuḥ //MU_3,50.3//

paṅktayas sphāracakrāṇāṃ śatārkīkṛtadiktaṭāḥ /
gadānām abhiyāntīnāṃ śatavaṃśīkṛtāmbarāḥ //MU_3,50.4//

vajrāṇām urudhārāṇāṃ śaracchṛṅgīkṛtāmbarāḥ /
paṭṭisānāṃ ca paṭṭānāṃ tīravṛkṣīkṛtāmbarāḥ //MU_3,50.5//

atha rājā dvitīyo 'pi vaiṣṇavāstrapraśāntaye /
dadau vaiṣṇavam evāstraṃ śastraniṣṭhīvapūrakam //MU_3,50.6//

tato 'pi niryayur nadyo hetīnāṃ hatahetayaḥ /
śaraśaktigadāprāsapaṭṭisādipayorayāḥ //MU_3,50.7//

śastrāstrasaritāṃ tāsāṃ vyomni yuddham avartata /
rodorandhrakṣayakaraṃ kulaśailendradāraṇam //MU_3,50.8//

śaraśātitaśūlāśrikhaḍgākuṭṭitapaṭṭisam /
suprāsaprahataprāsaṃ śūlaśātitaśaktikam //MU_3,50.9//

śarāmburāśimathanamattamudgaramandaram /
gadāvadalanodyuktadurvārādrinibhāśani //MU_3,50.10//

ṛṣṭivṛṣṭipraśamanabhramatkuntendumaṇḍalam /
prāsagrasanasaṃrabdhaprodyacchaṅkukṛtāntakam //MU_3,50.11//

cakrārdhacaṭitoccādrivajravijvaraparvatam /
śaṅkuśaṅkitaśūtkārakāśiśūlaśilātalam //MU_3,50.12//

bhusuṇḍībhaṇḍitoddaṇḍabhiṇḍipāloḍumaṇḍalam /
paraśūlakarānekaparaśūlūkalaṅghitam //MU_3,50.13//

vahatkacakrakacavacchinnacañcuracāmaram /
sphuṭaccaṭacaṭāsphoṭatruṭyattripathagārayam //MU_3,50.14//

hetyaśricūrṇasaṃbhāramahābhramavitānakam /
anyo'nyaśastrasaṃghaṭṭabhramajjvālollasattaḍit //MU_3,50.15//

śabdasphuradviriñcāṇḍaṃ ghātabhagnakulācalam /
dhārānikṛttaśastraugham astrayor yudhyamānayoḥ //MU_3,50.16//

sadastravāraṇenaiva yātaḥ kālo balātmanaḥ /
svayaṃ kiyadbala iti sindhau tiṣṭhati helayā //MU_3,50.17//

vidūratho 'stram āgneyaṃ tatyājāśaniśabdavat /
jvālayām āsa sa rathaṃ sindhoḥ kakṣam ivārasam //MU_3,50.18//

etasminn antare vyomni hetinirvivarodare /
sa sannāha iva prāvṛṭpayodapaṭinīva vā //MU_3,50.19//

astrarājekṣaṇaṃ kṛtvā yuddhaṃ paramadāruṇaṃ /
anyo'nyaṃ śamam āyātau savīryau subhaṭāv iva //MU_3,50.20//

etasminn antare 'strāgnī rathaṃ kṛtvāśu bhasmasāt /
prāpa dagdhvā vanaṃ sindhuṃ mṛgendram iva kandarāt //MU_3,50.21//

sindhur abhyāśato 'gnyastraṃ vāruṇāstreṇa śātayan /
rathaṃ tyaktvāvaniṃ prāpya khaḍgakheṭakavān abhūt //MU_3,50.22//

akṣṇor nimeṣamātreṇa rathāśvānāṃ ripoḥ khurān /
lulāva karavālena mṛṇālānīva lāghavāt //MU_3,50.23//

vidūratho 'pi viratho babhūva kheṭakāsimān /
samāyudhau samotsāhau ceratur maṇḍalānvitau //MU_3,50.24//

khaḍgau krakacatāṃ yātau mithaḥ praharatos tayoḥ /
dantamāleyam asyeva calecarcayataḥ prajāḥ //MU_3,50.25//

śaktim ādāya cikṣepa khaḍgaṃ tyaktvā vidūrathaḥ /
sindhāv udghargharārāvaṃ mahotpāta ivāśanim //MU_3,50.26//

avicchinnaṃ samāyāntī patitā sāsya vakṣasi /
apriyasya yathā bhartur anicchantī svakāminī //MU_3,50.27//

tena śaktiprahāreṇa nāsau maraṇam āptavān /
kevalaṃ rudhirasroto nāgo jalam ivātyajat //MU_3,50.28//

taddeśalīlā taṃ dṛṣṭvā bhagnaṃ tama ivendunā /
savikāsā ghanānandā pūrvalīlām uvāca ha //MU_3,50.29//

devi paśya nṛsiṃhena hato bhartāyam āvayoḥ /
śaktikoṭinakhair daityas sindhur uddhurakandharaḥ //MU_3,50.30//

sarastalasthanāgendravarahūṅkṛtavārivat /
diṣṭyorasy asya niryāti raktaṃ śuluśulāravaiḥ //MU_3,50.31//

hā kaṣṭaṃ ratham ānītaṃ sindhur āroḍhum udyataḥ /
sauvarṇaṃ mairavaṃ śṛṅgaṃ puṣkarāvartako yathā //MU_3,50.32//

paśya devi ratho 'syāsau mudgareṇāvacūrṇitaḥ /
bhramatparvatapātena sauvarṇaṃ nagaraṃ yathā //MU_3,50.33//

pravṛtto ratham ānītam āroḍhuṃ patir eṣa me /
kaṣṭaṃ vajram ivendreṇa musulaṃ sindhuneritam //MU_3,50.34//

vañcayitvā vilāsena ratham āruhya lāghavāt /
paśya bhartā madīyo 'sau cakāsti nitarāṃ raṇe //MU_3,50.35//

hā dhik kaṣṭam asau sindhur āryaputrarathaṃ balāt /
hariś śvabhram ivarūḍhaḥ plavenontar iva drumam //MU_3,50.36//

khaḍgenārohato 'syāṃsacchinno bhartā vilokaya /
padmarāgagirir dyotam iva muñcati śoṇitam //MU_3,50.37//

hā hā dhik kaṣṭam etena sindhunā khaḍgadhārayā /
jaṅghayor me patiś chinnaḥ krakaceneva pādapaḥ //MU_3,50.38//

hā hā hatāsmi dagdhāsmi mṛtāsmy apahatāsmi ca /
mṛṇāle iva lūne me patyur dve api jānunī //MU_3,50.39//

ity uktvā sā tadālokya bhartṛbhāvabhayāturā /
latā paraśukṛtteva mūrchitā patitā bhuvi //MU_3,50.40//

vidūratho 'pi nirjānuḥ praharann eva vidviṣi /
papāta syandane 'py āśu chinnamūla iva drumaḥ //MU_3,50.41//

patann evaiṣa sūtena rathenaivāpavāhitaḥ /
yadā tadāhatiṃ tasya kaṇṭhe 'dāt sindhur uddhataḥ //MU_3,50.42//

ardhavicchinnakaṇṭho 'sāv anuyāto 'tha sindhunā /
syandanenāviśat sadma padmam evendirā yathā //MU_3,50.43//

sarasvatīprabhāvāḍhyaṃ tat praveṣṭum asau gṛham /
nāśakan maṣako matto mahājvālāntaraṃ yathā //MU_3,50.44//

khaḍgāvakṛttagalagartagalatsavātaraktacchaṭācchuritavastratanutragātram /
tatyāja taṃ bhagavatīm abhito gṛhāntas sūtaḥ praviśya mṛtitalpatale gatārim //MU_3,50.45//

līlopākhyāne vidūrathamaraṇaṃ nāma sargaḥ


ekapañcāśattamas sargaḥ

vasiṣṭhaḥ:
hato rājā hato rājā pratirājena saṃyuge /
iti śabde samudbhūte rāṣṭram āsīd bhayākulam //MU_3,51.1//

bhāṇḍopaskarabhārāḍhyavidravatsakalaprajam /
sākrandārtakalatrāḍhyadravannāgaraṃ durgamam //MU_3,51.2//

palāyamānasākrandamārgāhṛtavadhūgaṇam /
anyo'nyaluṇṭhanavyagralokalagnamahāhavam //MU_3,51.3//

pararāṣṭrajanānīkatāṇḍavollāsanāravam /
niradhiṣṭhitamātaṅgahayacārapatajjanam //MU_3,51.4//

kavāṭapāṭanoḍḍīnakośotthāravaghargharam /
luṇṭhitāsaṅkhyakauśeyaprāvṛtāribhaṭodbhaṭam //MU_3,51.5//

kṣurikotpāṭitārdrāntramṛtarājagṛhāṅganam /
rājāntaḥpuraviśrāntacaṇḍālaśvapacotkaram //MU_3,51.6//

gṛhāpahṛtabhojyānnabhojanonmukhapāmaram /
sahemabhāracauraughapādāhatarudacchiśu //MU_3,51.7//

apūrvataruṇākrāntakeśāntaḥpurikāṅganam /
caurahastacyutānargharatnadanturamārgadik //MU_3,51.8//

hayebharathasaṅghaṭṭavyagrasāmantamaṇḍalam /
abhiṣekodyamādeśaparamantripurassaram //MU_3,51.9//

rājadhānīvinirmāṇasānusthasthapatīśvaram /
kūpavātāyanaśvabhranipatadrājavallabham //MU_3,51.10//

jayaśabdaśatodghoṣasindhurājanyanirbharam /
asaṅkhyanijarājaughavṛtasindhukṛtasthitim //MU_3,51.11//

grāmāntarasamākrāntavidravadrājavallabham /
maṇḍalāntarasañjātanagaragrāmaluṇṭhanam //MU_3,51.12//

anantacauryamaukharyaruddhamārgagamāgamam /
mahānubhāvavaidhuryasanīhāradinātapam //MU_3,51.13//

mṛtabandhujanākrandair śrutatūryaravair api /
hayebharathaśabdaiś ca piṇḍagrāhyaghanadhvani //MU_3,51.14//

sindhudevo jayaty ekacchattrabhūmaṇḍalādhipaḥ /
ity anantaram āremur bheryaḥ pratipuraṃ tadā //MU_3,51.15//

rājadhānīṃ viveśātha sindhur uddhatakandharaḥ /
prajās sraṣṭuṃ yugasyānte manur jagad ivāparaḥ //MU_3,51.16//

pravṛttā daśadigbhyo 'tha praveṣṭuṃ saindhavaṃ puram /
narāḥ karihayāgārai ratnapūrā ivāmbhudhim //MU_3,51.17//

nibandhanāni cihnāni śāsanāni diśāṃ prati /
kṣaṇaṃ niveśayām āsur maṇḍalaṃ prati mantriṇaḥ //MU_3,51.18//

udabhūd acireṇaiva deśe deśe pure pure /
jīvite maraṇe māne niyamo yamato yathā //MU_3,51.19//

atha śemur nimeṣeṇa deśopaplavavibhramāḥ /
praśāntotpātapavanāḥ padārthāvṛttayo yathā //MU_3,51.20//

saumyatām ājagāmāśu deśo daśadiganvitaḥ /
kṣīrodaḥ kṣubhitāvarto drāg ivodvṛttamandaraḥ //MU_3,51.21//

vavur alakacayān vilolayanto mukhakamalālimukhāni saindhavīnām /
jalalavavalanākulās samīrā aśivaguṇā iva sarvataḥ kṣaṇena //MU_3,51.22//

līlopākhyāne sindhurājyaṃ nāma sargaḥ


dvipañcāśattamas sargaḥ

vasiṣṭhaḥ:
etasminn antare līlā samuvāca sarasvatīm /
śvāsāvaśeṣam ālokya pūrvaṃ bhartāram agragam //MU_3,52.1//

pravṛtto deham utsraṣṭuṃ madbhartāyam ihāmbike /
sthitā ca mṛtakalpeyaṃ līlā nisspandagātrikā //MU_3,52.2//

dehenānena gantavyam anayā vīrabhāryayā /
yatrāvābhyāṃ ca tat sthānaṃ kathaṃ gantavyam ambike //MU_3,52.3//

jñaptiḥ:
evaṃrūpamahārambhe saṅgrāme rāṣṭrasambhrame /
saṃpanne 'pi sthite 'py uccair vicitrārambhamanthare //MU_3,52.4//

na kiñcid api saṃpannaṃ rāṣṭraṃ na ca mahītalam /
na sthitaṃ kvacanāpy evaṃ svapnātmakam idaṃ yataḥ //MU_3,52.5//

tasya tvanmaṇḍapasyāntaś śavasya nikaṭāmbare /
itthaṃ bhūrāṣṭram ābhāti bhartṛjīvasya te 'naghe //MU_3,52.6//

antaḥpuragṛhaṃ te tad idaṃ rāṣṭrānvitodaram /
vasiṣṭhavipragehe 'ntaś śavagehe jagat sthitam //MU_3,52.7//

evam eṣa mahārambho jagattrayamayo bhramaḥ /
tvayā mayānayānena saṃyuktas sārṇavāvaniḥ //MU_3,52.8//

girigrāmakagehe 'ntar madhye gaganakośake /
khātmāvakacati vyakto na kacaty eva vā kvacit //MU_3,52.9//

evam ārambhaghanayor api maṇḍapayos tayoḥ /
udare śūnyam ākāśam evāsti na jagadbhramaḥ //MU_3,52.10//

bhramadraṣṭur abhāve hi kīdṛśī bhramatā bhrame /
nāsty eva bhramasattā tu yad asti tad ajaṃ padam //MU_3,52.11//

bhrame dṛśyam asat tasya draṣṭur draṣṭṛdaśā kutaḥ /
draṣṭṛdṛśyakramābhāvād atra yat sahajaṃ hi tat //MU_3,52.12//

tat padaṃ paramaṃ viddhi nāśotpādavivarjitam /
svakaṃ kacati cābhātaṃ śāntam ādyam anāmayam //MU_3,52.13//

kila maṇḍapagehāntas svasvabhāvoditātmani /
viharanti janās tatra svagṛhe saṃvyavasthayā //MU_3,52.14//

na jagat tatra no sargaḥ kaścit tair anubhūyate /
tenāhaṃ jagad ākāśam ajam ity eva vacmi te //MU_3,52.15//

sarvaṃ śūnyātmavijñānaṃ mervādigirijālakam /
nedaṃ kuḍyamayaṃ kiñcid yathā svapne mahāpuram //MU_3,52.16//

deśe prādeśamātre 'pi girijālamayāny api /
vajrasārāṇi khāny eva sambhavanty aṇuke 'ṇuke //MU_3,52.17//

kadalīpallavāpīḍasanniveśena bhūriśaḥ /
trijagac cidaṇāv antar asti svapnapuraṃ yathā //MU_3,52.18//

tasyāpy antar vibhāgena kramād ekaikaśo jagat /
teṣāṃ yasmiñ jagaty eva padmo rājā śavas sthitaḥ //MU_3,52.19//

līlā tava sapatnī taṃ prāptā pūrvataraṃ śubhe /
yadaiva mūrchām āyātā līleyaṃ puratas tava /
tadaiva bhartuḥ padmasya śavasya nikaṭe sthitā //MU_3,52.20//

līlā:
katham eṣā gatā devi sampannā tatra dehinī /
kathaṃ kathaṃ vā tatpatnībhāvam āptavatī sthitā //MU_3,52.21//

te vāsyā vada kiṃ rūpaṃ paśyanty atha vadanti kim /
tadgehavaravāstavyās samāseneti me vada //MU_3,52.22//

devī:
śṛṇu sarvaṃ samāsena yathādṛṣṭaṃ vadāmi te /
līle līlāsvavṛttāntam antadaṃ dṛśyadurdṛśām //MU_3,52.23//

padma eva sa bhartaiṣa bhrāntiṃ tāvat tatām imām /
itthaṃ jaganmayīṃ svasminn eva sadmani paśyati //MU_3,52.24//

bhrāntiyuddham idaṃ yuddham ime bhrāntijanā janāḥ /
bhrāntyaivāstīha maraṇam eṣa caiva bhramātmakaḥ //MU_3,52.25//

bhramakrameṇānenaiva līlāsya dayitā sthitā /
tvaṃ caiṣā ca varārohe svapnamātrā varāṅgane //MU_3,52.26//

tathā bhavatyor bhartaiṣa tathaivāham api svayam /
jagacchobhaiva saṃsāre dṛśyase tad ihocyate //MU_3,52.27//

etad eva parijñātaṃ dṛśyaśabdārtham ujjhati /
evam eṣā tvam evaṃ ca sampannaivam asau nṛpaḥ //MU_3,52.28//

ahaṃ cātmani satyatvagatās sarvatayātmanaḥ /
ime vayam ihānyo'nyaṃ sampannās svoditā iva //MU_3,52.29//

itthaṃ sarvātmakatayā mahācidghanasaṃsthiteḥ /
evam eṣā sthitā rājñī hārihāsavilāsinī //MU_3,52.30//

līlāvilolanayanā navayauvanaśālinī /
peśalācāramadhurā madhurodārabhāṣiṇī //MU_3,52.31//

kokilasvarasaṅkāśā madamanmathamantharā /
asitotpalapattrākṣī vṛttapīnāpayodharā //MU_3,52.32//

kāntakāñcanagaurāṅgī pakvabimbaphalādharā /
tvatsaṅkalpātmakasyaiṣā yathā bhartur manaḥkalā //MU_3,52.33//

tadā tvatsadṛśākārā sthitaiṣā ciccamatkṛtau /
tvadbhartṛmaraṇe kṣipraṃ samanantaram eva hi //MU_3,52.34//

tvadbhartaiṣā puro dṛṣṭā tvatsaṅkalpātmanāṇunā /
yadādhibhautikaṃ bhāvaṃ ceto 'nubhavati svayam //MU_3,52.35//

vetty asanmayam evāta ātivāhikakalpanam /
yadādhibhautikaṃ bhāvaṃ vetty etaṃ tu na sanmayam //MU_3,52.36//

ātivāhikasaṅkalpas tadā so 'nyasya jāyate /
ato maraṇasaṃvittyā punarjanmamaye bhrame //MU_3,52.37//

tvaṃ hi saṃviditānena tvayāvagata eṣa saḥ /
itthaṃ tvāṃ dṛṣṭavān eṣa dṛṣṭaś caiṣa tvayeti ca //MU_3,52.38//

tvam asyātmani saṃpannā sarvagatvāc cidātmanaḥ /
brahma sarvagataṃ yasmād yathā yatra yadoditam //MU_3,52.39//

bhavaty āśu tathā tatra tat svaśaktyaiva paśyati /
sarvatra sarvaśaktitvād yatra yāṃ śaktim unnayan //MU_3,52.40//

āste tatra tathā bhāti tīvrasaṃvegahetutaḥ /
mṛtimohakṣaṇenaiva tad etau dampatī sthitau //MU_3,52.41//

tadaivābhyām idaṃ buddhaṃ pratibhāsavaśād dhṛdi /
āvayoḥ pitarāv etāv ime caivāpi mātarau //MU_3,52.42//

deha eṣa dhanaṃ cedaṃ karmedaṃ pūrvam īdṛśam /
āvāṃ vivāhitāv evam evaṃ nāmaikatāṃ gatau //MU_3,52.43//

etayoś cāpi janatā yātā tatraiva satyatām /
tathaivātrāsti dṛṣṭāntaḥ pratyakṣas svapnavedanam //MU_3,52.44//

ity evaṃbhāvayā līle līlayāham athārcitā /
māhaṃ syāṃ vidhavety evaṃ varo datto mayāpy asau //MU_3,52.45//

ity arthīva mṛtā pūrvam eṣeha khalu bālikā /
bhavatāṃ cetanāṃśānām ahaṃ cetanadharmiṇī //MU_3,52.46//

kuladevī sadā pūjyāpy ata etat karomy aham /
athāsyā jīvako dehāt prāṇamārutarūpadhṛt //MU_3,52.47//

manasā valitaḥ prāpto mukhāgraṃ tyaktadehakaḥ /
tato maraṇamūrchānte gṛhe 'sminn eva caitayā /
buddho bhāvita ākāro dṛṣṭo jīvātmanā tataḥ //MU_3,52.48//

sampannaiṣā hariṇanayanā pūrṇacandrānanaśrīr mānonnaddhā dayitavalitā kāntam ābhoktukāmā /
pūrvasmṛtyā sarabhasamukhī saṃyatāntassvabhāvā svapnastheva prakṛtavibhavā padminīvoditeva //MU_3,52.49//

līlopākhyāne maraṇasamanantaraṃ dehapratibhāvanaṃ nāma sargaḥ


tripañcāśattamas sargaḥ

vasisṭhaḥ:
atha labdhavarā dehenānenaiva mahīpatim /
patiṃ prāptuṃ prayāmy eṣā nabhomārgeṇa viṣṭapam //MU_3,53.1//

iti sañcintya sānandam uddāmamakaradhvajā /
pupluve peśalākārā pakṣiṇīva nabhastale //MU_3,53.2//

kumārī tatra sā prāpa jñaptyaiva prahitāṃ hitām /
svasaṅkalpamahādarśāt purato nirgatām iva //MU_3,53.3//

kumārī:
duhitāsmi sakhi jñapte svāgataṃ te 'stu sundari /
pratīkṣamāṇā tvām eva sthitāsmīha nabhaḥpathe //MU_3,53.4//

līlā:
devi bhartṛsamīpaṃ māṃ naya nīrajalocane /
mahatāṃ darśanaṃ yasmān na kadācana niṣphalam //MU_3,53.5//

vasiṣṭhaḥ:
ehi tatraiva gacchāva ity uktvā sā kumārikā /
puras tasyās sthitā vyomni mārgadarśanatatparā //MU_3,53.6//

tatas tadanuyātā sā prāpa koṭaram ambaram /
nirmalaṃ karavālāṅgaṃ yathā lakṣaṇalekhikā //MU_3,53.7//

meghamārgam athollaṅghya vātaskandhāntarotthitā /
sūryamārgād atigatā tārāmārgamahīm itā //MU_3,53.8//

vāyvindrasurasiddhānāṃ lokān ullaṅghya lāghavāt /
brahmaviṣṇumaheśānāṃ prāpa brahmāṇḍakarparam //MU_3,53.9//

himaśaityaṃ yathāntassthaṃ kumbhabhitter bahir bhavet /
tathā saṅkalpasiddhā sā brahmāṇḍān nirgatā bahiḥ //MU_3,53.10//

svacittamātradehaiṣā svasaṅkalpaprabhāvajam /
antare vānubhavati kilaivaṃ nāma vibhramam //MU_3,53.11//

tato brahmāṇḍapārasthāñ jalādyāvaraṇān nava /
samullaṅghya puraḥ prāpa mahācidgaganāntaram //MU_3,53.12//

adṛṣṭapāraparyantam ativegena dhāvatā /
sarvato garuḍenāpi kalpakoṭiśatair api //MU_3,53.13//

tatra brahmāṇḍalakṣāṇi santy asaṅkhyāni bhūriśaḥ /
anyo'nyaṃ tāny adṛṣṭāni phalānīva mahāvane //MU_3,53.14//

tatraikasmin purassaṃsthe vitatāvaraṇānvite /
vedhayitvā viveśāntar vadanaṃ krimiko yathā //MU_3,53.15//

punar brahmendraviṣṇvādi lokān ullaṅghya bhāsurān /
sā mahīmaṇḍalaṃ śrīmat prāpa tārāpathād adhaḥ //MU_3,53.16//

tatra tan maṇḍalaṃ prāpya tatpuraṃ taṃ ca maṇḍapam /
praviśya puṣpaguptasya śavasya nikaṭe sthitā //MU_3,53.17//

etasminn antare sātra na dadarśa kumārikām /
māyām iva parijñātāṃ kvāpi yātāṃ varānanā //MU_3,53.18//

mukham ālokya sā tasya svabhartuś śavarūpinaḥ /
idaṃ buddhavatī satyaṃ pratibhāvaśatas svataḥ //MU_3,53.19//

ayaṃ sa bhartā saṃgrāme nihato mama sindhunā /
vīralokān imān prāpya kṣaṇaṃ śete yathāsukham //MU_3,53.20//

ahaṃ devyāḥ prasādena saśarīrainam īdṛśam /
iha prāptavatī dhanyā madanyā nāsti kācana //MU_3,53.21//

iti sañcintya sā haste gṛhītvā cārucāmaram /
vījayām āsa cāndreṇa taṃ dyaur vāvanimaṇḍalam //MU_3,53.22//

līlā:
te bhṛtyās tāś ca vā dāsyas sa rājā vā prabuddhavān /
vakṣyanti vadatāṃ devi kiṃ kayeva kathaṃ dhiyā //MU_3,53.23//

devī:
sa rājā sā ca te bhṛtyās sarva eva parasparam /
cidākāśaikatāyogād āvayoś ca prabhāvataḥ //MU_3,53.24//

mahācitpratibhāsāś ca mahāniyatiniścayāt /
anyo'nyam evaṃ vetsyanti mithas sampratibimbitam //MU_3,53.25//

iyaṃ me sahajā bhāryā mameyaṃ sahajā sakhī /
mameyaṃ sahajā rājñī bhṛtyo 'yaṃ sahajo mama //MU_3,53.26//

kevalaṃ tvam ahaṃ sā ca yathāvṛttam akhaṇḍitam /
jñāsyāma mahadāścaryaṃ na tu kaścid apītaraḥ //MU_3,53.27//

līlā:
amunaiva śarīreṇa kimarthaṃ nāgatā patim /
eṣā vare 'pi saṃprāpte līlā lalitavādini //MU_3,53.28//

devī:
aprabuddhadhiyas siddhalokān puṇyavaśoditān /
na samarthās svadehena prāptuṃ chāyā ivātapān //MU_3,53.29//

ādisarge hi niyatis sthāpiteti prabodhibhiḥ /
yathā satyam alīkena na milaty eva kiñcana //MU_3,53.30//

yāvad vetālasaṅkalpo bālasya kila vidyate /
nirvetāladhiyas tāvad udayas tasya kaḥ katham //MU_3,53.31//

avivekajvaroṣṇatvaṃ vidyate yāvad ātmani /
tāvad vivekaśītāṃśuśaityaṃ kuta udety alam //MU_3,53.32//

ahaṃ pṛthvyādidehaḥ khegatir nāsti mamottamā /
iti niścayavān yo 'ntaḥ kathaṃ syāt so 'nyaniścayaḥ //MU_3,53.33//

ato jñānavivekena puṇyenātha vareṇa vā /
puṇyadehe na gacchanti paraṃ lokam anena no //MU_3,53.34//

śuṣkaparṇaṃ kilāṅgāre patad evāśu dahyate /
ayaṃ devamayīṃ dehaḥ prāpta eva viśīryate //MU_3,53.35//

etāvad eva bhavati varalābhavijṛmbhitaiḥ /
yathā saṃvit sa evāhaṃ tathā smṛta iti sthitiḥ //MU_3,53.36//

yas sarpapratyayo rajjvāṃ sa kathaṃ sarpakāryakṛt /
ātmany eva hi yo nāsti tasya kā kāryakāritā //MU_3,53.37//

yat tv etan mṛta ity eva mithyā samanubhūyate /
prāgabhyāsasya puṣṭasya nāmaitat pravijṛmbhitam //MU_3,53.38//

svānubhūte jagajjāle sugame saṃsṛtibhramaḥ /
nānyasaṅkalpite nāma sargādyabhyāsa īdṛśaḥ //MU_3,53.39//

antar anubhūyamānās saṃsṛtayo bāhyabhūtajālānām /
aviditavedyadṛśām atidūre puṃsām ivaindavaṃ bimbam //MU_3,53.40//

līlopākhyāne saṃsṛtivicāropadeśo nāma sargaḥ


catuṣpañcāśattamas sargaḥ

devī:
tasmād ye vedyavettāro ye vā dharmaṃ paraṃ śritāḥ /
ātivāhikadehatvaṃ prāpnuvanty eva netare //MU_3,54.1//

ādhibhautikadehatvaṃ mithyā bhramamayātmakam /
katham anye sthitiṃ yātu cchāyās te katham ātape //MU_3,54.2//

līlā viditavedyā no paramaṃ dharmam āśritā /
kevalaṃ tena sā bhartṛkalpitaṃ nagaraṃ gatā //MU_3,54.3//

līlā:
evam eṣā prayātā tu bhartā paśya mamāmbike /
pravṛttaḥ prāṇasantyāge kartavyam kim ihādhunā //MU_3,54.4//

bhāvābhāveṣu bhāvānāṃ kathaṃ niyatir āgatā /
kathaṃ bhūyo 'py aniyatir mṛtijanmādiṣūcitā //MU_3,54.5//

kathaṃ svabhāvasaṃsiddhiḥ kathaṃ sattā padārthagā /
katham agnyādiṣūṣṇatvaṃ pṛthvyādau sthiratā katham //MU_3,54.6//

himādiṣu kathaṃ śaityaṃ kā sattā kālakhādiṣu /
bhāvābhāvagrahotsargas sthūlasūkṣmadṛśaḥ katham //MU_3,54.7//

katham atyantam ucchrāyaṃ tṛṇagulmāṅkurādikam /
vastunāyāty anaṣṭe 'pi sthite svocchrāyakāraṇe //MU_3,54.8//

devī:
mahāpralayasaṃpattau sargāsthāstamaye sati /
anantākāśam āśāntaṃ sad brahmaivāvatiṣṭhate //MU_3,54.9//

taccidrūpatayā tejaḥkaṇo 'ham iti cetati /
svapne saṃvid yathā hi tvam ākāśagamanādi vā //MU_3,54.10//

tejaḥkaṇo sausthūlatvam ātmanātmani vindati /
asatyam eva satyābhaṃ brahmāṇḍaṃ tad idaṃ smṛtam //MU_3,54.11//

tatrāntar brahma tad vetti brahmāham ayam ity atha /
manorājyaṃ sa kurute khātmaiva tad idaṃ jagat //MU_3,54.12//

tasmin prathamatas sarge yā yathā yatra saṃvidaḥ /
kathitās tās tathā tatra sthitā adyāpi niścalāḥ //MU_3,54.13//

yad yathā sphuritaṃ cittvaṃ tat tathānyatma cid bhavet /
svayam evāniyamitas tatas syān neha kiñcana //MU_3,54.14//

na ca nāma nakiñcittvaṃ yujyate citsvarūpiṇaḥ /
tyaktvā samastasaṃsthānaṃ hi saṃtiṣṭhatu vai katham //MU_3,54.15//

sargādau svayam evāntaś cid yathā kacitātmani /
himāgnyāditayādyāpi sā tathāste svasattayā //MU_3,54.16//

tasmāt svasattāsantyāgas sataḥ kartuṃ na yujyate /
yadā cidādes teneyaṃ niyatir na vinaśyati //MU_3,54.17//

yad yathā kacitaṃ yatra vyomarūpy api pārthivam /
sargādau tasya calitum adya yāvan na yujyate //MU_3,54.18//

yā yathā cit prakacitā pratipakṣavidaṃ vinā /
na sā tataḥ pracalati vedanābhyāsatas svayam //MU_3,54.19//

jagadādāv anutpannaṃ yac cedam anubhūyate /
tat saṃvidvyomakacanaṃ svapnastrīsurataṃ yathā //MU_3,54.20//

asatyam eva satyābhaṃ pratibhānam iti sthitam /
iti svabhāvasaṃvittir itthaṃ bhūtānubhūtayaḥ //MU_3,54.21//

sargādau yā yathā rūḍhā saṃvitkacanasantatiḥ /
sādyāpi cālitānyena sthitā niyatir dṛśyate //MU_3,54.22//

gṛhītavyomatāsaṃvic cidvyoma vyomatāṃ gatam /
gṛhītakālatāsaṃvic cinnabhaḥ kālatāṃ gatam //MU_3,54.23//

gṛhītajalasaṃvid cidvyoma vāri vyavasthitam /
svapne tathā hi puruṣaḥ paśyaty ātmani vāritām //MU_3,54.24//

svamarutsaṃvidā bhāti bhavaty eṣā yathāsthitā /
ciccamatkāracāturyam asad etat samūhate //MU_3,54.25//

khatvaṃ maruttvam urvītvam aptvam agnitvam apy asat /
vetty antas svapnasaṅkalpadhyāneṣv iva citis svayam //MU_3,54.26//

maraṇānantaraṃ karmaphalānubhavanakramam /
sarvakarmehaśāntyarthaṃ śrutaṃ śreyaskaraṃ śṛṇu //MU_3,54.27//

rūḍhādisarge niyatir yaikadvitricaturmitā /
puṣṭyādiṣv āyuṣaḥ puṃsāṃ tasyātha niyatiṃ śṛṇu //MU_3,54.28//

deśakālakriyādravyaśuddhyaśuddhī svakarmaṇām /
ūnatve cādhikatve ca nṛṇāṃ kāraṇam āyuṣaḥ //MU_3,54.29//

svakarmadharme hrasati hrasaty āyur nṛṇām iha /
vṛddhe vṛddhim upāyāti samam eva bhavet same //MU_3,54.30//

bālamṛtyupradair bālo yuvā yauvanamṛtyudaiḥ /
vṛddhamṛtyupradair vṛddhaḥ karmabhir mṛtim ṛcchati //MU_3,54.31//

yo yathā śāstram ārabdhaṃ svadharmam anutiṣṭhati /
bhājanaṃ bhavati śrīmān sa yathāśāstram āyuṣaḥ //MU_3,54.32//

evaṃ karmānusāreṇa jantur antyāṃ daśām itaḥ /
bhavaty astaṅgatavaco dṛṅmarmacchedivedanaḥ //MU_3,54.33//

līlā:
maraṇaṃ me samāsena kathayendusamānane /
kiṃ sukhaṃ maraṇaṃ kiṃ vā duḥkhaṃ mṛtvā ca kiṃ bhavet //MU_3,54.34//

devī:
trividhāḥ puruṣās santi dehasyānte mumūrṣavaḥ /
mūrkho 'tha dhāraṇābhyāsī yuktimān puruṣas tathā //MU_3,54.35//

abhyasya dhāraṇāś ceṣṭā dehaṃ tyaktvā yathāsukham /
prayāti dhāraṇābhyāsī yuktiyuktas tathaiva ca //MU_3,54.36//

dhāraṇā yasya nābhyāsaṃ prāptā naiva sa muktibhāk /
mūrkhas svamṛtikāle 'sau duḥkham ety avaśāśayaḥ //MU_3,54.37//

vāsanāveśavaivaśyaṃ bhāvayan viṣayāśayaḥ /
dīnatāṃ paramām eti parilūnam ivāmbujam //MU_3,54.38//

aśāstrasaṃskṛtamatir asajjanaparāyaṇaḥ /
mṛtāv anubhavaty antar dāham agnāv iva cyutaḥ //MU_3,54.39//

yadā ghargharakaṇṭhatvaṃ vairūpyaṃ dṛṣṭivarṇajam /
gacchaty eṣa vināśātmā tadā bhavati dīnadhīḥ //MU_3,54.40//

paramaśyāmalāloko divābhyuditarātrikaḥ /
bhramaddiṅmaṇḍalābhogo ghanamecakitāmbaraḥ //MU_3,54.41//

marmavyathāvidhuritaḥ prabhramadvṛkṣamaṇḍalaḥ /
ākāśībhūtavasudho vasudhībhūtakhāntaraḥ //MU_3,54.42//

parivṛttakakupcakra uhyamāna ivārṇave /
nīyamāna ivākāśe ghananidronmukhāśayaḥ //MU_3,54.43//

andhakūpam ivāpannaś śilāntar iva yojitaḥ /
svayaṃ jaḍībhavajjihvo vikartita ivāśaye //MU_3,54.44//

patatīva nabhomārgād ghuṇāvarta ivārpitaḥ /
rathadruta ivārūḍho himavadgalanonmukhaḥ //MU_3,54.45//

jyotkurvann iva saṃsāraṃ vahnimadhyaṃ spṛśann iva /
bhramitaḥ kṣepaṇeṇeva vātayantra iva sthitaḥ //MU_3,54.46//

bhramito vā bhrama iva kṛṣṭo raśanayeva vā /
bhramann iva jalāvarte śastrayantra ivārpitaḥ //MU_3,54.47//

prohyamānas tṛṇam iva mahaty arṇavamārute /
dūroḍho vāripūreṇa nipatann iva vāḍave //MU_3,54.48//

anantagagane śvabhre cakrāvarte patann iva /
adridyūrvīviparyāsadaśām anubhavan sthitaḥ //MU_3,54.49//

patann ivānavarataṃ protpatann iva vābhitaḥ /
ghūtkārākarṇanodbhrāntaḥ pūrṇasarvendriyavrajaḥ //MU_3,54.50//

kramāc chyāmalatāṃ yānti tasya sarvārthasaṃvidaḥ /
yathāstaṅgacchanti ravau mandālokatayā diśaḥ //MU_3,54.51//

pūrvāparaṃ na jānāti smṛtis tānavam āgatā /
yathā pāścātyasandhyānte naṣṭā dṛṣṭir digaṣṭake //MU_3,54.52//

manaḥkalpanasāmarthyaṃ jahāty asya vimohitaḥ /
avivekena tenāsau mahāmohe nimajjati //MU_3,54.53//

yadeṣanmoham ādatte nādatte pavanas tadā /
na tv ādatte yathā prāṇān moham āyāty alaṃ tadā //MU_3,54.54//

anyo'nyaṃ puṣṭatāṃ yātair mohāt saṃvedanabhramaiḥ /
jantuḥ pāṣāṇatām eti sthitam ity ādisargataḥ //MU_3,54.55//

līlā:
vyathāṃ vimohaṃ mūrchāṃ ca bhramaṃ vyādhim acetanam /
kim artham ayam āyāti deho khaṇḍāṅgavān api //MU_3,54.56//

devī:
evaṃ saṃviditaṃ karma sargādau spandanaṃ vidaḥ /
yady asmin samaye duḥkhaṃ kālenaitāvatedṛśam //MU_3,54.57//

syāt kacaty eva viṭapagucchavat tat svabhāvajam /
vetti cittvavijṛmbhotthaṃ nānyad atrāsti kāraṇam //MU_3,54.58//

yadā vyathāvaśān nāḍyas svasaṅkocavikāsane /
tyajanti maruto dehāt pariyānti nijāṃ sthitim //MU_3,54.59//

praviṣṭā na viniryānti niryātāḥ praviśanti no /
yadā vātā vināḍitvāt tadāspandān mṛtir bhavet //MU_3,54.60//

na viśaty eva vā naiva niryāti pavano yadā /
śarīrān nāḍivaidhurye mṛta ity ucyate tadā //MU_3,54.61//

āgantavyaṃ mayā nāśaṃ kālenaitāvateti yā /
pūrvaṃ saṃviditā saṃvid yāti taccoditā mṛtim //MU_3,54.62//

īdṛśena mayehetthaṃ bhāvyam ity ādisargajā /
saṃvid bījakalānāśaṃ na kadācana gacchati //MU_3,54.63//

saṃvido vedanaṃ nāma svabhāvo 'vyatirekavān /
tasmāt svabhāvasaṃvitter nānyan maraṇajanmanī //MU_3,54.64//

kvacid āvartavad daussthyaṃ kvacin nadyāṃ jalaṃ yathā /
kvacit saumyaṃ kvacij jīvadharmīdaṃ cetanaṃ tathā //MU_3,54.65//

yathā latāyāḥ parvāṇi dīrghāyā madhyamadhyataḥ /
tathā cetanasattāyā janmāni maraṇāni ca //MU_3,54.66//

na jāyate na mriyate cetanaṃ puruṣaḥ kvacit /
svapnasambhramavad bhrāntam etat paśyati kevalam //MU_3,54.67//

puruṣaś cetanāmātraṃ sa kadā kveva naśyati /
cetanavyatiriktaṃ ca vadānyat kiṃ pumān bhavet //MU_3,54.68//

kvādya yāvan mṛtaṃ brūhi cetanaṃ kasya kiṃ katham /
mriyante dehalakṣāṇi cetanaṃ sthitam akṣayam //MU_3,54.69//

amariṣyat tu cec cittvam ekasminn eva tanmṛte /
abhaviṣyan sarva eva mṛtā ekamṛtāv iha //MU_3,54.70//

vāsanāmātravaicitryaṃ yaj jīvo 'nubhavet svayam /
tasyaiva janmamaraṇe nāmanī parikalpite //MU_3,54.71//

evaṃ na kiñcin mriyate jāyate na ca kaścana /
vāsanāvartagarteṣu jīvo luṭhati kevalam //MU_3,54.72//

atyantāsambhavād eva dṛśyasyāsau ca vāsanā /
nāsty eveti vicāreṇa dṛḍhajñāne vinaśyati //MU_3,54.73//

anuditam uditaṃ jagatprabandhaṃ bhavabhayato vyasanair vilokya samyak /
alam anuditavāsano hi jīvo bhavati vimukta itīha satyam astu //MU_3,54.74//

līlopākhyāne maraṇavicāro nāma sargaḥ


pañcapañcāśattamas sargaḥ

līlā:
yathaiṣa jantur mriyate jāyate ca yathā punaḥ /
tan me kathaya deveśi punar bodhavivṛddhaye //MU_3,55.1//

devī:
nāḍīpravāhe vidhure yadā vātavisaṃsthatām /
jantuḥ prāpnoti hi tadā śāmyatīvāsya cetanam //MU_3,55.2//

śuddhaṃ hi cetanaṃ nityaṃ nodeti na ca śāmyati /
sthāvare jaṅgame vyomni śaile 'gnau pavane sthitam //MU_3,55.3//

kevalaṃ vātasaṃrodhād yadā spandaḥ praśāmyati /
mṛta ity ucyate dehas tadā sa jaḍanāmakaḥ //MU_3,55.4//

tasmin dehe śavībhūte vāte khānilatāṃ gate /
cetanaṃ vāsanāyuktaṃ khātma tatraiva tiṣṭhati //MU_3,55.5//

jīva ity ucyate tasya nāmāṇor vāsanāvataḥ /
tatraivāste sa ca śavāgāre gaganake tathā //MU_3,55.6//

tato 'sau pretaśabdena procyate vyavahāribhiḥ /
cetano vāsanāmiśras sāmodānilavat sthitaḥ //MU_3,55.7//

idaṃ sarvaṃ parityajya yadāste darśanāntare /
sa svapna iva saṅkalpa iva nānākṛtis tadā //MU_3,55.8//

tasminn eva pradeśe 'ntaḥ pūrvavat smṛtibhāg bhavet /
tadaiva mṛtimūrchānte paśyaty anyac charīrakam //MU_3,55.9//

ātmany asthighaṭāpuṣṭam anyasya vyoma kevalam /
ādhāre bhūtale sārkam ākāśajanavāsanam //MU_3,55.10//

bhavanti yadvidhāḥ pretās teṣāṃ bhedam imaṃ śṛṇu /
sāmānyapāpino madhyapāpinas sthūlapāpinaḥ //MU_3,55.11//

sāmānyadharmā madhyasthadharmā cottamadharmavān /
eteṣāṃ kasyacid bhedo dvau trayo 'py atha kasyacit //MU_3,55.12//

kaścin mahāpātakavān vatsarān mṛtimūrchanām /
vimūḍho 'nubhavaty antaḥ pāṣāṇahṛdayopamām //MU_3,55.13//

tataḥ kālena sambuddho vāsanājaṭharoditam /
anubhūya ciraṃ kālaṃ vāsanāduḥkham akṣatam //MU_3,55.14//

bhuktvā yoniśatāny uccair duḥkhād duḥkhāntaraṃ gataḥ /
kadācid imam āyāti saṃsārasvapnavibhramam //MU_3,55.15//

atha vā mṛtimohānte jaḍāṃ duḥkhaśatākulāṃ /
kṣaṇād vṛkṣāditām eva hṛtsthām anubhavanti te //MU_3,55.16//

svavāsanānurūpāṇi duḥkhāni narake punaḥ /
anubhūyātha yonīṣu jāyante bhūtale cirāt //MU_3,55.17//

atha madhyamapāpo yo mṛtimohād anantaram /
sa śilājaṭharaṃ jāḍyaṃ kañcit kālaṃ prapaśyati //MU_3,55.18//

tataḥ prabudhya kālena kenacid vā tathaiva vā /
tiryagādikramair bhuktvā yonīs saṃsāram eṣyati //MU_3,55.19//

mṛta evānubhavati kaścit sāmānyapātakī /
svavāsanānusāreṇa dehaṃ sampannam akṣatam //MU_3,55.20//

saṅkalpa iva saṅkalpa iva vetti sa tādṛśam /
tasminn eva kṣaṇe tasya smṛtir ittham udety api //MU_3,55.21//

ye tūttamamahāpuṇyamṛtimohād anantaram /
svargaṃ vidyādharapuraṃ smṛtyāsv anubhavanti te //MU_3,55.22//

tato 'nyakarmasadṛśaṃ bhuktvānyatra nijaṃ phalam /
jāyante mānuṣe loke saśrīke sajjanāspade //MU_3,55.23//

ye 'tha madhyamadharmāṇo mṛtimohād anantaram /
ta ihottāraṃ kurvantas sthitaṃ paśyanti dehakam //MU_3,55.24//

ye 'tha sāmānyadharmāṇo mṛtimohād anantaram /
te vyomavāyuvalitāḥ prayānty oṣadhipallavān //MU_3,55.25//

tatra cāruphalaṃ bhūtvā praviśya hṛdayaṃ nṛṇām /
tatas tām adhitiṣṭhanti garbhe jātikramodite //MU_3,55.26//

svavāsanānusāreṇa pretā etāṃ vyavasthitiṃ /
mūrchānte 'nubhavanty antaḥ krameṇaivākrameṇa ca //MU_3,55.27//

ādau mṛtā vayam iti budhyante tadanukramāt /
bandhupiṇḍādidānena protpannā iti vedinaḥ //MU_3,55.28//

tato yamabhaṭā ete kālapāśānvitās tathā /
nīyamāno vrajāmy ebhiḥ kṣaṇād yamapuraṃ tv iti //MU_3,55.29//

udyānāni vimānāni śobhanāni punaḥ punaḥ /
svakarmabhir upāttāni puṇyānīty eva puṇyavān //MU_3,55.30//

imāni kaṇṭakaśvabhraśastrapattravanāni ca /
svakarmaduṣkṛtotthāni saṃprāptānīti pāpavān //MU_3,55.31//

iyaṃ me saumyasaṃpātā dharaṇiś śītaśādvalā /
snigdhacchāyāsavāpīkā purassaṃstheti madhyamaḥ //MU_3,55.32//

ayaṃ prāpto yamapuram ayam eṣa sa bhūtapaḥ /
ayaṃ karmavicāro me kṛta ity anubhūtimān //MU_3,55.33//

iti pratyekam abhyeti pṛthus saṃsāraṣaṇḍakaḥ /
yathāsaṃsthitaniśśeṣapadārthācārabhāsuraḥ //MU_3,55.34//

ākāśa eva niśśūnye śūnyātmaivaṃ vibhodhavān /
deśakālakriyādairghyabhāsuro 'pi na kiñcana //MU_3,55.35//

ito 'yam aham ādiṣṭas svakarmaphalabhojane /
gacchāmy āśu śubhaṃ svargam ito narakam eva vā //MU_3,55.36//

ayaṃ svargo mayā bhukto bhukto 'yaṃ narako 'thavā /
imās tā yonayo tyaktā jāye 'haṃ saṃsṛtau punaḥ //MU_3,55.37//

ayaṃ śālir ahaṃ jātaḥ kramāt phalam iha sthitam /
ity udarkaprabodhena buddhyamāno bhaviṣyati //MU_3,55.38//

saṃsuptavāsanas tv evaṃ bījatāṃ yāty asau nare /
tadbījaṃ yonigalitaṃ garbho bhavati mātari //MU_3,55.39//

sa garbho jāyate loke pūrvakarmānusārataḥ /
bhavyo bhavaty abhavyo vā bālako lalitākṛtiḥ //MU_3,55.40//

tato 'nubhavatīdaṃ hi yauvanaṃ madanonmukham /
tato jarāṃ padmamukhe himāśanim iva cyutām //MU_3,55.41//

tato 'pi vyādhimaraṇaṃ punar maraṇamūrchanam /
punas svapnavad āyātaṃ piṇḍair dehaparigraham //MU_3,55.42//

yāmyaṃ yāti punar lokaṃ punar enaṃ bhramakramam /
bhūyo bhūyo 'nubhavati vyomny eva vyomarūpavān //MU_3,55.43//

līlā:
ādisarge yathā devi bhrama eva pravartate /
tathā kathaya me bhūyaḥ prasādād bodhavṛddhaye //MU_3,55.44//

devī:
paramārthaghanaṃ śailāḥ paramārthaghanaṃ drumāḥ /
paramārthaghanaṃ pṛthvī paramārthaghanaṃ nabhaḥ //MU_3,55.45//

sarvātmakatvāt sa yato yathodeti cidīśvaraḥ /
paramākāśaśuddhātmā tathā tatra bhavaty alam //MU_3,55.46//

sargādau svapnapuruṣanyāyenādiprajāpatiḥ /
yathā sphuratprakacitas tathādyāpi sthitā sthitiḥ //MU_3,55.47//

prathamo 'sau praticchandaḥ padārthānāṃ hi bimbakam /
pratibimbitam etasmād yat tad adyāpi saṃsthitam //MU_3,55.48//

yan nāma suśiraṃ sthānaṃ dehānāṃ tadgato 'nilaḥ /
karoty aṅgaparispandaṃ jīvatīty ucyate tataḥ //MU_3,55.49//

sargādāv eva me vaiṣā jaṅgame 'dhiṣṭhitā sthitiḥ /
cetanā api nisspandās tena te pādapādayaḥ //MU_3,55.50//

cidākāśo 'yam evāṃśaṃ kurute cetanoditam /
sa eva saṃvid bhavati śeṣaṃ tad api naiva tat //MU_3,55.51//

naro yadi khuraprāntaṃ cetaty akṣipaṭaṃ na tu /
tat tasya nākṣiṇirjīvaṃ nājīvaty eva sarvataḥ //MU_3,55.52//

tathā khaṃ khatayā bhūmir bhūmitvenāptayā jalam /
yad yathā cetati svairaṃ tad vetty eva tathāvapuḥ //MU_3,55.53//

iti sarvaśarīreṇa jaṅgamatvena jaṅgamam /
sthāvaraṃ sthāvaratvena sarvātmā bhāvayan sthitaḥ //MU_3,55.54//

tasmād yaj jaṅgamaṃ nāma tat sacopanarūpadhṛt /
tena buddhaṃ tatas tadvat tad evādyāpi saṃsthitam //MU_3,55.55//

yaj jaḍābhidham ābuddhaṃ sthāvaraṃ tena vai punaḥ /
jaḍam adyāpi saṃviddhi śilātarutṛṇādi tat //MU_3,55.56//

na tu jāḍyaṃ pṛthak kiñcid asti nāpi ca cetanam /
nāsti bhedo 'tra sargādau sattāsāmānyakena tu //MU_3,55.57//

vṛkṣāṇām upalānāṃ yā nāmāntassthās svasaṃvidaḥ /
buddhyādīnīhitāny eva tāni teṣām iha sthitiḥ //MU_3,55.58//

vido 'ntas sthāvarāder yās tasyā buddhyādayo hi te /
anyābhidhānās tv anyārthās saṅketair aparais sthitāḥ //MU_3,55.59//

krimikīṭapataṅgānāṃ yeṣām antas svasaṃvidaḥ /
tāny eva teṣāṃ buddhyādīny anyābhikhyārthakāni tu //MU_3,55.60//

yathottarābdhijanatā dakṣiṇābdhijanasthitim /
na kiñcid api jānāti nijasaṃvedanād ṛte //MU_3,55.61//

svasaṃjñānubhave līnās tathā sthāvarajaṅgamāḥ /
parasparajaḍās sarve svasaṅketaparāyaṇāḥ //MU_3,55.62//

yathā śilāntassaṃsthānāṃ bahissthānāṃ ca vedanam /
asaj jaḍaṃ ca bhekānāṃ mitho'ntas tasthuṣāṃ tathā //MU_3,55.63//

tatra sarvagataṃ cittvāc cidvyomnā yat pracetitam /
sargādau copanaṃ vāyus sa ihādyāpi saṃsthitaḥ //MU_3,55.64//

viditaṃ yat tu sauśiryaṃ tan nabhas tatra mārutaḥ /
spandātmetyādi sa mahān padārtheṣv iti copanam //MU_3,55.65//

cittvaṃ tu paramārthena sthāvare jaṅgame sthitam /
copanāny anilair eva bhavanti na bhavanti ca //MU_3,55.66//

evaṃ bhrāntimayaṃ viśvaṃ padārthās saṃvidaṃśavaḥ /
sargādiṣu yathaivāsaṃs tathaivādyāpi saṃsthitāḥ //MU_3,55.67//

yathā viśvapadārthānāṃ svabhāvasya vijṛmbhaṇam /
asatyam eva satyābhaṃ tad etat kathitaṃ tava //MU_3,55.68//

ayam astaṅgataprāyaḥ paśya rājā vidūrathaḥ /
mālāśavasya padmasya patyus te yāti hṛdguhām //MU_3,55.69//

līlā:
kena mārgeṇa deveśi yāntyau vai śavamaṇḍapam /
enam evāśu paśantyāv āvāṃ gacchāva uttame //MU_3,55.70//

devī:
manuṣyavāsanāntassthaṃ mārgam āśritya gacchati /
eṣo 'ham aparaṃ lokaṃ dūraṃ yāmīti cinmayam //MU_3,55.71//

mārgeṇāvāsanenaiva yā vas tenaiva sammatam /
parasparecchā saṃvittir na hi sauhārdabandhinī //MU_3,55.72//

vasiṣṭhaḥ:
iti vihitakathāśamakramāyāṃ paramadṛśi prasṛte prabodhabhānau /
nṛpativarasutāmanasy udāre vigalitavij jaraḍho vidūratho 'bhūt //MU_3,55.73//

līlopākhyāne saṃsāramaraṇayor calanaṃ nāma sargaḥ


ṣaṭpañcāśattamas sargaḥ

vasiṣṭhaḥ:
etasminn antare rājā parivṛttākṣitārakaḥ /
babhūvaikatanuprāṇas sadyaś śuṣkasitādharaḥ //MU_3,56.1//

jīrṇaparṇasavarṇābhaḥ kṣīṇapāṇḍumukhacchaviḥ /
bhṛṅgakūjitasacchāyāśvāsakūṭāvikūṇitaḥ //MU_3,56.2//

mahāmaraṇamūrchāndhakūpe nipatitāśayaḥ /
antarnilīnaniśśeṣanetrādīndriyavṛttimān //MU_3,56.3//

citranyasta ivākāramātradṛśyo vicetanaḥ /
nisspandasarvāvayavas samutkīrṇa ivopale //MU_3,56.4//

bahunātra kim uktena tāludeśena taṃ jahau /
prāṇaḥ pipatiṣuṃ vṛkṣaṃ supakṣīvāntarikṣagaḥ //MU_3,56.5//

taṃ te dadṛśatur bāle divyadṛṣṭī nabhogatam /
jīvaṃ prāṇamayaṃ saṃvidgandhaleśam ivānile //MU_3,56.6//

sā jīvasaṃvid gaganavātenāvalitā satī /
khe dūraṃ gantum ārebhe vāsanānuvidhāyinī //MU_3,56.7//

tām evānusasārātha strīdvayaṃ jīvasaṃvidam /
bhramarīyugalaṃ vātalagnāṃ gandhakalām iva //MU_3,56.8//

tato muhūrtamātreṇa śānte maraṇamūrchane /
sāmbare bubudhe saṃvid gandhalekheva vayunā //MU_3,56.9//

apaśyat puruṣān yāmyān nīyamānaṃ ca tair vapuḥ /
bandhupiṇḍapradānena śarīraṃ jātam ātmanaḥ //MU_3,56.10//

mārge karmaphalollāsavati dūratare sthitam /
vaivasvatapuraṃ gantuṃ pravṛttam anivāritam //MU_3,56.11//

prāptaṃ vaivasvatapuram ādiṣṭaṃ ca tato yathā /
asya karmāṇy aśubhrāṇi naiva santi kadācana //MU_3,56.12//

nityam evāvadātānāṃ kartāyaṃ śubhakarmaṇām /
bhagavatyās sarasvatyā vareṇāyaṃ vivardhitaḥ //MU_3,56.13//

prāktano 'sya śavībhūto deho 'sti kusumāmbaraḥ /
praviśatv eṣa taṃ gatvā tyajyatām ity avekṣya saḥ //MU_3,56.14//

tatas tyakto nabhomārgaṃ yantropala iva plutaḥ /
atha jīvakalā līlā jñaptiś ceti trayaṃ nabhaḥ //MU_3,56.15//

pupluve jīvalekhā tv arūpiṇy ete na paśyati /
tam evānusarantyau te samullaṅghya nabhastalam //MU_3,56.16//

lokāntarāṇy atītyātha vinirgatya jagadgṛhāt /
dvitīyaṃ jagad āsādya bhūmaṇḍalam upetya ca //MU_3,56.17//

kānte saṅkalparūpiṇyau saṅgate jīvalekhayā /
padmarājapuraṃ prāpya līlāntaḥpuramaṇḍapam //MU_3,56.18//

kṣaṇād viviśatus svairaṃ vāyulekhe yathāmbudam /
sūryātapo yathāmbhojaṃ sugandhaḥ pavanaṃ yathā //MU_3,56.19//

rāmaḥ:
brahman prāptaḥ katham asau śavasya nikaṭaṃ gṛham /
kathaṃ tena parijñāto mārgo mṛtaśarīriṇā //MU_3,56.20//

vasiṣṭhaḥ:
tasya svavāsanāntasstham avaśyaṃ kila rāghava /
tat sarvaṃ hṛdgataṃ tasmān māsau prāpnotu tat katham //MU_3,56.21//

bhrāntimātram asaṅkhyeyaṃ jagajjīvakaṇodare /
bīje vaṭatarum iva sthitaṃ ko vai na paśyati //MU_3,56.22//

svabhāvabhūtaṃ cidaṇus trailokyanicayaṃ tathā /
naro yathaikadeśastho dūradeśāntarasthitam //MU_3,56.23//

saṃpaśyati nidhānaṃ svaṃ manasānārataṃ sadā /
yathā jīvadvapur jīvamakuraṃ hṛdi paśyati //MU_3,56.24//

tathā svavāsanāntasstham abhīṣṭhaṃ paripaśyati /
jīvo jātiśatāḍhyo 'pi bhrame parigato 'pi vā //MU_3,56.25//

rāmaḥ:
bhagavan piṇḍadānādivāsanārahitākṛtiḥ /
kīdṛk saṃpadyate dehaḥ piṇḍo yasmai na dīyate //MU_3,56.26//

vasiṣṭhaḥ:
piṇḍo 'tha dīyatāṃ mātre piṇḍo datto mameti cet /
vāsanā hṛdi saṃrūḍhā tat piṇḍaphalabhāṅ naraḥ //MU_3,56.27//

yaccittas tanmayo jantur bhavatīty anubhūtayaḥ /
sadeheṣu videheṣu na bhavanty anyathā kvacit //MU_3,56.28//

sapiṇḍo 'smīti saṃvittyā niṣpiṇḍo 'pi hi piṇḍavān /
niṣpiṇḍo 'smīti saṃvittyā sapiṇḍo 'pi na piṇḍavān //MU_3,56.29//

yathābhāvanam eteṣāṃ padārthānāṃ hi satyatā /
bhāvanā ca padārthebhyaḥ kāraṇebhya udeti hi //MU_3,56.30//

yathā vāsanayā jantor viṣam apy amṛtāyate /
asatyas satyatām eti padārtho bhāvanāt tathā //MU_3,56.31//

kāraṇena vinodeti na kadācana kasyacit /
kāryatā kācid api bho iti niścayavān bhava //MU_3,56.32//

kāraṇena vinā kāryam ā mahāpralayaṃ kvacit /
na dṛṣṭaṃ na śrutaṃ kiñcit svayaṃ svaikatayā ṛte //MU_3,56.33//

vid eva vāsanā saiva dhatte svapna ivārthatām /
kāryakāraṇatām eti saivam anyeva tiṣṭhati //MU_3,56.34//

rāmaḥ:
dharmo nāsti mamety eva yaḥ preto vāsanānvitaḥ /
tasya cet suhṛdā bhūridharmā kṛtvā samarpitaḥ //MU_3,56.35//

tatra cātra sa kiṃ dharmo naṣṭas syād uta bhāvanam /
satyārthād vāpy asatyārthād bhāvanāt kiṃ balādhikam //MU_3,56.36//

vasiṣṭhaḥ:
deśakālakriyādravyasampadbhyaś ceti bhāvanā /
yatraivābhyuditā sāmyāt sa dvayor adhiko jayī //MU_3,56.37//

dharmadātuḥ pravṛddhā ced vāsanā tat tayā kṣaṇāt /
āpūryate pretamatir no cet pretadhiyāśu sā //MU_3,56.38//

evaṃ parasparajayo jayaty atrātivīryavān /
tasmāc chubhena yatnena śubhābhyāsam upāharet //MU_3,56.39//

rāmaḥ:
deśakālādhikā brahman vāsanā samudeti cet /
tan mahākalpasargādau deśakālodayaḥ kutaḥ //MU_3,56.40//

kāraṇais samudetīdaṃ kais tadā sahakāribhiḥ /
sahakārikāraṇānām abhāve vāsanā kutaḥ //MU_3,56.41//

vasiṣṭhaḥ:
evam etan mahābhāga satyātmani kadācana /
mahāpralayasargādau deśakālādi kiñcana //MU_3,56.42//

sahakārikāraṇānām abhāve sati dṛśyadhīḥ /
neyam asti na cotpannā na ca sphurati kācana //MU_3,56.43//

dṛśyasyāsambhavād dhetoḥ kiñcid yad dṛśyate tv idam /
tad brahmaiva kacadrūpaṃ sthitam ittham anāmayam //MU_3,56.44//

etac cāgre yuktiśataiḥ kathayiṣyāma eva te /
etadarthaṃ prayatno 'yaṃ vartamānakathāṃ śṛṇu //MU_3,56.45//

tat te dadṛśatuḥ prāpte mandiraṃ sundarodaram /
kīrṇaṃ puṣpopakāreṇa vasantam iva śītalam //MU_3,56.46//

prabhātācārasārambharājadhānyāṃ samaṃ sthitam /
mandārakundasragdāmavṛndāmbaravalacchavam //MU_3,56.47//

śavaśayyāśirassthāgryapūrṇakumbhādimaṅgalam /
anivṛttagṛhadvāragavākṣakaṭhinārgalam //MU_3,56.48//

praśāmyaddīpikālokaśyāmalāmalabhittikam /
gṛhaikadeśasaṃsuptamukhaśvāsasasītkṛtam //MU_3,56.49//

sampūrṇacandraśakalodarakāntikāntasaundaryanirjitapurandaramandirarddhi /
vairiñcapadmamukulāntaracāruśobhā niśśabdam abdam iva nirmalam indukāntam //MU_3,56.50//

līlopākhyāne maraṇasamanantarapretavyavasthāvarṇanaṃ nāma sargaḥ


saptapañcāśattamas sargaḥ

vasiṣṭhaḥ:
tato dadṛśatus tatra śavaśayyaikapārśvagām /
līlāṃ vidūrathasyāgre mṛtāṃ tāṃ prathamāgatām //MU_3,57.1//

prāgveṣāṃ prāksamācārāṃ prāgdehāṃ prāksvavāsanām /
prāktanākārasadṛśasarvarūpāṅgasundarīm //MU_3,57.2//

prāksmṛtyavayavaspandāṃ prāgambaraparāvṛtām /
prāgbhūṣaṇabharacchannāṃ kevalaṃ tatra saṃsthitām //MU_3,57.3//

gṛhītacāmarāṃ cāru vījayantīṃ mahīpatim /
maunasthāṃ vāmahastasthavadanendutayānatām //MU_3,57.4//

bhūṣaṇāṃśulatāpuṣpaiḥ phullām iva vanasthalīm /
kurvāṇāṃ vīkṣaṇair dikṣu mālatyutpalavarṣaṇam //MU_3,57.5//

sṛjantīm ātmalāvaṇyād bindūn indūn ivoditān /
narādhipātmano viṣṇor lakṣmīm iva samāgatām //MU_3,57.6//

uditāṃ puṣpasambhārād iva puṣpākaraśriyam /
bhartur vadanavinyastadṛṣṭim iva viceṣṭitām //MU_3,57.7//

kiñcitpramlānavadanāṃ mlānacandrāṃ niśām iva /
tābhyāṃ sā lalanā dṛṣṭā tayā te tu na lakṣite /
yasmāt te satyasaṅkalpe sā na tāvat tathoditā //MU_3,57.8//

rāmaḥ:
tasmin pradeśe sā pūrvalīlā saṃsthāpya dehakam /
dhyānena jñaptisahitā gatābhūd iti varṇitam //MU_3,57.9//

kim idānīṃ ca līlā yā dehas tatra na varṇitaḥ /
kiṃ sampannaḥ kva vāyāta iti me kathaya prabho //MU_3,57.10//

vasiṣṭhaḥ:
kvāsīl līlāśarīraṃ tat kutas tasya hi satyatā /
sā kila bhrāntir evābhūj jalabuddhir marāv iva //MU_3,57.11//

yathaiva bodhe līlāsau pariṇāmam itā kramāt /
pare tathaiva tasyās tad dhimavadgalitaṃ vapuḥ //MU_3,57.12//

ātivāhikadehasya kālenābhyudito bhramaḥ /
ādhibhautikadeho 'ham iti rajjubhujaṅgavat //MU_3,57.13//

ātivāhikadehena dṛśyaṃ yad avakalpitam /
bhūmyādi nāma tasyaiva kṛtaṃ tat tv ādhibhautikam //MU_3,57.14//

vāstavena tu rūpeṇa bhūmyādyātmādhibhautikaḥ /
na śabdena na cārthena śabdārthau śaśaśṛṅgavat //MU_3,57.15//

puṃso hariṇako 'smīti svapne yasyoditā matiḥ /
sa kim anviṣyati mṛgaṃ svamṛgatvaparikṣaye //MU_3,57.16//

udety asatyam evāśu tathāsatyam pralīyate /
bhrāntir hi bhramato rajjvām iva sarpatvasaṅgrahe //MU_3,57.17//

samastasyāprabuddhasya manojātasya kasyacit /
viḍambena dṛg eveyaṃ mithyārūḍhim upāgatā //MU_3,57.18//

svapnopalambhaṃ sargākhyaṃ svaṃ sarvo 'nubhavan sthitaḥ /
ciram āvṛttadehātmā bhūcakrasphuraṇaṃ yathā //MU_3,57.19//

rāmaḥ:
brahmaṃl lokaiḥ purassthasya gacchato yogino nijām /
ātivāhikatāṃ dehaḥ kīdṛśo 'yaṃ vilokyate //MU_3,57.20//

vasiṣṭhaḥ:
dehād dehāntaraprāptiḥ pūrvadehavināśadā /
ātivāhikadehe hi svapneṣv iva vikasvarā //MU_3,57.21//

yathātāpe himakaṇaś śaradvyomni sito 'mbudaḥ /
dṛśyamāno 'py adṛśyatvam ety evaṃ yogidehakaḥ //MU_3,57.22//

jhagity evāthavā kaścid yogideho na lakṣyate /
sayogibhiḥ puro vegāt proḍḍīna iva khe khagaḥ //MU_3,57.23//

svavāsanākrameṇaiva kvacit kecit kadācana /
mṛto 'yam iti paśyanti kaṃcid yoginam agragāḥ //MU_3,57.24//

bhrāntimātraṃ tu dehātma teṣāṃ tad upaśāmyati /
satyabodhena rajjūnāṃ sarpabuddhir ivātmani //MU_3,57.25//

ko dehaḥ kasya vā sattā kasya nāśaḥ kathaṃ kutaḥ /
sthiraṃ tad evaṃ yad abhūd abodhaḥ kevalaṃ gataḥ //MU_3,57.26//

rāmaḥ:
ātivāhikatāṃ yāti ādhibhautika eva kim /
utānya iti me brūhi yenohya iva na prabho //MU_3,57.27//

vasiṣṭhaḥ:
bahuśo 'py uktam etan me na gṛhṇāsi kim uttaram /
ātivāhika evāsti nāsty evehādhibhautikaḥ //MU_3,57.28//

tasyaivābhyāsato 'bhyeti sādhibhautikatāmatiḥ /
yadā śāmyati saivāsya tadā pūrvā pravartate //MU_3,57.29//

tadā gurutvaṃ kāṭhinyaṃ bhittimattvaṃ mudhāgrahaḥ /
śāmyet svapne narasyeva boddhur bodhān nirāmayāt //MU_3,57.30//

laghutūlasamāpattis tatas samupajāyate /
svapne svapnaparijñānād yathā deho laghūbhavet //MU_3,57.31//

tathā bodhād ayaṃ dehas sthūlavat plutimān bhavet /
anekadinasaṅkalpadehe pariṇatātmanām //MU_3,57.32//

asmin dehe śave dagdhe tatraiva sthitim īyuṣām /
laghudehānubhavanam avaśyaṃbhāvi vai tathā //MU_3,57.33//

prabodhātiśayād eti jīvatām api yoginām /
uditāyāṃ smṛtau tatra saṅkalpātmāham ity alam //MU_3,57.34//

yādṛśas sa bhaved dehas tādṛśo 'yaṃ prabodhinaḥ /
bhrāntir evam iyaṃ bhāti rajjvām iva bhujaṅgatā /
kiṃ naṣṭam asyāṃ naṣṭāyāṃ jātāyāṃ kiṃ prajāyate //MU_3,57.35//

rāmaḥ:
anantaraṃ te vāstavyā līle paśyanti te yadi /
tat satyasaṅkalpatayā budhyante kiṃ tataḥ prabho //MU_3,57.36//

vasiṣṭhaḥ:
evaṃ jñāsyanti te rājñī duḥkhiteyam iha sthitā /
vayasyā kācid anyeyaṃ kuto 'py asyā upāgatā //MU_3,57.37//

sandehaḥ ka ivātraiṣāṃ paśavo hy avivekinaḥ /
yathādṛṣṭaṃ viceṣṭante kuta eṣāṃ vicāraṇā //MU_3,57.38//

yathā loṣṭo luṭhan vṛkṣaṃ vañcayitvāśu gacchati /
ajñātvaivājñajanatā tathādryagnisurādikam //MU_3,57.39//

yathā svapnavapur bodhena jāne kveva gacchati /
asatyam eva tad yasmāt tathaivehādhibhautikam //MU_3,57.40//

rāmaḥ:
bhagavan svapnaśikharī prabodhe kveva gacchati /
iti me saṃśayaṃ chindhi śaradabhram ivānilaḥ //MU_3,57.41//

vasiṣṭhaḥ:
svapne bhrame 'tha saṅkalpe padārthāḥ parvatādayaḥ /
saṃvido 'ntar milanty ete spandanāny anilaṃ yathā //MU_3,57.42//

aspandasya yathā vāyos svaspando 'ntar viśaty alam /
asphurantī tu tenaiva yāty ekatvaṃ tadātmikā //MU_3,57.43//

saṃvitsvapnārthayor dvitvaṃ na kadācana labhyate /
yathā dravatvapayasor yathā vā spandavātayoḥ //MU_3,57.44//

yas tv atra syād dvitābodhas tad ajñānam anuttamam /
saiṣā saṃsṛtir ity uktā mithyājñānātmikoditā //MU_3,57.45//

sahakārikāraṇānām abhāve kila kīdṛśī /
saṃvit svapnapadārthānāṃ dvitvaṃ svapne nirarthakam //MU_3,57.46//

yathā svapnas tathā jāgrad idaṃ nātrāsti saṃśayaḥ /
svapne puram asad bhāti sargādau bhāti asaj jagat //MU_3,57.47//

na cārtho bhavituṃ śaktas satyatve svapnacoditaḥ /
saṃvido nityasatyatvaṃ svapnārthānām asatyatā //MU_3,57.48//

jhagity eva yathākāśaṃ bhavati svapnaparvataḥ /
krameṇa vā tathā bodhe khaṃ bhavaty ādhibhautikaḥ //MU_3,57.49//

uḍḍīno 'yaṃ mṛto veti paśyanti nikaṭe sthitāḥ /
jñānātivāhikībhūtasvasvabhāvahatā yataḥ //MU_3,57.50//

mithyādṛṣṭaya evemās sṛṣṭayo mohadṛṣṭayaḥ /
māyāmātradṛśo bhānti śūnyās svapnānubhūtayaḥ //MU_3,57.51//

svapnānubhūtaya imā maraṇāntarbodhabhātetarabhramadṛśas sphuṭasargabhāsaḥ /
bhānty ātivāhikaśarīragatās samastā mithyoditā mṛganadīmaraṇakrameṇa //MU_3,57.52//


aṣṭapañcāśattamas sargaḥ

vasiṣṭhaḥ:
etasminn antare jñaptir jīvaṃ vaidūrathaṃ puraḥ /
saṅkalpena rurodhāśu manasas spandanaṃ yathā //MU_3,58.1//

līlā:
vada devi kiyat kālo gato 'yam iha mandire /
samādhau mayi līnāyāṃ mahīpālaśave sthite //MU_3,58.2//

jñaptiḥ:
iha māsas tv atikrānta iha dāsyāv ime ubhe /
rakṣārthaṃ vāsakagṛhe svapato vahite sthite //MU_3,58.3//

śṛṇu dehasya kiṃ vṛttaṃ taveha varavarṇini /
śarīraṃ kila pakṣeṇa cotklinnasnāyutāṃ gatam //MU_3,58.4//

nirjīvaṃ patitaṃ bhūmau saṃśuṣkam iva pallavam /
kāṣṭhakuḍyopasaṃjātaṃ śavaṃ tuhinaśītalam //MU_3,58.5//

tato mantribhir āgatya mṛtaiveyam iti svayam /
kledalokād vinirṇīya bhītyā niṣkālitaṃ gṛhāt //MU_3,58.6//

bahunātra kim uktena nītvā candanadārubhiḥ /
citau prakṣipya saghṛtaṃ sahasā bhasmasātkṛtam //MU_3,58.7//

tato rājñī mṛte 'tyuccaiḥ kṛtvā rodanam ākulaḥ /
parivāras tavāśeṣaḥ kṛtavān aurdhvadehikam //MU_3,58.8//

idānīṃ tvām ihālokya saśarīrām ihāgatām /
paralokād āgateti mahac citraṃ bhaviṣyati //MU_3,58.9//

tvaṃ tu tenaiva dehena satyasaṅkalpatas sute /
dṛśyase svavadātena tena cittaṃ tavopari //MU_3,58.10//

yadvāsanā tvam abhavo dehaṃ prati tad eva te /

rūpam abhyuditaṃ bāle tena prāksadṛśaṃ tava //MU_3,58.11//

svavāsanānusāreṇa sarvas sarvaṃ hi paśyati /
dṛṣṭānto 'trāvisaṃvādī bālavetāladarśanam //MU_3,58.12//

ātivāhakadehāsi sampannā siddhasundarī /
vismṛtas tava deho 'sau prāktano nayatas svayam //MU_3,58.13//

dṛḍhātivāhikadṛśaḥ praśāmyaty ādhibhautikaḥ /
buddhasya dṛśyamāno 'pi śaranmegha ivāmbare //MU_3,58.14//

rūḍhātivāhikībhāvaś śavo bhavati dehakaḥ /
nirjalāmbhodasadṛśo nirgandhakusumopamaḥ //MU_3,58.15//

adyārabhya prarūḍhāyām ātivāhikasaṃvidi /
deho vismṛtim āyāti garbhasaṃstheva yauvane //MU_3,58.16//

ekatriṃśe 'dya divase prāptā vayam ihāmbaram /
prabhāte mohite dāsyau mayaite nidrayādhunā //MU_3,58.17//

tad ehi yāval līlāyai līle saṅkalpalīlayā /
ātmānaṃ darśayāvo 'syai vyavahāraḥ pravartatām //MU_3,58.18//

āvāṃ tāvad ime līlā paśyatv ity eva cintite /
jñaptyā devyau tatas tatra dṛśye dīpte babhūvatuḥ //MU_3,58.19//

sā vidūrathalīlātha samākulavilocanā /
gṛham ālokayām āsa tat tejaḥpuñjabhāsuram //MU_3,58.20//

candrabimbād ivotkīrṇaṃ dhautaṃ hemadravair iva /
jvālāyā iva śītāyās sumadhyam iva bhittimat //MU_3,58.21//

gṛham ālokya purato līlājñaptī vilokyate /
utthāya sambhramavatī tayoḥ pādeṣu sāpatat //MU_3,58.22//

majjayāyāgate devyau jayataṃ jīvitaprade /
iha pūrvam ahaṃ prāptā bhavatyor mārgaśodhinī //MU_3,58.23//

ity uktavatyāṃ tasyāṃ tā māninyo mattayauvanāḥ /
upāviśan viṣṭareṣu latā meruśirassv iva //MU_3,58.24//

jñaptiḥ:
sute vada kathaṃ prāptā tvam imaṃ deśam āditaḥ /
kiṃ vṛttaṃ te tvayā dṛṣṭaṃ kim ivādhvani kutra vā //MU_3,58.25//

vidūrathalīlā:
devi tasmin pradeśe sā jātamūrchā tadābhavam /
dvitīyendukalevāhaṃ kalpāntajvālayāvṛtā //MU_3,58.26//

na cetitaṃ mayā kiñcit samaṃ viṣamam eva vā /
tatas taralapakṣmānte vinimīlya vilocane //MU_3,58.27//

tato maraṇamūrchānte paśyāmi parameśvari /
yāvad abhyutthitāsmy āśu plutā ca gaganodaram //MU_3,58.28//

bhūtākāśe 'nilarathaṃ samārūḍhāsmy ahaṃ tathā /
ānītā gandhalekheva tenāham imam ālayam //MU_3,58.29//

iha paśyāmi sadanaṃ nāyakenābhyalaṅkṛtam /
dīptadīpaṃ viviktaṃ ca mahārhaśayanānvitam //MU_3,58.30//

patim ālokayāmīmaṃ yāvad eṣa vidūrathaḥ /
śete kusumaguptāṅgo madhuḥ puṣpavane yathā //MU_3,58.31//

atha saṅgrāmasaṃrambhaśramārto 'yaṃ svapity alam /
iti nidrā mayāsyaivaṃ deveśvari na vāritā //MU_3,58.32//

anantaram imaṃ deśaṃ prāpte devyāv ime tv iti /
yathānubhūtaṃ kathitaṃ madanugrahakāriṇi //MU_3,58.33//

jñaptiḥ:
he haṃsahārigāminyau līle lalitalocane /
utthāpayāmo nṛpatiṃ śavatalpatalād imam //MU_3,58.34//

sety uktvā mumuce jīvam āmodam iva padminī /
sa samīralavākāras tannāsānikaṭaṃ yayau //MU_3,58.35//

ghrāṇakośaṃ viveśāśu vaṃśarandhram ivānilaḥ /
svavāsanāśatāny antar dadhad abdhir maṇīn iva //MU_3,58.36//

antassthajīvaṃ vadanaṃ tasya tatkāntim āyayau /
padmasyāvagrahe padmaṃ praviṣṭam iva vāriṇi //MU_3,58.37//

kramād aṅgāni sarvāṇi sarasāni cakāśire /
tasya puṣpākara iva latājālāni būbhṛtaḥ //MU_3,58.38//

athābabhau kalāpūrṇas sa rākāyām ivoḍurāṭ /
bhāsayan bhavanaṃ bhūri vadanendumarīcibhiḥ //MU_3,58.39//

sphārayām āsa so 'ṅgāni rasavanti mṛdūni ca /
kanakojjvalakāntīni pallavānīva mādhavaḥ //MU_3,58.40//

unmīlayam āsa dṛśau vimalālokakāraṇe /
hāriṇyau subhagābhoge candrārkau bhuvanaṃ yathā //MU_3,58.41//

uttasthau prollasatkāyo vindhyādrir iva vṛddhimān /
uvāca kas sthita iha prabhākapiśitālayaḥ //MU_3,58.42//

līlādvayam athāsyāgre provācādiśyatām iti /
sa dadarśa puro namraṃ līlādvayam avasthitam //MU_3,58.43//

samādhāraṃ samākāraṃ samarūpaṃ samasthiti /
samavākyaṃ samodyogaṃ samānandaṃ samodayam //MU_3,58.44//

kā tvaṃ keyaṃ kutaś ceyam ity āha sa vilokayan /
tasmai līlāha he deva śrūyatāṃ yad vadāmy aham //MU_3,58.45//

mahilā tava līlāhaṃ prāktanī saha vardhitā /
vāg arthasyeva saṃsaktā sthitā saṃśleṣaśālinī //MU_3,58.46//

iyaṃ līlā dvitīyā te mahilā helayā mayā /
upārjitā tvadarthena kathayiṣye 'ham īdṛśam //MU_3,58.47//

śirobhāgopaviṣṭeyaṃ yeha hemamahāsanā /
eṣā sarasvatī devī trailokyajananī śivā //MU_3,58.48//

asmākaṃ puṇyasaṃbhārair iha sākṣād upāgatā /
anayāsi parāl lokād ihānīto mahīpatiḥ //MU_3,58.49//

ity ākarṇya samutthāya rājā rājīvalocanaḥ /
lambamālyāmbaradharaḥ papāta jñaptipādayoḥ //MU_3,58.50//

sarasvati namas tubhyaṃ sarvalokahitaprade /
prayaccha varade medhāṃ dīrgham āyur dhanāni ca //MU_3,58.51//

ity uktavantaṃ hastena pasparśa jñaptidevatā /
tvaṃ putrābhimatārthāḍhyo bhaveti vacanānvitaḥ //MU_3,58.52//

sarasvatī:
sarvāpadas sakaladuṣkṛtadṛṣṭayaś ca gacchantu vaś śamam anantasukhāni samyak /
āyāntu nityamuditā janatā bhavantu rāṣṭre sthirāś ca vilasantu sadaiva lakṣmyaḥ //MU_3,58.53//

līlopākhyāne padmajīvanaṃ nāma sargaḥ


navapañcāśattamas sargaḥ

vasiṣṭhaḥ:
sarasvatī tadetyuktvā tatraivāntardhim āyayau /
prabhāte paṅkajais sārdhaṃ bubudhe sakalo janaḥ //MU_3,59.1//

āliliṅga ghanaṃ līlāṃ līlā ca dayitaṃ kramāt /
punaḥ punar mahānando mṛtaprojjīvito nṛpaḥ //MU_3,59.2//

tadāsīd rājasadanaṃ madamanmathamantharaṃ /
ānandamattajanataṃ vādyageyaravākulam //MU_3,59.3//

jayamaṅgalapuṇyāhaghoṣaghuṅghumaghargharam /
hṛṣṭapuṣṭajanākīrṇarājalokavṛtāṅganam //MU_3,59.4//

siddhavidyādharonmuktapuṣpavarṣasaśītkṛtam /
dhvananmṛdaṅgamurajakāhalāśaṅkhadundubhi //MU_3,59.5//

ūrdhvīkṛtabṛhaddhastahāstikastanitotkaṭam /
uttālatāṇḍavastraiṇapūrṇāṅganalasaddhvani //MU_3,59.6//

mithassaṅghaṭṭanipatannānopāyanadanturam /
puṣpaśekharasambhāramayasragdāmasundaram //MU_3,59.7//

vikīrṇapāṭitakṣaumaṃ mantrisāmantanāgaraiḥ /
sthalapadmamayaṃ vyoma raktais tāṇḍavinīkaraiḥ //MU_3,59.8//

mattastrīkandharāvṛttalīlāndolitakuṇḍalam /
pranṛttapādasampātapronnamatpuṣpakardamam //MU_3,59.9//

paṭavāsaśaranmeghavitānakavitānitam /
varāṅganāmukhair nṛtyaccandralakṣyagṛhājiram //MU_3,59.10//

paralokād upānīto rājñātmā patir eva ca /
ity evaṃ vṛttagāthābhir jagur deśāntare janāḥ //MU_3,59.11//

padmo bhūmipatiś śrutvā vṛttāntakathanaṃ manāk /
cakre snānaṃ samānītaiś catussāgaravāribhiḥ //MU_3,59.12//

tato 'bhiṣiṣicur viprā mantriṇo bhūbhujaś śatam /
labdhodayam ananteham amarendram ivāmarāḥ //MU_3,59.13//

līlā līlā ca rājātha jīvanmuktā mahādhiyaḥ /
remire pūrvavṛttāntakathanais suratair iva //MU_3,59.14//

sarasvatyāḥ prasādena svapauruṣakṛtena tat /
prāptaṃ lokadvayaṃ śreyaḥ padmeneti mahībhujā //MU_3,59.15//

prajñaptijñānasaṃbuddho rājā līlādvayānvitaḥ /
cakre varṣāyutāny aṣṭau tatra rājyam aninditam //MU_3,59.16//

jīvanmukto jitamanā jitapañcendriyabhramaḥ /
asaṃsaktamanā maunī yathāprāptānuvṛttimān //MU_3,59.17//

tasya lāvaṇyajaladher bindur indur ivoddhṛtaḥ /
tasya pratāpakalpāgner bhānuḥ kaṇa ivotthitaḥ //MU_3,59.18//

jīvanmuktās ta ity evaṃ rājyaṃ varṣāyutāṣṭakam /
kṛtvā videhamuktatvam āsedus siddhasaṃvidaḥ //MU_3,59.19//

yad udayi viśadaṃ vidagdhamugdhaṃ samuditam ātmahitaṃ ca peśalaṃ ca /
tad akhilajanatoṣadaṃ svarājyaṃ ciram anupālya sudampatī vimuktau //MU_3,59.19//

līlopākhyāne nirvāṇaṃ nāma sargaḥ


ṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
etat te kathitaṃ rāma dṛśyadoṣanivṛttaye /
līlopākhyānam anagha ghanatāṃ jagatas tyaja //MU_3,60.1//

śāntaiva dṛśyasattāsyāś śamanaṃ nopayujyate /
sato hi mārjanaṃ kleśo nāsatas tu kadācana //MU_3,60.2//

jñānenākāśarūpeṇa dṛśyaṃ jñeyaṃ kharūpakam /
ity ekībhūtam ālokya jñas tiṣṭhaty ambaropamaḥ //MU_3,60.3//

pṛthvyādirahitenedaṃ cidbhāsaiva svayambhuvā /
sādhitaṃ yad asiddhena tan na dvyātma na sādhitam //MU_3,60.4//

saṃvid yathā yā yatate sā tathā bāhyalekhikā /
visṛtā sṛṣṭicinnadyāṃ yāvad yatnān na bodhitā //MU_3,60.5//

cidākāśāvabhāso 'yaṃ jagad ity eva budhyate /
cidvyomnaivātmani svacche paramāṇukaṇaṃ prati //MU_3,60.6//

evam asyā mudhābhrānteḥ kā sattā keva vāsanā /
kāsthā kā niyatiḥ kehā kāvaśyambhāvitocyatām //MU_3,60.7//

sarvaṃ caitad yathādṛṣṭaṃ sthitam ittham akhaṇḍitam /
māyaivaivam ananteyaṃ na ca māyāsti kācana //MU_3,60.8//

rāmaḥ:
aho nu paramā dṛṣṭir darśitā bhagavaṃs tvayā /
dāvārcirdṛśyakakṣyāṇāṃ dāhaśāntau kalaindavī //MU_3,60.9//

aho nu sucireṇaitaj jñātaṃ jñātavyam akṣatam /
mayā yathedaṃ yac cedaṃ yādṛk cedaṃ yato yadā //MU_3,60.10//

śāmyāmīva dvijaśreṣṭha nirvāmīvāvikalpanaḥ /
etad āścaryam ākhyānaṃ vyākhyānaṃ śāstradṛṣṭiṣu //MU_3,60.11//

idaṃ me bhagavan brūhi saṃśayaṃ sarvakovida /
tava pātuṃ na tṛpto 'smi śrotrapātrair vaco'mṛtam //MU_3,60.12//

sa sargatritaye kālo līlābhartur hi yogataḥ /
sa kvacit kim ahorātraḥ kvacit kiṃ māsamātrakaḥ //MU_3,60.13//

kvacit kiṃ bahuvarṣāṇi kasyacit kiṃ supelavaḥ /
kasyacit kiṃ mahādīrghaḥ kasyacit kiṃ kṣaṇasthitaḥ //MU_3,60.14//

iti me bhagavan brūhi tvaṃ yathāvad anugrahāt /
sakṛc chrutaṃ na viśrāntim eti loṣṭe yathā jalam //MU_3,60.15//

vasiṣṭhaḥ:
yena yena yadā yad yad yathā saṃvedyate 'nagha /
tena tena tadā tat tat tathā samanubhūyate //MU_3,60.16//

amṛtatvaṃ viṣaṃ yāti sadaivāmṛtavedanāt /
śatrur mitratvam āyāti mitrasaṃvittivedanāt //MU_3,60.17//

yathābhāvitam eteṣāṃ padārthānāṃ nijaṃ vapuḥ /
tad eva hi cirābhyāsān niyater vaśam āgatam //MU_3,60.18//

kacanaikātmikaiṣā cid yathā kacati yādṛśam /
tathā tatrāśu bhavati tat svabhāvaikakāraṇāt //MU_3,60.19//

nimeṣe yadi kalpaughaṃ pravidan parivindate /
nimeṣa eva tat kalpībhavaty atra na saṃśayaḥ //MU_3,60.20//

kalpe yadi nimeṣatvaṃ vetti kalpo 'py asau tataḥ /
nimeṣībhavati kṣipraṃ tādṛgrūpātmikā hi cit //MU_3,60.21//

duḥkhitasya niśā kalpas sukhinas saiva ca kṣaṇaḥ /
kṣaṇas svapne bhavet kalpaḥ kalpaś ca bhavati kṣaṇaḥ //MU_3,60.22//

tathā ca mṛtvā jāto 'haṃ taruṇo 'ham avasthitaḥ /
yāto 'smi yojanaśataṃ svapna ity anubhūyate //MU_3,60.23//

rātriṃ dvādaśavarṣāṇi hariścandro 'nubhūtavān /
lavaṇo bhuktavān āyur ekarātryāṃ samāś śatam //MU_3,60.24//

yo nimeṣaḥ prajeśasya sa manor jīvitaṃ muneḥ /
jīvitaṃ yad viriñcasya tad dinaṃ kila cakriṇaḥ //MU_3,60.25//

dhyāne prakṣīṇacittasya na dināni na rātrayaḥ /
na padārthā na ca jagat satyaṃ nātmāpi yoginaḥ //MU_3,60.26//

madhuraṃ kaṭutām eti kaṭubhāvena cintitam /
kaṭv apy āyāti mādhuryaṃ madhuratvena cetitam //MU_3,60.27//

mitrabuddhyā dviṣan mitraṃ ripubuddhyā ripus suhṛt /
bhavatīti mahābāho yathāsaṃvedanaṃ jagat //MU_3,60.28//

anabhyastāḥ padārthā ye śāstrapāṭhajapādayaḥ /
eṣāṃ saṃvedanābhyāsān nūnam abhyeti sātmatā //MU_3,60.29//

naur yāyināṃ bhramārtānāṃ vedanāt tu vivartate /
avedanād bhramārtānām api naiṣā vivartate //MU_3,60.30//

śūnyam ākīrṇatām eti vedanāt svapnadṛkṣv iva /
vedanāt pītam ānīlaṃ śuklaṃ vāpy anubhūyate //MU_3,60.31//

āpadvad utsavaḥ khedaṃ karoti parimohinaḥ /
kuḍye 'pi kha ivācāro dṛṣṭo dhātuvikāriṇaḥ //MU_3,60.32//

asadyakṣo vimūḍhānāṃ prāṇān apy apakarṣati /
vedanāt svapnavanitā jāgratīva ratipradā //MU_3,60.33//

yad yathābhyāsam āyātaṃ tat tathā sthiratāṃ gatam /
asad eva nabhasy eva nabha eva cidātmani //MU_3,60.34//

śatahastakhuracchāyānaṭavṛttam ivātatam /
gagane mānasaṃ spandaṃ jagad viddhi na vastu tat //MU_3,60.35//

mithyājñānapiśācasya sandarśanam anākṛti /
kāyāmātrakam evedam arodhakam abhittimat //MU_3,60.36//

idaṃ bhāsvaram ābhāsaṃ svapnasandarśanaṃ citaḥ /
apūrvam eva suptāyā narasyevoditaṃ viduḥ //MU_3,60.37//

akhātāś cetati stambho yādṛśaṃ sālabhañjikāḥ /
paramārthamahāstambhas sṛṣṭīś cetati tādṛśam //MU_3,60.38//

yādṛśo mānavaḥ pārśve svapne kṣubdho mahābhaṭaiḥ /
tādṛśo brahmaṇas sargo buddha eva suṣuptavat //MU_3,60.39//

tṛṇagulmalatāyuktaś śiśirānte yathā rasaḥ /
vāsantas saṃsthito bhūmau tathā sargaḥ pare pade //MU_3,60.40//

yathā dravatvaṃ kanake sthitam antar anunmiṣat /
tathā sthitaḥ pare sargaḥ khātmā valgann aṇāv aṇau //MU_3,60.41//

sanniveśo yathāṅgānām aṅgino 'nanyad ātmanaḥ /
jagad evam anaṅgasya khātmanaḥ khātma brahmaṇaḥ //MU_3,60.42//

yādṛg ekanarasvapnayuddham anyanaraṃ prati /
tādṛśaṃ sadasadrūpaṃ khātmedaṃ vyomagaṃ jagat //MU_3,60.43//

mahākalpāntasargādau citsvabhāva idaṃ vapuḥ /
kāraṇatvaṃ mithaḥ paścād asad vetti na vāstavam //MU_3,60.44//

mukte 'smin brahmaṇi yadi brahmānyas smṛtijo bhavet /
tatsmṛtir jñaptije sarge sthiteva jñaptimātrataḥ //MU_3,60.45//

rāmaḥ:
paurāṇāṃ mantrimukhyānāṃ vidūrathakulakramaḥ /
samam eva kathaṃ tatra sarveṣāṃ pratibhāsitaḥ //MU_3,60.46//

vasiṣṭhaḥ:
citas samanuvartante mukhyāyās sarvasaṃvidaḥ /
yathā vipulavātyāyās sāmānyā vātalekhikāḥ //MU_3,60.47//

parasparānubhāvena tathārūpeṇa saṃvidaḥ /
kacitās tāḥ prajāpālaprajāvāstavyamantriṇām //MU_3,60.48//

evaṃrūpāt kulāj jāto rājāsmākam ayaṃ tv asau /
kacitā iti vāstavyavido vaidūrathe pure //MU_3,60.49//

kacane citsvabhāvasya na ca kāraṇamārgaṇam /
yuktaṃ mahāmaṇer bhāsām ivānyat svasvabhāvataḥ //MU_3,60.50//

aham eva kulācāro rājāsyā bhuva ity api /
vidūrathavido ratnād uditā pratibhāprabhā //MU_3,60.51//

yāvanto jantavo yasmin ye ye sarge yadā yadā /
te sarvagatvāc ciddhātor anyo'nyādarśatāṃ gatāḥ //MU_3,60.52//

tīvravegavatī yā syāt tatra saṃvid akalpitā /
saivāyāti paraṃ sthairyaṃ sāmokṣatvaikarūpiṇī //MU_3,60.53//

balavadvidvilāsānām anuvṛttyā parasparam /
svabhāvāḥ pratibimbanti cidādarśasvabhāvataḥ //MU_3,60.54//

tatrātiyatnā jayati sānyās saṃvida ātmasāt /
kurvatī sarid ambhodhigāminīs sarito yathā //MU_3,60.55//

ye samās tv atra te tāvad yatante citsvabhāvataḥ /
yāvad eko jayet tatra dvitīyas sannimajjati //MU_3,60.56//

jāyamāneṣu naśyatsu vartamāneṣu bhūriśaḥ /
evaṃ sargasahasreṣu paramāṇukaṇaṃ prati //MU_3,60.57//

na kiñcit kenacid vyāptaṃ na ca kiñcit kvacit sthitam /
cidākāśam ajaṃ śāntam etat sarvam abhittimat //MU_3,60.58//

ayam ābhāsate svapno nirnidro draṣṭṛvarjitaḥ /
avaśyambhāvabodhaś ca so 'nubhūto 'py asanmayaḥ //MU_3,60.59//

puṣpapattraphalāṃśātmā yathaikas svāsthito drumaḥ /
anantasarvaśaktyātmā caika eva tathā vibhuḥ //MU_3,60.60//

mātṛmeyapramāṇādimayātmakam ajaṃ padam /
buddhaṃ vismṛtim āyāti na kadācana kasyacit //MU_3,60.61//

śūnyodayāstamayavastu tamaḥprakāśadikkālarūpy api sad ekam anādiśuddham /
ādyantamadhyarahitaṃ sthitam accham ambusomyatvavīcivalanāḍhyam ivaikam eva //MU_3,60.62//

ahaṃ tvam ityādi jagatsvarūpā viśuddhabodhaikavibhā vibhāti /
ākāśakośe nijaśūnyataiva dvaitaikyasaṅkalpavikalpanāḥ kva //MU_3,60.63//

līlopākhyāne prayojanavarṇanaṃ nāma sargaḥ


ekaṣaṣṭitamas sargaḥ

rāmaḥ:
ahaṃ jagad iti bhrāntiḥ parasmāt kāraṇaṃ vinā /
yathodeti tathā brahman bhūyaḥ kāthaya sādhu me //MU_3,61.1//

vasiṣṭhaḥ:
samastās samam evāntas saṃvido vindate yataḥ /
sarvathā sarvadā sarvaṃ sarvātmaikam ajas tataḥ //MU_3,61.2//

sarvādiśabdārthakalā brahmaivaitāḥ pṛthaṅ na tu /
sarvārthaśabdādikalārūpam āsāṃ na vidyate //MU_3,61.3//

kaṭakatvaṃ pṛthag ghemnas taraṅgatvaṃ pṛthag jalāt /
yathā na sambhavaty evaṃ na jagat pṛthag īśvarāt //MU_3,61.4//

īśa eva jagadrūpaṃ jagadrūpaṃ tu neśvaraḥ /
hemaiva kaṭakāditvaṃ kaṭakatvaṃ tu hema no //MU_3,61.5//

yathāvayavino rūpam anekāvayavātmakam /
tathānavayavāyās tu cittvaṃ sarvātmakaṃ citaḥ //MU_3,61.6//

yat tulyakālam akhilaṃ tanmātrāvedanaṃ pare /
antassthaṃ tad idaṃ bhāti jagad ity aham ity api //MU_3,61.7//

lekhaughānāṃ yathā bhedī sanniveśaś śilodare /
tathānanyaj jagad ahaṃ cety antaś cidghane ghanam //MU_3,61.8//

sthitās taraṅgās salile yathāntarataraṅgite /
sṛṣṭiśabdārtharahitās tathāntas sṛṣṭayaḥ pare //MU_3,61.9//

nāsargaṃ tiṣṭhati paraṃ sargas tiṣṭhati nāparaḥ /
avayavāvayavivat sattānavayavaitayoḥ //MU_3,61.10//

cidrūpeṇa khasaṃvittyā khatanmātraṃ vibhāvyate /
svam eva rūpaṃ hṛdayaṃ vātena spandanaṃ yathā //MU_3,61.11//

tatkālam eṣa śabdāṇuś ciccamatkārarūpadhṛt /
cetyate śaminaivāntas saṅkalpa iva cetasā //MU_3,61.12//

tadaivānilatāṃ vetti nijasattātmikāṃ svayam /
antargataspandarasāṃ pavanas spandatām iva //MU_3,61.13//

tadaivābhāsatām eti nijasattātmikāṃ svayam /
kośasthitālokalavāṃ tejaḥ prakaṭatām iva //MU_3,61.14//

tadaivāptāṃ cetayate nijasattātmikām ajaḥ /
hṛtsaṃstharasatanmātrāṃ salilaṃ dravatām iva //MU_3,61.15//

tadaivāvanitāṃ vetti svacittaikātmikām ajaḥ /
antassthagandhatanmātrām urvī sthairyakalām iva //MU_3,61.16//

tulyakālanimeṣāṃśalakṣabhāgaṃ pratītayaḥ /
nityaṃ citaḥ prakacanaṃ tat sargaughaparamparāḥ //MU_3,61.17//

evaṃ sakṛt svabhāvāntar dṛśyamadhyam anāmayam /
udayāstamayonmuktaṃ brahma tiṣṭhaty aniṣṭhitam //MU_3,61.18//

buddhaṃ sad apasargaṃ tat sasargam api tat samam /
abuddhaṃ sargarūpātma visargam api tat sadā //MU_3,61.19//

cidbrahma yad yathā yena vindate svatvam ātmani /
tat tat tathānubhavati sarvaṃ tat sarvaśaktimat //MU_3,61.20//

tat satyaṃ vidvilāsatvān nityānubhavarūpataḥ /
tad asatyaṃ manaṣṣaṣṭhaṃ sarvākhyātigataṃ yataḥ //MU_3,61.21//

yathā tat saraṇaṃ vāyau tathā sargas sthitaḥ pare /
asatkalpe tv asatkalpas satye 'satya ivāpi ca //MU_3,61.22//

anyarūpā yathānanyā tejasy ālokatodare /
tathā brahmaṇi viśvaśrīs satyāsatyātmikātmani //MU_3,61.23//

anutkīrṇā yathā paṅke putrikā vātha dāruṇi /
varṇā yathā maṣīkalke tathā sargās sthitāḥ pare //MU_3,61.24//

ananyānyeva kacati brahmatattvamarusthale /
asatyānityasatteyaṃ trijaganmṛgatṛṣṇikā //MU_3,61.25//

brahmaṇā cinmayenātmāsargātmaiva vibhāvyate /
na bhāvyate cānanyatvād bījenāntar iva drumaḥ //MU_3,61.26//

yathā kṣīrasya mādhuryaṃ tīkṣṇatvaṃ maricasya ca /
dravatvaṃ payasaś caiva spando 'ntaḥ pavanasya ca //MU_3,61.27//

sthito 'nanyo 'py athānyas san na sthitaś ca tathātmani /
sargo 'nargalacidrūpaḥ paramātmātmarūpadhṛt //MU_3,61.28//

kacanaṃ brahmaratnasya jagad ity eva yat sthitam /
tad akāraṇakaṃ tasmāt tena na vyatiricyate //MU_3,61.29//

vāsanācittajīvādivedanaṃ vedanoditam /
nodety avedanād eva yan nānātmaiva pauruṣam //MU_3,61.30//

nāstam eti na codeti kvacit kiñcit kadācana /
sarvaṃ śāntam ajaṃ brahma cidghanaṃ suśilāghaṇam //MU_3,61.31//

parāṇuṃ prati sargaughāś cittvād bhānti sahasraśaḥ /
teṣv anye 'ṇāv aṇāv antaḥ kaivātra gaṇanā katham //MU_3,61.32//

yathā jalāntar ūrmyādyā guptāguptās svaśaktayaḥ /
jāgratsvapnasuṣuptādyās tathā jīve 'ntar āsthitāḥ //MU_3,61.33//

jātā ced aratir bhogān prati manāg api /
tadāsau tāvataivoccaiḥ padaṃ prāpta iti śrutiḥ //MU_3,61.34//

yato yato viyujyate tatas tato vimucyate /
ato 'ham ity asaṃvidaḥ ka eti janmasaṃvidam //MU_3,61.35//

citaṃ parāparām ajām arūpikām anāmikām /
carācarādharāmayīṃ vidanti ye jayanti te //MU_3,61.36//

pare cid asty aprakaṭādvitīyā svāvartalekheva jaladrave 'ntaḥ /
sā hanta yena trijaganti dhatte na santi nāsanti parātmakāni //MU_3,61.37//

ahammayī padmajabhāvanā cit saṅkalpabhedāt pratanoti viśvam /
antar mudhaivānubhavaty anantaṃ nimeṣakoṭyaṃśavidhau yugāntam //MU_3,61.38//

jagattākacanavarṇanaṃ nāma sargaḥ


dviṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
paramāṇunimeṣāṇāṃ lakṣāṃśakalanāsv api /
jagatkalpasahasrāṇi satyānīva vibhānty alam //MU_3,62.1//

teṣv apy antas tathaivāntaḥ paramāṇukaṇaṃ prati /
bhrāntir evam anantāho iyam ity avabhāsate //MU_3,62.2//

vahantīmāḥ parā sattā śāntās sargaparamparāḥ /
saliladravatevāntar asphuṭāvartavartikāḥ //MU_3,62.3//

mithyātmikaiva sargaśrīr vahatīha mahāmarau /
tīradrumalatonmuktapuṣpāṇīva taraṅgiṇī //MU_3,62.4//

svapnendrajālapuravat saṅkathehāpurādrivat /
saṅkalpavad asatyaiva bhāti sargānubhūtibhūḥ //MU_3,62.5//

rāmaḥ:
aikātmyaikatayaivaṃ hi jāte samyagvicāraṇāt /
nirvikalpātmani jñāne parijñānavatāṃ vara //MU_3,62.6//

kimartham iha tiṣṭhanti dehās tattvavidām api /
daiveneva samākrāntā daivam atra ca kiṃ bhavet //MU_3,62.7//

vasiṣṭhaḥ:
astīha niyatir brāhmī cicchaktisparśarūpiṇī /
avaśyambhavitavyaikasattā sakalakalpagā //MU_3,62.8//

ādisarge hi niyatir bhāvavaicitryam akṣayam /
anenetthaṃ sadā bhāvyam iti sampadyate param //MU_3,62.9//

mahāsatteti kathitā mahācitir iti smṛtā /
mahāśaktir iti khyātā mahādṛṣṭir iti sthitā //MU_3,62.10//

mahākriyeti gaditā mahodbhava iti śrutā /
mahāspanda iti prauḍhā mahātmaikatayoditā //MU_3,62.11//

tṛṇānīti jagantīti daityā iti surā iti /
iti nāgā iti nagā ity ākalpam iti sthitiḥ //MU_3,62.12//

kadācid brahmasattāyā vyabhicāro 'numīyate /
citram ākāśakośe vā nānyathā niyates sthitiḥ //MU_3,62.13//

viriñcādyātmabhir buddhair bodhāyāviditātmanām /
bṛṃhaṇāt saiva niyatis sargo 'yam iti kathyate //MU_3,62.14//

acalaṃ calavad dṛṣṭaṃ brahmaṇy āryavyavasthitam /
anādimadhyaparyantaṃ śāstro vṛkṣa ivāmbaram //MU_3,62.15//

pāṣāṇodaralekhaughanyāyenātmani tiṣṭhatā /
brahmaṇā niyatis sargo buddho bodhayateva kham //MU_3,62.16//

dehe yathāṅgināṅgādi spṛśyate citsvabhāvataḥ /
brahmaṇā padmajatvena niyatyādyaṅgakaṃ tathā //MU_3,62.17//

eṣā daivam iti proktā sarvaṃ sakalakālagam /
padārtham alam ākramya śuddhā cid iti saṃsthitā //MU_3,62.18//

spanditavyaṃ padārthena bhāvyaṃ vā bhoktṛtāpadam /
anenettham anenettham avaśyam iti daivadhīḥ //MU_3,62.19//

eṣaiva puruṣaspandatṛṇagulmādi cākhilam /
eṣaiva sarvabhūtādi jagatkālakriyādi ca //MU_3,62.20//

anayā pauruṣī sattā sattāsyāḥ pauruṣeṇa ca /
lakṣyete bhavanaṃ yāte dve ekātmatayeti hi //MU_3,62.21//

nareṇa pauruṣeṇaiva kārye sattātmike ubhe /
īdṛśy eva hi niyatir evaṃ niyatipauruṣam //MU_3,62.22//

praṣṭavyo 'haṃ tvayā rāma daivapauruṣanirṇayam /
maduktaṃ pauruṣaṃ pālyaṃ tvayeti niyatis sthitā //MU_3,62.23//

bhojayiṣyati māṃ daivam iti daivaparāyaṇaḥ /
yat tiṣṭhaty akriyo maunaṃ niyater eṣa niścayaḥ //MU_3,62.24//

pauruṣeṇa samāhṛtya bhogān bhuṅkte naraś ca yat /
rājyādīn mokṣaparyantān niyater eṣa niścayaḥ //MU_3,62.25//

muktir bhavati saṃsārān na kalpanicayair api /
bhramatāṃ yac charīraughair niyater eṣa niścayaḥ //MU_3,62.26//

nāsyā buddhir na karmāṇi na vikārādi nākṛtiḥ /
kevalaṃ tv ittham ākalpaṃ sthityā bhāvyam iti sthitam //MU_3,62.27//

avaśyaṃ bhavitā hy evam idam ittham iti sthitiḥ /
na śakyate laṅghayitum api rudrādibuddhibhiḥ //MU_3,62.28//

pauruṣam na parityājyam enām āśritya dhīmatā /
pauruṣeṇaiva rūpeṇa niyatir hi niyāmikā //MU_3,62.29//

apauruṣaṃ hi niyatiḥ pauruṣaṃ saiva sargagā /
niṣphalāpauruṣākārā saphalā pauruṣātmikā //MU_3,62.30//

niyatyā mūkatāhetuniṣpauruṣatayākriyaḥ /
yas tiṣṭhati prāṇamarutspandas tasya kva gacchati //MU_3,62.31//

atha prāṇakriyārodham api kṛtvā virāmadam /
yadi tiṣṭhati tat sādhur mukta eva kim ucyate //MU_3,62.32//

pauruṣaikātmatā śreyo mokṣo 'tyantam akarmatā /
ābhyāṃ tu śabalaḥ pakṣo duḥkhāyaiva mahātmanām //MU_3,62.33//

niyatir brahmatattvābhā tasyāṃ cet pariṇamyate /
nūnaṃ paramaśuddhāyāṃ tat prāptaiva parā gatiḥ //MU_3,62.34//

etair niyatyādimahāvilāsair brahmaiva visphūrjati sarvagātma /
tṛṇādivallītarugulmajālais satteva toyasya dharāntarasthā //MU_3,62.35//

daivaśabdārthavicāro nāma sargaḥ


triṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
etad brahmatattvaṃ sarvathā sarvadaiva sarvata eva sarvaśakti sarvākāraṃ sarveśvaraṃ sarvagaṃ sarvam eveti |

eṣa tv ātmā sarvaśaktitvād anantaśaktitvāc ca kvacic cicchaktiṃ prakaṭayati kvacij jaḍaśaktiṃ kvacid ullāsaṃ kvacic chāntiṃ kvacit kiñcit kvacin nakiñcit prakaṭayati |
yatra yadā yad evāsau yathā bhāvayati tatra tadā tad evāsau tathā paśyati | (MU_3,63.1)

sarvaśakter hi yā yaiva yathodeti tathaiva sā /
tadā svaśaktir nānābhārūpiṇī sā svabhāvataḥ //MU_3,63.2//

imāś śaktayo 'yam ātmety evaṃ vikalpajālaṃ vyavahārārthaṃ dhīmadbhiḥ parikalpitaṃ loke na tv ātmani vidyate bhedaḥ |
yathormitaraṅgaiḥ payasāṃ kaṭakāṅgadakeyūrair vā hemnaḥ avayavāvayavinos saṃvit kālpanikī dvidhā na vāstavī |
yathā yac cetyate tathaiva tan na bāhyato nāntarataś cetanaṃ samudeti hi |
sarvātmatvāt svam ābhāsaṃ kvacit kiñcit prapaśyati sarvākāramayaṃ brahmaivedaṃ tatra mithyājñānavadbhiś śaktiśaktimatte avayavāvayavirūpe kalpite na pāramārthike sad vā bhavatv asad vā cid yat saṅkalpayaty abhiniviṣṭā tat tatpaśyati sakalaṃ tat tat sadvastuvad bhāti | (MU_3,63.3)

cittāvatāro nāma sargaḥ


catuṣṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
yo 'yaṃ sarvagato devaḥ paramātmā maheśvaraḥ /
svacchas svānubhavānandarūpo 'ntādivivarjitaḥ //MU_3,64.1//

etasmāt paramānandāc chuddhacinmātrarūpiṇaḥ /
jīvas sañjāyate pūrvaṃ sa cittaṃ tat tato jagat //MU_3,64.2//

rāmaḥ:
svānubhūtipramāṇe 'smin brahman brahmaṇi bṛṃhite /
kathaṃ sattām avāpnoti jīvako dvaitavarjite //MU_3,64.3//

vasiṣṭhaḥ:
asadābhāsam adhyātma brahmāstīha prabṛṃhitam /
bṛṃhaccidbhairavavapur ānandābhidham avyayam //MU_3,64.4//

tasya yat samam āpūrṇaṃ śuddhaṃ sattvam acihnitam /
tadvidām apy anirdeśyaṃ tac chāntaṃ paramaṃ padam //MU_3,64.5//

tasyaivodyan mahāśānti yat sattvaṃ saṃvidātmakam /
svabhāvāt spandanaṃ tat taj jīvaśabdena kathyate //MU_3,64.6//

tatremāḥ paramādarśe cidvyomny anubhavātmikāḥ /
asatyāḥ pratibimbanti jagajjālaparamparāḥ //MU_3,64.7//

brahmaṇas sphuraṇaṃ kiñcid yad avātāmbudher iva /
dīpasya vāpy avātasya taj jīvaṃ viddhi rāghava //MU_3,64.8//

śāntatvāpagame 'cchasya manāksaṃvedanātmakam /
svābhāvikaṃ yat sphuraṇaṃ cidvyomnas so 'ṅga jīvakaḥ //MU_3,64.9//

yathā vātasya calanaṃ kṛśāṇor uṣṇatā yathā /
śītatā vā tuṣārasya tathā jīvatvam ātmanaḥ //MU_3,64.10//

cidrūpasyātmatattvasya svabhāvavaśatas svayam /
manāksaṃvedanaṃ pūrvaṃ yat taj jīva iti smṛtaḥ //MU_3,64.11//

tad eva ghanasaṃvitti yāty ahantām anukramāt /
vahnyaṇus svendhanādhikyāt svāṃ prakāśakatām iva //MU_3,64.12//

yathāsya tārakāsarge vyomnas sphurati nīlimā /
śūnyasyāpy asya jīvasya tathāhambhāvabhāvanā //MU_3,64.13//

jīvo 'haṅkṛtim ādatte saṅkalpakalayeddhayā /
svayaiva vā ghanatayā nīlimānam ivāmbaram //MU_3,64.14//

ahambhāvo hi dikkālavyavacchedāṅkitākṛtiḥ /
khasthas saṅkalpavaśato vātaspanda iva sphuran //MU_3,64.15//

saṅkalponmukhatāṃ yātas tv ahaṅkārābhidhas sthitaḥ /
cittaṃ jīvo mano māyā prakṛtiś ceti nāmabhiḥ //MU_3,64.16//

tatsaṅkalpātmakaṃ ceto bhūtamātrātmakalpanam /
kurvaṃs tattāṃ vrajaty eva saṅkalpād yāti pañcatām //MU_3,64.17//

tanmātrapañcakākāraṃ cittaṃ tejaḥkaṇo bhavet /
ajātajagati vyomni tārakā pelavā yathā //MU_3,64.18//

tejaḥkaṇatvam ādatte cittaṃ tanmātrakalpanāt /
śanais svasmāt parispandād bījam aṅkuratām iva //MU_3,64.19//

asau tejaḥkaṇo 'ṇḍākhyāt kalpanāt kaścid aṇḍatām /
prayāty antassphuradbrahmā jalam āpīḍatām iva //MU_3,64.20//

kaścid drāgiti dehādikalpanād yāti dehatām /
bhrāntyutthāṃ tadatadrūpāṃ gandharveccheva pūśśriyam //MU_3,64.21//

kaścit sthāvaratām eti kaścij jaṅgamatām api /
kaścid yāti khavāryādirūpaṃ saṅkalpatas svajāt //MU_3,64.22//

sargādāv ādijo deho jīvasaṅkalpasambhavaḥ /
krameṇa padam āsādya vairiñcaṃ kurute jagat //MU_3,64.23//

ātmabhūḥ kalanātmābho yat saṅkalpayati kṣaṇāt /
tat svabhāvavaśād eva jātam eva prapaśyati //MU_3,64.24//

citsvabhāvāt svam āyātaṃ brahmatvaṃ sarvakāraṇam /
saṃsṛtau kāraṇaṃ paścāt karma nirmāya saṃsthitam //MU_3,64.25//

cittvaṃ svabhāvāt sphurati citaḥ phena ivāmbhasaḥ /
karmabhir badhyate paścād diṇḍīram iva rajjubhiḥ //MU_3,64.26//

saṅkalpaḥ karmaṇo bījaṃ tadātmaiva hi jīvakaḥ /
karma paścāt tanoty uccair utthāyākarmakakramam //MU_3,64.27//

kroḍīkṛtāṅkurāṃ pūrvaṃ bījaṃ dhatte svabījatām /
paścān nānātvam āyāti pattrāṅkuraphalabhramaiḥ //MU_3,64.28//

anye kha eva ye jīvā evam evākṛtiṃ gatāḥ /
pūrvotpanne jagati te yānti bhūtāśritās sthitim //MU_3,64.29//

svakarmabhis tato janmamṛtikāraṇatāṃ gataiḥ /
prayānty ūrdhvam adhastād vā karma citspanda ucyate //MU_3,64.30//

citspandanaṃ bhavati karma tad eva daivaṃ cittaṃ tad eva ca tad eva śubhāśubhādi /
tasmād bhavanti bhuvanāni jaganti pūrvaṃ bhūtāni cāśu kusumāni taror ivādyāt //MU_3,64.31//

bījāṅkuranirṇayo nāma sargaḥ


pañcaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
etasmāt kāraṇād evaṃ manaḥ prathamam utthitam /
mananātmakam ābhogi tatstham eva sthitiṃ gatam //MU_3,65.1//

bhāvābhāvarddhimaddolas tenāyam avalokyate /
sargas sadasadābhāsaḥ pūr gandharvecchayā yathā //MU_3,65.2//

na kaścid vidyate bhedo dvaitaikyakalanātmakaḥ /
brahmajīvamanomāyākartṛkarmajagaddṛśām //MU_3,65.3//

apāravānavistārasaṃvitsalilavalganaiḥ /
cidekārṇava evāyaṃ svayam ātmā vijṛmbhate //MU_3,65.4//

asatyam asthairyavaśāt satyaṃ svapratibhāsataḥ /
yathā svapnas tathā citte jagat sadasadātmakam //MU_3,65.5//

na san nāsann ayaṃ jātaś cetaso jāgato bhramaḥ /
oṣadhīsamavāyānām indrajālam ivotthitam //MU_3,65.6//

dīrghas svapnas sthitiṃ yātas saṃsārākhyo manovaśāt /
asamyagdarśanāt sthāṇāv iva pumpratyayo mudhā //MU_3,65.7//

anātmālokanāc cittaṃ cittatvenānuśocati /
vetālakalpanād bāla iva saṅkalpite bhaye //MU_3,65.8//

anākhyasya svarūpasya sarvāṃśātigatātmanaḥ /
cetyonmukhatayā cittvaṃ cittvāj jīvatvakalpanam //MU_3,65.9//

jīvatvād apy ahambhāvas tv ahambhāvāc ca cittatā /
cittatvād indriyāditvaṃ tato dehādivibhramaḥ //MU_3,65.10//

dehādimohatas svarganarakau mokṣabandhane /
bījāṅkuravad ārambhas saṃrūḍho dehakarmaṇoḥ //MU_3,65.11//

dvaitaṃ yathā nāsti cidātmatattvayos tathaiva bhedo 'sti na jīvacittayoḥ /
yathaiva bhedo 'sti na jīvacittayos tathaiva bhedo 'sti na dehakarmaṇoḥ //MU_3,65.12//

karmaiva deho nanu deha eva cittaṃ tad evāham itīva jīvaḥ /
sa jīva eveśvaracit sa ātmā sarvaṃ śivāt tv ekapadottham etat //MU_3,65.13//

jīvavicāro nāma sargaḥ


ṣaṭṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
evam ekaṃ paraṃ vastu rāmānānātvam apy alam /
nānātvam iva saṃyātaṃ dīpād dīpaśataṃ yathā //MU_3,66.1//

yathābhūtam asadrūpam ātmānaṃ yadi paśyati /
vicārya cetas tad ahambhāvahīnaṃ na śocati //MU_3,66.2//

cittamātraṃ naras tasmin śānte śāntam idaṃ jagat /
upānadrūḍhapādasya nanu carmāvṛtaiva bhūḥ //MU_3,66.3//

pattramātrād ṛte nānyat kadalyā vidyate yathā /
bhramamātrād ṛte nānyaj jagatāṃ vidyate tathā //MU_3,66.4//

jāyate bālatām eti yauvanaṃ vārdhakaṃ tathā /
mṛtiṃ svargaṃ ca narakaṃ bhramāc ceto hi nṛtyati //MU_3,66.5//

vicitrabudbudollāse svātmano 'vyatirekiṇi /
yathā surāyās sāmarthyaṃ tathā cittasya saṃsṛtau //MU_3,66.6//

yathā dvitvaṃ śaśāṅkādau paśyaty akṣi malābilam /
cic cetanakalākrāntā tathaiva paramātmani //MU_3,66.7//

yathā madavaśād bhrāntān kṣīvaḥ paśyati pādapān /
tathā cetanavikṣubdhā saṃsārāṃś cit prapaśyati //MU_3,66.8//

yathā līlābhramād bālaḥ kumbhakṛccakravaj jagat /
bhrāntaṃ paśyati cittvāt tu cid vai dṛśyaṃ tathaiva hi //MU_3,66.9//

yadā cic cetati dvitvaṃ tadā dvaitaikyavibhramaḥ /
yadā na cetati dvitvaṃ tadā dvaitaikyayoḥ kṣayaḥ //MU_3,66.10//

yac cetyate tad itarad vyatiriktaṃ cito 'sti no /
kiñcin nāstīti saṃśāntyā citaś śāmyati cetanam //MU_3,66.11//

cidghanenaikatām etya yadā tiṣṭhasi niścalaḥ /
śāmyan vyavaharan vāpi tadā saṃśānta ucyase //MU_3,66.12//

tanvī cetayate cetyaṃ ghanā cin nāṅga cetati /
alpakṣīvaḥ kṣobham eti ghanakṣīvo hi śāmyati //MU_3,66.13//

cidghanaikyaṃ prayātasya rūḍhasya parame pade /
nairātmyaśūnyavādādyaiḥ paryāyaiḥ kathanaṃ bhavet //MU_3,66.14//

cic cetanena cetyatvam ity evaṃ paśyati bhramam /
jāye jīvāmi naśyāmi saṃsarāmīty asanmayam //MU_3,66.15//

svabhāvād vyatiriktaṃ tu na citaś cāsti cetanam /
spandād ṛte yathā vāyāv ataḥ kiṃ kena cetyate //MU_3,66.16//

cetye tv asambhavaty eva kiñcid yac cetyate citā /
rajjos sarpabhramābhāsaṃ tad avidyābhramaṃ viduḥ //MU_3,66.17//

saṃvinmātracikitsye 'smin vyādhau saṃsāranāmani /
cittamātraparispande saṃrambho 'nagha kiṃ tava //MU_3,66.18//

yadi sarvaṃ parityajya tiṣṭhasy utkrāntavāsanam /
amunaiva nimeṣeṇa tan mukto 'si na saṃśayaḥ //MU_3,66.19//

yathā rajjvāṃ bhujaṅgāśā vināṅgacalanaṃ kṣaṇāt /
saṃvinmātravivartena naśyaty evaṃ hi saṃsṛtiḥ //MU_3,66.20//

yatrābhilāṣas tan nūnaṃ santyajya sthīyate yadi /
prāpta evāṅga tan mokṣaḥ kim etāvati duṣkaram //MU_3,66.21//

api prāṇāṃs tṛṇam iva tyajantīha mahāśayāḥ /
yatrābhilāṣas tanmātratyāge kṛpaṇatā katham //MU_3,66.22//

yatrābhilāṣas tat tyaktvā cetasā niravagraham /
prāptaṃ karmendriyair gṛhṇaṃs tyajann iṣṭaṃ ca tiṣṭha bhoḥ //MU_3,66.23//

yathā karatale bilvaṃ yathā vā parvataḥ puraḥ /
pratyakṣam evam asyālam ajatvaṃ paramātmanaḥ //MU_3,66.24//

ātmaiva bhāti jagad ity uditas taraṅgaiḥ kalpānta eka iva vāridhir aprameyaḥ /
jñātas sa eva hi dadāti vimokṣasiddhim ajñāta eva manasā cirabandhanāya //MU_3,66.25//

saṃsṛtyupaśamayogo nāma sargaḥ


saptaṣaṣṭitamas sargaḥ

rāmaḥ:
manastvayogyo jīvo 'yaṃ ko bhavet paramātmanaḥ /
kathaṃ vāsmin samutpannaḥ ko vāyaṃ vada me punaḥ //MU_3,67.1//

vasiṣṭhaḥ:
samastaśaktikacitaṃ brahma sarveśvaraṃ sadā /
yayaiva śaktyā sphurati prāptāṃ tām eva paśyati //MU_3,67.2//

svayaṃ yāṃ vetti sarvātmā citiṃ cetanarūpiṇīm /
sā proktā jīvaśabdena saiva saṅkalpakāriṇī //MU_3,67.3//

svabhāvakāraṇaṃ dvitve pūrvaṃ saṅkalpya cit svayam /
nānākāraṇatāṃ paścād yāti janmamṛtisthitau //MU_3,67.4//

rāmaḥ:
evaṃ sthite muniśreṣṭha daivaṃ nāma kim ucyate /
kim ucyate tathā karma kāraṇaṃ ca kim ucyate //MU_3,67.5//

vasiṣṭhaḥ:
spandāspandasvabhāvaṃ hi cinmātram iha vidyate /
khe vāta iva tatspandāt sollāsaṃ śāntam anyathā //MU_3,67.6//

citaś cittvaṃ bhāvitaṃ sat spanda ity ucyate budhaiḥ /
dṛśyatvābhāvitaṃ caitad aspandanam iti smṛtam //MU_3,67.7//

spandāt sphurantī cit sargo nisspandā brahma śāśvatam /
jīvakāraṇakarmādyāś citspandasyābhidhās smṛtāḥ //MU_3,67.8//

ya evānubhavātmāyaṃ citspando 'sti sa eva hi /
jīvakāraṇakarmākhyo bījam etad dhi saṃsṛteḥ //MU_3,67.9//

kṛtadvitvacidābhāsavaśād deha upasthite /
saṅkalpavividhārthatvaṃ citspando 'nubhavaṃś cirāt //MU_3,67.10//

nānākāraṇatāṃ yātaś citspando mucyate cirāt /
kaścij janmasahasreṇa kaścid ekena janmanā //MU_3,67.11//

svabhāvakāraṇād dvitvaṃ cit sametyātha gacchati /
svargāpavarganarakabandhakāraṇatāṃ śanaiḥ //MU_3,67.12//

hemnīva kaṭakāditvaṃ kāṣṭhaloṣṭasamasthitau /
dehe tiṣṭhati nānātvaṃ jaḍe bhāvavikārajam //MU_3,67.13//

ajātam apy asadrūpaṃ paśyatīmaṃ bhramaṃ manaḥ /
jātas sthito mṛto 'smīti bhramāntaḥpatanaṃ yathā //MU_3,67.14//

ahaṃ mamety asadrūpam eva cetaḥ prapaśyati /
adṛṣṭaparamārthatvād āśāvivaśasaṃsthiti //MU_3,67.15//

mathurādhipate rājño yathā śvapacasambhramaḥ /
āsīd evaṃ hi cittasya sphuratīyaṃ jagatsthitiḥ //MU_3,67.16//

sarvam eva manomātrabhrāntyullāsavijṛmbhaṇam /
idaṃ jīvatayā nāma prasphuraty ambubhaṅgavat //MU_3,67.17//

śivāt prāk kāraṇāt pūrvaṃ cic cetyakalanonmukhī /
udeti saumyāj jaladheḥ payasspando manāg iva //MU_3,67.18//

sphuraṇāj jīvacakratvam etya cittormitāṃ gatam /
cidvāri brahmajaladhau kurute sargabudbudam //MU_3,67.19//

svacchasaumyasamasyeṣad yat siṃhasyeva jṛmbhaṇam /
brahmaṇas sa cidābhāsas tat sacetyam iva svayam //MU_3,67.20//

cit sacetyocyate jīvas sa saṅkalpān mano bhavet /
buddhiś cetyam ahaṅkāro māyetyādyabhidhaṃ tataḥ //MU_3,67.21//

tanmātrakalpanā pūrvaṃ tanotīdaṃ jagan manaḥ /
asatyaṃ satyasaṅkāśaṃ gandharvanagaraṃ yathā //MU_3,67.22//

yathā śūnyadṛśas tārāmuktāvalyādidarśanam /
yathā svapne bhramaś caiva tathā cittasya saṃsṛtiḥ //MU_3,67.23//

śuddha ātmā nityatṛpta iva śāntas samasthitiḥ /
apaśyan paśyatīvemaṃ cittākhyaṃ svapnavibhramam //MU_3,67.24//

saṃsṛtir jāgrad ity uktaṃ svapnaṃ vidur ahaṅkṛtim /
cittaṃ suṣuptabhāvas syāc cinmātraṃ turyam ucyate //MU_3,67.25//

atyantaśuddhacinmātre pariṇāmaś cirāya yaḥ /
turyātītaṃ padaṃ yat syāt tatstho bhūyo na śocati //MU_3,67.26//

tasmin sarvam udetīdaṃ tasminn eva pralīyate /
tatraiva tanute cedaṃ dṛṣṭau muktāvalī yathā //MU_3,67.27//

arodhakatvāt khaṃ hetur yathā vṛkṣasamunnateḥ /
akartry api tathā kartrī cetanāc cij jagatsthiteḥ //MU_3,67.28//

sannidhānād yathā lohaḥ pratibimbasya hetutām /
yāty ādarśas tathaivāyaṃ cinmayo 'py arthavedane //MU_3,67.29//

bījam aṅkurapattrādiyuktyā yadvat phalaṃ bhavet /
cinmātraṃ cetyajīvādiyuktyā tadvan mano bhavet //MU_3,67.30//

svato bījaṃ phalādy ujjhad yathā bījaṃ punar bhavet /
tathā cic cetyacittādi tyaktvā svāsthyena tiṣṭhati //MU_3,67.31//

yady apy abodhe bodhe ca bījāntas tarubījayoḥ /
iva bhedo 'sti na jagadbrahmaṇor api cittayoḥ //MU_3,67.32//

tathāpi vyajyate bodhe saty ātmatvam akhaṇḍitam /
rūpaśrīr iva dīpena cinmātrālokam eti yat //MU_3,67.33//

yad yan nikhanyate bhūmer yathā tat tan nabho bhavet /
yā yā vicāryate 'vidyā tathā sā sā paraṃ bhavet //MU_3,67.34//

sphaṭikāntas sanniveśas svāṇūnāṃ vedanād yathā /
śuddho 'pi bhāti nāneva tathā brahmodaraṃ jagat //MU_3,67.35//

brahma sarvaṃ jagad vastu piṇḍa ekam akhaṇḍitam /
phalapattralatāgulmapīṭhaṃ bījam iva sthitam //MU_3,67.36//

rāmaḥ:
aho citraṃ jagad idam asat sad iva bhāsate /
aho bṛhad aho svaccham aho sphuṭam aho tanu //MU_3,67.37//

brahmaṇi pratibhāsātmā tanmātragaṇagolakaḥ /
avaśyāyakaṇābho 'sau yathā sphurati tac chrutam //MU_3,67.38//

yathāsau yāti vaimukhyaṃ yathā bhavati cātmabhūḥ /
yathā svabhāvasiddhir vā tathā kathaya me prabho //MU_3,67.39//

vasiṣṭhaḥ:
atyantāsambhavad rūpam ananyat svasvabhāvataḥ /
atyantānanubhūtaṃ sat svanubhūtam ivāgrataḥ //MU_3,67.40//

hullas sabhullo ghullāṅgha iti bālahṛdi sphuṭam /
yathodeti tathodeti pare brahmaṇi jīvatā //MU_3,67.41//

mānameyātmikāśuddhāsatyaiva satyavat sthitā /
bhinneva ca na bhinnāsmād brahmaṇo bṛṃhaṇātmikā //MU_3,67.42//

yathā brahma bhavaty āśu jīvaḥ kalanajīvitaḥ /
tathā jīvo bhavaty āśu mano mananavedanam //MU_3,67.43//

cittaṃ tanmātramananaṃ paśyaty āśu svarūpavat /
eṣa saṅgho 'nilalavaprakhyas sphurati khāntare //MU_3,67.44//

aucchūnyam eṣo 'nubhavaty avaśyāyakaṇopamam /
saṃvedanātmakaṃ kālakalitaikāntam ātmani //MU_3,67.45//

ahaṃ kim iti śabdārthavedanām so 'ṅgasaṃvidam /
saṃvidan vastuśabdārthaṃ jīvaḥ paśyati sārthakam //MU_3,67.46//

tādṛksaṃvedanas so 'tha rasaśabdārthavedanam /
bhāvijihvārthanāmnaikadeśe 'nubhavati kṣaṇāt //MU_3,67.47//

tādṛksaṃvedanāj jīvaś śabdārthonmukhatāṃ gataḥ /
bhaviṣyannetranāmnaikadeśe bhavati bhāsanam //MU_3,67.48//

tādṛksaṃvedanas so 'tha ghrāṇaṃ tadvṛttivedanāt /
sthito yasmin bhaviṣyantī tāvad dṛṣṭyāditatsthitiḥ //MU_3,67.49//

evamprāyas sa jīvātmā kākatālīyavac chanaiḥ /
viśiṣṭasanniveśatvaṃ bhāvitaṃ paśyati svataḥ //MU_3,67.50//

sa tasya sanniveśasya tv asato 'pi satas sataḥ /
śabdabhāvaikadeśatvaṃ śravaṇārthena vindati //MU_3,67.51//

sparśabhāvaikadeśatvaṃ tvakchabdārthena vindati /
rasabhāvaikadeśatvaṃ jihvārthākṛti paśyati //MU_3,67.52//

rūpabhāvaikadeśatvaṃ netrārthākṛti paśyati /
gandhabhāvaikadeśatvaṃ nāsikātvena paśyati //MU_3,67.53//

evambhāvamayaitattā prakaṭīkaraṇakṣamam /
bhaviṣyad indriyākhyaṃ sā randhraṃ paśyati dehake //MU_3,67.54//

ity evam ādijīvasya rāghavādyatanasya ca /
udeti pratibhāsātmā deha evātivāhikaḥ //MU_3,67.55//

anākhyaiva parā sattā svātivāhikatām iva /
sā gacchaty apy agacchantī tādṛkśaktyātmabhāvanāt //MU_3,67.56//

mātṛmeyapramāṇādi yadā brahmaiva vedanāt /
tadātivāhikoktīnāṃ kaḥ prasaṅgas tad eva tat //MU_3,67.57//

rāmaḥ:
anyatvavedanād anyaḥ parasmād ātivāhikaḥ /
brahmatvavedanād brahma nāsaṃvittir hi sānyathā //MU_3,67.58//

asambhavād asaṃvitter brahmātmakatayāthavā /
ko mokṣaḥ ko vicāras syād
vasiṣṭhaḥ:                 alaṃ bhedavikalpanaiḥ //MU_3,67.59//

siddhāntakāla evaiṣa praśnas te rāma rājate /
akālapuṣpamālā hi śobhanāpi na śobhate //MU_3,67.60//

sārthaivānarthikākālamālā vivalitā yathā /
tathaivākālagīr jantos sarvaṃ kāle hi śobhate //MU_3,67.61//

pratibandhābhyanujñānāṃ kālo dāteti dṛśyate /
nanu sarvapadārthānāṃ kālena phalayogitā //MU_3,67.62//

evam eṣa sa jīvātmā suptātmā samupasthitaḥ /
pitāmahatvam ucchūnaḥ paśyann ātmani kālataḥ //MU_3,67.63//

omuccāraṇasaṃvittipūrvaṃ vedān prapaśyati /
yaḥ karoti manorājyaṃ bhavaty āśu sa tanmatiḥ //MU_3,67.64//

idam evam asat sadvad vidan vyomni sutātmani /
parvataughākṛti vyomajagad vyomni vijṛmbhate //MU_3,67.65//

neha prajāyate kiñcin neha kiñcana naśyati /
jagad gandharvanagararūpeṇa brahmabṛṃhitam //MU_3,67.66//

yathaiva brahmajādīnāṃ jīvānāṃ sadasanmayī /
sattā tathaiva sarveṣām āsarīsṛpam āsuram //MU_3,67.67//

saṃvidvibhrama evāyam evam abhyutthito 'py asat /
ābrahma kīṭasaṃvittes samyaksaṃvedanakṣayaḥ //MU_3,67.68//

yathā sampadyate brahmā kīṭas sampadyate tathā /
kīṭas tu rūḍhabhūtaughavalanāt tucchakarmataḥ //MU_3,67.69//

yad eva jīvanaṃ jīve cetyonmukhamayātmakam /
tad eva pauruṣaṃ tasmin sāraṃ karma tad eva ca //MU_3,67.70//

brahmaṇas sargatāhante kīṭasyāpy asadutthite /
cittamātrātmake bhrānte prekṣāmātrabhavatkṣaye //MU_3,67.71//

mātṛmānaprameyārtho na cinmātretaro yadā /
tadā dvaitaikyavādārthaś śaśaśṛṅgābjinīsamaḥ //MU_3,67.72//

bhāvadārḍhyātmakaṃ mithyā brahmaṇo 'ṇḍaṃ vibhāvyate /
ātmaiva kośakāreṇa lālārūpātmakaṃ yathā //MU_3,67.73//

sattayā brahmaṇā yad yad yathā dṛṣṭaṃ vibhāti tat /
tat tathā dṛśyate tajjñais svabhāvasyaiṣa niścayaḥ //MU_3,67.74//

yathā yad uditaṃ vastu tan na tattāṃ vinā bhavet /
nimeṣam api kalpo vā svabhāvasyaiṣa niścayaḥ //MU_3,67.75//

alīkam idam utpannam alīkaṃ ca vivardhate /
alīkam eva svadate tathālīkaṃ vilīyate //MU_3,67.76//

śuddhaṃ sarvagataṃ brahmānantam advitīyaṃ duravabodhavaśād aśuddham ivāsad ivānekam ivāsarvagam ivāvabudhyate |
jalam anyat taraṅgo 'nyad iti bālakalpanayā bhedaḥ parikalpyata eva na vāstavaḥ |
tasmād yo 'yam ābhāti bhedas sa kevalam atattvavidbhiḥ parikalpito rajjvām ahitvam iva | (MU_3,67.77)

evaṃ bhedābhedaśaktyor abhinnayor eva brahmaṇy eva sambhavāt tenātmanādvitīyenaiva dvitvam ivānītaṃ yathā salilena taraṅgakalpanayā suvarṇena kaṭakaparikalpanayaivam iti atas tena svayam evātmanātmānya iva cetyate |
ataḥ kalanā jātā |
saiva sphāratāṃ prāpya manas sampannā |
tenāhambhāvaḥ kalpitaḥ nirvikalpapratyakṣarūpaṃ yat prathamaṃ tan manaḥ |
tad ahaṃ bhavati kṣipram ahaṃśabdārthabhāvanāt |
tato mano'haṅkārābhyāṃ smṛtir anusaṃhitā |
tais tribhis tadanubhūtatanmātrāṇi kalpitāni |
satsu tanmātreṣu jīvena cittātmanā svayam kākatālīyavad dhastapādādimān sanniveśaḥ kalpito dṛśyata eva yad eva manaḥ kalpayati tad eva paśyati sad vā bhavatv asad vā |
cittaṃ yat kalpayaty abhiniviṣṭaṃ tat tat paśyati sad iva pratibhāsam upāgataṃ yathā svapne | (MU_3,67.78)

cinmātrasyāntare sargaś cinmātraṃ sakalāntare /
tattvāt samastasattānāṃ cinmātraṃ sarvam eva vā //MU_3,67.79//

cinmātram eva bahir antar upary adhastān mānaprameyam iti mātṛpadaṃ ca dhatte /
nityopaśāntam iti tena samastasattā nityaṃ sthitaṃ susamam ekam apetaturyam //MU_3,67.80//

satyopadeśo nāma sargaḥ


aṣṭaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
atraivodāharantīmam itihāsaṃ purātanam /
rākṣasyoktaṃ mahāpraśnajālam āvalitākhilam //MU_3,68.1//

asti kajjalapaṅkādrer ivogrā sālabhañjikā /
himādrer uttare pārśve karkaṭī nāma rākṣasī //MU_3,68.2//

viṣūcikābhidhānā yā kanyā sā nyāyabādhikā /
vindhyāṭavīva dehena yuktyā kārśyam upāgatā //MU_3,68.3//

mahābalāgninayanā rodorandhrāvapūriṇī /
nīlāmbarāmbarā kṛṣṇā dehabaddheva yāminī //MU_3,68.4//

nīhāravasanācchannā medurābhraśiraḥpaṭā /
lambābhrabimborasijā nityordhvatimirordhvajā //MU_3,68.5//

sthiravidyullatānetrā tamālatarutārakā /
vaiḍūryaśūrpāgranakhī bhasmanīhārahāsinī //MU_3,68.6//

nirmāṃsanaradehaughapuṣpasragdāmabhūṣitā /
sarvāṅgogrāntrasamprotaśavamālāvirājitā //MU_3,68.7//

vetālāveśavivalatkālakaṅkālakuṇḍalā /
arkādānotkadīptābhrabhīmograbhujamaṇḍalā //MU_3,68.8//

tasyā vipulakāyatvād durlabhatvān nijāndhasaḥ /
atṛpto 'rṇavalekhāyā ivābhūj jāṭharo 'nalaḥ //MU_3,68.9//

na kadācana sā tṛptim upāyāti mahodarī /
vaḍavānalajihveva cintayām āsa caikadā //MU_3,68.10//

jambudvīpagatān sarvān nigirāmi janān yadi /
anāratam anucchvāsaṃ jalarāśīn ivārṇavaḥ //MU_3,68.11//

meghena mṛgatṛṣṇeva tan me kṣud upaśāmyati /
aviruddhaiva sā yuktir yayāpadi hi jīvyate //MU_3,68.12//

mantrauṣadhatapodānadevapūjādirakṣitam /
samam eva janaṃ sarvaṃ nirbādhaṃ kaḥ prabādhate //MU_3,68.13//

tapaḥ karomi paramam akhinnenaiva cetasā /
tapasaiva mahogreṇa yad durāpaṃ tad āpyate //MU_3,68.14//

iti sañcintya sā sarvajantujātajighatsayā /
tapo'rtham atha sasmāra pradeśaṃ bhūtadurgamam //MU_3,68.15//

āruroha ca tac chṛṅgaṃ sthiravidyudvilocanā /
hastapādādimaddehā śyāmalevābhramaṇḍalī //MU_3,68.16//

tatrāmbarāmbarā snātuṃ tapaḥ kartuṃ kṛtasthitiḥ /
atiṣṭhad ekapādena candrārkāspandalocanā //MU_3,68.17//

krameṇa divasāḥ pakṣās tasyā māsartavo yayuḥ /
śītātapeṣv alolāyāḥ kṛttāyā iva śailataḥ //MU_3,68.18//

sā babhūvābhramālāyās samā saṃstambhitākṛtiḥ /
kṛṣṇotthitordhvakeśī kham āhartum iva codbhujā //MU_3,68.19//

ālokya tāṃ pavanajarjaritāṅgakatvakklīvāṃ sajhāṅkṛtiraṇatpavanāvadhūtaiḥ /
ūrdhvasthamūrdhajatamaḥpaṭalair dadhānāṃ tāraughamauktikam ajas samupājagāma //MU_3,68.20//

rākṣasīvarṇanaṃ nāma sargaḥ


ekonasaptatitamas sargaḥ

vasiṣṭhaḥ:
atha varṣasahasreṇa tāṃ pitāmaha āyayau /
dāruṇaṃ hi tapas siddhyai viṣṭhāgnir api śītahā //MU_3,69.1//

manasaiva praṇamyainaṃ sā tatheti sthitā satī /
ko varaḥ kṣutkṣayāyālam iti cintānvitābhavat //MU_3,69.2//

anāyasī cāyasī ca syām ahaṃ jīvasūcikā /
asyoktyā dvividhā sūcībhūtvālakṣyā viśāmy aham //MU_3,69.3//

prāṇena saha sarveṣāṃ hṛdayaṃ surabhir yathā /
yathābhimatam etena graseyaṃ sakalaṃ janam //MU_3,69.4//

krameṇa kṣudvināśāya kṣudvināśaḥ paraṃ sukham /
iti sañcintayantīṃ tām uvāca kamalodbhavaḥ //MU_3,69.5//

anyādṛṣṭas tayā dṛṣṭas tv amṛtābhraravopamam /
brahmā:
putri karkaṭike rakṣaḥkulaśailābhramālike //MU_3,69.6//

uttiṣṭha tvayi tuṣṭo 'smi gṛhāṇābhimataṃ varam /
bhagavan bhūtabhavyeśa syām ahaṃ jīvasūcikā //MU_3,69.7//

anāyasī cāyasī ca vikalpaya ca me varam /
vasiṣṭhaḥ:
evam astv iti tām uktvā punar eva pitāmahaḥ //MU_3,69.8//

sūcikām āha sarge tvaṃ bhaviṣyasi viṣūcikā /
sūkṣmayā māyayā sarvalokahiṃsāṃ kariṣyasi //MU_3,69.9//

durbhojanā durārambhā mūrkhā dussthitayaś ca ye /
durdeśavāsino dhṛṣṭās teṣāṃ hiṃsāṃ kariṣyasi //MU_3,69.10//

praviśya hṛdayaṃ prāṇaiḥ padmaplīhādivedhanāt /
vātalekhātmikā vyādhir bhaviṣyasi viṣūcikā //MU_3,69.11//

saguṇaṃ viguṇaṃ vāpi janam āsādayiṣyasi /
guṇini tvaccikitsārthaṃ mantro 'yaṃ tu mayocyate //MU_3,69.12//

brahmā:
himādrer uttare pārśve karkaṭī nāma rākṣasī /
viṣūcikābhidhānā yā kanyā sā nyāyabādhikā //MU_3,69.13//

tasyā mantraḥ:
oṃ hrīṃ hrīṃ hrīṃ rām |
viṣṇuśaktaye namaḥ |
bhagavati viṣṇuśakte enāṃ daha daha paca paca matha matha hana hana utsādaya utsādaya dūrīkuru |
svāhā |
viṣūcike rkhraḥ rkhraḥ rkhraḥ himavantaṃ gaccha himavantaṃ gaccha jīva |
saḥ saḥ saḥ candramaṇḍala gatāsi |
svāhā | (MU_3,69.14)

iti mantraṃ mahāmantraṃ nyasya vāmakarodare /
mārjayed āturākāraṃ tena hastena saṃyataḥ //MU_3,69.15//

himaśailābhimukhyena vidrutāṃ tāṃ vicintayet /
karkaṭīṃ karkaśākrandāṃ mantramudgaracūrṇitām //MU_3,69.16//

āturaṃ cintayec candre rasāyanahrade sthitam /
ajarāmaraṇaṃ muktaṃ sarvādhivyādhivibhramaiḥ //MU_3,69.17//

sādhako hi śucir bhūtvā svācāntas susamāhitaḥ /
krameṇānena sakalāḥ procchinatti viṣūcikāḥ //MU_3,69.18//

iti gaganagatas trilokanātho gaganagasiddhagṛhītasiddhamantraḥ /
gata ibhagataśakravandyamāno nijapuram akṣayam agryam ujjvalaśri //MU_3,69.19//

sūcyupākhyāne viṣūcikāmantrakathanaṃ nāma sargaḥ


saptatitamas sargaḥ

vasiṣṭhaḥ:
atha vaiḍūryaśṛṅgābhā sā mahākṛṣṇā rākṣasī /
kajjalāmbudalekheva tānavaṃ gantum udyatā //MU_3,70.1//

babhūvābhropamākāratyāge viṭapirūpiṇī /
pumpramāṇā tato 'py āsīt tato 'bhūd dhastamātrakam //MU_3,70.2//

tataḥ prādeśamātrābhā tato 'py aṅgularūpiṇī /
tato māṣaśimītulyā tatas sūcī babhūva ha //MU_3,70.3//

tataḥ kauśeyasūcītvaṃ padmakesarasundaram /
prāptā sā śikharākārā saṅkalpādrir ivātatā //MU_3,70.4//

rarāja sūcikā kṛṣṇā ślakṣṇāyasakalāmayī /
puryaṣṭakena valitā vyomagā vātavāhinī //MU_3,70.5//

sūcir dṛśyata evāsau na tv ayo nāma vidyate /
saṃvidbhramakalaivaiṣā svapnasūcīva lakṣyate //MU_3,70.6//

ratnasūcīva masṛṇā manomananasaṃyutā /
vaiḍūryaraśmilekheva daṇḍasantānasundarī //MU_3,70.7//

kajjalāmbhojakiñjalkalateva pavanāhṛtā /
sūkṣmarandhrekṣaṇasvacchadṛṣṭavyomakanīnikā //MU_3,70.8//

svamukhagrāhyasūtreṇa ślakṣṇapucchaśikhāṇunā /
dṛśyā vaipulyaśāntyarthaṃ paraṃ maunavrataṃ gatā //MU_3,70.9//

sudūrād dīpavad dṛṣṭaṃ sutanmātratvam āgatam /
dūrād eva manojñena prodgirantī mukhena kham //MU_3,70.10//

kuñcitekṣaṇasandṛśyadīrghadīpāṃśukomalā /
sadyassnānasamucchūnabhālabālavilāsinī //MU_3,70.11//

tantur bisād ivoḍḍīnā bāhyasañcārakautukāt /
brahmanāḍir ivodyuktā bahir indvaṃśasundarī //MU_3,70.12//

niyatendriyaśaktis svā jīveneva bahiṣkṛtā /
bauddhatīrthikavijñānasantānavad alakṣitā //MU_3,70.13//

śūnyasiddhāntaśisikā randhrānilalavābhayā /
kṣīṇadīpāṃśusūcyeva tīkṣṇayānupalabhyayā //MU_3,70.14//

grāsārthaṃ sūcitāṃ yātā sa cāsyā nopayujyate /
vicāritaṃ tayā naitad aho maurkhyavijṛmbhitam //MU_3,70.15//

sāgrā sañcintayām āsa na sūcī tuccharūpatām /
caittam īhitam evaikaṃ paśyanty āste yathāsukham //MU_3,70.16//

avicāryaiva sūcitvaṃ tayā mūḍhadhiyārthitam /
nānārthabuddhes sphurati pūrvāparavicāraṇā //MU_3,70.17//

sārthakriyo 'gryasāmarthyo yāti bhāvanayānyatām /
padārtho 'bhimatārthāḍhyāṃ niśśvāseneva darpaṇaḥ //MU_3,70.18//

sūcībhāvaṃ prapannāyās tyajantyāḥ pīvaraṃ vapuḥ /
mahāmaraṇam apy asyā rākṣasyās susukhaṃ sthitam //MU_3,70.19//

ekavastvanurāgāṇām aho nu viṣamā gatiḥ /
deho 'pi tṛṇavat tyakto rākṣasyā nijayecchayā //MU_3,70.20//

ekavastvatigarveṇa naśyanty anyā hi saṃvidaḥ /
rāksasyā grāsagarveṇa dehanāśo 'pi nekṣitaḥ //MU_3,70.21//

nāśo 'pi sukhayaty ajñam ekavastvatirāgiṇam /
sūcībhūtā videhāpi parituṣṭaiva rākṣasī //MU_3,70.22//

anyā babhūva tallagnā sā tathā jīvasūcikā /
vyomātmikā nirākārā vyomavṛttiśarīrakā //MU_3,70.23//

tejastantupravāhābhā prāṇatantumayātmikā /
śūlasaṃvedanākārā tadrandhrārkāṃśusundarī //MU_3,70.24//

pṛthaksthevāsidhārā sā paramāṇvāvalīva ca /
kausumī gandhalekheva kalākalanarūpiṇī //MU_3,70.25//

pāpātmikā manovṛttis sā hi tasyās tathā sthitā /
paraprāṇadaśāvedhaparamārthaparāyaṇā //MU_3,70.26//

evam asyās tanur jātā sūcidvayamayī hi sā /
nīvāraśūkavat tanvī karpāsāṃśusupelavā //MU_3,70.27//

tanudvayena tenāsau praviśya hṛdayaṃ nṛṇām /
vedhayantī tataḥ krūrā prababhrāma diśo daśa //MU_3,70.28//

sarvas svasaṅkalpavaśāl laghur bhavati vā guruḥ /
karkaṭyograṃ vapus tyaktvā sūcītvam urarīkṛtam //MU_3,70.29//

tuccho 'py artho 'lpasattvānāṃ yāty atiprārthanīyatām /
sūcīvṛttapiśācītvaṃ rākṣasyā tapasārjitam //MU_3,70.30//

api puṇyaśarīrāṇāṃ jātibandho na śāmyati /
anusūci piśācītvaṃ rākṣasyā samupārjitam //MU_3,70.31//

tasyāṃ digantabhramaṇe pravṛttāyāṃ sahānilaiḥ /
tatraiva sā tanus sthūlā galitā śāradābhravat //MU_3,70.32//

kasyacid vivaśāṅgasya kṣīvasya vipulasya vā /
praviśyāntar vātasūcī bhavaty ati viṣūcikā //MU_3,70.33//

kasyacit tanudehasya svacchasya sudhiyo 'pi ca /
praviśya jīvasūcitve bhavaty antar viṣūcikā //MU_3,70.34//

evaṃ kvacit tṛpyati sā durbuddhihṛdayasthitā /
kvacid ucchidyate puṇyair mantrauṣadhikṛtakramaiḥ //MU_3,70.35//

āsīd bahūni varṣāṇi bhramaṇaikaparāyaṇā /
dehadvayena gacchantī vyomni bhūmitale tathā //MU_3,70.36//

rajastirohitā bhūmau haste 'ṅgulitirohitā /
prabhātirohitā vyomni vastre sūtratirohitā //MU_3,70.37//

antassthā snāyusariti durbhage pāṃsupāṇḍuni /
śuṣkarekhāsaritkhāte sūkṣmarekhājarattṛṇe //MU_3,70.38//

arthahīne gatacchāye śūnye ucchvāsakāriṇi /
makṣikāvātaharaṇe śrīvṛkṣaparivarjite //MU_3,70.39//

sthūlāsthigranthivalite nityakampasphurattale /
anātmīyācchanīhāraśuddhāṃśukakṛtabhrame //MU_3,70.40//

kiṇasthāṇvagraviśrāntamakṣikāviṅkavāyase /
raukṣyarūḍharasadvāte vilolāṅguliśākhini //MU_3,70.41//

malābhralekhāsaṃsāre svāṅgulivraṇagartake /
svedāvaśyāyaduṣṣṭhyūte parvavālmīkaparvate //MU_3,70.42//

kacatpāṃsujalabhrāntau nakhājagarakarkaśe /
kvacit kvacit saridbhītabhītayūkākupānthake //MU_3,70.43//

viralā śuṣkasandṛṣṭapiṭakāpūtapalvale /
madhyasthalekhāmārgaughe śītaśvasanagocare //MU_3,70.44//

grastayūkānaraughāsṛkpūrṇasṛkvinakhāsyatām /
dadhatāṅguṣṭhayakṣeṇa krānte sarvatra pātinā //MU_3,70.45//

nānāviracanā citrapaṭapattanagāminī /
gamāgamapariśrāntā tatrātyantacirāśvagā //MU_3,70.46//

nagarān nagare nyastasūtrabhāṇḍikabhāriṇī /
prāpte karatalāraṇye balīvardavivartinī //MU_3,70.47//

gupte viśramaṇāyaiva manāk karaparicyutā /
tantuprotamukhākṛṣṭikhinnā kvāpi viśīryate //MU_3,70.48//

vedhanaṃ karṇasaṃśliṣṭā kaṭhināpi na sākarot /
na hi tīkṣṇo bahiḥ kārye nīcatvaṃ vijahāti cet //MU_3,70.49//

sāyassūcī manassūcyā valitā vijahāra ha /
dikṣv apsv iva śilāgurvī nāvaṅgavalitā satī //MU_3,70.50//

visasāra diganteṣu sāntaḥkaraṇasattayā /
tṛṇalekheva pavanaśaktyā saṃsṛtirūpayā //MU_3,70.51//

mukhena sūkṣmasūtrāntaṃ tyajantī suśirombhane /
parāpūrodyamenāśu jāteva hṛdayānvitā //MU_3,70.52//

parāpūraraseneva sūcyā hṛt suvikāsitam /
anāratavamat sūkṣmasūtrāntam iva sūmbhane //MU_3,70.53//

tīkṣṇair api cirakṣīṇaḥ pūryate nirvicāraṇam /
dṛṣṭānto 'tra kṣaṇāt sūcyā pūrito jarjaraḥ paṭaḥ //MU_3,70.54//

sūtrāṃśunirgatair yogyaṃ sūcyā hṛdayam arjitam /
parapūraṇayaivāśu tejaś ca kacitārkaruk //MU_3,70.55//

akasmāt tena rūḍheṇa kṣīṇapūraṇarūpiṇā /
hṛdaye rākṣasī sūcī karmaṇātapyateva sā //MU_3,70.56//

vedhaṃ khuraraveṇaiva karotīṣatpracāritā /
prakṛtena nijenāpi khedāya vyavahāritā //MU_3,70.57//

sañcārayati vastreṣu sūtraṃ caturavedhanā /
ādīrghaṃ vāsanātantuṃ śarīreṣv iva vedanā //MU_3,70.58//

sañcāryamāṇā vegena dhāvatīvākṣipāṭane /
adarśitamukhā eva durjanā marmavedhinaḥ //MU_3,70.59//

skandhavastrajavaprotā vedhākṣṇā sukham īkṣate /
katham enaṃ bhinadmīti tīkṣṇānām etad īpsitam //MU_3,70.60//

samam eva ca kauśeye kṣaume ca vasane śitā /
jaḍaḥ ka iva vā nāma guṇāguṇam upekṣate //MU_3,70.61//

sā dadhānojjvalaṃ sūtram aṅguṣṭhāṅgulipīḍitā /
antratantum ivānantam udgirantī nirīkṣate //MU_3,70.62//

tīkṣṇāsyahṛdayatvena saraseṣu na keṣucit /
sūtritāpi padārtheṣu viśaty alasagāminī //MU_3,70.63//

agardabhīmukhaprotā sutīkṣṇāpi na cāpi dhīḥ /
avedhitāpy ahṛdayā rājaputry api durbhagā //MU_3,70.64//

vinā parāpakāreṇa tīkṣṇe saraṇam īhate /
vedhanād rodhitā sūciḥ karṇapāśe pralambate //MU_3,70.65//

śete kiṃ cāru maitryeva buse karaparicyutā /
svarūpasadṛśaṃ mitraṃ kasmai nāma na rocate //MU_3,70.66//

miśritā mūḍhacittānāṃ vṛttibhiḥ prākṛte jane /
tiṣṭhaty ātmasamāṃ ko hi saṅgatiṃ tyaktum icchati //MU_3,70.67//

bhavaty ayaskāracitau santyaktāntardhigāminī /
bhastrāvātair vivalitā gaganoḍḍayanonmukhī //MU_3,70.68//

prāṇāpānapravāhasthā hṛtpadmāntaragāminī /
duḥkhaśaktir mahāghorā jīvaśaktir ivodyatā //MU_3,70.69//

samānavaiparītyena samānasamagāminī /
udānaviparītatvād udānasamagāminī //MU_3,70.70//

vyānasthā vyādhijananī sarvāṅgarasacāriṇī /
hṛtkaṇṭaśūlotplavanavaivarṇyonmādakāriṇī //MU_3,70.71//

prāyas saucikahastasthā suptorṇāgaṇḍakoṭare /
bālahaste 'ṅgulītalpavedhanaikavilāsinī //MU_3,70.72//

pādapraviṣṭā rudhirapānapājiravistṛtā /
tuṣyaty atitarāṃ tucchabhojanā tucchabhojanaiḥ //MU_3,70.73//

śete kardamakośasthā cirakālam adhomukhī /
icchānurūpam āsādya ka ivāspadam ujjhati //MU_3,70.74//

krauryeṇāpahṛtātmānaṃ darśayaty upavedhanaiḥ /
utsavād api nīcānāṃ kalaho hi sukhāyate //MU_3,70.75//

kapardikā valabhyāntarātmānaṃ bahu manyate /
durucchedā hi bhūtānām ahaṅkāracamatkṛtiḥ //MU_3,70.76//

śvetikāyugmalabhyena sāhṛtenātmanā nṛṇām /
mṛtim ādhāsyate citrā svārthe nodeti mūḍhatā //MU_3,70.77//

vastratantuvibhedena paramāraṇam āśu me /
idaṃ sampadyata iti bhavaty atyantanirmalā //MU_3,70.78//

sthāpitā malam ādatte sūcī yad gharṣaṇaṃ vinā /
parāpavedhavirahād vyādhis so 'syāḥ pravartate //MU_3,70.79//

sūkṣmadṛśyā vedhadātrī kṣaṇād vismṛtim eti vā /
tīkṣṇā bhedakarī krūrā sūciceṣṭeva daivikī //MU_3,70.80//

tantuvedhanamātreṇa hato 'nya iti toṣitā /
durjano yena tenaiva nāśito vetti duṣṭatām //MU_3,70.81//

paṅke majjati yāti khe viharati vyomānilair diktaṭāñ śete pāṃsuṣu bhūtale pathi gṛhe haṭṭe vane 'ntaḥpure /
haste śrotrasaroruhe 'tha mṛduni svasthorṇikāgaṇḍake randhre kāṣṭhamṛdāṃ ca nāḍihṛdaye dravyātmasattaiva sā //MU_3,70.82//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,70.83//

sūcyupākhyāne sūcivyavahāravarṇanaṃ nāma sargaḥ


ekasaptatitamas sargaḥ

vasiṣṭhaḥ:
atha sā bahukālena karkaṭī nāma rākṣasī /
sarveṣāṃ naramāṃsānāṃ nūnaṃ tṛptim upāyayau //MU_3,71.1//

pūrveṇaiva kilāhnā sā tṛptā rudhirabindunā /
sūcyāṃ kim iva māty antas tṛṣṇāsūcis tu durbharā //MU_3,71.2//

cintayām āsa hā kaṣṭaṃ kim idaṃ sūcitāṃ gatā /
sūkṣmāsmi hataśaktiś ca mayi grāso na māti ca //MU_3,71.3//

kva me tāni viśālāni gatāny aṅgāni durdhiyaḥ /
kālameghavilāsāni vane śīrṇāni parṇavat //MU_3,71.4//

mayy asyāṃ mandabhāgyāyāṃ manāg api na māti ca /
svādumāṃsarasagrāso vasāvāsita āsavaḥ //MU_3,71.5//

paṅke 'ntar vinimajjāmi patāmi dharaṇītale /
hatāsmi janapadaughais taskarair dalitāsmi ca //MU_3,71.6//

hā hatāham anāthāham anāśvāsā nirāspadā /
duḥkhād duḥkhe nimajjāmi saṅkaṭāt saṅkaṭe 'pi ca //MU_3,71.7//

na me sakhī na me dāsī na me mātā na me pitā /
na me bandhur na me bhṛtyo na me bhrātā na me sutaḥ //MU_3,71.8//

na me deho na me sthānaṃ na me kaścit samāśrayaḥ /
naikasthānasamāśvāso bhramāmi vanaparṇavat //MU_3,71.9//

āpadāṃ dhuri tiṣṭhāmi niviṣṭāsmi sudāruṇe /
abhāvam abhivāñchāmi so 'pi sampadyate na me //MU_3,71.10//

svako dehaḥ parityakto mūḍhacetanayā mayā /
kācabuddhyā vimūḍhena hastāc cintāmaṇir yathā //MU_3,71.11//

āpatantī manomohaṃ pūrvam āpat prayacchati /
paścād anarthavistārarūpeṇa pravijṛmbhate //MU_3,71.12//

buseṣu parisuptāsmi mārgeṣu lulitāsmi ca /
vraṇeṣu preṣitāsmy antar hā me duḥkhaparamparā //MU_3,71.13//

parapreṣyakarī nityaṃ parasañcāracāriṇī /
paraṃ kārpaṇyam āyātā jātā paravaśāsmy aham //MU_3,71.14//

bhṛtiṃ karomi tucchaiva sāpi vedhanarūpiṇī /
aho mamālpabhāgyāyā daurbhāgyam api durlabham //MU_3,71.15//

utthitas sphāravetālaḥ kurvantyāś śāntim eva me /
sarvanāśo dhanādāne pravṛttāyā mamoditaḥ //MU_3,71.16//

kim andhayā mayā tādṛk santyaktaṃ tan mahāvapuḥ /
yathā nāśena vā bhāvyaṃ tathodety aśubhā matiḥ //MU_3,71.17//

mām avāntaranirdagdhāṃ nyūnāṃ kīṭakaṇād api /
uddhariṣyati ko nāma pāṃsurāśiṣu hāritām //MU_3,71.18//

viviktamanasāṃ buddhau kva sphuranti hatāśayāḥ /
grāmamārgatṛṇānīva girer upari vāsinām //MU_3,71.19//

sthitānām ajñasambodhe katham abhyudayo bhavet /
aṇv apy udeti prākāśyaṃ na khadyotānusevinaḥ //MU_3,71.20//

ataḥ kiyantaṃ no jāne kālam āvalitāpadam /
mayāpacchvabhragarteṣu luṭhitavyaṃ hatehayā //MU_3,71.21//

kadā syām añjanamahāśailaputrakarūpiṇī /
dyāvāpṛthivyor vaiḍūryastambhatām anutiṣṭhatī //MU_3,71.22//

meghamālāsamabhujā sthiravidyucchaṭekṣaṇā /
nīhārajālavasanā proccakeśāsitāmbarā //MU_3,71.23//

lambodarābhrasandarśapranartitaśikhaṇḍinī /
lambalolastanī śyāmadehapātadravatsurā //MU_3,71.24//

hāsabhasmacchaṭācchannasūryamaṇḍalarodhinī /
kṛtāntagrasanodyuktakṛtyaikākṛtidhāriṇī //MU_3,71.25//

kuṇālolūkhalabṛsīśūrpasragdāmabhāriṇī /
parvatāt parvate śṛṅge nyasya pādaṃ vihāriṇī //MU_3,71.26//

kadā me syād uruśvabhrabhāsuraṃ tan mahodaram /
kadā me syāc charanmeghamedurā nakharāvalī //MU_3,71.27//

kadā me syān mahārakṣovidrāvaṇakaraṃ smitam /
svasphigvādyair araṇyānyāṃ kadā nṛtyeyam unmadā //MU_3,71.28//

vasāsavamahākumbhair mṛtamāṃsāsthisañcayaiḥ /
kadā kariṣye virataṃ madhurodarapūraṇam //MU_3,71.29//

kadā pītamahālokarudhirā kṣīvatāṃ gatā /
bhaveyam uditonnṛttā mudritā nidrayā tataḥ //MU_3,71.30//

mayaiva kutapovahnau tad dagdhvā bhāsuraṃ vapuḥ /
bhasmatvaṃ kanakeneva sūcitvam urarīkṛtam //MU_3,71.31//

kva kilāñjanaśailābhaṃ vapur bharitadiktaṭam /
kva mūṣikākhurasamaṃ sūcitvaṃ tṛṇapelavam //MU_3,71.32//

tyajaty āśu mṛd ity ajñaḥ prāpyāpi kanakāṅgadam /
mayā sūcitvalobhena santyaktaṃ bhāsuraṃ vapuḥ //MU_3,71.33//

hā mahodara vindhyādrisanīhāraguhopamam /
adya nāntaṃ karoṣi tvaṃ kathaṃ siṃhaiṇahastinām //MU_3,71.34//

hā bhujau bharanirbhugnaśikharau śaśabhṛnnakhau /
puroḷāśadhiyā candraṃ katham adya na dhāvathaḥ //MU_3,71.35//

hā vakṣaḥ kācavaiḍūryagirīndrataṭasundara /
nādya siṃhādiyaukaṃ tad dhṛtaṃ romavanaṃ tvayā //MU_3,71.36//

hā netre kṛṣṇarajanījvalacchuṣkavanojjvale /
kasmān na me bhūṣayatho dṛgjvālāmālayā diśaḥ //MU_3,71.37//

hā skandhabandho naṣṭo 'si vibhraṣṭo 'si mahītale /
kālena viniviṣṭo 'si nighṛṣṭo 'si śilodare //MU_3,71.38//

hā mukhendo tapasi kiṃ nādya tvaddantaraśmibhiḥ /
kalpāgnidagdhasaṃśāntacandrabimbamanohara //MU_3,71.39//

hā hā hastau mahākārau tāv adya kva gatau mama /
sampannā kim ahaṃ sūcī makṣikākhuradolitā //MU_3,71.40//

hā bhagograkarañjāḍhyasukhadaśvabhraśobhana /
vindhyādryaraṇyavipulanitambāmalabimbaka //MU_3,71.41//

kvākāro 'mbarapūrakaḥ kva ca navaṃ tucchātmasūcīvapū rodorandhrasamaḥ kva cāsyakuharaḥ kvedaṃ ca sūcīmukham /
kva grāso bahumāṃsabhārabahalaḥ kvābbindunā rodhanaṃ sūkṣmāsy etad aho mayaiva racitaṃ svātmakṣaye nāṭakam //MU_3,71.42//

viṣūcikāparidevanaṃ nāma sargaḥ


dvisaptatitamas sargaḥ

vasiṣṭhaḥ:
sūcī sāsambhavadvāṇī cintayitvety akalpayat /
punas taddehalābhāya bhavāmy āśu tapasvinī //MU_3,72.1//

iti sañcintya sattvasthaṃ saṃhṛtya janamāraṇam /
tad eva himavacchṛṅgaṃ jagāma tapase sthiram //MU_3,72.2//

apaśyad evaṃ sūcītvaṃ sā tan mānasam ātmani /
prāṇavātātmakā prāṇaiḥ praviśya hatamānavā //MU_3,72.3//

athātmany eva sūcītvaṃ paśyanty eva manomayī /
prāṇavātaśarīrāsau jagāma himavacchiraḥ //MU_3,72.4//

dṛḍhadāvānale tatra sarvabhūtavivarjite /
mahāśilātalakṣobharūkṣe pāṃsuvidhūsare //MU_3,72.5//

tasthāv abhyutthitaikāsau nistṛṇe vipulasthale /
marāv akasmāt sañjātā śuṣkā tṛṇaśikhā yathā //MU_3,72.6//

sūkṣmasyaikasya pādasya sārdhenaivāśritorvarā /
svasaṃvidekapādātmatapaḥ kartuṃ pracakrame //MU_3,72.7//

sūkṣmapādatalenaiṣā vasudhāreṇusaṅkaṭam /
nivāryāttapadā kṛcchrād yatnenordhvamukhī sthitā //MU_3,72.8//

kṛṣṇatvahiṃsratātaikṣṇyā vṛttāsyā pavanāśanaiḥ /
yatnāt padaṃ nibadhnantī reṇvaṇūpalasaṅkaṭe //MU_3,72.9//

araṇye kṣubhitāṃ sarpīṃ dūrālokārtham utthitām /
pucchakoṭisthitāṃ pātalolām anucakāra sā //MU_3,72.10//

mukharandhraviniṣkrāntā tasyā bhāskaradīdhitiḥ /
sakhī babhūva sūcyābhā paścādbhāgaikarakṣiṇī //MU_3,72.11//

kṣudre 'pi svajanībhūte yāti vatsalatāṃ janaḥ /
dīdhityāpi sakhīvṛttaṃ sūcyās sūcitayāśritam //MU_3,72.12//

babhūva tasyās svacchā yā dvitīyā tāpasī sakhī /
enassūcīva malinā tayā paścāt kṛtaiva sā //MU_3,72.13//

sūcyāsyanirgatārkāṃśupātākṣasmayakūṇitam /
paścāt smayatatā dṛṣṭā sā dhūlyaivātra kevalam //MU_3,72.14//

dhūlyāpi prekṣyate yā tām api drumalatādayaḥ /
mahātapasvinīṃ sūcīṃ draṣṭuṃ notkaṇṭhayanti ke //MU_3,72.15//

sthirabaddhapadām enāṃ sumanovṛttim utthitām /
anilāḥ kṣobhayāṃ cakrur mukhanirgatabhāṅkṛtaiḥ //MU_3,72.16//

prasūtāni bhaviṣyāmo nigīrṇāny anayāciram /
kausumāni rajāṃsy asyā ity āsyaṃ paryapūpuran //MU_3,72.17//

tapoharendraprahitavātanunnāmiṣaṃ rajaḥ /
tayā tv ahṛttvavyājena na nigīrṇaṃ mukhe 'pi sat //MU_3,72.18//

na nigīrṇavatī tāni rajāṃsi dṛḍhaniścayā /
antassāratayā kāryaṃ laghavo 'py āpnuvanti hi //MU_3,72.19//

na pibanty āsyasaṃsthānitayā puṣparajāṃsy api /
vismayaṃ pavanaḥ prāpa sumerūnmūlanādhikam /
āśiraḥpihitā paṅkaiḥ pūritāpi mahājalaiḥ //MU_3,72.20//

vidhutāpi bṛhadvātais trāsitāpi taḍidbhramaiḥ /
uddhūlitāpi jaladaiḥ kṣobhitāpy abhragarjitaiḥ //MU_3,72.21//

api varṣasahasrais sā cittasthadṛḍhaniścayā /
paṭṭagaṇḍakasupteva nākampata tapasvinī //MU_3,72.22//

nivṛttāyā bahisspandād atha kāle 'sahāgate /
vicārayantyās tasyās svam ātmatattvaṃ svacetanam //MU_3,72.23//

jñānālokas samudabhūt sā parāvaradarśinī /
babhūva nirmalā sūcī citsūcī pāvanī param //MU_3,72.24//

jātā viditavedyā sā svayam eva tayā dhiyā /
tapasā duṣkṛte kṣīṇe sūcī svamukhasūcanī //MU_3,72.25//

iti varṣasahasrāṇi sākarod dāruṇaṃ tapaḥ /
sapta saptamahālokasantāpakaram unmukhī //MU_3,72.26//

tasyāḥ kalpāgnibhīmena tapasā himavān giriḥ /
babhūva tena jvalito jajvāleva tato jagat //MU_3,72.27//

kasyedaṃ tapasākrāntaṃ jagad ity atha vāsavaḥ /
nāradaṃ paripapraccha sa tasyākathayac ca tat //MU_3,72.28//

sapta varṣasahasrāṇi sūcī dīrghatapasvinī /
mayā vijñātadehāsau tenedaṃ jvalitaṃ jagat //MU_3,72.29//

nāgāś śvasanti vidalanti nagāḥ patanti vaimānikā jaladavāridhayaḥ prayānti /
śoṣaṃ diśo 'rkasahitā malinībhavanti sūcyendra paśya tapasā kṣayamāyayaiva //MU_3,72.30//

sūcītapaḥprabhāvo nāma sargaḥ


trisaptatitamas sargaḥ

vasiṣṭhaḥ:
karkaṭīkaṭuvṛttāntaṃ sarvam ākarṇya vāsavaḥ /
nāradaṃ paripapraccha punarjātakutūhalaḥ //MU_3,73.1//

śakraḥ:
sūcīvṛttapiśācītvaṃ tapasopārjya tat tayā /
karkaṭyā himavatkukṣyāṃ ke bhuktā vibhavā mune //MU_3,73.2//

nāradaḥ:
jīvasūcī piśācītvaṃ gatā yā śūkapelavam /
asīt kārṣṇāyasī sūcis tasyās svam avalambanam //MU_3,73.3//

tat svam ālambanaṃ tyaktvā vyomavātarathasthayā /
prāṇamārutamārgeṇa tayā dehapraviṣṭayā //MU_3,73.4//

sarvāsām antratantrīṇāṃ snāyumedovasāsṛjām /
randhreṣu pakṣiṇyevāntar nilīnaṃ malināṅgayā //MU_3,73.5//

yasyāṃ nāḍyāṃ na yo vāyur māti tat tām upetayā /
tatra śūlaṃ kṛtaṃ mūlaṃ nyagrodhāgra ivotkaṭam //MU_3,73.6//

tac charīrendriyais tāni tathānyāni bahūni ca /
bhuktāni naramāṃsāni bhojanāny ucitāni ca //MU_3,73.7//

suptaṃ vivalitānalpamālayā mugdhabālayā /
kāntavakṣassthalasyūtamliṣṭapattrakapolayā //MU_3,73.8//

vihṛtaṃ vītaśokāsu vihaṅgyā vanavīthiṣu /
kalpadrumotthapuṣpābhradviguṇāmbhodapaṅktiṣu //MU_3,73.9//

pīta āmodimandāramakarandakaṇāsavaḥ /
vaneṣv amaraśailānām alinyālinilīnayā //MU_3,73.10//

carvitāni śavāṅgāni gṛdhragarvātivṛddhayā /
khaḍgayaṣṭyeva saṅgrāme vīrāṅgāni javeddhayā //MU_3,73.11//

sarvāṅgakośanāḍīṣu dikṣv ivānilalekhayā /
uḍḍīnam avaḍīnaṃ ca kākyeva vyomavīthiṣu //MU_3,73.12//

virāḍātmahṛdi prāṇā vātaskandhās sphuranti khe /
yathā tathā prasphuritaṃ prati dehagṛhaṃ tayā //MU_3,73.13//

sarvaprāṇiśarīreṣu bhrāntaṃ cicchaktiduṣṭayā /
dīpaprabhābhāsitayā gṛhiṇyeva svasadmasu //MU_3,73.14//

vihṛtaṃ rudhireṣv antar dravaśaktyeva vāriṣu /
abdhiṣv āvartavṛttyeva jaṭhareṣu vivalgitam //MU_3,73.15//

suptaṃ medassu śubhreṣu śeṣāṅgeṣv iva śauriṇā /
svāditas svāmagandho 'ntar vātaśaktyāmṛtaṃ yathā //MU_3,73.16//

tarugulmauṣadhādīnāṃ hṛtsthāraṇyānilaśriyā /
paribhuktāny aśaktāni hiṃsayā vīkṣitāni ca //MU_3,73.17//

ahaṃ jīvamayī sūcī syām itīcchāvareṇa sā /
sampannā mānasī sūciś cetanī pāvanī śitā //MU_3,73.18//

adṛśyayā tayā tena mārutograturaṅgayā /
ayassūcīnilayayā vihṛtaṃ dikṣu ruddhayā //MU_3,73.19//

pītaṃ bhuktaṃ vilasitaṃ hasitaṃ dattam āhṛtam /
nartitaṃ gītam uṣitam anantaiḥ prāṇidehakaiḥ //MU_3,73.20//

adṛśyayā śarīriṇyā manaḥ pavanadehayā /
kṛtam ākāśarūpiṇyā na tad asti na yat tayā //MU_3,73.21//

mattayāśaktayā svādurasāṃś carvitum etayā /
bālayālānam āśritya kariṇyeva vivalgitam //MU_3,73.22//

kallolabahalādyūnadehaduṣṭanadīṣv alam /
vegair vaidhuryakāriṇyā mattayā makarāyitam //MU_3,73.23//

aśaktayā nigirituṃ medomāṃsaṃ tayā hṛdi /
dūnaṃ suciram arthāḍhyavṛddhāturadhiyā yathā //MU_3,73.24//

gajoṣṭramṛgahastyaśvasiṃhādihṛdi nartitam /
nartakyeva ciraṃ raṅge vellayantyāṅgam aṅgake //MU_3,73.25//

bahir antaś ca vāyūnām ekatvam anuyātayā /
gandhalekhikayevāntassthitaṃ durlakṣyayānayā //MU_3,73.26//

mantrauṣadhatapodānadevapūjādibhir hitā /
valgadgirinadītuṅgataraṅgavad apadrutā //MU_3,73.27//

dīpaprabhevāvijñātagatir gatvāśu līyate /
ayassūcyāṃ mātarīva tatra nivṛtim eti sā //MU_3,73.28//

svavāsanānusāreṇa sarva āspadam īhate /
sūcitvam eva rākṣasyā sūcitvenāspadīkṛtam //MU_3,73.29//

sarvo vihṛtyāpi diśas svam evāspadam āpadi /
jīvasūcī lohasūcīm ivāyāti jaḍo janaḥ //MU_3,73.30//

evaṃ prayatamānā sā viharantī diśo daśa /
mānasīṃ tṛptim āyāti na śārīrīṃ kadācana //MU_3,73.31//

sati dharmiṇi dharmā hi sambhavantīha nāsati /
śarīraṃ dṛśyate yasya tasya tat kila tṛpyati //MU_3,73.32//

atha tṛptasya dehasya smaraṇāt prāktanasya sā /
babhūva duḥkhitā svādupūrṇodarasukhārthinī //MU_3,73.33//

tataḥ prāktanadehārthaṃ karomi vipulaṃ tapaḥ /
iti sañcintya tapase deśaṃ nirṇīya cātmanā //MU_3,73.34//

viveśākāśagṛdhrasya hṛdayaṃ taruṇasya sā /
prāṇamārutamārgeṇa khaṃ mṛgeva khakhelagā //MU_3,73.35//

sa gṛdhras tām ayassūcīṃ kāñcid evaṃsamāśritām /
citā tayeritaś cañcvā vṛttiṃ mana ivādadhe //MU_3,73.36//

sūcīm ādāya gṛdhro 'sau yayau taccintitaṃ girim /
antas sūcīpiśācyāśu nunno 'bda iva vāyunā //MU_3,73.37//

tatrājane mahāraṇye sthāpayām āsa tām asau /
sarvasaṅkalparahite pade yogīva cetanām //MU_3,73.38//

ekenaivāṇunā tena pādaprāntena mūrchitā /
sā pratiṣṭhāpitevādrer mūrdhni gṛdhreṇa devatā //MU_3,73.39//

rajaḥkaṇabṛhacchṛṅgaśirasy ekena sāṇunā /
pādenātiṣṭhad udgrīvaṃ śikheva girimūrdhani //MU_3,73.40//

utthitāṃ sthāpitāṃ sūcīṃ gṛdhrāntar jīvasūcikā /
dṛṣṭvā bahir vinirgantuṃ khagadehāt pracakrame //MU_3,73.41//

gṛdhraprāṇān nirjagāma sūcī pronmukhacetanā /
pavanād gandhalekheva ghrāṇavātalavonmukhī //MU_3,73.42//

jagāma gṛdhras svaṃ deśaṃ bhāraṃ tyaktveva bhārikaḥ /
nivṛttavyādhir iva sa babhūvāntaranākulaḥ //MU_3,73.43//

ayassūcitayādhāras tapase parikalpitaḥ /
dṛḍhasya sadṛśo 'rthānāṃ viniyogo hi rājate //MU_3,73.44//

na hy amūrtasya sidhyanti vinādhāraṃ kila kriyāḥ /
ity ādhāraikaniṣṭhatvam āśrityāsau tapassthitā //MU_3,73.45//

jīvasūcī lohasūcīṃ piśācī śiṃśapām iva /
sarvato valayām āsa vātyevāmodalekhikām //MU_3,73.46//

tatas tataḥprabhṛty eṣā sūcī dīrghatapasvinī /
araṇyānyāṃ sthitā śakra tatra varṣagaṇān bahūn //MU_3,73.47//

tasyā varārthaṃ yatnaṃ tvaṃ kuru kartavyakovida /
cireṇa sambhṛtaṃ lokam alaṃ dagdhuṃ hi tattapaḥ //MU_3,73.48//

vasiṣṭhaḥ:
iti nāradataś śrutvā śakras sūcinirīkṣaṇe /
mārutaṃ preṣayām āsa daśadiṅmaṇḍalāny atha //MU_3,73.49//

jagāmātha marutsaṃvid ātmanā tāṃ nirīkṣitum /
avamucya nabhomārgaṃ vicacāra tvarānvitaḥ //MU_3,73.50//

sā vātasaṃvit kṣiprā vai naiva sarvagatā satī /
paramā cid ivāvighnaṃ sahasaiva dadarśa ha //MU_3,73.51//

bhūmes saptasamudrānte nibaddhāṃ vipulasthale /
lokālokādriraśanāṃ nānāmaṇimayopalām //MU_3,73.52//

svādūdakābdhivalayaṃ sakoṭarakakubgaṇam /
puṣkaradvīpavalayaṃ tadantargirimaṇḍalam //MU_3,73.53//

madirāmbhodhivalayaṃ tajjalecarasaṃsthitam /
gomedhadvīpakaṭakaṃ tanmadhyaviṣayavrajam //MU_3,73.54//

ikṣūdakābdhiparikhāṃ sāntargirigaṇāntarām /
krauñcadvīporvarāpīṭhaṃ sāntargatagirikramam //MU_3,73.55//

kṣīrābdhimuktāvalayaṃ samadhyagatanāyakam /
śvetākhyadvīpavalayaṃ sabhūtapratibhāgakam //MU_3,73.56//

bhūmer ghṛtodavalanaṃ sāntasthāmaramandiram /
kuśadvīpavṛtivyāsaṃ sumahāśailakoṭaram //MU_3,73.57//

dadhyambhorāśiraśanāṃ sāntaś carapurodarām /
śākadvīporvarākāraṃ sāntassthaviṣayāntaram //MU_3,73.58//

kṣārāmbhorāśiparikhāṃ sāntassthapuraparvatām /
jambudvīpamahāmeruṃ kulaparvatasaṅkulam //MU_3,73.59//

vātaskandhebhya evādau pataty anilavellanā /
krameṇānena paryante tenaiva prasṛteha sā //MU_3,73.60//

vāyur ālokayann itthaṃ jambudvīpaṃ nirīkṣya ca /
tat prāpa himavacchṛṅgaṃ yatra sūcis tapasvinī //MU_3,73.61//

śṛṅgamūrdhni mahaty ugre so 'raṇyānīm avāpa tām /
dvitīyākāśavitatāṃ varjitāṃ prāṇikarmabhiḥ //MU_3,73.62//

asañjātatṛṇavyūhāṃ nikaṭatvād vivasvataḥ /
rajomayīm eva tatāṃ saṃsāraracanām iva //MU_3,73.63//

mṛgatṛṣṇānadīsārthapūraṇīyābdhitāṃ gatām /
śakrakodaṇḍasaṅkāśamṛgatṛṣṇāsaricchatām //MU_3,73.64//

amitopāntaparyantāṃ lokapālekṣitair api /
kevalaṃ pavanaspandapracaladdhūlikuṇḍalām //MU_3,73.65//

sūryāṃśukuṅkumair liptāṃ lagnacandrāṃśucandanām /
vilāsinīm iva vyomno vātaśītkāragāyanām //MU_3,73.66//

saptadvīpasamudramudraṇasamucchūnaikadeśāśrayaṃ bhūpīṭhaṃ parito vihṛtya pavano dīrghādhvanā jarjaraḥ /
tāṃ prāpyāgragiristhalīm alivapurvyomāṅgalagnām iva vyāttānantadigantapūrakabṛhaddeho viśaśrāma saḥ //MU_3,73.67//

sūcītapaḥparipākavarṇanaṃ nāma sargaḥ


catussaptatitamas sargaḥ

vasiṣṭhaḥ:
tatra tasyordhvaśṛṅgasya tasyāṃ mūrdhamahāvanau /
dadarśa madhye tāṃ sūcīṃ protthitāṃ saśikhām iva //MU_3,74.1//

ekapādaṃ tapasyantīṃ śuṣyantīṃ ciram ūṣmapām /
satatānaśanāc chuṣkāṃ piṇḍībhūtodaratvacam //MU_3,74.2//

sakṛdvikāsināsyena gṛhītvaiva tam ānilam /
paścāt tyajantīṃ hṛdaye 'py eva māntīm anāratam //MU_3,74.3//

śuṣkāṃ caṇḍāṃśukiraṇair jarjarāṃ vanavāyubhiḥ /
acalantīṃ nijāt sthānāt snapitām induraśmibhiḥ //MU_3,74.4//

pūrvaṃ rajo'ṇunaikena samadhiṣṭhitamastakām /
kṛtārthatvaṃ kalayatā dadatānyasya nāspadam //MU_3,74.5//

araṇyeneva dattārghāṃ cirāj jātaśikhām iva /
mūrdhnīva sthāpitaprāṇāṃ jaṭākūṭavatīm iva //MU_3,74.6//

tāṃ vīkṣya pavanas sūcīṃ vismayākulacetanaḥ /
praṇamyālokya caritaṃ bhītabhīta ivāgrataḥ //MU_3,74.7//

mahātapasvinī sūci kimarthaṃ tapyase tapaḥ /
neti vaktuṃ śaśākāsau tattejorāśinirjitaḥ //MU_3,74.8//

bhagavatyā mahāsūcyā aho citraṃ mahat tapaḥ /
ity eva kevalaṃ dhyāyan māruto gaganaṃ yayau //MU_3,74.9//

samullaṅghyābhramārgaṃ tu vātaskandhān atītya ca /
siddhavṛndāny adhaḥ kṛtvā sūryamārgam upetya ca //MU_3,74.10//

ūrdhvam etya vicārebhyaḥ prāpa śakrapurāntaram /
sūcidarśanapuṇyaṃ tam āliliṅga purandaraḥ //MU_3,74.11//

pṛṣṭaś ca kathayām āsa dṛṣṭaṃ sarvaṃ mayety asau /
sahadevanikāyāya śakrāyāsthānavāsine //MU_3,74.12//

vāyuḥ:
jambudvīpe 'sti śailendro himavān nāma sūnnataḥ /
jāmātā yasya bhagavān sākṣāc chaśikalādharaḥ //MU_3,74.13//

tasyottare mahāśṛṅgapṛṣṭhe paramarūpiṇī /
sthitā tapasvinī sūcī tapaś carati dāruṇam //MU_3,74.14//

bahunātra kim uktena vātādyaśanaśāntaye /
tayā svodarasauṣiryaṃ piṇḍīkṛtya nivāritam //MU_3,74.15//

śāntasaṅkocam ūṣmārthaṃ vikāsyāsyaṃ rajo'ṇunā /
tayādya sthagitaṃ śītavātāśananivṛttaye //MU_3,74.16//

tasyās tīvreṇa tapasā tuhinākāram utsṛjan /
agnyākāram ago gṛhṇan devadussevyatāṃ gataḥ //MU_3,74.17//

tad uttiṣṭhāśu gacchāmas sarva eva pitāmaham /
tadvarārtham anarthāya viddhi taddussahaṃ tapaḥ //MU_3,74.18//

iti vāteritaś śakras saha devagaṇena saḥ /
jagāma brahmaṇo lokaṃ prārthayām āsa taṃ prabhum //MU_3,74.19//

sūcyā ahaṃ varaṃ dātuṃ gacchāmi himavacchiraḥ /
brahmaṇeti pratijñāte śakras svargam upāyayau //MU_3,74.20//

etāvatātha kālena sā babhūva ca pāvanī /
sūcī nijatapastāpatāpitāmaramandirā //MU_3,74.21//

mukharandhrasthitārkāṃśudṛśā svacchāyayaiva sā /
vismayinyā vivartinyā ādināntam upekṣitā //MU_3,74.22//

kauśeyasūcyā tṛṇavan merus sthairyeṇa nirjitaḥ /
majjanitryeti vṛddhyeva yuktayādyantayor dine //MU_3,74.23//

madhyāhne tāpabhītyeva viśantyā mātur antaram /
anyadā gauravād dṛṣṭyā dūrataḥ prekṣyamāṇayā //MU_3,74.24//

sā tām avekṣite 'kṣṇārāt tāpād aṅge nimajjati /
saṅkaṭe vismaraty eva jano gauravasatkriyām //MU_3,74.25//

chāyāsūcis tāpasūcis tayety ātmatṛtīyayā /
trikoṇaṃ tapasā pūtaṃ vārāṇasyās samaṃ kṛtam //MU_3,74.26//

gatās tena trikoṇena trivarṇaparikhāvatā /
vāyavaḥ pāṃsavo ye 'pi te parāṃ muktim āgatāḥ //MU_3,74.27//

viditaparamakāraṇātha jātā svayam anu cetanasaṃvidaṃ vicārya /
svamananakalanānusāra ekas tv iha hi guruḥ paramo na rāghavānyaḥ //MU_3,74.28//

sūcitapaḥparipākavarṇanaṃ nāma sargaḥ


pañcasaptatitamas sargaḥ

vasiṣṭhaḥ:
atha varṣasahasreṇa tāṃ pitāmaha āyayau /
varaṃ putri gṛhāṇeti vyājahāra nabhastalāt //MU_3,75.1//

sūcī karmendriyābhāvāj jīvamātrakalāvatī /
na kiñcid vyājahārāsmai cintayām āsa kevalam //MU_3,75.2//

pūrṇāsmi gatasandehā kiṃ vareṇa karomy aham /
śāmyāmi parinirvāmi sukham āse ca kevalam //MU_3,75.3//

jñātaṃ jñātavyam akhilaṃ śāntās sandehajālikāḥ /
svaviveko vikasitaḥ kim anyena prayojanam //MU_3,75.4//

yathā sthiteyam asmīha santiṣṭheyaṃ tathaiva hi /
satyāsatyakalām eva tyaktvā kim itareṇa me //MU_3,75.5//

etāvantam ahaṃ kālam avivekena bādhitā /
svasaṅkalpasamutthena vetāleneva bālikā //MU_3,75.6//

idānīm upaśānto 'sau svavicāraṇayā svayam /
īpsitānīpsitair arthaḥ ko bhavet kalpitair mama //MU_3,75.7//

iti niścayayuktāṃ tāṃ sūcīṃ karmendriyojjhitām /
tūṣṇīṃ sthitāṃ sa niyates sampaśyan bhagavān sthitim //MU_3,75.8//

brahmā punar uvācemāṃ vītarāgāṃ prasannadhīḥ /
varaṃ putri gṛhāṇa tvaṃ kañcit kālaṃ ca bhūtale //MU_3,75.9//

bhogān bhuktvā tataḥ paścād gamiṣyasi paraṃ padam /
avyāvṛttisvarūpāyā niyater eṣa niścayaḥ //MU_3,75.10//

tapasānena saṅkalpas saphalo 'stu tavottame /
pīnā bhava punas saiva himakānanarākṣasī //MU_3,75.11//

yayā pūrvaṃ viyuktāsi tanvā jaladarūpayā /
bījāntarvṛkṣatā putri bṛhadvṛkṣatayā yathā //MU_3,75.12//

yogam eṣyasi bhūyas tvaṃ tanvā tadbījarūpiṇī /
tayaiva ramase putri latayevāṅkurasthitiḥ //MU_3,75.13//

bādhāṃ viditavedyatvān na ca loke kariṣyasi /
antaśśuddhā śāntavātā śaradīvābhramaṇḍalī //MU_3,75.14//

antaradhyānaviratā kadācil līlayā yadi /
bhaviṣyasi bahīrūḍhā sarvātmadhyānarūpiṇī //MU_3,75.15//

vyavahārātmakadhyānadhāraṇādhārarūpiṇī /
vātasvabhāvavaddehaparispandavilāsinī //MU_3,75.16//

tadā virodhinī putri svakarmaspandarodhinī /
nyāyena kṣunnivṛttyarthaṃ bhūtabādhāṃ kariṣyasi //MU_3,75.17//

bhaviṣyasi nyāyavṛttir loke tvaṃ nyāyabādhikā /
jīvanmuktatayā dehe svavivekaikapālikā //MU_3,75.18//

ity uktvā gaganatalāj jagāma devas sūcī sā bhavatu mameti kiṃ virāgaḥ /
rāgo vābjajavacanārthadhāraṇe 'sminn ity antar mananamayī manāg babhūva //MU_3,75.19//

prādeśaḥ prathamam abhūt tato 'pi hasto vyāsaṃ cāpy atha viṭapas tato 'bhramālā /
sodyatsāvayavalatā babhau nimeṣāt saṅkalpadrumakaṇikāṅkurakrameṇa //MU_3,75.20//

tanmātrāṇy avikalaśaktimanti dehād udbhūtāny atha karaṇendriyāṇi samyak /
saṅkalpadrumanavapuṣpavat samantād bīje yāny alam abhavaṃs tirohitāni //MU_3,75.21//

sūcīśarīralābho nāma sargaḥ


ṣaṭsaptatitamas sargaḥ

vasiṣṭhaḥ:
athābhavad asau sūcī karkaṭī rākṣasī punaḥ /
sūkṣmaiva sthaulyam āyātā meghalekheva vārṣikī //MU_3,76.1//

nijam ākāram āsādya kiñcit pramuditā satī /
bṛhadrākṣasagarvaṃ tadbodhāt kañcukavaj jahau //MU_3,76.2//

tatraiva dhyāyinī tasthau baddhapadmāsanasthitiḥ /
ālambya saṃvidaṃ śuddhāṃ saṃsthitā girikūṭavat //MU_3,76.3//

atha sā māsaṣaṭkena dhyānād bodham upāgatā /
mahājaladanādena prāvṛṣīva śikhaṇḍinī //MU_3,76.4//

prabuddhā sā bahirvṛttir babhūva kṣutparāyaṇā /
yāvajjīvaṃ svabhāvo 'sya dehasya na nivartate //MU_3,76.5//

atha sā kiṃ grasa iti cintayām āsa cintayā /
bhoktavyaṃ parakīyaṃ ca nyāyena na vinā mayā //MU_3,76.6//

yad āryagarhitaṃ yad vā nyāyena na samarjitam /
tasmād grāsād varaṃ manye maraṇaṃ dehinām iha //MU_3,76.7//

yadi dehaṃ tyajāmīmaṃ tan nyāyopārjitaṃ vinā /
na kiñcid admi nirnyāyaṃ bhukto 'rtho hi garāyate //MU_3,76.8//

yan na lokakramaprāptaṃ tena bhuktena kiṃ bhavet /
na jīvitena no mṛtyā kiñcit kāraṇam asti me //MU_3,76.9//

manomātram ahaṃ hy āsaṃ dehādibhramamātrakam /
tac chāntaṃ svāvabodhena dehādehadṛśau kutaḥ //MU_3,76.10//

evaṃ sthitā maunavatī śuśrāva gaganād giram /
rakṣassvabhāvasantyāgatuṣṭenoktāṃ nabhasvatā //MU_3,76.11//

gaccha karkaṭi mūḍhāṃs tvaṃ jñānenāśv avabodhaya /
mūḍhottāraṇam eveha svabhāvo mahatām iti //MU_3,76.12//

bodhyamāno bhavatyāpi yo na bodham upaiṣyati /
svanāśāyaiva jāto 'sau nyāyyo grāso bhavet tava //MU_3,76.13//

śrutvety anugṛhītāsmi tvayety uktavatī śanaiḥ /
uttasthau śailaśikharāt kramād avaruroha ca //MU_3,76.14//

adhityakām atītyāśu gatvā copatyakātaṭāt /
viveśa śailapādasthaṃ kirātajanamaṇḍalam //MU_3,76.15//

bahvannapaśulokaughadravyasasyauṣadhāmiṣam /
anantamūlapānānnamṛgakīṭakhagādikam //MU_3,76.16//

pracalitagalitāñjanācalābhā himagiripādaniṣevitaṃ sudeśam /
tadanu gatavatī niśācarī sā niśi sughanāndhatamisramārgabhūmau //MU_3,76.17//

nyāyabādhikānyāyo nāma sargaḥ


saptasaptatitamas sargaḥ

vasiṣṭhaḥ:
etasminn antare tatra kirātajanamaṇḍale /
hastahāryatamaḥpiṇḍā babhūvāsitayāminī //MU_3,77.1//

nīlameghapaṭacchannanirindugaganāntarā /
tamālavanasampiṇḍamaṇḍaloḍḍīnakajjalā //MU_3,77.2//

latāghanatayā grāmakoṭaraikāndhyamantharā /
gṛhacatvarasambādhanagare navayauvanā //MU_3,77.3//

catvareṣu tamaḥpiṇḍaprajihmīkṛtadīpikā /
kuñcikācchidraniṣkrāntadīpikāromarājikā //MU_3,77.4//

svavayasyeva karkaṭyāḥ parinṛtyatpiśācikā /
mattakaṅkālavetālā kāṣṭhamaunam iva sthitā //MU_3,77.5//

suṣuptamṛtabhūtaughā ghananīhārahāriṇī /
mandamandamarutspandaśaratprāleyaśīkarā //MU_3,77.6//

sarassu viraṭadvārikokabhekataraṅgikā /
antaḥpureṣu ramaṇaraṇannārīnarānanā //MU_3,77.7//

jaṅgaleṣu jvalajjvālajaṭālajvalanojjvalā /
kedāreṣv ambusaṃsekapuṣṭapākamilatsilā //MU_3,77.8//

nabhasy alakṣitaspandaparivṛttarkṣacakrakā /
vaneṣu visaradvātapatatpuṣpaphaladrumā //MU_3,77.9//

śvabhreṣu kauśikāsyāttavāyasyādyāhṛtāravā /
taskarākrāntaparyantagrāmyākrandanakarkaśā //MU_3,77.10//

grāmeṣv acetanagrāmyā nagare suptanāgarā /
vaneṣu visaradvātā nīḍeṣv aspandapakṣiṇī //MU_3,77.11//

guhāsu suptasiṃhaughā kuñjeṣūcchvasitaiṇakā /
khe sāvaśyāyanikarā vipine maunadhāriṇī //MU_3,77.12//

kajjalāmbhodamadhyābhā kācaśailodaropamā /
paṅkapiṇḍāntaraghanā khaḍgacchedyāndhyamāṃsalā //MU_3,77.13//

pralayānilavikṣubdhā kajjalācalacañcalā /
ekārṇavamahāpaṅkaparvatodaramedurā //MU_3,77.14//

aṅgārakoṭinakharā sauṣuptapadasundarī /
ajñānanidrāniviḍā bhṛṅgapṛṣṭhacchavicchaviḥ //MU_3,77.15//

tasyāṃ rajanyāṃ bhīmāyāṃ kirātajanamaṇḍale /
mantriṇā saha bhūpālas tasminn avasare tadā //MU_3,77.16//

nirjagāma sudhīrātmā nagarāt suptanāgarāt /
aṭavīṃ vikramo nāma viṣamāṃ vīracaryayā //MU_3,77.17//

aṭavyāṃ karkaṭī sā tau carantau rājamantriṇau /
apaśyad dhṛtadhairyāṃśau vetālālokanonmukhau //MU_3,77.18//

atha sā cintayām āsa labdho bhakṣo 'dya ho mayā /
mūḍhāv etāv anātmajñau bhāro dehaḥ kilānayoḥ //MU_3,77.19//

ihāmutra ca nāśāya mūḍho duḥkhāya jīvati /
yatnād vināśanīyo 'sau nānarthaḥ paripālyate //MU_3,77.20//

apaśyatas svam ātmānaṃ mṛtir mūḍhasya jīvitam /
maraṇenodayo 'syāsti pāpasampattihetutaḥ //MU_3,77.21//

ādisarge ca niyamaḥ kṛtaḥ paṅkajajanmanā /
hiṃsrābhibhojanāyāstu mūḍhātmā nātmavān iti //MU_3,77.22//

tasmād imau mayaivādya bhoktavyau bhojyatāṃ gatau /
abhavya eva nirdoṣaṃ prāptam artham upekṣate //MU_3,77.23//

mā kadācid imau syātāṃ guṇayuktau mahāśayau /
tādṛṅnaravināśo hi svabhāvān me na rocate //MU_3,77.24//

tad etau samparīkṣe 'haṃ yadi tāvad guṇānvitau /
tad bhakṣyaṃ na karomy etau na hiṃsyā guṇinaḥ kvacit //MU_3,77.25//

akṛtrimaṃ sukhaṃ kīrtim āyuś caivābhivāñchatā /
sarvābhimatadānena pūjanīyā guṇānvitāḥ //MU_3,77.26//

yadi naśyāmi dehena tan na bhokṣye guṇānvitam /
sukhayanti hi cetāṃsi jīvitād api sādhavaḥ //MU_3,77.27//

api jīvitadānena guṇinaṃ paripālayet /
guṇavatsaṅgamauṣadhyā mṛtyur apy eti mitratām //MU_3,77.28//

yatrāham api rakṣāmi rākṣasī guṇaśālinam /
tatrānyaś cānukuryāt taṃ hṛdvicāram ivāmalam //MU_3,77.29//

udāraguṇayuktā ye viharantīha dehinaḥ /
dharātalendavas saṅgād bhṛśaṃ śītalayanti te //MU_3,77.30//

mṛtir guṇatiraskāro jīvitaṃ guṇisaṃśrayaḥ /
phalaṃ svargāpavargādi jīvitād guṇisaṃśrayāt //MU_3,77.31//

tasmād imau parīkṣe 'haṃ kadācit praśnalīlayā /
kiṃ mānajñānakāv etāv iti tāmarasekṣaṇau //MU_3,77.32//

ādau vicārya suguṇāguṇaleśayuktim āgas tato 'dhikataraṃ ca guṇād yādi syāt /
kuryāt tatas samupapattivaśena daṇḍaṃ daṇḍyasya laghv atha dṛḍhaṃ dhanasambhave vā //MU_3,77.33//

rākṣasīvicāro nāma sargaḥ


aṣṭasaptatitamas sargaḥ

vasiṣṭhaḥ:
atha sā rākṣasī rakṣaḥkulakānanamañjarī /
tamasy evābhralekheva gambhīraṃ ninanāda sā //MU_3,78.1//

nādānte samuvācedaṃ prīṅkāraparuṣaṃ vacaḥ /
garjitānantaraṃ jātakarakāśaniśabdavat //MU_3,78.2//

bho bho ghorāṭavīvyomapadavīśaśibhāskarau /
mahāmāyātamaḥpīṭhaśilākoṭarakīṭakau //MU_3,78.3//

kau bhavantau mahābuddhī durbuddhī vā samāgatau /
madgrāsapatham āpannau kṣaṇān maraṇakovidau //MU_3,78.4//

rājā:
bho bho bhūtaka kiṃ syās tvaṃ kva tiṣṭhasi ca dehakam /
darśayāsyās tava giraḥ ko bibhety alinīdhvaneḥ //MU_3,78.5//

siṃhavat sarvavegena patanty arthaṃ kilārthinaḥ /
samam ākāraśabdābhyāṃ bhāvayāsmān bibheṣi kim /
na kiñcid dīrghasūtrāṇāṃ sidhyaty ātmakṣayād ṛte //MU_3,78.6//

vasiṣṭhaḥ:
rājñety ukte ramyam uktam iti sañcintya sā tayoḥ /
prakāśāyāpy adhairyāya nanāda ca jahāsa ca //MU_3,78.7//

tato dadṛśatus tau tāṃ śabdapūritadiggaṇām /
svāṭṭahāsaprabhāpiṇḍapūraprakaṭitākṛtim //MU_3,78.8//

kalpābhrāṃśanikāśena ghṛṣṭām adritaṭīm iva /
svanetravidyudvalayāvalanājvalitāmbarām //MU_3,78.9//

timiraikārṇavaurvāgnijvālāvivalanām iva /
garjadghanaghaṭāṭopapīvarāsitakandharām //MU_3,78.10//

raṇadvadanasaṃrambhahāhāhataniśācarām /
rodasīkajjalastambhalīlayollāsitāṃ puraḥ //MU_3,78.11//

ūrdhvakeśīṃ sirālāṅgīṃ kapilākṣīṃ tamomayīm /
yakṣarakṣaḥpiśācānām apy analpabhayapradām //MU_3,78.12//

darīrandhralasatsvāsyāṃ vātajhāṅkārabhīṣaṇām /
musulolūkhalālātāṃ halaśūrpakaśekharām //MU_3,78.13//

sphurantīm iva kalpānte vaiḍūryaśikharisthalīm /
hāsaghaṭṭitaviśveśāṃ kālarātrīm ivoditām //MU_3,78.14//

ghanavyomāṭavīṃ sābhrāṃ kṛtadehām ivāgatām /
śarīriṇīṃ mahābhrāḍhyāṃ yāminīm iva māṃsalām //MU_3,78.15//

śarīrasanniveśena paṅkapīṭhīm ivotthitām /
tanuṃ candrārkayuddhāya tamaseva samāśritām //MU_3,78.16//

indranīlataṭaśvabhralambābhrayugalopamau /
ulūkhalādihālāḍhyau dadhānām asitau stanau //MU_3,78.17//

nagnām aṅgārakāśena samālabdhamahātanum /
drumābhāspadasamiralaladbhujalatātanum //MU_3,78.18//

tām avekṣya mahāvīrau tathaivākṣubhitau sthitau /
na tad asti vimohāya yad viviktasya cetasaḥ //MU_3,78.19//

mantrī:
mahārākṣasi saṃrambho hāsātmā kim ayaṃ tava /
laghavo hy atha vā nāryo lāghave 'py atisambhramāḥ //MU_3,78.20//

tyaja saṃrambham ārambho nāyaṃ tava virājate /
viṣaye hi pravartante dhīmantas svārthasādhakāḥ //MU_3,78.21//

tvādṛśīnāṃ sahasrāṇi maṣikānām ivābale /
asmākaṃ vāsanāvātyāvyūḍhāni tṛṇaparṇavat //MU_3,78.22//

saṃrambhajvaram utsṛjya samayā svasthayā dhiyā /
yuktyā ca vyavahāriṇyā so 'rthaḥ prājñena sādhyate //MU_3,78.23//

svenaiva vyavahāreṇa kāryaṃ sidhyatu māthavā /
mahāniyatinītyaiva bhramasyāvasaro hi kaḥ //MU_3,78.24//

kathayābhimataṃ kiṃ te kim arthayasi vārthinī /
arthī svapne 'pi nāsmākam aprāptārthaḥ purogataḥ //MU_3,78.25//

vasiṣṭhaḥ:
ity uktā sā tadā tena cintayām āsa rākṣasī /
aho nu vimalācāraṃ sattvaṃ puruṣasiṃhayoḥ //MU_3,78.26//

na sāmānyāv imau manye citraiveyaṃ camatkṛtiḥ /
vacovaktrekṣaṇāny eva vadanty antarviniścayam //MU_3,78.27//

vacovaktrekṣitadvārair dhīmatām āśayā mithaḥ /
ekībhavanti saritāṃ payāṃsi valanair iva //MU_3,78.28//

ābhyāṃ prāyaḥ parijñāto mama bhāvo 'nayor mayā /
na vināśyau mayemau vā svayam evāvināśinau //MU_3,78.29//

manye bhavata ātmajñau nātmajñānād ṛte matiḥ /
pramṛṣṭasadasadbhāvā bhavaty astabhayā mṛteḥ //MU_3,78.30//

tad etau paripṛcchāmi kañcit sandeham utthitam /
prāpyaṃ prāpya na pṛcchanti ye kiñcit te narādhamāḥ //MU_3,78.31//

iti sañcintya pṛcchāyai tan nānāvasaraṃ tatam /
akālakalpābhraravaṃ hāsaṃ saṃyamya sābravīt //MU_3,78.32//

kau bhavantau narau vīrau kathyatām iti me 'naghau /
jāyate darśanād eva maitrī viṣadacetasām //MU_3,78.33//

mantrī:
ayaṃ rājā kirātānām asyāhaṃ mantritāṃ gataḥ /
udyatau rātricāreṇa tvādṛgjanavinigrahe //MU_3,78.34//

rājño rātrindinaṃ dharmo duṣṭabhūtavinigrahaḥ /
svadharmatyāgino ye tu te vināśānalendhanam //MU_3,78.35//

rākṣasī:
rājñas tvam asi durmantrī durmantritvād arāḍ ayam /
sadbhūpasya bhaven mantrī rājā sanmantriṇā bhavet //MU_3,78.36//

rājaivādau vivekena yojanīyas sumantriṇā /
tenāryatām upāyāti yathā rājā tathā prajāḥ //MU_3,78.37//

samagraguṇajālānām adhyātmajñānam uttamam /
tadvad rājā bhaved rājā tadvan mantrī ca mantravit //MU_3,78.38//

prabhutvaṃ samadṛṣṭitvaṃ tac ca syād rājavidyayā /
tām eva yo na jānāti nāsau mantrī na so 'dhipaḥ //MU_3,78.39//

bhavantau tadvidau sādhū yadi tac chreya āpsyathaḥ /
no ced anarthadau svasyāḥ prakṛter nādmy ahaṃ yuvām //MU_3,78.40//

ekopāyena matpārśvād bālakāv uttariṣyathaḥ /
matpraśnapañjaraṃ sāraṃ ced vicārayatho dhiyā //MU_3,78.41//

praśnāni māṃ kathaya pārthiva nātha mantrinn atrārthinī bhṛśam ahaṃ paripūrayārtham /
aṅgīkṛtārtham adadat ka ivāsti loke doṣeṇa saṅkṣayakareṇa na yujyate yaḥ //MU_3,78.42//

rākṣasīvicāro nāma sargaḥ


ekonāśītitamas sargaḥ

vasiṣṭhaḥ:
ity uktvā rākṣasī praśnān sā vaktum upacakrame /
ucyatām iti rājñokte tān imāñ śṛṇu rāghava //MU_3,79.1//

rākṣasī:
ekasyānekasaṅkhyasya kasyāṇor ambudher iva /
antar brahmāṇḍalakṣāṇi līyante budbudā iva //MU_3,79.2//

kim ākāśam anākāśaṃ nakiñcit kiñcid eva kim /
ko 'ham evāpi sampannaḥ ko bhavān apy ahaṃ sthitaḥ //MU_3,79.3//

gacchan na gacchati ca kaḥ ko 'tiṣṭhann eva tiṣṭhati /
kaś cetano 'pi pāṣāṇaḥ kaś cidvyomani citrakṛt //MU_3,79.4//

vahnitām ajahac caiva kaś ca vahnir na dāhakaḥ /
avahner jāyate vahniḥ kasmād rājan nirantaram //MU_3,79.5//

acandrārkāgnitāro 'pi ko 'vināśaḥ prakāśakaḥ /
anetralabhyāt kasmāc ca prakāśaś ca pravartate //MU_3,79.6//

latāgulmāṅkurādīnāṃ jātyandhānāṃ tathaiva ca /
anyeṣām apy anakṣāṇām ālokaḥ ka ivottamaḥ //MU_3,79.7//

janakaḥ ko 'mbarādīnāṃ sattāyāḥ kas svabhāvadaḥ /
ko jagadratnakośas syāt kasya kośe maṇer jagat //MU_3,79.8//

ko 'ṇus tamaḥ prakāśaś ca ko 'ṇur asti ca nāsti ca /
ko 'ṇur dūre 'py adūre ca ko 'ṇur eva mahāgiriḥ //MU_3,79.9//

nimeṣa eva kaḥ kalpaḥ kaḥ kalpo 'pi nimeṣakaḥ /
kiṃ pratyakṣam asadrūpaṃ kiṃ cetanam acetanam //MU_3,79.10//

kaś cāvāyuś ca vāyuś ca kaś śabdo 'śabda eva ca /
kas sarvaṃ ca nakiñcid ca ko 'haṃ nāhaṃ ca kiṃ bhavet //MU_3,79.11//

kiṃ prayatnaśataprāptaṃ labdhvāpi bahujanmabhiḥ /
labdhaṃ nakiñcid bhavati nanu sarvaṃ ca labhyate //MU_3,79.12//

svasthena jīvataivoccaiḥ kena svātmāpahāritaḥ /
kenāṇunāntar vriyate merus tribhuvanaṃ tṛṇam //MU_3,79.13//

kenāṇukaṇamātreṇa pūritā śatayojanī /
ko 'ṇur eva bhavan māti na yojanaśateṣv api //MU_3,79.14//

kenālokanamātreṇa jagadbālaḥ pranāṭyate /
kasyāṇor antare santi kulāvanibhṛtāṃ ghaṭāḥ //MU_3,79.15//

aṇutvam ajahat ko 'ṇur meros sthūlatarākṛtiḥ /
vālāgraśatabhāgātmā ko 'ṇur uccaiś śiloccayaḥ //MU_3,79.16//

ko 'ṇuḥ prakāśatamasor dīpaḥ prakaṭanapradaḥ /
kasyāṇor antare santi samagrānubhavāṇavaḥ //MU_3,79.17//

ko 'ṇur atyantanissvādur api saṃsvadate bhṛśam /
kena santyajatā sarvam aṇunā sarvam āśritam //MU_3,79.18//

kenātmācchādanāśakter aṇunācchāditaṃ jagat /
jagan nayena kasyāṇos sadbhūtam abhijīvati //MU_3,79.19//

ajātāvayavaḥ ko 'ṇus sahasrakaralocanaḥ /
ko nimeṣo mahākalpo mahākalpaśatāni vā //MU_3,79.20//

aṇau jaganti tiṣṭhanti kasmin bīja iva drumāḥ /
bījādyāni phalāntāni sphuṭāny anuditāny api //MU_3,79.21//

kalpaḥ kasya nimeṣasya jīvasyevāntare sthitaḥ /
kaḥ prayojakakartṛtvam apy anāśritya kārakaḥ //MU_3,79.22//

dṛśyasampattaye draṣṭāpy ātmānaṃ dṛśyatāṃ nayet /
dṛśyaṃ paśyan svam ātmānaṃ ko na paśyati netravat //MU_3,79.23//

antargalitadṛśyaṃ ca ka ātmānam akhaṇḍitam /
dṛśyāsampattaye paśyan puro dṛśyaṃ na paśyati //MU_3,79.24//

ātmānaṃ darśanaṃ dṛśyaṃ ko bhāsayati dṛśyavat /
kaṭakādīni hemneva nigīrṇaṃ kena ca trayam //MU_3,79.25//

kasmān na kiñcic ca pṛthag ūrmyādīva mahāmbhasaḥ /
kasyecchayā pṛthak cāsti vīciteva mahāmbhasaḥ //MU_3,79.26//

dikkālādyanavacchinnād ekasmād asatas sataḥ /
dvaitam apy apṛthak kasmād dravateva mahāmbhasaḥ //MU_3,79.27//

ātmānaṃ darśanaṃ dṛśyaṃ sad asac ca gatakramam /
ko 'ntarbījam ivāṅgasthaṃ sthitaḥ kṛtvā trikālagam //MU_3,79.28//

bhūtabhavyabhaviṣyasthaṃ jagadvṛndaṃ bṛhadbhramam /
nityaṃ samasya kasyāntar bījasyāntar iva drumaḥ //MU_3,79.29//

bījaṃ drumatayaivāśu drumo bījatayaiva ca /
svayam ekam asadrūpam udety anudito 'pi kaḥ //MU_3,79.30//

bisatantur mahāmerur bho rājan yadapekṣayā /
tasya kasyodare santi merumandarakoṭayaḥ //MU_3,79.31//

kenedam ātatam anekacid eva viśvaṃ kiṃsāra evam abhivalgasi haṃsi pāsi /
kiṃdarśanena na bhavasy atha vā sad eva nūnaṃ bhavasy asamadṛg vada tatpraśāntyai //MU_3,79.32//

eṣo 'sau pragalatu saṃśayo mamoccaiś cittaśrīmukhamihikāmalānulepaḥ /
yasyāgre na galati saṃśayas samūlo naivāsau kvacid api paṇḍitoktim eti //MU_3,79.33//

enaṃ me yadi na nayiṣyathaḥ kramoktyā saṃśāntiṃ laghutarasaṃśayaṃ subuddhī /
tad rakṣojaṭharahutāśanendhanatvaṃ nirvighnaṃ jhagiti gamiṣyathaḥ kṣaṇena //MU_3,79.34//

paścāt tāṃ janapadamaṇḍalīṃ samantād bhāvatkīm urujaṭharā kṣaṇād grase 'ham /
evaṃ te bhavati surājateva manye mūrkhānām atirasa eva saṅkṣayāya //MU_3,79.35//

ity uktvā vipulagabhīrameghanāda prollāsaprakaṭagirā niśācarī sā /
tūṣṇīm apy ativikaṭākṛtis tadāsīc chuddhāntaśśaradamalābhramaṇḍalīva //MU_3,79.36//

rākṣasīpraśno nāma sargaḥ


āśītitamas sargaḥ

vasiṣṭhaḥ:
mahāniśi mahāraṇye mahārākṣasakanyayā /
iti prokte mahāpraśne mahāmantrī giraṃ dadau //MU_3,80.1//

mantrī:
śṛṇu toyadasaṅkāśe praśnam enaṃ bhinadmi te /
anukramātmakaṃ mattaṃ gajendram iva kesarī //MU_3,80.2//

bhavatyā paramātmaiṣa kathitaḥ kamalekṣaṇe /
anayaiva vacobhaṅgyā brahmavidbodhayogyayā //MU_3,80.3//

anākhyatvād agamyatvān manasām apy agocaraḥ /
cinmātram evam ātmāṇur ākāśād api sūkṣmakaḥ //MU_3,80.4//

cidaṇoḥ paramasyāntas sad evāsad iva sthitam /
sattāpy evam asatteva sphuratīdaṃ jagat sthitam //MU_3,80.5//

sa kiñcidanubhūtitvāt sargātmakatayā sthitaḥ/
tadātmakatayā pūrvaṃ bhāvasattāṃ kilāgataḥ //MU_3,80.6//

atīndriyatvān no kiñcit sa evāṇur anantakaḥ /
sarvātmakatvād bhuṅkte ca tena kiñcin na kiñcana //MU_3,80.7//

cidaṇoḥ pratibhāsāt svād ekasyānekatoditā /
asatyaivāpi satyeva hemnaḥ kaṭakatā yathā //MU_3,80.8//

eṣo 'ṇuḥ paramākāśas sūkṣmaḥ khād apy alakṣitaḥ /
manaṣṣaṣṭhendriyātītas sthitas sarvātmako 'pi san //MU_3,80.9//

sarvātmakas syān naivāsau śūnyo bhavati karhicit /
yad asti na tad astīti vaktonmatta iti smṛtaḥ //MU_3,80.10//

kayācid api yuktyeha sato 'sattvaṃ na yujyate /
sarvātmā khātaguptena karpūreṇeva darśyate //MU_3,80.11//

cinmātrāṇus sa eveha sarvaṃ kiñcid ghanaṃ sthitaḥ /
na kiñcid indriyātītarūpatvād amalas sthitaḥ //MU_3,80.12//

sa eva caiko 'nekaś ca sarvasattātmavedanāt /
sa evedaṃ jagad dhatte jagatkoṭīs tathaiva ca //MU_3,80.13//

imāś cittvamahāmbhodhes trijagajjalavīcayaḥ /
prajās tasmin kacanty apsu dravatvāc cakratā iva //MU_3,80.14//

cittendriyādyalabhyatvāt so 'ṇuś śūnyaṃ kharūpadhṛt /
svasaṃvedanalabhyatvād aśūnyaṃ vyomarūpy api //MU_3,80.15//

so 'haṃ bhavann eva bhavāt sampanno dvaitavedanāt /
bhavān bhavann ahaṃ jāto bodhabṛṃhābṛhadvapuḥ //MU_3,80.16//

tvattāhantātmakaṃ sarvaṃ vinigīryāvabodhataḥ /
na tvaṃ nāhaṃ na sarvaṃ vāsarvaṃ vā bhavati svayam //MU_3,80.17//

gacchan na gacchaty eṣo 'ṇur yojanaughagato 'pi san /
saṃvittyā yojanaughatvaṃ tasyāṇor antare sthitam //MU_3,80.18//

na gacchaty eṣa yāto 'pi samprāpto 'pi na cāgataḥ /
svasattākāśakośe 'ntar vāsitvād deśakālayoḥ //MU_3,80.19//

gamyaṃ yasya śarīrasthaṃ kva kilāsau prayāti hi /
kucakoṭaragaḥ putraḥ kiṃ mātrānyatra vīkṣyate //MU_3,80.20//

gamyo yasya mahādeśo yāvatsambhavam akṣayaḥ /
antassthas sarvakartuś ca sa kathaṃ kveva gacchati //MU_3,80.21//

yathā deśāntaraprāpte kumbhe vaktrasumudrite /
tadākāśasya gamanāgamau na stas tathātmanaḥ //MU_3,80.22//

cititāsthāṇute 'syāntar yadā sto 'nubhavātmike /
cetanaś ca jaḍaś caiva tadāsau dvayam eva hi //MU_3,80.23//

yadā cetanapāṣāṇasattaikātmaiva cidvapuḥ /
tadā cetana evāsau pāṣāṇa iva rākṣasi //MU_3,80.24//

parame vyomny anādyante cinmātraparamāṇunā /
vicitraṃ trijagac citraṃ tenedam akṛtaṃ kṛtam //MU_3,80.25//

tatsaṃvittyā vahnisattā tenātyaktānalākṛtiḥ /
sarvago 'py adahann eva sa jagaddravyapācakaḥ //MU_3,80.26//

ajvalan bhāsurākārān nirmalād gaganād api /
prajvalaṃś cetanaikātmā tasmād agniḥ prajāyate //MU_3,80.27//

saṃvedanād anarkādiḥ pradhāne sa prakāśakaḥ /
na naśyaty ādyabhārūpo mahākalpāmbudair api //MU_3,80.28//

anetralabhyo 'nubhavarūpo hṛdgṛhadīpakaḥ /
sarvasattāprado 'nantaḥ prakāśas sa paras smṛtaḥ //MU_3,80.29//

pravartate 'smād āloko manaṣṣaṣṭhendriyātigāt /
yenāntar api vastūnāṃ dṛśyādṛśyacamatkṛtiḥ //MU_3,80.30//

latāgulmāṅkurādīnām anakṣāṇāṃ ca so 'ṇukaḥ /
utsedhavedanākāraḥ prakāśo 'nubhavātmakaḥ //MU_3,80.31//

kālākāśakriyāsattāsvabhāvānāṃ svavedanāt /
svāmī kartā pitā bhoktā khātmatvāc ca na kiñcana //MU_3,80.32//

aṇutvam ajahat so 'ṇur jagadratnasamudgakaḥ /
mātṛmānaprameyātmā jagat tatrāsti vedane //MU_3,80.33//

sa eva sarvajagati sarvatra kacati sphuṭam /
yadā jagat samudge 'smiṃs tadāsau paramo maṇiḥ //MU_3,80.34//

durbodhatvāt tamas so 'ṇuś cinmātratvāt prakāśadṛk /
so 'sti saṃvittirūpatvāt tadakṣātītayā tv asat //MU_3,80.35//

dūre 'sau nākṣalabhyatvāc cidrūpatvād adūragaḥ /
sarvasaṃvedanāc chailā asāv evāṇur eva san //MU_3,80.36//

tat saṃvedanamātraṃ yat tad idaṃ bhāsate jagat /
na satyam asti śailādi tenāṇāv eva merutā //MU_3,80.37//

nimeṣapratibhāso hi nimeṣa iti kathyate /
kalpaikapratibhāso hi kalpaśabdena kathyate //MU_3,80.38//

kalpakriyāvilāso hi nimeṣe pratibhāsate /
bahuyojanavistīrṇaṃ manasīva mahāpuram //MU_3,80.39//

nimeṣajaṭhare kalpasaṃrambhas samudeti hi /
mahānagaranirmāṇaṃ makure 'ntar ivāmale //MU_3,80.40//

nimeṣakalpaśailābdhipurayojanakoṭayaḥ /
yatrāṇāv eva vidyante tatra dvaitaikate kutaḥ //MU_3,80.41//

kṛtavān prāg idam aham iti buddhāv udeti hi /
kṣaṇāt satyam asatyaṃ ca dṛṣṭāntassvapnavibhramāḥ //MU_3,80.42//

duḥkhe kālas sudīrgho hi sukhe laghutaras sadā /
rātrir dvādaśavarṣāṇi hariścandrasya coditā //MU_3,80.43//

niścayo ya udety antas satyo vāsatya eva vā /
hemnīva kaṭakāditvam ūrmis sindhau virājate //MU_3,80.44//

na nimeṣo 'sti no kalpo nādūraṃ na ca dūratā /
cidaṇupratibhaivevaṃ sthitānanyānyavastuvat //MU_3,80.45//

prakāśatamasor dūrādūrayoḥ kṣaṇakalpayoḥ /
ekacitkośayor evaṃ na bhedo 'sti manāg api //MU_3,80.46//

pratyakṣam akṣasāratvād apratyakṣaṃ tato 'tigam /
dṛśyatvenaiva codeti vitvād draṣṭaiva sadvapuḥ //MU_3,80.47//

yāvat kaṭakasaṃvittis tāvan nāsty eva hematā /
yāvac ca dṛśyatāpattis tāvan nāsty eva sā kalā //MU_3,80.48//

kaṭakatve kṣate dṛśye suvarṇatvam ivātatam /
kevalaṃ nirmalaṃ buddhaṃ brahmaiva pariśiṣyate //MU_3,80.49//

sarvatvād eṣa sadrūpo durlakṣyatvād asadvapuḥ /
cetanaś cetanātmatvāc cetyāsambhavatas tv acit //MU_3,80.50//

ciccamatkāramātrātmany asmiṃs tatpratibhātmani /
jagaty anilavṛkṣābhe ciccetyakalane kutaḥ //MU_3,80.51//

yathā tapasy apīnasya bhāsanaṃ mṛgatṛṣṇikā /
ekaṃ pīvaram advaitaṃ tathā cidbhāsanaṃ jagat //MU_3,80.52//

arkāṃśusūkṣmatarabhānirmāṇaṃ yad anāmayam /
astitānāstite tatra kuḍyāder iva kaiva dhīḥ //MU_3,80.53//

māyāpāṃsukaṇāṅke khe yathā kacati kāñcanam /
tathā jagad idaṃ bhāti ciccetyakalane kutaḥ //MU_3,80.54//

svapnagandharvasaṅkalpanagare kuḍyavedanam /
na san nāsad yathā tadvad viddhi dīrghabhramaṃ jagat //MU_3,80.55//

tathā caivaṃvidhanyāyabhāvanābhyāsanirmalāḥ /
kuḍyākāśena niryānti yathābhūtārthadarśinaḥ //MU_3,80.56//

na kuḍyākāśayor bhedo dṛḍhasaṃvedanād ṛte /
ā brahmajīvakalanād yad rūḍhaṃ rūḍham eva tat //MU_3,80.57//

pratibhāsāmalākāśe khatvakuḍyatvaśūnyatāḥ /
prakacanti ghanībhāvāt prabhāpiṇḍa iva prabhāḥ //MU_3,80.58//

pṛthaktā pratibhāsasya svacamatkārayogataḥ /
sarvātmikā hi pratibhā parā vṛkṣātmabījavat //MU_3,80.59//

bījam antassthavṛkṣatvaṃ nānānānā yathaikadṛk /
tathāsaṅkhyaṃ jagad brahma śāntam ākāśakośavat //MU_3,80.60//

bījasyāntassthavṛkṣasya vyomādvaitā sthitir yathā /
brahmaṇo 'ntassthajagato vyomākṣubdhā sthitis tathā //MU_3,80.61//

śāntaṃ samastam ajam ekam anādimadhyaṃ nehāsti kācana kalā kalanāḥ kathañcit /
nirdvandvaśāntam atirekam anekam accham ābhāsarūpam alam ekavikāsam āssva //MU_3,80.62//

praśnabhedo nāma sargaḥ


ekāśītitamas sargaḥ

rākṣasī:
aho nu paramārthoktiḥ pāvanī tava mantriṇaḥ /
rājā rājīvapattrākṣa idānīm eṣa bhāṣatām //MU_3,81.1//

rājā:
eṣo 'ṇuvedanād vāyur vāyuś ca bhrāntidṛṣṭitaḥ /
tato na kiñcid vāyvādi kevalaṃ śuddhacetanam //MU_3,81.2//

śabdasaṃvedanāc chabdaś śabdaś ca bhrāntidarśanam /
tato 'tra śabdaśabdārthadṛṣṭir dūrataraṃ gatā //MU_3,81.3//

so 'ṇus sarvaṃ nakiñcic ca so 'haṃ nāhaṃ sa eva ca /
sarvaśaktyātmano 'syaiva pratibhaivātra kāraṇam //MU_3,81.4//

ātmā yatnaśataiḥ prāpyo labdhe 'smin na ca kiñcana /
labdhaṃ bhavati tac caitat paramaṃ nāma kiñcana //MU_3,81.5//

tāvaj janmavasanteṣu saṃsṛtivratatiś ciram /
vikasaty udito yāvan na bodho mūlakāṣakṛt //MU_3,81.6//

aṇunānena rūpaṃ svaṃ dṛśyatām iva gacchatā /
tāpenāmbu dhiyaiveva svasthenaivāpahāritam //MU_3,81.7//

anena saṃvidaṃ nānā merus tribhuvanaṃ tṛṇam /
vamitvā bahir antassthaṃ māyātmakam avekṣyate //MU_3,81.8//

cidaṇor antare yad yad asti tad dṛśyate bahiḥ /
saṅkalpeṣṭāliṅganādi dṛṣṭānto 'tra hi rāgiṇaḥ //MU_3,81.9//

ādisarge sarvaśaktiś cid yathā coditātmanā /
tathāśu paśyaty akhilaṃ saṅkalpamativat svataḥ //MU_3,81.10//

abhijātāśayasyāntar yad yathā pratibhāsate /
tat tathā paśyatīvāsau dṛṣṭānto 'tra śiśor manaḥ //MU_3,81.11//

paramāṇuta evāpi cinmātreṇāmunāṇunā /
parisūkṣmatamenaiva viśvag viśvaṃ prapūritam //MU_3,81.12//

aṇur eva na māty eṣa yojanānāṃ śateṣv api /
sarvagatvād anādyantarūpatvād vedanākṛtiḥ //MU_3,81.13//

yathā dhūrtena śiḍgena puṃsā bālaḥ pranāṭyate /
sabhrūvikāranayananirīkṣaṇaviceṣṭitaiḥ //MU_3,81.14//

cidālokena śuddhena saparvatatṛṇaṃ jagat /
nāṭyate 'virataṃ tadvad vivṛtyābhinayaṃ sadā //MU_3,81.15//

tenaivānantarūpatvād aṇunā vāsasā yathā /
saṃvidantar bhaved bāhye kṛtvā mervādi veṣṭitam //MU_3,81.16//

dikkālādyanavacchinnarūpatvān meruto bṛhat /
vālāgraśatabhāgātmāpy eṣa sūkṣmaḥ paro 'ṇukaḥ //MU_3,81.17//

śuddhasaṃvedanākāśarūpasya paramāṇunā /
śobhate na hi sāmyoktir merusarṣapayor iva //MU_3,81.18//

māyākalāparāṇutvaṃ nirmāyā paramātmatā /
hemnīva kaṭakatvena nāto 'tra samatā bhavet //MU_3,81.19//

prakaṭo 'nena dīpena prakāśo 'nubhavātmanā /
svasattānāśapūrvo hi vinānena bhavet tu saḥ //MU_3,81.20//

yadi sūryādikaṃ sarvaṃ jagad ekajaḍaṃ bhavet /
tataḥ kim ātmā kiṃ rūpaṃ prakāśas syāt kva vātha kim //MU_3,81.21//

śuddhacinmātrasattvaṃ yat svatas svātmani saṃsthitam /
tad etad aṇunā tejo dṛṣṭaṃ bahir iva sthitam //MU_3,81.22//

tejāṃsy arkenduvahnīnām abhinnāni tamoghanāt /
etāvān atra bhedo 'sti yad varṇe śauklyakṛṣṇate //MU_3,81.23//

yādṛk kajjalanīhārameghanīhārayor bhavet /
tādṛk prakāśatamasor bhedaś ceti tayos sthitaḥ //MU_3,81.24//

jaḍayor upalambhāya cidādityaḥ kilaitayoḥ /
yadā tapati tenaite labdhasattaikatāṃ gate //MU_3,81.25//

tapaty ekaś cidādityo rātrindivam atandritaḥ /
antar bahiś śilādyantar apy anastamayodayaḥ //MU_3,81.26//

trilokī bhāti teneyaṃ jīvasya prathitātmanaḥ /
nānopalambhabhāṇḍāḍhyā kuṭī kaṭhinakoṭarā //MU_3,81.27//

tamastvaṃ tamaso deham avināśayatāmunā /
tapyate bhāsayā bhāsā sarvam ābhāsyate tamaḥ //MU_3,81.28//

padmotpalau yathārkeṇa tapatā prakaṭīkṛtau /
prakāśatamasos satte citaivaṃ prakaṭīkṛte //MU_3,81.29//

arkaḥ kurvann ahorātraṃ darśayaty ākṛtiṃ yathā /
citis sadasatī kṛtvā darśayaty ākṛtiṃ tathā //MU_3,81.30//

cidaṇor antare santi vicitrānubhavāṇavaḥ /
yathā madhurasasyāntaḥ pattrapuṣpaphalaśriyaḥ //MU_3,81.31//

udyanti cidaṇor ete samagrānubhavāṇavaḥ /
madhumāsarasāc citrā iva ṣaṇḍaparamparāḥ //MU_3,81.32//

paramātmāṇur atyantaṃ nissvādas sūkṣmatāvaśāt /
samagrasvādasattaikajanakas svadate svayam //MU_3,81.33//

yo yo nāma rasaḥ kaścit svasattāyāṃ kṛtasthitiḥ /
pratibimbam ivādarśe tāṃ vinā nāsty asau svataḥ //MU_3,81.34//

tyajatā saṃśritaṃ sarvaṃ cinmātraparamāṇunā /
tyaktaṃ jagad asaṃvittyā saṃvittyā sarvam āśritam //MU_3,81.35//

aśaktayāpy ātmaguptau sarvam ācchāditaṃ jagat /
citāṇutām eva parāṃ samprasārya vitānavat //MU_3,81.36//

ātmaguptiṃ na śaknoti paramātmāmbarākṛtiḥ /
manāg api kṣaṇam api gajo dūrvāvane yathā //MU_3,81.37//

tathāpy ākrāntavān viśvaṃ jñatāṃ gopayati kṣaṇāt /
jagaddhānāṃ kaṇaṃ bāla ivāho ghanamāyitā //MU_3,81.38//

cinmātrāṇunayenedaṃ jagat samabhijīvati /
vasantarasavedhena vicitreva vanāvalī //MU_3,81.39//

citsattaiveyam akhilaṃ svato jagad ivoditā /
madhumāsarasollāsī citro hi vanaṣaṇḍakaḥ //MU_3,81.40//

satyaṃ cinmayam evedaṃ jagad ity eva viddhy alam /
vasantarasam evedaṃ viddhi pallavagulmakam //MU_3,81.41//

sarvāvayavisāratvāt sahasrakaralocanaḥ /
paraṃāṇur asāv eva nityānavayavodayaḥ //MU_3,81.42//

nimeṣāṃśāvabodhe 'pi cidaṇoḥ pratibhāsate /
yataḥ kalpasahasraughas svapnavārddhakabālyavat //MU_3,81.43//

tatas so 'py nimeṣāṇuḥ kalpakoṭiśatāny alam /
sarvasattāvilāsena pratibhaikā hi jṛmbhate //MU_3,81.44//

abhuktavaty eva yathā bhuktavān aham ity alam /
jāyate pratyayas tadvan nimeṣe kalpaniścayaḥ //MU_3,81.45//

abhuktvā bhuktavān asmīty evaṃ pratyayaśālinaḥ /
dṛśyante vāsanāviṣṭās svapne svamaraṇam yathā //MU_3,81.46//

jaganti paritiṣṭhanti paramāṇau cidātmani /
pratibhāsāḥ pravartante tata eva hi jāgatāḥ //MU_3,81.47//

yad asti yatra tat tasmāt samudeti tad eva tat /
ākāriṇi vikārādi dṛṣṭaṃ na gagane 'male //MU_3,81.48//

citi bhūtāni bhūtāni vartamānāni samprati /
bhaviṣyanti bhaviṣyanti śaktibīje drumā iva //MU_3,81.49//

nimeṣakalpāv etena tuṣeṇānnakaṇāv iva /
valitau naiṣa caitābhyām aṇus svāṅgātmakaś citaḥ //MU_3,81.50//

udāsīnavad āsīno na saṃspṛṣṭo manāg api /
eṣa bhoktṛtvakartṛtvaiḥ khātmā kurvañ jaganty api //MU_3,81.51//

jagatsattoditeyaṃ hi śuddhacitparamāṇutaḥ /
parāmaṇoś ca bhoktṛtvakartṛtve kveva saṃsthite //MU_3,81.52//

jagan na kiñcit kriyate sarvadaiva na kenacit /
vilīyate ca no kiñcin mātrasyādy asya khaṇḍanam //MU_3,81.53//

sarvaṃ samarasābhāsam idam ākāśakośagam /
jagatparyāyaśabdākhyaṃ viddhy anākhyaṃ ca rākṣasi //MU_3,81.54//

cidaṇur dṛśyasiddhyartham āntarīṃ ciccamatkṛtim /
bahīrūpatayā dhatte svātmanātmani saṃsthitām //MU_3,81.55//

etad bahisstham antasstham asti śabde na vastuni /
upadeśāya sattvānāṃ cidrūpatvāj jagattraye //MU_3,81.56//

draṣṭā dṛśyapadaṃ gacchann ātmānaṃ samprapaśyati /
netraṃ dṛśyābhipātīva sad evāsad iva sthitam //MU_3,81.57//

na ca gacchati dṛśyatvaṃ draṣṭā hy asad avāstavam /
ātmany eva na yat kiñcit tattām eti kathaṃ puraḥ //MU_3,81.58//

dṛg eva locane sā ca vāsanā tan nijaṃ vapuḥ /
bahurūpatayā dṛśyaṃ kṛtvā draṣṭṛtayoditā //MU_3,81.59//

na vinā draṣṭṛtām asti dṛśyasattā kathañcana /
pitṛteva vinā putraṃ dvitevaikyapadaṃ vinā //MU_3,81.60//

draṣṭaiva dṛśyatām eti na draṣṭṛtvaṃ vināsti tat /
vinā pitreva tanayo vinā bhoktreva bhogyatā //MU_3,81.61//

draṣṭur hi dṛśyanirmāṇe cittvād asty eva śaktatā /
kanakasyāvadātasya kaṭakatvakṛtāv iva //MU_3,81.62//

dṛśyasya draṣṭṛnirmāṇe jaḍatvān nāsti śaktatā /
kaṭakatvasya mohasya yathā kanakanirmitau //MU_3,81.63//

cetanād dṛśyanirmāṇaṃ cit kacaty asad eva yat /
akāraṇaṃ mohahetur hemaiva kaṭakabhramaḥ //MU_3,81.64//

kaṭakatvāvabhāse hi yathā hemno na hematā /
satyaiva prakacaty evaṃ draṣṭur dṛśyasthitau vapuḥ //MU_3,81.65//

draṣṭā dṛśyatayā tiṣṭhan draṣṭṛtām ujjhatīva hi /
satyāṃ kaṭakasaṃvittau hema kāñcanatām iva //MU_3,81.66//

ekasmin pratibhāse 'sti na sattā draṣṭṛdṛśyayoḥ /
pumpratyayaprakacane kva paśupratyayodayaḥ //MU_3,81.67//

dṛśyaṃ paśyan svam ātmānaṃ na draṣṭā svaṃ prapaśyati /
draṣṭur hi dṛśyatāpattau sattāsatteva tiṣṭhati //MU_3,81.68//

bodhād galitadṛśyasya draṣṭus sattaiva bhāsate /
abuddhakaṭakatvasya hemnaḥ kanakatā yathā //MU_3,81.69//

dṛśye 'saty asti na draṣṭā dṛśyaṃ draṣṭari nāsati /
dvayena ca vinā naikyaṃ naikyam apy asti cānayoḥ //MU_3,81.70//

sarvaṃ yathāvad vijñāya śuddhasaṃvinmayātmanaḥ /
vācām aviṣayas svāsthyaṃ kiñcid evāvaśiṣyate //MU_3,81.71//

ātmātha darśanaṃ dṛśyaṃ dīpenevāvabhāsitam /
kṛtaṃ ca sarvam etena cinmātraparamāṇunā //MU_3,81.72//

mātṛmeyapramāṇākhyaṃ buddhau nigirati trayam /
hemeva kaṭakāditvam asanmayam upasthitam //MU_3,81.73//

yathā na jalam ūrmyādeḥ pṛthak kiñcin manāg api /
tathaitasmāt svabhāvāṇor na kiñcit pṛthag eva hi //MU_3,81.74//

sarvagānubhavātmatvāt sarvānubhavarūpataḥ /
ekatvānubhave nyāyye rūḍhe sarvaikatāsya hi //MU_3,81.75//

asyecchayā pṛthaktāsti vīciteva mahāmbhasaḥ /
icchānurūpasampatter bhāvitārthaikalābhinaḥ //MU_3,81.76//

dikkālādyanavacchinnaḥ paramātmāsti kevalaḥ /
sarvātmatvāt sa sarvātmā sarvānubhavatas svataḥ //MU_3,81.77//

sann eṣa cetanātmatvād asann anavabodhataḥ /
dvaitaikye nātra vidyete satyarūpe mahātmani //MU_3,81.78//

yadi kaścid dvitīyas syāt tad ekasyaikatā bhavet /
dvitvaikyayor mithas siddhir ātapacchāyayor iva //MU_3,81.79//

yatra nāsti dvitīyo hi tatraikasyaikatā katham /
ekatāyām asiddhāyāṃ dvayam eva na vidyate //MU_3,81.80//

evaṃ sthite tu yac chiṣṭaṃ tat syād riktam ihāsthiteḥ /
tasmān na vyatiriktaṃ tadrūpaṃ drava ivāmbhasaḥ //MU_3,81.81//

nānārambhaviśālaṃ ca sāmyenākṣubdharūpi ca /
bījasyāntas tarur iva brahmaṇo 'ntas sthitaṃ jagat //MU_3,81.82//

dvaitam apy apṛthak tasmād dhemnaḥ kaṭakatā yathā /
sāmyabuddhāvabodhe hi dvaitaṃ sac ca nasanmayam //MU_3,81.83//

yathā dravatvaṃ payasas spandanaṃ mātariśvanaḥ /
vyomnaś śūnyatvam evaṃ hi na pṛthag dvaitam īśvarāt //MU_3,81.84//

dvaitādvaitopalambho hi duḥkhāyaiṣa kṣayātmane /
nipuṇo 'nupalambho yas tv etayos tat paraṃ viduḥ //MU_3,81.85//

mātṛmānaprameyādi draṣṭṛdarśanadṛśyatāḥ /
etāvaj jagad etac ca paramāṇau citas sthitam //MU_3,81.86//

ayaṃ jagadaṇur nityam anenāṇusumeruṇā /
spandanaṃ pavaneneva svāṅga eva dhṛtaḥ kutaḥ //MU_3,81.87//

aho nu bhīmā māyeyam atha vā māyitā parā /
paramāṇvantar evāsti yat trailokyaparamparā //MU_3,81.88//

athāsambhavamāyitvam evaitat sarvadā sthitam /
cinmātraparamāṇvantamātram eva jagat sthitam //MU_3,81.89//

antargatajagajjālo 'py eṣo 'ṇus sāmyam atyajan /
sthito 'ntassthabṛhadvṛkṣaṃ bījaṃ bhāṇḍodare yathā //MU_3,81.90//

bīje 'ntar vṛkṣavistāras sthitas saphalapallavaḥ /
parayā dṛśyate dṛṣṭyā jagac ca cidaṇūdare //MU_3,81.91//

sa śākhāphalavṛkṣatvam ajahad bījakoṭare /
yathā tarus sthitas tadvad vikāsi cidaṇau jagat //MU_3,81.92//

saṃsthitadvaitam advaitabījakośam iva sthitam /
jagac citparamāṇvantar yaḥ paśyati sa paśyati //MU_3,81.93//

na dvaitaṃ na ca vādvaitaṃ na bījaṃ na ca vāṅkuraḥ /
na sthūlaṃ na ca vā sūkṣmaṃ nājātaṃ jātam eva no //MU_3,81.94//

na cāsti na ca nāstīdaṃ na somyaṃ kṣubhitaṃ na ca /
trijagaccidaṇor antas sattvaṃ vātha na kiñcana //MU_3,81.95//

na jagan nājagad vāsti vidyate citparāṇutā /
sarvātmikā yadā yatra yā yathodeti tat tathā //MU_3,81.96//

udety anudito 'py eṣa svasaṃvedanajṛmbhitaḥ /
paramātmāṇur ekātmā samagrātmatayeva khe //MU_3,81.97//

drumībhūyeva bījatvam ivodety anudayy api /
paraṃ tattvaṃ jagadbhaṅgyā jagannāśodayena ca //MU_3,81.98//

drumo bījatayevāśu na santyaktasamasthitiḥ /
tiṣṭhaty apagataspandatyāgātyāgaḥ paro 'ṇukaḥ //MU_3,81.99//

bisatantur mahāmeruḥ parātmāṇor apekṣayā /
dṛśyaḥ kila bise tantur adṛśyākṣṇā parātmatā //MU_3,81.100//

bisatantur mahāmeruḥ paramāṇoḥ kilātmanaḥ /
tasyaiva tadghanāc cāntassthitā mervādikoṭayaḥ //MU_3,81.101//

etena tena mahatā paramāṇunā ca vyāptaṃ tataṃ viracitaṃ janitaṃ kṛtaṃ ca /
viśvaprapañcaracanaṃ nabhaseva viṣvak śūnyatvam accham abhitaḥ parilabdham eva //MU_3,81.102//

dvaitena sundarataraṃ svam anujjhateva rūpaṃ suṣuptasadṛśena parāvabodhāt /
aikyaṃ gataṃ sthitagamāgamamuktam evam itthaṃ sthitaṃ nanu jagat paramārthapiṇḍaḥ //MU_3,81.103//

jagatparamārthapiṇḍīkaraṇaṃ nāma sargaḥ


dvyaśītitamas sargaḥ

vasiṣṭhaḥ:
iti rājamukhāc chrutvā karkaṭī vanamarkaṭī /
avabuddhapadāntassthaṃ jahau mātsaryacāpalam //MU_3,82.1//

antaśśītalatāṃ toṣaṃ viśrāntim apatāpatām /
prāptā prāvṛṇmayūrīva sajyotsneva kumudvatī //MU_3,82.2//

tayā rājagirā tasyā ānanda udabhūd bhṛśam /
garbho 'ntaḥ khe balākāyā raveṇeva payomucaḥ //MU_3,82.3//

rākṣasī:
aho bata pavitreyaṃ bhavator bhāti śemuṣī /
anastamitasāreṇa prabodhārkeṇa bhāsitā //MU_3,82.4//

sitā samarasā śuddhā jyotsneva śaśimaṇḍalāt /
vivekakaṇikā dṛṣṭā bhavator hṛdayād iyam //MU_3,82.5//

vivekino jagatpūjyās sevyā manye bhavādṛśāḥ /
tvatsaṅgāt savikāsāsmi candreṇeva kumudvatī //MU_3,82.6//

saurabhaṃ kusumāsaṅgād iva satsaṅgamāc chubham /
pravartate 'rkasamparkād vikāso 'mburuhām iva //MU_3,82.7//

mahatām eva saṃsargāt punar duḥkhaṃ na bādhate /
ko hi dīpaśikhāhastas tamasā paribhūyate //MU_3,82.8//

mayemau jaṅgale prāptau bhavantau bhūmibhāskarau /
pūjanīyāv ataś śīghram īhitaṃ kathyatāṃ śubham //MU_3,82.9//

rājā:
asmajjanapade rakṣaḥkulakānanamañjari /
janasya bādhate 'tyarthaṃ sadā hṛdayaśūlanam //MU_3,82.10//

yadā sarvaiva janatā sadā dṛḍhaviṣūcikā /
manmaṇḍale 'dya tenāhaṃ nirgato rātricaryayā //MU_3,82.11//

śūlāni hṛdaye nṝṇāṃ na śāmyanti yadauṣadhaiḥ /
tadāhaṃ tvadvidhaproktamantrādyarthena nirgataḥ //MU_3,82.12//

tvādṛśasya ca lokasya mugdhalokābhighātinaḥ /
nigrahārthaṃ pravṛttir me sā ca sampattim etv alam //MU_3,82.13//

etāvad eva ca śubhe nanv aṅgīkriyatāṃ tvayā /
bhūyo bhavatyā yat prāṇā hiṃsanīyā na kasyacit //MU_3,82.14//

rākṣasī:
bāḍham evaṃ karomy adyaprabhṛty avitathaṃ prabho /
satyam evaṃ na kiñcid dhi hiṃsanīyaṃ mayādhunā //MU_3,82.15//

rājā:
yady evaṃ phullapadmākṣi paradehaikabhojane /
kiṃ syāc charīravṛttyā te sthitāyā matsamīhite //MU_3,82.16//

rākṣasī:
ṣaḍbhir varṣaśatai rājan prabuddhāyās samādhitaḥ /
jātabhojanasaṅkalpā bhojaneccheyam adya me //MU_3,82.17//

idānīṃ śikharaṃ gatvā tad eva dhyānaniścalā /
yāvadicchaṃ sukhenāse sajīvā sālabhañjikā //MU_3,82.18//

āmṛtīṃ dhāraṇāṃ baddhvā dhārayāmi śarīrakam /
yatheccham atha kālena tyakṣyāmīti matir mama //MU_3,82.19//

āśarīraparityāgam idānīṃ na mayā nṛpa /
hiṃsanīyāḥ paraprāṇās tenedaṃ madvacaś śṛṇu //MU_3,82.20//

himavān nāma śailo 'sti rucā candrāṃśunirmalaḥ /
ya uttarāśāhṛdaye spṛṣṭapūrvāparārṇavaḥ //MU_3,82.21//

tatrāhaṃ nivasāmy ugre hemaśṛṅgadarīgṛhe /
āyasī stambhalekheva karkaṭī nāma rākṣasī //MU_3,82.22//

tapasā prārthito brahmā janatāmāraṇecchayā /
viṣūcikā prāṇaharā syāṃ sūkṣmāsmīti vai mayā //MU_3,82.23//

tasmāt samprāptavarayā bahūn varṣagaṇān mayā /
bhuktā viṣūcikātvena janatā jīvavedhanaiḥ //MU_3,82.24//

tvayā na guṇino hiṃsyā iti me brahmaṇā kṛtaḥ /
niyamārthaṃ mahāmantras tadāyattāsmi saṃsthitā //MU_3,82.25//

so 'yaṃ pragṛhyatāṃ tena sarvaṃ hṛdayaśūlanam /
śamam eṣyati loke 'smin kā kathā matkṛte bhrame //MU_3,82.26//

virataivāsmi hiṃsāto yat purā hiṃsitaṃ mayā /
janasya hṛdayaṃ tena nāḍyo vaidhuryam āgatāḥ //MU_3,82.27//

hiṃsitvā raktamāṃsāni santyaktā ye mayā janāḥ /
tebhyo vidhuranāḍibhyo ye jātās te 'pi tādṛśāḥ //MU_3,82.28//

rājan viṣūcikāmantras so 'yaṃ sampanna eva te /
na hi sattvavatām asti dussādhyam iha kiñcana //MU_3,82.29//

ato durnāḍikośeṣu śūlānāṃ pariśāntaye /
mantro yo brāhmaṇā prokto rājañ śīghraṃ gṛhāṇa tam //MU_3,82.30//

āgaccha nikaṭaṃ nadyā gacchāmas tatra bhūpate /
svācāntābhyāṃ saṃyatābhyāṃ bhavadbhyāṃ suvratā dade //MU_3,82.31//

vasiṣṭhaḥ:
iti tasyāṃ tadā rātryāṃ rākṣasīmantribhūbhṛtaḥ /
jagmus te saritas tīraṃ mithassañjātasauhṛdāḥ //MU_3,82.32//

anvayavyatirekābhyāṃ rākṣasyās sauhṛdaṃ tathā /
jñātvā sthitau tau svācāntāv ubhāv ante nivāsinau //MU_3,82.33//

tayā brahmopadiṣṭo 'sau tatas tābhyāṃ yathākramam /
snehād viṣūcikāmantraḥ pradatto japasiddhidaḥ //MU_3,82.34//

tatas sañjātasauhārdau tau visṛjya niśācarī /
yadā gantuṃ pravṛttāsau tadā rājābravīd vacaḥ //MU_3,82.35//

rājā:
gurus tvaṃ nau mahādevi vayasyā ca sunirvṛtā /
nimantrayāvahe yatnāt tvām ambhoruhasundari //MU_3,82.36//

na prārthanāṃ tathāsmākaṃ vitathīkartum arhasi /
sauhārdaṃ sujanānāṃ hi darśanād eva vardhate //MU_3,82.37//

laghusaubhāgyasaṃyuktaṃ kṛtvākāraṃ manoharam /
āgacchāsmadgṛhaṃ bhavyā tatra tiṣṭha yathāsukham //MU_3,82.38//

rākṣasī:
mugdhastrīrūpadhāriṇyai dātuṃ śaknoṣi bhojanam /
santarpayasi māṃ kena rākṣasīrūpadhāriṇīm //MU_3,82.39//

rakṣo'nnam eva me tuṣṭyai na sāmānyajanāśanam /
pūrvasiddhas svabhāvo 'yam ā sargāntād vivardhate //MU_3,82.40//

rājā:
hemasragdāmavalitā dināni katicid gṛhe /
mama strīrūpiṇī tiṣṭha yāvadiccham anindite //MU_3,82.41//

tato duṣkṛtinaś caurān vadhyāñ śatasahasraśaḥ /
maṇḍalebhyas samānīya dade tubhyaṃ subhojane //MU_3,82.42//

kāntārūpaṃ parityajya gṛhītvā rākṣasaṃ vapuḥ /
ādāya vadhyāñ śataśaḥ puruṣāṃs tān svasañcitān //MU_3,82.43//

nayasva himavacchṛṅgaṃ tatra bhuṅkṣva yathāsukham /
mahāśanānām ekānte bhojanaṃ hi sukhāyate //MU_3,82.44//

suptā nidrāṃ parityajya bhava bhūyas samādhibhāk /
samādhiviratā bhūyo 'py āgatya punar anyadā //MU_3,82.45//

neṣyasy anyān vadhyanarān hiṃsā naiṣā ca dharmataḥ /
svadharmeṇa ca hiṃsaiva mahākaruṇayā samā //MU_3,82.46//

tvaṃ sameṣyasi cāvaśyaṃ māṃ samādhivirāmiṇī /
asatām api saṃrūḍhaṃ sauhārdaṃ na nivartate //MU_3,82.47//

rākṣasī:
yuktam uktaṃ tvayā rājan karomy evam ahaṃ sakhe /
sauhārdena pravṛttasya ko vākyaṃ nābhinandati //MU_3,82.48//

vasiṣṭhaḥ:
ity uktvā rākṣasī tatra sampannā sā vilāsinī /
hārakeyūrakaṭakapaṭṭasragdāmadhāriṇī //MU_3,82.49//

rājann āgaccha gacchāma ity uktvā nṛpamantriṇau /
agre gantuṃ pravṛttau tau rātrāv anusasāra sā //MU_3,82.50//

atha te pārthivagṛhaṃ prāpya tāṃ rajanīṃ mithaḥ /
kathayaikagṛhe ramye kṣapayām āsur ādṛtāḥ //MU_3,82.51//

prabhāte 'ntaḥpure tasthau purandhrijanalīlayā /
rākṣasī mantrirājānau svavyāpārau babhūvatuḥ //MU_3,82.52//

tato divasaṣaṭkena sañcitāni mahībhṛtā /
nṛpāntarapurebhyo 'pi svamaṇḍalagaṇāt tathā //MU_3,82.53//

trīṇi vadhyasahasrāṇi tāni tasyai tadādadau /
sā babhūva niśākāle saivogrā kṛṣṇā rākṣasī //MU_3,82.54//

tāni vadhyasahasrāṇi jagrāha bhujamaṇḍale /
dhārānikarajālāni meghamāleva koṭare //MU_3,82.55//

yayau rājānam āpṛcchya tad eva himavacchiraḥ /
daridrā labdhahemeva gṛham ugraśarīriṇī //MU_3,82.56//

tatrā tṛpter bhṛśaṃ bhuktvā sukhaṃ suptvā dinadvayam /
āsīt prabuddhā susvacchā sā samādhivatī punaḥ //MU_3,82.57//

pañcabhir vā tribhir vāpi varṣais sā samprabudhyati /
tat tato maṇḍalaṃ yāti tena rājñā ca pūjyate //MU_3,82.58//

tatra viśrambhagarbhābhiḥ kathābhiḥ kañcid eva sā /
sthitvā kālaṃ gṛhītvā tān vadhyān svāspadam ety atha //MU_3,82.59//

jīvanmuktatayaivam eva vipine sādyāpi rakṣo'ṅganā /
tasminn eva girau sthitā vigalitadhyānaikatānāśayā //MU_3,82.60//

tasmin rājani śāntim āgatavati tyaktaiṣaṇenātmanā /
tadrāṣṭrādhipasauhṛdais svakavalān āsvādayantī ciram //MU_3,82.61//

rākṣasīsauhārdaṃ nāma sargaḥ


tryaśītitamas sargaḥ

vasiṣṭhaḥ:
kirātamaṇḍale tasmin ye ye santi mahībhṛtaḥ /
tais tais saha parā maitrī tasyās samabhijāyate //MU_3,83.1//

sarvāṃs tatra mahotpātān piśācādibhayāny api /
rogāṃś ca yogasiddhā sā nivārayati rākṣasī //MU_3,83.2//

bahuvarṣagaṇair naiṣā dhyānād viratim āgatā /
tatrāgatya samaśnāti vadhyāñ jantūn susañcitān //MU_3,83.3//

adyāpi tatra ye vadhyās te tadarthaṃ mahībhujā /
dīyante mitrasammāne ke hi nādhyavasāyinaḥ //MU_3,83.4//

tasyāṃ dhyānaniṣaṇṇāyāṃ kirātajanamaṇḍale /
anāyāntyāṃ ciraṃ kālaṃ janadoṣapraśāntaye //MU_3,83.5//

sā devī kandarānāmnī maṅgaletaranāmikā /
samprasthāpitā proccaiḥ pure gahanakoṭare //MU_3,83.6//

tataḥ prabhṛti tatrānyo yo yo bhavati bhūmipaḥ /
sa kandarāṃ bhagavatīṃ pratiṣṭhāpayati svayam //MU_3,83.7//

yaḥ kandarāṃ pratiṣṭhāṃ vā na karoti nṛpo 'dhamaḥ /
tasyopatāpanicayāḥ prajā nighnanti yatnataḥ //MU_3,83.8//

tatpūjanād avāpnoti janas tatrepsitaṃ phalam /
svabhāvanāvaśocchūnam anarthāyāprapūjanam //MU_3,83.9//

vadhyalokopacāreṇa sā devī paripūjyate /
pratimāyāṃ sthitādyāpi cittasthaphaladāyinī //MU_3,83.10//

sakalalokasamaṅgalakāriṇī kavalitākhilavadhyamahājanā /
jayati sātra kirātajanāspadā paramabodhavatī ciradevatā //MU_3,83.11//

sūcyupākhyānaṃ samāptaṃ nāma sargaḥ


caturaśītitamas sargaḥ

vasiṣṭhaḥ:
etat te kathitaṃ sarvam upākhyānam aninditam /
karkaṭyā vanarākṣasyā yathāvad anupūrvaśaḥ //MU_3,84.1//

rāmaḥ:
himavadgahvaraproktā sā kathaṃ kṛṣṇarākṣasī /
kathaṃ ca karkaṭī nāmnā yathāvad vada me prabho //MU_3,84.2//

vasiṣṭhaḥ:
kulāni santy anekāni rākṣasānāṃ svabhāvataḥ /
tāni kṛṣṇāni śuklāni haritāny ujjvalāni ca //MU_3,84.3//

karkaṭaprāṇisadṛśaḥ karkaṭo nāma rākṣasaḥ /
babhūva tajjā sā kṛṣṇā karkaṭī karkaṭākṛtiḥ //MU_3,84.4//

karkaṭīpraśnasaṃsmṛtyā mayaiṣā kathitā tava /
adhyātmoktiprasaṅgena citsvarūpanirūpaṇe //MU_3,84.5//

sampannam evam ekasmād asampannam api sphuṭam /
idaṃ jagad anādyantāt padāt paramakāraṇāt //MU_3,84.6//

bhāvinyo vīcayo vāriṇy anyānanyās sthitā yathā /
vartamānā api pare sṛṣṭayas saṃsthitās tathā //MU_3,84.7//

ajvalann eva kāṣṭheṣu vahnir arthakriyāṃ yathā /
karoti markaṭādīnāṃ śītāpaharaṇādikām //MU_3,84.8//

samaṃ saumyatvam ajahad eva nityoditasthiti /
tathā brahma karotīdaṃ nānākarteva saj jagat //MU_3,84.9//

apy anāgata evāyam evaṃ sarga upāgataḥ /
bhos sālabhañjikāsaṃvid dāruṇīva subodhitā //MU_3,84.10//

bījād yathānanyad api phalādy anyad ivotthitam /
cites tathānanyad api cetyam anyad ivotthitam //MU_3,84.11//

acchedād ekasattāyā na bhedaḥ phalabījayoḥ /
ciccetyayoś ca vāryūrmyor iva vastuni kaścana //MU_3,84.12//

avicārād ṛte bhedo naitayor upapadyate /
yataḥ kutaścid uditas sa vicāreṇa naśyati //MU_3,84.13//

bhrāntir eṣā yathāyātā tathā yātu raghūdvaha /
jñāsyasy etat prabuddhas tvam enāṃ kevalam utsṛja //MU_3,84.14//

bhrāntigranthau vitruṭite maduktiśravaṇāt tava /
jñānaśabdārthabhedānāṃ vastu jñāsyasy alaṃ svayam //MU_3,84.15//

cittād iyam anarthaśrīs tac ca sā cetaraś ca te /
maduktiśravaṇād eva śāntim eṣyanty asaṃśayam //MU_3,84.16//

brahmaṇas sarvam utpannaṃ sarvaṃ brahmaiva ceti ca /
madgīrbhis samprabuddhas sañ jñāsyasy alam anindita //MU_3,84.17//

rāmaḥ:
tasmād idam iti brahman vyatirekārthapañcamī /
nanu kiṃ vakṣi deveśād abhinnaṃ sarvam ity api //MU_3,84.18//

vasiṣṭhaḥ:
upadeśāya śāstreṣu jātaś śabdo 'thavārthajaḥ /
pratiyogivyavacchedas saṅkhyālakṣaṇapakṣavān //MU_3,84.19//

bhedo dṛśyata evāyaṃ vyavahārān na vāstavaḥ /
vetālo bālakasyeva kāryārthaṃ parikalpitaḥ //MU_3,84.20//

dvaitaikyam api no yasyāṃ yathābhūtārthasaṃsthitau /
asti tasyām īdṛśas syāt kutas saṅkalpaviplavaḥ //MU_3,84.21//

kāryakāraṇabhāvo hi yathā svasvāmilakṣaṇaḥ /
hetuś ca hetumāṃś caiva tathaivāvayavakramaḥ //MU_3,84.22//

vyatirekāvyatirekapariṇāmādivibhramaḥ /
tathā bhāvavikārāś ca vidyāvidye sukhāsukhe //MU_3,84.23//

evamādimayī mithyāsaṅkalpakalanombhitā /
ajñānām avabodhārthaṃ na tu bhedo 'sti vastuni //MU_3,84.24//

asambodhād ayaṃ bhedo jñāte dvaitaṃ na vidyate /
jñāte saṃśāntakalanaṃ maunam evāvaśiṣyate //MU_3,84.25//

param ekam anādyantam avibhāgam akhaṇḍitam /
iti jñāsyasi siddhāntakāle bodham upāgataḥ //MU_3,84.26//

vikalpante hy asambuddhās svavikalpavijṛmbhitaiḥ /
upadeśād ayaṃ vādo jñāte dvaitaṃ na vidyate //MU_3,84.27//

vācyavācakasambandho vinā dvaitaṃ na sidhyati /
na ca dvaitaṃ sambhavati maunaṃ vā vāca ity alam //MU_3,84.28//

mahāvākyārthaniṣṭhāṃ tvaṃ buddhiṃ kṛtvā raghūdvaha /
vacobhedam anādṛtya yad idaṃ vacmi tac chṛṇu //MU_3,84.29//

jātaṃ kutaścid utthāya gandharvapuravan manaḥ /
bhrāntimātraṃ tanotīdaṃ jagadākhyaṃ svajṛmbhaṇam //MU_3,84.30//

yathā cetas tanotīmāṃ jaganmāyāṃ tathānagha /
śṛṇu tvaṃ kathayāmīdaṃ dṛṣṭāntaṃ sṛṣṭivedane //MU_3,84.31//

yaṃ śrutvā sarvam evedaṃ bhrāntimātram iti svayam /
rāma niścayavān bhūtvā dūre tyakṣyasi vāsanām //MU_3,84.32//

manomanananirmāṇamātram eva jagattrayam /
sarvam utsṛjya śāntātmā svātmany eva nivatsyasi //MU_3,84.33//

madvākyārthāvadhānastho manovyādhicikitsane /
vivekauṣadhilepena prayatnaṃ ca kariṣyasi //MU_3,84.34//

evaṃ sthite jagadrūpaṃ cittam eveha jṛmbhate /
na vidyate śarīrādi sikatāntaratailavat //MU_3,84.35//

cittam eva hi saṃsāro rāgādikleśadūṣitam /
tad eva tair vinirmuktaṃ bhavānta iti kathyate //MU_3,84.36//

cittaṃ sādhyaṃ pālanīyaṃ vicāryaṃ kāryam āryavat /
āhāryaṃ vyavahāryaṃ ca sañcāryaṃ dhāryam ādarāt //MU_3,84.37//

evam abhyantare citraṃ bibharti trijagan manaḥ /
aṇḍaṃ māyūram iva tad yathākālaṃ vijṛmbhate //MU_3,84.38//

yo 'yaṃ cittasya cidbhāgas saiṣā sarvārthabījatā /
yaś cāsya jaḍabhāgas svas taj jagat so 'ṅga vibhramaḥ //MU_3,84.39//

avidyamānam evedam ādisarge dharādikam /
nirākṛtir ajas svapnaṃ paśyatīva na paśyati //MU_3,84.40//

sargādi dīrghasaṃvittyā śailādi jaḍasaṃvidā /
sūkṣmaṃ sūkṣmavidā vetti dehaṃ śūnyaṃ na vāstavam //MU_3,84.41//

sarvagenātmanā vyāptaṃ svacetyātmavapur manaḥ /
ātalaṃ somyavimalaṃ vārīva ravitejasā //MU_3,84.42//

cittabālo jagadyakṣaṃ mithyā paśyaty abodhataḥ /
bodhato 'sau paraṃ rūpaṃ svaṃ paśyati nirāmayam //MU_3,84.43//

yathātmā dṛśyatām eti dvaitaikyabhramadāyinīm /
śṛṇu tat te pravakṣyāmi vakṣyamāṇakathākramaiḥ //MU_3,84.44//

yat kathyate hi hṛdayaṅgamayopamānayuktyā girā madhuramugdhapadārthayā ca /
śrotus tad aṅga hṛdayaṃ parito visāri vyāpnoti tailam iva vāriṇi vāry aśaṅkam //MU_3,84.45//

tyaktopamānam amanojñapadaṃ durarthaṃ kṣubdhaṃ tvarāvidhuritaṃ vinigīrṇavarṇam /
śrotur na yāti hṛdayaṃ pravināśam eva saṃyāti cājyam iva bhasmani hūyamānam //MU_3,84.46//

ākhyānakāni bhuvi yāni kathāś ca yā yā yad yat prameyam uditaṃ paripeśalaṃ vā /
dṛṣṭāntadṛṣṭikathanena tad eti sādho prākāśyam āśu bhuvanaṃ sitaraśmineva //MU_3,84.47//

mano'ṅkurotpattikathanaṃ nāma sargaḥ


pañcāśītitamas sargaḥ

vasiṣṭhaḥ:
purā me brahmaṇā proktaṃ sargasaṅkathayānagha /
yad idaṃ tat pravakṣyāmi tvayi pṛcchati rāghava //MU_3,85.1//

purā mayā hi bhagavān pṛṣṭaḥ kamalasambhavaḥ /
ime katham upāyānti brahman sargagaṇā iti //MU_3,85.2//

brahmā:
evaṃ hi mana evedam itthaṃ sphurati bhūtavat /
calair jalāśayas sphārair vicitraiś cakrakair iva //MU_3,85.3//

dinādau samprabuddhasya saṃsāraṃ sraṣṭum icchataḥ /
purākalpe hi kasmiṃścic chṛṇu kiṃ vṛttam aṅga me //MU_3,85.4//

kadācid akhilaṃ sargaṃ saṃhṛtya divasakṣaye /
eka evāham ekāgras svasthas svām anayaṃ niśām //MU_3,85.5//

niśānte samprabuddhas san sāndhyāṃ kṛtvā tathā vidhim /
prajā draṣṭuṃ dṛśas sphāre vyomni yojitavān aham //MU_3,85.6//

yāvat paśyāmi gaganaṃ na tamobhir na tejasā /
vyāptam atyantavitataṃ śūnyam antavivarjitam //MU_3,85.7//

sargaṃ saṅkalpayāmīmam iti niścitya tan mayā /
kham evekṣitum ārabdhaṃ śuddhasūkṣmeṇa cetasā //MU_3,85.8//

athāhaṃ dṛṣṭavāṃs tatra manasā vitate 'mbare /
pṛthaksthitān mahārambhān sargān sthitinirargalān //MU_3,85.9//

paraspareṇa cādṛṣṭān brahmaviṣṇvindrasaṃyutān /
sasurāsuragandharvakinnaroragamānavān //MU_3,85.10//

merumandarakailāsamahendramalayācalān /
sādridyūrvīnadīśāṃś ca saṅkhyayā daśabhāsurān //MU_3,85.11//

teṣu tatpratibimbābhāḥ padmakośādhivāsinaḥ /
rājahaṃsarathārūḍhās saṃsthitā daśapadmajāḥ //MU_3,85.12//

pṛthaksthiteṣu daśasu teṣūdyadbhūtapaṅktiṣu /
jvalajjvāleṣu dīrgheṣu jagatsūjjvaladīptiṣu //MU_3,85.13//

pravahanti mahānadyaḥ pradhvananti tathābdhayaḥ /
pratapanty uṣṇarucayaḥ prasphuranty ambare 'nilāḥ //MU_3,85.14//

divi krīḍanti vibudhā bhuvi krīḍanti mānavāḥ /
dānavā bhoginaś caiva pātāleṣu sukhaṃ sthitāḥ //MU_3,85.15//

kālacakrapariprotāṣ ṣaṭ chubhās sakalartavaḥ /
yathākālaṃ phalapūrṇāṃ bhūṣayanty abhito mahīm //MU_3,85.16//

prauḍhiṃ śubhāśubhācārasthitayaḥ kakubhāṃ prati /
narakasvargaphaladās sarvatra samupāgatāḥ //MU_3,85.17//

bhogamokṣaphalārthinyas samastā bhūtajātayaḥ /
samīhitaṃ yathākālaṃ prayatante yathākramam //MU_3,85.18//

saptalokās tathā dvīpās samudrā girayas tathā /
avekṣamāṇāḥ kalpāntaṃ sphuranty urutarāravam //MU_3,85.19//

kvacid rātritvam āyātaṃ kvacit sthiratayā sthitam /
sthitaṃ parvatakuñjeṣu tamas tejolavadrutam //MU_3,85.20//

nabhonīlotpalasyāntar bhramadabhramadhuvratam /
prasphurattārakājālaṃ kesarāpūratāṃ gatam //MU_3,85.21//

kalpāntaghananīhāro merukuñjeṣu saṃsthitaḥ /
śalmaler amalaṃ tūlam aṣṭhīlākoṭareṣv iva //MU_3,85.22//

lokālokādriraśanāṃ raṇadarṇavaghurghurām /
tamaḥkhaṇḍendranīlāḍhyāṃ nijaratnavirājitām //MU_3,85.23//

dadhānā vasudhā bhūtaravakākalighuṅghumām /
saṃsthitā bhuvanābhoge svāntaḥpura ivāṅganā //MU_3,85.24//

gaurāhaḥpaṅktimadhyastharajanīrājirājitāḥ /
padmotpalasraja iva lakṣyante vatsaraśriyaḥ //MU_3,85.25//

bahugarbhavibhāgasthabhūtalokāḥ pṛthak pṛthak /
tejo'ruṇā vilokyante dāḍimānīva ṣaṇḍake //MU_3,85.26//

tripravāhā tripathagā kṛtvordhvādhogamāgamā /
jagadyajñopavītābhā sphurantīndukalāmalā //MU_3,85.27//

itaś cetaś ca gacchanti śīryante prodbhavanti ca /
diglatāsu taḍitpuṣpā vātānte meghapallavāḥ //MU_3,85.28//

gandharvanagarodyānavimānāvalimālitā /
samudrabhūminabhasāṃ padavī pravirājate //MU_3,85.29//

lokāntareṣu saṅghena devāsuranaroragāḥ /
udumbareṣu maṣakā iva ghuṅghumitās sthitāḥ //MU_3,85.30//

yugakalpakṣaṇalavakalākāṣṭākalaṅkitaḥ /
kālo vahaty akalitas sarvanāśapratīkṣakaḥ //MU_3,85.31//

evam ālokya śuddhena pareṇa svena tejasā /
bhṛśaṃ vismayam āpannaḥ kim etat katham ity aham //MU_3,85.32//

kathaṃ māṃsamayenākṣṇā yan na paśyāmi kiñcana /
tan māyājālam atulaṃ paśyāmi manasāmbare //MU_3,85.33//

athālokya ciraṃ kālaṃ manasaivāham ambarāt /
arkaṃ tasmāj jagajjālād ekam ānīya pṛṣṭavān //MU_3,85.34//

āgaccha devadeveśa bho bhāskara mahādyute /
svāgataṃ te 'stv iti proktaṃ mayāsau kathito 'py atha //MU_3,85.35//

kas tvaṃ katham idaṃ jātaṃ jagad ekaṃ jaganti vā /
yadi jānāsi bhagavaṃs tad etat kathayānagha //MU_3,85.36//

ity ukto mām asāv arkas samparijñātavān atha /
namaskṛtyābhyuvācedam anindyapadayā girā //MU_3,85.37//

bhānuḥ:
asya dṛśyapiśācasya nityaṃ kāraṇatām api /
gataḥ kasmān na jānīṣe kiṃ mām īśvara pṛcchasi //MU_3,85.38//

atha madvākyasandarbhe līlā cet tava sarvaga /
acintitāt samutpannaṃ tac chṛṇu tvaṃ vadāmy aham //MU_3,85.39//

sad asad iti kalābhir ātataṃ sad bhramabharabhedavimohadāyinībhiḥ /
pravitataracanābhir īśvarātma pravilasatīha mano mahan mahātman //MU_3,85.40//

brahmādityasamāgamo nāma sargaḥ


ṣaḍaśītitamas sargaḥ

bhānuḥ:
kalpanāmni mahādeva hyastane divase tava /
tale kailāsaśailasya jambudvīpaikakoṇake //MU_3,86.1//

suvarṇajaṭanāmnā yat tvatputrair janitaprajaiḥ /
maṇḍalaṃ kalpitaṃ śrīmad analpasukhasundaram //MU_3,86.2//

tatrābhūd atidharmātmā brāhmaṇo brahmavittamaḥ /
indur nāmātiśāntātmā kaśyapasya kulodbhavaḥ //MU_3,86.3//

tasmiṃs tadā nivasato nityaṃ svajanamaṇḍale /
na babhūvātmajas tasya marubhūmes tṛṇaṃ yathā //MU_3,86.4//

na vyarājata sā bhāryā tasya niṣphalapuṣpitā /
ṛjvī gaurī suśuddhāpi śūnyā śaralatā yathā //MU_3,86.5//

tau tato dampatī khinnau putrārthaṃ tapase gireḥ /
kailāsasyāṃsam ārūḍhau rūḍhāv iva vanadrumau //MU_3,86.6//

bhūtair anāvṛte śūnye tasmin kailāsakuñjake /
tepāte tau tapo ghoraṃ jalāhārau tarusthitau //MU_3,86.7//

ekaṃ pānīyaculakaṃ pītvā divasaparyaye /
nispandam utthitau vārkṣīṃ vṛttim āśritya saṃsthitau //MU_3,86.8//

tasthatus tau tadā tatra tāvad vanataruvratau /
yāvat tretā dvāparaś ca yuge dve eva te gate //MU_3,86.9//

tatas tuṣṭo 'bhavad devas tayoś śaśikalādharaḥ /
dinatāpottāpitayor induḥ kumudayor iva //MU_3,86.10//

ājagāma tam uddeśaṃ yatra tau vipradampatī /
salatāpādapaṃ deśaṃ puṣpākara iveśvaraḥ //MU_3,86.11//

dampatī tau vṛṣārūḍhaṃ somaṃ somārdhaśekharam /
phullānanaṃ dadṛśatuḥ kumude śaśinaṃ yathā //MU_3,86.12//

tau taṃ praṇematur devaṃ tuṣārāmalam īśvaram /
dyāvāpṛthivyāv uditaṃ paripūrṇam ivoḍupam //MU_3,86.13//

tarjayan pavanādhūtanavaveṇuvanasvanam /
mṛdūddāmaṃ smitasyandi provācātha vacaś śivaḥ //MU_3,86.14//

īśvaraḥ:
varaṃ vipra gṛhāṇāśu tuṣṭo 'smi tava vāñchitam /
madhumāsarasākrāntavṛkṣavan mudito bhava //MU_3,86.15//

vipraḥ:
bhagavan devadeveśa daśa putrā mahādhiyaḥ /
bhavyā bhavantu me bhūyaś śoko yena na bādhate //MU_3,86.16//

bhānuḥ:
athaivam astv iti procya jagāmāntardhim īśvaraḥ /
vyomni vārinidhau hrādaṃ kṛtvevormir mahāvapuḥ //MU_3,86.17//

tatas tau dampatī tuṣṭau śivāt prāpya varaṃ gṛham /
gatau gīrvāṇasadṛśau kham ivomāmaheśvarau //MU_3,86.18//

tatra sā brāhmaṇī gehe babhūvodāragarbhiṇī /
babhau pūrṇodarī śyāmā meghalekheva vāriṇā //MU_3,86.19//

kālena suṣuve putrān pratipaccandrakomalān /
daśa bālān madhau mugdhā vasudheva navāṅkurān //MU_3,86.20//

te kṛtabrahmasaṃskārā vṛddhim īyur mahaujasaḥ /
svalpenaiva hi kālena prāvṛṣīva navāmbudāḥ //MU_3,86.21//

te saptavarṣavayaso babhūvur jñātavāṅmayāḥ /
virejus tejasā tatra nabhasīvāmalā grahāḥ //MU_3,86.22//

atha kalena mahatā teṣāṃ tau pitarau tadā /
sañjagmatus tanuṃ tyaktvā svāṃ gatiṃ gatikovidau //MU_3,86.23//

mātāpitṛbhyāṃ rahitā daśa te brāhmaṇās tataḥ /
yayuḥ kailāsaśikharaṃ gṛhaṃ santyajya dūrataḥ //MU_3,86.24//

tatra sañcintayām āsur udvignās te vibāndhavāḥ /
kiṃ syāt param iha śreya ūcuś cedaṃ parasparam //MU_3,86.25//

kim iha syāt samucitaṃ bhrātaraḥ kim aduḥkhadam /
kiṃ mahattvaṃ mahaiśvaryaṃ kiṃ mahāvibhavaṃ śubham //MU_3,86.26//

kiyad etad anaiśvaryaṃ sāmantā hi cireśvarāḥ /
sāmantasampat kiṃ nāma rājāno hi maheśvarāḥ //MU_3,86.27//

kiṃ nāma sampad bhūpānāṃ samrāḍ iha maheśvaraḥ /
kiṃ nāma sampat sāmrājyam indro hīha maheśvaraḥ //MU_3,86.28//

kiṃ nāma vastv athendratvaṃ yan muhūrtaṃ prajāpateḥ /
vinaśyati na yat kalpe kiṃ syāt tad iha śobhanam //MU_3,86.29//

vadamāneṣv athaiteṣu jyeṣṭho bhrātā mahāmatiḥ /
gambhīravāg uvācedaṃ mṛgayūthān mṛgo yathā //MU_3,86.30//

aiśvaryāṇāṃ hi sarveṣām akalpāntavināśi yat /
rocate bhrātaras tan me brahmatvam iha netarat //MU_3,86.31//

etat taduktam akhilā dvijaputrās tadottamāḥ /
vacobhir aindavās tatra sādhu sādhv ity apūjayan //MU_3,86.32//

ūcuś cedaṃ kathaṃ tāta sarvaduḥkhāpamarjanam /
padmāsanaṃ jagatpūjyaṃ viriñcatvam avāpnumaḥ //MU_3,86.33//

bhrātrā tena punaḥ proktā bhrātaro bhūritejasaḥ /
maduktaṃ sarva evaite bhavantaḥ pālayantv alam //MU_3,86.34//

padmāsanagato bhāsvān brahmāham iti cetasā /
sṛjāmi saṃharāmīti dhyānam astu cirāya vaḥ //MU_3,86.35//

agrajeneti kathite bāḍhaṃ kṛtvā ta uttamāḥ /
dhyānādhīnadhiyas tasthus sahaiva jyāyasā rasāt //MU_3,86.36//

lipikarmakṛtākārā dhyānāsaktā daśaiva te /
antassthenaiva manasā cintayām āsur ādṛtāḥ //MU_3,86.37//

ayam utphullakamalakośacakronnatāsanaḥ /
brahmāhaṃ jagatas sraṣṭā kartā bhoktā maheśvaraḥ //MU_3,86.38//

yajñakriyākramayutās sāṅgopāṅgamaharddhayaḥ /
sarasvatyā sagāyatryā yuktā vedavarā ime //MU_3,86.39//

lokapālapurākrāntasañcaratsiddhamaṇḍalaḥ /
ayam uddāmasaubhāgyas svargas suravibhūṣitaḥ //MU_3,86.40//

parvatadvīpajaladhikānanais samalaṅkṛtam /
idaṃ bhūmaṇḍalaṃ nīlaṃ trilokīkarṇakuṇḍalam //MU_3,86.41//

etat pātālakuharaṃ daityadānavabhoginām /
amṛtastrīgaṇākīrṇaṃ gṛhaṃ gahanakoṭaram //MU_3,86.42//

ayam indro mahābāhur vajrālaṅkṛtadordrumaḥ /
trailokyanagarīm ekaḥ pāti pāvanayajñabhuk //MU_3,86.43//

dīptijālavaratrābhir avaṣṭabhyeva diggaṇam /
krameṇa pratapanty ete bhānavo bhūribhānavaḥ //MU_3,86.44//

lokapālā ime lokaṃ rakṣanty akṣubdhavṛttayaḥ /
maryādābhir atucchābhir gopālā gogaṇaṃ yathā //MU_3,86.45//

unmajjanti nimajjanti prasphuranti patanti ca /
taraṅgā iva toyānām imāḥ pratidiśaṃ prajāḥ //MU_3,86.46//

sṛjāmīmam ahaṃ sargaṃ saṃharāmi tathādṛtaḥ /
ayam ātmani tiṣṭhāmi śāmyāmi bhuvaneśvaraḥ //MU_3,86.47//

ayaṃ saṃvatsaro yāta idaṃ pariṇataṃ yugam /
sṛṣṭir iyam asau kālas tv ayaṃ saṃharaṇasya ca //MU_3,86.48//

ayam adya gataḥ kalpo brāhmī rātrir iyaṃ tataḥ /
ayam ātmani tiṣṭhāmi pūrṇātmā parameśvaraḥ //MU_3,86.49//

iti bhāvitayā buddhyā te dvijā aindavā daśa /
abahirvṛttayas tasthus samutkīrṇā ivopalāt //MU_3,86.50//

adhigatakamalāsanakramās te parigalitetaratucchavṛttijālāḥ /
satatagajavajarjarāsanasthāś ciram iti padmajakalpane virejuḥ //MU_3,86.51//

aindavasamādhānaṃ nāma sargaḥ


saptāśītitamas sargaḥ

bhānuḥ:
pitāmahakrame tasmiṃs tatas te baddhabhāvanāḥ /
karmabhis tais samākrāntamanaskās tasthur ādṛtāḥ //MU_3,87.1//

yāvat te dehakās teṣāṃ tāpena pavanais tathā /
yayuś śoṣaṃ yathā grīṣme chinnāḥ kamalapallavāḥ //MU_3,87.2//

jakṣus tān dehakāṃs tatra kravyādā vanavāsinaḥ /
itaś cetaś ca luṭhitās satphalānīva markaṭāḥ //MU_3,87.3//

atha te śāntabāhyārthā brahmatve kṛtabhāvanāḥ /
tasthuś caturyugasyānte yāvat kalpaḥ kṣayaṃ gataḥ //MU_3,87.4//

kṣīyamāṇe tataḥ kalpe tapaty ādityasañcaye /
puṣkarāvartakeṣūccair varṣatsu kaṭhināravam //MU_3,87.5//

vahatsu kalpavāteṣu sthita eva mahārṇave /
kṣīṇeṣu bhūtavṛndeṣu te tathaiva vyavasthitāḥ //MU_3,87.6//

adya prabuddhe bhavati draṣṭum icchati saṃsṛtim /
svakenaiva krameṇoccais te tathaiva vyavasthitāḥ //MU_3,87.7//

ta ete bhagavan brahman brahmaṇo brāhmaṇā daśa /
ta ete daśa saṃsārā manovyomani saṃsthitāḥ //MU_3,87.8//

teṣām ekatamasyāyam aham ākāśamandiraḥ /
bhānur bhuvi vibho kālakalākarmaṇi yojitaḥ //MU_3,87.9//

eṣa te kathitas sargo daśānām abjasambhava /
brahmaṇāṃ sambhavo vyomni yathecchasi tathā kuru //MU_3,87.10//

vividhakalpanam āvalitāmbaraṃ yad idam uttamajāgatam utthitam /
kiraṇajālakamohitamohanaṃ tad akhilaṃ nijacetasi vibhramaḥ //MU_3,87.11//

jagaddaśakanirṇayo nāma sargaḥ


aṣṭāśītitamas sargaḥ

brahmā:
brāhmaṇa brahmaṇo bhānur ity uktvā brahmaṇo mama /
brahman brahmavidāṃ śreṣṭha tūṣṇīm eva babhūva saḥ //MU_3,88.1//

tata uktaṃ mayā tasya ciram sañcintya cetasā /
bhānor bhāno vadāśu tvaṃ kim anyat saṃsṛjāmy aham //MU_3,88.2//

etāni daśa vidyante kila yatra jaganti hi /
tatrānyo mama sargeṇa ko 'rthaḥ kathaya bhāskara //MU_3,88.3//

bhānuḥ:
nirīhasya niricchasya ko 'rthas sargeṇa te prabho /
vinodamātram eveyaṃ sṛṣṭis tava jagatpate //MU_3,88.4//

niṣkāmād eva bhavatas sargas sampadyate prabho /
arkād iva jalādityaḥ pratibimbam ivādhiyaḥ //MU_3,88.5//

śarīrasanniveśasya tyāge rāge mate yadā /
niṣkāmo bhagavan bhāvo nābhivāñchati nojjhati //MU_3,88.6//

sṛjasīdaṃ tadā deva vinodāyaiva bhūtapa /
punas saṃhṛtya saṃhṛtya dinaṃ dinapatir yathā //MU_3,88.7//

tava nityam asaṃsaktavinodāyaiva kevalam /
idaṃ kartavyam eveti jagan na tu ghanecchayā //MU_3,88.8//

sṛṣṭiṃ na ca karoṣi tvam aharvyāpāram ātmanaḥ /
nityakarmaparityāgāt kim apūrvam avāpsyasi //MU_3,88.9//

yathāprāptaṃ hi kartavyam asaktena satā sadā /
makureṇākalaṅkena pratibimbakriyā yathā //MU_3,88.10//

yathaiva karmakaraṇe kāmanā nāsti dhīmataḥ /
tathaivākarmakaraṇe kāmanā nāsti dhīmataḥ //MU_3,88.11//

atas suṣuptopamayā vṛttyā niṣkāmayānayā /
suptaprabuddhasamayā kuru kāryaṃ yathāgatam //MU_3,88.12//

sargair athenduputrāṇāṃ toṣam eti jagat prabho /
tadaite toṣayiṣyanti na tvāṃ sargās sureśvara //MU_3,88.13//

cittanetrair bhavān etān sargān paśyati no dṛśā /
apaśyaṃś cakṣuṣā sargaṃ sṛṣṭam ity eva vetti kaḥ //MU_3,88.14//

yenaiva manasā sargo nirmitaḥ parameśvara /
sa eva māṃsanetreṇa taṃ paśyati hi netaraḥ //MU_3,88.15//

na caitān daśa saṃsārān daśanīrajasambhavān /
kaścin nāśayituṃ śaktaś cito dārḍhyāc ciraṃ sthitān //MU_3,88.16//

karmendriyair yat kriyate tad roddhuṃ kila yujyate /
na manoniścayakṛtaṃ kaścid rodhayituṃ kṣamaḥ //MU_3,88.17//

yo baddhapadatāṃ yāto jantor manasi niścayaḥ /
sa tenaiva vinā brahman nānyena vinivāryate //MU_3,88.18//

bahukālaṃ yad abhyastaṃ manasā dṛḍhaniścayam /
śāpenāpi na tasyāsti kṣayo naṣṭe 'pi dehake //MU_3,88.19//

yad baddhapīṭham abhito manasi prarūḍhaṃ tadrūpa eva puruṣo bhavatīha nānyaḥ /
tadbodhanād itaram atra kilābhyupāyaṃ śailaugham ekam iva niṣphalam eva manye //MU_3,88.20//

aindavaniścayakathanaṃ nāma sargaḥ


ekonanavatitamas sargaḥ

bhānuḥ:
śrūyate hi purā deva magadheṣu mahīpatiḥ /
indradyumna iti khyāta indradyumna ivāparaḥ //MU_3,89.1//

tasyendubimbapratimā bhāryā kamalalocanā /
ahalyā nāma tatrāsīc chaśāṅkasyeva rohiṇī //MU_3,89.2//

tasminn eva pure śiḍgaḥ kilāsīd balavān iti /
indranāmāparaḥ kaścic chrīmān viprakumārakaḥ //MU_3,89.3//

ahalyā pūrvam indrasya babhūveṣṭety ahalyayā /
śrutaṃ rājamahiṣyātha kathāprastāvataḥ kvacit //MU_3,89.4//

ākarṇya tad ahalyā sā babhūvendrānurāgiṇī /
ahalyāṃ māṃ na kasmāt sa śakro 'bhyetīti sotsukā //MU_3,89.5//

mṛṇālahārakadalīpallavāstaraṇeṣu sā /
atapyata bhṛśaṃ bālā latālūnā vaneṣv iva //MU_3,89.6//

khedam āpa samagrāsu tāsu bhūpavibhūtiṣu /
matsī nidāghataptāsu parilolā sthaleṣv iva //MU_3,89.7//

ayam indro 'yam indraś cety evaṃ jātapralāpayā /
lajjāpi hi tayā tyaktā vaivaśyam upayātayā //MU_3,89.8//

ity ārtāyā ghanasneham atha tasyā vayasyayā /
uktam āli tavāvighnam indram apy ānayāmy aham //MU_3,89.9//

indraṃ tavānayāmīti śrutvā vikasitekṣaṇā /
papāta pādayos sakhyā nalinyā nalinī yathā //MU_3,89.10//

tataḥ prayāte divase samāyāte niśāgame /
sā vayasyā tam indrākhyaṃ yayau viprakumārakam //MU_3,89.11//

bodhayitvā yathāyuktaṃ sā tam indrakumārakam /
ahalyānikaṭaṃ rātrāv ānayām āsa satvaram //MU_3,89.12//

sā tatas tena śiḍgena mahendreṇa ratiṃ yayau /
kasmiṃścit sadane gupte bahumālyavilepanā //MU_3,89.13//

hārāṅgadamanojñena tena sā taruṇī tadā /
ratenāvarjitā vallī rasena madhunā yathā //MU_3,89.14//

tatas tadanuraktā sā paśyantī tanmayaṃ jagat /
na sānantaguṇākīrṇaṃ bhartāraṃ bahv amanyata //MU_3,89.15//

kenacit tv atha kālena tasyā indrānurāgitā /
sā jñātā rājasiṃhena tanmukhavyomacandrikā //MU_3,89.16//

indraṃ dhyāyati sā yāvat tāvat tasyā virājate /
mukhaṃ pūrṇena candreṇa prabuddham iva kairavam //MU_3,89.17//

evam anyo'nyam āsaktabhāvam ālokya bhūpatiḥ /
cakāra bahubhir daṇḍais sa dvayor atha śāsanam //MU_3,89.18//

tāv ubhāv api santyaktau hi santau salilāśaye /
tuṣṭau jahasatus tatra na khedaṃ samupāgatau //MU_3,89.19//

apṛcchat tau tato rājā khinnau sthaḥ kiṃ na durmatī /
tāv ūcatur mahīpālaṃ jalāśayasamuddhṛtau //MU_3,89.20//

saṃsṛtyāvām ihānyo'nyaṃ mukhakāntim aninditām /
muhyāvo na mahīpāla svāṅgair api vikartitaiḥ //MU_3,89.21//

vahnāv api parikṣiptāv akhinnāv evam eva tau /
ūcatur muditātmānāv anyo'nyaṃ smṛtiharṣitau //MU_3,89.22//

grathitau gajapādeṣu nakhinnāv eva saṃsthitau /
evam evocatur bhūpam anyo'nyaṃ smṛtiharṣitau //MU_3,89.23//

kaṣāhatāv akhinnau tāv evam eva kilocatuḥ /
paṅkamagnāv akhinnau tāv evam eva kilocatuḥ //MU_3,89.24//

anyasmāc chāsanājālāt kalpitāc ca punaḥ punaḥ /
uddhṛtāv ūcatuḥ pṛṣṭau tam evārthaṃ punaḥ punaḥ //MU_3,89.25//

uvācendro mahīpāla jagan me dayitāmayam /
na śāsanāni duḥkhāni bādhante kiñcid eva me //MU_3,89.26//

asyāś caiva jagad rājan sarvaṃ manmayam eva hi /
tena nau śāsanāduḥkhaṃ kiñcid eva na bādhate //MU_3,89.27//

mano nāma vayaṃ rājan mano hi puruṣas smṛtaḥ /
prapañcamātram evāyaṃ deho dṛśyata eva hi //MU_3,89.28//

samakālaprayuktena sahasā daṇḍarāśinā /
dhīraṃ mano bhedhayituṃ na manāg api śakyate //MU_3,89.29//

kā nāma tā mahārāja kīdṛśyaḥ kasya śaktayaḥ /
yābhir manāṃsi bhidyante dṛḍhaniścayavanty api //MU_3,89.30//

patatūdetu vā deho yātu vā viśarārutām /
bhāvitārthābhipatitaṃ manas tiṣṭhati pūrvavat //MU_3,89.31//

iṣṭe 'rthe ciram āviṣṭaṃ bhaṅktuṃ dhīraṃ sthitaṃ manaḥ /
bhāvā bhāvāś śarīrasthā mama śaktā na kecana //MU_3,89.32//

bhāvitaṃ tīvravegena manasā yan mahīpate /
tad eva paśyaty acalaṃ na śarīraviceṣṭitam //MU_3,89.33//

na kāścana kriyā rājan varaśāpādikā api /
tīvrasaṃvegasampannaṃ śaktāś cālayituṃ manaḥ //MU_3,89.34//

tīvravegena saṃsaktaṃ puruṣā hy abhivāñchite /
manaś cālayituṃ śaktā na mahādriṃ mṛgā iva //MU_3,89.35//

rāmeyam asitāpāṅgā manaḥkośe pratiṣṭhitā /
devāgāre mahotsedhe devī bhagavatī yathā //MU_3,89.36//

na duḥkham anugacchāmi priyayā jīvarakṣayā /
girir grīṣmadaśādāhaṃ lagnayevābhramālayā //MU_3,89.37//

yatra yatra yathā rājaṃs tiṣṭhāmy abhipatāmi vā /
tatreṣṭāsaṅgamād anyat kiṅcin nānubhavāmy aham //MU_3,89.38//

ahalyādayitānāmnā manasendrābhidhaṃ manaḥ /
saṃsaktam idam āyāti na svabhāvād ṛte param //MU_3,89.39//

ekakāryaniviṣṭaṃ hi mano dhīrasya bhūpate /
na cālyate merur iva varaśāpabalair api //MU_3,89.40//

deho hi varaśāpābhyām anyatvam upagacchati /
na tu dhīraṃ mano rājan vijigīṣutayotthitam //MU_3,89.41//

etāni cātra manasāṃ na ca kāraṇāni rājañ śarīraśakalāny asamutthitāni /
ceto hi kāraṇam amīṣu śarīrakeṣu vārīva sarvavanaṣaṇḍalatāraseṣu //MU_3,89.42//

ādyaṃ śarīram iha viddhi mano mahātman saṅkalpitā jagati tena śarīrasaṅghāḥ /
ādyaṃ śarīram abhitiṣṭhati yatra tatra tat tad bhṛśaṃ phalati netarad asya puṃsaḥ //MU_3,89.43//

mukhyāṅkuraṃ subhaga viddhi mano hi puṃso dehās tataḥ pravisṛtās tarupallavābhāḥ /
naṣṭe 'ṅkure punar udeti na pallavaśrīr na tv aṅkuraḥ kṣayam upaiti dalakṣayeṣu //MU_3,89.44//

dehakṣaye vividhadehagaṇaṃ karoti svapnāvanāv iva vanaṃ navam āśu cetaḥ /
citte kṣate na tu karoti hi kiñcid eva dehas tatas samanupālaya cittaratnam //MU_3,89.45//

diśi diśi hariṇākṣīm eva paśyāmi rājan priyayuvatimanastvān nityam ānandito 'smi /
tava sukhavikṛtīnāṃ yat phalaṃ duḥkhadāyi kṣaṇam atha suciraṃ vā tan na paśyāmi kiñcit //MU_3,89.46//

kṛtrimendravākyaṃ nāma sargaḥ


navatitamas sargaḥ

bhānuḥ:
athendreṇaivam ukto 'sau rājā rājīvalocanaḥ /
muniṃ bharatanāmānaṃ pārśvasaṃstham uvāca ha //MU_3,90.1//

rājā:
bhagavan sarvadharmajña paśyasy asya durātmanaḥ /
bhṛśam adya mukhe sphāraṃ dhārṣṭyaṃ maddārahāriṇaḥ //MU_3,90.2//

pāpānurūpam apy asya śāpaṃ dehi mahāmune /
yad avadhyavadhāt pāpaṃ vadhatyāgāt tad eva hi //MU_3,90.3//

ity ukto rājasiṃhena bharato munisattamaḥ /
yathāvat pravicāryāśu pāpaṃ tasya durātmanaḥ //MU_3,90.4//

sahānayā duṣkṛtinyā bhartṛdrohābhibhūtayā /
vināśaṃ vraja durbuddhe iti śāpaṃ visṛṣṭavān //MU_3,90.5//

bhānuḥ:
tatas tau snehasambaddhamanaskāv eva śāpataḥ /
patitau bhūtale vṛkṣavicyutāv iva pallavau //MU_3,90.6//

atha vyasanasaṃsaktau mṛgayonim upāgatau /
tato dvāv api saṃsaktau bhūyo jātau vihaṅgamau //MU_3,90.7//

adyāsmākaṃ vibho sarge mithassambaddhabhāvanau /
tapaḥparau mahāpuṇyau jātau brāhmaṇadampatī //MU_3,90.8//

bhārato hi tayoś śāpas sa samartho babhūva ha /
śarīramātrākramaṇe na manonigrahe prabho //MU_3,90.9//

tāv adyāvadhitenaiva dehasaṃskārahetunā /
yatra yatropajāyete bhavatas tatra dampatī //MU_3,90.10//

akṛtrimapremarasānuviddhaṃ snehaṃ tayos taṃ prasamīkṣya kāntam /
vṛkṣā api sneharasānuviddhāś śṛṅgāraceṣṭākulitā bhavati //MU_3,90.11//


ekanavatitamas sargaḥ

bhānuḥ:
tenaitad vacmi bhagavan yathājātaṃ mano mune /
anigrāhyam abhedyaṃ ca śāpair api durāsadaiḥ //MU_3,91.1//

aindavānām atas sṛṣṭikramāṇāṃ pravināśanam /
yujyate na na ca brahman yuktam etan mahātmanaḥ //MU_3,91.2//

kiṃ tad asti jagaty asmin vividheṣu jagatsu vā /
tavāpi nātha nāthasya yad dainyāya mahātmanaḥ //MU_3,91.3//

mano hi jagatāṃ kartṛ mano hi puruṣas smṛtaḥ /
manaḥkṛtaṃ kṛtaṃ loke na śarīrakṛtaṃ kṛtam //MU_3,91.4//

yan manoniścayakṛtaṃ tad dravyauṣadhidaṇḍanaiḥ /
hantuṃ na śakyate jantoḥ pratibimbaṃ maṇer iva //MU_3,91.5//

tasmād ete 'tra tiṣṭhantu bhāsurais sargasambhramaiḥ /
tvaṃ sṛṣṭveha prajās tiṣṭha buddhyākāśe 'py anantakaḥ //MU_3,91.6//

cittākāśaś cidākāśa ākāśaś ca tṛtīyakaḥ /
anantās traya evaite cidākāśaprakāśitāḥ //MU_3,91.7//

ekaṃ dvau vā bahūn vāpi kuru sargān prajāpate /
svecchayātmani tiṣṭha tvaṃ kiṃ gṛhītaṃ tavaindavaiḥ //MU_3,91.8//

brahmā:
athaindave jagajjāle bhānunettham udāhṛte /
mayā sañcintya suciram idam uktaṃ mahāmune //MU_3,91.9//

yuktam uktaṃ tvayā bhāno vitataṃ hi kilāmbaram /
manaś ca vitataṃ cāpi cidākāśaś ca vistṛtaḥ //MU_3,91.10//

tad yathābhimataṃ sargaṃ nityaṃ karma karomy aham /
kalpayāmi bahūny āśu bhūtajālāni bhāskara //MU_3,91.11//

tat tvam evāśu bhagavan prathamo 'tra manur bhava /
kuru sargaṃ yathākāmaṃ mayā samabhicoditaḥ //MU_3,91.12//

athaitat sa mahātejā mama vākyaṃ prabhākaraḥ /
aṅgīkṛtya dvidhātmānaṃ cakāra tapatāṃ varaḥ //MU_3,91.13//

ekena prāktane tasmin vapuṣā sūryatāṃ gataḥ /
vyomādhvagatayā sarge tatāna divasāvalīm //MU_3,91.14//

manmanutvaṃ dvitīyena kṛtvā svavapuṣā kṣaṇāt /
sasarja sakalāṃ sṛṣṭiṃ tatām abhimatāṃ mama //MU_3,91.15//

pratibhāsam upāyāti yad yad asya hi cetasaḥ /
tat tat prakaṭatām eti sthairyaṃ saphalatām api //MU_3,91.16//

sāmānyabrāhmaṇā bhūtvā pratibhāsavaśāt kila /
aindavā brahmatāṃ yātā manasaḥ paśya śaktatām //MU_3,91.17//

yathaivaindavajīvās te cittatvād brahmatāṃ gatāḥ /
vayaṃ tathaiva cidbhāvāc cittatvād brahmatāṃ gatāḥ //MU_3,91.18//

cittaṃ hi pratibhāsātma yac ca tatpratibhāsanam /
tad idaṃ bhāti dehādikhābhaṃ nāto 'sti dehadṛk //MU_3,91.19//

cittvam ātmacamatkāras tac camatkurute svataḥ /
yad yāvatsambhavaṃ svātmany evāntar maricātmavat //MU_3,91.20//

tad etac cittavad bhātam ātivāhikanāmakam /
tad evodāharanty etad dehanāmnā ghanaṃ bhrami //MU_3,91.21//

kathyate jīvanāmnaitac cetaḥ pratanuvāsanam /
śāntaṃ dehacamatkāraṃ jīvaṃ viddhi kramāt param //MU_3,91.22//

nāhaṃ na cānyad astīha cittvaṃ cittam idaṃ sthitam /
vasiṣṭhaindavasaṃvidvad asat sattām ivāgatam //MU_3,91.23//

yathaindavamano brahmā tathaivāyam ahaṃ sthitaḥ /
matkṛtaṃ cāham evedaṃ saṅkalpātmaiva bhāsate //MU_3,91.24//

kaścic cittavilāso 'yaṃ brahmāham iti saṃsthitaḥ /
svabhāva eva dehādi viddhi śūnyatarātmakhāt //MU_3,91.25//

śuddhā cit paramātmaikarūpiṇīty eva bhāvanāt /
jīvībhūya mano bhūtvā vettītthaṃ dehatāṃ mudhā //MU_3,91.26//

sarvam aindavasaṃsāravad idaṃ bhāti cidvapuḥ /
sampannam aprabodhātma dīrghasvapnas svaśaktijaḥ //MU_3,91.27//

dvicandravibhramākāraṃ tanmātrākāravibhramam /
aindavābjajavad rūḍhaṃ citaś cittvaṃ mano bhavet //MU_3,91.28//

na san nāsad ahaṃrūpaṃ sattvāsattve tathaiva ca /
upalambhena sadrūpam asatyaṃ tadvirodhataḥ //MU_3,91.29//

jaḍājaḍaṃ mano viddhi saṅkalpātma bṛhadvapuḥ /
ajaḍaṃ brahmarūpatvāj jaḍaṃ dṛśyātmatāgamāt //MU_3,91.30//

dṛśyānubhavasatyātma tadabhāve vilāyi tat /
kaṭakatvaṃ yathā hemni tathā brahmaṇi saṃsthitam //MU_3,91.31//

sarvatvād brahmaṇas sarvaṃ jaḍaṃ cinmayam eva vā /
asmadādiśilāntātma na jaḍaṃ na ca cetanam //MU_3,91.32//

dārvādīnām acittvena nopalambhasya sambhavaḥ /
upalambho hi sadṛśasambandhād eva jāyate //MU_3,91.33//

upalabdher jaḍaṃ viddhi cetanaṃ sarvam eva hi /
upalambho hi sambandhāt sambandho hi samātmanoḥ //MU_3,91.34//

jaḍacetanaśāntādiśabdārthaśrīr na vidyate /
anirdeśye pade pattralatādīva mahāmarau //MU_3,91.35//

citau yac cetyakalanaṃ tan manastvam udāhṛtam /
cidbhāgo 'trājaḍo bhāgo jāḍyam atra tu cetyatā //MU_3,91.36//

cidbhāgo 'trāvabodhāṃśo jaḍaṃ cetyaṃ hi dṛśyatā /
iti jīvo jagadbhrāntiṃ paśyan gacchati lolatām //MU_3,91.37//

citā sva eva bhāvo 'sau śuddhayaivaṃ dvayīkṛtaḥ /
atas sarvaṃ jagat saiva dvaitaṃ labdhāṃśam eva tat //MU_3,91.38//

svam evānyatayā dṛṣṭvā citir dṛśyatayā vapuḥ /
nirbhāgāpy ekabhāgābhaṃ bhramatīva bhramāturā //MU_3,91.39//

na bhrāntir asti bhramabhāṅ naivetīha hi niścayaḥ /
paripūrṇārṇavaprakhyā citītthaṃ saṃsthitā citiḥ //MU_3,91.40//

sarvatvāj jāḍyam astv asyāṃ citi cittvaṃ ca vetsi tat /
cidbhāgo 'trāvabodhāṃśas tv ahantājaḍatodayaḥ //MU_3,91.41//

ahantvādi pare tattve manāg api na vidyate /
ūrmyādīva pṛthak toye saṃvitsāraṃ hi tad yataḥ //MU_3,91.42//

ahampratyayasandṛśyaṃ cetyaṃ viddhi samutthitam /
mṛgatṛṣṇāsv ivātas tan nūnaṃ vidyata eva no //MU_3,91.43//

ahantāpadamātrātmapadaṃ viddhi nirāmayam /
vidaṃ vidur ahantādi śaityam eva yathā himam //MU_3,91.44//

citaiva cetyate jāḍyaṃ svapne svamaraṇopamam /
sarvātmatvāt sarvaśaktīḥ kurvatī naiti sāmyatām //MU_3,91.45//

manaḥ padārthāditayā sarvarūpaṃ vijṛmbhate /
nānātmā cittadeho 'yam ākāśaviṣadākṛtiḥ //MU_3,91.46//

dehādi dehapratibhārūpātma tyajatā sadā /
vicāryaṃ pratibhāsātma cittvaṃ cittvena vai sphuṭam //MU_3,91.47//

cittatāmre śodhite hi paramārthasuvarṇatām /
gate 'kṛtrima ānandaḥ kiṃ dehopalakhaṇḍakaiḥ //MU_3,91.48//

yad vidyate śodhyate tad dhautaḥ kena khapādapaḥ /
dehādyavidyā satyā ced yukta etāṃ prati grahaḥ //MU_3,91.49//

asatyābhiniviṣṭānāṃ dehādāv adhiyām iha /
ye nāmopadiśanty ajñāḥ kecit te puruṣaiḍakāḥ //MU_3,91.50//

yathaitad bhāvayet svāntaṃ tathaitad bhavati kṣaṇāt /
dṛṣṭānto 'traindavāhalyākṛtrimendrādiniścayaḥ //MU_3,91.51//

yad yad yathā sphurati svapratibhātma cittaṃ tat tat tathā bhavati dehatayoditātma /
deho 'yam asti na na cāham iti svarūpaṃ vijñānam ekam avagamya niriccham āssva //MU_3,91.52//

deho 'yam eṣa ca kilāham iti svabhāvād dehārtham eva yatate tata eti nāśam /
yakṣādikalpanavaśād bhayam eti bālo niryakṣadeśagata eva kayāpi yuktyā //MU_3,91.53//

jīvāvatāraṇakramopadeśo nāma sargaḥ


dvinavatitamas sargaḥ

vasiṣṭhaḥ:
ity uktavān sa bhagavān mayā kamalasambhavaḥ /
raghūdvaha punaḥ pṛṣṭo vākyam ākṣipya bhūtapaḥ //MU_3,92.1//

tvayaiva bhagavan proktāś śāpamantrādiśaktayaḥ /
amoghā iti tā eva kathaṃ moghīkṛtāḥ punaḥ //MU_3,92.2//

śāpena mantravīryeṇa manobuddhīndriyāṇy api /
sarvāṇy eva vimūḍhāni dṛṣṭāni kila jantuṣu //MU_3,92.3//

yathaitau pavanaspandau yathā snehaghṛte tathā /
abhinnau tadvad evaitau manodehau sadaiva hi //MU_3,92.4//

atha nāsty eva vā dehaḥ kevalaṃ cetasohitaḥ /
mudhānubhūyate svapnamṛgatṛṣṇādvicandravat //MU_3,92.5//

ekanāśe dvayor eva nāśo 'trābhyupapadyate /
avaśyabhāvī tu manonāśe dehaparikṣayaḥ //MU_3,92.6//

manaś śāpādibhir doṣaiḥ kathaṃ nākramyate prabho /
katham ākramyate vāpi brūhi me parameśvara //MU_3,92.7//

brahmā:
na tad asti jagatkośe śubhakarmānupātinā /
yat pauruṣeṇa śuddhena na samāsādyate janaiḥ //MU_3,92.8//

ābrahmasthāvarāntaṃ ca sarvadā sarvajātayaḥ /
sarvā eva jagaty asmin dviśarīrāś śarīriṇām //MU_3,92.9//

ekaṃ manaśśarīraṃ tu kṣiprakāri sthitaṃ calam /
akiñcitkaram anyat tu śarīraṃ māṃsanirmitam //MU_3,92.10//

yatra māṃsamayaḥ kāyas sarvasyaiva vaśaṅgataḥ /
sarvair āyāsyate śāpais tathādhivyādhisañcayaiḥ //MU_3,92.11//

mūkaprāyo hy aśakto 'sau dīnaḥ kṣaṇavinaśvaraḥ /
padmapattrāmbucapalo devādivivaśasthitiḥ //MU_3,92.12//

mano nāma dvitīyo yaḥ kāyaḥ kāyavatām iha /
sa āyatto 'pi nāyatto bhūtānāṃ bhuvanatraye //MU_3,92.13//

pauruṣaṃ svam avaṣṭabhya dhairyam ālambya śāśvatam /
yadi tiṣṭhaty agamyo 'sau duḥkhānāṃ tad aninditaḥ //MU_3,92.14//

yathā yathāsau yatate manodeho hi dehinām /
tathā tathāsau bhavati svaniścayaphalaikabhāk //MU_3,92.15//

saphalo māṃsadehasya na kaścit pauruṣakramaḥ /
manodehasya saphalaṃ sarvam eva svaceṣṭitam //MU_3,92.16//

pavitram anusandhānaṃ cetasā yas smaran sthitaḥ /
niṣphalās tatra śāpādyāś śilāyām iva sāyakāḥ //MU_3,92.17//

patatv ambhasi vahnau vā kardame vā kalevaram /
mano yad anusandhatte tad evāpnoti niścitam //MU_3,92.18//

pauruṣātiśayas sarvas sarvabhāvopamardajaḥ /
dadāty avighnena phalaṃ mano hi manaso mune //MU_3,92.19//

pauruṣeṇa balenāntaś cittaṃ kṛtvā priyāmayam /
kṛtrimendreṇa duḥkhārtir na dṛṣṭā śāsanāsv api //MU_3,92.20//

pauruṣeṇa manaḥ kṛtvā nīrāgaṃ vigatajvaram /
māṇḍavyena jitāḥ kleśāś śūlaprānte 'pi tiṣṭhatā //MU_3,92.21//

andhakūpe sthitenāpi mānasair yajñasañcayaiḥ /
ṛṣiṇā dīrghatapasā samprāptaṃ vaibudhaṃ puram //MU_3,92.22//

indoḥ putrair narair eva puruṣādhyavasāyataḥ /
dhyānena brahmatā prāptā yā mayāpi na khaṇḍyate //MU_3,92.23//

anye 'py sāvadhānā ye dhīrās suramaharṣayaḥ /
cittāt svam anusandhānaṃ na tyajanti manāg api //MU_3,92.24//

ādhayo vyādhayaś caiva śāpāḥ pāpadṛśas tathā /
na khaṇḍayanti tān padmapattrāghātāś śilām iva //MU_3,92.25//

ye vāpi khaṇḍitāḥ kecic chāpādyair ādhisāyakaiḥ /
svavivekākṣamaṃ teṣāṃ mano manye 'py apauruṣam //MU_3,92.26//

na kadācana saṃsāre sāvadhānamanā manāk /
svapne 'pi kaścid asty eva doṣajālaiḥ khalīkṛtaḥ //MU_3,92.27//

manasaiva manas tasmāt pauruṣeṇa pumān iha /
svakam eva svakenaiva yojayet pāvane pathi //MU_3,92.28//

pratibhātaṃ yad evāsya tathārūpaṃ bhavaty alam /
kṣaṇād eva manaḥ pīnaṃ bālavetālavan mune //MU_3,92.29//

pratibhāsasyānupadaṃ prāktanīṃ sthitim ujjhati /
kulālakarmānupadaṃ ghaṭo mṛtpiṇḍatām iva //MU_3,92.30//

pratibhātārthatām eti kṣaṇād eva mano mune /
spandamātrātmakaṃ vāri yathā tuṅgataraṅgatām //MU_3,92.31//

anusandhānamātreṇa sūryabimbe 'pi yāminīm /
manaḥ paśyaty aśuddhākṣaś candrabimbe dvitām iva //MU_3,92.32//

yat paśyati tad evāśu phalībhūtam idaṃ manaḥ /
saha harṣaviṣādābhyāṃ bhuṅkte tasmāt tad eva sat //MU_3,92.33//

pratibhānupadaṃ caitac candre 'py agniśikhāśatam /
dṛṣṭvā dāham avāpnoti dagdhaṃ ca paritapyate //MU_3,92.34//

pratibhānupadaṃ cetaḥ kṣāre 'pi hi rasāyanam /
dṛṣṭvā pītvā parāṃ tṛptiṃ yāti valgati dṛpyati //MU_3,92.35//

pratibhānupadaṃ ceto vyomany api mahāvanam /
dṛṣṭvā lunāti lūtvā ca punar āropayaty alam //MU_3,92.36//

itthaṃ yad eva parikalpayatīndrajālaṃ kṣipraṃ tad eva paripaśyati tāta cetaḥ /
nāsaj jagan na ca sad ity avagamya nūnam enāṃ dṛśaṃ vividhabhedavatīṃ jahīhi //MU_3,92.37//

manomāhātmyavarṇanaṃ nāma sargaḥ


trinavatitamas sargaḥ

vasiṣṭhaḥ:
iti me bhagavatā pūrvam uktam | tad etad adya tubhyaṃ kathitam |
tasmād asmād anākhyād brahmaṇas sarvagatāt pūrvaṃ manāṅ mananam utpadyate |
svayam eva tad ghanatāṃ prāpya manas sampadyate |
tan manas tanmātrakalpanapūrvakaṃ sanniveśaṃ bhāvayati |
tatas taijasaḥ puruṣas sampadyate |

so 'yaṃ brahmety ātmani nāma kṛtavān |
tena nāma yo 'yaṃ parameṣṭhī tan manastattvaṃ viddhi |
sa manastattvākāro bhagavān brahmā saṅkalpamayatvād yad eva saṅkalpayati tad eva paśyati |
tatas teneyam avidyā parikalpitānātmany ātmābhimānamayīti |
tena brahmaṇā giritṛṇajaladhimayam idaṃ krameṇa jagat parikalpitam |
itthaṃ krameṇa brahmatattvād iyam āgatā sṛṣṭir anyata ivāgateyam iti lakṣyate | (MU_3,93.1)

tasmāt sarvapadārthānāṃ trailokyodaravartinām /
utpattir brahmaṇo rāma taraṅgānām ivārṇavāt //MU_3,93.2//

evam utpanne jagati yā brahmaṇaś cin mananarūpiṇī sāhaṅkāraṃ parikalpya brahmatām eti |
yās tv anyāś cicchaktayas sarvaśaktibhir abhinnā eva bhinnāḥ kalpyanta iva jagati sphāratāṃ nīte pitāmaharūpeṇa manasā samullasanti |
ta ete sahasraśo viparivartamānā jīvā ucyante |
te 'bhyutthitā eva cinnabhaso nabhasi tanmātrair āvalitā gaganapavanāntarvartinaś caturdaśavidhāyā bhūtajāter madhyād yasyā abhyāśe tiṣṭhati tasyā eva prāṇaśaktidvāreṇa praviśya śarīraṃ sthāvaraṃ jaṅgamaṃ vā bījatāṃ gacchanti |
tadanu yonito jagati jāyante tadanu kākatālīyotpannavāsanāpravāhānurūpakarmaphalabhāgino bhavanti |
tataḥ karmaphalarajjubhir vāsanāvalitābhir baddha śarīrā bhramantaḥ patanti protpatanti ca |
itthaṃ caitā bhūtajātayaḥ | (MU_3,93.3)

kāścij janmasahasrāḍhyāḥ patanti vanaparṇavat /
karmavātyā paribhrāntā luṭhanti girikukṣiṣu //MU_3,93.4//

aprameyabhavāḥ kāścit santatājñānamohitāḥ /
cirajātā bhramantīha bahukalpaśatāny api //MU_3,93.5//

kāścit katipayātītamanoramabhavāntarāḥ /
viharanti jagaty asmiñ śubhakarmaparāyaṇāḥ //MU_3,93.6//

kāścid vijñātavijñānāḥ param eva padaṃ gatāḥ /
vātoddhūtāḥ payomadhyaṃ sāmudrā iva bindavaḥ //MU_3,93.7//

utpattis sarvabījānām iti hi brahmaṇaḥ padāt /
āvirbhāvatirobhāvabhaṅgurā bhavarāgiṇī //MU_3,93.8//

vāsanā viṣavaiṣamyavaidhuryajvaradhāriṇī /
anantasaṅkaṭānarthakāryasaṅkarakāriṇī //MU_3,93.9//

nānādigdeśakālāntaśailakandaracāriṇī /
racitottamavaicitryā vihitāvartasambhramā //MU_3,93.10//

eṣā jagajjaṅgalajīrṇavallī samyaksamālokakuṭhārakṛttā /
vilīnavikṣubdhamanaśśarīrā bhūyo na saṃrohati rāmabhadra //MU_3,93.11//

utpattidarśanaṃ nāma sargaḥ


caturnavatitamas sargaḥ

vasiṣṭhaḥ:
uttamādhamamadhyānāṃ padārthānām itas tataḥ /
utpattīnāṃ vibhāgo 'yaṃ śṛṇu vakṣyāmi rāghava //MU_3,94.1//

itthamprathamatotpanno yo 'sminn eva hi janmani /
brahmaṇas sāttvikī tasya prathamotpattir iṣyate //MU_3,94.2//

idamprathamatānāmnī śubhābhyāsasamudbhavā /
śubhalokāśrayā sā ca śubhakāryānubandhinī //MU_3,94.3//

sā ced vicitrasaṃsāravāsanāvyavahāriṇī /
bhāvaiḥ katipayair mokṣam īyuṣī guṇapīvarī //MU_3,94.4//

tādṛkphalapradānaikakāryākāryānumānadā /
tena rājasasattveti procyate sā kṛtātmabhiḥ //MU_3,94.5//

atha cec citrasaṃsāravāsanāvyavahāriṇī /
atyantakaluṣā janmasahasrair jñānabhāginī //MU_3,94.6//

tādṛkphalapradānaikadharmādharmānumānadā /
asāv adhamasattveti procyate sā kṛtātmabhiḥ //MU_3,94.7//

saiva saṅkhyātigānantajanmavṛndād anantaram /
sandigdhamokṣā yadi tat procyate 'tyantatāmasī //MU_3,94.8//

anadyatanajanmāttamatis tādṛśakāraṇā /
yotpattir madhyamā puṃso rāma dvitribhavāntarā //MU_3,94.9//

tadvatkāryānugā loke rājasī rājasattama /
aviprakṛṣṭajanmādhvā socyate kṛtabuddhibhiḥ //MU_3,94.10//

sā hi tajjanmamātreṇa mokṣayogyā mumukṣubhiḥ /
tādṛkkāryānumānena proktā rājasasāttvikī //MU_3,94.11//

saiva ced itarair alpair janmabhir mokṣabhāginī /
tat tādṛśī hi sā tajjñaiḥ proktā rājasarājasī //MU_3,94.12//

saiva janmaśatair mokṣabhāginī cec ciraiṣiṇī /
tad uktā tādṛgārambhā sadbhī rājasatāmasī //MU_3,94.13//

saiva sandigdhamokṣā cet sahasrair api janmanām /
tad uktā tādṛgārambhā rājasātyantatāmasī //MU_3,94.14//

bhuktajanmasahasrā tu yotpattir brahmaṇo nṛṇām /
ciramokṣā hi kathitā tāmasī sā maharṣibhiḥ //MU_3,94.15//

tajjanmanaiva mokṣasya bhāginī cet tad ucyate /
tajjñais tāmasasattveti tādṛgārambhaśaṃsinī //MU_3,94.16//

bhāvaiḥ katipayair mokṣabhāginī cet tad ucyate /
tamorājasarūpeti tādṛśair guṇavṛttibhiḥ //MU_3,94.17//

pūrvaṃ janmasahasrāḍhyā puro janmaśatair api /
mokṣayogyā tataḥ proktā tajjñais tāmasatāmasī //MU_3,94.18//

pūrvaṃ tu janmalakṣyāḍhyā janmalakṣyaiḥ puro 'pi cet /
sandigdhamokṣā tad asau procyate 'tyantatāmasī //MU_3,94.19//

sarvā etās samāyānti brahmaṇo bhūtajātayaḥ /
kiñcitpracalitā bhogāt payorāśer ivormayaḥ //MU_3,94.20//

sarvā etā viniṣkrāntā brahmaṇo jīvarāśayaḥ /
svatejasspanditā bhogād dīpād iva marīcayaḥ //MU_3,94.21//

sarvā eva samutpannā brahmaṇo bhūtapaṅktayaḥ /
svamarīcibaloddhūtād alātāṅgāt kaṇā iva //MU_3,94.22//

sarvā evotthitās tasmād brahmaṇo jīvajātayaḥ /
mandāramañjarīrūpāś candrabimbād ivāṃśavaḥ //MU_3,94.23//

sarvā eva samutpannā brahmaṇo dṛśyadṛṣṭayaḥ /
yathā viṭapinaś citrās tadrūpā viṭapaśriyaḥ //MU_3,94.24//

sarvā eva samutpannā brahmaṇo jīvaśaktayaḥ /
kaṭakāṅgadakeyūrayuktayaḥ kanakād iva //MU_3,94.25//

sarvā evotthitā rāma brahmaṇo jīvarāśayaḥ /
nirjharād amaloddyotāt payasām iva bindavaḥ //MU_3,94.26//

ajasyaivākhilā rāma bhūtasantatikalpanā /
ākāśasya ghaṭasthālīrandhrākāśādayo yathā //MU_3,94.27//

sarvā evotthitā lokakalanā brahmaṇaḥ padāt /
śīkarāvartalaharībindavaḥ payaso yathā //MU_3,94.28//

sarvā evotthitā rāma brahmaṇo dṛśyadṛṣṭayaḥ /
mṛgatṛṣṇātaraṅgiṇyo yathā bhāskaratejasaḥ //MU_3,94.29//

sarvā dṛśyadṛśo draṣṭur vyatiriktā na rūpataḥ /
śītaraśmer iva jyotsnā svālokā iva tejasaḥ //MU_3,94.30//

evam etā hi lokānāṃ jātayo vividhāśrayāḥ /
tasmād eva samāyānti tasminn eva viśanti ca //MU_3,94.31//

kāścij janmasahasrāntājātayaś cirakālikāḥ /
kāścit katipayātītajanmarūpā vyavasthitāḥ //MU_3,94.32//

itthaṃ jagatsu vividheṣu vicitrarūpās tasyecchayā bhagavato vyavahāravatyaḥ /
āyanti yānti nipatanti tathotpatanti bhūtaśriyaḥ kaṇaghaṭā iva pāvakotthāḥ //MU_3,94.33//

brahmaṇas sarvaṃ samutpadyata iti pratipādanaṃ nāma sargaḥ


pañcanavatitamas sargaḥ

vasiṣṭhaḥ:
abhinnau karmakartārau samam eva parāt padāt /
svayaṃ prakaṭatāṃ yātau puṣpāmodau taror iva //MU_3,95.1//

sarvasaṅkalpanāmukte jīvā brahmaṇi nirmale /
sphuranti vitate vyomni nīlimna iva candrakāḥ //MU_3,95.2//

aprabuddhajanācāro yatra rāghava dṛśyate /
tatra brahmaṇa utpannā jīvā ity uktayas sthitāḥ //MU_3,95.3//

samprabuddhajanācāre vaktum evaṃ na śobhanam /
yad brahmaṇa idaṃ jātaṃ na jātaṃ veti rāghava //MU_3,95.4//

kācid vā kalanā yāvan na nītā rāghava prathām /
upadeśyopadeśaśrīs tāval loke na śobhate //MU_3,95.5//

ato bhedadaśāṃ dīnām aṅgīkṛtyopadiśyate /
brahmedam ete jīvāś ca veti vācām ayaṃ bhramaḥ //MU_3,95.6//

iti dṛṣṭyā nirāsaṅgād brahmaṇo jāyate jagat /
tajjaṃ tad eva tattvaṃ tu gataṃ duravabodhataḥ //MU_3,95.7//

merumandarasaṅkāśā bahavo jīvarāśayaḥ /
utpatyotpatya saṃlīnās tasminn eva pare pade //MU_3,95.8//

anādyantās sphuranty anye jāyamānās sahasraśaḥ /
nānākakubnikuñjeṣu pādapeṣv iva pallavāḥ //MU_3,95.9//

jīvaughāś codbhaviṣyanti madhāv iva navāṅkurāḥ /
tatraiva layam eṣyanti grīṣme madhulatā iva //MU_3,95.10//

tiṣṭhanty ajasraṃ kāleṣu ta evānye ca bhūriśaḥ /
jāyante 'tha pralīyante parasmiñ jīvarājayaḥ //MU_3,95.11//

puṣpāmodāv ivābhinnau pumān karma ca rāghava /
parameśāt samāyātau tatraiva viśataś śanaiḥ //MU_3,95.12//

ittham ete jagaty asmin daityoraganarāmarāḥ /
udbhavanyagbhavābhāvaiḥ prasphuranti punaḥ punaḥ //MU_3,95.13//

hetur viharaṇe teṣām ātmavismaraṇād ṛte /
na kaścil lakṣyate sādho janmādhvaphalado 'paraḥ //MU_3,95.14//

rāmaḥ:
avisaṃvāditārthaṃ sad yat pramāṇikadṛṣṭibhiḥ /
vītarāgair vinirṇītaṃ tac chāstram iti kathyate //MU_3,95.15//

mahāsattvaguṇopetā ye dhīrās samadṛṣṭayaḥ /
yannideśāḥ phalopetās sādhavas ta udāhṛtāḥ //MU_3,95.16//

iyaṃ tu dṛṣṭis sakalā siddhaye sarvakarmaṇām /
sādhuvṛttatayā śāstraṃ sarvadaivānuvartate //MU_3,95.17//

sādhusaṃvyavahārasthaṃ śāstraṃ yo nānuvartate /
bahiṣkurvanti taṃ sarve sa ca duḥkhe nimajjati //MU_3,95.18//

iha loke ca vede ca śrutir itthaṃ sadā prabho /
yathā karma ca kartā ca paryāyeṇeha saṅgate //MU_3,95.19//

karmaṇā kriyate kartā kartrā karma pramīyate /
bījāṅkuravad āmnāyo loke vedokta eṣa saḥ //MU_3,95.20//

karmaṇo jāyate jantur bījād iva navāṅkuraḥ /
jantoḥ prajāyate karma punar bījam ivāṅkurāt //MU_3,95.21//

yayā vāsanayā karma dīyate bhavapañjare /
tadvāsanānurūpeṇa phalaṃ samanubhūyate //MU_3,95.22//

evaṃ sthite kathaṃ nāma janmabījena karmaṇā /
vinotpattis tvayā proktā bhūtānāṃ brahmaṇaḥ padāt //MU_3,95.23//

pakṣeṇānena bhagavan bhavatā janmakarmaṇoḥ /
tiraskṛtā jagajjātāpy avinābhāvitaitayoḥ //MU_3,95.24//

karmaṇy akāraṇe brahmañ janmādiṣu phaleṣu tu /
karmaṇāṃ phalam astīti tvayā loke pramārjitam //MU_3,95.25//

sañjāte saṅkare loke karmasv aphaladāyiṣu /
mātsye nyāye vilasati nāśa evāvaśiṣyate //MU_3,95.26//

kiṃ tat kṛtaṃ bhavaty evaṃ bhagavan brūhi tattvataḥ /
etaṃ me saṃśayaṃ sphāraṃ chinddhi vedavidāṃ vara //MU_3,95.27//

vasiṣṭhaḥ:
sādhu rāghava pṛṣṭo 'smi tvayā praśnam imaṃ śubham /
śṛṇu vakṣyāmi te yena bhṛśaṃ jñānodayo bhavet //MU_3,95.28//

manaso yas samunmeṣaḥ kalākalanarūpataḥ /
etat tat karmaṇāṃ bījaṃ phalam asyaiva vidyate //MU_3,95.29//

yad eva hi manastattvam utthitaṃ brahmaṇaḥ padāt /
tad eva karma jantūnāṃ jīvo dehatayā sthitaḥ //MU_3,95.30//

kusumāmodayor bhedo na yathā bhinnayor iha /
tathaiva karmamanasor bhedo nāsty api bhinnayoḥ //MU_3,95.31//

kriyāspando jagaty asmin karmeti kathito budhaiḥ /
pūrvaṃ tasya manodehaḥ karmātaś cittam eva hi //MU_3,95.32//

na sa śailo na tad vyoma na sā diṅ na triviṣṭapam /
asti yatra phalaṃ nāsti kṛtānām ātmakarmaṇām //MU_3,95.33//

aihikaṃ prāktanaṃ vāpi karma yad racitaṃ sphuṭam /
pauruṣo 'sau paro yatno na kadācana niṣphalaḥ //MU_3,95.34//

brahmaṇaḥ protthitaṃ cittaṃ karma viddhīha netarat /
tad eva janatābījaṃ viddhi rāghava netarat //MU_3,95.35//

deśād deśāntaraprāpter anusandhānahetutaḥ /
pūrvaṃ hi kāraṇaṃ cetaḥ karma cittam ato viduḥ //MU_3,95.36//

akṣubdhasāgaraprakhyād brahmaṇas spandadharmiṇī /
yā cid āhur ataś cittaṃ janatājīvatāṃ gatam //MU_3,95.37//

manaḥ karma mano jīvaḥ kāyas tenaiva tanyate /
ataḥ karma ca kartā ca na bhinnau tilatailavat //MU_3,95.38//

kartṛkarmātmakāv arthāv abhinnau nityam eva hi /
abodhād bhedam āyātau kalpyamānau mudhaiva hi //MU_3,95.39//

dve karmamanasī rāma mūrkhāṇāṃ na tu dhīmatām /
samudrāmbu taraṅgāmbu bālānām iva bhedadhīḥ //MU_3,95.40//

paryāyaśabdāv etau hi viddhi tvaṃ cittakarmaṇī /
paryāyaśabdatāṃ tyaktvā sthite duravabodhataḥ //MU_3,95.41//

manaḥ karmātmakaṃ pūrvaṃ parasmāt sampravartate /
āmodātmeva kusumaṃ vividhākṛti pādapāt //MU_3,95.42//

kartṛkarmābhidhānīha cetāṃsy avirataṃ padāt /
parasmāt sampravartante taraṅgā iva sāgarāt //MU_3,95.43//

uddhṛtāny eva tasmiṃs tu jīvasañjñāni tāni tu /
sphuritvā pravilīyante taraṅgā iva sāgare //MU_3,95.44//

manasā kriyate karma yad yat tat saphalaṃ bhavet /
manasy eva na kāyotthaṃ kartā karma manas tataḥ //MU_3,95.45//

ālokalāñchitābhoge makure rājate sukham /
brahmatattvaparāmṛṣṭe kartṛtvaṃ manasi sphuṭam //MU_3,95.46//

guṇo guṇini śauklyādiḥ paṭādau saṃsthito yathā /
tathā manasi kartṛtvaṃ jīvanāmni vyavasthitam //MU_3,95.47//

yathā śaityādirahitas tuṣāro nopalabhyate /
tathā karma vinā cittaṃ na kiñcid upalabhyate //MU_3,95.48//

kṛṣṇatāsaṅkṣaye yadvat kṣīyate kajjalaṃ svayam /
spandātmakarmavigame tadvat prakṣīyate manaḥ //MU_3,95.49//

karmanāśo manonāśo manonāśo hy akarmatā /
muktasyaiva bhavaty eṣa nāmuktasya kadācana //MU_3,95.50//

vahnyauṣṇyayor iva sadā śliṣṭayoś cittakarmaṇoḥ /
dvayor ekatarābhāve dvayam eva vilīyate //MU_3,95.51//

cittaṃ sadā spandavilāsam etat spandaikarūpaṃ nanu karma viddhi /
karmātha cittaṃ kila dharmadharmi padaṃ gate rāma paraspareṇa //MU_3,95.52//

karmapuruṣayor aikyapratipādanaṃ nāma sargaḥ


ṣaṇṇavatitamas sargaḥ

vasiṣṭhaḥ:
mano hi bhāvanāmātraṃ bhāvanā spandarūpiṇī /
kriyā tadbhāvitaṃ rūpaṃ phalaṃ sarvo 'nudhāvati //MU_3,96.1//

rāmaḥ:
vistareṇa mama brahmañ jaḍasyāpy ajaḍākṛteḥ /
rūpam ārūḍhasaṅkalpaṃ manaso vaktum arhasi //MU_3,96.2//

vasiṣṭhaḥ:
anantasyātmatattvasya sarvaśakter mahātmanaḥ /
saṅkalpaśaktisahitaṃ yad rūpaṃ tan mano viduḥ //MU_3,96.3//

jaḍājaḍadṛśor madhye dolāyitavapus sthitam /
yat tattvaṃ dviparāmṛṣṭaṃ tad rūpaṃ manaso viduḥ //MU_3,96.4//

nāhaṃ cidavabhāsātmā kṛpaṇo 'smīti niścayaḥ /
yas sadākrāntakalanas tad rūpaṃ manaso viduḥ //MU_3,96.5//

bhāvas sadasator madhye nṝṇāṃ sphurati niścalaḥ /
kalanonmukhatāṃ yātas tad rūpaṃ manaso viduḥ //MU_3,96.6//

kalanātmikayā karmaśaktyā virahitaṃ manaḥ /
na sambhavati loke 'smin guṇahīno guṇī yathā //MU_3,96.7//

yathānalauṣṇyayos sattā na sambhavati bhinnayoḥ /
tathaiva karmamanasos tathātmamanasor api //MU_3,96.8//

svenaiva cittarūpeṇa karmaṇā phaladharmaṇā /
saṅkalpaikaśarīreṇa nānāvistaraśālinā //MU_3,96.9//

yā yena vāsanā yatra latevāropitā yathā /
sā tena phalabhūs tatra tad eva prāpyate tathā //MU_3,96.10//

karmabījaṃ manas spandaḥ kathyate 'thānubhūyate /
kriyās tu vividhās tasya śākhāś citraphalās taroḥ //MU_3,96.11//

mano yad anusandhatte tat karmendriyavṛttayaḥ /
sarvās sampādayanty etās tasmāt karma manas smṛtam //MU_3,96.12//

mano buddhir ahaṅkāraś cetaḥ karmātha kalpanā /
saṃsṛtir vāsanāvidyā prayatnas smṛtir eva ca //MU_3,96.13//

indriyaṃ prakṛtir māyā kriyā cetītarā api /
citrāś śabdaśriyo bahvyas saṃsārabhramahetavaḥ //MU_3,96.14//

kākatālīyayogena tyaktasphāracamatkṛteḥ /
citeś cetyānupātinyaḥ kṛtāḥ paryāyavṛttayaḥ //MU_3,96.15//

rāmaḥ:
parāyās saṃvido brahmann etāḥ paryāyavṛttayaḥ /
kalpyamānavicitrārthāḥ kathaṃ rūḍhim upāgatāḥ //MU_3,96.16//

vasiṣṭhaḥ:
gateva sakalaṅkatvaṃ yadā cit kalanātmakam /
unmeṣarūpiṇī jātā tadaiva hi manassthitiḥ //MU_3,96.17//

bhāvānām anusandhānaṃ yadā niścitya saṃsthitā /
tadaiṣā procyate buddhir niyatā grahaṇakṣamā //MU_3,96.18//

yadā mithyābhimānena sattāṃ kalayati svayam /
ahaṅkārābhidhā tena procyate bhavabandhanī //MU_3,96.19//

idaṃ tyaktvedam āyāti bālavat pelavā yadā /
vicāraṃ samparityajya tadā sā cittam ucyate //MU_3,96.20//

yadā spandaikadharmatvāt karmapaiśunyaśaṃsinī /
ādhāvati spandaphalaṃ tadā karmety udāhṛtā //MU_3,96.21//

kākatālīyayogena tyaktvaikadravyaniścayam /
yadehitaṃ kalpayati bhāvaṃ teneha kalpanā //MU_3,96.22//

pūrvaṃ dṛṣṭam adṛṣṭaṃ vā prāg sṛṣṭam iti niścayam /
yadaiṣehāṃ vidhatte 'ntas tadā smṛtir udāhṛtā //MU_3,96.23//

yadā padārthaśaktīnāṃ sambhuktānām ivāntare /
vasaty astamitānyehaṃ vāsaneti tadocyate //MU_3,96.24//

asty ātmatattvaṃ vimalaṃ dvitīyā dṛṣṭir aṅkitā /
'jātā hy avidyamānaiva tadāvidyeti kathyate //MU_3,96.25//

sphuraty ātmavināśāya vismārayati tat padam /
mithyāvikalpajālena tan malaṃ parikalpyate //MU_3,96.26//

śrutvā sṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā vimṛśya ca /
indram āmodayaty eṣā tenendriyam iti smṛtā //MU_3,96.27//

sarvasya dṛśyajālasya paramātmany alakṣite /
prakṛtatvena bhāvānāṃ loke prakṛtir ucyate //MU_3,96.28//

sadasattāṃ nayaty āśu sattāṃ vāsattvam añjasā /
sad vāsad vā vikalpaughaṃ tena māyeti kathyate //MU_3,96.29//

darśanaśravaṇasparśarasanaghrāṇakarmabhiḥ /
kriyeti kathyate loke kāryakāraṇatāṃ gatā //MU_3,96.30//

citaś cetyānupātinyā gatāyās sakalaṅkatām /
prasphuradrūpadharmiṇyā etāḥ paryāyavṛttayaḥ //MU_3,96.31//

cittatām upayātāyā gatāyāḥ prākṛtaṃ padam /
svair eva saṅkalpaśatair bhṛśaṃ rūḍhim upāgatāḥ //MU_3,96.32//

cetanīyakalaṅkāṅkā jāḍyajālānupātinī /
saṅkhyāvibhāgakalitā svavikalpākulaiva cit //MU_3,96.33//

jīva ity ucyate loke mana ity api kathyate /
cittam ity ucyate caiva buddhir ity ucyate tathā //MU_3,96.34//

nānāsaṅkalpakalilaṃ paryāyanicayaṃ budhāḥ /
vadanty asyāḥ kalaṅkinyāś cyutāyāḥ paramārthataḥ //MU_3,96.35//

rāmaḥ:
manaḥ kiṃ syāj jaḍaṃ brahmann atha vāpi ca cetanam /
ity eko mama tattvajña niścayo 'ntar na jāyate //MU_3,96.36//

vasiṣṭhaḥ:
mano hi na jaḍaṃ rāma nāpi cetanatāṃ gatam /
mlānā jaḍājaḍā dṛṣṭir mana ity eva kathyate //MU_3,96.37//

madhye sadasato rūpaṃ pratibhātaṃ yad ābilam /
jagataḥ kāraṇaṃ rāma tad etac cittam ucyate //MU_3,96.38//

śāśvatenaikarūpeṇa niścayena vinā sthitiḥ /
yeha sā cittam ity uktā tasmāj jātam idaṃ jagat //MU_3,96.39//

jaḍājaḍadṛśor madhye dolārūḍhaṃ svakalpanam /
yac cito mlānarūpiṇyas tad etan mana ucyate //MU_3,96.40//

cinniṣyando hi malinaḥ kalaṅkavikalāntaraḥ /
mana ity ucyate rāma na jaḍaṃ na ca cinmayam //MU_3,96.41//

tasyemāni vicitrāṇi nāmāni kalitāny alam /
ahaṅkāramanobuddhijīvādyānītarāṇy api //MU_3,96.42//

yathā gacchati śailūṣo rūpāṇyatvaṃ tathaiva hi /
mano nāmānyatām eti rāma karmāntaraṃ vrajan //MU_3,96.43//

citrādhikāravaśato vicitrādhikṛtābhidhām /
yathā yāti naraḥ karmavaśād yāti tathā manaḥ //MU_3,96.44//

yā etāḥ kathitās sañjñā mayā rāghava cetasaḥ /
etā evānyathā proktā vādibhiḥ kalpanāśataiḥ //MU_3,96.45//

svabhāvābhimatāṃ yuktim āropya manasā kṛtāḥ /
manobuddhīndriyādīnāṃ vicitrā nāmagītayaḥ //MU_3,96.46//

mano hi jaḍam anyasya bhinnam anyasya jīvataḥ /
tathāhaṅkṛtir anyasya buddhir anyasya vādinaḥ //MU_3,96.47//

ahaṅkāramanobuddhidṛṣṭayas sṛṣṭakalpanāḥ /
ekarūpatayā proktā yā mayā raghunandana //MU_3,96.48//

naiyāyikair itarathā tādṛśāḥ parikalpitāḥ /
anyathā kalpitās sāṅkhyaiś cārvākair api cānyathā //MU_3,96.49//

jaiminīyair ārhataiś ca bauddhair vaiśeṣikais tathā /
anyair api vicitrehaiḥ pāñcarātrādibhis tathā //MU_3,96.50//

sarvair eva hi gantavyaṃ tat padaṃ pāramātmikam /
vicitradeśakālotthaiḥ puram ekam ivādhvagaiḥ //MU_3,96.51//

ajñānāt paramārthasya viparītāvabodhataḥ /
kevalaṃ vivadante te vikalpair ārurukṣavaḥ //MU_3,96.52//

svaṃ mārgam abhiśaṃsanti vādinaś citrayā dṛśā /
vicitradeśakālotthā mārgaṃ svaṃ pathikā iva //MU_3,96.53//

tair mithyā rāghava proktāḥ karmamānasacetasām /
svavikalpārpitair arthais svās svā vaicitryayuktayaḥ //MU_3,96.54//

yathaikaḥ puruṣas snānadānādānāśanakriyāḥ /
kurvāṇaḥ kartṛvaicitryam eti tadvad idaṃ manaḥ //MU_3,96.55//

vicitrakāryavaśato nāmabhedena kartṛtā /
manasaḥ procyate jīvavāsanākarmanāmabhiḥ //MU_3,96.56//

cittam evedam akhilaṃ sarveṇaivānubhūyate /
acitto hi naro loke paśyann api na paśyati //MU_3,96.57//

śrutvā spṛṣṭvā ca dṛṣṭvā ca ghrātvā bhuktvā śubhāśubham /
antar harṣaṃ viṣādaṃ ca samanasko hi vindate //MU_3,96.58//

āloka iva rūpāṇām arthānāṃ kāraṇaṃ manaḥ /
badhyate baddhacitto hi muktacitto hi mucyate //MU_3,96.59//

taṃ jaḍānāṃ varaṃ viddhi jaḍaṃ yenocyate manaḥ /
taṃ cāvagacchata jaḍaṃ mano yasya hi cetanam //MU_3,96.60//

na cetanaṃ na ca jaḍaṃ yad idaṃ protthitaṃ manaḥ /
vicitrasukhaduḥkhehaṃ jagad abhyutthitaṃ tataḥ //MU_3,96.61//

ekarūpe hi manasi saṃsāraḥ pravilīyate /
ābilaṃ kāraṇaṃ bhrānter bhrāntyā jagad upasthitam //MU_3,96.62//

ajaḍaṃ hi mano nāma saṃsārasya na kāraṇam /
jaḍaṃ copaladharmāpi saṃsārasya na kāraṇam //MU_3,96.63//

manaḥ kāraṇam arthānāṃ rūpāṇām iva bhāsanam /
cittād ṛte 'nyad yad asti tad acittasya kiṃ jagat //MU_3,96.64//

na cetanaṃ na ca jaḍaṃ tasmāj jagati rāghava /
sarvasya bhūtajātasya samagraṃ pravilīyate //MU_3,96.65//

nānākarmadaśāveśān mano nānābhidheyatām /
ekaṃ vicitratām etya yāti kālo yathārtubhiḥ //MU_3,96.66//

yadi nāmāmanaskānām ahaṅkārendriyakriyāḥ /
kṣobhayanti śarīraṃ tat santu jīvādayaḥ pare //MU_3,96.67//

darśaneṣu tu ye proktā bhedā manasi tarkataḥ /
kvacit kvacid vādakarair apavādakaraiḥ kila //MU_3,96.68//

te rāma na virudhyante viśiṣyante na ca kvacit /
sarvā hi śaktayo deve vidyante sarvage yataḥ //MU_3,96.69//

yadaivaṃ khalu śuddhāyā manāg api hi saṃvidaḥ /
jaḍeva śaktir uditā tadā vaicitryam āgatam //MU_3,96.70//

ūrṇanābhād yathā tantur jāyate cetanāj jaḍaḥ /
nityaṃ prabuddhāt paramād brahmaṇaḥ prakṛtis tathā //MU_3,96.71//

avidyāvaśataś citrā bhāvanās sthitim āgatāḥ /
cittaparyāyaśabdārthā bhinnās teneha vādinām //MU_3,96.72//

jīvo manaś ca nanu buddhir ahaṅkṛtiś cety evaṃ prathām upagateyam anirmalā cit /
saivocyate jagati cetanacittajīvasañjñāgaṇena kila nāsti vivāda eṣaḥ //MU_3,96.73//

manassañjñāvicāro nāma sargaḥ


saptanavatitamas sargaḥ

rāmaḥ:
brahman manasa evedam ata āḍambaraṃ smṛtam /
yatas tad eva karmeti vākyārthād upalabhyate //MU_3,97.1//

dṛḍhabhāvoparaktena manasaivorarīkṛtam /
marucaṇḍātapeneva bhāsurāvaraṇaṃ vapuḥ //MU_3,97.2//

brahman manye jagaty asmin mana evākṛtiṃ gatam /
kvacin naratayā rūḍhaṃ kvacit suratayoditam //MU_3,97.3//

kvacid daityatayollāsi kvacid yakṣatayotthitam /
kvacid gandharvatāṃ prāptaṃ kvacit kinnararūpi ca //MU_3,97.4//

nānāvananagābhogapurapattanarūpayā /
manye vitatayākṛtyā mana eva vijṛmbhate //MU_3,97.5//

evaṃ sthite śarīraughas tṛṇakāṣṭhalavopamaḥ /
tadvicāraṇayā ko 'rtho vicāryaṃ mana eva naḥ //MU_3,97.6//

tenedaṃ sarvam ābhogi jagad atyākulaṃ tatam /
manye tadvyatirekeṇa paramātmaiva śiṣyate //MU_3,97.7//

ātmā sarvapadātītas sarvagas sarvasaṃśrayaḥ /
tatprasādena saṃsāre mano dhāvati valgati //MU_3,97.8//

ato manye manaḥ karma tac charīreṣu kāraṇam /
jāyate mriyate tad dhi nātmanīdṛgvidho guṇaḥ //MU_3,97.9//

mana evaṃ vicāreṇa manye vilayam eṣyati /
manovilayamātreṇa tataś śreyo bhaviṣyati //MU_3,97.10//

manonāmni parikṣīṇe karmaṇy ahitasambhrame /
mukta ity ucyate jantuḥ punar nāma na jāyate //MU_3,97.11//

bhagavān bhavatā proktā jātayas trividhā nṛṇām /
prathamaṃ kāraṇaṃ tāsāṃ manas sadasadātmakam //MU_3,97.12//

tat kathaṃ śuddhacinnāmnas tattvāc chuddhivivarjitam /
utthitaṃ sphāratāṃ yātaṃ jagaccitrakaraṃ manaḥ //MU_3,97.13//

vasiṣṭhaḥ:
ākāśā hi trayo nāma vidyante vitatāntarāḥ /
cittākāśaś cidākāśo bhūtākāśas tṛtīyakaḥ //MU_3,97.14//

ete hi sarvasāmānyās sarvatraiva vyavasthitāḥ /
śuddhacittattvaśaktyā tu labdhasattaikatāṃ gatāḥ //MU_3,97.15//

sabāhyābhyantarastho yo vettā sattāvabodhakaḥ /
vyāpī samastabhūtānāṃ cidākāśas sa ucyate //MU_3,97.16//

sarvabhūtahitas sraṣṭā yaḥ kalākalanātmakaḥ /
yenedam ātataṃ sarvaṃ cittākāśas sa ucyate //MU_3,97.17//

daśadiṅmaṇḍalābhogair avyucchinnavapur hi yaḥ /
bhūtātmā so 'yam ākāśaḥ pavanābdādisaṃśrayaḥ //MU_3,97.18//

ākāśacittākāśau dvau cidākāśavaśodbhavau /
cit kāraṇaṃ hi sarvasya kāryaughasya dinaṃ yathā //MU_3,97.19//

jaḍo 'smi na jaḍo 'smīti niścayo malinaś citaḥ /
yas tad eva mano viddhi tenākāśādi bhāvyate //MU_3,97.20//

aprabuddhātmaviṣayam ākāśatrayakalpanā /
kalpyate hy upadeśārthaṃ prabuddhaviṣayaṃ na tu //MU_3,97.21//

ekam eva paraṃ brahma sarvaṃ sarvāvapūrakam /
prabuddhaṃ vimalaṃ nityaṃ kalākalanavarjitam //MU_3,97.22//

dvaitādvaitasamudbhedair vākyasandarbhagarbhitaiḥ /
upadiśyata evājño na prabuddhaḥ kathañcana //MU_3,97.23//

yāvad rāmāprabuddhatvam ākāśatrayakalpanā /
tāvad evāvabodhārthaṃ mayā ta upadiśyate //MU_3,97.24//

ākāśacittākāśādyāś cidākāśāt kalaṅkitāt /
prasūtā dāvadahanād yathā marumarīcayaḥ //MU_3,97.25//

cito hi malinaṃ rūpaṃ cittatāṃ samupāgatam /
trijagantīndrajālāni racayaty ākulātmakam //MU_3,97.26//

cittatvam asya malinasya cidātmakasya tattvasya dṛśyata idaṃ nanu bodhahīnaiḥ /
śuktau yathā rajatatā na tu bodhavadbhir maurkhyeṇa bandha iha bodhabalena mokṣaḥ //MU_3,97.27//

cidākāśamāhātmyaṃ nāma sargaḥ


aṣṭanavatitamas sargaḥ

vasiṣṭhaḥ:
yataḥ kutaścid utpannaṃ cittaṃ yat kiñcid eva hi /
nityam ātmavimokṣāya yatate yatnato 'nagha //MU_3,98.1//

asti nāmātivitatā śūnyā śāntāpi bhīṣaṇā /
araṇyānī nabho yasyāṃ lakṣyate koṇamātrakam //MU_3,98.2//

tasyām eko hi puruṣas sahasrakaralocanaḥ /
paryākulamatir bhīmas saṃsthito vitatākṛtiḥ //MU_3,98.3//

sahasreṇa sa bāhūnām ādāya parighān bahūn /
praharaty ātmanaḥ pṛṣṭhe svātmanaiva palāyate //MU_3,98.4//

dṛḍhaprahāraiḥ praharan svayam evātmanātmani /
pravidravati bhītātmā sa yojanaśatāny api //MU_3,98.5//

krandan palāyamāno 'sau gatvā dūram itas tataḥ /
śramavān vivaśākāro viśīrṇacaraṇāṅgakaḥ //MU_3,98.6//

patito 'vaśa evāśu mahaty andho 'ndhakūpake /
kṛṣṇarātritamobhīmanabhogambhīrakoṭare //MU_3,98.7//

tataḥ kālena mahatā so 'ndhakūpāt samutthitaḥ /
punaḥ prahāraiḥ praharan vidravaty ātmanātmanaḥ //MU_3,98.8//

punar dūrataraṃ gatvā karañjavanagulmakam /
praviṣṭaḥ kaṇṭakavyāptaṃ śalabhaḥ pāvakaṃ yathā //MU_3,98.9//

tasmāt karañjagahanād viniṣkramya kṣaṇād iva /
svayaṃ prahāraiḥ praharan vidravaty ātmanātmanaḥ //MU_3,98.10//

punar dūrataraṃ gatvā tam evāndho 'ndhakūpakam /
sa sampraviṣṭas tvarayā viśīrṇāvayavākṛtiḥ //MU_3,98.11//

andhakūpāt samutthāya praviṣṭaḥ kadalīvanam /
punaḥ prahāraiḥ praharan vidravaty ātmanātmanaḥ //MU_3,98.12//

punar dūrataraṃ gatvā śaśāṅkakaraśītalam /
kadalīkānanaṃ kāntaṃ sampraviṣṭo hasann iva //MU_3,98.13//

kadalīṣaṇḍakāt tasmād viniṣkramya punaḥ kṣaṇāt /
kadalīkānanāc chubhraṃ karañjavanagulmakam //MU_3,98.14//

karañjakavanāt kūpaṃ kūpād rambhāvanāntaram /
praviśya praharaṃś caiva svayam ātmani saṃsthitaḥ //MU_3,98.15//

evaṃrūpanijācāras so 'valokyādarān mayā /
avaṣṭabhya balād eva muhūrtaṃ paribodhitaḥ //MU_3,98.16//

pṛṣṭaś ca kas tvaṃ kim idaṃ kenārthena karoṣi vā /
kiṃ nāmābhimataṃ te syāt kiṃ mudhā parimuhyasi //MU_3,98.17//

iti pṛṣṭena kathitaṃ tena me raghunandana /
nāhaṃ kaścin na caivedaṃ mune kiñcit karomy aham //MU_3,98.18//

tvayāyam avabhagno 'smi tvaṃ me śatrur arindama /
tvayā dṛṣṭo 'smi naṣṭo 'smi duḥkhāya ca sukhāya ca //MU_3,98.19//

iti uktvā mām asāv aṅgāny ālokya svāni tiṣṭhavān /
rurodārtaravaṃ dīno megho varṣann ivāravī //MU_3,98.20//

kṣaṇamātreṇa tatrāsāv upasaṃhṛtya rodanam /
svāny aṅgāni samālokya jahāsendvaṃśuvat sitam //MU_3,98.21//

athāṭṭahāsaparyante sa pumān purato mama /
krameṇa tāni tatyāja svāny aṅgāni samantataḥ //MU_3,98.22//

prathamaṃ patitaṃ tasya śiraḥ paramadāruṇam /
tatas te bāhavaḥ paścād vakṣas tadanu codaram //MU_3,98.23//

atha kṣaṇena sa pumāṃs tāny aṅgāni ca sambhramaḥ /
sarvam antardhim āyātaṃ svapno bodhavato yathā //MU_3,98.24//

vicārya niyateś śaktiṃ tato gantum upasthitaḥ /
dṛṣṭavān aham ekānte punar anyaṃ tathā naram //MU_3,98.25//

so 'pi prahārān paritaḥ prayacchan svayam ātmani /
bāhubhiḥ pīvarākārais svayam eva palāyate //MU_3,98.26//

kūpe patati kūpāt tu samutthāyābhidhāvati /
punaḥ patati kuñje 'ntaḥ punar ārtaḥ palāyate //MU_3,98.27//

punaḥ praviśati svacchaṃ kṣaṇaṃ śiśirakānanam /
ruṣṭaḥ punaḥ punas tuṣṭaḥ punaḥ praharati svayam //MU_3,98.28//

evamprāyanijācāraś ciram ālokya sasmayam /
sa mayā samavaṣṭabhya paripṛṣṭas tathaiva hi //MU_3,98.29//

tenaivātha krameṇāsau ruditvā samprahasya ca /
aṅgair viśīrṇatām etya yayāv alam alakṣyatām //MU_3,98.30//

vicārya niyateś śaktiṃ tato gantum upasthitaḥ /
dṛṣṭavān aham ekānte punar anyaṃ tathā naram //MU_3,98.31//

praharaṃs tadvad evāsau svayam eva palāyate /
palāyamānaḥ patito mahaty andho 'ndhakūpake //MU_3,98.32//

tatrāhaṃ suciraṃ kālam avasaṃ tatpratīkṣakaḥ /
yāvat sa sucireṇāpi kūpād abhyutthitaś śaṭhaḥ //MU_3,98.33//

athāham udyato gantuṃ dṛṣṭavān puruṣaṃ punaḥ /
tādṛśaṃ tādṛśācāraṃ prayatantaṃ tathaiva ca //MU_3,98.34//

avaṣṭabhya tathaivāśu tasya proktaṃ punar mayā /
tathaivotpalapatrākṣa nāsau tad avabuddhavān //MU_3,98.35//

kevalaṃ mām asau mūḍho naiva jānāmi kiñcana /
āḥ pāpa durdvijety uktvā svavyāpārapāro yayau //MU_3,98.36//

atha tasmin mahāraṇye tathā viharatā mayā /
bahavas tādṛśā dṛṣṭāḥ puruṣā doṣakāriṇaḥ //MU_3,98.37//

matpṛṣṭāḥ kecid āyānti svapnasambhramavac chamam /
maduktaṃ nābhinandanti kecic chvavirutaṃ yathā //MU_3,98.38//

vinipatyāndhakūpebhyaḥ kecin na protthitāḥ punaḥ /
kadalīṣaṇḍakāt kecic cireṇāpi na nirgatāḥ //MU_3,98.39//

kecid antarhitās sphāre karañjavanakuñjake /
na kvacit sthitim āyānti kecid bhramaparāyaṇāḥ //MU_3,98.40//

evaṃvidhā sā vitatā raghūdvaha mahāṭavī /
adyāpi vidyate yasyām itthaṃ te puruṣās sthitāḥ //MU_3,98.41//

sā ca dṛṣṭāṭavī rāma tvayeha vyavahāriṇā /
bālyāt tu buddhitattvasya na tvaṃ smarasi rāghava //MU_3,98.42//

sā bhīṣaṇā vividhasaṅkaṭasaṅkaṭāṅgī ghorāṭavī ghanatamogahanā ca lokaiḥ /
āgatya nirvṛtim abuddhihatair na tajjñair āsevyate kusumagulmakavāṭikeva //MU_3,98.43//

cittopākhyānaṃ nāma sargaḥ


ekonaśatatamas sargaḥ

rāmaḥ:
kāsau mahāṭavī brahman kadā dṛṣṭā kathaṃ mayā /
ke ca te puruṣās tatra kiṃ tat kartuṃ kṛtodyamāḥ //MU_3,99.1//

vasiṣṭhaḥ:
raghunātha mahābāho śṛṇu vakṣyāmi te 'khilam /
na sā mahāṭavī nāma dūre naiva ca te narāḥ //MU_3,99.2//

yeyaṃ saṃsārapadavī gambhīrāsārakoṭarā /
tāṃ tvaṃ śūnyāṃ vikārāḍhyāṃ viddhi rāma mahāṭavīm //MU_3,99.3//

vicārālokalabhyena yadaikenaiva vastunā /
pūrṇā nānyena saṃyuktā kevalaiva tadaiva sā //MU_3,99.4//

tatra ye te mahākārāḥ puruṣāḥ prasaranti hi /
manāṃsi tāni viddhi tvaṃ duḥkhe nipatitāny alam //MU_3,99.5//

draṣṭā yo 'yam ahaṃ teṣāṃ saviveko mahāmate /
vivekena mayā tāni dṛṣṭāny anyāni rāghava //MU_3,99.6//

mayā tāny eva budhyante vivekena manāṃsi hi /
satataṃ svaprakāśena kamalānīva bhānunā //MU_3,99.7//

matprabodhaṃ samāsādya matprasādān mahāmate /
manāṃsi kānicit tāni gatāny upaśamāt param //MU_3,99.8//

kānicin nābhinandanti māṃ vivekaṃ vimohataḥ /
mattiraskāravaśataḥ kūpeṣv eva patanty uta //MU_3,99.9//

ye te 'ndhakūpā gahanā narakās te raghūdvaha /
manāṃsi tāni teṣv antar nipatanty utpatanti ca //MU_3,99.10//

yat tat karañjagahanaṃ tat kalatrarasaṃ viduḥ /
duḥkhakaṇṭakasambādhaṃ mānuṣyaṃ trividhaiṣaṇam //MU_3,99.11//

karañjagahanaṃ yāni praviṣṭāni manāṃsi tu /
mānuṣye tāni jātāni tatraikarasikāni ca //MU_3,99.12//

kadalīkānanaṃ yat tac chaśāṅkakaraśītalam /
tan manohlādanakaraṃ svargaṃ viddhi raghūdvaha //MU_3,99.13//

kadalīkānanaṃ yāni sampraviṣṭāni tāni tu /
svargaikarasikāni tvaṃ manāṃsi jñātum arhasi //MU_3,99.14//

praviṣṭāny andhakūpāntar nirgatāni na yāni tu /
mahāpātakayuktāni tāni cittāni rāghava //MU_3,99.15//

karañjavanayātāni nirgatāni na yāni tu /
tāni mānuṣyajātāni cittāni raghunandana //MU_3,99.16//

kānicit samprabuddhāni tatra muktāni bandhanāt /
kānicid bahurūpāṇi yoner yoniṃ viśanti hi //MU_3,99.17//

kānicit puṇyapūtena tapasā dāruṇātmanā /
dhārayanti śarīrāṇi saṃsthitāny ucitāny ca //MU_3,99.18//

yair ahaṃ pumbhir abudhair durdvijeti tiraskṛtaḥ /
tair manobhir anātmajñais svavivekatiraskṛtaḥ //MU_3,99.19//

tvayā dṛṣṭo vinaṣṭo 'smi śatrur me tvam iti drutam /
yad uktaṃ tad dhi cittena galatā paridevitam //MU_3,99.20//

ruditaṃ yan mahākrandaṃ puṃsā bahvasru rāghava /
tad bhogajālaṃ tyajatā manasā rodanaṃ kṛtam //MU_3,99.21//

ardhaprāptavivekasya na prāptasyāmalaṃ padam /
cetasas tyajato bhogān paritāpo bhṛśaṃ bhavet //MU_3,99.22//

rudatāṅgāni dṛṣṭāni kāruṇyenāvabodhinā /
kaṣṭam etāni santyajya kiṃ prayāmīti cetasā //MU_3,99.23//

ardhaprāptavivekasya na prāptasyāmalaṃ padam /
cetasas tyajato 'ṅgāni paritāpo hi vardhate //MU_3,99.24//

hasitaṃ yat tad ānandi puṃsā madavabodhataḥ /
pariprāptavivekena tat tuṣṭaṃ rāma cetasā //MU_3,99.25//

pariprāptavivekasya tyaktasaṃsārasaṃsṛteḥ /
cetasas tyajato rūpam ānando hi vivardhate //MU_3,99.26//

hasatāṅgāni dṛṣṭāni puṃsā yāny upahāsataḥ /
tāni dṛṣṭāni manasā vipralambhapradāni hi //MU_3,99.27//

mithyāvikalparacitair vipralabdham ahaṃ ciram /
ity aṅgāny upahāsena dṛṣṭāni svāni cetasā //MU_3,99.28//

manaḥ prāptavivekaṃ hi viśrāntaṃ vitate pade /
prāktanīṃ dīnatāṃ dhīraṃ hasat paśyati dūrataḥ //MU_3,99.29//

yadāsau samavaṣṭabhya mayā pṛṣṭaḥ prayatnataḥ /
tad viveko balāc cittam ādatta iti darśitam //MU_3,99.30//

yad aṅgāni viśīrṇāni gatāny antardhim agrataḥ /
tac cittena vinārthecchāś śāmyantīti pradarśitam //MU_3,99.31//

sahasranetrahastatvaṃ yat puṃsaḥ parivarṇitam /
tad anantākṛtitvaṃ hi cetasaḥ paridarśitam //MU_3,99.32//

yad ātmani prahāraughaiḥ pumān praharati svayam /
tat tatkukalpanāghātaiḥ praharaty ātmano manaḥ //MU_3,99.33//

palāyate yat puruṣas svātmanaḥ praharan svayam /
svavāsanāprahārebhyas tan manaḥ prapalāyate //MU_3,99.34//

svayaṃ praharati svāntaṃ svayam eva svayecchayā /
palāyate svayaṃ caiva paśyājñānavijṛmbhitam //MU_3,99.35//

svavāsanopataptāni sarvāṇy eva manāṃsi hi /
svayam eva palāyante gantum utkāni tat padam //MU_3,99.36//

yad idaṃ vitataṃ duḥkhaṃ tat tanoti svayaṃ manaḥ /
svayam evātikhinnātma punas tasmāt palāyate //MU_3,99.37//

saṅkalpavāsanājāle svayam āyāti bandhanam /
mano lālāmayair vālaiḥ kośakārakrimir yathā //MU_3,99.38//

yathānartham avāpnoti tathā krīḍati cañcalam /
bhāvi duḥkham apaśyan svaṃ durlīlābhir ivārbhakaḥ //MU_3,99.39//

apaśyan kāṣṭharandhrasthavṛṣaṇākramaṇaṃ yathā /
kīlotpāṭī kapir duḥkham etīdaṃ hi manas tathā //MU_3,99.40//

cirapālanayā cetaś cirabhāvanayā tathā /
abhyāsāt svasthatām etya na bhūyaḥ pariśocati //MU_3,99.41//

manaḥpramādād vardhante duḥkhāni girikūṭavat /
tadvaśād eva naśyanti sūryasyāgre himaṃ yathā //MU_3,99.42//

yāvajjīvam anindyayā varamate śāstrārthasañjātayā pālyaṃ vāsanayā mano hi munivan maunena rāgādiṣu /
paścāt pāvanapāvanaṃ padam ajaṃ tat prāpyate śītalam yatsaṃsthena na śocyate punar alaṃ puṃsā mahāpatsv api //MU_3,99.43//

cittopākhyānaṃ samāptaṃ nāma sargaḥ


śatatamas sargaḥ

vasiṣṭhaḥ:
cittam etad upāyātaṃ brahmaṇaḥ paramāt padāt /
atanmayaṃ tanmayaṃ ca taraṅgas sāgarād iva //MU_3,100.1//

prabuddhānāṃ mano rāma brahmaiveha na cetarat /
jalasāmānyabuddhīnām abdher nānyas taraṅgakaḥ //MU_3,100.2//

mano rāmāprabuddhānāṃ saṃsārabhramakāraṇam /
apaśyato 'mbusāmānyam anyatāmbutaraṅgayoḥ //MU_3,100.3//

aprabuddhadhiyāṃ pakṣe tatprabodhāya kevalam /
vācyavācakasambandhakṛto bhedaḥ prakalpyate //MU_3,100.4//

sarvaśakti paraṃ brahma nityam āpūrṇam avyayam /
na tad asti na tasmin yad vidyate vitatātmani //MU_3,100.5//

sarvaśaktir hi bhagavān yaiva tasmai hi rocate /
śaktis tām eva vitatāṃ prakāśayati sarvagaḥ //MU_3,100.6//

cicchaktir brahmaṇo rāma śarīreṣv abhidṛśyate /
spandaśaktiś ca vāteṣu jaḍaśaktis tathopale //MU_3,100.7//

dravaśaktir athāmbhassu tejaśśaktis tathānale /
śūnyaśaktir athākāśe bhāvaśaktir bhavasthitau //MU_3,100.8//

brahmaṇas sarvaśakter hi dṛśyate daśadiggatā /
nāśaśaktir vināśyeṣu śokaśaktiś ca śokiṣu //MU_3,100.9//

ānandaśaktir mudite vīryaśaktir mahābhaṭe /
sargeṣu sargaśaktiś ca kalpānte sarvahāritā //MU_3,100.10//

phalapuṣpalatāpattraśākhāviṭapaparvavān /
vṛkṣabīje yathā vṛkṣas tathedaṃ brahmaṇi sthitam //MU_3,100.11//

pratibhāsavaśād eva madhyasthaṃ cittvajāḍyayoḥ /
jīvetarābhidhaṃ cittam antar brahmaṇi dṛśyate //MU_3,100.12//

nānātarulatāgulmajālapallavaśālayaḥ /
yathartau śaktayas tadvaj jīvehā brahmaṇi sthitāḥ //MU_3,100.13//

vyuptasarvartukusumā kṣmā deśavidhibhedataḥ /
yathā dadāti puṣpāṇi tathā cittāni lokakṛt //MU_3,100.14//

kvacit kāścit kadācic ca tasmād āyānti śaktayaḥ /
deśakālāt tu vaicitryāt kṣmātalād iva śālayaḥ //MU_3,100.15//

nirvikalpakacinmātranāmāvijñātakalpanam /
brahmaivedam ahaṃ tvaṃ ca jagadāśāś ca rāghava //MU_3,100.16//

sa ātmā sarvago rāma nityoditamahāvapuḥ /
yan manāṅmananāṃ śaktiṃ dhatte tan mana ucyate //MU_3,100.17//

piñchabhrāntir yathā vyomni payasy āvartadhīr yathā /
pratibhāsakalāmātraṃ mano jīvas tathātmani //MU_3,100.18//

yad etan manaso rūpam uditaṃ mananātmakam /
brāhmī śaktir asau tasmād brahmaiva tad arindama //MU_3,100.19//

idaṃ tad aham ity eva vibhāgaḥ pratibhāsajaḥ /
manaso brahmaṇo 'nyatve mohaḥ paramakāraṇam //MU_3,100.20//

yad yac caitanmananatā kiñcit sadasadātmakam /
śabditaṃ sarvaśaktes sā śaktir brahmaiva tāṃ viduḥ //MU_3,100.21//

manassattātmakaṃ nāma yad etan manasi sthitam /
taj jātaṃ pratibhāsena tenaivānyena naśyati //MU_3,100.22//

pratiyogivyavacchedasaṅkhyārūpādayaś ca ye /
manaśśabdaiḥ prakalpyante brahmajān brahma viddhi tān //MU_3,100.23//

yathā yathāsya manasaḥ pratibhāsaḥ pravartate /
tathā tathaiva bhavati dṛṣṭānto 'tra kilaindavāḥ //MU_3,100.24//

svayam akṣubdhavimale yathā spando mahāmbhasi /
saṃsārakāraṇaṃ jīvas tathāyaṃ paramātmani //MU_3,100.25//

jñasya sarvacitā rāma brahmaivāvartate sadā /
kallolormitaraṅgoghair abdher jalam ivātmani //MU_3,100.26//

dvitīyā nāsti sattaiva nāmarūpakriyātmikā /
pare nānātaraṅge 'bdhau kalpaneva jaletarā //MU_3,100.27//

jāyate naśyati tathā yad idaṃ yāti tiṣṭhati /
tad idaṃ brahmaṇi brahma brahmaṇaiva vivartate //MU_3,100.28//

svātmany evātapas tīvro mṛgatṛṣṇikayā yathā /
vaicitryeṇāvicitro 'pi sphuraty ātmātmanā tathā //MU_3,100.29//

kāraṇaṃ karma kartā ca jananaṃ maraṇaṃ sthitiḥ /
sarvaṃ brahmaiva nānyo 'sti tad vinā kalanārthataḥ //MU_3,100.30//

na lobho 'sti na moho 'sti na tṛṣṇāsti nirañjanāḥ /
ka ātmany ātmano lobhas tṛṣṇā moho 'thavā kutaḥ //MU_3,100.31//

ātmaivedaṃ jagat sarvam ātmaiva kalanākramaḥ /
hemāṅgadatayevāyam ātmodeti manastayā //MU_3,100.32//

abuddhaṃ brahma yad rāma tac cittaṃ jīva ucyate /
aparijñāta evāśu bandhur āyāty abandhutām //MU_3,100.33//

cinmayenātmanājñena svasaṅkalpanayā svayam /
śūnyatā gaganeneva jīvatā prakaṭīkṛtā //MU_3,100.34//

ātmaivānātmavad iha jīvo jagati rājate /
dvīndutvam iva durdṛṣṭes sac cāsac ca samutthitam //MU_3,100.35//

mohādiśabdārthadṛśor etayor atyasambhavāt /
sarvatvād ātmanaś caiva kvātmā baddhaḥ kva mucyate //MU_3,100.36//

nityāsambhavabandhasya bandho 'stīti kukalpanā /
yasya kālpanikas tasya mokṣo mithyā na satyataḥ //MU_3,100.37//

rāmaḥ:
mano yanniścayaṃ yāti tat tad bhavati nānyathā /
tena kālpaniko nāsti bandhaḥ katham iva prabho //MU_3,100.38//

vasiṣṭhaḥ:
mithyākālpanikaiveyaṃ mūrkhāṇāṃ bandhakalpanā /
mithyaivābhyuditā teṣām itarā mokṣakalpanā //MU_3,100.39//

evam ajñānakalane bandhamokṣadṛśau smṛte /
vastutas tu na bandho 'sti na mokṣo 'sti mahāmate //MU_3,100.40//

kalpanāyā avastutvaṃ samprabuddhamatiṃ prati /
rajjvaher iva he prājña na tv abuddhamatiṃ prati //MU_3,100.41//

bandhamokṣādisammoho na prājñasyāsti kaścana /
sammoho bandhamokṣādir ajñasyaivāsti rāghava //MU_3,100.42//

ādau manas tadanu bandhavimokṣadṛṣṭī paścāt prapañcaracanā bhuvanābhidhānā /
ityādikā sthitir iyaṃ hi gatā pratiṣṭhām ākhyāyikā bhavati bālajanociteva //MU_3,100.43//

cittacikitsāpūrvakaṃ cittotpattivarṇanaṃ nāma sargaḥ


ekādhikaśatatamas sargaḥ

rāmaḥ:
kim ucyate muniśreṣṭha bālakākhyāyikākramaḥ /
krameṇa kathayaitan me manovarṇanakāraṇam //MU_3,101.1//

vasiṣṭhaḥ:
mugdhamugdhamatir bālo dhātrīṃ pṛcchati rāghava /
kāñcit karṇapathāyātāṃ varṇayākhyāyikām iti //MU_3,101.2//

sā bālasya vinodāya dhātrī tasya mahāmate /
ākhyāyikāṃ kathayati prasannamadhurākṣarām //MU_3,101.3//

kvacit santi mahātmāno rājaputrās trayaś śubhāḥ /
vistīrṇe śūnyanagare vyomnīvojjvalatārakāḥ //MU_3,101.4//

dvau na jātau tathaikaś ca garbha eva hi na sthitaḥ /
śubhācārāś śubhākārā iti bhāntīndavo yathā //MU_3,101.5//

athātyuttamalābhārtham ekadā samavāyataḥ /
nirbandhavaḥ khinnamukhāś śokopahatacetasaḥ //MU_3,101.6//

te tasmāc chūnyanagarān nirgatā vikṛtānanāḥ /
gaganād iva saṃśliṣṭā budhaśukraśanaiścarāḥ //MU_3,101.7//

śirīṣasukumārāṅgāḥ pṛṣṭhato 'rkeṇa tāpitāḥ /
mārge glāniṃ gatā grīṣmatāpārtyā pallavā iva //MU_3,101.8//

santaptamārgasikatādagdhapādasaroruhāḥ /
hā tātāmbeti śocanto mṛgā yūthacyutā iva //MU_3,101.9//

darbhāgrabhinnacaraṇās tāpasvinnāṅgasandhayaḥ /
ullaṅghya dūram adhvānaṃ dhūlidhūsaramūrtayaḥ //MU_3,101.10//

mañjarījālajaṭilaṃ phalapallavitāmbaram /
mṛgapakṣigaṇādhāraṃ prāpur mārge tarutrayam //MU_3,101.11//

tasmin vṛkṣatraye vṛkṣau dvau na jātau manāg api /
bījam eva tṛtīyasya svārohasya na vidyate //MU_3,101.12//

viśrāntās te pariśrāntās tatraikasya taror adhaḥ /
pārijātatale svarge śakrānilayamā iva //MU_3,101.13//

phalāny amṛtasṛṣṭāni bhuktvā pītvā ca tadrasam /
kṛtvā gulucchakair mālāś ciraṃ viśramya te yayuḥ //MU_3,101.14//

punar dūrataraṃ gatvā madhyāhne samupasthite /
sarittritayam āsedus taraṅgataralāravam //MU_3,101.15//

tatraikā pariśuṣkaiva manāg apy ambu na dvayoḥ /
vidyate saritor dṛṣṭir andhalocanayor iva //MU_3,101.16//

pariśuṣkā bhṛśaṃ yāsau tasyāṃ te sasnur ādṛtāḥ /
gharmārtā divi gaṅgāyāṃ viṣṇubrahmaharā iva //MU_3,101.17//

ciraṃ kṛtvā jalakrīḍāṃ pītvāmṛtasamaṃ payaḥ /
jagmus te rājatanayāḥ prahṛṣṭamanasas sukham //MU_3,101.18//

athāsedur dinasyānte lambamāne divākare /
bhaviṣyan navanirmāṇaṃ nagaraṃ nagasannibham //MU_3,101.19//

patākāpadminīvyāptanīlāmbarajalāśayam /
dūraśrutisamullāsagāyannagaramaṇḍalam //MU_3,101.20//

dadṛśus tatra ramyāṇi trīṇi sadvibhavāni te /
maṇikāñcanagehāni śṛṅgāṇīva mahāgireḥ //MU_3,101.21//

anirmite dve sadane ekaṃ nirbhitti tatra vai /
abhittimandiraṃ cāru praviṣṭās te narās trayaḥ //MU_3,101.22//

sampraviśyopaviśyāśu viharanto varānanāḥ /
prāpus sthālītrayaṃ tatra taptakāñcananirmitam //MU_3,101.23//

yatra karparatāṃ yāte dve ekā cūrṇatāṃ gatā /
jagṛhuś cūrṇarūpāṃ tāṃ sthālīṃ te dīrghabuddhayaḥ //MU_3,101.24//

droṇair navanavatyā tais tasyāṃ droṇena cāndhasaḥ /
tatra droṇaśataṃ hīnaṃ randhitaṃ bahubhojibhiḥ //MU_3,101.25//

tato bhuktaṃ janaśatair brāhmaṇānāṃ śatais tathā /
tribhis tai rājaputraiś ca parāṃ nirvṛtim āgataiḥ //MU_3,101.26//

bhaviṣyannagare tasmin rājaputrās trayo 'pi te /
sukham adya sthitāḥ putra mṛgayāvyavahāriṇaḥ //MU_3,101.27//

ākhyāyikaiṣā kathitā mayā ramyā tavānagha /
etāṃ hṛdi kuru prājña vidagdhas tvaṃ bhaviṣyasi //MU_3,101.28//

dhātryeti kathitā rāma bālāyākhyāyikā śubhā /
tuṣṭiṃ jagāma bālaś ca śubhākhyāyikayānayā //MU_3,101.29//

eṣā hi kathitā rāma cittākhyānakathāṃ prati /
bālakākhyāyikā tubhyaṃ mayā kamalalocana //MU_3,101.30//

iyaṃ saṃsāraracanā sthitim evam upāgatā /
bālakākhyāyikevograis saṅkalpair vyarthakalpitaiḥ //MU_3,101.31//

vikalpajālikaiveyaṃ pratibhāsātmikānagha /
bandhamokṣādikalanārūpeṇa pravijṛmbhate //MU_3,101.32//

saṅkalpamātrād itarad vidyate neha kiñcana /
saṅkalpavaśataḥ kiñcin nakiñcit kiñcid eva vā //MU_3,101.33//

dyauḥ kṣamā vāyur ākāśaḥ parvatās sarito diśaḥ /
saṅkalpakalitaṃ sarvam etat svapnavad ātmanaḥ //MU_3,101.34//

rājaputrās trayo nadyo bhaviṣyannagaraṃ tathā /
yathā saṅkalparacanā tatheyaṃ trijagatsthitiḥ //MU_3,101.35//

saṅkalpamātram abhitaḥ parisphurati cañcalam /
payomātrātmako 'mbhodhir ambhasīvātmanātmani //MU_3,101.36//

saṅkalpamātram utpannaṃ prathamaṃ paramātmani /
tad idaṃ sphāratāṃ yātaṃ vyāpārair divasaṃ yathā //MU_3,101.37//

saṅkalpajālakalanaiva jagat samagraṃ saṅkalpam eva nanu viddhi vilāsi cetyam /
saṅkalpamātram alam utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //MU_3,101.38//

bālakākhyāyikā nāma sargaḥ


dvyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
svasaṅkalpavaśān mūḍho moham eti na paṇḍitaḥ /
ayakṣe yakṣasaṅkalpān muhyate śiśunaiva hi //MU_3,102.1//

rāmaḥ:
ko 'sau saṅkalpitaḥ kena yakṣo brahmavidāṃ vara /
asataiva mahāmohaṃ yenādatte sadaiva hi //MU_3,102.2//

vasiṣṭhaḥ:
amunā bhūtasaṅgena yakṣo 'haṅkārarūpadhṛt /
vetālaś śiśuneveha mithyaiva parikalpitaḥ //MU_3,102.3//

ekasminn eva sarvasmin sthite paramavastuni /
kutaḥ ko 'yam ahaṃ nāma kathaṃ nāma kiloditaḥ //MU_3,102.4//

vastuto nāsty ahaṅkāraḥ paramātmany abhedataḥ /
asamyagdarśanān mārgī sarit tīvrātape yathā //MU_3,102.5//

manomaṇir mahārambhas saṃsāra iti lakṣyate /
ātmanātmānam āśritya sphuraty ambu yathāmbunā //MU_3,102.6//

asamyagdarśanaṃ tena tyaja rāma nirāśrayam /
sāśrayaṃ satyam ānandi samyagdarśanam āśraya //MU_3,102.7//

dhiyā vicāradharmiṇyā mohasaṃrambhahīnayā /
vicārayādhunā satyam asatyaṃ samparityaja //MU_3,102.8//

abaddho baddha ity uktvā kiṃ śocasi mudhaiva hi /
anantasyātmatattvasya kiṃ kathaṃ kena badhyate //MU_3,102.9//

nānānānātvakalanāsv avibhinne mahātmani /
sarvasmin brahmatattve 'smin kiṃ baddhaṃ kiṃ vimucyate //MU_3,102.10//

anārto 'py ārtisadbhāvāc chinne 'ṅge kiṃ ca tāmyasi /
bhedābhedavikārārtiḥ kācin nātmani vidyate //MU_3,102.11//

dehe naṣṭe kṣate kṣīṇe kātmanaḥ kṣatir āgatā /
bhastrāyāṃ paridagdhāyāṃ tatsthaṃ hema na naśyati //MU_3,102.12//

dehaḥ patatu vodetu kā naḥ kṣatir upāgatā /
ko naṣṭaḥ prakṣate puṣpe āmodo vyomasaṃśrayaḥ //MU_3,102.13//

āpatantu vapuḥpadmaṃ sukhaduḥkhahimaśriyaḥ /
ākāśoḍḍayane 'līnāṃ kā naḥ kṣatir upasthitā //MU_3,102.14//

dehaḥ patatu vodetu yātu vā gaganāntaram /
tadvilakṣaṇarūpasya kāsau bhavati te kṣatiḥ //MU_3,102.15//

yathā payodamarutor yathā ṣaṭpadapadmayoḥ /
tathā rāghava sambandhas tvaccharīratvadātmanoḥ //MU_3,102.16//

mano nāma śarīraṃ hi jagatas sakalasya ca /
ātmaśaktiś cid asyātmā na naśyati kadācana //MU_3,102.17//

yo 'sāv ātmā mahāprājña naśyatīty avagacchasi /
na naśyati kadācid sa kiṃ mudhā paritapyase //MU_3,102.18//

viśīrṇe 'bhre yathā vātaś śuṣke 'bje ṣaṭpado yathā /
yāty anantapadaṃ vyoma tathātmā dehasaṅkṣaye //MU_3,102.19//

saṃsāre 'smin viharato mano 'pi hi na naśyati /
jñānāgninā vinā jantor ātmanāśe tu kā kathā //MU_3,102.20//

yaḥ kuṇḍabadaranyāyo yo ghaṭākāśayoḥ kramaḥ /
sthitir dehātmanos saiva savināśāvināśayoḥ //MU_3,102.21//

badaraṃ hastam āyāti yathā sphuṭati kuṇḍake /
ātmā gaganam āyāti tathā calati dehake //MU_3,102.22//

kumbhe gacchaty akumbhatvaṃ kumbhākāśo yathāmbare /
tiṣṭhaty evam ayaṃ dehī dehe kṣīṇe nirāmayaḥ //MU_3,102.23//

mano deho hi jantūnāṃ deśakālatirohitaḥ /
muhur mṛtipaṭācchannaś śete kiṃ paridevanā //MU_3,102.24//

deśakālatirodhāne mūḍho 'pi maraṇe naraḥ /
kiṃ bibheti mahābāho neha naśyati kaścana //MU_3,102.25//

atas tvaṃ vāsanāṃ rāma mithyaivāham iti sthitām /
tyaja pakṣīśvaro vyomagamanotka ivāṇḍakam //MU_3,102.26//

yaiṣā hi mānasī śaktir iṣṭāniṣṭānubandhinī /
anayedaṃ mudhā bhrāntyā svapnavat parikalpitam //MU_3,102.27//

avidyaiṣā durantaiṣā duḥkhāyaiṣā hi vardhate /
aparijñāyamānaiṣā tanotīdam asanmayam //MU_3,102.28//

eṣā kuḍyavad ākāśaṃ tuṣāram analaṃ yathā /
paripaśyati vibhrāntā svarūpasya svabhāvataḥ //MU_3,102.29//

asad evedam ārambhamantharaṃ sad ivotthitam /
kalpitaṃ jagad ābhogi dīrghasvapna ivaitayā //MU_3,102.30//

bhāvanāmātram evāsyās svarūpaṃ kartṛtāṃ gatam /
jagatām ākulaṃ cakṣur vyomni piñchakatām iva //MU_3,102.31//

layam asyās svarūpaṃ tvaṃ naya rāma vicāraṇāt /
yathā himaśilāyās tu tapanād divasādhipaḥ //MU_3,102.32//

himābhāvārthino 'rkasya svodayena hitaṃ yathā /
sidhyaty evaṃ vicāreṇa manonāśārthino 'rthitam //MU_3,102.33//

avidyā sampravṛttā hi vitatānarthadurgamā /
nānendrajālakalaṇaṃ śāmbarī hema varṣati //MU_3,102.34//

svavināśakriyāṃ caitāṃ mana eva karoty alam /
mano hy ātmavadhaṃ nāma nāṭakaṃ parinṛtyati //MU_3,102.35//

ātmānam īkṣate cetas svavināśāya kevalam /
na hi jānāti durbuddhir vināśaṃ pratyupasthitam //MU_3,102.36//

asaṅkalpanamātreṇa svavikalpadaśām idam /
manas saṃsādhayaty āśu kleśo nātropayujyate //MU_3,102.37//

svaṃ vikalpya vikalpyāśu vivekopahitaṃ manaḥ /
santyajya rūpam ārambhi karoty ātmāvabodhanam //MU_3,102.38//

mahodayo manonāśo mahotpāto 'sya tūdayaḥ /
manonāśe prayatnaṃ tvaṃ kuru mā manaso jave //MU_3,102.39//

aviralasukhaduḥkhavṛkṣaṣaṇḍe viṣamakṛtāntamahorage vane 'smin /
prabhur idam akhile vivekahīnaṃ subhaga mano mahad āpadekahetuḥ //MU_3,102.40//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,102.41//


tryuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
parasmād utthitaṃ cetaḥ kaṇo lola ivārṇavāt /
sphāratām etya bhuvanaṃ tanotīdam itas tataḥ //MU_3,103.1//

hrasvaṃ dīrghīkaroty āśu dīrghaṃ nayati kharvatām /
svatāṃ nayaty anyad alaṃ svaṃ tathaivānyatām api //MU_3,103.2//

prādeśamātram api yad vastu bhāvanayaiva tat /
svayaṃ sampannayaivāśu karoty adrīndrabhāsuram //MU_3,103.3//

labdhapratiṣṭhaṃ paramāt padād ullasitaṃ manaḥ /
nimeṣeṇaiva saṃsārān karoti na karoti ca //MU_3,103.4//

yad idaṃ dṛśyate kiñcij jagat sthāsnu cariṣṇu ca /
sarvaṃ sarvaprakārāḍhyaṃ cittād etad upāgatam //MU_3,103.5//

deśakālakriyādravyaśaktiparyākulīkṛtam /
bhāvād bhāvāntaraṃ yāti lolatvān naṭavan manaḥ //MU_3,103.6//

sad asattāṃ nayaty āśu sattāṃ cāsan nayaty alam /
tādṛśāny eva cādatte sukhaduḥkhāni bhāvitam //MU_3,103.7//

yathāniścayam ādatte yathaiva capalaṃ manaḥ /
hastapādādisaṅghātas tathā prayatate sadā //MU_3,103.8//

tatas saiva kriyā cittasamīhitam alaṃ phalam /
kṣaṇāt prayacchati latā kāle sikteva tādṛśam //MU_3,103.9//

citrāṃ krīḍanakaśreṇīṃ yathā paṅkād gṛhe śiśuḥ /
karoty evaṃ mano rāma vikalpāt kurute jagat //MU_3,103.10//

manaśśiśujanakrīḍāmṛdūdgāralaveṣv ataḥ /
kim ekaṃ tatpadārtheṣu rūpaṃ jagati kalpyate //MU_3,103.11//

karoty ṛtukaraḥ kālo yathā rūpānyatāṃ taroḥ /
cittam evaṃ padārthānāṃ teṣām evānyatām iha //MU_3,103.12//

manorathe tathā svapne saṅkalpakalanāsu ca /
goṣpadaṃ yojanavyūhas svāsu līlāsu cetasaḥ //MU_3,103.13//

kalpaṃ kṣaṇīkaroty etat kṣaṇaṃ nayati kalpatām /
manas tadāyattam ato deśakālakramaṃ viduḥ //MU_3,103.14//

tīvramandatvasaṃvegād bahutvālpatvabhedataḥ /
vilambate na ca ciraṃ na ca cittam aśaktitaḥ //MU_3,103.15//

vyāmohasambhramānarthadeśakālagamāgamāḥ /
cetasaḥ prabhavanty ete pādapād iva pallavāḥ //MU_3,103.16//

jalam eva yathāmbhodhir auṣṇyam eva yathānalaḥ /
tathā vividhasaṃrambhas saṃsāraś cittam eva hi //MU_3,103.17//

sakartṛkarmakaraṇaṃ yad idaṃ cetyam ātatam /
draṣṭṛdarśanadṛśyāḍhyaṃ tat sarvaṃ cittam eva vaḥ //MU_3,103.18//

cittaṃ jaganti bhuvanāni vanāntarāṇi saṃlakṣyate svayam upāgatam ātmabhedaiḥ /
keyūramaulikaṭakais tadatatsvarūpaṃ tyaktaikakāñcanadhiyeva janena hema //MU_3,103.19//

cittamāhātmyaṃ nāma sargaḥ


caturuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
atra te śṛṇu vakṣyāmi vṛttāntam imam adbhutam /
jāgatīhendrajālaśrīś cittāyattā sthitā yathā //MU_3,104.1//

asty asmin vasudhāpīṭhe nānānagavanākulaḥ /
uttarāḥ pāṇḍavā nāma sphīto janapado mahān //MU_3,104.2//

nīrandhranavajambīravanaviśrāntatāpasaḥ /
vidyādharīkṛtalatādolopavanapattanaḥ //MU_3,104.3//

vātoddhūtābjakiñjalkapuñjapiñjaraparvataḥ /
lasatkusumasambhāravanamālāvataṃsakaḥ //MU_3,104.4//

karañjamañjarīkuñjaguptaparyantajaṅgalaḥ /
kharjūrāntaritagrāmaghuṅghumadhvanitāmbaraḥ //MU_3,104.5//

pākapiṅgamilacchreṇiśālikedārapiṅgalaḥ /
nīlakaṇṭharavoddāmavanamaṇḍalamaṇḍitaḥ //MU_3,104.6//

sārasāravasaṃrambharaṇatkamalakānanaḥ /
tamālapaṭalānīlagirigrāmakakuṇḍalaḥ //MU_3,104.7//

vicitravihagavyūhavirāvāhitakākaliḥ /
nadīparisaronnidrapāribhadradrumāruṇaḥ //MU_3,104.8//

gāyatkalamakedāradārikāhūtamanmathaḥ /
puṣpasthalavaladvātavyādhūtakusumāmbudaḥ //MU_3,104.9//

darīgṛhaviniṣkrāntasiddhacāraṇavanditaḥ /
svargād iva samāhūya lāvaṇyam abhinirmitaḥ //MU_3,104.10//

gāyatkinnaraparyantakadalīṣaṇḍamaṇḍitaḥ /
mandānilabaloddhūtapuṣpopavanapāṇḍuraḥ //MU_3,104.11//

tatrāsti lavaṇo nāma rājā paramadhārmikaḥ /
hariścandrakulodbhūto bhūmāv iva divākaraḥ //MU_3,104.12//

yadyaśaḥkusumottaṃsapāṇḍuraskandhamaṇḍalāḥ /
tatra śailā virājante harāḥ proddhūlitā iva //MU_3,104.13//

kṛpāṇaśakalotkṛttaniśśeṣārātimaṇḍalāt /
arātilokaḥ prāpnoti yadanusmaraṇāj jvaram //MU_3,104.14//

yasyodārasamārambham āryalokānupālanam /
caritaṃ saṃsmariṣyanti harer iva ciraṃ janāḥ //MU_3,104.15//

yasyāpsarobhir adrīndramūrdhasv amarasadmasu /
vikāsipulakollāsaṃ gīyante guṇagītayaḥ //MU_3,104.16//

yasya svassundarīgītā lokapālaciraśrutāḥ /
viriñcahaṃsair dhvanyante svābhyāsād guṇagītayaḥ //MU_3,104.17//

svapneṣv api na sāmānyā yasyodāracamatkṛteḥ /
rāma dṛṣṭāś śrutā vāpi dainyadoṣamarīcayaḥ //MU_3,104.18//

jihmatāṃ yo na jānāti na dṛṣṭā yena gṛdhnutā /
udāratā yena dhṛtā brahmaṇevākṣamālikā //MU_3,104.19//

dināṣṭabhāga ākāśa āgate divasādhipe /
kadācit sa sabhāsthāne siṃhāsanagato 'bhavat //MU_3,104.20//

sukhopaviṣṭe tatrāsmin rājanīndāv ivāmbare /
praviśantīṣu sāmantasenāsu ca sasambhramam //MU_3,104.21//

gāyantīṣv atha kāntāsu sūpaviṣṭeṣu rājasu /
manoharati sāhlāde vīṇāvaṃśakalārave //MU_3,104.22//

cārucāmarahastāsu savilāsāsu rājani /
devāsuraguruprakhye viśrānte mantrimaṇḍale //MU_3,104.23//

prastuteṣu prakṛṣṭeṣu rājakāryeṣu mantribhiḥ /
proktāsu deśavārtāsu nipuṇaiś cāratantribhiḥ //MU_3,104.24//

itihāsamaye puṇye vācyamāne ca pustake /
paṭhatsu ca stutīḥ puṇyāḥ puraḥprahveṣu vandiṣu //MU_3,104.25//

sabhāṃ viveśa sāṭopaḥ kaścit tām aindrajālikaḥ /
varṣaṇāhitasaṃrambho vasudhām iva vāridaḥ //MU_3,104.26//

sa nanāma mahīpālaṃ śikharodārakandharam /
pādopāntagataḥ kāntaṃ śailaṃ phalatarur yathā //MU_3,104.27//

sacchāyasyonnatāṃsasya phalinaḥ puṣpadhāriṇaḥ /
saṃviveśa puro rājñas taror agre kapir yathā //MU_3,104.28//

capalo lampaṭo 'rthānāṃ sāmodasukhamārutam /
uvācotkandharaṃ bhūpaṃ sa padmam iva ṣaṭpadaḥ //MU_3,104.29//

vilokaya vibho tāvad ekām iha kharolikām /
pīṭhastha eva sāścaryāṃ vyomnaś candra ivāvanim //MU_3,104.30//

ity uktvā bhramitā tena piñchikā bhramadāyinī /
nānāviracanābījaṃ māyeva paramātmanā //MU_3,104.31//

tāṃ dadarśa mahīpālas tejorekhāvirājitām /
śakras suravimānasthas svakārmukalatām iva //MU_3,104.32//

sabhāṃ saindhavasāmanto viveśāsmin kṣaṇe tadā /
tārāpatikarākīrṇāṃ vyomavīthīm ivāmbudaḥ //MU_3,104.33//

taṃ caivānujagāmāśvaś śasyaḥ paramavegavān /
devalokonmukhas tv abdheś śakram uccaiśśravā iva //MU_3,104.34//

sa tam aśvam upādāya pārthivaṃ samuvāca ha /
soccaiśśravā iva kṣīrasāgaro marutāṃ patim //MU_3,104.35//

idam uccaiśśravaḥprakhyaṃ hayaratnaṃ mahīpate /
jave jayanaśīle tu mūrtimān iva mārutaḥ //MU_3,104.36//

aśvo 'yam asmatprabhuṇā prabho samprahitas tvayi /
rājate hi padārthaśrīr mahatām arpaṇāc chubhā //MU_3,104.37//

ity uktavati tasmiṃs tu pratyuvācaindrajālikaḥ /
jaladastanite śānte cātako bhūdharaṃ yathā //MU_3,104.38//

sadaśvam enam āruhya bhuvanaṃ vihara prabho /
svapratāpāhitānalpaśobhām urvīṃ ravir yathā //MU_3,104.39//

aśvam ālokayām āsa tenokta iti pārthivaḥ /
nirhrādasūcitaṃ meghaṃ sa mayūra ivotsukaḥ //MU_3,104.40//

athānimeṣayā dṛṣṭyā rājā citropamākṛtiḥ /
babhūvālokayann aśvaṃ lipikarmārpitopamam //MU_3,104.41//

kṣaṇam ālokya piñchāśvau tasthau sa sthagitekṣaṇaḥ /
dṛṣṭakṣubdhasamudrādrir bhīrur ekataro yathā //MU_3,104.42//

tasthau muhūrtayugmaṃ tu dhyānāsakta ivātmani /
vītarāgo munir buddhaḥ parānanda iva sthitaḥ //MU_3,104.43//

bodhitaḥ kenacin nāsau svapratāpajitorjitaḥ /
bhayāt kām apy ayaṃ bhūpaś cintāṃ cintayatīti ha //MU_3,104.44//

babhūvuḥ kevalaṃ tatra nisspandasitacāmarāḥ /
cāmariṇyo hi śarvaryas stambhitendukarā iva //MU_3,104.45//

virejur vismayāpūrṇā nisspandās te sabhāsadaḥ /
nisspandakiñjalkadalāḥ padmāḥ paṅkakṛtā iva //MU_3,104.46//

praśaśāma sabhāsthāne janakolāhalaś śanaiḥ /
praśāntaprāvṛṣo vyomnas sāmbhodam iva garjitam //MU_3,104.47//

sandehasāgaronmagnā jagmuś cintāṃ sumantriṇaḥ /
viṣīdati gadāpāṇāv asurājāv ivāmarāḥ //MU_3,104.48//

vitatavismayajihmatayā tayā janatayā bhavamohaniṣaṇṇayā /
stimitacakṣuṣi bhūmipatau sthite mukulitābjavanasya dhṛtā dyutiḥ //MU_3,104.49//

indrajālopākhyāne nṛpavyāmoho nāma sargaḥ


pañcottaraśatatamas sargaḥ

vasiṣṭhaḥ:
muhūrtadvitayenātha bodham āpa mahīpatiḥ /
prāvṛṣeṇyāmbunirmuktam ambhoruham ivottamam //MU_3,105.1//

āsanāt sāṅgadottaṃsaḥ prabuddho 'sāv akampata /
savanābhogaśṛṅgāgro bhūkampa iva parvataḥ //MU_3,105.2//

babhāv ardhaprabuddho 'sāv āsane parikampitaḥ /
vikṣubdha iva pātālāvaraṇe mandarācalaḥ //MU_3,105.3//

patantaṃ dhārayām āsus taṃ purogā nṛpaṃ bhujaiḥ /
meruṃ pralayavikṣubdhaṃ kulaśailās taṭair iva //MU_3,105.4//

purogair dhāryamāṇo 'sau paryākulamatir nṛpaḥ /
vīcivikṣobhitasyendor babhāra vadane śriyam //MU_3,105.5//

ko 'yaṃ pradeśaḥ kasyeyaṃ sabheti sa nṛpaś śanaiḥ /
dadhvāna majjadambhojakośastha iva ṣaṭpadaḥ //MU_3,105.6//

athovāca sabhā deva kim etad iti sādaram /
raṇanmadhukarī bhānuṃ dṛṣṭarāhum ivābjinī //MU_3,105.7//

athainaṃ paripapracchuḥ purogā mantriṇas tathā /
pralayollāsasantrastaṃ mārkāṇḍeyam ivāmarāḥ //MU_3,105.8//

tvayītthaṃ saṃsthite deva vayam atyantam ākulāḥ /
abhedyam api bhindanti nirnimittabhramā manaḥ //MU_3,105.9//

āpātaramaṇīyeṣu paryantaviraseṣu ca /
bhogeṣv iva vikalpeṣu keṣu te luṭhitaṃ manaḥ //MU_3,105.10//

satatodāravṛttāsu kathāsu pariśīlitam /
manas te nirmalaṃ kasmāt sambhrameṣu nimajjati //MU_3,105.11//

tucchālambanam ālūnaviśīrṇaṃ lokavṛttiṣu /
mano moham upādatte na mahattvavijṛmbhitam //MU_3,105.12//

sātatyena hi yaivāsya manaso vṛttir utthitā /
śarīramadamattāsu tām evānuvidhāvati //MU_3,105.13//

atucchālambanaṃ śuddhaṃ prabuddhaṃ guṇahāri ca /
tavāpi hi manaś citram ālūnam iva lakṣyate //MU_3,105.14//

anabhyastavivekaṃ hi deśakālavaśānugam /
mantrauṣadhavaśaṃ yāti mano nodāravṛttimat //MU_3,105.15//

nityam āttavivekasya katham ālūnaśīrṇatā /
dunoti vitataṃ ceto vātyeva vibudhācalam //MU_3,105.16//

iti jātāsu gīrṣv asya bhūpateḥ kāntir ānanam /
bhūṣayām āsa śītāṃśuṃ māsānta iva pūrṇatā //MU_3,105.17//

rarāja rājā sāścaryam unmīlitavilocanaḥ /
gate himartau prollāsipuṣpaugha iva mādhavaḥ //MU_3,105.18//

athātisambhramāścaryakhinnasmitamukho babhau /
āsannamṛtyum ālokya rāhum indur ivāmbare //MU_3,105.19//

aindrajālikam ālokya provācātha hasann iva /
babhruṃ hiṃsātmakaṃ dṛṣṭvā sarparūpīva takṣakaḥ //MU_3,105.20//

jālma jālaṃ jaṭālena kim etad bhavatā kṛtam /
mīnaspandāprasanno 'bdhiḥ kṣaṇād eti prasannatām //MU_3,105.21//

citraṃ citrā hi devasya padārthaśataśaktayaḥ /
suśaktam api me cittam ābhir mohe niveśitam //MU_3,105.22//

kva vayaṃ lokaparyāyavṛttāntaparidevinaḥ /
kva manomohadāyinyo vitatāḥ prākṛtāpadaḥ //MU_3,105.23//

apy abhyastamahājñānaṃ manas tiṣṭhati dehake /
kadācin moham ādatte kṣaṇaṃ matimatām api //MU_3,105.24//

idam āścaryam ākhyānaṃ śṛṇutātha sabhāsadaḥ /
mama śāmbarikeṇeha yan muhūrtaṃ pradarśitam //MU_3,105.25//

dṛṣṭavān aham etasmin bahvīḥ kāryadaśāś calāḥ /
muhūrte protthitadhvastaśakrās sṛṣṭīr ivābjajaḥ //MU_3,105.26//

ity uktvonmukhanetreṣu sabhyeṣu sa hasann iva /
rājā varṇayituṃ citraṃ vṛttāntam upacakrame //MU_3,105.27//

rājā:
iha vividhapadārthasaṅkulāyāṃ hradanadaparvatapattanākulāyām /
kulaśikharisamudrasaṅkaṭāyāṃ bhuvi vibhavāvalito 'sty ayaṃ pradeśaḥ //MU_3,105.28//

rājaprabodho nāma sargaḥ


ṣaḍuttaraśatatamas sargaḥ

rājā:
asti tāvad ayaṃ deśo nānāvananadīyutaḥ /
vasudhāmaṇḍalasyāsya sahodara ivānujaḥ //MU_3,106.1//

asmiṃś cāyam aham rājā paurābhimatavṛttimān /
indras svarga ivāsyāṃ tu sabhāyām adya saṃsthitaḥ //MU_3,106.2//

yāvad abhyāgato dūrāt kaścic chāmbarikas tv ayam /
rasātalād abhyutthito māyī maya iva svayam //MU_3,106.3//

anena bhrāmitaiṣeha piñchikā rājirājitā /
kalpāntapavanābhreṇa śakracāpalatā yathā //MU_3,106.4//

ālokyaitām ahaṃ lolām asyāśvasya purassthiteḥ /
pṛṣṭham ārūḍhavān eka ātmanā bhrāntamānasaḥ //MU_3,106.5//

tato 'driṃ pralayakṣubdhaṃ puṣkarāvartako yathā /
tathā calantaṃ calitas svaśvam ārūḍhavān aham //MU_3,106.6//

gantuṃ pravṛtto mṛgayām eko 'ham atha raṃhasā /
urvarām iva nirbhettuṃ kallolaḥ pralayāmbudheḥ //MU_3,106.7//

tenānilavilolena dūraṃ nīto 'smi vājinā /
bhogābhyāsajaḍenājño mugdhas svamanasā yathā //MU_3,106.8//

akiñcanamanaśśūnyaṃ strīcittam iva durbhagam /
tataḥ pralayanirdagdhajagadāspadabhīṣaṇam //MU_3,106.9//

niṣpakṣi kṣāranīhāraṃ nirvṛkṣam ajalaṃ mahat /
samprāpto 'ham aparyantam araṇyaṃ tāntavāhanaḥ //MU_3,106.10//

tad dvitīyam ivākāśaṃ tathāṣṭamam ivāmbudhim /
pañcamaṃ sāgaram iva saṃśuṣkaṃ śūnyakoṭaram //MU_3,106.11//

jñasyeva vitataṃ ceto mūrkhasyeva ruṣo 'javam /
adṛṣṭajanasaṃsargam ajātatṛṇapallavam //MU_3,106.12//

araṇyaṃ mahad āsādya matir me khedam āgatā /
lalanevaitya dāridryaṃ nirannaphalabāndhavam //MU_3,106.13//

kacanmarumarīcyambupūraplutakakubmukhe /
āsūryāntaṃ dinaṃ tatra prakrāntaṃ sīdatā mayā //MU_3,106.14//

tad araṇyaṃ mayātītam atikṛcchreṇa khedinā /
vivekineva saṃsāro madhyaśūnyātatākṛtiḥ //MU_3,106.15//

taddinenātivāhyāhaṃ prāptavāñ jaṅgalaṃ mahat /
astādrisānuṃ khinnaḥ khaṃ śūnyaṃ bhrāntveva bhāskaraḥ //MU_3,106.16//

jambūkadambaprāyeṣu kalālāpāḥ patatriṇaḥ /
yatra sphuranti ṣaṇḍeṣu pānthānām iva bandhavaḥ //MU_3,106.17//

yatra śaṣpaśikhāśreṇyo dṛśyante 'viralās sthale /
kadarthalakṣmyā jihmasya hṛdīvānandavṛttayaḥ //MU_3,106.18//

pūrvād araṇyād arasāt tad dhi kiñcit sukhāvaham /
atyantaduḥkhān maraṇād varaṃ vyādhir hi jantuṣu //MU_3,106.19//

tatra jambīraṣaṇḍasya talaṃ samprāptavān aham /
mārkāṇḍeya ivāgendram ekārṇavavihārataḥ //MU_3,106.20//

ālambitā mayā tatra skandhasaṃsaṅginī latā /
nīlā jaladamāleva tāpataptena bhūbhṛtā //MU_3,106.21//

mayi pralambamāne 'syāṃ prayātas sa turaṅgamaḥ /
gaṅgāvalambini jane yathā duṣkṛtasañcayaḥ //MU_3,106.22//

ciradīrghādhvagaḥ khinnas tatra viśrāntavān aham /
bhānur astācalotsaṅge tale kalpataror iva //MU_3,106.23//

yāvat samastasaṃsāravyavahārabharais samam /
ravir viśramaṇāyeva niviṣṭo 'stācalāṅgane //MU_3,106.24//

śanaiś śyāmikayā graste samaste bhuvanodare /
rātrisaṃvyavahāreṣu sampravṛtteṣu jaṅgale //MU_3,106.25//

ahaṃ tanutṛṇe tasmin pelave ṣaṇḍakodare /
nilīno 'viralālasyas svanīḍe vihago yathā //MU_3,106.26//

vipadbhraṣṭavivekasya cchinnāśasya galatsmṛteḥ /
vikrītasyeva dīnasya magnasyevāndhakūpake //MU_3,106.27//

tatra kalpasamā rātrir mohamagnasya me gatā /
ekārṇavohyamānasya mārkāṇḍeyamuner iva //MU_3,106.28//

na snātavān na sthitavān na tadā bhuktavān aham /
kevalaṃ me gatā rātris sāpadāṃ dhuri tiṣṭhataḥ //MU_3,106.29//

vinidrasya vidhairyasya sphuratas saha pallavaiḥ /
mama duḥkhātidairghyeṇa sā vyatīyāya śarvarī //MU_3,106.30//

tatas timiralekhāsu saha tārendukairavaiḥ /
mayīvāpadyamānāsu mlānatām alasānanaiḥ //MU_3,106.31//

śāmyantīṣu ca vetālakṣveḍāsv ajanajaṅgale /
saha śītārtimaddantapaṅktiṭāṅkārasītkṛtaiḥ //MU_3,106.32//

mām abantaranirmagnaṃ hasantīm iva dṛṣṭavān /
ahaṃ pūrvāṃ diśaṃ prātar madhupānāruṇām iva //MU_3,106.33//

kṣaṇād ajña iva jñānaṃ daridra iva kāñcanam /
dṛṣṭavān aham arkaṃ khavāraṇārohaṇonmukham //MU_3,106.34//

utthāya vāravāṇaṃ ca tata āsphoṭitaṃ mayā /
hasticarma hareṇeva sandhyānṛttānurāgiṇā //MU_3,106.35//

pravṛttas tām ahaṃ sphārāṃ vihartuṃ jaṅgalasthalīm /
kālo jagatkuṭīṃ kalpadagdhabhūtagaṇām iva //MU_3,106.36//

na kiñcid dṛśyate tatra bhūtaṃ jaraḍhajaṅgale /
abhijāto guṇalavo yathā mūrkhaśarīrake //MU_3,106.37//

kevalaṃ vigatāśaṅkaṃ ṣaṇḍabhramaṇacañcalāḥ /
cīcīkūcīcīvacanā viharanti vihaṅgamāḥ //MU_3,106.38//

athāṣṭabhāgam āpanne vyomno divasanāyake /
śuṣkāvaśyāyaleśāsu snātāsv iva latāsu ca //MU_3,106.39//

bhramatātra mayā dṛṣṭā dārikaudanadhāriṇī /
gṛhītāmṛtasatkumbhā dānaveneva mādhavī //MU_3,106.40//

tarattārakanetrāṃ tāṃ śyāmām adhavalāmbarām /
aham abhyāgatas tatra śarvarīm iva candramāḥ //MU_3,106.41//

mahyam odanam āśv etad bāle balavadāpade /
dehi dīnārtiharaṇāt sphāratāṃ yānti sampadaḥ //MU_3,106.42//

kṣud antar dahatīyaṃ māṃ bāle vṛddhim upeyuṣī /
kṛṣṇasarpī prasūteva koṭarasthā jaraddrumam //MU_3,106.43//

yācñayāpi tayā mahyam itthaṃ dattaṃ na kiñcana /
yatnaprārthitayā lakṣmyā yathā duṣkṛtine dhanam //MU_3,106.44//

kevalaṃ cirakālena mayy atyantānugāmini /
ṣaṇḍāt ṣaṇḍaṃ nipatati cchāyābhūte purassthite //MU_3,106.45//

tayokto hārakeyūriṃś caṇḍālīṃ viddhi mām iti /
rākṣasīm iva sukrūrāṃ puruṣāśvagajānanām //MU_3,106.46//

rājan yācanamātreṇa matto nāpnoṣi bhojanam /
grāmyād anabhijātehāt saujanyam iva sundara //MU_3,106.47//

ity uktavatyā gacchantyā skhalantyeva pade pade /
kuñjakeṣu nimajjantyā līlāvanatayoditam //MU_3,106.48//

dadāni bhojanam idaṃ bhartā bhavasi cen mama /
loko nopakaroty arthaṃ sāmānyas snigdhatāṃ vinā //MU_3,106.49//

vāhayaty atra me dāntān uḍḍāre pukkasaḥ pitā /
śmaśāna iva vetālaḥ kṣudhito dhūlidhūsaraḥ //MU_3,106.50//

tasyedam annaṃ bhavati bhartṛtve dīyate sthite /
prāṇair api hi sampūjyā vallabhāḥ puruṣā yataḥ //MU_3,106.51//

athoktā sā mayā bhartā bhavāmi tava suvrate /
kenāpadi vicāryante varṇadharmakulakramāḥ //MU_3,106.52//

tatas tayaudanād ardhaṃ mahyam ekaṃ samarpitam /
mādhavīvāmṛtād ardham indrāyāgnimate purā //MU_3,106.53//

jambūphalarasaḥ pītas sa bhuktaḥ pukkasaudanaḥ /
viśrāntaṃ ca mayā tatra mohāpahṛtacetasā //MU_3,106.54//

māṃ taḍākam ivāpūrya sā prāvṛṭśyāmalā gatā /
hastena samupādāya prāṇaṃ bahir iva sthitam //MU_3,106.55//

durākṛtiṃ durārambham āsasāda bhayapradam /
pitaraṃ pīvarākāram avīcim iva śāsanā //MU_3,106.56//

tayā madanuṣaṅgiṇyā svārthas tasmai niveditaḥ /
mātaṅgāya bhramaryeva nissvanenālilagnayā //MU_3,106.57//

sa tasyā bāḍham ity uktvā dinānte samupasthite /
mumoca dāntāv ābaddhau kṛtāntaḥ kiṅkarāv iva //MU_3,106.58//

nīhārābhrakaḍārāsu dikṣu proddhūlitāsv iva /
vetālavad vanāt tasmād dinānte calitā vayam //MU_3,106.59//

kṣaṇena pakkaṇaṃ prāptās sandhyāyāṃ dīrghajaṅgalāt /
śmaśānād iva vetālāś śmaśānam itaran mahat //MU_3,106.60//

vikartitavarāhāśvakapikukkuṭavāyasam /
raktasiktorvarābhāgaprabhramanmakṣikāgaṇam //MU_3,106.61//

śoṣārthaprasṛtārdrāntratandrījālapatatkhagam /
niṣkuṭāsthitajambīraṣaṇḍalagnaśvajāghani //MU_3,106.62//

śuṣyadguruvasāpiṇḍapūrṇālindalasatkhagam /
dṛtiprasaktaraktāktacarmasravadasṛglavam //MU_3,106.63//

bālahastasthitakravyapiṇḍāraṇitamakṣikam /
jarjarajyeṣṭhacaṇḍālatarjitāraṭitārbhakam //MU_3,106.64//

tat praviṣṭā vayaṃ kīrṇaśiro'ntraṃ bhīmapakkaṇam /
mṛtabhūtaṃ jagat kalpe kṛtāntānucarā iva //MU_3,106.65//

sambhramopahitānalpakadalīdalapīṭhake /
aham āsthitavāṃs tatra nave śvaśuramandire //MU_3,106.66//

śvaśrvā me kekarākṣyās tu tenāsrulavacakṣuṣā /
jāmātāyam iti proktaṃ tayā tad abhinanditam //MU_3,106.67//

atha viśramya caṇḍālabhojanāny ajināsane /
sañcitāny upabhuktāni duṣkṛtānīva bhūriśaḥ //MU_3,106.68//

anantaduḥkhabījāni namanojñatarāṇy api /
tāni praṇayavākyāni śrutāny asubhagāny alam //MU_3,106.69//

nirabhrāmbaranakṣatre kasmiṃścin divase tataḥ /
tais tair ārambhasaṃrambhais tair vastravibhavārpaṇaiḥ //MU_3,106.70//

dattātha tena sā mahyaṃ kumārī bhayadāyinī /
sukṛṣṇā kṛṣṇavarṇena duṣkṛteneva śāsanā //MU_3,106.71//

sarabhasam abhito vinedur atra prasṛtamahāmadirāsavāś śvapākāḥ /
hatapaṭupaṭahā vilāsavantas svayam iva duṣkṛtarāśayo mahāntaḥ //MU_3,106.72//

caṇḍālīvivāho nāma sargaḥ


saptottaraśatatamas sargaḥ

rājā:
bahunātra kim uktena svotsavāvarjitāśayaḥ /
tataḥprabhṛti tatrāhaṃ sampannaḥ puṣṭapukkasaḥ //MU_3,107.1//

saptarātrotsavasyānte kramān māsāṣṭakaṃ gatam /
puṣpitā sātha sampannā sthitā garbhavatī tataḥ //MU_3,107.2//

prāsūta duḥkhadāṃ kanyāṃ vipad duḥkhakriyām iva /
sā kanyā vavṛdhe śīghraṃ mūrkhacinteva pīvarī //MU_3,107.3//

punaḥ prāsūta sā varṣais tribhiḥ putram aśobhanam /
anartham iva durbuddhir āśāpāśavidhāyakam //MU_3,107.4//

punaḥ prāsūta kanyāṃ ca punar apy arbhakaṃ tataḥ /
kalatravān ahaṃ jāto vane jaraḍhapukkasaḥ //MU_3,107.5//

tayā saha samās tatra mayā bahvyo 'tivāhitāḥ /
narake cintayā sārdhaṃ brahmaghneneva naśyatā //MU_3,107.6//

śītavātātapakleśavivaśena vanāntare /
ciraṃ vilulitaṃ vṛddhakacchapeneva palvale //MU_3,107.7//

kalatracintāhatayā dhiyā sandahyamānayā /
dṛṣṭāḥ kaṣṭasamārambhā diśaḥ prajvalitā iva //MU_3,107.8//

kṣaumānekasamākṣīṇapaṭakhaṇḍakadhāriṇā /
kāṣṭhabhāro vane vyūḍho yo mūrtam iva duṣkṛtam //MU_3,107.9//

yaukakīrṇajaraklinnagandhikaupīnavāsasā /
āḍhyāspadavalīkānāṃ tale nītā ghanāgamāḥ //MU_3,107.10//

kalatrāpūraṇotkena jarjareṇa himānilaiḥ /
hemante durdureṇeva nilīnaṃ vanakukṣiṣu //MU_3,107.11//

nānākalahakallolatāpaprasaravidrutāḥ /
bāṣpavyājena nirmuktā netrābhyāṃ raktabindavaḥ //MU_3,107.12//

yāminyo vipine klinnavarāhāmiṣabhojinā /
śilātalakuṭīkoṇe nītā jaladaviplutāḥ //MU_3,107.13//

kāle kṣayaṃ gate snehe kalatre 'ghanatāṃ gate /
asauhārdena bandhūnāṃ kalahaiś cātisantataiḥ //MU_3,107.14//

sarvatra jātaśaṅkena kulīlāmukharārbhake /
mayā kṛpaṇacittena nītāḥ paragṛhe samāḥ //MU_3,107.15//

caṇḍālīkalahodvignacaṇḍacaṇḍālatarjanaiḥ /
mukhaṃ jarjaratāṃ yātam indū rāhuradair iva //MU_3,107.16//

carvitāḥ kharvitoṣṭhena dvīpīpiśitapeśayaḥ /
narakāhṛtavikrītā nārakyo rasanā iva //MU_3,107.17//

himavatkandarodgīrṇāś caṇḍā hemantavāyavaḥ /
aṅge nirambare soḍhā mṛtyumuktā iveṣavaḥ //MU_3,107.18//

jarajjaraḍhamūḍhena mūlāni kṣīṇabhūruhām /
sukṛtānām ivaikena samutkhātāni bhūriśaḥ //MU_3,107.19//

śarāvakeṣv aṭavyāṃ ca palalaṃ pakvam ādarāt /
amṛṣṭena janair bhuktaṃ kukalatravatā mayā //MU_3,107.20//

grahītṛtejaḥkṣataye bahuvaktravikāriṇā /
bhāgadheyam ivātmīyaṃ vikrītaṃ paṇyam anyataḥ //MU_3,107.21//

prāṇyaṅgavapuṣas svasya protkṛtyotkṛtya peśayaḥ /
āyuṣaḥ pari vikrītā vindhyapakkaṇabhūmiṣu //MU_3,107.22//

janmāntarasahasrotthaṃ svaṃ pāpam iva vṛddhaye /
avakīrṇaṃ ca saṅkīrṇaṃ maṇḍalārāmabhūmiṣu //MU_3,107.23//

dṛṣṭaṃ kuddālakaṃ dṛṣṭyā ṛjvyā snehasamutkayā /
rauravāpatiteneva tatkākas snigdhatāṃ gataḥ //MU_3,107.24//

vindhyakandaragulmānāṃ bandhutvam iva gacchatā /
pulindavapuṣā pattrapaṅktayo 'ṅge samarpitāḥ //MU_3,107.25//

tarpitā laguḍāsphālajitakauleyaraṃhasā /
putradārāḥ kadannena grāmyakād yācitena ca //MU_3,107.26//

dhārāsāraraṇatpattraśuṣkatālatale niśāḥ /
nītā raṇitadantena sārdhaṃ vipinavānaraiḥ //MU_3,107.27//

romabhiḥ koṭiṣu proccaiś śītenoddhṛṣitasya me /
varṣāsu muktākaṇavad dhṛtās salilabindavaḥ //MU_3,107.28//

ajājimūlakhaṇḍārthaṃ kṣutkṣobhakṣīṇakukṣiṇā /
kalatreṇa mahāṭavyāṃ kṛtaḥ kalaha ākulaḥ //MU_3,107.29//

vane raṇitadantena śītakekaracakṣuṣā /
maṣīmalinagātreṇa vetālasvajanāyitam //MU_3,107.30//

sarittīreṣu matsyārthaṃ bhrāntaṃ baḍiśadhāriṇā /
kalpe jagatsu bhūtārthaṃ kṛtānteneva pāśinā //MU_3,107.31//

pītaṃ bahūpavāsena samyakkṛttān mṛgorasaḥ /
tatkālakoṣṇaṃ rudhiraṃ mātus stanapayo yathā //MU_3,107.32//

śmaśānasaṃsthitān matto raktaraktāt palāśinaḥ /
vidrutā vanavetālāś caṇḍikābhidrutā iva //MU_3,107.33//

vāgurā vipine vyuptā bandhārthaṃ mṛgapakṣiṇām /
āśā iva vivṛddhyarthaṃ putradārakalatrajāḥ //MU_3,107.34//

mayā māyāmayair lokās sūtrajālamayaiḥ khagāḥ /
jālair jarjaratāṃ nītā diśaś ca sukṛtāyuṣām //MU_3,107.35//

tatrātidattaprasare manaso duṣkṛtodaye /
āśā prasāritā dūraṃ prāvṛṣīva taraṅgiṇī //MU_3,107.36//

karabhyā iva sarpeṇa vidrutaṃ dūrato hriyā /
dūre tyaktā dayā dehād bhujaṅgeneva kañcukam //MU_3,107.37//

krauryaṃ mukharasaṃrambhi śaravarṣi ninādi ca /
aṅgīkṛtaṃ nidāghānte nabhasevāsitāmbudaḥ //MU_3,107.38//

vikāsinyo 'kṣatākārā dūraṃ parihṛtā janaiḥ /
śvabhreṇeva kumañjaryaś ciram ūḍhā mayāpadaḥ //MU_3,107.39//

śvakākākulakoṇāsu narakoḍḍārabhūmiṣu /
uptā duṣkṛtabījānāṃ muṣṭayo mohavṛṣṭayaḥ //MU_3,107.40//

vāgurāsimatā vindhyakandarasthena nirdayam /
bhūteṣv iva kṛtāntena mṛgeṣu parivalgitam //MU_3,107.41//

pāmarīkaṇṭhakuḍyeṣu viśrāntaśirasā mayā /
suptam astavivekena śeṣāṅgeṣv iva śauriṇā //MU_3,107.42//

vilolaparṇāmbarayā śarāvollāsidhūmayā /
mama tanvā sanīhāravindhyakacchaguhāyitam //MU_3,107.43//

kṛṣṇadehena yaukāḍhyā kanthā skandhe mayā ciram /
grīṣmeṣūḍhā balodbhūtā varāheṇa yathorvarā //MU_3,107.44//

bahuśo 'haṃ vanotthāgninirdagdhaprāṇimaṇḍalaḥ /
kalpāgnibhuktajagataḥ kālasyānukṛtiṃ gataḥ //MU_3,107.45//

lohaliṅgā yathā rogān anarthān iva durgrahāḥ /
prasūtās tatra me dārā duḥkhāny api sutān api //MU_3,107.46//

tribālaputrikeṇaikatanayena tadā mayā /
nītā nīrandhradoṣeṇa ṣaṣṭiḥ kalpasamās samāḥ //MU_3,107.47//

ākruṣṭam uddhataravaṃ ruditaṃ vipatsu bhuktaṃ kadannam uṣitaṃ hatapakkaṇeṣu /
kālāntaraṃ bahu mayopahatena tatra durvāsanānigaḍabandhagatena sabhyāḥ //MU_3,107.48//

indrajālopākhyāna āpadvarṇanaṃ nāma sargaḥ


aṣṭottaraśatatamas sargaḥ

rājā:
atha gacchati kāle 'tra jarājarjaritāyuṣi /
tuṣārapūrṇaśaṣpaughasamaśmaśrudhṛte mayi //MU_3,108.1//

karmavātāvanunneṣu saraseṣv araseṣv api /
patatsu vāsaraugheṣu śīrṇaparṇagaṇeṣv iva //MU_3,108.2//

ājāv iva śaraugheṣu sukhaduḥkheṣv anāratam /
kalaheṣv atha kāryeṣu āgacchatsu vrajatsu ca //MU_3,108.3//

vikalpakalanāvartavartinīva jagadbhrame /
samudra iva kallolabhare bhramati cetasi //MU_3,108.4//

calaṃ cintācitaṃ cakram ārūḍhe bhrānta ātmani /
prohyamāne tṛṇa iva sāvarte kālasāgare //MU_3,108.5//

vindhyorvīvraṇakīṭasya grāmaikaśaraṇasya ca /
dvibāhor gardabhasyātra kṣīṇa itthaṃ samāgaṇe //MU_3,108.6//

vismṛte mama bhūpatve śavasyeva mahājvare /
caṇḍālatve sthirībhūte chinnapakṣa ivācale //MU_3,108.7//

saṃsāram iva kalpānto dāvāgnir iva kānanam /
sāgarormis taṭam iva śuṣkavṛkṣam ivāśaniḥ //MU_3,108.8//

akāṇḍamaraṇoḍḍīnacaṇḍacaṇḍālamaṇḍalam /
nirannatṛṇapattrāmbu vindhyakacchaṃ tadā yayau //MU_3,108.9//

na varṣati ghanavrāte dṛṣṭanaṣṭe kvacit sthite /
pūtāṅgārakaṇonmiśragatau vahati mārute //MU_3,108.10//

śīrṇamarmaraparṇāsu dāvāgnivalitāsu ca /
vanasthalīṣu śūnyāsu cirapravrajitāsv iva //MU_3,108.11//

akāṇḍam abhavad bhīmam uddāmadavapāvakam /
śoṣitāśeṣagahanaṃ bhasmaśeṣatṛṇolapam //MU_3,108.12//

pāṃsudhūsarasarvāṅgaṃ kṣudhitāśeṣamānavam /
nirannatṛṇapānīyadeśodyaddāvamaṇḍalam //MU_3,108.13//

kacanmarumarīcyambumajjanmahiṣamaṇḍalam /
vātotthasaikatavyūhavārivāhāvṛtāmbaram //MU_3,108.14//

pānīyaśabdamātraikaśravaṇotkanaravrajam /
ātapād atisaṃśoṣasīdatsakalamānavam //MU_3,108.15//

putragrasanasaṃrabdhakṣudhitojjhitajīvitam /
svāṅgacarvaṇasaṃrambhaluṭhaddaśanamaṇḍalam //MU_3,108.16//

māṃsaśaṅkānigīrṇograkhadirāgnikaṇotkaram /
maṇḍūkāśāvaśagrastavanapāṣāṇakhaṇḍakam //MU_3,108.17//

anyo'nyadrutasaṃsaktamātṛputrapitṛvrajam /
gṛdhrodararaṭatsāgranigīrṇavanaśārikam //MU_3,108.18//

parasparāṅgavicchedaraktasiktadharātalam /
harigrasanasaṃrabdhamattakṣubhitavāraṇam //MU_3,108.19//

darīnigiraṇaikotkasiṃhabhramaṇabhīṣaṇam /
anyo'nyagrasanodyuktalokamallakṛtāhavam //MU_3,108.20//

niṣpattrapādapoḍḍīnapūtāṅgāramayānilam /
raktapānotkamārjāralīḍhadhātutalāvani //MU_3,108.21//

jvālāghanaghanāṭopasāvataṃsavanānilam /
sarvaskhalajjvaladvahnipuñjapiñjarajaṅgalam //MU_3,108.22//

dagdhājagarakuñjotthadhūmamāṃsalagulmakam /
mārutāvalitajvālāsandhyābhravalitāmbaram //MU_3,108.23//

uḍḍāmaramarudbhrāntabhāsmanastambhamaṇḍalam /
sākrandanaradantāgraśīrṇārbhakakṛtāravam //MU_3,108.24//

sambhrāntapuruṣavyūhadantakṛttamahāśavam /
māṃsabhogajavagrastaraktaraktanijāṅguli //MU_3,108.25//

nīlapattralatāśabdapītadhūmaghanacchavi /
bhramadgṛdhranigīrṇogranabhobhrāntolmukāmiṣam //MU_3,108.26//

itaretarabhinnāṅgalokavidravaṇākulam /
jvalitāgniṭanatkāravidīrṇahṛdayodaram //MU_3,108.27//

gatamārutabhāṅkārabhīmadāvāgnivalganam /
bhītājagaraphūtkārapatadaṅgārapādapam //MU_3,108.28//

tad akāṇḍaṃ sphuṭaṃ prāpya sa deśaś śuṣkakoṭaraḥ /
dvādaśārkāgnidagdhasya jagato 'nukṛtiṃ yayau //MU_3,108.29//

jvaladanalajaṭālavṛkṣaṣaṇḍaḥ prasṛtamarutprasarāpanunnalokaḥ /
jvalanatapanabhāskarātmajānāṃ ramaṇagṛhānukṛtiṃ jagāma deśaḥ //MU_3,108.30//

indrajālopakhyāne 'kāṇḍavarṇanaṃ nāma sargaḥ


navottaraśatatamas sargaḥ

rājā:
tasmiṃs tadā vartamāne kaṣṭe vidhiviparyaye /
akālolbaṇakalpānte nitāntātapadāyini //MU_3,109.1//

janāḥ kecana niṣkramya sakalatrasuhṛjjanāḥ /
gatā deśāntaraṃ vyomnaś śaradīva payodharāḥ //MU_3,109.2//

dehāvayavasaṃlīnaputradārāgryabāndhavāḥ /
śīrṇāḥ kecana tatraiva cchinnā iva vane drumāḥ //MU_3,109.3//

bhuktāḥ kecana digvyāghrair nirgacchantas svamandirāt /
ajātapakṣakāś śyenaiḥ khagā nīḍodgatā iva //MU_3,109.4//

praviṣṭāḥ kecid analaṃ jvalitaṃ śalabhā iva /
kecic chvabhreṣu patitāś śilāś śailacyutā iva //MU_3,109.5//

ahaṃ tu tān parityajya śvaśurādīn svakāñ janān /
kalatramātram ādāya kṛcchrād deśād vinirgataḥ //MU_3,109.6//

analān anilāṃś caiva rakṣakān bhakṣakān api /
vañcayitvā bhayān mṛtyos sadāro 'haṃ vinirgataḥ //MU_3,109.7//

prāpya taddeśaparyantaṃ tatra tālataros tale /
avaropya sutān skandhāt tān anarthān ivolbaṇān //MU_3,109.8//

viśrānto 'smi ciraśrānto rauravād iva nirgataḥ /
grīṣmadāvanidāghārto grīṣme padma ivājalaḥ //MU_3,109.9//

atha caṇḍālakanyāyāṃ viśrāntāyāṃ taros tale /
suptāyāṃ śītalacchāye dvau samāliṅgya dārakau //MU_3,109.10//

thutthako nāma tanayo mamaikaḥ puratas sthitaḥ /
atyantavallabho 'smākaṃ kanīyān kāntimān iti //MU_3,109.11//

sa mām uvāca dīnātmā bāṣpapūrṇavilocanaḥ /
āpta dehy āśu me māṃsaṃ pānaṃ ca rudhiraṃ kṣaṇāt //MU_3,109.12//

punaḥ punar vadann evaṃ sa bālas tanayo mama /
prāṇāntikīṃ daśāṃ prāptas sākrando hi punaḥ kṣudhā //MU_3,109.13//

tasyoktaṃ hi mayā putra māṃsaṃ nāstīti bhūriśaḥ /
tathāpi māṃsaṃ dehīti vadaty eva sudurmatiḥ //MU_3,109.14//

atha vātsalyamūḍhena mayā duḥkhātibhāriṇā /
tasyoktaṃ putra manmāṃsaṃ pakvaṃ sambhujyatām iti //MU_3,109.15//

tad apy aṅgīkṛtaṃ tena dehīti vadatā punaḥ /
manmāṃsabhakṣaṇaṃ kṣīṇavṛttinā ślathakṛttinā //MU_3,109.16//

sarvaduḥkhāpanodāya snehakāruṇyamohitaḥ /
maraṇāyāttamitrāya tato 'haṃ sahasotthitaḥ //MU_3,109.17//

grīṣmatāpopataptāni kāṣṭhāny āhṛtya jaṅgalāt /
maraṇāyātmanas tatra citā viracitā mayā //MU_3,109.18//

lelihānānalajvālā citā prajvālitātha sā /
kṣaṇāc caṭacaṭāsphoṭais sthitā madabhikāṅkṣiṇī //MU_3,109.19//

mayoktaṃ tanayāsyāṃ tu citāyāṃ patitāt punaḥ /
utkṛtyotkṛtya bhoktavyaṃ matto māṃsaṃ kṣaṇāt tvayā //MU_3,109.20//

ity uktvā yāvad ātmānaṃ svaṃ citāyāṃ kṣipāmy aham /
luṭhito 'smi javāt tāvad asmāt siṃhāsanān nṛpaḥ //MU_3,109.21//

tatas tūryaninādena jayaśabdena cābhitaḥ /
bhṛśam eva prabuddho 'haṃ smṛtyā ca valitas sthitaḥ //MU_3,109.22//

iti śāmbarikeṇeha moha utpādito mama /
ajñāneneva jīvasya daśāśatasamanvitaḥ //MU_3,109.23//

ātmodantaṃ bhavatsv ittham enaṃ kathitavān aham /
mārkāṇḍeya ivānantaṃ kalpaduḥkhaṃ surājasu //MU_3,109.24//

vasiṣṭhaḥ:
ity uktavati rājendre lavaṇe bhūritejasi /
antardhānaṃ jagāmāsau tatra śāmbarikaḥ kṣaṇāt //MU_3,109.25//

athedam ūcus te sabhyā vismayākulacetasaḥ /
anyo'nyālokanavyagrapadmapattranibhekṣaṇāḥ //MU_3,109.26//

aho nu khalu citreyaṃ māyā nanu vilakṣaṇā /
ko nu śāmbariko nāma kva cāsāv agrato gataḥ //MU_3,109.27//

sarvaśakter vicitrā hi śaktayaś śataśo vidheḥ /
yad vivekimano 'py eṣa vimohayati māyayā //MU_3,109.28//

vijñātalokavṛttāntaḥ kva nāmāyaṃ mahīpatiḥ /
kva sāmānyamanovṛttiyogyā vipulasambhramāḥ //MU_3,109.29//

na ca śāmbarikottheyaṃ māyā manasi mohanī /
arthasya gṛdhnavo hy ete nityaṃ śāmbarikāḥ kila //MU_3,109.30//

yatnena prārthayante 'rthaṃ nāntardhānaṃ vrajanti te /
iti sandehadolāyāṃ saṃsthitau luṭhitā vayam //MU_3,109.31//

sabhāyām avasaṃ tasyām ahaṃ rāma tadā kila /
tena pratyakṣato dṛṣṭaṃ mayaitan nāptataś śrūtam //MU_3,109.32//

atibahukalanāvivardhitāṅgaṃ naya nijacittam idaṃ śamaṃ mahātman /
śamam upagamite paraṃ svabhāve paramam upaiṣyasi pāvanaṃ padaṃ tat //MU_3,109.33//

śāmbarikopākhyānaṃ nāma sargaḥ


daśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
parasmāt kāraṇād ādau cic cetyapadapātinī /
kalanāpadam āsādya kalaṅkakalanāntaram //MU_3,110.1//

asatsv eva vimoheṣu rāmaivamprāyavṛttiṣu /
ghaneṣu tucchatām etya cirāya parimajjati //MU_3,110.2//

asad eva manovṛttir mlānā vistārayaty alam /
duḥkhaṃ doṣasahasreṇa vetālam iva bālakaḥ //MU_3,110.3//

sad eva hi mahāduḥkham asattāṃ nayati kṣaṇam /
niṣkalaṅkā manovṛttir andhakāram ivārkaruk //MU_3,110.4//

nayad abhyāśatāṃ dūram abhyāśaṃ dūratāṃ nayat /
mano valgati bhūteṣu bālo bālakhageṣv iva //MU_3,110.5//

abhayaṃ bhayam ajñasya cetaso vāsanāvataḥ /
dūrato mugdhapānthasya sthāṇur yāti piśācatām //MU_3,110.6//

śatrutvaṃ śaṅkate mitre kalaṅkamalinaṃ manaḥ /
madāviṣṭamatir jantur bhramat paśyati bhūtalam //MU_3,110.7//

paryākule hi manasi śaśino jāyate 'śaniḥ /
amṛtaṃ viṣabhāvena bhuktaṃ yāti viṣakriyām //MU_3,110.8//

purapattananirmāṇam asat sad iva paśyati /
vāsanāvalitaṃ cetas svapnavaj jāgrad eva hi //MU_3,110.9//

mohaikakāraṇaṃ jantor manaso vāsanolbaṇā /
utkhātavyā prayatnena mūlacchedena caiva sā //MU_3,110.10//

vāsanāvāgurākṛṣṭo manohariṇako nṛṇām /
parāṃ vivaśatām eti saṃsāravanagulmake //MU_3,110.11//

yenocchinnā vicāreṇa jīvasya jñena vāsanā /
nirabhrasyeva sūryasya tasyāloko virājate //MU_3,110.12//

atas tvaṃ mana evedaṃ naraṃ viddhi na dehakam /
jaḍo deho manas tv atra na jaḍaṃ nājaḍaṃ viduḥ //MU_3,110.13//

yat kṛtaṃ manasā rāma tat kṛtaṃ viddhi rāghava /
yat tyaktaṃ manasā rāma tat tyaktaṃ viddhi rāghava //MU_3,110.14//

manomātraṃ jagat kṛtsnaṃ manaḥ parvatamaṇḍalam /
mano vyoma mano bhūmir mano vāyur mano mahān //MU_3,110.15//

mano yadi padārthaṃ tu tadbhāvena na yojayet /
tatas sūryādayo 'py ete na prakāśāḥ kadācana //MU_3,110.16//

mano moham upādatte yasyāsau mūḍha ucyate /
śarīre moham āpanne na śave mūḍha ucyate //MU_3,110.17//

manaḥ paśyad bhavaty akṣi śṛṇvac śravaṇatāṃ gatam /
tvagbhāvaṃ sparśanād eti ghrāṇatām eti śiṅghanāt //MU_3,110.18//

rasanād rasatām eti vicitrāsv atra vṛttiṣu /
nāṭake naṭavad dehe mana evābhivartate //MU_3,110.19//

laghu dīrghaṃ karoty etat sattāsattāṃ ca gacchati /
kaṭutāṃ nayati svādu ripuṃ nayati mitratām //MU_3,110.20//

ya eva pratibhāso 'sya cetaso vṛttivartinaḥ /
tat sad eva hi pratyakṣaṃ tanmātrānubhavād iha //MU_3,110.21//

pratibhāsavaśād eva svapnārthalitacetasaḥ /
hariścandrasya sampannā rātrir dvādaśavārṣikī //MU_3,110.22//

cittānubhāvavaśato muhūrtatvaṃ gataṃ yugam /
indradyumnasya vairiñcapurābhyantaravartinaḥ //MU_3,110.23//

manojñayā manovṛttyā sukhatāṃ yāti rauravam /
prātaḥprāpyasvarājyasya subaddhasyeva bandhanam //MU_3,110.24//

jite manasi sarvaiva vijitaivendriyāvalī /
śīryate ca yathā tantau dagdhe sauktikamālikā //MU_3,110.25//

sarvatas sthitayā svaccharūpayā nirvikārayā /
samayā sūkṣmayā nityaṃ cicchaktyā sākṣibhūtayā //MU_3,110.26//

sarvabhāvānugatayā na cetyārthavibhinnayā /
rāmātmasattayāmūkam api dehasamaṃ jaḍam //MU_3,110.27//

mano 'ntar valgati vyastamananaiṣaṇam ūrjayā /
bahirgirisaridvyomasamudrapuralīlayā //MU_3,110.28//

jāgrac cābhimataṃ vastu nayaty amṛtamṛṣṭatām /
anīhitaṃ ca viṣatāṃ nayaty amṛtam apy alam //MU_3,110.29//

prasṛjya sarvabhāvānām alam ātmacamatkṛtim /
manas tv abhimatākāraṃ rūpaṃ sṛjati vastuṣu //MU_3,110.30//

spandeṣu vāyutām eti prakāśeṣu prakāśatām /
draveṣu dravatām eti cicchakticchuritaṃ manaḥ //MU_3,110.31//

pṛthvyāṃ kaṭhinatām eti śūnyavṛttiṣu śūnyatām /
sarvatrecchāsthitau yāti cicchakticchuritaṃ manaḥ //MU_3,110.32//

śuklaṃ kṛṣṇīkaroty etat kṛṣṇaṃ nayati śuklatām /
vinaiva deśakālābhyāṃ śaktiṃ paśyāsya cetasaḥ //MU_3,110.33//

manasy anyatra saṃsakte carvitasyāpi jihvayā /
bhojanasyātimṛṣṭasya na svādo hy anubhūyate //MU_3,110.34//

yac cittadṛṣṭaṃ tad dṛṣṭaṃ na dṛṣṭaṃ tadalokitam /
andhakāre yathā rūpam indriyaṃ nirmanas tathā //MU_3,110.35//

indriyeṇa vinodeti mano nendriyam unmanaḥ /
indriyāṇi prasūtāni manaso nendriyān manaḥ //MU_3,110.36//

atyantabhinnayor aikyaṃ yeṣām cittaśarīrayoḥ /
jñātajñeyā mahātmāno namasyās te supaṇḍitāḥ //MU_3,110.37//

kusumollāsidhammilā helāvalitalocanā /
kāṣṭhakuḍyopamāṅgeṣu lagnāpy amanaso 'ṅganā //MU_3,110.38//

manasy anyatra saṃsakte vītarāgeṇa kānane /
kravyādacarvito 'ṅgasthas svakaro 'pi na lakṣitaḥ //MU_3,110.39//

sukhīkartuṃ suduḥkhāni duḥkhīkartuṃ sukhāni ca /
sukhenaivāśu yujyante manaso 'tiśayān muneḥ //MU_3,110.40//

manasy anyatra saṃsakte kathyamānāpi yatnataḥ /
latā paraśukṛtteva kathā vicchidyate bata //MU_3,110.41//

manasy adritaṭārūḍhe gṛhasthenāpi jantunā /
śvabhrābhrakandarabhrāntiduḥkhaṃ samanubhūyate //MU_3,110.42//

manasy ullasite svapne hṛdy eva puraparvatāḥ /
ākāśa iva vistīrṇe dṛśyante nirmitāḥ kṣaṇāt //MU_3,110.43//

mano vilulitaṃ svapne hṛdy evādripurāvalīm /
tanoti calito 'mbhodhir vīcīcayam ivātmani //MU_3,110.44//

antar abdher jalād yadvat taraṅgāpīḍavīcayaḥ /
dehāntar manasas tadvat svapnādripurarājayaḥ //MU_3,110.45//

aṅkurasya yathā pattralatāpuṣpaphalaśriyaḥ /
manaso 'sya tathā jāgratsvapnavibhramabhūtayaḥ //MU_3,110.46//

vyatiriktā yathā hemno na haimavanitā tathā /
jāgratsvapnakriyālakṣmīr vyatiriktā na cetasaḥ //MU_3,110.47//

dhārākaṇormiphenaśrīr yathā saṃlakṣyate 'mbhasaḥ /
tathā vicitravibhavā nānāteyaṃ hi cetasaḥ //MU_3,110.48//

svacittavṛttir eveyaṃ jāgratsvapnadṛśoditā /
rasāveśād upādatte śailūṣa iva bhūmikām //MU_3,110.49//

caṇḍālatvaṃ hi lavaṇaḥ pratibhāsavaśād yathā /
tathedaṃ jagad ābhogi manomananamātrakam //MU_3,110.50//

yad yat saṃvedyate kiñcit tena tenāśu bhūyate /
manomanananirmāṇaṃ yathecchasi tathā kuru //MU_3,110.51//

nānāpurasaricchailarūpatām etya dehinām /
tanoty antasstham evedaṃ jāgratsvapnabhramaṃ manaḥ //MU_3,110.52//

suratvād daityatām eti nāgatvān nagatām api /
pratibhāsavaśāc cittam āpadaṃ lavaṇo yathā //MU_3,110.53//

naratvād eti nārītvaṃ pitṛtvāt putratāṃ punaḥ /
yathā kṣipraṃ prati naṭas svasaṅkalpāt tathā manaḥ //MU_3,110.54//

saṅkalpataḥ pramriyate saṅkalpāj jāyate punaḥ /
manaś ciratarābhyastāj jīvatām ety anākṛti //MU_3,110.55//

mano mananasammūḍham ūḍhavāsanamārutāt /
saṅkalpād yonim āyāti sukhaṃ duḥkhaṃ bhayābhaye //MU_3,110.56//

sukhaṃ duḥkhaṃ ca manasi tile tailam iva sthitam /
tad deśakālavaśato ghanaṃ vā tanu vā bhavet //MU_3,110.57//

tailaṃ tilasya ca krāntyā sphuṭatām eti śāśvatīm /
cetaso mananāsaṅgād ghanībhūte sukhāsukhe //MU_3,110.58//

deśakālābhidhānena rāma saṅkalpa eva hi /
kathyate tadvaśād yasmād deśakālau sthitiṃ gatau //MU_3,110.59//

praśāmyaty ullasaty eti yāti nandati valgati /
manaś śarīrasaṅkalpe phalite na śarīrakam //MU_3,110.60//

nānāsphālasamullāsais svasaṅkalpopakalpitaiḥ /
mano valgati dehe 'smin svaśvavāra ivājire //MU_3,110.61//

cāpale prasaras tasmād antar yena na dīyate /
mano vinayam ādhatte tasyālāna iva dvipaḥ //MU_3,110.62//

na spandate mano yasya śastrastambha ivottamaḥ /
sadvastuno 'sau puruṣaś śiṣṭāḥ kardamakīṭakāḥ //MU_3,110.63//

yasyācāpalatāṃ yātaṃ mana ekatra saṃsthitam /
anuttamapadenāsau dhyānenānugato 'naghaḥ //MU_3,110.64//

saṃyamān manasaś śāntim eti saṃsārasambhramaḥ /
mandare 'spandatāṃ yāte yathā kṣīramahārṇavaḥ //MU_3,110.65//

manaso vṛddhayo yā yā bhogasaṅkalpavibhramaiḥ /
saṃsāraviṣavṛkṣasya tā evāṅkurayonayaḥ //MU_3,110.66//

cittaṃ calatkuvalayaṃ valayanta ete mūḍhā mahājaḍajave madamohamandāḥ /
āvartavartini vilūnaviśīrṇacittāś cakrabhrame puruṣadurbhramarāḥ patanti //MU_3,110.67//

cittavarṇanaṃ nāma sargaḥ


ekādaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
asya cittamahāvyādheś cikitsāyāṃ varauṣadham /
svāyattaṃ śṛṇu yuktyātmasusādhaṃ svātmani sthitam //MU_3,111.1//

svenaiva pauruṣeṇāśu svasaṃvedanarūpiṇā /
yatnena cittavetālas tyaktveṣṭaṃ vastu jīyate //MU_3,111.2//

tyajann abhimataṃ vastu yas tiṣṭhati nirāmayaḥ /
jitam eva manas tena kudānta iva dantinā //MU_3,111.3//

svasaṃvedanayatnena pālyate cittabālakaḥ /
avastuno vastuni ca yojyate bodhyate 'pi ca //MU_3,111.4//

śāstrasaṅgamadhīreṇa cintātaptam atāpinā /
chinddhi tvam ayasevāyo manasaiva mano mune //MU_3,111.5//

ayatnena yathā bāla itaś cetaś ca yujyate /
bhavyais tathaiva ceto 'ntaḥ kim ivātrātiduṣkaram //MU_3,111.6//

satkarmaṇi samākrāntam udarkodayadāyini /
svapauruṣeṇaiva manaś cetanena niyojayet //MU_3,111.7//

svāyattam ekāntahitaṃ svepsitatyāgavedanam /
yasya duṣkaratāṃ yātaṃ dhik taṃ puruṣakīṭakam //MU_3,111.8//

aramyaṃ ramyarūpeṇa bhāvayitvā svasaṃvidā /
malleneva śiśuś cittam ayatnenaiva jīyate //MU_3,111.9//

pauruṣeṇa prayatnena cittam āśv eva jīyate /
acittenāsapatnena padaṃ brahmaṇi dhīyate //MU_3,111.10//

svāyattaṃ ca susādhaṃ ca svacittākrāntimātrakam /
śaknuvanti na ye kartuṃ dhik tān puruṣajambukān //MU_3,111.11//

svapauruṣaikasādhyena svepsitatyāgarūpiṇā /
manaḥpraśamamantreṇa vināsti na śubhā gatiḥ //MU_3,111.12//

manomāraṇamātreṇa sādhyena svātmasaṃvidā /
nissapatnam anādyantam aniṅganam ihoṣyatām //MU_3,111.13//

īpsitāvedanāṅgyāṃ tu manaḥpraśamanaśriyi /
gurūpadeśaśāstrārthamantrādyā yuktayas tṛṇam //MU_3,111.14//

sarvaṃ sarvagataṃ śāntaṃ brahma sampadyate tadā /
asaṅkalpanaśastreṇa cchinnaṃ cittagadaṃ yadā //MU_3,111.15//

svasaṃvedanasādhye 'smin saṅkalpānarthanāśane /
śāntasyācchābhravapuṣi puṃsaḥ keva kadarthanā //MU_3,111.16//

nūnaṃ daivam anādṛtya mūḍhasaṅkalpakalpitam /
puruṣārthena saṃvittyā naya cittam acittatām //MU_3,111.17//

tāṃ mahāpadavīm ekāṃ kām apy anusaraṃś ciram /
cittaṃ cidbhakṣitaṃ kṛtvā cittvād api paraṃ bhava //MU_3,111.18//

bhavabhāvanayā mukto yuktaḥ paramayā dhiyā /
dhārayātmānam avyagro 'grastacittaṃ citaḥ param //MU_3,111.19//

paraṃ pauruṣam āśritya nītvā cittam acittatām /
tāṃ mahāpadavīm ehi yatra nāsi na cetarat //MU_3,111.20//

saṃvedanaviparyāsarūpiṇārir ivābalaḥ /
jetum āśu mano rāma pauruṣenaiva śakyate //MU_3,111.21//

anudvegaś śriyo mūlam anudvegāt pravartate /
jantor manojayo yena trilokīvijayas tṛṇam //MU_3,111.22//

na śastradahanotpātapātā yasyāṃ manāg api /
svabhāvamātravyāvṛttau tasyāṃ keva kadarthanā //MU_3,111.23//

api svavedanākrāntāv aśaktā ye narādhamāḥ /
kathaṃ vyavahariṣyanti vyavahāradaśāsu te //MU_3,111.24//

pumān dṛto 'smi jāto 'smi jīvāmīti kudṛṣṭayaḥ /
cetaso vṛttayo yānti capalasyāsadutthitāḥ //MU_3,111.25//

na kaścaneha mriyate jāyate neha kaścana /
svayaṃ vetti mṛtiṃ dehe lokam anyaṃ gataṃ manaḥ //MU_3,111.26//

ito yātaṃ pare loke sphuraty anyatayā manaḥ /
na naśyaty etad āmokṣam ato mṛtibhayaṃ kutaḥ //MU_3,111.27//

deharūpeṇa vicarad ihaloke paratra ca /
cittam āmokṣam āste 'sya rūpam anyan na vidyate //MU_3,111.28//

sute bhrātari bhṛtyādau kleśa ākramaṇaṃ nṛṇām /
na svacitte svacaitanyavyāvṛttyātmeti me matiḥ //MU_3,111.29//

tiryag ūrdhvam adhastāc ca bhūyo bhūyo vicāritam /
yāvan nāsti kilopāyaś cittopaśamanād ṛte //MU_3,111.30//

ṛte pathye tate śuddhe bodhe hṛdy udite citi /
manovilayamātreṇa viśrāntir upajāyate //MU_3,111.31//

dhyāyate hṛdayākāśe citiś ciccakradhārayā /
mano māraya niśśaṅkaṃ tvāṃ pramathnanti nādhayaḥ //MU_3,111.32//

yadi ramyam aramyatve tvayā saṃviditaṃ vidā /
chinnāny eva tad aṅgāni cittasyeti matir mama //MU_3,111.33//

ayaṃ so 'ham idaṃ tan me etāvanmātrakaṃ manaḥ /
tadabhāvanamātreṇa dātreṇeva vilūyate //MU_3,111.34//

chinnābhram amale vyomni yathā śaradi dhūyate /
nirvikalpe pare tattve tathā nirvāsanaṃ manaḥ //MU_3,111.35//

vahanti yatra śastrāgnipavanās tatra bhīr bhavet /
svāyatte mṛduni svacche kim asaṅkalpane bhayam //MU_3,111.36//

idaṃ śreya idaṃ neti siddham ābālam akṣatam /
bālaṃ putram ivodāre manaś śreyasi yojayet //MU_3,111.37//

akṣapañcānanaṃ cetassiṃhaṃ saṃsṛtibṛṃhaṇam /
ghnanti ye te jayantīha nirvāṇapadapātinaḥ //MU_3,111.38//

bhīmās sambhramadāyinyas saṅkalpakalanād imāḥ /
vipadas samprasūyante mṛgatṛṣṇā maror iva //MU_3,111.39//

kalpāntapavanā vāntu yantu caikatvam arṇavāḥ /
tapantu dvādaśādityā nāsti nirmanasaḥ kṣatiḥ //MU_3,111.40//

manobījāt samudyanti śubhāśubhaphalapradāḥ /
saṃsāraṣaṇḍakā ete lokasaptakapallavāḥ //MU_3,111.41//

asaṅkalpanamātraikasādhye sakalasiddhaye /
asaṅkalpābhisāmrājye tiṣṭhāvaṣṭambhatatparaḥ //MU_3,111.42//

prayacchaty uttamānandaṃ kṣīyamāṇaṃ manaḥ kramāt /
kaṣakṣīṇāṅgako 'ṅgāro yathāṅgārakṣayārthinaḥ //MU_3,111.43//

api brahmakuṭīlakṣyaṃ manasaś cet samīhitam /
tad aṇor antare vyaktaṃ vibhaktaṃ paridṛśyate //MU_3,111.44//

saṅkalpamātravibhavena kṛtātyanarthaṃ saṅkalpaśāntivibhavena susādhitārtham /
santoṣamātravibhavena mano vijitya nityoditena jayam ehi nirīhitena //MU_3,111.45//

paramapāvanayā vimanastayā samatayā matayātmavidām ati /
śamitayā mitayāntar ahantayā yad avaśiṣṭam ajaṃ padam astu tat //MU_3,111.46//

manaśśaktisvarūpapratipādanaṃ nāma sargaḥ


dvādaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
yasmin yasmin padārthe hi yena yena yathā tathā /
tīvrasaṃvegasampannaṃ manaḥ paśyati vāñchitam //MU_3,112.1//

jāyate mriyate caiṣā manasas tīvravegitā /
saumyāmbubudbudālīva nirnimittā svabhāvataḥ //MU_3,112.2//

śītatā tuhinasyeva kajjalasyeva kṛṣṇatā /
lolatā manaso rūpaṃ tīvrātīvraikarūpiṇaḥ //MU_3,112.3//

rāmaḥ:
katham asyātilolasya vegāvegaikakāraṇam /
calatā manaso brahman balato vinivāryate //MU_3,112.4//

vasiṣṭhaḥ:
neha cañcalatāhīnaṃ manaḥ kvacana dṛśyate /
cañcalatvaṃ manodharmo vahnidharmo yathoṣṇatā //MU_3,112.5//

yaiṣā hi cañcalā spandaśaktiś cittatvasaṃsthitā /
tāṃ viddhi mānasīṃ śaktiṃ jagadāḍambarātmikām //MU_3,112.6//

spandasparśād ṛte vāyor yathā sattaiva nohyate /
tathāsti cittasattā no cañcalaspandanād ṛte //MU_3,112.7//

yat tu cañcalatāhīnaṃ tan mano mṛtam ucyate /
sa eva ca tapaśśāstraprasiddho mokṣa ucyate //MU_3,112.8//

manovilayamātreṇa duḥkhaśāntir avāpyate /
manojananamātreṇa duḥkhaṃ param avāpyate //MU_3,112.9//

duḥkham utpādayaty uccair utthitaś cittarākṣasaḥ /
sukhāyānantabhogyāya taṃ prayatnena pātaya //MU_3,112.10//

tasya cañcalatā yaiṣā hy avidyā nāma socyate /
vāsanāparanāmnī tāṃ vicāreṇa vināśaya //MU_3,112.11//

avidyayā vāsanayā tayāntaś cittaśāntayā /
vilīnayā tyāgavaśāt paraṃ śreyo 'dhigamyate //MU_3,112.12//

yat tat sadasator madhyaṃ yan madhyaṃ cittvajāḍyayoḥ /
tan manaḥ procyate rāma dvayadolāyitākṛti //MU_3,112.13//

jāḍyānusandhānahṛtaṃ jāḍyātmakatayeddhayā /
ceto jaḍatvam āyāti dṛḍhābhyāsavaśena hi //MU_3,112.14//

vivekaikānusandhānāc cidaṃśātmatayā manaḥ /
citaikatām upāyāti dṛḍhābhyāsavaśāt sthiram //MU_3,112.15//

pauruṣeṇa prayatnena yasminn eva pade manaḥ /
pātyate tat padaṃ prāpya bhavaty abhyāsalohitam //MU_3,112.16//

ataḥ pauruṣam āśritya cittam ākramya cetasā /
viśokaṃ padam āśritya nirāśaṅkas sthiro bhava //MU_3,112.17//

bhavabhāvanayā bhagnaṃ manasaiva na cen manaḥ /
balād uttāryate rāma tad upāyo 'sti netaraḥ //MU_3,112.18//

mana eva samarthaṃ vai manaso dṛḍhanigrahe /
arājā kas samarthas syād rājño rāghava nigrahe //MU_3,112.19//

tṛṣṇāgrāhagṛhītānāṃ saṃsārārṇavaraṃhasi /
āvartair uhyamānānāṃ dūraṃ svamana eva nauḥ //MU_3,112.20//

manasaiva manaś chittvā pāśaṃ paramabandhanam /
unmocito na yenātmā nāsāv anyena mokṣyate //MU_3,112.21//

yā yodeti manonāmnī vāsanā vāsitāntarā /
tāṃ tāṃ pariharet prājñas tato 'vidyākṣayo bhavet //MU_3,112.22//

bhogaughavāsanāṃ tyaktvā tyaja tvaṃ khedavāsanām /
bhāvābhāvau tatas tyaktvā nirvikalpas sukhī bhava //MU_3,112.23//

abhāvanaṃ bhāvanāyās tv etāvān bhāvanākṣayaḥ /
eṣa eva manonāśas tv avidyānāśa ucyate //MU_3,112.24//

yad yat saṃvedyate kiñcit tatrāsaṃvedanaṃ varam /
asaṃvittis tu nirvāṇaṃ duḥkhaṃ saṃvedanād bhavet //MU_3,112.25//

svenaiva tat prayatnena puṃsas sampadyate kṣaṇāt /
bhāvasyābhāvanaṃ bhūtyai tat tasmān nityam āharet //MU_3,112.26//

rāgādayo ye manasepsitās te buddhvaiva tāṃs tāṃs tvam avastubhūtān /
tyaktvā tadāsthāṅkuram astabījaṃ mā harṣaśokau samupaiṣi tṛptaḥ //MU_3,112.27//

khuraraveṇopadeśāṃśakathanaṃ nāma sargaḥ


trayodaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
eṣā hi vāsanā nityam asaty eva yad utthitā /
dvicandrabhrāntivat tena tyaktuṃ rāghava yujyate //MU_3,113.1//

avidyāvidyamānaiva naṣṭaprajñasya vidyate /
nāmnaivāṅgīkṛtābhāvā samyakprajñasya sā kutaḥ //MU_3,113.2//

mā bhavājño bhava prājñas samyag rāma vicāraya /
nāsty evendur dvitīyaḥ khe bhrāntyā saṃlakṣyate mudhā //MU_3,113.3//

nātmatattvād ṛte kiñcid vidyate vastv avastu vā /
ūrmimālini vistīrṇe vāripūrād ṛte yathā //MU_3,113.4//

svavikalpakṛtān etān bhāvābhāvān asanmayān /
nitye tate site śuddhe mā samāropayātmani //MU_3,113.5//

nāsi kartā kim etāsu kriyāsu mamatā tava /
ekasmin vidyamāne hi kiṃ kena kriyate katham //MU_3,113.6//

mā cākartā bhava prājña kim akartṛtayeha te /
sādhyaṃ sādhyam upādeyaṃ tasmāt svastho bhavānagha //MU_3,113.7//

kartā saṃs tvam asaktatvād bhavākartā raghūdvaha /
asaktatvād akartāpi kartṛvat spandanaṃ kuru //MU_3,113.8//

satyaṃ cet syād upādeyaṃ mithyā syād dheyam eva tat /
upādeyaikasaktatvād yuktā saktir hi karmaṇi //MU_3,113.9//

yatrendrajālam akhilaṃ māyāmayam avastukam /
tatra kās tāḥ kathaṃ rāma heyopādeyadṛṣṭayaḥ //MU_3,113.10//

saṃsārabījakaṇikā yaiṣāvidyā raghūdvaha /
eṣā hy avidyamānaiva satīva sphāratāṃ gatā //MU_3,113.11//

yeyam ābhoginissārasaṃsārārambhacakrikā /
vijñeyā vāsanaiṣā sā caitasī mohadāyinī //MU_3,113.12//

cāruvaṃśalatevāntaśśūnyanissārakoṭarā /
sarittaraṅgamāleva na vyucchinnā vinaśvarī //MU_3,113.13//

gṛhyamāṇāpi hastena grahītuṃ naiva yujyate /
mṛdvy apy atyantatīkṣṇāgrā nirjharormir ivotthitā //MU_3,113.14//

dṛśyate prakaṭābhāsā sadarthe nopayujyate /
taraṅgiṇī taraṅgābhāsv ākārapariniṣṭhitā //MU_3,113.15//

kvacid vakrā kvacid ṛjvī dīrghā kharvā sthirā calā /
yatprasādodbhavā tasmād vyatirekam upāgatā //MU_3,113.16//

antaśśūnyāpi sarvatra dṛśyate 'sārasundarī /
na kvacit saṃsthitāpīha sarvatraivopalakṣyate //MU_3,113.17//

jaḍaiva cinmayīvāsāv anyaspandopajīvinī /
nimeṣam apy atiṣṭhantī sthairyāśaṅkāṃ prayacchati //MU_3,113.18//

jvāleva śuddhavarṇāpi maṣīmalinakoṭarā /
valgaty anyaprasādena kṣīyate tadavīkṣitā //MU_3,113.19//

āloke vimale mlānā tamasy ativirājate /
mṛgatṛṣṇeva susphārā nānāvarṇavilāsinī //MU_3,113.20//

vakrā viṣamayī tanvī mṛdvī kaṇṭakakarkaśā /
lalanā cañcalā kṣuddhā tṛṣṇā jihveva bhoginaḥ //MU_3,113.21//

svayaṃ dīpaśikhevāśu kṣīyate snehasaṅkṣaye /
sindūradhūlilekheva vinā rāgaṃ na rañjate //MU_3,113.22//

kṣaṇaprakāśā taralā kṛtasaṃsthā jaḍāśaye /
mugdhānāṃ trāsajananī vakrā vidyud ivoditā //MU_3,113.23//

yatnād gṛhītvā dahati bhūtvā bhūtvā pralīyate /
labhyate 'pi ca nānviṣṭā vidyudvad atibhaṅgurā //MU_3,113.24//

aprārthitaivopanatā ramaṇīyāpy anarthadā /
akālapuṣpamāleva śreyase nābhinanditā //MU_3,113.25//

atyantavismṛtaivātisukhāya bhramadāyinī /
dussvapnakalaneveyam anarthāyaiva sūtthitā //MU_3,113.26//

pratibhāsavaśād eva trijaganti mahānti ca /
muhūrtamātreṇotpādya dhatte grāsīkaroti ca //MU_3,113.27//

muhūrto vatsaraśreṇī lavaṇasyānayā kṛtā /
rātrir dvādaśavarṣāṇi hariścandrasya nirmitā //MU_3,113.28//

viyoginām athānyeṣāṃ kāntāvirahaśālinām /
rātrir vatsaravad dīrghā bhavaty asyāḥ prasādataḥ //MU_3,113.29//

sukhitasyālpatām eti duḥkhitasyaiti dīrghatām /
kālo hy asyāḥ prasādena viparyāsaikaśālinā //MU_3,113.30//

asyās svasattāmātreṇa kartṛtaitāsu vṛttiṣu /
dīpasyālokakāryāṇāṃ yathā tadvan na vastutaḥ //MU_3,113.31//

sanitambastanā citre na strī strīdharmiṇī yathā /
tathaivākāradhīreyaṃ kartuṃ yogyā na kiñcana //MU_3,113.32//

manorājyam ivākārabhāsvarā satyavarjitā /
sahasraśataśākhāpi na kiñcit paramārthataḥ //MU_3,113.33//

araṇye mṛgatṛṣṇeva mithyaivāḍambarānvitā /
viḍambayati tān mugdhamṛgān eva na mānuṣān //MU_3,113.34//

phenamāleva sañjātadhvastā vicchedavarjitā /
jaḍaiva cañcalākārā gṛhyamānā na kiñcana //MU_3,113.35//

ananyā cetanasyāpi nūnam anyeva ca sthitā /
krimitantur ivādīrghā jaḍaivāpy ajaḍāśritā //MU_3,113.36//

kaluṣoḍḍāmarakārā rajaḥprasaradhūsarā /
calā kalpāntavātyeva svākrāntabhuvanāntarā //MU_3,113.37//

dhūmālīvāṅgasaṃlagnā dāhasvedapradāyinī /
garbhīkṛtarasākramya jaganti parivartate //MU_3,113.38//

dhārā jaladharasyeva sudīrghā jaḍanirmitā /
asārasaṅghātadṛḍharajjus tṛṇagaṇair iva //MU_3,113.39//

taraṅgotpalamāleva kalpanāmātravarṇitā /
mṛṇālīva bahucchidrā paṅkaprauḍhā jaḍātmikā //MU_3,113.40//

jvāleva dṛśyate vṛddhitatparā na ca vardhate /
viṣāsvāda ivāpātamadhurānte sudāruṇā //MU_3,113.41//

naṣṭā dīpaśikhevaiṣā na jāne kveha gacchati /
mihikevāgradṛṣṭāpi gṛhyamāṇā na kiñcana //MU_3,113.42//

pāṃsumuṣṭir ivāstīrya prekṣitā pāramāṇavī /
ākāśanīlimevaiṣā nirnimittaiva dṛśyate //MU_3,113.43//

dvicandramohavaj jātā svapnavad vihitabhramā /
yathā nauyāyinas sthāṇuspandas tadvad ihotthitā //MU_3,113.44//

anayopahate citte dīrghakālam ivākulaiḥ /
janair ālakṣyate dīrghas saṃsārasvapnavibhramaḥ //MU_3,113.45//

manojñam api satyaṃ ca dṛśyate sad asattayā /
amanojñam asatyaṃ ca dṛśyate 'sac ca sattayā //MU_3,113.46//

anayopahate tv asmiṃś citrāś cetasi vibhramāḥ /
utpadyante vinaśyante taraṅgās toyadher iva //MU_3,113.47//

padārtharatham ārūḍhā bhāvanaiṣā balānvitā /
ākrāmati manaḥ kṣipraṃ vihagaṃ vāgurā yathā //MU_3,113.48//

kāruṇyāt spandamānākṣīṃ sravatkṣīralavastanīm /
nayaty ullāsitānandaṃ jananīṃ gṛhiṇīpadam //MU_3,113.49//

viṣīkaroti niṣṣyandasantarpitajagattrayam /
sudhā sārdram api kṣipraṃ pravṛddhā bimbam aindavam //MU_3,113.50//

unmattavaravetālavartanārambhasambhramam /
sthāṇavas samprayacchanti mūkam apy eti yad dhiyā //MU_3,113.51//

sandhyādiṣu ca kāleṣu loṣṭapāṣāṇabhittayaḥ /
asyāḥ prasādād dṛśyante sarpā jagati dṛṣṭibhiḥ //MU_3,113.52//

eko 'pi dvitayodeti yathā dviśaśidarśane /
dūram abhyāśatāṃ yāti svapne 'bdhitaraṇaṃ yathā //MU_3,113.53//

ādīrghaḥ kṣaṇatām eti kālas seṣṭā yathā niśā /
kṣaṇo varṣam ivābhāti kāntāvirahiṇām iva //MU_3,113.54//

na tad asti na yan nāma na karotīyam uddhatā /
asyās tv akiñcanāyās tu śaktatāṃ paśya rāghava //MU_3,113.55//

saṃrodhayet prayatnena saṃvidaivāśu saṃvidam /
saṃvitsrotonirodhena śuṣyaty eṣā manonadī //MU_3,113.56//

avidyamānayaivedaṃ pelavāṅgyā sutucchayā /
mithyābhāvanayā nāma citram andhīkṛtaṃ jagat //MU_3,113.57//

arūpayā nirākṛtyā cārucetanahīnayā /
asatyevāśu naśyantyā citram andhīkṛtaṃ jagat //MU_3,113.58//

ālokena vinaśyantyā sphurantyā tamaso 'ntare /
kauśikekṣaṇadharmiṇyā citram andhīkṛtaṃ jagat //MU_3,113.59//

kukarmaikāntakāriṇyā na sahantyāvalokanam /
deham apy avijānantyā citram andhīkṛtaṃ jagat //MU_3,113.60//

sudhīrācāradharmiṇyā nityaṃ prākṛtakāntayā /
anāratāstaṅgatayā citram andhīkṛtaṃ jagat //MU_3,113.61//

anantaduḥkhākulayā sadaiva dhṛtayānayā /
sambodhahīnayā nāma citram andhīkṛtaṃ jagat //MU_3,113.62//

kāmakrodhaghanastanyā tamaḥprasaravaktrayā /
acetanaśarīriṇyā citram andhīkṛtaṃ jagat //MU_3,113.63//

ātmāndhakūpāspadayā jaḍayā jāḍyajīrṇayā /
duḥkhadīrghapralāpinyā citram andhīkṛtaṃ jagat //MU_3,113.64//

puruṣāsaṅgabhaṅginyā rogiṇyākṣatamāyayā /
vivartinyā vivakṣāsu citram andhīkṛtaṃ jagat //MU_3,113.65//

puruṣasya na yā śaktā soḍhum īkṣitam apy alam /
tayā striyāśaraṇayā citram andhīkṛtaḥ pumān //MU_3,113.66//

na yasyāś cetanaivāsti yāpy anaṣṭaiva naśyati /
tayā striyāpuruṣayā citram andhīkṛtaḥ pumān //MU_3,113.67//

anantaduṣprasaravilāsakāriṇī kṣayodayonmukhasukhaduḥkhakāriṇī /
iyaṃ prabho vigalati kena vāsanā manoguhānilayanibaddhabhāvanā //MU_3,113.68//

avidyāvarṇanaṃ nāma sargaḥ


caturdaśottaraśatatamas sargaḥ

rāmaḥ:
avidyāvibhavaprotthaṃ jagataḥ puruṣasya vā /
mahad āndhyam idaṃ brahman kathaṃ nāma vinaśyati //MU_3,114.1//

vasiṣṭhaḥ:
yathā tuṣāranalinī bhāskarālokanāt kṣaṇāt /
naśyaty evam avidyeyaṃ naśyaty ātmāvalokanāt //MU_3,114.2//

tāvat saṃsārabhṛguṣu svātmanā saha dehinam /
āndolayati sā yaiṣā duḥkhakaṇṭakajāliṣu //MU_3,114.3//

avidyā yāvad asyās tu notpannā kṣayakāriṇī /
svayam ātmāvalokecchā mohasaṅkṣayadāyinī //MU_3,114.4//

asyāḥ paraṃ prapaśyantyās svātmanāśaḥ pravartate /
ātapānubhavārthinyāś chāyāyā iva rāghava //MU_3,114.5//

dṛṣṭe sarvagate deve svayam eva vilīyate /
sarvāśābhyudite chāyā dvādaśārkagaṇe yathā //MU_3,114.6//

icchāmātram avidyeha tannāśo mokṣa ucyate /
sa cāsaṅkalpamātreṇa siddho bhavati rāghava //MU_3,114.7//

manāg api manovyomni vāsanātamasi kṣate /
kālimā tanutām eti cidādityamahodayāt //MU_3,114.8//

yathodite dinakare kvāpi yāti tamasvatī /
tathā viveke 'bhyudite kvāpy avidyā pralīyate //MU_3,114.9//

dṛḍhavāsanayā bandho ghanatām eti cetasaḥ /
calavetālasaṅkalpas sandhyākāle yathā śiśoḥ //MU_3,114.10//

rāmaḥ:
yāvat kiñcid idaṃ dṛśyaṃ sāvidyā kṣīyate ca sā /
ātmabhāvanayā brahmann ātmāsau kīdṛśas smṛtaḥ //MU_3,114.11//

vasiṣṭhaḥ:
cetyānupātarahitaṃ sāmānyena ca sarvagam /
yac cittattvam anākhyeyaṃ sa ātmā parameśvaraḥ //MU_3,114.12//

ābrahmastambaparyantaṃ tṛṇādi yad idaṃ jagat /
tat sarvaṃ sarvadātmaiva nāvidyā vidyate 'nagha //MU_3,114.13//

sarvaṃ ca khalv idaṃ brahma nityaṃ cidghanam akṣayam /
kalpanānyā manonāmnī vidyate na hi kācana //MU_3,114.14//

na jāyate na mriyate kiñcid asmiñ jagattraye /
na ca bhāvavikārāṇāṃ sattā kvacana vidyate //MU_3,114.15//

kevalaṃ kevalābhāsaṃ sarvasāmānyam akṣatam /
cetyānupātarahitaṃ cinmātram iha vidyate //MU_3,114.16//

asmin nitye tate śuddhe cinmātre nirupadrave /
śānte samasamābhoge nirvikāroditātmani //MU_3,114.17//

yaiṣā svabhāvābhigataṃ svayaṃ saṅkalpya dhāvati /
cic cetyaṃ svayam amlānā sā mlānā tan manas smṛtam //MU_3,114.18//

ekasmāt sarvagād devāt sarvaśakter mahātmanaḥ /
vibhāgakalanāśaktir laharīvotthitāmbhasaḥ //MU_3,114.19//

ekasmin vitate śānte yā na kiñcana vidyate /
saṅkalpamātreṇa gatā sā siddhiṃ paramātmani //MU_3,114.20//

atas saṅkalpasiddheyaṃ saṅkalpenaiva naśyati /
yenaiva jātā tenaiva vahnijvāleva vāyunā //MU_3,114.21//

pauruṣodyogasiddhena bhogāśārūpatāṃ gatā /
asaṅkalpanamātreṇa sāvidyā parilīyate //MU_3,114.22//

nāhaṃ brahmeti saṅkalpāt sudṛḍhād badhyate manaḥ /
sarvaṃ brahmeti saṅkalpāt sudṛḍhān mucyate punaḥ //MU_3,114.23//

saṅkalpaḥ paramo bandhas tv asaṅkalpo vimuktatā /
saṅkalpam avajityāntar yathecchasi tathā kuru //MU_3,114.24//

dṛṣṭā mayāmbare 'trāsti nalinī hemapaṅkajā /
lolavaiḍūryamadhupā sugandhitadigambarā //MU_3,114.25//

uddaṇḍaiḥ prakaṭābhogair mṛṇālabhujamaṇḍalaiḥ /
vihasantī prakāśasya śaśino raśmimaṇḍalāt //MU_3,114.26//

vikalpajālikaivettham asatyaivāpi satsamā /
manassvāsthyavināśārthaṃ yathā bālena kalpyate //MU_3,114.27//

tathaiveyam avidyeha bhāvanābhavabandhanī /
capalenāsukhāyaiva manobālena kalpitā //MU_3,114.28//

kṛśo 'tiduḥkhī baddho 'haṃ hastapādādimān aham /
iti bhāvānurūpeṇa vyavahāreṇa badhyate //MU_3,114.29//

nāhaṃ duḥkhī na me dehaḥ ko bandho 'syātmanaś citaḥ /
iti bhāvānurūpeṇa vyavahāreṇa mucyate //MU_3,114.30//

nāhaṃ māṃsaṃ na cāsthīni dehād anyaḥ paro hy aham /
iti niścayavān antaḥkṣīṇāvidya ihocyate //MU_3,114.31//

prottuṅgasuraśailāgravaiḍūryaśikharaprabhā /
atha vārkāṃśudurbhedā timiraśrīs sthitopari //MU_3,114.32//

kalpyate hi yathā vyomnaḥ kālimeti svabhāvajaḥ /
puṃsā dharaṇisaṃsthena svavikalpanayeddhayā //MU_3,114.33//

kalpitaivam avidyeyam anātmany ātmabhāvanā /
puruṣeṇāprabuddhena na prabuddhena rāghava //MU_3,114.34//

rāmaḥ:
merunīlamaṇicchāyā neyaṃ nāpi tamaḥprabhā /
tad idaṃ kiṃ kṛtaṃ brahman nīlatvaṃ nabhaso vada //MU_3,114.35//

vasiṣṭhaḥ:
na rāma nīlatā vyomnaś śūnyasya guṇavat sthitā /
anyaratnaprabhābhāvān na cāpy eṣātra mairavī //MU_3,114.36//

tejomayatvād aṇḍasya sphāratvāt siddhatejasaḥ /
prākāśyād aṇḍapārasya tamaso nātra sambhavaḥ //MU_3,114.37//

kevalaṃ śūnyataivaiṣā bahvī subhaga dṛśyate /
vayasyevānurūpāyā avidyāyā na sanmayī //MU_3,114.38//

svadṛṣṭikṣayasampattāv asad evotthitaṃ tamaḥ /
vastu svabhāvāt tad vyomnaḥ kārṣṇyam ity avalokyate //MU_3,114.39//

etadbuddhyā yathā vyomni dṛśyamāno 'pi kālimā /
na kālimeti bodhas syād avidyātimire tathā //MU_3,114.40//

asaṅkalpo hy avidyāyā nigrahaḥ kathito budhaiḥ /
yathā gaganapadminyās sa cātisukaras svayam //MU_3,114.41//

bhramasya jāgatasyāsya jātasyākāśavarṇavat /
apunassmaraṇaṃ manye sādho vismaraṇaṃ varam //MU_3,114.42//

naṣṭo 'ham iti saṅkalpād yathā duḥkhena naśyati /
prabuddho 'smīti saṅkalpāj jano 'bhyeti tathā sukham //MU_3,114.43//

tathā sammūḍhasaṅkalpān mūḍhatām eti vai punaḥ /
prabodhodārasaṅkalpāt prabodhāyānudhāvati //MU_3,114.44//

kṣaṇāt saṃsmaraṇād eṣām avidyodeti śāśvatī /
yatnād vismaraṇād arthaḥ parinaśyati tattvataḥ //MU_3,114.45//

bhāvanī sarvabhāvānāṃ sarvabhūtavimohanī /
tāraṇī svātmano nāśe svātmavṛddhau vināśikī //MU_3,114.46//

mano yad anusandhatte tat sarvendriyavṛttayaḥ /
kṣaṇāt sampādayanty etā rājājñām iva mantriṇaḥ //MU_3,114.47//

tasmān mano'nusandhānaṃ bhāveṣu na karoti yaḥ /
antaś cetanayatnena sa śāntim adhigacchati //MU_3,114.48//

yad ādāv eva nāstīdaṃ tad adyāpi na vidyate /
yad idaṃ bhāti tad brahma śāntam ekam aniṅganam //MU_3,114.49//

mananīyamanomānāny ataḥ kasya kathaṃ kutaḥ /
nirvikāram anādyantam āsyatām apayantraṇam //MU_3,114.50//

paraṃ pauruṣam āśritya yatnād paramayā dhiyā /
bhogāśābhāvanāṃ cittāt samūlam alam uddharet //MU_3,114.51//

yad udeti paro moho jarāmaraṇakāraṇam /
āśāpāśaśatollāsī vāsanā tad vijṛmbhate //MU_3,114.52//

mama putrā mama dhanam ahaṃ so 'yam idaṃ mama /
itīyam indrajālena vāsanaikā vivalgati //MU_3,114.53//

śūnya eva śarīre 'smin vilolo 'rjunavātavat /
avidyayā vāsanayā tv ahambhāvāhir arpitaḥ //MU_3,114.54//

paramārthena tattvajña mamāham idam ity alam /
ātmatattvād ṛte manye na kadācana kiñcana //MU_3,114.55//

sādridyūrvīgiriśreṇyā sṛṣṭidṛṣṭyā punaḥ punaḥ /
saivānyeva vicitreyam avidyā parivartate //MU_3,114.56//

udety ajñānamātreṇa naśyati jñānamātrataḥ /
saṃvinmātraparicchedyā rajjvām iva bhujaṅgamaḥ //MU_3,114.57//

sādridyūrvīnadī seyaṃ yāvidyā jñasya rāma sā /
nāvidyā tasya tad brahma sve mahimni vyavasthitam //MU_3,114.58//

rajjusarpavikalpau dvāv ajñānaikopakalpitau /
jñena tv ekaiva nirṇītā brahmadṛṣṭir akṛtrimā //MU_3,114.59//

mā bhavājño bhava jñas tvaṃ jahi saṃsāravāsanāḥ /
anātmany ātmabhāvena kim anya iva rodiṣi //MU_3,114.60//

kas tavāyaṃ jaḍo mūko deho bhavati rāghava /
yadarthaṃ sukhaduḥkhābhyām avaśaḥ parihīyate //MU_3,114.61//

yathā hi kāṣṭhajatunor yathā badarakuṇḍayoḥ /
śliṣṭayor api naikatvaṃ dehadehavatos tathā //MU_3,114.62//

bhastrādāhe yathā dāho na bhastrāntaravartinaḥ /
pavanasya tathā dehanāśe nātma vinaśyati //MU_3,114.63//

duḥkhito 'haṃ sukhāḍhyo 'ham iti bhrāntī raghūdvaha /
anayopahate citte duṣpāreha kadarthanā //MU_3,114.64//

mithyaivānarthakāriṇyā manomananapīnayā /
anayā duḥkhadāyinyā mahāmohamalāndhayā //MU_3,114.65//

candrabimbe sudhārdre 'pi kṛtvā rauravakalpanām /
nārakaṃ dāhasaṃśoṣaduḥkhaṃ samanubhūyate //MU_3,114.66//

jalaloloccakalhārapuṣpaśītalavīciṣu /
sarassu mṛgatṛṣṇāḍhyaṃ mahattvaṃ paridṛśyate //MU_3,114.67//

nabhonagaranirmāṇapātotpatanasambhramāḥ /
svapnādiṣv anubhūyante vicitrasukhaduḥkhadāḥ //MU_3,114.68//

saṃsāravāsanā ceto yadi nāma na pūrayet /
taj jāgratsvapnasaṃrambhāḥ kaṃ nayeyur ihāpadam //MU_3,114.69//

dṛśyante rauravāvīcinarakānarthaśāsanāḥ /
mithyājñāne gate vṛddhiṃ svargopavanabhūmiṣu //MU_3,114.70//

anayā vedhitaṃ ceto bisatantāv api kṣaṇāt /
paśyaty akhilasaṃsārasāgarāvartavibhramam //MU_3,114.71//

anayopahate citte rājya eva hi saṃsthitaḥ /
tās tā daśā jano yāti yā na yogyāś śvapākinaḥ //MU_3,114.72//

tasmād rāma parityajya vāsanāṃ bhavabandhanīm /
sarvabhāvamayīṃ tiṣṭha nīrāgas sphaṭiko yathā //MU_3,114.73//

tiṣṭhatas tava kāryeṣu māstu rāgānurañjanā /
sphaṭikasyeva citrāṇi pratibimbāni gṛhṇataḥ //MU_3,114.74//

vigatakautukasaṅgasamiddhayā yadi karoṣi sadaiva hi līlayā /
varadhiyā jagati prakṛtikriyās tad asi kena mahān upamīyase //MU_3,114.75//

yathākathitadoṣaparihāropadeśo nāma sargaḥ


pañcadaśottaraśatatamas sargaḥ

vālmīkiḥ:
evam ukto bhagavatā vasiṣṭhena mahātmanā /
rāmaḥ kamalapattrākṣa unmīlita ivābabhau //MU_3,115.1//

vikāsitāntaḥkaraṇaś śobhām alam upāyayau /
āśvastas tamasi kṣīṇe padmo 'rkālokavān iva //MU_3,115.2//

bodhavismayasañjātasaumyasmitasitānanaḥ /
dantaraśmisudhādhautām imāṃ vācam uvāca ca //MU_3,115.3//

rāmaḥ:
aho nu citraṃ padmotthair baddhās tantubhir adrayaḥ /
avidyamānā yāvidyā tayā sarve vaśīkṛtāḥ //MU_3,115.4//

idaṃ tad vajratāṃ yātaṃ rūpam asmiñ jagattraye /
avidyayāpi yan nāma sad evāsad iva sthitam //MU_3,115.5//

asyās saṃsāramāyāyā naṭyās tribhuvanāṅgane /
rūpaṃ sadavabodhārthaṃ kathayānugrahāt punaḥ //MU_3,115.6//

anyac ca saṃśayo 'yaṃ me mahātman hṛdi vartate /
lavaṇo 'sau mahābhāgaḥ kiṃ tām āpadam āptavān //MU_3,115.7//

saṃśliṣṭayor ahatayor dvayor vā dehadehinoḥ /
brahman ka iva saṃsārī śubhāśubhaphalaikabhuk //MU_3,115.8//

lavaṇasya tathā dattvā tām āpadam anuttamām /
kiṃ gataś cañcalārambhaḥ kaś cāsāv aindrajālikaḥ //MU_3,115.9//

vasiṣṭhaḥ:
kāṣṭhakuḍyopamo deho na kiñcana ivānagha /
svapnāloka ivānena cetasā parikalpyate //MU_3,115.10//

cetas tu jīvatāṃ yātaṃ cicchaktiparirūṣitam /
viddhi saṃsāri sumate kapipotakacañcalam //MU_3,115.11//

ceto hi karmabhāg dehe nānākāraṃ śarīradhṛt /
ahaṅkāramanojīvanāmabhiḥ parikathyate //MU_3,115.12//

tasyemāny aprabuddhasya suprabuddhasya rāghava /
sukhadukhāny anantāni na śarīrasya kānicit //MU_3,115.13//

aprabuddhaṃ mano nānāsañjñākalpitakalpanam /
vṛttīr anupatac citrā vicitrākṛtitāṃ gatam //MU_3,115.14//

aprabuddham bhaved yāvan nidrāntaṃ tāvad eva hi /
sambhramaṃ paśyati svapne na prabuddhaḥ kadācana //MU_3,115.15//

ajñānanidrākulito jīvo yāvan na bodhitaḥ /
tāvat paśyati durbodhaṃ saṃsārārambhavibhramam //MU_3,115.16//

samprabuddhasya manasas tamas sarvaṃ vilīyate /
kamalasya yathā hy āndhyaṃ dinālokavikāsinaḥ //MU_3,115.17//

cittāvidyāmanojīvavāsaneti kṛtātmabhiḥ /
karmātmeti ca yaḥ proktas sa dehī duḥkhakovidaḥ //MU_3,115.18//

jaḍo deho na duḥkhārho duḥkhī jīvo 'vicārataḥ /
avicāro ghanājñānād ajñānaṃ duḥkhakāraṇam //MU_3,115.19//

śubhāśubhānāṃ dharmāṇāṃ jīvo viṣayatāṃ gataḥ /
avivekaikadoṣeṇa kośe nedaṃ mahāpadam //MU_3,115.20//

avivekāmayottabdhaṃ mano vividhavṛttimat /
nānākāravihāreṇa paribhramati cakravat //MU_3,115.21//

udeti rauti hanty atti yāti valgati nandati /
mana eva śarīre 'smin na śarīraṃ kadācana //MU_3,115.22//

yathā gṛhapatir gehe rathe vā sārathir yathā /
yathā bhujaṅgo bhastrāyāṃ śarīre 'smiṃs tathā manaḥ //MU_3,115.23//

acale cañcalākāraḥ pādape pavano yathā /
sphuraty evaṃ mano dehe sthito deho na cetasi //MU_3,115.24//

sarveṣu sukhaduḥkheṣu sarvāsu kalanāsu ca /
manaḥ kartṛ mano bhoktṛ mānasaṃ viddhi mānavam //MU_3,115.25//

atra te śṛṇu vakṣyāmi vṛttāntam imam adbhutam /
lavaṇo 'sau yathā yātaś caṇḍālatvaṃ manobhramāt //MU_3,115.26//

manaḥ karmaphalaṃ bhuṅkte śubhaṃ vāśubham eva vā /
yathaitad budhyase nūnaṃ tathākarṇaya rāghava //MU_3,115.27//

hariścandrakulotthena lavaṇena purānagha /
ekāntaikopaviṣṭena cintitaṃ manasā ciram //MU_3,115.28//

pitāmaho me sumahān rājasūyasya yājakaḥ /
ahaṃ tasya kule jātas taṃ yaje manasā makham //MU_3,115.29//

iti sañcintya manasā kṛtvā sambhāram āditaḥ /
rājasūyasya dīkṣāyāṃ viveśa sa mahīpatiḥ //MU_3,115.30//

ṛtvijaś cārcayām āsa pūjayām āsa sanmunīn /
devatā vandayām āsa jvālayām āsa pāvakam //MU_3,115.31//

tasyetthaṃ yajamānasya manasy upavanāntare /
yayau saṃvatsaras sāgro devarṣidvijapūjayā //MU_3,115.32//

bhūtebhyo dvijapūrvebhyo dattvā sarvasvadakṣiṇām /
vyabudhyata dinasyānte svasminn upavane nṛpaḥ //MU_3,115.33//

evaṃ sa lavaṇo rājā rājasūyam avāptavān /
manasaiva hi puṣṭena yuktas tasya phalena ca //MU_3,115.34//

ataś cittaṃ naraṃ viddhi bhoktāraṃ sukhaduḥkhayoḥ /
tad anādāv anāyāse satye yojaya rāghava //MU_3,115.35//

pūrṇe cetasi sampūrṇaḥ pumān naṣṭe vinaśyati /
deho 'ham iti yeṣāṃ tu niścayas tair alaṃ budhaiḥ //MU_3,115.36//

pūrṇe vivekavati cetasi samprabuddhe duḥkhāny alaṃ vigalitāni viviktabuddheḥ /
bhāsvatkaraprakaṭite nanu padmaṣaṇḍe saṅkocajāḍyatimirāṇi ciraṃ kṛtāni //MU_3,115.37//

sukhaduḥkhabhoktur upadeśanaṃ nāma sargaḥ


ṣoḍaśottaraśatatamas sargaḥ

rāmaḥ:
rājasūyaphalaṃ prāptaṃ lavaṇena khila prabho /
pramāṇaṃ kim ivātra syāt kalpanājālaśambare //MU_3,116.1//

vasiṣṭhaḥ:
yadā śāmbarikaḥ kāle samprāpto lāvaṇīṃ sabhām /
tadāham avasaṃ tatra tat pratyakṣeṇa dṛṣṭavān //MU_3,116.2//

ahaṃ sabhyais tatas tatra gate śambarakāriṇi /
kim etad iti yatnena pṛṣṭaś ca lavaṇena ca //MU_3,116.3//

cintayitvā mayā dṛṣṭvā tatra yat kathitaṃ tataḥ /
śṛṇu tat te pravakṣyāmi rāma śāmbarikehitam //MU_3,116.4//

rājasūyasya kartāro ye hi te dvādaśābdikam /
āpadduḥkhaṃ prāpnuvanti nānākāradaśāmayam //MU_3,116.5//

ataś śakreṇa gaganād duḥkhāya lavaṇasya saḥ /
prahito devadūto hi rāma śāmbarikākṛtiḥ //MU_3,116.6//

rājasūyakriyākartus tasya dattvā mahāpadam /
agacchat svanabhomārgaṃ surasiddhaniṣevitam //MU_3,116.7//

tasmāt pratyakṣam evaitad rāma nātra sandeho 'sti |
mano hi vilakṣaṇānāṃ kriyāṇāṃ kartṛ bhoktṛ ca |
tad eva nighṛṣya saṃśodhya cittaratnam iha himakaṇam ivātapena vilīnatāṃ vivekena nītvā paraṃ śreyaḥ prāpsyasi |
cittam eva sakalabhuvanajagadāḍambarakāriṇīm avidyāṃ viddhi |
sā vicitravikalpajālavaśād idam utpādayati |
avidyācittajīvabuddhiśabdānāṃ bhedo nāsti vṛkṣataruśabdayor iveti jñātvā cittam eva vilīnaṃ kuru | (MU_3,116.8)

abhyudite tu cittavimalārkabimbe sakalavikalpoddāmatimirahāriṇi na tad asti rāghava yan na dṛśyate yan nāsādyate yan nātmīkriyate yan na parityajyate yan na śrīyate nātmīyaṃ yan na parakīyaṃ |
sarvaṃ sarvadā sarvo bhavatīti paramārthaḥ | (MU_3,116.9)

bhāvarāśis tathā bodhe sarvo yāty ekapiṇḍatām /
vicitramṛdbhāṇḍagaṇo yathāpakvo jale sthitaḥ //MU_3,116.10//

rāmaḥ:
evaṃ manovṛttiparikṣaye sakalasukhaduḥkhānām antaḥ prāpyata iti bhagavatā proktam |
tat kathaṃ mahātmann aticapalavṛttes svarūpasyāsya manasas sattā bhavati | (MU_3,116.11)

vasiṣṭhaḥ:
raghukulendo śṛṇu manaḥpraśamane yuktim |
jñātvā svaśvavāra iva duraśvaṃ manas saṃyamayiṣyasi |
iha hi tāvad brahmaṇas sarvabhūtānāṃ trividhotpattir iti pūrvam uktam |
tatredamprathama tayā manaḥkalanodeti |
sā brahmā bhavati |
brahmarūpiṇī saṅkalpamayī bhūtvā yad eva saṅkalpayati tad eva paśyati |
tenedaṃ bhuvanāḍambaraṃ kalpayati |
tatra jananamaraṇasukhaduḥkhamohādikaṃ saṃsaraṇaṃ kalpayantī kalpān bahūn ārambhamantharaṃ sthitvā svayaṃ vilīyate himakaṇikevātapagatā | (MU_3,116.12)

kāloditasaṅkalpavaśāt punar anyatayā jāyate |
sāpi punar vilīyate |
punar anyodeti saiva veti bhūyo bhūyo 'nusarantī saṃsāravṛttīs |
svayam upaśamayya śāmyati |
ittham anantā brahmakoṭayo 'smin brahmāṇḍe 'nyeṣu ca samatītā bhaviṣyanti |
santi cetarā anantā yāsāṃ saṅkhyā na vidyata eva | (MU_3,116.13)

tatrāsyāṃ dṛṣṭau vartamānāyām īśvarād āgatya jīvo yathā jāyate yayā ca mucyate tac chṛṇu |
brahmaṇo manaśśaktir utthitā purassthitām ākāśaśaktim avalambya tatrasthapavanānupātinī ghanasaṅkalpatvaṃ gacchati |
tataḥ punaḥprāptabhūtatanmātrapañcakatām etyāntaḥkaraṇanāmnī satī sūkṣmā prakṛtir bhūtvā gaganapavanasamparkāt prāleyarūpatām upetya śālyoṣadhiṣu viśati |
prāṇino garbhatāṃ vā gacchati |
jāyate tasmāt |
tataḥ puruṣas sampadyate |
tena tu puruṣeṇa jātamātreṇaiva bālyāt prabhṛti vidyāgrahaṇaṃ kartavyaṃ |
guravo 'nugantavyāḥ |
tataḥ kramāt puṃsas taveva camatkṛtir jāyate |
tvatsadṛśacittavṛtteḥ puruṣasya heyopādeyavicāra utpadyate | (MU_3,116.14)

tādṛgvivekavati saṅkalitābhimāne puṃsi sthite vimalasattvamayāgryajātau saptātmikāvatarati kramaśaś śivāya cetaḥprakāśanakarī nanu yogabhūmiḥ | (MU_3,116.15)

sāttvikajanmāvatāro nāma sargaḥ


saptadaśottaraśatatamas sargaḥ

rāmaḥ:
kīdṛśyo bhagavan yogabhūmikās sapta siddhidāḥ /
samāseneti me brūhi sarvatattvavidāṃ vara //MU_3,117.1//

vasiṣṭhaḥ:
ajñānabhūs saptapadā jñabhūs saptapadaiva ca /
padāntarāṇy asaṅkhyāni bhavanty anyāny athaitayoḥ //MU_3,117.2//

svayatnamādhavarasān mahāsattātarau late /
ete pratipadaṃ baddhamūle svaṃ phalataḥ phalam //MU_3,117.3//

tatra saptaprakāratvaṃ tvam ajñānabhuvaś śṛṇu /
tatas saptaprakāratvaṃ śroṣyasi jñānabhūmijam //MU_3,117.4//

svarūpāvasthitir muktis tadbhraṃśo 'hantvavedanam /
etat saṅkṣepataḥ proktaṃ tajjñatvājñatvalakṣaṇam //MU_3,117.5//

śuddhacinmātrasaṃvittes svarūpān na calanti ye /
rāgadveṣodayābhāvāt teṣāṃ nājñatvasambhavaḥ //MU_3,117.6//

yat svarūpaparibhraṃśaś cetyārthaparimajjanam /
etasmād aparo moho na bhūto na bhaviṣyati //MU_3,117.7//

arthād arthāntaraṃ citte yāte madhye hi yā sthitiḥ /
nirastamananāṅkāsau svarūpasthitir ucyate //MU_3,117.8//

saṃśāntasarvasaṅkalpaṃ yā śilāntaravat sthitiḥ /
jāḍyanidrādinirmuktā sā svarūpasthitis smṛtā //MU_3,117.9//

ahantādāv alaṃ śānte bhede nisspandacittatā /
ajaḍā yat pratapati tat svarūpam iti smṛtam //MU_3,117.10//

bījajāgrat tathā jāgran mahājāgrat tathaiva ca /
jāgratsvapnas tathā svapnas svapnajāgrat suṣuptakam //MU_3,117.11//

iti saptavidho mohaḥ punar eṣa parasparam /
śliṣṭo bhavaty anekākhyaṃ śṛṇu lakṣaṇam asya ca //MU_3,117.12//

prathamaṃ cetanaṃ yat syād anākhyaṃ nirmalaṃ citaḥ /
bhaviṣyaccitijīvādināmaśabdārthabhājanam //MU_3,117.13//

bījarūpaṃ sthitaṃ jāgrad bījajāgrat tad ucyate /
eṣā jñapter navāvasthā tvaṃ jāgratsaṃsthitiṃ śṛṇu //MU_3,117.14//

evaṃ prasūtasya parād ayaṃ cāham idaṃ mama /
iti yaḥ pratyayas svacchas taj jāgrat prāgabhāvanā //MU_3,117.15//

ayaṃ so 'ham idaṃ tan me iti janmāntaroditaḥ /
pīvaraḥ pratyayaḥ proktaṃ mahājāgrad iti sphurat //MU_3,117.16//

arūḍham atha vārūḍham anidram abahirmayam /
yaj jāgrato manorājyaṃ jāgratsvapnas sa ucyate //MU_3,117.17//

dvicandraśuktikārūpyamṛgatṛṣṇādibhedataḥ /
abhyāsaṃ prāpya jāgrattvaṃ tad anekavidhaṃ bhavet //MU_3,117.18//

alpakālaṃ mayā dṛṣṭam etan no satyam ity api /
nidrākālānubhūte 'rthe nidrānte pratyayo hi yaḥ //MU_3,117.19//

sa svapnaḥ kathitas tasya mahājāgrat sthitaṃ hṛdi /
cirasandarśanābhāvād apraphultabṛhadvapuḥ //MU_3,117.20//

svapno jāgrattayārūḍho mahājāgratpadaṃ gataḥ /
yat kṣate vākṣate dehe svapnajāgran mataṃ hi tat //MU_3,117.21//

ṣaḍavasthāparityāge jaḍajīvasya yā sthitiḥ /
bhaviṣyadduḥkhabodhāḍhyā sauṣuptī socyate gatiḥ //MU_3,117.22//

ete tasyām avasthāyāṃ tṛṇaloṣṭaśilādayaḥ /
padārthās saṃsthitās sarve purāpāścātyanūtanāḥ //MU_3,117.23//

saptāvasthā iti proktā mayājñānasya rāghava /
ekaikā śataśākhātra nānāvibhavarūpiṇī //MU_3,117.24//

jāgratsvapnaś ciraṃ rūḍho jāgrattām eva gacchati /
nānāpadārthabhedena sa vikāsaṃ vijṛmbhate //MU_3,117.25//

asyāś cāpy udare santi mahājāgraddaśādṛśaḥ /
tāsām apy antar anyāś ca santy evaṃ saṃsṛtir ghanā //MU_3,117.26//

suṣuptasvapnakalane āsv antaradaśāsv api /
sthite tenāyam akhilas sthito mohaś śilāghanaḥ //MU_3,117.27//

svapnāt svapnāntaraṃ loko mohān mohāntaraṃ vrajet /
adhaḥpātijalāvarta iva yāti jalāntaram //MU_3,117.28//

kāścit saṃsṛtayo dīrghasvapnajāgrattayā sthitāḥ /
kāścit punaḥpunas svapnā jāgratsvapnās tathetarāḥ //MU_3,117.29//

ajñānabhūmir iti saptapadā mayoktā nānāvikāradapadāntarabhedabhinnā /
asyās samuttarasi cāruvicāraṇābhir dṛṣṭe prabodhavimale svayam ātmanīti //MU_3,117.30//

ajñānabhumikāvarṇanaṃ nāma sargaḥ


aṣṭādaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
imāṃ saptapadāṃ jñānabhūmim ākarṇayānagha /
na yayā jñātayā mohapaṅke bhūyo nimajjasi //MU_3,118.1//

vadanti bahubhedena vādino yogabhūmikāḥ /
mama tv abhimatā nūnam imā eva śubhapradāḥ //MU_3,118.2//

avabodhaṃ vidur jñānaṃ tad idaṃ sāptabhūmikam /
muktis taj jñeyam ity uktā bhūmikā saptakāt param //MU_3,118.3//

satyāvabodho mokṣaś caiveti paryāyanāmanī /
satyabodhena jīvo 'yaṃ neha bhūyaḥ prarohati //MU_3,118.4//

jñānabhūmiś śubhecchākhyā prathamā samudāhṛtā /
vicāraṇā dvitīyātra tṛtīyā tanumānasā //MU_3,118.5//

sattvāpattiś caturthī syāt tato 'saṃsaktināmikā /
padārthābhāvanī ṣaṣṭhī saptamī turyagā smṛtā //MU_3,118.6//

āsām ante sthitā muktis tasyāṃ bhūyo na śocate /
etāsāṃ bhūmikānāṃ tvam idaṃ nirvacanaṃ śṛṇu //MU_3,118.7//

sthitaḥ kiṃ mūḍha evāsmi prekṣe 'haṃ śāstrasajjanam /
vairāgyapūrvam iccheti śubhecchety ucyate budhaiḥ //MU_3,118.8//

śāstrasajjanasamparkavairāgyābhyāsapūrvakam /
sadācārapravṛttir yā procyate sā vicāraṇā //MU_3,118.9//

vicāraṇāśubhecchābhyām indriyārtheṣv araktatā /
yatrāśātanutābhāvāt procyate tanumānasā //MU_3,118.10//

bhūmikātritayābhyāsāc citte 'rthavirater vaśāt /
sattvātmani sthite śuddhe sattvāpattir udāhṛtā //MU_3,118.11//

daśācatuṣṭayābhyāsād asaṃsaṅgaphalena vai /
rūḍhasattvacamatkārā proktāsaṃsaktināmikā //MU_3,118.12//

bhūmikāpāñcakābhyāsāt svātmārāmatayā dṛḍham /
ābhyantarāṇāṃ bāhyānāṃ padārthānām abhāvanāt //MU_3,118.13//

paraprayuktena ciraṃ prayatnenārthabodhanāt /
padārthābhāvanānāmnī ṣaṣṭhī sañjāyate gatiḥ //MU_3,118.14//

bhūmiṣaṭkacirābhyāsād bhedasyānupalambhataḥ /
yat svabhāvaikaniṣṭhatvaṃ sā jñeyā turyagā gatiḥ //MU_3,118.15//

eṣā hi jīvanmukteṣu turyāvastheha vidyate /
videhamuktaviṣayaṃ turyātītam ataḥ param //MU_3,118.16//

ye hi nāma mahābhāgās saptamīṃ bhūmikām itāḥ /
ātmārāmā mahātmānas te mahat padam āgatāḥ //MU_3,118.17//

jīvanmuktā na majjanti sukhaduḥkharasasthitau /
prākṛtenāryakāryeṇa kiṃcit kurvanti vā na vā //MU_3,118.18//

pārśvasthā bodhitās santas sarvācāre kramāgatam /
ācāram ācaranty eva suptabuddhavad akṣatāḥ //MU_3,118.19//

ātmārāmatayā tāṃs tās sukhayanti na kāścana /
jagatkriyās susaṃsuptān rūpālokaśriyo yathā //MU_3,118.20//

bhūmikāsaptakaṃ tv etad dhīmatām eva gocaram /
na paśusthāvarādīnāṃ na ca mlecchādicetasām //MU_3,118.21//

prāptā jñānadaśām etāṃ paśumlecchādayo 'pi ye /
sadehā vāpy adehā vā te muktā nātra saṃśayaḥ //MU_3,118.22//

jñaptir hi granthivicchedas tasmin sati vimuktatā /
mṛgatṛṣṇāmbubuddhyādiśāntimātrātmakas tv asau //MU_3,118.23//

ye tu mohād ghanāt tīrṇā na prāptāḥ pāvanaṃ padam /
te sthitā bhūmikāsv āsu svātmalābhaparāyaṇāḥ //MU_3,118.24//

sarvabhūmigatāḥ kecit kecid āntaikabhūmikāḥ /
bhūmitrayagatāḥ kecit kecit pañcamabhūgatāḥ //MU_3,118.25//

bhūmiṣaṭkagatāḥ kecit kecit sārdhaikabhūmikāḥ /
bhūcatuṣṭayagāḥ kecit kecid bhūmidvaye sthitāḥ //MU_3,118.26//

bhūmyaṃśabhājanāḥ kecit kecit sārdhatribhūmikāḥ /
kecit sārdhacaturbhūkās sārdhaṣaḍbhūmikāḥ pare //MU_3,118.27//

vivekino narā loke caranta iti bhūmiṣu /
gṛhāyatanatāpasya daśāveśeṣu saṃsthitāḥ //MU_3,118.28//

te hi dhīrās surājāno daśāsv āsu jayanti te /
tṛṇāyate tu digdantighaṭābhaṭaparājayaḥ //MU_3,118.29//

etāsu bhūmiṣu jayanti hi ye mahānto vandyās ta eva hi jitendriyaśātravās te /
samrāḍ virāḍ api ca yatra tṛṇāyate tat sphāraṃ padaṃ jhagiti te samavāpnuvanti //MU_3,118.30//

jñānabhūmikopadeśo nāma sargaḥ


ekonaviṃśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
ūrmikāsaṃvidā hema yathā vismṛtya hematām /
virauti nāhaṃ hemeti vṛthātmāhantayā tathā //MU_3,119.1//

rāmaḥ:
ūrmikāsaṃvidudayaḥ kathaṃ hemno mahāmune /
ahambhāvātmaka iti yathāvad brūhi me prabho //MU_3,119.2//

vasiṣṭhaḥ:
sata evāgamāpāyau praṣṭavyau nāsatas sadā /
ahantvam ūrmikātvaṃ ca satī tu na kadācana //MU_3,119.3//

hema dehy ūrmikātvaṃ tvaṃ gṛhāṇety udite yadi /
tad dīyate sormikeṇa tat tad asti na saṃśayaḥ //MU_3,119.4//

rāmaḥ:
evaṃ cet tat prabho 'tra syād ūrmikātvaṃ tu kīdṛśam /
anayaivārthavicchittyā jñāsyāmi brahmaṇo vapuḥ //MU_3,119.5//

vasiṣṭhaḥ:
rūpaṃ rāghava nīrūpam asataś cen nirūpyate /
tad vandhyātanayākāraguṇān me tvam udāhara //MU_3,119.6//

ūrmikātvaṃ mudhā bhrāntir māyevāsatsvarūpiṇī /
rūpaṃ tad etad evāsyāḥ prekṣitā yan na dṛśyate //MU_3,119.7//

mṛgatṛṣṇāmbhasi dvīndāv ahantārucakādiṣu /
etāvad eva rūpaṃ yat prekṣyamāṇaṃ na lakṣyate //MU_3,119.8//

yaś śuktau rajatākāraṃ prekṣate rajatasya saḥ /
na samprāpnoty aṇum api kaṇaṃ kṣīṇam api kvacit //MU_3,119.9//

aparyālocanenaiva sad ivāsad virājate /
yathā śuktau rajatatā jalaṃ marumarīciṣu //MU_3,119.10//

yan nāsti tasya nāstitvaṃ prekṣyamāṇaṃ prakāśate /
aprekṣyamāṇaṃ sphurati mṛgatṛṣṇāsv ivāmbudhīḥ //MU_3,119.11//

asad eva ca tat kāryakaraṃ bhavati ca sthiram /
bālānāṃ maraṇāyaiva vetālabhrāntisaṅgamaḥ //MU_3,119.12//

hematāṃ varjayitvaikāṃ vartate hemni netarat /
ūrmikākaṭakāditvaṃ tailādi sikatāsv iva //MU_3,119.13//

nehāsti satyaṃ no mithyā yad yathā pratibhāsate /
tat tathārthakriyākāri bālayakṣavikāravat //MU_3,119.14//

sad vā bhavatv asad vāpi sudṛḍhaṃ hṛdaye tu yat /
tat tad arthakriyākāri viṣasyevāmṛtakriyā //MU_3,119.15//

paramaiva hi sāvidyā māyaiṣā saṃsṛtir hy asau /
asato niṣpratiṣṭhasya yadāhantvasya bhāvanam //MU_3,119.16//

hemny asti normikāditvam ahantādy asti nātmani /
ahantvābhāvatas tv evaṃ svacche śānte same pare //MU_3,119.17//

na sanātanatā kācin na ca kācid viriñcatā /
na ca brahmāṇḍatā kācin na ca kācit surāditā //MU_3,119.18//

na lokāntaratā kācin na ca sargāditā kvacit /
na merutā nāmbaratā na manastā na dehatā //MU_3,119.19//

na mahābhūtatā kācin na ca kāraṇatā kvacit /
na cartukālakalanā na bhāvābhāvavastutā //MU_3,119.20//

tvattāhantātmatā tattā sattāsattā na kāścana /
na kvacid bhedakalanā na bhāvābhāvarañjanā //MU_3,119.21//

sarvaṃ śāntaṃ nirālambhaṃ jñam acchaṃ śāśvataṃ śivam /
anāmayam anābhāsam anāmakam akāraṇam //MU_3,119.22//

na san nāsan na madhyāntaṃ na sarvaṃ sarvam eva ca /
manovacobhir agrāhyaṃ śūnyāśūnyaṃ suśāśvatam //MU_3,119.23//

rāmaḥ:
avabuddhaṃ mahābrahman sarvam etan mayādhunā /
tathāpi bhūyaḥ kathaya sargaḥ kim avalokyate //MU_3,119.24//

vasiṣṭhaḥ:
pare śāntaṃ paraṃ nāma sthitam ittham idantayā /
neha sargo na sargākhyā kācanāsti kadācana //MU_3,119.25//

mahārṇavāmbhasīvāmbu saṃsthitaṃ parame pade /
jalaṃ dravatvāt spandīva nisspandaṃ paramaṃ padam //MU_3,119.26//

bhāsvātmanīva kacati na kacac caiva tat padam /
bhāsate kacanaṃ bhāsāṃ paraṃ tv akacanaṃ viduḥ //MU_3,119.27//

adha ūrdhvaṃ varjayitvā yathābdher udare payaḥ /
sphuraty evaṃ pare cittvād idaṃ nāneva tatparam //MU_3,119.28//

īṣadvidan svayaṃ cittvād anyatām iva paśyati /
budhyate sarga ity eva śamāc chāmyati śāśvatam //MU_3,119.29//

sargas tu paramārthasya sañjñety eva viniścayaḥ /
na nāsti nāyam asty antar ambarasya yathāmbaram //MU_3,119.30//

cittvāt sargasamāpattir acittvāt sargasaṅkṣayaḥ /
pare paramaṃ saṃśānte hemnīva kaṭakabhramaḥ //MU_3,119.31//

sann eva sargo 'sargatvam eti vittvaśamodaye /
asat sattām avāpnoti svatas saṃvedanodaye //MU_3,119.32//

saṃvedanam ahambhāvasargasambhavasambhramaḥ /
asaṃvedanam āśāntaṃ paraṃ viddhi na taj jaḍam //MU_3,119.33//

nānena sargo nānāyaṃ jñāsyaikātmā śivātmakaḥ /
pustakarmakṛtā senā mṛṇmayī śilpināṃ yathā //MU_3,119.34//

idaṃ pūrṇam anārambham anantam anavodayam /
pūrṇe pūrṇaṃ parāpūraiḥ pūrvam evāvatiṣṭhate //MU_3,119.35//

yad ayaṃ lakṣyate sargas tad brahma brahmaṇi sthitam /
nabho nabhasi viśrāntaṃ śāntaṃ śānte śivaṃ śive //MU_3,119.36//

makurapratibimbasthe nagare nagaraṃ jane /
yathā dūram adūraṃ ca tatheśe tadatatkramaḥ //MU_3,119.37//

asad abhyutthitaṃ viśvaṃ sad apy abhyuditaṃ sadā /
pratibhāsāt sadābhāsam avastutvād asanmayam //MU_3,119.38//

ādarśanagarākāre mṛgatṛṣṇāmbubhāsvare /
dvicandravibhramābhāse sarge 'smin keva satyatā //MU_3,119.39//

māyācūrṇaparikṣepād yathā vyomni purabhramaḥ /
tathā saṃvidi saṃsāras sāro 'sāraś ca bhāsate //MU_3,119.40//

yāvad vicāradahanena samūladāhaṃ dagdhā na jarjaralateva balād avidyā /
śākhāpratānagahanā gahanāni tāvan nānāvidhāni sukhaduḥkhavanāni sūte //MU_3,119.41//

muktyupadeśo nāma sargaḥ


viṃśatyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
hemormikādivan mithyā kacitāyāḥ kṣayonmukham /
tvam ahantvam avidyāyāś śṛṇu rāghava kīdṛśam //MU_3,120.1//

lavaṇo 'sau mahīpālas tadā dṛṣṭvā tathā bhramam /
dvitīye divase gantuṃ pravṛttas tāṃ mahāṭavīm //MU_3,120.2//

yat tad dṛṣṭaṃ mayā duḥkham araṇyānīṃ smarāmi tām /
cittādarśagatā cittvāt kadācil labhyate ca sā //MU_3,120.3//

iti niścitya sacivais sa yayau dakṣiṇāpatham /
punar digvijayāyaiva prāpa vindhyamahīdharam //MU_3,120.4//

pūrvadakṣiṇapāścātyamahārṇavataṭasthalīm /
babhrāma kautukāt sarvāṃ vyomavīthīm ivoṣṇaruk //MU_3,120.5//

athaikasmin pradeśe tāṃ bhittāv iva purogatām /
dadarśogrām araṇyānīṃ paralokamahīm iva //MU_3,120.6//

sarvatra viharaṃs tāṃs tān vṛttāntān sakalān api /
dṛṣṭavān dṛṣṭavāṃś caiva jñātavāṃś ca visismaye //MU_3,120.7//

tān parijñātavāṃś cāsīd vyādhān pukkasajān puraḥ /
vismayākulayā buddhyā bhūyo babhrāma sambhramī //MU_3,120.8//

atha prāpa mahāṭavyāḥ paryante dhūmadhūsaram /
tam eva grāmakaṃ yasmin so 'bhavat puṣṭapukkasaḥ //MU_3,120.9//

tatrāpaśyaj janāṃs tāṃs tāṃs striyas tās tāḥ kuṭīrikāḥ /
tān ārāmāñ jalādhārāṃs tāṃs tāṃś ca vasudhātaṭān //MU_3,120.10//

taṃ cākāṇḍaparibhraṃśaṃ tān vṛkṣāṃs tān vṛtivrajān /
tāṃs tathaiva samuddeśāṃs tadvṛttāntaikalāñchitān //MU_3,120.11//

anyāsu vṛddhāsu sabāṣpanetrāsv ārtyābhiyuktāsu ca varṇayantī /
akālakāntāraviśīrṇabandhuduḥkhāny asaṅkhyāni sakhī sakhīṣu //MU_3,120.12//

vṛddhā pravṛddhojjvalabāṣpānetra kanthāvṛtā śuṣkakucā kṛśāṅgī /
avagrahogrāśanidagdhadeśe tatrāntarāntā pariroditīyam //MU_3,120.13//

hā putra putrāvṛtasarvagātra dinatrayābhojanajarjarāṅga /
kṛtteśunā carmaṇi jīrṇadehāt kathaṃ kva muktā bhavatāsavas te //MU_3,120.14//

tālīlatālambanam ambudārdradantāntarasthāruṇasatphalasya /
smarāmi guñjāphaladāmahetoḥ puras svavadhvā rasahāsinas te //MU_3,120.15//

kadambajambīralavaṅgaguñjakuñjāntar atrastatarattarakṣoḥ /
paśyāmi putrasya kadā nu bhūyo bhayaṅkarāṇy āplutivalgitāni //MU_3,120.16//

na tāni tāmbūlavilāsinīnāṃ mukheṣu śobhalalitāni santi /
tamālanīle cibukaikadeśe sutasya yāny āsyagatāmiṣasya //MU_3,120.17//

sutāpi nītā saha tena bhartrā yamena yāsyā yamunā samānā /
tamālavallī sahapuṣpagucchā samīraṇeneva vanecareṇa //MU_3,120.18//

hā putri guñjāphaladāmahāre samunnatābhogapayodharāṅgi /
vātollasatkajjalanīlavarṇe parṇāmbare 'bādharaje 'mbudante //MU_3,120.19//

hā rājaputrendusamāna kānta santyajya śuddhāntavilāsinīs tāḥ /
ratiṃ prayāto 'si mamātmajāyāṃ na sāpi te susthiratām upetā //MU_3,120.20//

saṃsāranadyās svataraṅgabhaṅgaiḥ kriyāvilāsair vihitopahāsaiḥ /
kiṃ nāma tucchaṃ na kṛtaṃ nṛpo 'sau yad yojitaḥ pukkasakanyakāyām //MU_3,120.21//

sā trastasāraṅgasamānanetrā sa tṛptaśārdūlasamānavīryaḥ /
ubhau gatāv ekapadena nāśam āśā sahārthena yathā ca hema //MU_3,120.22//

mṛteśvarāsmy astamitātmajāsmi durdeśayātāsmi ca durgatāsmi /
durjātajātāsmi mahāpadāsmi sākṣāt svayaṃ vonnamitāpadāsmi //MU_3,120.23//

nīcāvamānaprabhavasya manyoḥ kṣudhāvasannasya kalatrakasya /
śokasya vegād anivāryavṛtter nāryas sadaikāyatanaṃ vināthāḥ //MU_3,120.24//

daivopataptasya vibāndhavasya mūḍhasya rūḍhasya mahādhibhūmau /
yat prāṇanaṃ tan maraṇaṃ mahāpad yā syān mṛtir jīvitam uttamaṃ tat //MU_3,120.25//

janair vihīnasya videśavṛtter duḥkhāny anantāni samullasanti /
sahasraśākhārasasaṅkulāni tṛṇāni varṣāsv iva parvatasya //MU_3,120.26//

evaṃ lapantīṃ svakalatravṛddhāṃ dāsibhir āśvāsya nṛpas striyaṃ tām /
papraccha kiṃ vṛttam ihāsi kā ca kā te sutā kaś ca patis taveti //MU_3,120.27//

uvāca sodbāṣpavilocanātha grāmas tv ayaṃ pukkasaghoṣanāmā /
ihābhavat pukkasakaḥ patir me babhūva tasyendusamā sutaikā //MU_3,120.28//

sā daivayogāt patim indutulyam ihāgataṃ daivavaśena bhūpam /
śūnye viśīrṇaṃ madhukumbham āpa vane varākī karabhī yathaikā //MU_3,120.29//

sā tena sārdhaṃ suciraṃ sukhāni bhuktvā prasūtā tanayāṃ sutāṃś ca /
vṛddhiṃ gatā kānanakoṭare 'smiṃs tumbīlatā pādapasaṃvṛteva //MU_3,120.30//

caṇḍālīśocanaṃ nāma sargaḥ


ekaviṃśatyuttaraśatatamas sargaḥ

caṇḍālī:
kenacit tv atha kālena grāmake 'smiñ janeśvara /
avṛṣṭiduḥkham abhavad bhīṣaṇaṃ bhagnamānavam //MU_3,121.1//

mahatānena duḥkhena sarve te grāmakāj janāḥ /
vinirgatya gatā dūraṃ tatra pañcatvam āgatāḥ //MU_3,121.2//

tenemā duḥkhabhāginyaś śūnyā vayam iha prabho /
śocyāś śocāma udbāṣpam ācāntekṣaṇavārayaḥ //MU_3,121.3//

ity ākarṇyāṅganāvaktrād rājā vismayam āgataḥ /
mantriṇāṃ mukham ālokya citrārpita ivābhavat //MU_3,121.4//

bhūyo vicārayām āsa tad āścaryam anuttamam /
bhūyo bhūyaś ca papraccha babhūvāścaryavān ati //MU_3,121.5//

teṣāṃ samucitair mānasammānair duḥkhasaṅkṣayam /
kṛtvā karuṇayāviddho dṛṣṭalokaparāvaraḥ //MU_3,121.6//

sthitvā tatra ciraṃ kālaṃ vimṛśya niyater gatīḥ /
ājagāma puraṃ paurair vanditaḥ praviveśa ca //MU_3,121.7//

prātas tatra sabhāsthāne mām apṛcchad asau nṛpaḥ /
katham eṣa mune svapnaḥ pratyakṣa iti vismitaḥ //MU_3,121.8//

yathāvastu mayā tasya tattadyuktyā sa tādṛśaḥ /
saṃśayo hṛdayān nunno vātenevāmbudodayaḥ //MU_3,121.9//

itīyaṃ rāghavāvidyā mahatī bhramadāyinī /
asat sattāṃ nayaty āśu sac cāsattāṃ nayaty alam //MU_3,121.10//

rāmaḥ:
katham evaṃ vada brahman svapnas satyatvam āgataḥ /
bhramabhāra ivaiṣo 'rtho na me lagati cetasi //MU_3,121.11//

vasiṣṭhaḥ:
sarvam etad avidyāyāṃ sambhavaty eva rāghava /
ghaṭeṣu paṭatā dṛṣṭā svapnasambhramaṇādivat //MU_3,121.12//

dūraṃ nikaṭavad bhāti makure 'ntar ivācalaḥ /
ciraṃ śīghratvam āyāti yūnas seṣṭeva yāminī //MU_3,121.13//

asambhavaṃ sambhavati svapne svamaraṇaṃ yathā /
asac ca sad ivodeti svapneṣv iva nabhogatiḥ //MU_3,121.14//

susthiraṃ suṣṭhu calati bhrame bhūmivivartavat /
abalo balam āyāti madavikṣubdhacittavat //MU_3,121.15//

vāsanāvalitaṃ ceto yad yathā bhāvayaty alam /
tat tathānubhavaty āśu na sad asti na cāpy asat //MU_3,121.16//

yadaivābhyuditāvidyā tv ahantādimayī mudhā /
tadaivānādimadhyāntā bhramasyānantatoditā //MU_3,121.17//

pratibhāsavaśād eva sarvaṃ viparivartate /
kṣaṇaḥ kalpatvam āyāti kalpaś ca bhavati kṣaṇaḥ //MU_3,121.18//

viparyastamatir jantuḥ kām avasthāṃ na vāpatet /
bibharti siṃhatām eṇo vāsanāvaśatas svayam //MU_3,121.19//

viṣabhramamadāvidyāmohāhantādayas samāḥ /
sarve cittaviparyāsāt phalasampattihetavaḥ //MU_3,121.20//

kākatalīyavac cetovāsanāvaśatas svataḥ /
saṃviśanti mahārambhā vyavahārāḥ parasparam //MU_3,121.21//

vṛttaṃ prāk pakkaṇe rājñaḥ kasyacil lavaṇasya yat /
pratibhātaṃ tad etasya sad vāsad vā manogatam //MU_3,121.22//

vismaraty api vistīrṇāṃ kriyāṃ cetaḥkṛtāṃ yathā /
tathā kṛtām apy akṛtām iti smarati niścitam //MU_3,121.23//

tathāpy abhuktavān asmi bhuktavān iti vetti hi /
svapne deśāntaragamaś cākṛto 'py avabudhyate //MU_3,121.24//

vindhyapukkasaktagrāmavyavahāro 'yam īdṛśaḥ /
pratibhāsāgatas tasya svapne pūrvakathā yathā //MU_3,121.25//

atha vā lavaṇenāśu dṛṣṭo yas svapnavibhramaḥ /
sa eva saṃvidaṃ prāpto vindhyapukkasacetasaḥ //MU_3,121.26//

vindhyapukkasasaṃvid vārūḍhā pārthivacetasi /
yathā bahūnāṃ sadṛśaṃ vacanaṃ nāma cānanam //MU_3,121.27//

tathā svapno 'pi bhavati kālo deśaḥ kriyāpi ca /
vyavahāragates tv asyās sattāsti pratibhāsataḥ //MU_3,121.28//

sattā sarvapadārthānāṃ nānyā saṃvedanād ṛte /
saṃvedane 'ntar ābhāti vicitrā sargasantatiḥ //MU_3,121.29//

bhūtabhavyabhaviṣyatsthā tarubīje tarur yathā /
tasyās sattvam asattvaṃ ca na san nāsad iti sthitam //MU_3,121.30//

sat sad eva hi saṃvitter asaṃvitter na sanmayam /
nāvidyā vidyate kiñcit tailādi sikatāsv iva //MU_3,121.31//

hemnaḥ kiṃ kaṭukatvaṃ tad anyat syād dhematāṃ vinā /
avidyayātmano 'cchasya sambandho nopapadyate //MU_3,121.32//

sambandhas sadṛśānāṃ yas sa sphuṭas so 'nubhūtidaḥ /
jatukāṣṭhādisambandho yas sa no samayor ataḥ //MU_3,121.33//

nānyo'nyānubhavātmāsau tad ekāspadamātrakam /
paramārthamayaṃ sarvaṃ yadā tenopalādayaḥ //MU_3,121.34//

citā samabhicetyante sambandhavaśatas samāt /
yadā cinmātrasanmātramayās sarve jagadgatāḥ //MU_3,121.35//

bhāvās tadā vibhānty ete mithas svānubhavasthitau /
na sambhavati sambandho viṣamāṇāṃ nirantaraḥ //MU_3,121.36//

na parasparasambandhād vinānubhavanaṃ mithaḥ /
sadṛśe sadṛśaṃ vastu kṣaṇād gatvaikatām alam //MU_3,121.37//

rūpam āsphārayaty ekam ekatvād eva nānyathā /
cic citā militā dṛśyarūpayodeti cetanam //MU_3,121.38//

jaḍaṃ jaḍena militaṃ jaḍaṃ sampadyate ghanam /
na ca cijjaḍayor aikyaṃ vailakṣaṇyāt kvacid bhavet //MU_3,121.39//

cijjaḍau cet sta ekatra na tau sammilataḥ kvacit /
cinmayatvāc cidālehe cidālehena vedanam //MU_3,121.40//

dārupāṣāṇabhedānāṃ na tu hy ete cidātmakāḥ /
padārtho hi padārthena pariṇamyānubhūyate //MU_3,121.41//

jihvayeva rasas sā ca sajātīyodayā calā /
aikyaṃ ca viddhi sambandhaṃ nāsty asārasasārayoḥ //MU_3,121.42//

jaḍacetanayos tena nopalādi jaḍaṃ matam /
cid evopalakuḍyādirūpiṇī militā citā //MU_3,121.43//

ekībhāvaṃ gatā draṣṭṛdṛśyādi kurute bhramam /
kāṣṭhopalādy aśeṣaṃ hi paramārthamayaṃ yadā //MU_3,121.44//

tadātmanāntassambaddhaṃ dṛśyatvenopalabhyate /
sarvaṃ sarvaprakārāḍhyam anantam iva yat tatam //MU_3,121.45//

viśvaṃ sanmātram evaitad viddhi tattvavidāṃ vara /
asatāpy aṅga viśvena viśvalakṣaśatabhramaiḥ //MU_3,121.46//

pūritaś ciccamatkāro na ca kiñcana pūritam /
saṅkalpanagarā nṝṇāṃ mithaḥ paśyati no yathā //MU_3,121.47//

na deśakālabodhāya tathā sargāś citi sthitāḥ /
bhedabodho hi sargatvam ahantādibhramodayaḥ //MU_3,121.48//

hemasaṃvitparityāge kaṭakādibhramo yathā /
kaṭakādibhramo hemni deśādes sambhavād bhavet //MU_3,121.49//

tvaddarśanaparītāt tu nāvidyāsti pṛthak parā /
kaṭakādimahābhedam ekaṃ brahma tathāmalam //MU_3,121.50//

bodhaikatvād ayaṃ sargas sattaivāsad bhavaty alam /
senā mṛtsaṃvidā citrā mṛṇmātram iva mṛṇmayī //MU_3,121.51//

jalam ekaṃ taraṅgādi dārv ekaṃ sālabhañjikāḥ /
mṛṇmātram ekaṃ kumbhādi brahmaikaṃ trijagadbhramaḥ //MU_3,121.52//

sambandhe draṣṭṛdṛśyānāṃ madhye draṣṭur hi yad vapuḥ /
draṣṭṛdarśanadṛśyādivarjitaṃ tad idaṃ param //MU_3,121.53//

deśād deśaṃ gate citte madhye yaś cetaso vapuḥ /
ajāḍyasaṃvinmananaṃ tanmayo bhava sarvadā //MU_3,121.54//

ajāgratsvapnanidrasya yat te rūpaṃ sanātanam /
acetanaṃ cājaḍaṃ ca tanmayo bhava sarvadā //MU_3,121.55//

jaḍatāṃ varjayitvaikāṃ śilāyā hṛdayaṃ hi yat /
akṣubdho vāthavā kṣubdhas tanmayo bhava rāghava //MU_3,121.56//

kasyacit kiñcanāpīha nodeti na vilīyate /
akṣubdho vāthavā kṣubdhas svasthas tiṣṭha yathāsukham //MU_3,121.57//

nābhivāñchati na dveṣṭi dehe kiñcit kvacit pumān /
svasthas tiṣṭha nirāśaṅkaṃ dehavṛttim upāgataḥ //MU_3,121.58//

bhaviṣyadgrāmakagrāmyakārye tiṣṭhasi no yathā /
cittavṛttiṣu mā tiṣṭha tathā tathyātmatāṃ gataḥ //MU_3,121.59//

yathā deśāntaranaro yathā kāṣṭhaṃ yathopalaḥ /
tathaiva paśya cittaṃ tvam acittaiva yathātmatā //MU_3,121.60//

yathā dṛṣadi nāsty ambu yathāmbhasy analas tathā /
svātmany evāsti no cittaṃ paramātmani tat kutaḥ //MU_3,121.61//

prekṣyamāṇaṃ na yat kiñcit tena yat kriyate kvacit /
kṛtaṃ bhavati tan neti matvā cittātigo bhava //MU_3,121.62//

atyantānātmabhūtasya cec cittasyānuvartase /
paryantavāsinaḥ kasmān na mlecchasyānuvartase //MU_3,121.63//

nirantaram anādṛtya tvam ārāc cittapukkasam /
svastham āssva nirāśaṅkaṃ paṅkeneva kṛto jaḍaḥ //MU_3,121.64//

cittaṃ nāsty eva me bhūtaṃ mṛtam evādya veti ca /
bhava niścayavān bhūtvā śilāpuruṣaniścalaḥ //MU_3,121.65//

prekṣāyām asti no cittaṃ tadvihīno 'si tattvataḥ /
tat kimartham anarthena tadarthena kadarthyase //MU_3,121.66//

asatā cittayakṣeṇa ye 'thavātivaśīkṛtāḥ /
teṣāṃ pelavabuddhīnāṃ candrād aśanir utthitā //MU_3,121.67//

cittaṃ dūre parityajya yo 'si so 'si sthiro bhava /
bhava bhāvanayā mukto yuktyā paramayānvitaḥ //MU_3,121.68//

asato ye 'nuvartante cetaso 'sattvarūpiṇaḥ /
vyomakānanakarmaikanītakālān dhig astu tān //MU_3,121.69//

vyapagalitamanā mahānubhāvo bhava bhavapāram upāgatāmalātmā /
suciram api vicāritaṃ na labdhamalam alam ātmani mānasātma kiñcit //MU_3,121.70//

cittābhāvapratipādanaṃ nāma sargaḥ


dvāviṃśatyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
prathamaṃ jātamātreṇaiva puṃsā kiñcidvikacitabuddhinaiva satsaṅgamapareṇa bhavitavyam |
anavaratapravāhāpatito 'yam avidyānadīnivahaś śamaśāstrasajjanasamparkād ṛte tarituṃ na śakyate |
tena vivekavataḥ puruṣasya heyopādeyavicāra utpadyate |
tenāsau śubhecchābhidhānāṃ vivekabhuvam āpatito bhavati |
tato vivekavaśato vicāraṇayā samyagjñānenāsamyagvāsanāṃ tyajatas saṃsāravāsanāto manas tanutām eti |
tena tanumānasīṃ nāma vivekabhūmim avatīrṇo bhavati |
yadaiva yoginas samyagjñānodayas tadaiva sattvāpattiḥ |

tadvaśād vāsanā tanutāṃ gatā yadā tadaivāsāv asakta ity ucyate |
karmaphalena na badhyata iti | (MU_3,122.1)

atha tāvad asāv asattve bhāvanātānavam abhyasyati |
yāvat kurvann api vyavaharann api asatyeṣu saṃsāravastuṣu sthito 'pi |
svātmany eva kṣīṇamanastvād abhyāsavaśād bāhyaṃ vastu kurvann api na karoti paśyann api na paśyati nālambate tam eva |
tenātidhyāyati |
tanuvāsanatvāc ca kevalam ardhasuptaprabuddha iva kartavyaṃ karoti na tu bhāvitamanaskaḥ |
tena yogabhūmim abhāvanīm adhirūḍha ity antarlīnacittaḥ katicit saṃvatsarān abhyasya sarvathaiva kurvann api bāhyapadārthabhāvanāṃ tyajati |
turyātmā bhavati |
tato jīvanmukta ity ucyate | (MU_3,122.2)

nābhinandati samprāptaṃ nāprāptam abhiśocati /
kevalaṃ vigatāśaṅkas samprāptam anuvartate //MU_3,122.3//

tvayāpi rāghava jñātaṃ jñātavyam akhilāntaram /
manye te sarvakāryebhyo vāsanās tanutāṃ gatāḥ //MU_3,122.4//

śarīrātītavṛttis tvaṃ śarīrastho 'thavā bhava /
mā gāś śokaṃ ca harṣaṃ ca tvam ātmā vigatāmayaḥ //MU_3,122.5//

tvayy ātmani sthite svacche sarvage satatodite /
kuto duḥkhasukhe rāma kuto maraṇajanmanī //MU_3,122.6//

abandhur api kasmāt tvaṃ bandhuduḥkhāni śocasi /
advitīye sthite hy asmin bāndhavāḥ ka ivātmani //MU_3,122.7//

dṛśyate kevalaṃ dehaparamāṇucayaḥ param /
deśakālānyatāpatter nātmodeti na līyate //MU_3,122.8//

avināśo 'pi kasmāt tvaṃ vinaśyāmīti śocasi /
amṛtyuvaśini svacche vināśaḥ ka ivātmani //MU_3,122.9//

ghaṭe kapālatāṃ yāte ghaṭākāśo na naśyati /
yathā tathā śarīre 'smin naṣṭe tvaṃ na vinaśyasi //MU_3,122.10//

mṛgatṛṣṇātaraṅgiṇyāṃ kṣīṇāyāṃ nātapo yathā /
vinaśyati tathā dehe naṣṭe nātmā vinaśyati //MU_3,122.11//

vāñchaivodeti te kasmād bhrāntir antar nirarthikā /
advitīyo dvitīyaṃ tat kiṃ vastv ātmābhivāñchatu //MU_3,122.12//

śravyaṃ spṛśyaṃ tathā dṛśyaṃ ramyaṃ ghreyaṃ ca rāghava /
na kiñcid asti jagati vyatiriktaṃ yad ātmanaḥ //MU_3,122.13//

sarvaśaktāv imās tasminn ātmany evākhilās sthitāḥ /
śaktayo vitate vyakte ākāśa iva śūnyatāḥ //MU_3,122.14//

cittād rāghava rūḍheyaṃ trilokīlalanodare /
trividhena krameṇeha janatā janitabhramā //MU_3,122.15//

manaḥpraśamane siddhe vāsanākṣayanāmani /
karmakṣayābhidhāne ca māyeyaṃ pravinaśyati //MU_3,122.16//

saṃsārogrāraghaṭṭe 'smin yā dṛḍhā yantravāhinī /
rajjus tāṃ vāsanām etāṃ chinddhi rāghava yatnataḥ //MU_3,122.17//

aparijñāyamānaiṣā mahāmohapradāyinī /
parijñātā tv anantākhyasukhadā brahmagāminī //MU_3,122.18//

āgatā brahmaṇo bhuktvā saṃsāram iha līlayā /
punar brahmaiva saṃsmṛtya brahmaṇy eva vilīyate //MU_3,122.19//

śivād rāghava nīrūpād aprameyān nirāmayāt /
sarvabhūtāni jātāni prākāśyānīva tejasaḥ //MU_3,122.20//

rekhāvṛndaṃ yathā parṇe vīcijālaṃ yathā jale /
kaṭakādi yathā hemni tathauṣṇyādi yathānale //MU_3,122.21//

tadatadbhāvabhūtaṃ hi tathedaṃ bhuvanatrayam /
tasminn eva sthitaṃ tajjaṃ tasmād eva tad eva ca //MU_3,122.22//

sa eṣa sarvabhūtānām ātmā brahmeti kathyate /
tasmiñ jñāte jagaj jñātam ajñāte 'jñātam eva tat //MU_3,122.23//

śāstrasaṃvyavahārārthaṃ tasyāsya vitatākṛteḥ /
cid brahmātmeti nāmāni kalpitāni kṛtātmabhiḥ //MU_3,122.24//

viṣayendriyasaṃyoge harṣāmarṣavivarjitā /
yaiṣā śuddhānubhūtir hi so 'yam ātmā cidavyayaḥ //MU_3,122.25//

ākāśātitarācchāccham idaṃ tasmiṃś cidātmani /
svābhoga eva hi jagat pṛthagvat pratibimbati //MU_3,122.26//

buddhās tadvyatirekeṇa lobhamohādayo 'ritām /
yānty athāvyatirekeṇa buddhās tasmiṃs tadaiva te //MU_3,122.27//

adehasyaiva te nāma nirvikalpacidākṛteḥ /
lajjābhayaviṣādākhyaḥ kuto mohas samutthitaḥ //MU_3,122.28//

adeho dehajair doṣair lajjādibhir asanmayaiḥ /
kiṃ mūrkha iva durbuddhe vikalpair abhibhūyase //MU_3,122.29//

akhaṇḍacitirūpasya dehe khaṇḍanam āgate /
asamyagdarśino 'py asti na nāśaḥ kim u sanmateḥ //MU_3,122.30//

yad etad arkamārge 'pi na viruddhagamāgamam /
cittvaṃ rāma sa vijñeyaḥ puruṣo na śarīrakam //MU_3,122.31//

śarīre saty asati vā pumān eṣa jagattraye /
jño 'py ajño 'pi sthito rāma naṣṭe dehe na naśyati //MU_3,122.32//

yānīmāni vicitrāṇi duḥkhāni paripaśyasi /
tāni sarvāṇi dehasya nāgrāhyasya cidātmanaḥ //MU_3,122.33//

manomargād atītatvād yāsau śūnyam iva sthitā /
cit kathaṃ nāma sā duḥkhais sukhair vā parigṛhyate //MU_3,122.34//

saṃvidātmā tad asmāt tu viśiṣṭād dehapañjarāt /
abhyastāṃ vāsanāṃ yāti ṣaṭpadaḥ kham ivāmbujāt //MU_3,122.35//

asac ced ātmatattvaṃ tad asmiṃs te dehapañjare /
naṣṭe kiṃ nāma naṣṭaṃ syād rāma yenānuśocasi //MU_3,122.36//

satyaṃ bhāvaya tena tvaṃ mā moham anubhāvaya /
niricchasyātmano necchāḥ kāścid apy anaghākṛteḥ //MU_3,122.37//

sākṣibhūte same svacche nirvikalpe cidātmani /
svayaṃ jaganti dṛśyante sanmaṇāv iva raśmayaḥ //MU_3,122.38//

niriccham abhisambandho yathā darpaṇabimbayoḥ /
svabhāvavaśasampannas tathā cijjagator ayam //MU_3,122.39//

dvitvaikatve sthite yad varmakurapratibimbayoḥ /
tathaivehātmajagator bhedābhedau vyavasthitau //MU_3,122.40//

sūryasannidhimātre tu yathodeti bhuvi kriyā /
citsattāmātrakenedaṃ jagan niṣpadyate tathā //MU_3,122.41//

piṇḍagrahe nivṛtte 'syā evaṃ rāma jagatsthiteḥ /
ākāśam eṣā sampannā bhavatām api cetasi //MU_3,122.42//

sattāmātreṇa dīpasya yathā dīptis svabhāvataḥ /
cittattvasya svabhāvāt tu tatheyaṃ jāgatī kriyā //MU_3,122.43//

pūrvaṃ manas samuditaṃ paramātmatattvāt tenātataṃ jagad idaṃ svavikalpajālam /
śūnyena śūnyam amalena yathāmbareṇa nīlatvam ullasati cārulatābhirāmam //MU_3,122.44//

saṅkalpasaṅkṣayavaśād galite tu citte saṃsāramohamihikā galitā bhavanti /
svacchaṃ vibhāti śaradīva kham āśritāyāṃ cinmātram ekam ajam ādyam anantam antaḥ //MU_3,122.45//

karmātmakaṃ prathamam eva mano 'bhyudeti saṅkalpataḥ kamalajaprakṛtiṃ tad etya /
nānāvidhaṃ jagad anantam idaṃ tanoti vetāladehakalanām iva mugdhabālaḥ //MU_3,122.46//

asanmayaṃ sad iva puropalakṣyate punar bhavaty atha parilīyate punaḥ /
svayaṃ manaś citi vitataṃ sphuradvapur mahārṇave jalavalayāvalī yathā //MU_3,122.47//

paramārthanirūpaṇaṃ nāma sargaḥ


trayoviṃśatyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
evaṃ tāvad idaṃ viddhi dṛśyaṃ jagad iti sthitam /
ahaṃ cetyādy anākāraṃ bhrāntimātram asanmayam //MU_3,123.1 (= MT_4,1.2)//

akartṛkam anaṅgaṃ ca gagane citram utthitam /
adraṣṭṛkaṃ sānubhavam anidraṃ svapnadarśanam //MU_3,123.2//

bhaviṣyatpuranirmāṇaṃ citrasaṃstham ivoditam /
markaṭānalatāpābham ambvāvartavad āsthitam //MU_3,123.3//

sadrūpam api niśśūnyaṃ tejas sauram ivāmbare /
ratnābhājālam iva khe dṛśyamānam abhittimat //MU_3,123.4//

saṅkalpapuravat prauḍham anubhūtam asanmayam /
kathārthapratibhānātma na kvacit sthitam asti ca //MU_3,123.5//

nissāram apy atīvāntassāraṃ svapnācalopamam /
bhūtākāśam ivākārabhāsuraṃ śūnyamātrakam //MU_3,123.6//

śaradabhram ivāgrastham alakṣyakṣayam ākṣayi /
varṇo vyomatalasyeva dṛśyamānam avastukam //MU_3,123.7//

svapnāṅganāratākāram arthaniṣṭham anarthakam /
citrodyānam ivotphullam arasaṃ sarasākṛti //MU_3,123.8//

prakāśam iva nistejaś citrārkānalavat sthitam /
anubhūtaṃ manorājyam ivāsatyam avāstavam //MU_3,123.9//

citrapadmākara iva sārasaugandhyavarjitam /
śūnye prakacitaṃ nānāvarṇam ākāritātmakam //MU_3,123.10//

paramārthena śuṣyadbhir bhūtapelavapallavaiḥ /
tataṃ jaḍam asārātma kadalīstambhabhāsuram //MU_3,123.11//

sphāritekṣaṇadṛśyāndhakāracakrakavat tatam /
atyantam abhavadrūpam api pratyakṣavat sthitam //MU_3,123.12//

vār budbuda ivābhogi śūnyam antas sphuradvapuḥ /
rasātmakaṃ satyarasam avicchinnakṣayodayam //MU_3,123.13//

nīhāra iva vistāri gṛhītaṃ san na kiñcana /
jaḍaṃ śūnyāspadaṃ śūnyaṃ keṣāñcit paramāṇuvat //MU_3,123.14//

kiñcid bhūtamayo 'stīti sthitaṃ śūnyam abhūtakam /
gṛhyamāṇam asadrūpaṃ niśātama ivotthitam //MU_3,123.15//

rāmaḥ:
mahākalpakṣaye dṛśyam āste bīja ivāṅkuram /
pare bhūya udety etat tata eveti kiṃ vada //MU_3,123.16//

evambodhāḥ kim ajñās syur uta tajjñā iti sphuṭam /
yathāvad bhagavan brūhi sarvasaṃśayaśāntaye //MU_3,123.17//

vasiṣṭhaḥ:
idaṃ bīje 'ṅkura iva dṛśyam āste mahākṣaye /
brūte yaḥ param ajñatvam etat tasyātiśaiśavāt //MU_3,123.18//

sparśe kiṃ tad asambaddhaṃ katham etad avāstavam /
viparīto bodha eṣa vaktuś śrotuś ca maurkhyakṛt //MU_3,123.19//

bījakāle 'ṅkura iva jagad āsta itīha yā /
buddhis sāsatpralāpārthā mūḍhā śṛṇu kathaṃ kila //MU_3,123.20//

bījaṃ bhavet svayaṃ dṛśyaṃ cittādīndriyagocaraḥ /
vaṭadhānādi dhānyādi yuktam atrāṅkurodbhavaḥ //MU_3,123.21//

manaṣṣaṣṭhendriyātītaṃ yaḥ khād atitarām api /
bījaṃ tad bhavituṃ śaktaṃ svayambhūr jagataḥ katham //MU_3,123.22//

ākāśād api sūkṣmasya parasya paramātmanaḥ /
sarvākṣānupalabhyasya kīdṛśī bījatā katham //MU_3,123.23//

sat sūkṣmam asadābhāsam asad eva hy ataddṛśām /
kīdṛśī bījatā tatra bījābhāve kuto 'ṅkuraḥ //MU_3,123.24//

gaganāṅgād api svacche śūnye tatra pare pade /
kathaṃ santi jaganmerusamudragaganādayaḥ //MU_3,123.25//

nakiñcid yat kathaṃ kiñcit tatrāste vastv avastuni /
asti cet tat kathaṃ tatra vidyamānaṃ na dṛśyate //MU_3,123.26//

nakiñcidātmanaḥ kiñcit katham eti kuto 'tha vā /
śūnyarūpād ghaṭākāśāj jāto 'driḥ kva kutaḥ kadā //MU_3,123.27//

pratipakṣe kathaṃ kiñcid āste chāyātape yathā /
katham āste tamo bhānau katham āste hime 'nalaḥ //MU_3,123.28//

merur āste katham aṇau kutaḥ kiñcid anākṛtau /
tadatadrūpayor aikyaṃ kva cchāyātapayor iva //MU_3,123.29//

sākāre vaṭadhānādāv aṅkuro 'stīti yuktimat /
anākāre mahākāraṃ jagad astīty ayuktimat //MU_3,123.30//

deśāntare yac ca narāntare ca buddhyādisarvendriyaśaktyadṛśyam /
nāsty eva tattadvidhabuddhibodhe nakiñcid ity eva tad ucyate ca //MU_3,123.31//

kāryasya tat kāraṇatāṃ prayātaṃ vaktīti yas tasya vimūḍhabodhaḥ /
kair nāma tatkāryam udeti tasmāt svaiḥ kāraṇaughais sahakārirūpaiḥ //MU_3,123.32//

durbuddhibhiḥ kāraṇakāryabhāvaṃ saṅkalpitaṃ dūratare vyudasya /
yad eva tat satyam anādimadhyaṃ jagat tad eva sthitam ity avehi //MU_3,123.33//

janyajanakanirākaraṇaṃ nāma sargaḥ


caturviṃśatyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
athaitadabhyupagame vacmi vedyavidāṃ vara /
samastakalanātīte mahācidvyomni nirmale //MU_3,124.1 (= MT_4,2.1)//

jagadādyaṅkuras tatra yady asti tad asau tadā /
kair ivodeti kathaya kāraṇais sahakāribhiḥ //MU_3,124.2//

sahakārikāraṇānām abhāve vāṅkurodgatiḥ /
vandhyākanyā ca dṛṣṭeha na kadācana kenacit //MU_3,124.3//

sahakārikāraṇānām abhāve yac ca voditam /
mūlakāraṇam evātmā tat svabhāve sthitaṃ tathā //MU_3,124.4//

sargādau sargarūpeṇa brahmaivātmani tiṣṭhati /
yathāsthitam anākāraṃ kva janyajanakakramaḥ //MU_3,124.5//

atha pṛthvyādayo 'nye vā kuto 'py āgatya kurvate /
sahakārikāraṇatvaṃ tat pūrvaivātra dūṣaṇā //MU_3,124.6//

tasmāt pare jagac chāntam āste tat sahakāraṇaiḥ /
vinā prasaratīty uktir bālasya na vipaścitaḥ //MU_3,124.7//

tasmād rāma jagan nāsīn na cāsti na bhaviṣyati /
cetanākāśam evācchaṃ kacatīttham ivātmani //MU_3,124.8//

atyantābhāva evāsya jagato vidyate yadā /
tadā brahmedam akhilam iti sad rāma nānyathā //MU_3,124.9//

pūrvapradhvaṃsanānyo'nyābhāvair yad upaśāmyati /
aśāntam eva tac citte na śāmyaty eva tad yataḥ //MU_3,124.10//

atyantābhāvam evāto jagaddṛśyasya sarvathā /
varjayitvetarā yuktir nāsty evānarthasaṅkṣaye //MU_3,124.11//

cidākāśasya bodho 'yaṃ jagadādīti yat sthitam /
ayaṃ so 'ham idaṃ rūpālokacittakalādy api //MU_3,124.12//

idam arkādi pṛthvyādi tathedaṃ vatsarādi ca /
ayaṃ kalpaḥ kṣaṇaś cāyam ime maraṇajanmanī //MU_3,124.13//

ayaṃ kalpāntasaṃrambho mahākalpānta eṣa saḥ /
ayaṃ sa sargaprārambho bhāvābhāvakramas tv asau //MU_3,124.14//

lakṣāṇīmāni kalpānām imā brahmāṇḍakoṭayaḥ /
ime brahmendranicayā imā viṣṇvādiśaktayaḥ //MU_3,124.15//

ete ceme pariṇatā ime bhūya upāgatāḥ /
imāni dhiṣṇyajālāni deśakālakalā imāḥ //MU_3,124.16//

mahācitparamākāśam anāvṛttam anantakam /
yathā pūrvaṃ sthitaṃ śāntam ity evaṃ kacati svayam //MU_3,124.17//

paramāṇusahasrāṃśabhāsa etā mahāciteḥ /
svabhāvabhūtā evāntassthitā nāyānti yānti no //MU_3,124.18//

svayam antaś camatkāro yas samudgīryate citā /
tat sargabhānaṃ bhātīdaṃ bhārūpaṃ na ca bhittimat //MU_3,124.19//

nodyanti na ca naśyanti nāyānti na ca yānti ca /
mahāśilāntarlekhānāṃ sanniveśa ivācalāḥ //MU_3,124.20//

ime sargāḥ prasphuranti svatas svātmani nirmale /
nabhasīva nabhobhāgā nirākārā nirākṛtau //MU_3,124.21//

dravatvānīva toyasya spandā iva sadāgateḥ /
āvartā iva vāmbhodher guṇino vāthavā guṇāḥ //MU_3,124.22//

vijñānaghana evaikam idam ittham avasthitam /
sodayāstamayārambham anantaṃ śāntam ātatam //MU_3,124.23//

sahakāryādihetūnām abhāve śūnyatā jagat /
svayambhūr jāyate ceti kilonmattakaphūtkṛtam //MU_3,124.24//

praśāntasarvārthakalākalaṅko nirastaniśśeṣavikalpatalpaḥ /
cirāya vidrāvitadīrghanidro bhavābhayo bhūṣitabhūḥ prabuddhaḥ //MU_3,124.25//

smṛtibījopanyāso nāma sargaḥ


pañcaviṃśatyuttaraśatatamas sargaḥ

rāmaḥ:
mahāpralayasargādau prathamo 'sau prajāpatiḥ /
smṛtyātmā jāyate sarge smṛtyātmaiva tato jagat //MU_3,125.1 (= MT_4,3.1)//

vasiṣṭhaḥ:
mahāpralayasargādāv evam etad raghūdvaha /
smṛtyātmaiva bhavaty ādau prathamo 'sau prajāpatiḥ //MU_3,125.2//

tatsaṅkalpātma ca jagat smṛtyātmaivam idaṃ tataḥ /
bhāti saṅkalpanagaraṃ sthitaṃ pūrvaprajāpateḥ //MU_3,125.3//

iti sthite 'pi sā rāma tasya pūrvaprajāpateḥ /
sthitir na sambhavaty eva nabhasīva mahādrumaḥ //MU_3,125.4//

rāmaḥ:
na sambhavati kiṃ brahman sargādau prāktanī smṛtiḥ /
mahāpralayasammohair naśyati prāksmṛtiḥ katham //MU_3,125.5//

vasiṣṭhaḥ:
prāṅmahāpralaye prājña pūrve brahmādayaḥ purā /
kila nirvāṇam āyātās te 'vaśyaṃ brahmatāṃ gatāḥ //MU_3,125.6//

prāktanyāḥ kas smṛtes smartā tasmāt kathaya suvrata /
smṛtir nirmūlatāṃ yātā smartur muktatayā yataḥ //MU_3,125.7//

atas smartur abhāve sā smṛtiḥ kodetu kiṃ katham /
avaśyaṃ hi mahākalpe sarve mokṣaikabhāginaḥ //MU_3,125.8//

nānubhūte 'nubhūte ca svataś cidvyomni yā smṛtiḥ /
sā jagacchrīr iti prauḍhā dṛśyābhāve hi citprabhā //MU_3,125.9//

bhāti saṃvitprabhaivāccham anādyantāvabhāsinī /
yat tad etaj jagad iti svayambhūr iti ca sthitam //MU_3,125.10//

anādikālasaṃsiddhaṃ yad bhānaṃ brahmaṇo nijam /
sa ātivāhiko deho virājo jagadākṛtiḥ //MU_3,125.11//

paramāṇāv idaṃ bhāti jagat sabhuvanatrayam /
deśakālakriyādravyadinarātrikramānvitam //MU_3,125.12//

paramāṇuṃ prati tatas tasyāntas tādṛg eva ca /
bhāti bhāsvaritākāraṃ tādṛggirikulāvṛtam //MU_3,125.13//

tatrāpi tādṛgākāram evaṃ praty aṇum ātatam /
dṛśyam ābhāti bhārūpam etad aṅga na vāstavam //MU_3,125.14//

ity asty anto na saddṛṣṭer asaddṛṣṭeś ca vā kvacit /
asyās tv abhyuditaṃ buddham abuddhaṃ prati vānagha //MU_3,125.15//

buddhaṃ pratīdaṃ brahmaiva kevalaṃ śāntam avyayam /
abuddhaṃ prati tu dvaitabhāsuraṃ bhuvanānvitam //MU_3,125.16//

yathedaṃ bhāsuraṃ bhāti jagad aṇḍakajṛmbhitam /
tathā koṭisahasrāṇi bhānty anyāny apy aṇāv aṇau //MU_3,125.17//

yathā stambhe putrikāntas tasyāś cāṅgeṣu putrikā /
tasyāś ca putrikāsty aṅge tathā trailokyaputrikā //MU_3,125.18//

na bhinnā na ca saṅkhyeyā yathādrau paramāṇavaḥ /
tathā brahmabṛhanmerau trailokyaparamāṇavaḥ //MU_3,125.19//

sūryaughāṃśuṣu saṅkhyātuṃ śakyante laghavo 'ṇavaḥ /
nānādyantāś cidāditye trailokyaparamāṇavaḥ //MU_3,125.20//

yathāṇavo vahanty arkadīptiṣv apsu rajassu ca /
tathā vahante cidvyomni trailokyaparamāṇavaḥ //MU_3,125.21//

śūnyānubhavamātrātma bhūtākāśam idaṃ yathā /
sargānubhavamātrātma cidākāśam idaṃ tathā //MU_3,125.22//

sargas tu sargaśabdārthatayā buddho nayaty adhaḥ /
sa brahmaśabdārthatayā buddhaś śreyo bhavaty alam //MU_3,125.23//

vijñānātmā śāsitā viśvabījaṃ brahmaivādyaṃ svaṃ cidākāśamātram /
tasmāj jātaṃ yat tad eveti vedyaṃ budhyasvāntar bodhasambodhamātram //MU_3,125.24//

jagadanantyavarṇanaṃ nāma sargaḥ


ṣaḍviṃśatyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
indriyagrāmasaṅgrāmasetunā bhavasāgaraḥ /
tīryate netareṇeha kenacin nāma karmaṇā //MU_3,126.1 (= MT_4,4.1)//

śāstrasatsaṅgamābhyāsais saviveko jitendriyaḥ /
atyantābhāvam evāsya dṛśyaughasyāvagacchati //MU_3,126.2//

etat te kathitaṃ sarvaṃ svarūpaṃ rūpiṇāṃ vara /
saṃsārasāgaraśreṇyo yathāyānti prayānti ca //MU_3,126.3//

bahunātra kim uktena manaḥ karmadrumāṅkuraḥ /
tasmiṃś chinne jagacchākhaś chinnaḥ karmatarur bhavet //MU_3,126.4//

manas sarvam idaṃ rāma tasminn antaś cikitsite /
cikitsito 'yaṃ sakalo janmajālamayo bhavaḥ //MU_3,126.5//

tad etaj jāyate loke mano malalavākulam /
manaso vyatirekeṇa dehaḥ kva kila dṛśyate //MU_3,126.6//

dṛśyātyantāsambhavanam ṛte nānyena hetunā /
manaḥpiśācaḥ praśamaṃ yāti kalpaśatair api //MU_3,126.7//

etac ca sambhavaty eva manovyādhicikitsane /
dṛśyātyantāsambhavātma paramauṣadham uttamam //MU_3,126.8//

mano moham upādatte mriyate jāyate manaḥ /
kasyacit tu prasādena badhyate mucyate punaḥ //MU_3,126.9//

sphuratītthaṃ jagat sarvaṃ citte mananamanthare /
śūnya evāmbare sphāre gandharvāṇāṃ puraṃ yathā //MU_3,126.10//

manasīdaṃ jagat kṛtsnaṃ sphāraṃ sphurati cāsti ca /
puṣpaguccha ivāmodas tatsthas tasmād ivetaraḥ //MU_3,126.11//

yathā tilakaṇe tailaṃ guṇo guṇini vā yathā /
yathā dharmiṇi vā dharmas tathedaṃ manasi sthitam //MU_3,126.12//

yathāmbhasi taraṅgaugha indau dvīndubhramo yathā /
mṛgatṛṣṇā yathā tāpe saṃsāraś cittake tathā //MU_3,126.13//

raśmijālaṃ yathā sūrye yathālokaś ca tejasi /
yathauṣṇyaṃ citrabhānau vā manasīdaṃ tathā jagat //MU_3,126.14//

śaityaṃ yathaiva tuhine yathā nabhasi śūnyatā /
yathā cañcalatā vāyau manasīdaṃ tathā jagat //MU_3,126.15//

mano jagaj jagad akhilaṃ tathā manaḥ parasparaṃ tv avirahitaṃ sadaiva hi /
tayor dvayor manasi nirantaraṃ kṣate kṣataṃ jagan na tu jagati kṣate manaḥ //MU_3,126.16//

sthityaṅkurakathanaṃ nāma sargaḥ


saptaviṃśatyuttaraśatatamas sargaḥ

rāmaḥ:
bhagavan sarvadharmajña pūrvāparavidāṃ vara /
ayaṃ manasi saṃsāras sphāraḥ katham iva sthitaḥ //MU_3,127.1 (= MT_4,5.1)//

yathāyaṃ manasi sphāra ārambhas sphurati sphuṭam /
dṛṣṭāntadṛṣṭyā sphuṭayā tathā kathaya me 'nagha //MU_3,127.2//

vasiṣṭhaḥ:
yathaindavānāṃ viprāṇāṃ jaganty avapuṣām api /
sthitāni jātadārḍhyāni manasīdaṃ tathā sthitam //MU_3,127.3//

lavaṇasya yathā rājñaś cendrajālākulākṛteḥ /
caṇḍālatvam anuprāptaṃ tathedaṃ manasi sthitam //MU_3,127.4//

bhārgavasya ciraṃ kālaṃ svargabhogabubhukṣayā /
bhogeśvaratvaṃ ca yathā tathedaṃ manasi sthitam //MU_3,127.5//

rāmaḥ:
bhagavan bhṛguputrasya svargabhogabubhukṣayā /
kathaṃ bhogādhināthatvaṃ saṃsāritvaṃ babhūva ca //MU_3,127.6//

vasiṣṭhaḥ:
śṛṇu rāma purā vṛttaṃ saṃvādaṃ bhṛgukālayoḥ /
sānau mandaraśailasya tamālaviṭapākule //MU_3,127.7//

purā mandaraśailasya sānau kusumasaṅkule /
atapyata tapo ghoraṃ kasmiṃścid bhagavān bhṛguḥ //MU_3,127.8//

tam upāste sma tejasvī bālaḥ putro mahāmatiḥ /
śukras sakalacandrābhaḥ prakāśa iva bhāskaram //MU_3,127.9//

bhṛgur varavane tasmin samādhāv eva saṃsthitaḥ /
sarvakālaṃ samutkīrṇo vanopalatalād iva //MU_3,127.10//

śukraḥ kusumaśayyāsu kaladhautābjinīṣu ca /
mandāratarudolāsu bālo 'ramata līlayā //MU_3,127.11//

vidyāvidyādṛśor madhye śukro 'prāptamahāpadaḥ /
triśaṅkur iva rodo'ntar avartata tadā kila //MU_3,127.12//

nirvikalpasamādhisthe sa kadācit pitary atha /
avyagro 'bhavad ekānte jitārir iva bhūmipaḥ //MU_3,127.13//

dadarśāpsarasaṃ tatra gacchantīṃ nabhasaḥ pathā /
kṣīrodamadhyalulitāṃ lakṣmīm iva janārdanaḥ //MU_3,127.14//

mandāramālyavalitāṃ mandānilacalālakām /
hārijhāṅkārigamanāṃ sugandhitanabho'nilām //MU_3,127.15//

lāvaṇyapādapalatāṃ madaghūrṇitalocanām /
amṛtīkṛtataddeśāṃ dehendūdayakāntibhiḥ //MU_3,127.16//

kāntām ālokya tasyābhūd ullāsataralaṃ manaḥ /
dṛṣṭe nirmalapūrṇendau vapur ambunidher iva //MU_3,127.17//

manasijeṣuśatāhatam āśaye sa parirudhya manas tadanūśanāḥ /
vigalitetaravṛttitayātmanā suravadhūmaya eva babhūva saḥ //MU_3,127.18//

bhārgavopākhyāne bhārgavaskhalanaṃ nāma sargaḥ


aṣṭāviṃśatyuttaraśatatamas sargaḥ

vasiṣṭhaḥ:
atha tāṃ manasā dhyāyaṃs tatraivāmīlitekṣaṇaḥ /
ārabdhavān manorājyam idam ekaḥ kilośanāḥ //MU_3,128.1 (= MT_4,6.1)//

eṣā hi lalanā vyomni sahasranayanālaye /
samprāpto 'yam ahaṃ svargam ālolasurasundaram //MU_3,128.2//

ime te mṛdumandārakusumottaṃsasundarāḥ /
dravatkanakaniṣṣyandavilāsivapuṣas surāḥ //MU_3,128.3//

imās tā locanollāsasṛṣṭanīlābjavṛṣṭayaḥ /
mugdhā hāsavilāsinyaḥ kāntā hariṇadṛṣṭayaḥ //MU_3,128.4//

ime te kaustubhoddyotā anyo'nyapratibimbitāḥ /
viśvarūpopamākārā maruto mattakāśinaḥ //MU_3,128.5//

airāvaṇakaṭāmodaviraktamadhupaśrutāḥ /
imās tāḥ kākalīgītā gīrvāṇagaṇagītayaḥ //MU_3,128.6//

iyaṃ sā kanakāmbhojacaradvairiñcasārasā /
mandākinītaṭodyānaviśrāntasuranāyikā //MU_3,128.7//

ete te yamacandrendrasūryānilajalānalāḥ /
lokapālās tanūddyotakīrṇadīptojjvalārciṣaḥ //MU_3,128.8//

ayaṃ sa suravikrāntahetikaṇḍūyitānanaḥ /
airāvaṇo raṇaddantaprotadaityendramaṇḍalaḥ //MU_3,128.9//

ime te bhūtalasthānā vyomatārakatāṃ gatāḥ /
vaimānikāś calaccāruhāracāmarakuṇḍalāḥ //MU_3,128.10//

imās tā vividhodyānamaṇimandiramaṇḍitāḥ /
vimānapaṅktayaś cārucāmīkaramayātapāḥ //MU_3,128.11//

merūpalatalāsphālaśīkarākīrṇadevatāḥ /
etās tāḥ kīrṇamandārā gaṅgāsalilavīcayaḥ //MU_3,128.12//

etāḥ prasṛtamandāramañjarīpuñjapiñjarāḥ /
dolālolāpsaraśśreṇyaś śakropavanavīthayaḥ //MU_3,128.13//

ime te kundamandāramakarandasugandhayaḥ /
candrāṃśunikarākārāḥ pārijātasamīraṇāḥ //MU_3,128.14//

puṣpakesaranīhārapaṭavāseraṇotsukaiḥ /
latāṅganāgaṇair vyāptam idaṃ tan nandanaṃ vanam //MU_3,128.15//

kāntagītaravānandapranartitasurāṅganau /
imau tau vallakīsnigdhasvarau nāradatumburū //MU_3,128.16//

ime te puṇyakartāro bhūribhūṣaṇabhūṣitāḥ /
vyomany uḍḍayamāneṣu vimāneṣu sukhaṃ sthitāḥ //MU_3,128.17//

madamanmathamattāṅgya imās tās surayoṣitaḥ /
deveśvaraṃ niṣevante vanaṃ vanalatā iva //MU_3,128.18//

candrāṃśujālakusumāś cintāmaṇigulucchakāḥ /
kalpavṛkṣa ime pakvaratnastabakadanturāḥ //MU_3,128.19//

iha tāvad imaṃ śakram aham āsanasaṃsthitam /
dvitīyam iva deveśaṃ pūjayaivābhivādaye //MU_3,128.20//

iti sañcintya śukreṇa manasaiva śacīpatiḥ /
tenābhivāditas tatra dvitīya iva vai bhṛguḥ //MU_3,128.21//

atha sādaram utthāya śukraś śakreṇa pūjitaḥ /
gṛhītahastam ānīya samīpa upaveśitaḥ //MU_3,128.22//

dhanyas tvadāgamenādya svargo 'yaṃ śukra śobhate /
uṣyatāṃ ciram eveha śakra ittham uvāca tam //MU_3,128.23//

atha tatropaviśyāsau bhārgavaś śobhitānanaḥ /
śriyaṃ jahāra śaśinas sakalasyāmalasya ca //MU_3,128.24//

sakalasuragaṇābhivandito 'sau bhṛgutanayaś śatamanyupārśvasaṃsthaḥ /
cirataram atulām avāpa tuṣṭiṃ naramatim ujjhitavān alaṃ babhūva //MU_3,128.25//

bhārgavopākhyāne bhārgavamanorājyaṃ nāma sargaḥ


ekonatriṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
iti śukraḥ puraṃ prāpya vaibudhaṃ svena cetasā /
visasmāra nijaṃ bhāvaṃ prāktanaṃ vyasanaṃ vinā //MU_3,129.1 (= MT_4,7.1)//

muhūrtam atha viśramya tasya pārśve śacīpateḥ /
svargaṃ vihartum uttasthau svarvāsiparicoditaḥ //MU_3,129.2//

svargaśriyaṃ samālokya lolalocanalāñchitam /
straiṇaṃ draṣṭuṃ jagāmāsau nalinīm iva sārasaḥ //MU_3,129.3//

tatra tāṃ mṛgaśāvākṣīṃ kāntām adhyāgatām asau /
dadarśa vipināntassthāṃ bhṛṅgaś cūtalatām iva //MU_3,129.4//

tām ālokya lasallolavilāsavalitākṛtim /
āsīd vilīyamānāṅgo jyotsnayendumaṇir yathā //MU_3,129.5//

vilīyamānasarvāṅgas tām avaikṣata kāminīm /
candrakānta iva jyotsnāṃ śītalāṃ khe vilāsinīm //MU_3,129.6//

tenāvalokitā sāpi tatparāyaṇatāṃ gatā /
niśānte cakravākena kānteva parikūjitā //MU_3,129.7//

rasād vikasator nūnam anyo'nyam anuraktayoḥ /
prātar arkanalinyor yā śobhā saiva tayor abhūt //MU_3,129.8//

saṅkalpitārthadāyitvād deśasya madanena sā /
sarvāṅgaṃ vivaśīkṛtya śukrāyaiva samarpitā //MU_3,129.9//

petus smaraśarās tasyā mṛduṣv aṅgeṣu bhūriśaḥ /
palāśeṣv iva padminyā dhārā navapayomucaḥ //MU_3,129.10//

sā babhūva smarādhūtā lolālivalayālakā /
mandavātavinunnāyā mañjaryās sahadharmiṇī //MU_3,129.11//

nīlanīrajanetrāṃ tāṃ haṃsavāraṇagāminīm /
madanaḥ kṣobhayām āsa pūraḥ kamalinīm iva //MU_3,129.12//

atha tāṃ tādṛśīṃ dṛṣṭvā śukras saṅkalpitārthabhāk /
tamas saṅkalpayām āsa saṃhāram iva bhūtakṛt //MU_3,129.13//

triviṣṭapasya deśo 'sau babhūva timirākulaḥ /
bhūlokasyāndhatamaso lokālokataṭo yathā //MU_3,129.14//

lajjāndhakāratīkṣṇāṃśau tasmiṃs timiramaṇḍale /
pratiṣṭhām āgate tasya mithunasyeva manmathe //MU_3,129.15//

teṣu sarveṣu bhūteṣu gateṣv abhimatāṃ diśam /
tasmāt pradeśād bhūlokaṃ dinānte vihageṣv iva //MU_3,129.16//

sā dīrghadhavalāpāṅgā pravṛddhamadanā tathā /
ājagāma bhṛgoḥ putraṃ mayūrī vāridaṃ yathā //MU_3,129.17//

dhavalāgāramadhyasthe paryaṅke parikalpite /
viveśa bhārgavas tatra kṣīroda iva mādhavaḥ //MU_3,129.18//

sā pādāv avalambyāsya vivaśeva varānanā /
rarāja ca surebhasya pādalagneva padminī //MU_3,129.19//

uvāca cedaṃ lalitaṃ lasatsnehotkayā girā /
vaco madhuram ānandi vilāsavalitākṣaram //MU_3,129.20//

paśyāmalenduvadana maṇḍalīkṛtakārmukaḥ /
abalām anubadhnāti mām eṣa kimanaṅgakaḥ //MU_3,129.21//

pāhi mām abalāṃ nātha dīnāṃ tvaccharaṇām iha /
kṛpaṇāśvāsanaṃ sādho viddhi saccaritavratam //MU_3,129.22//

snehadṛṣṭim ajānadbhir mūḍhair eva mahāmate /
praṇayā avagaṇyante na rasajñaiḥ kadācana //MU_3,129.23//

aśaṅkitopasampannaḥ praṇayo 'nyo'nyaraktayoḥ /
adhaḥkaroti niṣyandaṃ cāndram āsvāditaṃ priya //MU_3,129.24//

na tathā sukhayaty eṣā cetas tribhuvaneśatā /
yathā parasparānandī snehaḥ prathamaraktayoḥ //MU_3,129.25//

tvatpādasparśaneneyaṃ samāśvastāsmi mānada /
candrapādaparāmṛṣṭā yathā niśi kumudvatī //MU_3,129.26//

saṃsparśāmṛtapānena tava jīvāmi sundara /
candrāṃśurasapānena cakorī capalā yathā //MU_3,129.27//

mām imāṃ caraṇālīnāṃ bhramarīṃ karapallavaiḥ /
āliṅgyāmṛtasampūrṇe satpadmahṛdaye kuru //MU_3,129.28//

ity uktvā puṣpamṛdvaṅgī sā tasya patitorasi /
vyāghūrṇitālinayanā sutarāv iva mañjarī //MU_3,129.29//

tau dampatī tatra vilāsakāntau vilesatus tāsu vanasthalīṣu /
kiñjalkagaurānilaghūrṇitāsu mattau dvirephāv iva padminīṣu //MU_3,129.30//

bhārgavopākhyāne navasaṅgamo nāma sargaḥ


triṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
iti cittavilāsena ciram utprekṣitaiḥ priyaiḥ /
praṇayair bhārgavasyāsīt tuṣṭaye sasamāgamaḥ //MU_3,130.1 (= MT_4,8.1)//

mandāradāmākulayā vaibudhāsavamattayā /
tadā tena tayā sārdhaṃ dvitīyenāmalendunā //MU_3,130.2//

vihṛtaṃ mattahaṃsāsu hemapaṅkajinīṣu ca /
taṭeṣv amaravāhinyās saha kinnaracāraṇaiḥ //MU_3,130.3//

pītam indudalasyandi devais saha rasāyanam /
pārijātalatājālanilayeṣu vilāsinā //MU_3,130.4//

cārucaitrarathodyānalatādolāsu līlayā /
ciraṃ vilasitaṃ vyagrais saha vidyādharīgaṇaiḥ //MU_3,130.5//

nandanopavanābhogo mandareṇeva vāridhiḥ /
bhṛśam ullolatāṃ nītaḥ pramathais saha śāmbhavaiḥ //MU_3,130.6//

bālahemalatājālajaṭilāsu darīṣu ca /
bhrāntam unmattarāgeṇa mairavīṣv abjinīṣv iva //MU_3,130.7//

kailāsavanakuñjeṣu tayā saha vilāsinā /
hārendudhavalā rātriḥ kṣapitā gaṇagītibhiḥ //MU_3,130.8//

gandhamādanaśailasya viśramyopari sānuṣu /
sā tena kanakāmbhojair āpādam abhimaṇḍitā //MU_3,130.9//

lokālokataṭānteṣu vicitrāścaryahāriṣu /
krīḍitaṃ kṛtahāsena rāma tena tayā saha //MU_3,130.10//

mandarāntarakaccheṣu sārdhaṃ hariṇaśāvakaiḥ /
avasat sa samāṣ ṣaṣṭiṃ kalpitāmaramandiraḥ //MU_3,130.11//

kṣīrārṇavataṭeṣv asya vanitāsahacāriṇaḥ /
kṣīṇaṃ kṛtayugād ardhaṃ śvetadvīpajanais saha //MU_3,130.12//

gandharvanagarodyānalīlāviracanair asau /
sṛṣṭānantajagatsṛṣṭeḥ kālasyānukṛtiṃ gataḥ //MU_3,130.13//

athāvasad asau śukraḥ purandarapure punaḥ /
sukhaṃ caturyugāny aṣṭau hariṇekṣaṇayā saha //MU_3,130.14//

puṇyakṣayānusandhānāt tataś cāvanimaṇḍale /
tayaiva saha māninyā papātāpahṛtākṛtiḥ //MU_3,130.15//

parālūnasamastāṅgo hṛtasyandananandanaḥ /
cintāparavaśo dhvastas samitīvāhato bhaṭaḥ //MU_3,130.16//

patitasyāvanau tasya cintayā saha dīrghayā /
śarīraṃ śatadhā yātaṃ śilāpātīva nirjharaḥ //MU_3,130.17//

saṃśīrṇayor dehakayoś citte te vāsanāvṛte /
viceratus tayor vyomni nirnīḍau vihagau yathā //MU_3,130.18//

tatrāviviśatuś cāndraṃ te citte raśmijālakam /
prāleyatām upetyāśu śālitām atha jagmatuḥ //MU_3,130.19//

śālīṃs tān bhuktavān pakvān daśārṇeṣu dvijottamaḥ /
śaukrāñ śukrāṅganāgarbhān mālaveṣu ca bhūpatiḥ //MU_3,130.20//

ajāyatośanāḥ pūrvaṃ daśārṇeṣu dvijottamāt /
nṛpād uttamasaubhāgyān mālaveṣu tadaṅganā //MU_3,130.21//

sa tatra vavṛdhe bālas sā tatra vavṛdhe 'ṅganā /
tau pūrvadampatī jātau svarbhraṣṭāv iva bhūtale //MU_3,130.22//

atha ṣoḍaśavarṣo 'bhūc chukras sāraṅganāmabhṛt /
pitur gṛhe yauvanavāñ śrīmān viprakumārakaḥ //MU_3,130.23//

mālānāmasurastrī sā kumārī rājasadmani /
bhṛṅgekṣaṇā gatā vṛddhiṃ latā varavane yathā //MU_3,130.24//

rājaputrī tato mālā pūjayām āsa śaṅkaram /
labheyaṃ prāktanaṃ siddhaṃ patim ity aniśaṃ śubhā //MU_3,130.25//

atha mālavabhūpasya yajñe dvijasabhāgatam /
mālā dadarśa sāraṅgaṃ pitrā saha samāgatam //MU_3,130.26//

taṃ dṛṣṭvā sānavadyāṅgī prāktanasnehabhāvitā /
dṛṣṭacandrendumaṇivat snehasvinnāṅgikā babhau //MU_3,130.27//

tato yajñasabhāmadhye dāśārṇadvijadārakam /
bhartṛtve varayām āsa sā mālā mālavātmajā //MU_3,130.28//

kramāt kṛtavivāhāya tasmai vārdhakajarjaraḥ /
mālaveśo 'khilaṃ rājyaṃ pratipādya vanaṃ yayau //MU_3,130.29//

sa sāraṅgas tayā sārdhaṃ tasmin mālavamaṇḍale /
cakārātisukhī rājyaṃ śakravac charadāṃ śatam //MU_3,130.30//

atha kālena mahatā cañcalatvāc ca cetasaḥ /
apriyatvaṃ mitho yātau dampatī tau vidher vaśāt //MU_3,130.31//

sāraṅgas tu jarājīrṇaḥ pātasajjakalevaraḥ /
dadhre śvasanaśaithilyāj jīrṇaparṇasavarṇatām //MU_3,130.32//

jāyājanavirāgeṇa vārdhakātiśayena ca /
maraṇaṃ mandamandeho nirīho 'bhinananda saḥ //MU_3,130.33//

atha nīrasarājyasya duḥkhātiśayaśaṃsinaḥ /
araṇya iva vetālo moho 'tighanatāṃ gataḥ //MU_3,130.34//

mohāndhakūpapatitaṃ bhogāsaṅgād anāratam /
avivekinam ajñānam asajjanaparāyaṇam //MU_3,130.35//

jahārainaṃ tato mṛtyus tṛṣṇākavalitāśayam /
pataṅgam iva maṇḍūkaḥ kṛtākrandam akiñcanam //MU_3,130.36//

tataḥ karmaphalaṃ bhuktvā svaṃ paratra śubhāśubham /
aṅgeṣu dhīvaro jātas sa durbhāvavaśāt tadā //MU_3,130.37//

tatra dhīvarakarmāṇi kurvan sa śaradāṃ śatam /
duḥkhajarjaracetastvād vairāgyaṃ samupāyayau //MU_3,130.38//

duḥkhaṃ saṃsāra ity evaṃ cintayan bhāskaraṃ tataḥ /
sampataṃs tena sañjātas sūryavaṃśe mahānṛpaḥ //MU_3,130.39//

śubhabhāvavaśāt so 'tha kiñcij jñānam avāptavān /
jajñe nṛpatanuṃ tyaktvā gurus sarvopadeśakaḥ //MU_3,130.40//

mantrasādhitasiddhir hi so 'tha vidyādharo 'bhavat /
kalpam ekaṃ tu bubhuje tato vaidyādharīṃ purīm //MU_3,130.41//

kalpāvasānasamayaṃ nītvā pavanarūpayā /
tanvā sṛṣṭau pravṛttāyāṃ bhūyo jāto munes sutaḥ //MU_3,130.42//

tato munīnāṃ samparkāt tapasy ugre vyavasthitaḥ /
avasan merugahane manvantaram aninditaḥ //MU_3,130.43//

tatra tasya samutpanno mṛgyāḥ putro narākṛtiḥ /
tatsnehena paraṃ mohaṃ punar abhyāyayau kṣaṇāt //MU_3,130.44//

putrasyāsya dhanaṃ me 'stu guṇāś cāyuś ca śāśvatam /
ity anāratacintābhir jahau satyām avasthitim //MU_3,130.45//

dharmacintāparibhraṃśāt putrārthaṃ bhogacintanāt /
kṣīṇāyuṣaṃ tam aharan mṛtyus sarpa ivānilam //MU_3,130.46//

bhogaikacintayā sārdhaṃ sa samutkrāntacetanaḥ /
prāpya madreśaputratvam āsīn madramahīpatiḥ //MU_3,130.47//

madradeśe ciraṃ kṛtvā rājyam ucchinnaśātravaḥ /
jarām abhyājagāmātra himāśanir ivāmbujam //MU_3,130.48//

madrarājatanuṃ tāṃ tu tapovāsanayā saha /
tatyāja tena jāto 'sau tapasvī tāpasātmajaḥ //MU_3,130.49//

samaṅgāyā mahānadyās taṭam āsādya tāpasaḥ /
tapas tepe mahābuddhis sa rāma vigatajvaraḥ //MU_3,130.50//

vividhajanmadaśāvivaśāśayas samanusṛtya śarīraparamparām /
sukham atiṣṭhad asau bhṛgunandano varanadīsutaṭe dṛḍhavṛkṣavat //MU_3,130.51//

bhārgavopākhyāne vividhajanmānubhavanaṃ nāma sargaḥ


ekatriṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
iti cintayatas tasya śukrasya pitur agrataḥ /
jagāmātitarāṃ kālo bahusaṃvatsarātmakaḥ //MU_3,131.1 (= MT_4,9.1)//

atha kālena mahatā pavanātapajarjaraḥ /
kāyas tasya papātorvyāṃ chinnamūla iva drumaḥ //MU_3,131.2//

manas tu cañcalābhogaṃ tāsu tāsu daśāsu ca /
babhrāmātivicitrāsu vanarājiṣv ivaiṇakaḥ //MU_3,131.3//

bhrāntam udbhrāntam abhitaś cakrārpitam ivākulam /
manas tasya viśaśrāma samaṅgāsaritas taṭe //MU_3,131.4//

anantavṛttāntaghanāṃ pelavāṃ sudṛḍhām api /
tāṃ saṃsṛtidaśāṃ śukro videho 'nubhavan sthitaḥ //MU_3,131.5//

mandarācalasānusthā sā tanus tasya dhīmataḥ /
tāpaprasarasaṃśuṣkā carmaśeṣā babhūva ha //MU_3,131.6//

śārīrarandhrapravahadvātaśītkārarūpayā /
ceṣṭāduḥkhakṣayānandāt kākalyeva sma gāyati //MU_3,131.7//

prāṇānusmaraṇocchvāsam iva bāṣpaṃ sma muñcati /
caṇḍānilavilāsena lulitvā vanabhūmiṣu //MU_3,131.8//

manovarākam avaṭe luṭhitaṃ bhavabhūmiṣu /
hasantīvātiśubhrābhrasitayā dantamālayā //MU_3,131.9//

darśayantī svakaṃ śūnyaṃ vapur akṣṇor akṛtrimam /
mukhāraṇyajaratkūparūpayā gartaśobhayā //MU_3,131.10//

tāpopataptā saṃsiktā varṣājalabhareṇa sā /
pāṃsunā pavanotthena duṣkṛteneva rūṣitā //MU_3,131.11//

śuṣkakāṣṭhavad ālolā pāteṣu kṛtajhāṅkṛtā /
dhārānikarapātena vinunnā jaladāgame //MU_3,131.12//

prāvṛṇnirjharapūreṇa plutā girinadītaṭe /
tāramārutaśītkārā vanopala iva sthitā //MU_3,131.13//

vakrā śuṣkāntratantrī ca pūtā jhāṅkārakāriṇī /
araṇyalakṣmīvīṇeva śūnyacarmamayodarī //MU_3,131.14//

rāgadveṣavihīnatvāt tasya puṇyāśramasya tu /
mahātapastvāc ca bhṛgor na bhuktā mṛgapakṣibhiḥ //MU_3,131.15//

yamaniyamakṛśīkṛtāṅgayaṣṭeś carati tapas sma bhṛgūdvahasya cetaḥ /
tanur atha pavanāpanītaraktā ciram aluṭhan mahatīṣu sā śilāsu //MU_3,131.16//

bhārgavopākhyāne bhārgavakalevaravarṇanaṃ nāma sargaḥ


dvātriṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
atha varṣasahasreṇa divyena parameśvaraḥ /
bhṛguḥ paramasambodhād virarāma samādhitaḥ //MU_3,132.1 (= MT_4,10.1)//

nāpaśyad agre tanayaṃ taṃ nayāvanatānanam /
sīmāntaṃ guṇasīmāyāḥ puṇyaṃ mūrtam iva sthitam //MU_3,132.2//

apaśyat kevalaṃ kālaṃ kaṅkālaṃ purato mahat /
dehayuktam ivābhāgyaṃ dāridryam iva mūrtimat //MU_3,132.3//

tāpaśuṣkavapuḥ kṛttirandhrasphuritatittiri /
saṃśuṣkāntrodaraguhāchāyāviśrāntadarduram //MU_3,132.4//

netragartakasaṃsuptaprasūnavanakīṭakam /
makṣikāpañjaraprotakośakārakrimivrajam //MU_3,132.5//

prāktanīm upabhogehām iṣṭāniṣṭaphalapradām /
dhārādhautāntayā tanvā hasac chuṣkāsthimālayā //MU_3,132.6//

śiroghaṭena śubhreṇa sampannenenduvarcasā /
viḍambayac ca karpūraplutaliṅgaśiraśśriyam //MU_3,132.7//

ṛjvā saṃśuṣkasitayā svāsthimātrāvaśeṣayā /
grīvayātmānusṛtayā dīrghīkurvad ivākṛtim //MU_3,132.8//

mṛṇālikāpāṇḍurayā dhārāvadhutamāṃsayā /
nāsāsthilatayā vaktraṃ kṛtasīmākramaṃ dadhat //MU_3,132.9//

dīrghakandharayā nūnam uttānīkṛtavaktrayā /
prekṣamāṇam iva prāṇān utkrāntān ambarodare //MU_3,132.10//

jaṅghorujānudordaṇḍair dviguṇaṃ dīrghatāṃ gataiḥ /
pramimāṇam ivāśāntaṃ dīrghādhvaśramabhītitaḥ //MU_3,132.11//

udareṇātinimnena carmaśeṣeṇa śoṣiṇā /
pradarśayad ivājñasya hṛdayasyātiśūnyatām //MU_3,132.12//

prekṣya tac chuṣkakaṅkālam ālānam iva dantinaḥ /
pūrvāparaparāmarśam akurvan bhṛgur utthitaḥ //MU_3,132.13//

ālokasamakālaṃ hi pratibhātaṃ tato bhṛgoḥ /
ciram utkrāntajīvaḥ kiṃ matputro 'yam iti kṣaṇāt //MU_3,132.14//

acintayata evāsya bhaviṣyattābalaṃ tataḥ /
kālaṃ prati babhūvāśu kopaḥ paramadāruṇaḥ //MU_3,132.15//

akāla eva matputro nītaḥ kim iti kopitaḥ /
kālāya śāpam utsraṣṭuṃ bhagavān upacakrame //MU_3,132.16//

athākalitarūpo 'sau kālaḥ kavalitaprajaḥ /
ādhibhautikam āsthāya vapur munim upāyayau //MU_3,132.17//

khaḍgapāśadharaś śrīmān kuṇḍalī kavacānvitaḥ /
ṣaḍbhujaṣ ṣaṇmukho bahvyā vṛtaḥ kiṅkarasenayā //MU_3,132.18//

yaccharīrasamutthena jvālājālena valgatā /
phullakiṃśukavṛkṣasya babhārādreś śriyaṃ nabhaḥ //MU_3,132.19//

yatkarasthatriśūlāgraniṣṭhyūtair agnimaṇḍalaiḥ /
virejur uditair āśāḥ kānakair iva kuṇḍalaiḥ //MU_3,132.20//

yatpāśaśvasanāyastaśikharā medinībhṛtaḥ /
dolām iva samārūḍhāś celuḥ petuś ca ghūrṇitāḥ //MU_3,132.21//

yatkhaḍgamaṇḍaloddyotaśyāmaṃ bimbaṃ vivasvataḥ /
kalpadagdhajagaddhūmaparyākulam ivābabhau //MU_3,132.22//

sa upetya mahābāhuḥ kupitaṃ taṃ mahāmunim /
kalpakṣubdhābdhigambhīraṃ sāntvapūrvam uvāca ha //MU_3,132.23//

vijñātalokasthitayo mune dṛṣṭaparāvarāḥ /
hetunāpi na muhyanti kim u hetum vinottamāḥ //MU_3,132.24//

tvam anantatapā vipro vayaṃ niyatipālakāḥ /
tena sampūjyase pūjya sādho netarayecchayā //MU_3,132.25//

mā tapaḥ kṣapaya kṣubdhaiḥ kalpakālamahānalaiḥ /
yo na dagdho 'smi me tasya kiṃ tvaṃ śāpena dhakṣyasi //MU_3,132.26//

saṃsārāvalayo grastā nigīrṇā rudrakoṭayaḥ /
bhuktāni viṣṇuvṛndāni kena śaptā vayaṃ mune //MU_3,132.27//

bhoktāro hi vayaṃ brahman bhojanaṃ yuṣmadādayaḥ /
svayaṃ niyatir eṣā hi nāvayor etad īhitam //MU_3,132.28//

svayam ūrdhvaṃ prayāty agnis svayaṃ yānti payāṃsy adhaḥ /
bhoktāraṃ bhojanaṃ yāti sṛṣṭiś cāpy antakaṃ svayam //MU_3,132.29//

idam itthaṃ mune rūpam asyeha paramātmanaḥ /
svātmani svayam evātmā svata eva vijṛmbhate //MU_3,132.30//

neha kartā na bhoktāsti dṛṣṭyā naṣṭakalaṅkayā /
bahavaś ceha kartāro dṛṣṭyānaṣṭakalaṅkayā //MU_3,132.31//

kartṛtākartṛte brahman kevalaṃ parikalpite /
asamyagdarśanenaiva na samyagdarśanena vaḥ //MU_3,132.32//

puṣpāṇi taruṣaṇḍeṣu bhūtāni bhuvaneṣu ca /
svayam āyānti yāntīha kalpyate hetutā vidheḥ //MU_3,132.33//

abbimbitasya candrasya calane kartrakartṛte /
na satye nānṛte yadvat tadvat kālasya sṛṣṭiṣu //MU_3,132.34//

mano mithyābhramāl loke kartṛtākartṛtāmayīm /
karoti kalanāṃ rajjvāṃ bhrāntekṣaṇa ivāhitām //MU_3,132.35//

tena mā gā mune kopam āpadām īdṛśaḥ kramaḥ /
yad yathā tat tathaivāstu satyam ālokayākulaḥ //MU_3,132.36//

na vayaṃ prabhutārthena nābhimānavaśīkṛtāḥ /
svato hevākavaśataḥ kevalaṃ niyatau sthitāḥ //MU_3,132.37//

prakṛtavyavahārehāṃ niyatāṃ niyater vaśāt /
prājñas samanuvarteta nābhimānamahātamāḥ //MU_3,132.38//

kartavyam eva kriyate kevalaṃ kāryakovidaiḥ /
sauṣuptīṃ vṛttim āśritya kayācid api nāśayā //MU_3,132.39//

kva sā jñānamayī dṛṣṭiḥ kva mahattvaṃ kva dhīratā /
mārge sarvaprasiddhe hi kim andha iva muhyasi //MU_3,132.40//

trikālāmaladarśitvaṃ dhārayann api cetasi /
avicārya jagadyātrāṃ kiṃ mūrkha iva muhyasi //MU_3,132.41//

svakarmaphalapākotthām avicārya daśāṃ sute /
kiṃ mūrkha iva sarvajña mudhā māṃ śaptum arhasi //MU_3,132.42//

dehinām iha sarveṣāṃ śarīraṃ dvividhaṃ mune /
kiṃ na jānāsi vā deham ekam anyan mano'bhidham //MU_3,132.43//

tatra deho jaḍo 'tyarthaṃ vināśaikaparāyaṇaḥ /
manas tūtthānaniyataṃ kadarthāt kṣīyate na vā //MU_3,132.44//

catureṇa yathā sādho rathas sārathinohyate /
kurvatā kiñcana svehāṃ deho 'yaṃ manasā tathā //MU_3,132.45//

asat saṅkalpya kriyate sac charīraṃ vināśyate /
kṣaṇena manasā paṅkapuruṣaś śiśunā yathā //MU_3,132.46//

cittam eveha puruṣas tatkṛtaṃ kṛtam ucyate /
tad baddhaṃ kalanāhetoḥ kalanāstaṃ vimucyate //MU_3,132.47//

ayaṃ deha idaṃ netram idam aṅgam idaṃ śiraḥ /
idaṃ sphāravikāraṃ tan mana evābhidhīyate //MU_3,132.48//

mano hi jīvaj jīvākhyaṃ niścāyakatayā tu dhīḥ /
ahaṅkāro 'bhimānitvān nānātvaṃ tv idam eti hi //MU_3,132.49//

dehavāsanayā cetas tv anyāni svāni ceddhayā /
pārthivāni śarīrāṇi santīva paripaśyati //MU_3,132.50//

ālokayati cet satyaṃ tad asatyamayīṃ manaḥ /
śarīrabhāvanāṃ tyaktvā paramāṃ yāti nirvṛtim //MU_3,132.51//

tan manas tava putrasya samādhau tvayi saṃsthite /
svamanorathamārgeṇa dūrād dūrataraṃ gatam //MU_3,132.52//

idam auśanasaṃ tyaktvā dehaṃ mandarakandare /
prayātaṃ vaibudhaṃ sadma nīḍoḍḍīnaḥ khago yathā //MU_3,132.53//

tatra mandārakuñjeṣu pārijātagṛheṣu ca /
nandanodyānaṣaṇḍeṣu lokapālapureṣu ca //MU_3,132.54//

mune caturyugāny aṣṭau viśvācīṃ devasundarīm /
asevata mahātejāṣ ṣaṭpadaḥ padminīm iva //MU_3,132.55//

tīvrasaṃvegasampannas svasaṅkalpopakalpite /
atha puṇyakṣaye jāte nīhāra iva śārvare //MU_3,132.56//

pramlānakusumottaṃsas svinnāṅgāvalayālasaḥ /
sa papāta tayā sākaṃ kālapakvaṃ phalaṃ yathā //MU_3,132.57//

vaibudhaṃ tat parityajya nabhasy eva śarīrakam /
bhūtākāśam athāsādya vasudhāyām ajāyata //MU_3,132.58//

āsīd dvijo daśārṇeṣu kosaleṣu mahīpatiḥ /
dhīvaro 'ṅgamahāṭavyāṃ haṃsas tripathagātaṭe //MU_3,132.59//

sūryavaṃśī nṛpaḥ pauṇḍre sauras sālveṣu daiśikaḥ /
kalpaṃ vidyādharaś śrīmān dhīmān atha munes sutaḥ //MU_3,132.60//

madreṣv atha mahīpālas tatas tāpasabālakaḥ /
vāsudeva iti khyātas samaṅgāyās taṭe sthitaḥ //MU_3,132.61//

anyāsv api vicitrāsu vāsanāvaśatas svayam /
viṣamāsv eṣa putras te cacārānantayoniṣu //MU_3,132.62//

abhūd vindhyavane gopaḥ kirataḥ kekayeṣu ca /
sauvīreṣu ca sāmantas traigartaś caiva daiśikaḥ //MU_3,132.63//

vaṃśagulmaḥ kirāteṣu hariṇaś cīrajaṅgale /
sarīsṛpas tālatale tamāle vanakukkuṭaḥ //MU_3,132.64//

ayaṃ sa putro bhavato bhūtvā mantravidāṃ varaḥ /
prajajāpa purā vidyāṃ vidyādharapadapradām //MU_3,132.65//

tenāsau bhagavan brahman vyomni vidyādharo mahān /
hārakuṇḍalakeyūrī līlānicayalāsakaḥ //MU_3,132.66//

nāyikānalinībhānuḥ puṣpacāpa ivāparaḥ /
vidyādharīṇāṃ dayito gandharvapurabhūṣaṇam //MU_3,132.67//

sa kalpāvadhim āsādya dvādaśādityadhāmani /
jagāma bhasmaśeṣatvaṃ śalabhaḥ pāvake yathā //MU_3,132.68//

jagannirmāṇarahite sphāre nabhasi sā tataḥ /
vāsanā tasya babhrāma nirnīḍā vihagī yathā //MU_3,132.69//

atha kālena sañjāte vicitrārambhakāriṇi /
saṃsārāḍambarārambhe brāhmī rātriviparyaye //MU_3,132.70//

sā manovāsanā tasya vātavyāvalitā satī /
kṛte brāhmaṇatām etya jātādya vasudhātale //MU_3,132.71//

vāsudevābhidhāno 'sau mune viprakumārakaḥ /
jāto matimatāṃ madhye samadhītākhilaśrutiḥ //MU_3,132.72//

kalpaṃ vidyādharo bhūtvā nadyā adya mahāmune /
tapaś carati te putras samaṅgāyās taṭe sthitaḥ //MU_3,132.73//

vividhaviṣamavāsanānuvṛttyā khadirakarañjakarālakoṭarāsu /
jagati jaraḍhayoniṣu prayāto gahanatarāsu ca kānanasthalīṣu //MU_3,132.74//

bhārgavopākhyāne kālavākyaṃ nāma sargaḥ


trayastriṃśaduttaraśatatamas sargaḥ

kālaḥ:
adyoddāmataraṅgaughajhāṅkāraraṇitānile /
tīre varataraṅgiṇyās tapas tapati te sutaḥ //MU_3,133.1 (= MT_4,11.1)//

jaṭāvān akṣavalayī jitasarvendriyabhramaḥ /
tatra varṣaśatāny aṣṭau saṃsthitas tapasi sthire //MU_3,133.2//

yadīcchasi mune draṣṭuṃ taṃ svaputramanobhramam /
tat samunmīlya vijñānanetram āśu vilokaya //MU_3,133.3//

ity ukte jagadīśena kālena samadṛṣṭinā /
munis sañcintayām āsa jñānākṣṇā tanayehitam //MU_3,133.4//

dadarśa ca muhūrtena pratibhāsavaśād asau /
putrodantam aśeṣeṇa buddhidarpaṇabimbitam //MU_3,133.5//

punar mandarasānusthāṃ kāle kālāgrasaṃsthitām /
samaṅgāyās taṭād etya viveśa svatanuṃ bhṛguḥ //MU_3,133.6//

vismayasmerayā dṛṣṭyā kālam ālokya kāntayā /
vītarāgam uvācedaṃ vītarāgo munir vacaḥ //MU_3,133.7//

bhṛguḥ:
bhagavan bhūtabhavyeśa bālā vayam anābilā /
tvādṛśām eva dhīr deva trikālāmaladarśinī //MU_3,133.8//

nānākāraṃ vikārāḍhyā satyevāsatyarūpiṇī /
vibhramaṃ janayaty eṣā dhīrasyāpi jagadgatiḥ //MU_3,133.9//

tvam eva deva jānāsi tvadabhyantaravarti yat /
rūpam asyā manovṛtter indrajālavidhāyakam //MU_3,133.10//

matputrasyāsya bhagavan mṛtyuḥ kila na vidyate /
tenemaṃ mṛtam ālokya jātas sambhramavān aham //MU_3,133.11//

akṣīṇajīvitaṃ putraṃ kālo me nītavān iti /
niyater vaśato deva tvacchāpecchā mamoditā //MU_3,133.12//

na tu vijñātasaṃsāragatayo vayam āpadam /
sampadaṃ vāpi gacchāmo harṣāmarṣavaśaṃ kila //MU_3,133.13//

ayuktakāriṇi krodhaḥ prasādo yuktakāriṇi /
kartavya iti rūḍheyaṃ sāṃsārī bhagavan sthitiḥ //MU_3,133.14//

idaṃ kāryam idaṃ neti yāvajjīvaṃ jagatkramaḥ /
yāvad agnis sthitā tāvad auṣṇyadāhādidṛṣṭayaḥ //MU_3,133.15//

idaṃ kāryam idaṃ neti heyā yasya jagatsthitiḥ /
tasyaitatsamparityāgo heya eva jagadguro //MU_3,133.16//

kevalaṃ tānayīṃ cintām anālokya yadā vayam /
bhagavan bhavate kṣubdhā yātās smas tena vācyatām //MU_3,133.17//

tvayedānīm ahaṃ deva smāritas tanayehitam /
samaṅgāyās taṭe tena dṛṣṭo 'yaṃ tanayo mayā //MU_3,133.18//

manye jagati bhūtānāṃ dve śarīre na sarvaga /
mana eva śarīraṃ hi yenedaṃ bhāvyate jagat //MU_3,133.19//

kālaḥ:
samyag uktaṃ tvayā brahmañ śarīraṃ mana eva naḥ /
karoti dehaṃ saṅkalpya kumbhakāro ghaṭaṃ yathā //MU_3,133.20//

karoty akṛtam ākāraṃ kṛtaṃ nāśayati kṣaṇāt /
saṅkalpena mano mohād bālo vetālakaṃ yathā //MU_3,133.21//

tathā ca sambhrame svapnamithyājñānādibhāsvarāḥ /
gandharvanagarākārā dṛṣṭā manasi śaktayaḥ //MU_3,133.22//

sthūladṛṣṭidṛśaṃ tv etām avalambya mahāmune /
puṃso manaś śarīraṃ ca kāyau dvāv iti kathyate //MU_3,133.23//

manomanananirmāṇamātram etaj jagattrayam /
na san nāsad iva sphāram uditaṃ netaran mune //MU_3,133.24//

cittadehāṅgalatayā bhedavāsanayeddhayā /
dvicandratvam ivājñānān nānāteyaṃ samutthitā //MU_3,133.25//

bhedavāsanayā bahvyā padārthanicayaṃ manaḥ /
bhinnaṃ paśyati sarvatra ghaṭāvaṭapaṭādikam //MU_3,133.26//

kṛśo 'tiduḥkhī mūḍho 'ham etāś cānyāś ca bhāvanāḥ /
bhāvayat svavikalpotthā yāti saṃsāratāṃ manaḥ //MU_3,133.27//

mananaṃ kṛtrimaṃ rūpaṃ mamaitan na patāmy aham /
iti tattyāgataś śāntaṃ ceto brahma sanātanam //MU_3,133.28//

yathā pravitate 'mbodhau tate 'nekataraṅgiṇi /
somyaspandamayānekakallolāvaliśālini //MU_3,133.29//

vāryātmani same svacche śuddhe svāduni śītale /
avināśini vistīrṇe mahāmahimani sphuṭe //MU_3,133.30//

tryaśras taraṅgas svaṃ rūpaṃ bhāvayan sa svabhāvataḥ /
tryaśro 'smīti vikalpena karoti svena kalpanām //MU_3,133.31//

bhraśyaṃś caiva paribhraṣṭarūpo 'smīti talātalam /
bhāvayan bhūtalaṃ yāti tādṛgbhāvanayā tayā //MU_3,133.32//

utthitaṃ ca balād ūrdhvam utthito 'smīti bhāvitaḥ /
tais tair vikalpais tadbhāvaṃ vikalpayati sābhidham //MU_3,133.33//

sasūryapratibimbas tu prakāśo 'smīti bhāvitaḥ /
sarajaḥpuñjapātas tu malino 'smīti bhāvitaḥ //MU_3,133.34//

saratnaraśmijālas tu śobhate dīptayā śriyā /
tuṣārabharaviddhas tu śītalo 'smīti vindati //MU_3,133.35//

sataṭācaladāvāgnipratibimbojjvaladvapuḥ /
bibheti vata dagdho 'smīty āttamīnaś ca kampate //MU_3,133.36//

pratibimbitavelādritaṭapakṣivanadrumaḥ /
mahān ārambhasaṃrambhasaṃyuto 'smīti rājate //MU_3,133.37//

vimalollasanotpannadhvastalolaśarīrakaḥ /
khaṇḍaśaḥ pariyāto 'smīty āttākranda ivāravī //MU_3,133.38//

na cormayas te jaladher vyatiriktāḥ payorasāt /
na caikaṃ rūpam eteṣāṃ kiñcit sann apy asanmayam //MU_3,133.39//

na ca te nyūnadairghyādyā guṇās teṣu ca teṣu te /
normayas saṃsthitā abdhau na ca tatra na saṃsthitāḥ //MU_3,133.40//

kevalaṃ svasvabhāvasthasaṅkalpavikalīkṛtāḥ /
naṣṭānaṣṭāḥ punar jātā jātājātāḥ punaḥ kṣatāḥ //MU_3,133.41//

parasparaparāmarśān nānātām upayānty alam /
ekarūpāmbusāmānyamayā eva nirāmayāḥ //MU_3,133.42//

tathaivāsmin pravitate site śuddhe nirāmaye /
brahmamātraikavapuṣi brahmaṇi sphārarūpiṇi //MU_3,133.43//

sarvaśaktāv anādyante pṛthagvad apṛthakkṛtāḥ /
saṃsthitāś śaktayaś citrā vicitrācāracañcalāḥ //MU_3,133.44//

nānāśakti hi nānātvam eti svavapuṣi sthitam /
bṛṃhitaṃ brahmaṇi brahma payasīvormimaṇḍalam //MU_3,133.45//

nānārūpakarūpatvād vairūpyaśatakāriṇī /
niyatir niyatākārā padārtham adhitiṣṭhati //MU_3,133.46//

jaḍā jāḍyam upādatte cittvam āyāti cinmayī /
vāsanārūpiṇī śaktis svasvarūpasthitātmanaḥ //MU_3,133.47//

brahmaivānagha tenedaṃ sphārākāraṃ vijṛmbhate /
nānārūpaiḥ parispandaiḥ paripūrṇa ivārṇavaḥ //MU_3,133.48//

nānātāṃ svayam ādatte nānākāravihārataḥ /
ātmaivātmany ātmanaiva samudrāmbha ivāmbhasi //MU_3,133.49//

vyatiriktā na payaso vicitrā vīcayo yathā /
vyatiriktā na sarveśāt samagrāḥ kalanās tathā //MU_3,133.50//

stambhapuṣpalatāpattraphalakorakayuktayaḥ /
yathaikasmiṃ sthitā bīje tathā brahmaṇi śaktayaḥ //MU_3,133.51//

nānākartṛtayā nānāśaktitā puruṣe yathā /
tathaivātmani sarvajñe sarvadā sarvaśaktitā //MU_3,133.52//

vicitravarṇatā yadvad dṛśyate kaṭhinātape /
vicitraśaktitā tadvad deveśe sadasanmayī //MU_3,133.53//

vicitrarūpodetīyam avicitrāt sthitiś śivāt /
ekavarṇāt payovāhāc chakracāpalatā yathā //MU_3,133.54//

ajaḍāj jaḍatodeti jāḍyabhāvanahetukā /
ūrṇanābhād yathā tantur yathā puṃsas suṣuptatā //MU_3,133.55//

acittaś caitasīṃ śaktiṃ svabandhāyecchayā śivaḥ /
tanoti tāntavaṃ kośaṃ kośakārakrimir yathā //MU_3,133.56//

svecchayātmātmano brahman bhāvayitvā svakaṃ vapuḥ /
saṃsārān mokṣam āyāti svālānād iva vāraṇaḥ //MU_3,133.57//

yad eva bhāvayaty ātmā satataṃ bhāvitas svayam /
tayaivāpūryate śaktyā śīghram eva mahān api //MU_3,133.58//

bhāvitā śaktir ātmānam ātmatāṃ nayati kṣaṇāt /
anantam api khaṃ prāvṛṇmihikā mahatī yathā //MU_3,133.59//

yā śaktir uditā śīghraṃ yāti tanmayatām ajaḥ /
yām eva tu sthitiṃ yātas tanmayo bhavati drumaḥ //MU_3,133.60//

na mokṣo mokṣa īśasya na bandho bandha ātmanaḥ /
bandhamokṣadṛśau loke na jāne protthite kutaḥ //MU_3,133.61//

nāsya bandho na mokso 'sti tanmayaś caiva lakṣyate /
grastaṃ nityam asatyena māyāmayam aho jagat //MU_3,133.62//

yadaiva cittaṃ kalitam akalena kilātmanā /
kośakīṭavad ātmāyam anenāvalitas tadā //MU_3,133.63//

ananyarūpās tv anyatvavikalpitaśarīrakāḥ /
manaśśaktaya etasmād imā niryānti koṭiśaḥ //MU_3,133.64//

tatsthās tajjāḥ pṛthagrūpās samudrād iva vīcayaḥ /
tatsthās tajjāḥ pṛthaksthāś ca candrād iva marīcayaḥ //MU_3,133.65//

asmin spandamaye sphāre paramātmamahāmbudhau /
cijjale vitatābhoge cinmātrarasaśālini //MU_3,133.66//

kāścit sthitā haribrahmarudracidvalanādhikāḥ /
laharyaḥ prasphuranty etās svabhāvodbhāvitātmikāḥ //MU_3,133.67//

kāścid yamamahendrārkavahnivaiśravaṇādikāḥ /
ghnanti kurvanti tiṣṭhanti laharyaś capalaiṣaṇāḥ //MU_3,133.68//

kāścit kinnaragandharvavidyādharasurādikāḥ /
utpatanti patanty ugrā laharyaḥ parivalgitāḥ //MU_3,133.69//

kāścit kiñcitsthitākārā yathā kamalajādikāḥ /
kāścid utpannavidhvastā yathā suranarādikāḥ //MU_3,133.70//

krimikīṭapataṅgādigonāsājagarādikāḥ /
kāścit tasmin mahāmbhodhau sphuranty eteṣu binduvat //MU_3,133.71//

kāścic calānanamṛgagṛdhravañjulakādayaḥ /
sphuranti girikuñjeṣu velāvanataṭeṣv iva //MU_3,133.72//

sudīrghajīvitāḥ kāścit kāścid atyalpajīvitāḥ /
svatucchabhāvanāt tucchāt kāścit tucchaśarīrikāḥ //MU_3,133.73//

saṃsārasvapnasaṃrambhe kāścit sthairyeṇa bhāvitāḥ /
svavikalpahatāḥ kāścic chaṅkante susthiraṃ jagat //MU_3,133.74//

alpālpabhāvanāḥ kāścid dainyadoṣavaśīkṛtāḥ /
kṛśo 'tiduḥkhī mūḍho 'ham iti duḥkhair dṛḍhīkṛtāḥ //MU_3,133.75//

kāścit sthāvaratāṃ yātāḥ kāścid devatvam āgatāḥ /
kāścit puruṣatāṃ prāptāḥ kāścid dānavatāṃ gatāḥ //MU_3,133.76//

kāścit sthitā jagati kalpaśatāny analpāḥ kāścid vrajanti paramaṃ puruṣaṃ suśuddhāḥ /
brahmārṇavāt samuditā laharīvilolāś citsaṃvido hi mananāparanāmavatyaḥ //MU_3,133.77//

bhārgavopākhyāne saṃsārapravṛttipradarśanayogopadeśo nāma sargaḥ


catustriṃśaduttaraśatatamas sargaḥ

kālaḥ:
surāsuranarākārā imā yās saṃvido mune /
brahmārṇavād abhinnās te satyam etan mṛṣetarat //MU_3,134.1 (= MT_4,12.1)//

mithyābhāvanayā brahman svavikalpakalaṅkitāḥ /
na brahma vayam ity antarniścayena hy adhogatāḥ //MU_3,134.2//

brahmaṇo vyatiriktatvaṃ brahmārṇavagatā api /
bhāvayantyo vimuhyanti bhīmāsu bhavabhūmiṣu //MU_3,134.3//

yā etās saṃvido brāhmyo mune naikakalaṅkitāḥ /
etat tat karmaṇāṃ bījam atha karmaiva viddhi vā //MU_3,134.4//

saṅkalparūpayaivāntar mune kalanayaitayā /
karmajālakarañjānāṃ bījamuṣṭyā karālayā //MU_3,134.5//

imā jagati vistīrṇe śarīropalapaṅktayaḥ /
tiṣṭhanti parivalganti rudanti ca hasanti ca //MU_3,134.6//

ābrahmastambaparyantaṃ spandanaiḥ pavano yathā /
ullasanti niyacchanti mlāyanti vihasanti ca //MU_3,134.7//

tā etāḥ kāścid atyacchā yathā hariharādayaḥ /
kāścid alpavimohasthā yathoraganarāmarāḥ //MU_3,134.8//

kāścid atyantamohasthā yathā tarutṛṇādayaḥ /
kāścid ajñānasammūḍhāḥ krimikīṭatvam āgatāḥ //MU_3,134.9//

kāścit tṛṇavad uhyante dūre brahmamahodadheḥ /
aprāptabhūmikā etā yathoraganarādayaḥ //MU_3,134.10//

taṭamātraṃ samālokya kāścit khedam upāgatāḥ /
jātājātā nikhanyante kṛtāntajaradākhunā //MU_3,134.11//

kāścid antaram āsādya brahmatattvamahāmbudheḥ /
gatās tattām aśokāya haribrahmaharādikāḥ //MU_3,134.12//

alpamohānvitāḥ kāścit tam eva brahmavāridhim /
adṛṣṭarāgarogaugham avalambya vyavasthitāḥ //MU_3,134.13//

kāścid bhoktavyajanmaughā bhuktajanmaughakoṭayaḥ /
vandhyāḥ prakāśatāmasyas saṃsthitā bhūtajātayaḥ //MU_3,134.14//

kāścid ūrdhvād adho yānti tathādhastān mahat padam /
ūrdhvād ūrdhvataraṃ kāścid adhastāt kāścid apy adhaḥ //MU_3,134.15//

bahusukhaduḥkhakaṭaṅkaṭā kriyeyaṃ paramapadāsmaraṇāt samāgateha /
paramapadāvagamāt prayāti nāśaṃ vihagapatismaraṇād viṣavyatheva //MU_3,134.16//

bhārgavopākhyāne vistārotpattivarṇanaṃ nāma sargaḥ


pañcatriṃśaduttaraśatatamas sargaḥ

kālaḥ:
etāsāṃ bhūtajātīnām ūrmīṇām iva sāgare /
vividhānāṃ vicitrāṇāṃ latānām iva mādhave //MU_3,135.1 (= MT_4,13.1)//

madhyāj jitamanomohā dṛṣṭalokaparāvarāḥ /
jīvanmuktā bhramantīha yakṣagandharvakinnarāḥ //MU_3,135.2//

anye tu kāṣṭhakuḍyābhā mūḍhās sthāvaratāṃ gatāḥ /
aparikṣīṇamohās te kiṃ teṣāṃ pravicāryate //MU_3,135.3//

loke prabudhyamānānāṃ bhūtānām ātmasiddhaye /
viharantīha śāstrāṇi kalpitāny ucitātmabhiḥ //MU_3,135.4//

samprabuddhāśayā ye tu duṣkṛtānāṃ parikṣaye /
teṣāṃ śāstravicāreṣu nirmalā dhīḥ pravartate //MU_3,135.5//

vilīyate manomohas sacchāstrapravicāraṇāt /
nabhoviharaṇād bhānoś śārvaraṃ timiraṃ yathā //MU_3,135.6//

akṣīyamāṇaṃ hi mano mohāyaiva na siddhaye /
nīhāra iva sañchādya vetāla iva valgati //MU_3,135.7//

sarveṣām eva bhūtānāṃ sukhaduḥkhārthabhājanam /
śarīraṃ mana eveha na tu māṃsamayaṃ mune //MU_3,135.8//

yo 'yaṃ māṃsāsthisaṅghāto dṛśyate cādhibhautikaḥ /
manovikalpitaṃ viddhi na dehaḥ pāramārthikaḥ //MU_3,135.9//

manaśśarīreṇa tava putro yat kṛtavān mune /
tad eva prāptavān āśu vayaṃ nātrāparādhinaḥ //MU_3,135.10//

svayā vāsanayā loko yad yat karma karoti yaḥ /
sa tathaiva tad āpnoti netarasyātra kartṛtā //MU_3,135.11//

nānusaṃhitam antar yan manovāsanayā svayā /
ko nāma bhuvane so 'sti tat kartuṃ yasya śaktatā //MU_3,135.12//

ye svarganarakābhogā yās svarganarakaiṣaṇāḥ /
svamanomananendos sa niṣṣyando māndyaduḥkhadaḥ //MU_3,135.13//

bahunātra kim uktena śabdasandarbhakāriṇā /
uttiṣṭha bhagavan yāmo yatra te tanayas sthitaḥ //MU_3,135.14//

sarvaṃ cittaśarīreṇa bhuktvā śukraḥ kṣaṇād iha /
adyenduraśmisaṅghaṭṭāt samaṅgātāpasas sthitaḥ //MU_3,135.15//

tatprāṇapavanaś cittvayukta indvaṃśugaḥ phalam /
avaśyāyatayā bhūtvā vīryatvena naras sthitaḥ //MU_3,135.16//

vālmīkiḥ:
ity uktvā bhagavān kālo hasann iva jagadgatīḥ /
hastād dhastena jagrāha bhṛgum indum ivāṃśumān //MU_3,135.17//

aho nu citrā niyater vyavastheti vadañ śanaiḥ /
bhagavān bhṛgur uttasthāv udayādrer yathā raviḥ //MU_3,135.18//

tejonidhī susamasaṅgasamutthitau tau bhātas tadā varavane satamālajāle /
tulyodayāv iva nabhasy amale vihartum abhyudyatāv ajaladau sakalendusūryau //MU_3,135.19//

ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_3,135.20//

bhārgavopākhyāne samāśvāsanaṃ nāma sargaḥ


ṣaṭtriṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
atha kālabhṛgū devau mandarācalakandarāt /
gantuṃ pravṛttāv avanau samaṅgāsaritas taṭam //MU_3,136.1 (= MT_4,14.1)//

tau śailād avarohantau dṛṣṭavantau mahādyutī /
navahemalatājālakuñjasuptān nabhaścarān //MU_3,136.2//

vallīvalayadolābhiḥ krīḍantīr gaganāṅganāḥ /
hariṇīmugdhamugdhākṣiprekṣitasmāritotpalāḥ //MU_3,136.3//

siṃhān adhyāsitottuṅgaśilāśakalaviṣṭarān /
dhṛtākārān ivotsāhān helādṛṣṭajagattrayān //MU_3,136.4//

tālottālalatānyastahastān hastighaṭāpatīn /
madāvalepanidrālūn madān mūrtim ivāsthitān //MU_3,136.5//

puṣpakesararaktāṅgapavanāruṇavāladhīn /
cañcalāṃś camarāṃś cāru bhūbhṛnmaṅgalacālitān //MU_3,136.6//

kṛtājasrapatatpuṣpadhārāsāranimajjanān /
bhramarān sarjakharjūraśākhāśaraṇatāṃ gatān //MU_3,136.7//

parasparaphalāghātakṣveḍāvijitakīcakān /
dhātupāṭalasadvaktrān markaṭān aṭanotkaṭān //MU_3,136.8//

latāvitānasañchannasānūpavanamandirān /
siddhān amaranārībhir mandārakusumāhatān //MU_3,136.9//

dhātupāṭalanirvāripayodapaṭasaṃvṛtān /
taṭān ajanasaṃsargān bauddhān pravrājitān iva //MU_3,136.10//

saritaḥ kundamandārapinaddhalaharīghaṭāḥ /
sāgarotkatayevāttamadhumāsaprasādhanāḥ //MU_3,136.11//

puṣpabhārapinaddhāṅgān vṛkṣān pavanakampitān /
kṣīvān iva madhuprāptau ghūrṇanmadhukarekṣaṇān //MU_3,136.12//

śailarājaśriyaṃ sphītāṃ paśyantau tāv itas tataḥ /
prāptavantau vasumatīṃ purapattanamaṇḍitām //MU_3,136.13//

kṣaṇād avāpatus tatra puṣpalolataraṅgiṇīm /
samaṅgāṃ saritaṃ sādhū sarvapuṣpamayīm iva //MU_3,136.14//

dadarśātha taṭe tasyāḥ kasmiṃścit tanayaṃ bhṛguḥ /
dehāntaraparāvṛttaṃ bhāvam anyam upāgatam //MU_3,136.15//

śāntendriyaṃ samādhistham acañcalamanomṛgam /
sucirād iva viśrāntaṃ suciraṃ śramaśāntaye //MU_3,136.16//

cintayantam ivānantāś cirabhuktāś cirojjhitāḥ /
saṃsārasāgaragatīr harṣaśokanirantarāḥ //MU_3,136.17//

nūnaṃ niścalatāṃ yātam atibhramitacakravat /
anantajagadāvartavivartātiśayād iva //MU_3,136.18//

ekāntasaṃsthitaṃ kāntaṃ kāntyaikākinam āśritam /
upaśāntehitaṃ tyaktacittasambhramasaṅgamam //MU_3,136.19//

nirvikalpasamādhisthaṃ virataṃ dvandvavṛttitaḥ /
hasantam akhilā lokagatīś śītalayā dhiyā //MU_3,136.20//

viditākhilavṛttāntaṃ vigatāśeṣakautukam /
nirastakalpanājālam ālambitamahāpadam //MU_3,136.21//

anantaviśrāntitate pade viśrāntam ātmani /
pratibimbam agṛhṇantaṃ sitaṃ maṇim iva sthitam //MU_3,136.22//

heyopādeyasaṅkalpavikalpābhyāṃ samujjhitam /
suprabuddhamatiṃ dhīraṃ dadarśa tanayaṃ bhṛguḥ //MU_3,136.23//

tam ālokya bhṛgoḥ putraṃ kālo bhṛgum uvāca ha /
vākyam abdhidhvaninibhaṃ tava putras tv asāv iti //MU_3,136.24//

vibudhyatām iti girā samādher virarāma saḥ /
bhārgavo 'mbhodaghoṣeṇa śanair iva śikhaṇḍabhṛt //MU_3,136.25//

unmīlya netre so 'paśyad agre kālabhṛgū prabhū /
samodayāv ivāyātau devau śaśidivākarau //MU_3,136.26//

kadambalatikāpīṭhād athotthāya nanāma tau /
samaṃ samāgatau kāntau viprau hariharāv iva //MU_3,136.27//

mithaḥ kṛtasamācārāś śilāyāṃ samupāviśan /
merupṛṣṭhe jagatpūjyā brahmaviṣṇuharā iva //MU_3,136.28//

atha śāntatapā nāma sa samaṅgātaṭe dvijaḥ /
tāv uvāca vacaś śāntam amṛtasyandasundaram //MU_3,136.29//

bhavator darśanenāham adya nirvṛtim āgataḥ /
samam āgatayor lokaṃ śītaloṣṇarucor iva //MU_3,136.30//

yo na śāstrair na tapasā na jñānena na vidyayā /
vinaṣṭo me manomohaḥ kṣīṇo 'sau darśanena vām //MU_3,136.31//

na tathā sukhayanty antar nirmalāmṛtavṛṣṭayaḥ /
yathā praharṣayanty etā mahatām eva dṛṣṭayaḥ //MU_3,136.32//

caraṇābhyām imaṃ deśaṃ bhavantau bhūritejasau /
kau pavitritavantau naś śaśāṅkārkāv ivāmbaram //MU_3,136.33//

ity uktavantaṃ provāca bhṛgur janmāntarātmajam /
smarātmānaṃ prabuddho 'si nājño 'sīti raghūdvaha //MU_3,136.34//

prabodhito 'sau bhṛguṇā janmāntaradaśā nijāḥ /
muhūrtamātraṃ sasmāra dhyānonmīlitalocanaḥ //MU_3,136.35//

athāsau vismayasmeramukho muditamānasaḥ /
vitarkamantharāṃ vācam uvāca vadatāṃ varaḥ //MU_3,136.36//

jayaty aviratārambhā niyatiḥ paramātmanaḥ /
yadvaśād idam ābhogi jagaccakraṃ vivartate //MU_3,136.37//

mamānantāny atītāni janmāny aviditāni ha /
tāni tāntadaśāḍhyāni saṃsmṛtāny ucitāni ca //MU_3,136.38//

bhuktāni bahukāryāṇi vicitravibhavāny ati /
daśāphalāny anantāni kalpāntakalitāni ca //MU_3,136.39//

dṛṣṭāḥ kaṭhinasaṃrambhā vibhavopārjanabhramāḥ /
vihṛtaṃ vītaśokāsu ciraṃ merusthalīṣu ca //MU_3,136.40//

pītam āmodi mandārakusumāruṇitaṃ payaḥ /
mandākinyās sakalhāraṃ taṭeṣv amarabhūbhṛtaḥ //MU_3,136.41//

bhrāntaṃ santānakuñjeṣu phullahemalatāliṣu /
merau kalpatarucchāyāpuṣpasundarasānuṣu //MU_3,136.42//

na tad asti na yad bhuktaṃ na tad asti na yat kṛtam /
na tad asti na yad dṛṣṭam iṣṭāniṣṭāsu dṛṣṭiṣu //MU_3,136.43//

jñātaṃ jñātavyam adhunā dṛṣṭaṃ draṣṭavyam akṣatam /
viśrānto 'smi ciraśrānto gato me sakalo bhramaḥ //MU_3,136.44//

uttiṣṭha tāta gacchāmaḥ paśyāmo mandarasthitām /
tāṃ tanuṃ tāvad āśuṣkāṃ śuṣkāṃ vanalatām iva //MU_3,136.45//

nāsamīhitam astīha na samīhitam asti me /
niyate racanāṃ draṣṭuṃ kevalaṃ viharāmy aham //MU_3,136.46//

kim iti subhagam āryasevitaṃ tat sthiram anuyāmi madekabhāvabuddhyā /
tad alam abhimatāmatair mamāstu prakṛtam imaṃ vyavahāram ācarāmi //MU_3,136.47//

bhārgavopākhyāne bhārgavajanmāntaravarṇanaṃ nāma sargaḥ


saptatriṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
vicārayantas tattvajñā iti te jāgatīr gatīḥ /
samaṅgāyās taṭāt tasmāt praceluś cañcalāṃśavaḥ //MU_3,137.1 (= MT_4,15.1)//

kramād ākāśam ākramya nirgatyāmbudakoṭaraiḥ /
samprāpus siddhamārgeṇa mandaraṃ hemakandaram //MU_3,137.2//

adhityakāyāṃ tasyādrer ārdraparṇāvaguṇṭhitām /
dadarśa bhārgavaś śuṣkāṃ pūrvajanmodbhavāṃ tanum //MU_3,137.3//

uvāca cedaṃ he tāta tanvī tanur iyaṃ hi sā /
yā tvayā sukhasambhogaiḥ purā samabhilālitā //MU_3,137.4//

iyaṃ sā mattanur yasyā mandārakusumotkaraiḥ /
racitāś śītalāś śayyā merūpavanabhūmiṣu //MU_3,137.5//

iyaṃ sā mattanur mattadevastrīgaṇalālitā /
sarīsṛpamukhakṣuṇṇā paśya śete dharātale //MU_3,137.6//

nandanodyānaṣaṇḍeṣu mama tanvā yayānayā /
ciraṃ vilasitaṃ seyaṃ śuṣkakaṅkālatāṃ gatā //MU_3,137.7//

surāṅganāṅgasaṃsaṅgād uttuṅgānaṅgaraṅgayā /
cetovṛttyā rahitayā tanveha mama śuṣyate //MU_3,137.8//

teṣu teṣu vilāseṣu tāsu tāsu daśāsu ca /
tathā tā bhāvanā baddhvā kathaṃ svastho 'si dehaka //MU_3,137.9//

hā tano kvāvabhagnāsi tāpasaṃśoṣam āgatā /
karaṅkatāṃ prayātāsi māṃ bhāvayasi durbhage //MU_3,137.10//

dehenāhaṃ vilāseṣu yenaiva mudito 'bhavam /
kaṅkalatām upagatāt tasmād eva bibhemy aham //MU_3,137.11//

tārājālasamākāro yatra hāro 'bhavat purā /
mamorasi nilīyante paśya tatra pipīlakāḥ //MU_3,137.12//

dravatkāñcanakāntena lobhaṃ nītā varāṅganāḥ /
yena madvapuṣā tena paśya kaṅkalatohyate //MU_3,137.13//

paśyeme vitatāsyena tāpasaṃśuṣkakṛttinā /
matkaṅkālakuvaktreṇa vitrāsyante vane mṛgāḥ //MU_3,137.14//

paśyātisaṃśuṣkatayā śavodaradarī mama /
prakāśārkāṃśujālena vivekeneva śobhate //MU_3,137.15//

mattanuḥ pariśuṣkeyaṃ sthitottānā vanāvanau /
vairāgyaṃ nayatīvātmatucchatvenāmbarasthitān //MU_3,137.16//

śabdarūparasasparśagandhalobhavimuktayā /
nirvikalpasamādhyeva mama tanvoṣyate girau //MU_3,137.17//

saṃśānte cittavetāle yām ānandakalāṃ tanuḥ /
yāti tām api rājyena jāgatena na gacchati //MU_3,137.18//

paśya viśrāntasarvehaṃ vigatāśeṣakautukam /
nirastakalpanājālaṃ sukhaṃ śete kalevaram //MU_3,137.19//

cittamarkaṭasaṃrambhasaṅkṣubdhaḥ kāyapādapaḥ /
tathā vegena calati yathā mūlāni kṛntati //MU_3,137.20//

cittānarthavimukto 'drau gajābhraharivibhramam /
nāyaṃ paśyati me dehaḥ parānanda iva sthitaḥ //MU_3,137.21//

sarvāśājvarasammohamihikāśaradāgamam /
acittatvaṃ vinā nānyac chreyaḥ paśyāmi jantuṣu //MU_3,137.22//

ta eva sukhasambhogasīmāntaṃ samupāgatāḥ /
mahādhiyaś śāntadhiyo ye yātā vimanaskatām //MU_3,137.23//

sarvaduḥkhadaśāmuktāṃ saṃśāntāṃ vigatajvarām /
diṣṭyā paśyāmy amananāṃ vane tanum imām aham //MU_3,137.24//

rāmaḥ:
bhagavan sarvadharmajña bhārgaveṇa tadā kila /
subahūny upabhuktāni śarīrāṇi punaḥ punaḥ //MU_3,137.25//

bhṛguṇotpādite kāye tat tasmiṃs tasya kiṃ mune /
mahān atiśayo jātaḥ paridevanam eva vā //MU_3,137.26//

vasiṣṭhaḥ:
śukrasya kalanā rāma yāsau jīvadaśāṃ gatā /
karmātmikā samutpannā bhṛgor bhārgavarūpiṇī //MU_3,137.27//

sā hīdamprathamatvena sametya paramāt padāt /
bhūtākāśapadaṃ prāpya vātavyāvalitā satī //MU_3,137.28//

prāṇāpānapravāheṇa praviśya hṛdayaṃ bhṛgoḥ /
krameṇa vīryatām etya sampannauśanasī tanuḥ //MU_3,137.29//

vihitabrāhmasaṃskārā tatas sā pitur agragā /
kālena mahatā prāptā śuṣkakaṅkālarūpatām //MU_3,137.30//

idamprathamam āyātā yadā sā brahmaṇas tanuḥ /
tatas tāṃ prati śukreṇa tadā tat paridevitam //MU_3,137.31//

vītarāgo 'py aniccho 'pi samaṅgāviprarūpavān /
svāṃ śuśoca tanuṃ śukras svabhāvo hy eṣa dehajaḥ //MU_3,137.32//

kiṃ tu pradarśitaṃ tena śokavyājena dhīmatām /
vairāgyapratipattyai tat pṛthaktvaṃ dehadehinoḥ //MU_3,137.33//

jñasyājñasya ca dehasya yāvajjīvam ayaṃ kramaḥ /
lokavad vyavahāro yat saktyāsaktyātha vā sadā //MU_3,137.34//

ye parijñātagatayo ye cājñāḥ paśudharmiṇaḥ /
lokasaṃvyavahāreṣu te sthitā vanajālavat //MU_3,137.35//

vyavahārī yathaivājñas tathaiva kila paṇḍitaḥ /
vāsanāmātrabhedo 'tra kāraṇaṃ bandhamokṣayoḥ //MU_3,137.36//

yāvac charīraṃ tāvad dhi duḥkhe duḥkhaṃ sukhe sukham /
asaṃsaktadhiyo dhīrā darśayanty aprabuddhavat //MU_3,137.37//

sukheṣu sukhitā nityaṃ duḥkhitā duḥkhavṛttiṣu /
mahātmāno hi dṛśyante nūnam antas tu śītalāḥ //MU_3,137.38//

stambhasya pratibimbāni kṣubhyanti na vapus sthiram /
jñasya karmendriyāṇy eva kṣubhyanti na manas sthiram //MU_3,137.39//

calācalatayā tajjño lokavṛttiṣu tiṣṭhati /
adhassthitir iva svacchaṃ pratibimbeṣu bhāskaraḥ //MU_3,137.40//

santyaktalokakarmāpi baddha evāprabuddhadhīḥ /
atyaktamohalīlo 'pi mukta eva prabuddhadhīḥ //MU_3,137.41//

muktabuddhīndriyo mukto baddhakarmendriyo 'pi hi /
baddhabuddhīndriyo baddho muktakarmendriyo 'pi hi //MU_3,137.42//

sukhaduḥkhadṛśor loke bandhamokṣadṛśos tathā /
hetur buddhīndriyāṇy eva tejāṃsīva prakāśane //MU_3,137.43//

bahir lokocitācāras tv antar ācāravarjitaḥ /
samo 'sann iva tiṣṭha tvaṃ saṃśāntasakalaiṣaṇaḥ //MU_3,137.44//

sarvaiṣaṇāvimuktena svātmanātmani tiṣṭhatā /
kuru karmāṇi kāryāṇi nūnaṃ sāmanasi sthitiḥ //MU_3,137.45//

ādhivyādhimahāvarte garte saṃsāravartmani /
mamatogrāndhakūpe 'smin mā patātapadāyini //MU_3,137.46//

na tvaṃ bhāveṣu no bhāvās tvayi tāmarasekṣaṇa /
śuddhabuddhasvabhāvas tvam ātmasaṃsthas sthiro bhava //MU_3,137.47//

vyapagatamamatāmahāndhakāraṃ padam amalaṃ vigataiṣaṇaṃ sametya /
prabhavasi yadi cetaso mahātmaṃs tad atidhiye mahate sate namas te //MU_3,137.48//


aṣṭātriṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
athākṣipya vacas tasya tanayasya tadā bhṛgoḥ /
uvāca bhagavān kālo vaco gambhīranissvanam //MU_3,138.1 (= MT_4,16.1)//

kālaḥ:
samaṅgātāpasīm etāṃ tanuṃ santyajya bhārgava /
praviśemāṃ tanuṃ sādho nagarīm iva pārthivaḥ //MU_3,138.2//

kāle pūrvajayā tanvā tapaḥ kṛtvānayā punaḥ /
gurutvam asurendrāṇāṃ kartavyaṃ bhavatānagha //MU_3,138.3//

mahākalpānta āyāte bhavatā bhārgavī tanuḥ /
apunargrahaṇāyaiṣā tyājyā pramlānapuṣpavat //MU_3,138.4//

jīvanmuktapadaṃ prāptas tanvā prāktanarūpayā /
mahāsurendragurutāṃ kurvaṃs tiṣṭha mahāmate //MU_3,138.5//

kalyāṇam astu vāṃ yāmo vayaṃ tv abhimatāṃ diśam /
na kiñcid api tac cittaṃ yasya nābhimataṃ bhavet //MU_3,138.6//

ity uktvā muñcatoḥ puṣpaṃ tayos so 'ntaradhīyata /
taptāṃśur iva rodasyos samam aṃśubhir aṃśumān //MU_3,138.7//

gate tasmin bhagavati tām uktvā bhavitavyatām /
vicārya bhārgavo 'bhedyāṃ niyatāṃ niyater gatim //MU_3,138.8//

kālakāraṇasaṃśuṣkāṃ bhāvipuṣpaphalodayām /
viveśa tāṃ tanuṃ bālāṃ sulatām iva mādhavaḥ //MU_3,138.9//

sā brāhmaṇatanur bhūmau vivarṇavadanāṅgikā /
papāta kampitā tūrṇaṃ chinnamūlā latā yathā //MU_3,138.10//

tasyāṃ praviṣṭajīvāyāṃ putratanvāṃ mahāmuniḥ /
cakārāpyāyanaṃ mantrais sakamaṇḍaluvāribhiḥ //MU_3,138.11//

sarvanāḍyas tatas tanvyās tasyāḥ pūrṇā virejire /
saritaḥ prāvṛṣīvāmbupūrapūritakoṭarāḥ //MU_3,138.12//

nalinī prāvṛṣīvāsau madhāv iva navā latā /
yadā pūrṇā tadā tasyāḥ prāṇāḥ pallavitā babhuḥ //MU_3,138.13//

atha śukras samuttasthau vahatprāṇasamīraṇaḥ /
rasamārutasaṃyogād āpūrṇa iva vāridaḥ //MU_3,138.14//

puro 'bhivādayām āsa pitaraṃ pāvanākṛtiḥ /
prathamollāsito meghas staniteneva parvatam //MU_3,138.15//

pitātha prāktanīṃ tasyāpy āliliṅga tanuṃ tataḥ /
snehārdravṛttir jaladaś cirād giritaṭīm iva //MU_3,138.16//

bhṛgur dadarśa sasnehaṃ prāktanīṃ tānayīṃ tanum /
matto jāto 'yam ity āsthā haraty api mahāmatim //MU_3,138.17//

matputro 'yam iti sneho bhṛgum apy aharat tadā /
paratātmīyatā ceyaṃ yāvadākṛti bhāvinī //MU_3,138.18//

babhūvatuḥ pitāputrau tāv athānyo'nyaśobhitau /
niśāvasānamuditāv arkapadmākarāv iva //MU_3,138.19//

cirasaṅgamasambaddhāv iva cakrāhvadampatī /
ghanāgamaghanasnehau mayūrajaladāv iva //MU_3,138.20//

cirakāladṛḍhotkaṇṭhayogyayā kathayā tayā /
sthitvā tatra muhūrtaṃ tāv athotthāya mahāmatī //MU_3,138.21//

samaṅgādvijadehaṃ taṃ bhasmasāt tatra cakratuḥ /
ko hi nāma jagajjāta ācāraṃ nānutiṣṭhati //MU_3,138.22//

evaṃ tau kānane tasmin pāvane bhṛgubhārgavau /
saṃsthitau tapasā dīptau divīva śaśibhāskarau //MU_3,138.23//

ceratur jñātavijñeyau jīvanmuktau jagadgurū /
deśakāladaśaugheṣu sugamaṃ susthiraṃ tapaḥ //MU_3,138.24//

athāsuragurutvaṃ sa śukraḥ kālena labdhavān /
bhṛgur apy ātmano yogye pade 'tiṣṭhad anāmaye //MU_3,138.25//

śukro 'sau prathamam iti krameṇa jāta etasmāt paramapadād udārakīrtiḥ /
svenāśu smṛtipadavibhrameṇa paścād evaṃ ca pravilulito daśāntareṣu //MU_3,138.26//

bhārgavopākhyāne śukrapunarjīvanaṃ nāma sargaḥ


ekonacatvariṃśaduttaraśatatamas sargaḥ

rāmaḥ:
bhagavan bhṛguputrasya pratibhā sānubhūtitaḥ /
yathāsya saphalā jātā tathānyasya na kiṃ bhavet //MU_3,139.1 (= MT_4,17.1)//

vasiṣṭhaḥ:
idamprathamam utpannā sā tadā brahmaṇaḥ padāt /
śuddhā matir bhārgavasya nānyajanmakalaṅkitā //MU_3,139.2//

sarvaiṣaṇānāṃ saṃśāntau śuddhā cittasya yā sthitiḥ /
tat sattvam ucyate saiṣā vimalā cid udāhṛtā //MU_3,139.3//

mano nirmalasattvātma yad bhāvayati yādṛśam /
tat tathāśu bhavaty eva yathāvarto 'rṇave 'mbhasaḥ //MU_3,139.4//

yathā bhṛgusutasyaiṣa vibhramaḥ proditas svayam /
pratyekam apy evam eva dṛṣṭānto 'tra bhṛgos sutaḥ //MU_3,139.5//

bījasyāṅkurapattrādi svaṃ camatkurute yathā /
sarveṣāṃ bhūtasaṅghānāṃ bhramaṣaṇḍas tathaiva hi //MU_3,139.6//

yad idaṃ dṛśyate viśvam evam evākhilaṃ hi tat /
pratyekam uditaṃ mithyā mithyaivāstam upaiti ca //MU_3,139.7//

nāstam eti na codeti jagat kiñcana kasyacit /
bhrāntimātram idaṃ māyā mudhaiva parijṛmbhate //MU_3,139.8//

yathāsmatpratibhāsasthas so 'yaṃ saṃsāraṣaṇḍakaḥ /
tathā teṣāṃ sahasrāṇi mitho 'dṛṣṭāni santi hi //MU_3,139.9//

svapnasaṅkalpanagaravyavahārāḥ parasparam /
pṛthag yathā na dṛśyante tathaite saṃsṛtibhramāḥ //MU_3,139.10//

evaṃ nagaravṛndāni nabhassaṅkalparūpiṇām /
santi tāni na dṛśyante mitho jñānadṛśaṃ vinā //MU_3,139.11//

piśācayakṣarakṣāṃsi santy evaṃrūpakāṇi hi /
saṅkalpamātradehāni sukhaduḥkhamayāni ca //MU_3,139.12//

evam eva vayaṃ ceme sampannā raghunandana /
svasaṅkalpātmakākārā mithyāsatyatvabhāvitāḥ //MU_3,139.13//

evaṃrūpaiva hi pare vartate sargasaṃsṛtiḥ /
na vāstavī vastutas tu saṃsthiteyam avastuni //MU_3,139.14//

pratyekam uditaṃ viśvam evam eva mudhaiva hi /
navagulmakarūpeṇa vāsantikaraso yathā //MU_3,139.15//

prathamo 'yaṃ svasaṅkalpas suprathām āgatas tathā /
yathātipāramārthyena dṛḍhenetthaṃ vibhāvyate //MU_3,139.16//

pratyekam uditaṃ cittaṃ svasvabhāvodarasthitam /
idam itthaṃsamārambhaṃ jagat paśyad vinaśyati //MU_3,139.17//

pratibhāsavaśād asti nāsti vastvavalokanāt /
dīrghas svapno jagajjālam ālānaṃ cittadantinaḥ //MU_3,139.18//

cittasattaiva hi jagaj jagatsattaiva cittakam /
ekābhāve dvayor nāśas tac ca satyavicāraṇāt //MU_3,139.19//

śuddhasya pratibhāso hi satyo bhavati cetasaḥ /
niṣkalaṅke hi lagati paṭe kuṅkumarañjanā //MU_3,139.20//

anyenānāhṛtasyānyo guṇo 'vaśyaṃ vivardhate /
anākrāntasya saṅkalpaiḥ pratibhodeti cetasaḥ //MU_3,139.21//

suvarṇo na sthitiṃ yāti malavaty aṃśuke yathā /
ekā dṛṣṭis sthitiṃ yāti na mlāne cittake tathā //MU_3,139.22//

pramārjanād iva maṇes tāmrasyeva ca yuktitaḥ /
ciram ekadṛḍhābhyāsāc chuddhir bhavati cetasaḥ //MU_3,139.23//

rāmaḥ:
pratibhāsātmani jagaty ete kālakriyākramāḥ /
sodayāstamayā jātāḥ kathaṃ śukrasya cetasaḥ //MU_3,139.24//

vasiṣṭhaḥ:
yādṛg jagad idaṃ dṛṣṭaṃ śukreṇa pitṛmātṛtaḥ /
tādṛk tasya sthitaṃ citte mayūrāṇḍe mayūravat //MU_3,139.25//

svabhāvakośāt svaditaṃ tad anena kramoditam /
bījenāṅkurapattrādilatāpuṣpaphalaṃ yathā //MU_3,139.26//

jīvo yadvāsanāsāras tad evāntaḥ prapaśyati /
svapna evātra dṛṣṭānto dīrghasvapnas tv idaṃ jagat //MU_3,139.27//

pratyekam udito rāma nanu saṃsāraṣaṇḍakaḥ /
rātrau sainyanarasvapnajālavat svātmani sphuṭaḥ //MU_3,139.28//

rāmaḥ:
eṣa saṃsṛtiṣaṇḍaugho mithas sammilati svayam /
no vāpi yadi tan me tvaṃ yathāvad vaktum arhasi //MU_3,139.29//

vasiṣṭhaḥ:
malinaṃ hi mano 'vīryaṃ na mithaś śleṣam arhati /
ayo 'yasīvāsantapte śuddhe tapte tu līyate //MU_3,139.30//

cittatattvāni śuddhāni sammilanti parasparam /
ekarūpāṇi toyāni yānty aikyaṃ nābilāni hi //MU_3,139.31//

śuddhir hi cittasya vivāsanatvam abhūtasaṃvedanarūpam ekam /
tasyās suṣuptātmapadāt prabudhya tanmātrayuktyā parasaṅgam eti //MU_3,139.32//

manorājyasammīlanaṃ nāma sargaḥ


catvariṃśaduttaraśatatamas sargaḥ

vasiṣṭhaḥ:
sarvasaṃsṛtiṣaṇḍeṣu bījarūpakalātmanaḥ /
tanmātrapratibhāsasya pratibhāse na bhinnatā //MU_3,140.1 (= MT_4,18.1)//

pravṛttir vā nivṛttir vā tanmātrāpattipūrvakam /
sarvasya jīvajātasya suṣuptatvād anantaram //MU_3,140.2//

pravṛttibhājo ye jīvās te tanmātrapadaṃ gatāḥ /
tanmātraikatayā sargān mithaḥ paśyanti kalpitān //MU_3,140.3//

tanmātraikyapraṇālena citrās sargajalāśayāḥ /
parasparaṃ sammilanti ghanatāṃ yānti cābhitaḥ //MU_3,140.4//

kecit pṛthak sthitim itāḥ pṛthag eva layaṃ gatāḥ /
kecin mithas sammilitā jagatṣaṇḍās sthitāḥ kṛtāḥ //MU_3,140.5//

jagatṣaṇḍasahasrāṇi yatrāsaṅkhyāny aṇāv aṇau /
aparasparalagnāni kānanaṃ brahma nāma tat //MU_3,140.6//

mithas sa melanaṃ naiti ghanatāṃ samupāgataḥ /
yad yad yatra yathā rūḍhaṃ tat tat paśyati netarat //MU_3,140.7//

vartamānamanorājyavaśāj jīvaparamparāḥ /
parasparaṃ sammilitās sargāṇāṃ rūḍhibhāvanāḥ //MU_3,140.8//

dehasattā bhṛśaṃ rūḍhā dehābhāvas tu vismṛtaḥ /
dehatvaparirūḍhatvāc cidvyomnā vismṛtātmanā //MU_3,140.9//

yathā śuddhaprāṇamarut paraprāṇābhivedhanāt /
vetti vedhyamanorājyaṃ tathā sargān narāśrayī //MU_3,140.10//

sarveṣāṃ jīvarāśīnām ātmāvasthātrayaṃ śritaḥ /
jāgratsvapnasuṣuptākhyam atra deho na kāraṇam //MU_3,140.11//

evam ātmani jīvatvam anyāvasthātrayātmani /
tāpāmbhasīva vīcitvam asmin kacati dehatā //MU_3,140.12//

citkalāpadam āsādya suṣuptāntapade sthitam /
buddho nivartate jīvo mūḍhas sarge pravartate //MU_3,140.13//

svabhāvaśuddhir hi yadā tadā maitrī pravartate /
dvayor ekatvarūpaiva svasauhārdanidarśanā //MU_3,140.14//

ajñas suṣuptāt sambuddho jīvaḥ kaścit svasargabhāk /
sarvagatvāc citaḥ kaścit parasargeṇa nīyate //MU_3,140.15//

sarge sarge pṛthagrūpaṃ santi sargāntarāṇy api /
teṣv apy antassthasargaughāḥ kadalīdalapīṭhavat //MU_3,140.16//

sarge sargāntarāpūrapattrapīvaravṛttimān /
svabhāvaśītalo brahmakadalīdalamaṇḍapaḥ //MU_3,140.17//

kadalyām anyatā nāsti yathā pattraśateṣv api /
brahmatattve 'nyatā nāsti tathā sargaśateṣv api //MU_3,140.18//

bījāt phalaṃ rasād bhūtvā yathā bījaṃ punar bhavet /
tathā brahma mano bhūtvā bodhād brahma punar bhavet //MU_3,140.19//

rasakāraṇakaṃ bījaṃ phalabhāvena jṛmbhate /
brahmakāraṇako jīvo jagadrūpeṇa jṛmbhate //MU_3,140.20//

rasasya kāraṇaṃ kiṃ syād iti vaktuṃ na yujyate /
svabhāvo nirviśeṣatvāt paraṃ vaktuṃ na yujyate //MU_3,140.21//

na cāsattā sarvamaye vaktuṃ kvacana śakyate /
nākāraṇe kāraṇādi pare vāsty ādikāraṇe //MU_3,140.22//

bījaṃ jahan nijavapuḥ phalībhūtaṃ vilokyate /
brahmājahan nijavapuḥ phalaṃ bījaṃ ca saṃsthitam //MU_3,140.23//

bījasyākṛtimat sarvaṃ tenānākṛti tatpadam /
na yujyate samīkartuṃ tasmān nāsty upamā śive //MU_3,140.24//

kham eva jāyate khābhān na ca taj jāyate 'nyadṛk /
ato na jātaṃ vā jātaṃ viddhi brahmanabho jagat //MU_3,140.25//

dṛśyaṃ paśyan svam ātmānaṃ na draṣṭā samprapaśyati /
prapañcākrāntasaṃvitteḥ kasyodeti nijā sthitiḥ //MU_3,140.26//

mṛgatṛṣṇājalabhrāntau satyāṃ keva vidagdhatā /
vidagdhatāyāṃ satyāṃ tu kevāsau mṛgatṛṣṇikā //MU_3,140.27//

ākāśaviśado draṣṭā sarvago 'pi na paśyati /
netraṃ nijam ivātmānaṃ dṛśībhūtam aho bhramaḥ //MU_3,140.28//

ākāśaviśadaṃ brahma yatnenāpi na labhyate /
dṛśye dṛśyatayādṛṣṭe tv asya lābhas sudūrataḥ //MU_3,140.29//

tvādṛksthūlo 'vadhānena vinā yatra na dṛśyate /
tatrātidūrodastaiva draṣṭus sūkṣmasya dṛśyatā //MU_3,140.30//

draṣṭā draṣṭaiva bhavati na tu spṛśati dṛśyatām /
dṛśyaṃ ca dṛśyate tena draṣṭā rāma na dṛśyate //MU_3,140.31//

draṣṭaiva sambhavaty eko na tu dṛśyam ihāsti hi /
draṣṭā sarvātmako dṛśyaṃ sthitaś cet keva dṛśyatā //MU_3,140.32//

sarvaśaktimatā rājñā yad yat sampādyate yathā /
tat tat tathā bhavaty āśu sa evodeti tattayā //MU_3,140.33//

yathā madhurasollāsaṣ ṣaṇḍo bhavati bhāsuraḥ /
rasatām ajahac caiva phalapuṣpadalonnataḥ //MU_3,140.34//

cidullāsas tathā jīvo bhūtvā bhavati dehakaḥ /
cinmātratāṃ tām ajahad eva darśanadṛṅmayaḥ //MU_3,140.35//

nānāṣaṇḍasahasraughair advitīyair nijātmanaḥ /
yathodeti raso bhaumaś cit tathodety ahambhramaiḥ //MU_3,140.36//

cidrasollāsavṛkṣāṇāṃ kacatām ātmanātmani /
dṛśyaśākhāśatāḍhyānām iha nānto 'vagamyate //MU_3,140.37//

ṣaṇḍaḥ pratyekam evāntar yathā rasacamatkṛtim /
svādayaty evam eṣā cit pṛthak paśyati saṃsṛtīḥ //MU_3,140.38//

yā yodeti yathā yasyā jīvaśaktes svasaṃsṛtiḥ /
tām tāṃ tathaiti sā svāntaś cid bhūtabhuvanasthitim //MU_3,140.39//

jīvasaṃsṛtayaḥ kāścit pramilanti parasparam /
svayaṃ vihṛtya saṃsāre śāmyanti cirakālataḥ //MU_3,140.40//

sūkṣmayā parayā dṛṣṭyā svaṃ paśyasy anayā tathā /
jagajjālasahasrāṇi paramāṇvantareṣv api //MU_3,140.41//

bhittau nabhasi pāṣāṇe jvālāyām anile jale /
santi saṃsāralakṣyāṇi tile tailam ivākhile //MU_3,140.42//

śuddhim eti yadā cetas tadā jīvo bhavec citiḥ /
śuddhā ca sā sarvagatā tena sammelanaṃ mithaḥ //MU_3,140.43//

sarveṣāṃ padmajādīnāṃ svasattābhramapūrakaḥ /
jagaddīrghamahāsvapnas svayam antas samutthitaḥ //MU_3,140.44//

svapnāt svapnāntaraṃ yānti kāścid bhūtaparamparāḥ /
tenopalambhaḥ kuḍyādāv āsāṃ dṛḍhataras sthitaḥ //MU_3,140.45//

yad yatra cid bhāvayati tat tatrāśu bhavaty alam /
tayā svapne 'pi yad dṛṣṭaṃ tatkāle satyam eva tat //MU_3,140.46//

cidaṇor antare santi samastānubhavāṇavaḥ /
yathā bījāntare pattralatāpuṣpaphalāṇavaḥ //MU_3,140.47//

paramāṇuṃ jagad antar dhatte citparamāṇukaḥ /
līnam ākāśam ākāśe dvaitaikyabhramam utsṛja //MU_3,140.48//

deśakālakriyādyākhyais svair evāṇubhir eva cit /
aṇūn anubhavaty antar itarāṇor asambhavāt //MU_3,140.49//

svayaṃ sarvasya kacitas svacchaś cidaṇuṣaṇḍakaḥ /
brahmādeḥ kīṭaniṣṭhasya dehadṛṣṭyānubhāvitaḥ //MU_3,140.50//

kacitaṃ kiñcid eveha vastutas tu na kiñcana /
svayaṃ svatvaṃ svādayante dvaitaṃ citparamāṇavaḥ //MU_3,140.51//

svayaṃ prakacati sphāradehaś cidaṇuṣaṇḍakaḥ /
netrādikusumadvārais saṃvidāmodam udgiran //MU_3,140.52//

sampaśyatītarān kaścid bahīrūpeṇa cidghanān /
sarvagatvād anāśatvād dṛśyabījasya vai citeḥ //MU_3,140.53//

antar evākhilaṃ kaścit paśyaty avikalaṃ jagat /
tatrātikālaṃ kalanād unmajjati nimajjati //MU_3,140.54//

svapnāt svapnāntaraṃ tatra tathā paśyan punaḥ punaḥ /
mithyāvaṭeṣu luṭhitaś śileva śikharacyutā //MU_3,140.55//

kecit sammīlitāḥ kecid ātmany eva bhrame sthitāḥ /
magnās svasaṃvidrasatas sphuranto dehiṣaṇḍakāḥ //MU_3,140.56//

svayam antaḥ prapaśyanti ye jagajjīvasambhramam /
taiḥ kaiścit tat tathā dṛśyam asatsvapnavad āśritam //MU_3,140.57//

sarvātmatvāt svabhāvasya tad dṛśyaṃ satyam ātmani /
sarvago vidyate yatra tatra sarvam udeti hi //MU_3,140.58//

jīvāntaḥ pratibhāsasya sargasya punar antare /
jīvaṣaṇḍa udety uccais tasyāntar itaro 'pi ca //MU_3,140.59//

jīvāntar jāyate jīvas tasyāntar api jīvakaḥ /
sarvatra rambhādalavaj jīvabījaṃ prajīvati //MU_3,140.60//

dṛśyabuddhiparāvṛddhi samam etad anantakam /
hemnīva kaṭakāditvaṃ parijñaptyaiva naśyati //MU_3,140.61//

vicāro yasya nodeti ko 'haṃ kim idam ity alam /
tasyādyantāvimukto 'sau dīrgho jīvajvarabhramaḥ //MU_3,140.62//

vicāraḥ phalitas tasya vijñeyo yasya sanmateḥ /
dinānudinam āyāti tānavaṃ bhogagṛdhnutā //MU_3,140.63//

yathā dehopayuktaṃ hi karoty ārogyam auṣadham /
tathendriyajaye nyasto vivekaḥ phalito bhavet //MU_3,140.64//

viveko 'sti vacasy eva citre 'gnir iva bhāsuraḥ /
yasya tena parityaktā duḥkhāyaiva vivekitā //MU_3,140.65//

yathā sparśena pavanas sattām āyāti no girā /
tathecchātānavenaiva viveko 'syeti budhyate //MU_3,140.66//

citrāmṛtaṃ nāmṛtam eva viddhi citrānalaṃ nānalam eva viddhi /
citre 'ṅganā nūnam anaṅganaiva vācā vivekas tv aviveka eva //MU_3,140.67//

pūrvaṃ vivekena tanutvam eti rāgo 'tha vairaṃ ca samūlam eva /
paścāt parikṣīyata eva yatra sa pāvanas tatra vivekitāsti //MU_3,140.68//

bhārgavopākhyāne jīvaṣaṇḍakāvatāro nāma sargaḥ


samāptam utpattiprakaraṇam


4. Prakaraṇa: Sthiti

prathamas sargaḥ

vasiṣṭhaḥ:
athotpattiprakaraṇād anantaram idaṃ śṛṇu /
sthitiprakaraṇaṃ rāma jñātaṃ nirvāṇakāri yat //MU_4,1.1//

jīvabījaṃ paraṃ brahma sarvatra kham iva sthiram /
tena jīvodarajagaty api jīvo 'sty anekadhā //MU_4,1.2 (= MT_4,19.1)//

cidghanaikaghanātmatvāj jīvāntar jīvajātayaḥ /
kadalīdalavat santi kīṭā iva narodare //MU_4,1.3//

yo yo rāma yathā grīṣme kalkasvedād bhavet krimiḥ /
tattannāma tathā cittvāt khaṃ jīvībhavati svataḥ //MU_4,1.4//

yathā yathā yatante te jīvakās svātmasiddhaye /
tathā tathā bhavanty āśu vicitropāsanakramaiḥ //MU_4,1.5//

devān devayajo yakṣayajo yakṣān vrajanti hi /
brahma brahmayajo yānti yad atucchaṃ tad āśrayet //MU_4,1.6//

sa śukro bhṛguputro hi nirmalatvāt svasaṃvidaḥ /
baddhaḥ prathamadṛṣṭena dṛśyenāśu svabhāvataḥ //MU_4,1.7//

abhijātāparimlānā bālā yat prathamaṃ puraḥ /
saṃvit prāpnoti tadrūpā bhavaty anyā na kācana //MU_4,1.8//

rāmaḥ:
jāgratsvapnadaśābhedaṃ bhagavan vaktum arhasi /
kathaṃ ca jāgraj jāgrat syāt svapno 'jāgrat kathaṃ bhavet //MU_4,1.9//

vasiṣṭhaḥ:
sthirapratyayayuktaṃ yat taj jāgrad iti kathyate /
asthirapratyayaṃ yat syāt sa svapnas samudāhṛtaḥ //MU_4,1.10//

jāgrac cet kṣaṇadṛṣṭaṃ syāt svapnaḥ kālāntarasthitaḥ /
taj jāgrat svapnatām eti svapno jāgrattvam ṛcchati //MU_4,1.11//

jāgratsvapnadaśābhedo na sthirāsthiratāṃ vinā /
samas sadaiva sarvatra samastānubhavo 'nayoḥ //MU_4,1.12//

yad eva sthiratām eti taj jāgrad iti kathyate /
kṣaṇabhaṅgātmakas svapno yathā bhavati tac chṛṇu //MU_4,1.13//

jīvadhātuś śarīre 'ntar vidyate yena jīvyate /
tejo vīryaṃ jīvadhātur ityādyabhidham aṅga tat //MU_4,1.14//

vyavahārī yadā kāyo manasā karmaṇā girā /
bhavet tadā sa sampanno jīvadhātuḥ prasarpati //MU_4,1.15//

tasmin prasarpaty aṅgeṣu sparśāt saṃvid udeti hi /
puṣṭatvāt saiti cittākhyām antarlīnajagadbhramā //MU_4,1.16//

sekṣaṇādiṣu randhreṣu prasarpantī bahirmayam /
nānākāravikārāḍhyaṃ rūpam ātmani paśyati //MU_4,1.17//

tatsthiratvāt tathaivātha jāgrad ity avagamyate /
jāgratkrama iti proktas suṣuptādikramaṃ śṛṇu //MU_4,1.18//

manasā karmaṇā vācā yadā kṣubhyati no vapuḥ /
śānta ātiṣṭhati svaccho jīvadhātus tadā tv asau //MU_4,1.19//

samatām āgatair vātaiḥ kṣobhyate na hṛdantare /
nirvātasadane dīpo yathālokaikakārakaḥ //MU_4,1.20//

tatas sarati nāṅgeṣu saṃvit kṣubhyati tena no /
na cekṣaṇādīny āyāti randhrāṇy āyāti no bahiḥ //MU_4,1.21//

jīvo 'ntar eva sphurati tailasaṃvid yathā tile /
śītasaṃvid dhima iva snehasaṃvid yathā ghṛte //MU_4,1.22//

jīvaḥ kālakalāṃ kāñcit tiṣṭhañ śāntatayātmani /
daśām āyāti sauṣuptīṃ saumyavātāṃ vicetanām //MU_4,1.23//

jñātvā cetasy uparate śāmyan vyavaharann api /
jāgratsvapnasuṣupteṣu prabuddhas turyavān smṛtaḥ //MU_4,1.24//

sauṣuptāt somyatāṃ yātaiḥ prāṇais sañcālyate yadā /
sa jīvadhātus sā saṃvit tataś cittatayoditā //MU_4,1.25//

svāntassaṃsthaṃ jagajjālaṃ bhāgabhāgaiḥ kramabhramaiḥ /
paśyati svāntar evāśu sphāraṃ bījam iva drumam //MU_4,1.26//

jīvadhātur yadā vātaiḥ kiñcit saṅkṣobhyate bhṛśam /
tadohyate 'mbara iva paśyaty ātmani khe gatim //MU_4,1.27//

yadāmbhasā plāvyate 'sau tadā vāryādisambhramam /
antar evānubhavati svāmodaṃ kusumaṃ yathā //MU_4,1.28//

yadā pittādinākrāntas tadāgnyauṣṇyādisambhramam /
antar evānubhavati sphāraṃ bahir ivākhilam //MU_4,1.29//

raktāpūrṇo raktavarṇān deśakālān bahir yadā /
paśyaty anubhavātmatvāt tatraiva ca nimajjati //MU_4,1.30//

sevate vāsanāṃ yāṃ tāṃ so 'ntaḥ paśyati nidritaḥ /
pavanaiḥ kṣobhito randhrair bahir akṣādibhir yathā //MU_4,1.31//

anākrantendriyacchidro yad akṣubdho 'ntar eva saḥ /
saṃvidānubhavaty āśu sa svapna iti kathyate //MU_4,1.32//

samākrantendriyacchidro yat kṣubdho bāhyasaṃvidā /
paripaśyati taj jāgrad ity āhur matimattamāḥ //MU_4,1.33//

iti viditavatā tvayādhunāntaḥ prathitamahāmatineha satyatāsthā /
asati jagati naiva bhāvanīyā mṛtihṛtisaṃsṛtidoṣabhāvanī yā //MU_4,1.34//

jāgratsvapnasuṣuptaturyasvarūpavicāro nāma sargaḥ


dvitīyas sargaḥ

vasiṣṭhaḥ:
etat te kathitaṃ sarvaṃ manorūpanirūpaṇe /
mayā rāghava nānyena kenacin nāma hetunā //MU_4,2.1 (= MT_4,20.1)//

dṛḍhaniścayavac ceto yad bhāvayati bhūriśaḥ /
tattāṃ yāty analāśleṣād ayaḥpiṇḍo 'gnitām iva //MU_4,2.2//

bhāvābhāvagrahotsargadṛśaś cittena kalpitāḥ /
nāsatyā nāpi satyās tā manaścāpalakāraṇāḥ //MU_4,2.3//

mano hi hetuḥ kartṛ syāt kāraṇaṃ ca jagatsthiteḥ /
viśvarūpatayaivedaṃ tanoti malinaṃ manaḥ //MU_4,2.4//

mano hi puruṣo rāma tan niyojyaṃ śubhe pathi /
tajjayaikāntasādhyā hi sarvā jagati bhūtayaḥ //MU_4,2.5//

śarīraṃ cec charīraṃ syāt kathaṃ śukro mahāmatiḥ /
agamad vividhaṃ bhedaṃ bahudehasamudbhavam //MU_4,2.6//

tasmāc cittaṃ hi puruṣaś śarīraṃ cittam eva hi /
yanmayaṃ ca bhavaty etat tad avāpnoty asaṃśayam //MU_4,2.7//

yad atuccham anāyāsam anupādhi gatabhramam /
yatnāt tadanusandhānaṃ kuru tattāṃ ca yāsyasi //MU_4,2.8//

abhipatati manassthitiṃ śarīraṃ na tu vapurācaritaṃ manaḥ prayāti /
abhipatatu tavātra tena satyaṃ subhaga manaḥ prajahātv asatyam anyat //MU_4,2.9//

manorūpanirūpaṇaṃ nāma sargaḥ


tṛtīyas sargaḥ

rāmaḥ:
bhagavan sarvadharmajña saṃśayo me mahān ayam /
hṛdi vyāvartate lolaḥ kallola iva sāgare //MU_4,3.1 (= MT_4,21.1)//

dikkālādyanavacchinne tate nitye nirāmaye /
mlānā saṃvin manonāmnī kutaḥ keyam upasthitā //MU_4,3.2//

yasmād anyan na nāmāsti na bhūtaṃ na bhaviṣyati /
kutaḥ kīdṛk kathaṃ tasya kalaṅkaḥ kutra vidyate //MU_4,3.3//

vasiṣṭhaḥ:
sādhu rāma tvayā proktaṃ jātā te mokṣabhāginī /
matir uttamaniṣṣyandā nandanasyeva mañjarī //MU_4,3.4//

pūrvāparavicārārthatatpareyaṃ matis tava /
samprāpsyati padaṃ proccair yat prāptaṃ śaṅkarādibhiḥ //MU_4,3.5//

praśnasyāsya tu te rāma na kālas tava samprati /
siddhāntaḥ kathyate yatra tatrāyaṃ praśna ucyate //MU_4,3.6//

siddhāntakāle bhavatā praṣṭavyo 'ham idaṃ padam /
karāmalakavat tena siddhāntas te bhaviṣyati //MU_4,3.7//

siddhāntakāle praśnoktir eṣā tava virājate /
prāvṛṣy eva hi kekoktir yuktā śaradi haṃsagīḥ //MU_4,3.8//

sahajo nīlimā vyomni śobhate prāvṛṣaḥ kṣaye /
prāvṛṣi tv atanūdagrapayodapaṭalotthitaḥ //MU_4,3.9//

ayaṃ prakṛta ārabdho manonirṇaya uttamaḥ /
yadvaśāj janatājanma tad ākarṇaya suvrata //MU_4,3.10//

evaṃ prakṛtir eveyaṃ manomananadharmiṇī /
karmeti rāma nirṇītaṃ sarvair eva mumukṣubhiḥ //MU_4,3.11//

śṛṇu lakṣaṇabhedena tan nānānāmatāṃ katham /
vāgmināṃ vadatāṃ yātaṃ citrābhiś śāstradṛṣṭibhiḥ //MU_4,3.12//

yaṃ yaṃ bhāvam upādatte mano mananacañcalam /
taṃ tam eti ghanāmodamadhyasthaḥ pavano yathā //MU_4,3.13//

tatas tam eva nirṇīya tam eva ca vikalpayan /
antas tayā rañjanayā rañjayan svām ahaṅkṛtim //MU_4,3.14//

tanniścayam upādāya tatraiva rasam ṛcchati /
tanmayatvaṃ śarīre tu tato buddhīndriyeṣv api //MU_4,3.15//

yanmayaṃ hi mano rāma dehas tadanu tadvaśāt /
tattām āyāti gandhāntaḥ pavano gandhatām iva //MU_4,3.16//

buddhīndriyeṣu valgatsu karmendriyagaṇas tataḥ /
sphurati svata evorvīrajo lola ivānile //MU_4,3.17//

karmendriyagaṇe kṣubdhe svaśaktiṃ prathayaty alam /
karma niṣpadyate sphāraṃ pāṃsujālam ivānilāt //MU_4,3.18//

evaṃ hi manasaḥ karma karmabījaṃ manas smṛtam /
abhinnaivaitayos sattā yathā kusumagandhayoḥ //MU_4,3.19//

yādṛśaṃ bhāvam ādatte dṛḍhābhyāsavaśān manaḥ /
tathā spando 'sya karmākhyas tathā śākhā vimuñcati //MU_4,3.20//

tathā kriyāṃ tatphaladāṃ niṣpādayati cādarāt /
tatas tad eva cāsvādam anubhūyāśu badhyate //MU_4,3.21//

yaṃ yaṃ bhāvam upādatte tat tad vastv iti vindati /
tac chreyo 'nyat tu nāstīti niścayo 'sya prajāyate //MU_4,3.22//

dharmārthakāmamokṣārthaṃ prayatante sadaiva hi /
manāṃsi dṛḍhabhāvāni pratipattyā svayaiva hi //MU_4,3.23//

manobhiḥ kāpilānāṃ tu pratipattiṃ nijām alam /
urarīkṛtya nirṇīya kalpitāś śāstradṛṣṭayaḥ //MU_4,3.24//

mokṣe tu nānyathā prāptir iti bhāvitacetasaḥ /
svāṃ dṛṣṭiṃ pravivṛṇvantas sthitās svaniyamabhramaiḥ //MU_4,3.25//

vedāntavādino buddhyā brahmedam iti rūḍhayā /
yuktiṃ śamadamopetāṃ nirṇīya parikalpya ca //MU_4,3.26//

muktau tu nānyathā prāptir iti bhāvitacetasaḥ /
svāṃ dṛṣṭiṃ pravivṛṇvantas sthitās svaniyamabhramaiḥ //MU_4,3.27//

vijñānavādino buddhyā sphuratsvabhramarūpayā /
svāṃ dṛṣṭiṃ pravivṛṇvanti svair eva niyamabhramaiḥ //MU_4,3.28//

ārhatādibhir anyaiś ca svayābhimatayecchayā /
citrāś citrasamācārāḥ kalpitāś śāstradṛṣṭayaḥ //MU_4,3.29//

nirnimittotthasaumyāmbubudbudaughair ivotthitaiḥ /
svaniścayair itiprauḍhair nānākārā hi rītayaḥ //MU_4,3.30//

sarvāsām eva caitāsāṃ rītīnām eka ākaraḥ /
mano nāma mahābāho maṇīnām iva sāgaraḥ //MU_4,3.31//

na nimbekṣū kaṭusvādū śītoṣṇau nendupāvakau /
yad yathā manasābhyastam upalabdhaṃ tathaiva tat //MU_4,3.32//

yas tv akṛtrima ānandas tadarthaṃ prayateta vai /
manas tanmayatāṃ neyaṃ tenāsau samavāpyate //MU_4,3.33//

dṛśyaṃ saṃsāraḍimbasthaṃ tucchaṃ parijahan manaḥ /
tajjābhyāṃ sukhaduḥkhābhyāṃ nāvaśaḥ parikṛṣyate //MU_4,3.34//

apavitram asadrūpaṃ mohanaṃ bhayakāraṇam /
dṛśyam ābhāsam ābhogi bandhaṃ mā bhāvayānagha //MU_4,3.35//

māyaiṣā sā hy avidyaiṣā bhāvanaiṣā bhayāvahā /
saṃvidas tanmayatvaṃ yat tat karmeti vidur budhāḥ //MU_4,3.36//

draṣṭur dṛśyaikatānatvaṃ viddhi tvaṃ mohanaṃ manaḥ /
bhramāyaiva ca tan mithyā mahīmakkolakarmavat //MU_4,3.37//

dṛśyatanmayatā yaiṣā svabhāvasyānubhūyate /
saṃsāramadirā seyam avidyety ucyate budhaiḥ //MU_4,3.38//

anayopahato lokaḥ kalyāṇaṃ nādhigacchati /
bhāsvaraṃ tapanālokaṃ paṭalāndhekṣaṇo yathā //MU_4,3.39//

svayam utpadyate sā ca saṅkalpād vyomavṛkṣavat /
asaṅkalpanamātreṇa svayam eva vinaśyati //MU_4,3.40//

asaṅkalpanamātreṇa bhāvanāyāṃ mahāmate /
kṣīṇāyāṃ svaprasādena vimarśena vilāsinā //MU_4,3.41//

asaṃsaṅge padārtheṣu sarveṣu sthiratāṃ gate /
satyadṛṣṭau prasannāyām asatye kṣayam āgate //MU_4,3.42//

nirvikalpacidacchātmā sa ātmā samavāpyate /
nāsattā yasya no sattā na sukhaṃ nāpi duḥkhitā //MU_4,3.43//

kevalaṃ kevalībhāvo yasyāntar upalabhyate /
abhavyayā bhāvanayā na cittendriyadṛṣṭibhiḥ //MU_4,3.44//

ātmano 'nanyabhūtābhir api yaḥ parivarjitaḥ /
vāsanābhir anantābhir vyomeva ghanarājibhiḥ //MU_4,3.45//

sandigdhāyāṃ yathā rajjvāṃ sarpatvaṃ tadvad eva hi /
cidākāśātmanā bandhas tv abaddhenaiva kalpitaḥ //MU_4,3.46//

kalpitaṃ kalpitaṃ vastu pratikalpanayānyayā /
tad evānyatvam ādatte kham ahorātrayor iva //MU_4,3.47//

yad atuccham anāyāsam anupādhi gatabhramam /
tattatkalpanayā tādṛk tat sukhāyaiva kalpate //MU_4,3.48//

śūnya eva kusūle 'ntas siṃho 'stīti bhayaṃ yathā /
śūnya eva śarīre 'ntar baddho 'smīti bhayaṃ tathā //MU_4,3.49//

yathā śūnye kusūle 'ntaḥ prekṣya siṃho na labhyate /
tathā saṃsārabandhārhaḥ prekṣitas san na labhyate //MU_4,3.50//

idaṃ jagad ayaṃ cāham itīyaṃ bhrāntir utthitā /
bālānāṃ śyāmale kāle chāyā vaitālikī yathā //MU_4,3.51//

kalpanāvaśato jantor bhāvābhāvāś śubhāśubhāḥ /
kṣaṇād asattām āyānti sattām api punaḥ punaḥ //MU_4,3.52//

mātaiva gṛhiṇībhāvagṛhītā kaṇṭhalambinī /
karoti gṛhiṇīkāryaṃ suratānandadāyinī //MU_4,3.53//

kāntaiva mātṛbhāvena gṛhītākaṇṭhalambinī /
dūraṃ vismārayaty eva manmathonmādabhāvanām //MU_4,3.54//

bhāvānusāriphaladaṃ padārthaugham avekṣya ca /
na jñeneha padārtheṣu rūpam ekam udīryate //MU_4,3.55//

dṛḍhabhāvanayā ceto yad yathā bhāvayaty alam /
tat tatphalaṃ tadākāraṃ tāvatkālaṃ prapaśyati //MU_4,3.56//

na tad asti na yat satyaṃ na tad asti na yan mṛṣā /
yad yathā yena nirṇītaṃ tat tathā tena lakṣyate //MU_4,3.57//

bhāvitākāśamātaṅgaṃ vyomahastitayā manaḥ /
vyomakānanamātaṅgīṃ vyomasthām anudhāvati //MU_4,3.58//

tasmāt saṅkalpam eva tvaṃ sarvabhāvamayātmakam /
tyaja rāghava susvasthas svātmanaiva bhavātmani //MU_4,3.59//

maṇir hi pratibimbānāṃ pratiṣedhakriyāṃ prati /
na śakto jaḍabhāvena na tu rāma bhavādṛśaḥ //MU_4,3.60//

yad yan manomaṇau rāma taveha pratibimbati /
tad avastv iti nirṇīya mā tenāgaccha rañjanām //MU_4,3.61//

tad eva satyam iti vāpy abhinnaṃ paramātmanaḥ /
manvānas tvam anādyantaṃ bhāvayātmānam ātmanā //MU_4,3.62//

cetasi pratibimbanti ye bhāvās tava rāghava /
rañjayantv anyasaktātman mā te tvāṃ sphaṭikaṃ yathā //MU_4,3.63//

sphaṭikam apamalaṃ yathā viśanti prakaṭatayā navarañjanā vicitrāḥ /
iha hi vimananaṃ tathā viśantu prakaṭatayā bhuvanaiṣaṇā bhavantam //MU_4,3.64//

vijñānavādo nāma sargaḥ


caturthas sargaḥ

vasiṣṭhaḥ:
jantoḥ kṛtavicārasya vigaladvṛtticetasaḥ /
mananaṃ tyajato jñatvāt kiñcit parigatātmanaḥ //MU_4,4.1 (= MT_4,22.1)//

dṛśyaṃ santyajato heyam upādeyam upeyuṣaḥ /
draṣṭāraṃ paśyato dṛśyam adraṣṭāram apaśyataḥ //MU_4,4.2//

asuptasya pare tattve jāgarūkasya jīvataḥ /
suptasya ghanasammohamaye saṃsāravartmani //MU_4,4.3//

paryantātyantavairasyād arasasya raseṣv api /
bhogeṣv ābhogaramyeṣu nīrasasya nirāśiṣaḥ //MU_4,4.4//

vrajaty ātmāmbhasaikatvaṃ jīrṇajāḍye manasy alam /
galaty apagatāsaṅge himāpūra ivātape //MU_4,4.5//

taraṅgitāsu kallolajālalolāntarāsu ca /
śāmyantīṣv atha tṛṣṇāsu nadīṣv iva ghanātyaye //MU_4,4.6//

saṃsāravāsanājāle khagajāla ivākhunā /
troṭite cādṛḍhagranthiślathe vairasyaraṃhasā //MU_4,4.7//

katakaṃ phalam āsādya yathā vāri prasīdati /
tathā vijñānavaśatas svabhāvas samprasīdati //MU_4,4.8//

nīrāgaṃ nirupāsaṅgaṃ nirdvandvaṃ nirupāśrayam /
viniryāti mano mohād vihagaḥ pañjarād iva //MU_4,4.9//

śāntasandehadaurātmyaṃ gatakautukavibhramam /
paripūrṇāntaraṃ cetaḥ pūrṇendur iva rājate //MU_4,4.10//

janitottamasaundaryā dūrodastanatonnatā /
samatodeti sarvatra śāntavāta ivārṇave //MU_4,4.11//

andhakāramayī mūḍhā jāḍyajarjaritāntarā /
tanutām eti saṃsāravāsaneva prage kṣapā //MU_4,4.12//

dṛṣṭacidbhāskarā prajñāpadminī puṇyapallavā /
vikasaty amaloddyotā prātar dyaur iva rūpiṇī //MU_4,4.13//

prajñā hṛdayahāriṇyo bhuvanāhlādanakṣamāḥ /
sattvalakṣmyaḥ pravartante sakalendor ivāṃśavaḥ //MU_4,4.14//

bahunātra kim uktena jñātajñeyo mahāmatiḥ /
nodeti naiva yāty astam abhūtākāśakośavat //MU_4,4.15//

vicāraṇāparijñātasvabhāvasyoditātmanaḥ /
anukampyā bhavanty ete brahmaviṣṇvindraśaṅkarāḥ //MU_4,4.16//

prakaṭākāram apy antar nirahaṅkāracetasam /
nāpnuvanti vikalpās taṃ mṛgatṛṣṇāmbv ivaiṇakāḥ //MU_4,4.17//

taraṅgavad amī lokāḥ prayānty āyānti cābhitaḥ /
kroḍīkuruta ātmotthe na jñaṃ maraṇajanmanī //MU_4,4.18//

āvirbhāvatirobhāvau saṃsāro netaraḥ kramaḥ /
iti tābhyāṃ samāloke ramate na sa khidyate //MU_4,4.19//

na jāyate na mriyate kumbhe kumbhanabho yathā /
bhūṣite dūṣite vāpi dehe tadvad ihātmavān //MU_4,4.20//

viveka udite śīte mithyābhramabharoditā /
kṣīyate vāsanā sābhre mṛgatṛṣṇā marāv iva //MU_4,4.21//

ko 'haṃ katham idaṃ veti yāvan na pravicāritam /
saṃsārāḍambaraṃ tāvad andhakāropamaṃ sthitam //MU_4,4.22//

mithyābhramabharodbhūtaṃ śarīraṃ padam āpadām /
ātmabhāvanayā nedaṃ yaḥ paśyati sa paśyati //MU_4,4.23//

deśakālavaśotthāni na mameti gatabhramam /
śarīrasukhaduḥkhāni yaḥ paśyati sa paśyati //MU_4,4.24//

ātmānam itarac caiva dṛśā nityāvibhinnayā /
sarvaṃ cijjyotir eveti yaḥ paśyati sa paśyati //MU_4,4.25//

apāraparyantanabho dikkālādikriyānvitam /
aham eveti sarvatra yaḥ paśyati sa paśyati //MU_4,4.26//

vālāgralakṣabhāgāt tu koṭiśaḥ parikalpitaḥ /
ahaṃ sūkṣma iti vyāpī yaḥ paśyati sa paśyati //MU_4,4.27//

sarvaśaktir anantātmā sarvabhāvāntarasthitaḥ /
advitīyaś cid ity antar yaḥ paśyati sa paśyati //MU_4,4.28//

ādhivyādhibhayodvigno jarāmaraṇajanmavān /
deho 'ham iti na prājño yaḥ paśyati sa paśyati //MU_4,4.29//

tiryag ūrdhvam adhastāc ca vyāpako mahimā mama /
na dvitīyo mamāstīti yaḥ paśyati sa paśyati //MU_4,4.30//

mayi sarvam idaṃ protaṃ sūtre maṇigaṇā iva /
cittantur aham eveti yaḥ paśyati sa paśyati //MU_4,4.31//

nāhaṃ na cānyad astīha brahmaivāsti na cāsti tat /
itthaṃ sadasator madhyaṃ yaḥ paśyati sa paśyati //MU_4,4.32//

yan nāma kiñcit trailokye sa eko 'vayavo mama /
taraṅgo 'bdhāv ivety antar yaḥ paśyati sa paśyati //MU_4,4.33//

ātmatāparate tvattāmatte yasya mahātmanaḥ /
bhāvād uparate syātāṃ sa paśyati sulocanaḥ //MU_4,4.34//

śocyā pālyā mayaiveyaṃ svaseyaṃ me kanīyasī /
trilokī pelavety uccair yaḥ paśyati sa paśyati //MU_4,4.35//

cetyānupātarahitaṃ cidbhairavamayaṃ vapuḥ /
āpūritajagajjālaṃ yaḥ paśyati sa paśyati //MU_4,4.36//

sukhaṃ duḥkhaṃ bhavo 'bhāvo 'vivekakalanāś ca yāḥ /
ahaṃ na veti vā nūnaṃ paśyan na parihīyate //MU_4,4.37//

svātmasattāparāpūrṇe jagaty anyena varjite /
kiṃ me heyaṃ kim ādeyam iti paśyan sadṛṅ naraḥ //MU_4,4.38//

apratarkyam anābhāsaṃ sanmātram idam ity alam /
heyopādeyakalanā yasya kṣīṇā namāmi tam //MU_4,4.39//

ya ākāśavad ekātmā sarvabhāvagato 'pi san /
na bhāvarañjanām eti sa mahātmā maheśvaraḥ //MU_4,4.40//

tamaḥprakāśakalanāmuktaḥ kālātmatāṃ gataḥ /
yas somyas susamas svasthas taṃ naumi padam āgatam //MU_4,4.41//

yasyodayāstamayasaṅkalanākalāsu citrāsu cāruvibhavāsu jagadgatāsu /
vṛttis samaiva sakalaikagater anantā tasmai namaḥ paramabodhavate śivāya //MU_4,4.42//

anuttamapadaviśrāntasvarūpanirūpaṇaṃ nāma sargaḥ


pañcamas sargaḥ

vasiṣṭhaḥ:
sa uttamapadālambī cakrabhramavad āsthitaḥ /
śarīranagarīrājyaṃ kurvann api na lipyate //MU_4,5.1 (= MT_4,23.1)//

tasyeyaṃ bhogamokṣārthaṃ tajjñasyopavanopamā /
sukhāyaiva na duḥkhāya svaśarīramahāpurī //MU_4,5.2//

rāmaḥ:
nagarītvaṃ śarīrasya kathaṃ nāma mahāmune /
enāṃ cādhivasan yogī kathaṃ rājyasukhaikabhāk //MU_4,5.3//

vasiṣṭhaḥ:
ramyeyaṃ dehanagarī rāma sarvaguṇānvitā /
jñasyānantavilāsāḍhyā svālokārkaprakāśitā //MU_4,5.4//

netravātāyanoddyotaprakāśabhuvanāntarā /
karapratolīvistāraprāptapādopajaṅgalā //MU_4,5.5//

romarājilatāgulmā tvagaṭṭālakamālitā /
gulphagulguluviśrāntajaṅghorustambhamaṇḍalā //MU_4,5.6//

rekhāvibhaktapādograśilāprathamanirmitā /
carmamarmasirāsārasandhisīmāmanoramā //MU_4,5.7//

ūrudvayakavāṭāgranirmitopasthanirgamā /
kacatkacāvalīkācadalapracchādanāvṛtā //MU_4,5.8//

bhrūlalāṭāsyasacchāyavadanodyānaśobhitā /
dṛṣṭipātotpalākīrṇakapolavipulasthalā //MU_4,5.9//

vakṣassthalasarassyūtakucapaṅkajakorakā /
ghanaromāvalicchannaskandhakrīḍāśiloccayā //MU_4,5.10//

udaraśvabhranikṣiptasvanneṣṭabhakṣakarparā /
dīrghakaṇṭhabilodgīrṇavātasaṃrambhaśabditā //MU_4,5.11//

hṛdayāpaṇanirṇītayathāprāptārthabhūṣitā /
anārataṃ navadvārapravahatprāṇanāgarā //MU_4,5.12//

āsyasphārakhadādṛṣṭadantāsthiśakalākulā /
mukhaskhadābhramajjihvācillācarvitabhojanā //MU_4,5.13//

romaśaṣpabharacchannakarṇakoṭarakūpakā /
sphikkṛṅkhalāñcitopāntapṛṣṭhavistīrṇajaṅgalā //MU_4,5.14//

gudocchinnāraghaṭṭāntaruddhṛtānantakardamā /
cittodyānamahīvalgadātmacintāvarāṅganā //MU_4,5.15//

dhīvaratrādṛḍhābaddhacapalendriyamarkaṭā /
vadanodyānahasanapuṣpodgamamanoramā //MU_4,5.16//

svaśarīrapurī jñasya sarvasaubhāgyasundarī /
sukhāyaiva na duḥkhāya paramāya hitāya ca //MU_4,5.17//

ajñasyeyam anantānāṃ duḥkhānāṃ kośapālikā /
jñasya tv iyam anantānāṃ sukhānāṃ kośapālikā //MU_4,5.18//

na kiñcid asyāṃ naṣṭāyāṃ jñasya naṣṭam arindama /
sthitāyāṃ saṃsthitaṃ sarvaṃ teneyaṃ jñasukhāvahā //MU_4,5.19//

yad enāṃ jñas samāruhya saṃsāre viharaty alam /
aśeṣabhogamokṣārthaṃ teneyaṃ jñarathas smṛtaḥ //MU_4,5.20//

śabdarūparasasparśagandhabandhuśriyo yataḥ /
anayaiva hi labhyante teneyaṃ jñasya lābhadā //MU_4,5.21//

sukhaduḥkhakriyājālaṃ yadaiṣodvahati svayam /
tadaiṣā rāma sarvatra sarvavastubharakṣamā //MU_4,5.22//

tasyāṃ śarīrapuryāṃ hi rājyaṃ kurvan gatabhramaḥ /
jñas tiṣṭhati gatavyagraṃ svapuryām iva vāsavaḥ //MU_4,5.23//

na kṣipaty avaṭāṭope manomattaturaṅgamam /
na lobhadvandvarūpāya prajñāputrīṃ prayacchati //MU_4,5.24//

ajñānapararāṣṭraṃ ca na randhraṃ tv asya paśyati /
saṃsārāribhayasyāntar mūlāny eṣa nikṛntati //MU_4,5.25//

tṛṣṇāsāraparāvarte kāmasaṅkṣobhadurgrahe /
na nimajjati paryastasukhaduḥkhākṣadevane //MU_4,5.26//

karoty avirataṃ snānaṃ bahir antar api kṣaṇāt /
saritsaṅgamatīrtheṣu manorathagatiḥ kramāt //MU_4,5.27//

sakalākṣijanādṛśyaḥ puraprekṣāparāṅmukhaḥ /
dhyānanāmni sukhaṃ nityaṃ tiṣṭhaty antaḥpurāntare //MU_4,5.28//

sukhāvahaiṣā nagarī nityaṃ pramuditātmanaḥ /
bhogamokṣapradā divyā śakrasyevāmarāvatī //MU_4,5.29//

sthitayā saṃsthitaṃ sarvaṃ kiñcin naṣṭaṃ na naṣṭayā /
yayā puryā mahīpasya sā kathaṃ na sukhāvahā //MU_4,5.30//

vinaṣṭe dehanagare jñasya naṣṭaṃ na kiñcana /
ākrāntakumbhakośasya khasya kumbhakṣaye yathā //MU_4,5.31//

vidyamānaṃ ghaṭaṃ vāyuḥ kila spṛśati nāsthitam /
yathā tathaiva dehī svāṃ śarīranagarīm imām //MU_4,5.32//

atrastha eṣa bhagavān ātmā sarvagato 'pi san /
svavikalpakṛtāṃ bhuktvā puṃstām adhigatātmadṛk //MU_4,5.33//

kurvann api na kurvāṇas samyaksarvakriyonmukhaḥ /
kadācit prakṛtān sarvān kāryārthān adhitiṣṭhati //MU_4,5.34//

kadācil līlayā lolaṃ vimānam adhirohati /
anāhatagatiṃ kāntaṃ vihartum amalaṃ manaḥ //MU_4,5.35//

tatrastho lokasundaryā satataṃ śītalāṅgayā /
ramate rāmayā maitryā nityaṃ hṛdayasaṃsthayā //MU_4,5.36//

dve kānte tiṣṭhatas tasya pārśvayos satyataikate /
indor iva viśākhe dve samāhlāditacetase //MU_4,5.37//

jña imān akhilāṃl lokān duḥkhakrakacadāritān /
vālmīkān iva pīṭhasthaḥ pṛṣṭhād arka ivekṣate //MU_4,5.38//

ciraṃ pūritasarvāśas sarvasampattisundaraḥ /
apunaḥkhaṇḍanāyenduḥ pūrṇāṅga iva rājate //MU_4,5.39//

sevyamāno 'pi bhogaugho na khedāyāsya jāyate /
kālakūṭaḥ kileśasya kaṇṭhe pratyuta rājate //MU_4,5.40//

parijñāyopabhukto hi bhogo bhavati tuṣṭaye /
vijñāyāśvāsito maitrīm eti cauro na śatrutām //MU_4,5.41//

naranārīnaṭaughānāṃ kalahe dūragāminā /
jñena yātreva subhagā bhogaśrīr avalokyate //MU_4,5.42//

aśaṅkitopasamprāptā grāmayātrā yathādhvagaiḥ /
prekṣyate tadvad eva jñair vyavahāramayī kriyā //MU_4,5.43//

ayatnopanateṣv akṣi digdravyeṣu yathā puraḥ /
nīrāgam eva patati tadvat kāryeṣu dhīradhīḥ //MU_4,5.44//

indriyāṇāṃ na harati prāptam arthaṃ kadācana /
na dadāti tathā prāptaṃ sampūrṇo jño 'vatiṣṭhate //MU_4,5.45//

aprāptacintās samprāptasamupekṣāś ca sanmatim /
nākampayanti taralāḥ piñchaghātā ivācalam //MU_4,5.46//

saṃśāntasarvasandeho galitākhilakautukaḥ /
saṅkṣīṇavāsanājālo jñas samrāḍ iva śobhate //MU_4,5.47//

ātmany eva na māty antas svātmanātmani jṛmbhate /
sampūrṇāpāraparyantaḥ kṣīrārṇava ivātmavān //MU_4,5.48//

bhogecchākṛpaṇāñ jantūn dīnān dīnendriyāṇi ca /
anunmattamanāś śānto hasaty unmattakān iva //MU_4,5.49//

icchato 'nyanijāṃ jāyāṃ yathaivānyena hasyate /
indriyasyecchato bhogaṃ tathaiva jñena hasyate //MU_4,5.50//

tyajantaṃ susukhaṃ sāmyaṃ mano viṣayavidrutam /
aṅkuśeneva nāgendraṃ vicāreṇa śamaṃ nayet //MU_4,5.51//

bhogeṣu prasaro yasyā manovṛtteḥ pradīyate /
sāpy ādāv eva hantavyā viṣasyevāṅkurodgatiḥ //MU_4,5.52//

tāḍitasya hi yaḥ paścāt sammānas so 'py anantakaḥ /
śāler grīṣmopataptasya kuseko 'py amṛtāyate //MU_4,5.53//

anārtena hi sammāno bahumāno na budhyate /
pūrṇānāṃ saritāṃ prāvṛṭpūras svalpaṃ virājate //MU_4,5.54//

pūrṇas tūpakṛto 'py anyat punar apy abhivāñchati /
jagatpūraṇayāpy ambu gṛhṇāty ekārṇavo 'khilam //MU_4,5.55//

manaso nigṛhītasya yā paścād bhāgamaṇḍanā /
tām evālabdhavistāralabdhatvād bahu manyate //MU_4,5.56//

baddhamukto mahīpālo grāmamātreṇa tuṣyati /
parair abaddho nākrānto na rājyaṃ bahu manyate //MU_4,5.57//

hastaṃ hastena sampīḍya dantair dantān vicūrṇya ca /
aṅgāny aṅgair ivākramya jaya svendriyaśātravān //MU_4,5.58//

jetum anyaṃ kṛtotsāhaiḥ puruṣair udbubhūṣubhiḥ /
pūrvaṃ hṛdayaśatrutvāj jetavyānīndriyāṇy alam //MU_4,5.59//

etāvati dharaṇitale subhagās te sādhucetanāḥ puruṣāḥ /
puruṣakathāsu ca gaṇyā na jitā ye cetasā svena //MU_4,5.60//

hṛdayabile kṛtakuṇḍala ulbaṇakalanāviṣo manobhujagaḥ /
yasyopaśāntim āgata uditaṃ tam arindamaṃ vande //MU_4,5.61//

śarīranagarādivibhūtiyogo nāma sargaḥ


ṣaṣṭhas sargaḥ

vasiṣṭhaḥ:
mahānarakasaṃrājo mattaduṣkṛtavāraṇāḥ /
āśāśaraśalākāḍhyā durjayā hīndriyārayaḥ //MU_4,6.1 (= MT_4,24.1)//

svāśrayaṃ prathamaṃ dehaṃ kṛtaghnā nāśayanti ye /
te kukāryamahākośā durjayās svendriyārayaḥ //MU_4,6.2//

kalevarāśrayaṃ prāpya viṣayāmiṣagardhataḥ /
akṣagṛdhrā vivalganti kāryākāryograpakṣiṇaḥ //MU_4,6.3//

vivekatantujālena gṛhītā yena te śaṭhāḥ /
tasyāṅgāni na lumpanti pāṣāṇakavalaṃ yathā //MU_4,6.4//

āpātaramaṇīyeṣu ramanti viṣayeṣu ye /
atyantavirasānteṣu patanti narakeṣu te //MU_4,6.5//

vivekadhanavān asmin kukalevarapattane /
indriyāribhir antassthair avaśo nābhibhūyate //MU_4,6.6//

tathā na sukhitā bhūpā mṛṇmayograpurījuṣaḥ /
yathā svādhīnamanasas svaśarīrapurīśvarāḥ //MU_4,6.7//

svākrāntendriyabhṛtyasya sugṛhītamanoripoḥ /
vasanta iva mañjaryo vardhante buddhabuddhayaḥ //MU_4,6.8//

prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ /
padminya iva hemante kṣīyante bhogavāsanāḥ //MU_4,6.9//

tāvan niśīva vetālyo valgante hṛdi vāsanāḥ /
ekatattvadṛḍhābhyāsād yāvan na vijitaṃ manaḥ //MU_4,6.10//

bhṛtyo 'bhimatakartṛtvān mantrī satkāryakāraṇāt /
sāmantas svendriyākrānter mano manye vivekinaḥ //MU_4,6.11//

lālanāt snigdhalalanā pālanāt pāvanaḥ pitā /
suhṛd uttamaviśvāsān mano manye manīṣiṇām //MU_4,6.12//

svālokitaṃ śāstradṛśā sudhyātaṃ svanunāthitam /
prayacchati parāṃ siddhiṃ tyaktvātmānaṃ manaḥpitā //MU_4,6.13//

sughṛṣṭas suparāmṛṣṭas sudhṛtas svanubodhitaḥ /
suguṇāyojito bhāti hṛdi hṛdyo manomaṇiḥ //MU_4,6.14//

janmavṛkṣakuṭhārāṇi tathodarkodayāni ca /
diśaty eṣa manomantrī karmāṇi śubhakarmaṇaḥ //MU_4,6.15//

evaṃ manomaṇiṃ rāma bahupaṅkakalaṅkitam /
vivekavāriṇā siddhyai prakṣālyālokavān bhava //MU_4,6.16//

bhavabhūmiṣu bhīmāsu vivekavitato 'pi san /
mā patotpātapūrṇāsu vivaśaḥ prākṛto yathā //MU_4,6.17//

saṃsāramāyām uditām anarthaśatasaṅkulām /
mā mahāmohamihikām imāṃ tvam avadhīraya //MU_4,6.18//

vivekaṃ param āśritya buddhyā satyam avekṣya ca /
indriyārīn alaṃ jitvā tīrṇo bhava bhavārṇavāt //MU_4,6.19//

asaty eva śarīre 'smin sukhaduḥkheṣv asatsu ca /
dāmavyālakaṭanyāyo mā te bhavatu rāghava //MU_4,6.20//

ayam aham iti niścayo vṛthā yas tam alam apāsya mahāmate subuddhyā /
yad itarad avalambya tat padaṃ tvaṃ vraja piba bhuṅkṣva na badhyase 'manaskaḥ //MU_4,6.21//

manasy āptatāpratipādanaṃ nāma sargaḥ


saptamas sargaḥ

asmin viharato loke lokārāmasya dhīmataḥ /
śreyase tiṣṭhato yatnam uttamārthābhipātinaḥ //MU_4,7.1//

dāmavyālakaṭanyāyo mā te bhavatu rāghava /
bhīmabhāsadruṭasthityā tavāstv ativiśokatā //MU_4,7.2//

rāmaḥ:
dāmavyālakaṭanyāyo mā bhavatv ity udāhṛtam /
brahman kim etad bhavatā bhavatāpāpahāriṇā //MU_4,7.3//

udārayaitayā śuddhaṃ samprabodhaya māṃ girā /
ghanatāpāpahāriṇyā prāvṛṣeva kalāpinam //MU_4,7.4//

vasiṣṭhaḥ:
dāmavyālakaṭanyāyaṃ bhīmabhāsadruṭasthitim /
śrutvā rāghava tat paścād yad iṣṭaṃ tat samācara //MU_4,7.5//

āsīt pātālakuhare sarvāścaryamanohare /
śambaro nāma daityendro māyāmaṇimahārṇavaḥ //MU_4,7.6//

ākāśanagarodyānaracitāsuramandiraḥ /
kṛtrimottamacandrārkabhūṣitātmīyamaṇḍalaḥ //MU_4,7.7//

śilāśakalasambhūtapadmāḍhyaramaṇācalaḥ /
anantavibhavārambhaparipūritadānavaḥ //MU_4,7.8//

gṛharatnāṅganāgeyajitāmaravadhūdhvaniḥ /
candrabimbaphalāpūrṇakrīḍopavanapādapaḥ //MU_4,7.9//

phullanīlotpalavyūhajaṭālaramaṇālayaḥ /
ratnahaṃsasamāhūtahemāmburuhasārasaḥ //MU_4,7.10//

hemapādapaśākhāgrakṛtāmbhoruhakuṭmalaḥ /
karañjajālajanitamandārakusumotkaraḥ //MU_4,7.11//

ratnayantramayānantadaityanirjitavāsavaḥ /
himaśītānalajvālānirmitodyānamaṇḍapaḥ //MU_4,7.12 (= MT_4,25.13)//

sarvartukusumodyānajitanandananandanaḥ /
māyāsarpahṛtavyālamalayācalacandanaḥ //MU_4,7.13//

hemastrīlokalāvaṇyajihmitāntaḥpurāṅganaḥ /
krīḍārthaspardhayeśānahatacakragadādharaḥ //MU_4,7.14//

ajasroḍḍīnaratnaughatārāḍhyasvapurāmbaraḥ /
nānākusumasambhārajānudaghnakṛtāṅganaḥ //MU_4,7.15//

niśāsv akhilapātālaśatacandranabhastalaḥ /
svasālabhañjikālokagītigītaguṇotkaraḥ //MU_4,7.16//

māyairāvaṇanāgendravidrutāmaravāraṇaḥ /
trailokyavibhavotkarṣapūritāntaḥpurāntaraḥ //MU_4,7.17//

sarvasampattisubhagas sarvaiśvaryasamanvitaḥ /
samastadaityasāmantavanditāgryānuśāsanaḥ //MU_4,7.18//

mahābhujavanacchāyāviśrāntāsuramaṇḍalaḥ /
sarvāmbudhiguhāsāraratnakuṇḍalamaṇḍitaḥ //MU_4,7.19//

tasyotsāditadevasya kaṭhinoḍḍāmarākṛteḥ /
babhūva vipulaṃ sainyam āsuraṃ suranāśanam //MU_4,7.20//

tasmin māyābale supte deśāntaragate tathā /
tatsainyāntaram ājagmuś chidraṃ prāpya kilāmarāḥ //MU_4,7.21//

atha śambaradaityena dudrikahvadrumādayaḥ /
rakṣārthaṃ mattasāmantās svasenāsu niyojitāḥ //MU_4,7.22//

tān apy antaram āsādya jaghnur gīrvāṇanāyakāḥ /
vyomāntaracarāś śyenāḥ kalaviṅkān ivākulān //MU_4,7.23//

senāpatīn punaś cānyāṃś cakārāsurasattamaḥ /
capalān udbhaṭārāvāṃs taraṅgān iva sāgaraḥ //MU_4,7.24//

devās tān api tasyāśu jaghnus tena sa kopavān /
jagāmāmaranāśāya paripūrṇas triviṣṭapam //MU_4,7.25//

tatrāsya māyābhītās te surā antardhim āyayuḥ /
merukānanakuñjeṣu mṛgā gaurīguror iva //MU_4,7.26//

krandatkṣudrāmaragaṇaṃ bāṣpaklinnasurīmukham /
śūnyaṃ dadarśa sa svargaṃ kalpakṣīṇajagatsamam //MU_4,7.27//

vihṛtya kupitas tatra labdham āhṛtya śambaraḥ /
lokapālapurīr dagdhvā jagāmātmīyam ālayam //MU_4,7.28//

evaṃ dṛḍhatarībhūte dveṣe dānavadevayoḥ /
devās svargaṃ parityajya dikṣu jagmur adarśanam //MU_4,7.29//

atha śambaradaityena ye ye senādhināyakāḥ /
kriyante yatnatas tāṃs tāñ jaghnur yatnaparās surāḥ //MU_4,7.30//

yāvad udvegam āpannaś śambaraḥ kopavān bhṛśam /
tārṇo 'bhi vātam anala iva jajvāla cocchvasan //MU_4,7.31//

trailokyam api cānviṣya na devāṃl labdhavān atha /
pareṇāpi prayatnena sukṛtānīva duṣkṛtī //MU_4,7.32//

sasarja māyayā ghorān asurāṃs trīn mahābalān /
balarakṣārtham uditān kālān mūrtim ivāsthitān //MU_4,7.33//

nirmitā māyayā bhīmāḥ kalpapādapabāhavaḥ /
udagus te mahākāyāḥ pakṣakṣubdhā ivādrayaḥ //MU_4,7.34//

dāmā vyālaḥ kaṭaś ceti nāmabhiḥ parilāñchitāḥ /
yathāprāptaikakartāraś cetanāmātradharmiṇaḥ //MU_4,7.35//

abhāvāt karmaṇāṃ te ca prāktanānām avāsanāḥ /
nirvikalpakacinmātraparispandaikakarmiṇaḥ //MU_4,7.36//

karmabījaṃ kalāṃ tanvīṃ dadhānā mananātmikām /
apuṣṭāṃ kṛtrimām antar ādāyodayam āgatāḥ //MU_4,7.37//

pāramparyeṇa te hy atra kākatālīyavad bhaṭāḥ /
prakṛtām anuvartante kriyām ujjhitavāsanāḥ //MU_4,7.38//

ardhasuptā yathā bālās svāṅgair iṅganti kevalam /
vāsanātmābhimānābhyāṃ hīnās te tadvad eva hi //MU_4,7.39//

nābhipātaṃ na cāpātaṃ vidus te na palāyanam /
na jīvitaṃ na maraṇaṃ na raṇaṃ ca jayājayau //MU_4,7.40//

kevalaṃ sainikān agre dṛṣṭvābhihananodyatān /
abhijaghnuḥ parān ājau prahāradalitādrayaḥ //MU_4,7.41//

śambaraś cintayām āsa parituṣṭamanāḥ pure /
vijeṣyate hi matsenā māyāsurasurakṣitā //MU_4,7.42//

iṣṭāniṣṭābhir ete hi vāsanābhis samujjhitāḥ /
tato raṇe bibhyati no vidravanti ca na sthirāḥ //MU_4,7.43//

yadaite na palāyante devair abhihatā api /
tadaiṣātibalā senā mamedānīṃ vyavasthitā //MU_4,7.44//

atibalāsuradordrumapālitā mama camūs sthiratām alam eṣyati /
amaravāraṇadantavighaṭṭaneṣv amaraparvatahemamahī yathā //MU_4,7.45//

dāmavyālakaṭotpattir nāma sargaḥ


aṣṭamas sargaḥ

vasiṣṭhaḥ:
iti nirṇīya daityendro dāmavyālakaṭānvitām /
senāṃ sampreṣayām āsa bhūtalaṃ devanāśinīm //MU_4,8.1 (= MT_4,26.1)//

daityās sāgarakuñjebhyaḥ kandarebhyas surācalāt /
udagur bhīmanirhrādās sapakṣagirilīlayā //MU_4,8.2//

rodasīkuharaṃ hastaprahārahatabhāskaram /
dānavāḥ pūrayām āsur dāmavyālakaṭeritāḥ //MU_4,8.3//

athottasthur nikuñjebhyaḥ kandarebhyas surācalāt /
pralayānta ivākṣubdhā bhītās svarvāsināṃ gaṇāḥ //MU_4,8.4//

devāsurapatākinyos tad yuddham abhavat tayoḥ /
akālolbaṇakalpāntabhīṣaṇaṃ bhuvanāntare //MU_4,8.5//

petuḥ pralayaparyastasacandrārkādrivad divaḥ /
śirāṃsi kuṇḍalodvāntatejaḥpītatamāṃsy adhaḥ //MU_4,8.6//

jughūrṇur bhaṭanirmuktasiṃhanādavirāvitāḥ /
pralayānilasampūrais sāṭṭahāsā ivādrayaḥ //MU_4,8.7//

rejur ātmaśilātulyahetipātārtavṛttayaḥ /
kulācalataṭā bhītavibhrāntaharimaṇḍalāḥ //MU_4,8.8//

teruḥ parasparāghātahatahetisamutthitāḥ /
lolānalakaṇāḥ kalpaviśīrṇā iva tārakāḥ //MU_4,8.9//

vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ /
kalpatālatanūttālā vetālās tāratālinaḥ //MU_4,8.10//

prasphuradrudhirāsāraśāntapāṃsupayodhare /
vyomni hetihatakṣuṇṇamaulikuṇḍalakoṭayaḥ //MU_4,8.11//

babhūvur bhāskarākāraiḥ kalpapādapabāhubhiḥ /
prahāradalitādrīndrair daityair nirvivarā diśaḥ //MU_4,8.12//

jagmur jvaladasivrātapātapāṭitabhittayaḥ /
kaṇaprakaratāṃ śailāḥ kalpāgnivalitā iva //MU_4,8.13//

devās tejas samājagmur aśvamedhaidhitā iva /
asurān anusasrus tāñ jaladān iva vāyavaḥ //MU_4,8.14//

jagṛhus tān athākramya jaradākhūn ivotavaḥ /
rejus surāsurāḥ phullavanalolādrivad divi //MU_4,8.15//

te 'nyo'nyaṃ pūrayām āsuś śastrapūrair diśo daśa /
vanāni kusumavrātais sumeror iva mārutāḥ //MU_4,8.16//

ghoraṃ samabhavad yuddhaṃ devadānavasainyayoḥ /
rodorandhroḍumbarāntar mahāmaṣakasaṅghayoḥ //MU_4,8.17//

athodapatad unnāsair lokapālebhamaṇḍalaiḥ /
kalpābhraiḥ pūritākāro dāruṇas samarāravaḥ //MU_4,8.18//

piṇḍagraheṇa nabhasi bhūbhāga iva kuṭṭimam /
muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ //MU_4,8.19//

prathamāpātasampiṣṭaśastraśailaraṭattaṭaḥ /
sphuṭaddhṛdayanissattvakarkaśākrandaghargharaḥ //MU_4,8.20//

pralayapratyayollāsikalpābhrāravabṛṃhaṇaḥ /
dvādaśādityasaṅghaṭṭadravatkāñcanasannibhaḥ //MU_4,8.21//

brahmāṇḍakuḍyasaṅghaṭṭāt parāvṛtyāvaniṃ gataḥ /
mahāsrotaḥpayaḥpūras setvāhata ivākaram //MU_4,8.22//

calatsapakṣaśailendrapakṣavātabaladhvaniḥ /
kaṭhināpūraṇoḍḍīnasphuṭacchailendrakandaraḥ //MU_4,8.23//

mandaroddhūtadugdhābdhisaṅkṣobhasadṛśāṃśakaḥ /
pratiśrudghuṅghumāsphoṭaghaṭṭitadvīpajantubhūḥ //MU_4,8.24//

senayoḥ kruddhayor āsīd yuddham uddhatadānavam /
niṣpiṣṭanagaragrāmagirikānanamānavam //MU_4,8.25//

mahāhetiśatacchinnadānavācalapūrṇadik /
anyo'nyahatahetyadricūrṇapūrṇāmbarodaram //MU_4,8.26//

bhusuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraśśatam /
śaramārutanirlūnadaityadevāsurāmbujam //MU_4,8.27//

cakrāvartaśatabhrāntadevadaityajarattṛṇam /
senāpravāhakallolavalanāvalitāmbaram //MU_4,8.28//

hetyadripātaniṣpiṣṭapatadvaimānikavrajam /
hastānītābdhivāryoghaplāvitavyomapattanam //MU_4,8.29//

vahanmahāstrāvartāsiśūlaśaktinadīśatam /
śailapakṣodbhaṭāsphoṭajaḍabrahmāṇḍamaṇḍapam //MU_4,8.30//

daityapārṣṇiprahāraughapatallokeśapattanam /
nārīhalahalārāvaravatkanakamandiram //MU_4,8.31//

luṭhaddaityācaloddhūtamattārṇavajalādribhiḥ /
dhautaraktanabhoyodhamuktanādadravadvrajam //MU_4,8.32//

lokapānekapāmbhodacchannacchannāryamānvitam /
punas surāsuroddyotair dṛṣṭasainyakulākulam //MU_4,8.33//

sapakṣaparvatākāradānavādrigamāgamaiḥ /
vahatpacapacāśabdabhūribhāṅkarabhīṣaṇam //MU_4,8.34//

āyudhādrivibhinnāgradaityaparvatanirjharaiḥ /
raktair aruṇitāśeṣavasudhārṇavaparvatam //MU_4,8.35//

utsannarāṣṭranagaravipinagrāmagahvaraiḥ /
vṛtāsaṅkhyāsurebhāśvamanuṣyarathaparvatam //MU_4,8.36//

sutālottālanārācarājirecitacāraṇam /
kalpābhrapaṭalāsāradhārādalitaparvatam //MU_4,8.37//

muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam /
mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam //MU_4,8.38//

kupitāgnijvalajjvālājālair jvalitadānavam /
ekāñjalipuṭānītasamudrotsāditānalam //MU_4,8.39//

cāndraśaityādisambhāraśilīkṛtamahājalam /
vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam //MU_4,8.40//

astranirmitadurvāratamaḥkalpāntarātrikam /
māyāsūryagaṇoddyotapītātanutamaḥpaṭam //MU_4,8.41//

māyāgnivarṣanipatatkalpāntagaṇavarṣaṇam /
sadhrīṅkārāgnipavanaśastrasaṅghaṭṭakarṣaṇam //MU_4,8.42//

vajravarṣavinirdhūtaśailavarṣāstrasambhavam /
nidrābodhāstrayuddhāḍhyaṃ savarṣāvagrahāstrakam //MU_4,8.43//

vahatkrakacavṛkṣāstraṃ jalāgnyastraraṇānvitam /
brahmāstrayuddhaviṣamaṃ tamastejo'straśāritam //MU_4,8.44//

astrodgīrṇāyudhānīkanīrandhrasakalāmbaram /
śilāvarṣāstravalitaṃ vahnivarṣāstrabhāsuram //MU_4,8.45//

patākāmṛṣṭaśaśikaiś cakracītkāragarjitaiḥ /
muhūrtena rathair laṅghitodayāstamayācalam //MU_4,8.46//

vajraprahārāviratamriyamāṇamahāsuram /
śukrāmaramahāvidyājāyamānāparāsuram //MU_4,8.47//

śubhagrahamahāketupālitānām itas tataḥ /
utpātamaṅgalaughānāṃ yuddhair uddhatakandharam //MU_4,8.48//

sādrikhorvīsamudradyu jagad rudhiravāribhiḥ /
phullaikakiṃśukavanaṃ kurvad durvāravairataḥ //MU_4,8.49//

parvatapratimāsaṅkhyaśavapūrṇamahārṇavam /
samagrataruśākhāṃsalambalolamahāśavam //MU_4,8.50//

nīyamānais svavātāktaiḥ pakṣapuṣpalasatphalaiḥ /
tālottālaiś śaravrātavanair vyāptanabhastalam //MU_4,8.51//

parvatapratimāsaṅkhyakabandhavanabāhubhiḥ /
nṛtyadbhiḥ patitāmbhodavimānasuratārakam //MU_4,8.52//

śaraśaktigadāprāsapaṭṭisaprotaparvatam /
lokasaptakavibhraṣṭakuḍyakhaṇḍācitāmbaram //MU_4,8.53//

anāratarasanmattakalpābhradṛḍhadundubhi /
pṛṣṭhaśabdaśravonnādapātālatalavāraṇam //MU_4,8.54//

vināyakakarākṛṣṭadīrghadānavaparvatam /
ekadiktaṭanisspandasiddhasādhyamarudgaṇam //MU_4,8.55//

palāyamānagandharvakinnarāmaracāraṇam /
śavībhūtakṣatakṣīṇapatadgandharvanāyakam //MU_4,8.56//

kiñcillabdhajayaprāyadaityadānavamaṇḍalam /
dūyamānasurānīkam ekāntodvignavāsavam //MU_4,8.57//

uttarāśāmiladvahniraktahetibṛhatprabham /
pratikṣaṇaṃ lasaddāhaprakāśatimirolbaṇam //MU_4,8.58//

vavur aśaninipātapiṇḍitāṅgā dalitaśilāśakalā diśāṃ mukheṣu /
pralayasamayasūcakās surāṇām urutaraghargharaghasmarās samīrāḥ //MU_4,8.59//

dāmavyālakaṭasaṅgrāmavarṇanaṃ nāma sargaḥ


navamas sargaḥ

vasiṣṭhaḥ:
tasmiṃs tadā vartamāne ghore samarasambhrame /
devāsuraśarīreṣu patatsv adridaleṣv iva //MU_4,9.1 (= MT_4,27.1)//

vahatsv asṛkpravāheṣu gaṅgāpūreṣv ivāmbarāt /
dāmni veṣṭitadevaughe muktakṣveḍāghanārave //MU_4,9.2//

vyāle nijakarākṛṣṭipiṣṭasarvasurālaye /
kaṭe kaṭhinasaṃrambhasaṅgarācchāditāmare //MU_4,9.3//

airāvaṇe kṣīṇamade palāyanaparāyaṇe /
pravṛddhe dānavānīke madhyāhna iva bhāskare //MU_4,9.4//

patitārdhāyudhāṅgāni prasravadrudhirāṇi ca /
payāṃsīva visetūni devasainyāni dudruvuḥ //MU_4,9.5//

dāmavyālakaṭās tāni ciram antarhitāny api /
anujagmur lasannādam indhanānīva pāvakāḥ //MU_4,9.6//

anviṣṭān api yatnena nālabhantāsurās surān /
ghanajālavanoḍḍīnān siṃhā hariṇakān iva //MU_4,9.7//

alabdheṣv amaraugheṣu dāmavyālakaṭās tadā /
jagmuḥ pātālakośasthaṃ prabhuṃ pramuditāśayāḥ //MU_4,9.8//

atha devā viṣaṇṇās te kṣaṇam āśvasya vai yayuḥ /
jayopāyāya vijitā brahmāṇam amitaujasam //MU_4,9.9//

teṣām āvirabhūd brahmā raktaraktānanaśriyām /
sāyaṃ raktīkṛtāmbūnām abdhīnām iva candramāḥ //MU_4,9.10//

praṇamya te surās tasmai tam arthaṃ śambareritam /
samyak prakathayām āsur dāmavyālakaṭakramam //MU_4,9.11//

tam ākarṇyākhilaṃ brahmā vicārya ca vicāravit /
uvācedaṃ surānīkam āśvāsanakaraṃ vacaḥ //MU_4,9.12//

brahmā:
hanta varṣasahasrānte śambareṇa hareḥ kramāt /
martavyam amareśasya tatkālaṃ sampratīkṣyatām //MU_4,9.13//

dāmavyālakaṭān etān adya tv amarasattamāḥ /
yodhayantaḥ palāyadhvaṃ māyāyuddhena dānavān //MU_4,9.14//

yuddhābhyāsavaśād eṣāṃ makurāṇām ivāśaye /
ahaṅkāracamatkāraḥ pratibimbam upaiṣyati //MU_4,9.15//

gṛhītavāsanās tv ete dāmavyālakaṭās surāḥ /
sujayā vo bhaviṣyanti jālalagnāḥ khagā iva //MU_4,9.16//

adya tv avāsanā ete sukhaduḥkhavivarjitāḥ /
dhairyeṇārīn vinighnanto devadurjayatāṃ gatāḥ //MU_4,9.17//

vāsanātantubaddhā ye āśāpāśavaśīkṛtāḥ /
vaśyatāṃ yānti te loke rajjubaddhāḥ khagā iva //MU_4,9.18//

ye hi nirvāsanā dhīrās sarvatrāsaktabuddhayaḥ /
na hṛṣyanti na kupyanti durjayās te mahādhiyaḥ //MU_4,9.19//

yasyāntarvāsanārajjvā granthibandhaś śarīriṇaḥ /
mahān api bahujño 'pi sa bālenāpi jīyate //MU_4,9.20//

ayaṃ so 'ham idaṃ me tad ity ākalitakalpanaḥ /
āpadāṃ pātratām eti payasām iva sāgaraḥ //MU_4,9.21//

iyanmātraparicchinno yenātmābhavyabhāvitaḥ /
sa sarvajño 'pi sarvatra parāṃ kṛpaṇatāṃ gataḥ //MU_4,9.22//

anantasyāprameyasya yeneyattā prakalpitā /
ātmatattvasya tenātmā svātmanaivāvaśīkṛtaḥ //MU_4,9.23//

ātmano vyatiriktaṃ yat kiñcid asti jagattraye /
tatropādeyabhāvena baddhā bhavati bhāvanā //MU_4,9.24//

āsthāmātram anantānāṃ duḥkhānāṃ kāraṇaṃ viduḥ /
anāsthāmātram abhitas sukhānāṃ kāraṇaṃ viduḥ //MU_4,9.25//

dāmavyālakaṭā yāvad anāsthā bhāvasaṃsthitau /
tāvan na nāma jeyā vo maṣakāṇām ivānilāḥ //MU_4,9.26//

antarvāsanayā jantur dīnatām anuyātayā /
jito bhavaty anyathā tu maṣako 'py amarācalaḥ //MU_4,9.27//

vidyate vāsanā yatra tatra cāyāti dīnatā /
guṇāguṇānuviddhatvaṃ sato dṛṣṭaṃ hi nāsataḥ //MU_4,9.28//

ayaṃ so 'haṃ mamedaṃ cety evam antas svavāsanām /
yathā dāmādayaś śakra bhāvayanti tathā kuru //MU_4,9.29//

yā yā janasya vipado bhāvābhāvadaśāś ca yāḥ /
tṛṣṇākarañjavallyās tā mañjaryaḥ kaṭukomalāḥ //MU_4,9.30//

vāsanātantubaddho 'yaṃ loko viparivartate /
sā suvṛddhātiduḥkhāya sukhāyocchedam āgatā //MU_4,9.31//

dhīro 'py atibahujño 'pi kulajo 'pi mahān api /
tṛṣṇayā badhyate jantus siṃhaś śṛṅkhalayā yathā //MU_4,9.32//

dehapādapasaṃsthasya hṛdayālayaśāyinaḥ /
tṛṣṇā cittakhagasyāsya vāgurā parikalpitā //MU_4,9.33//

dīno vāsanayā lokaḥ kṛtāntenāpakṛṣyate /
rajjveva bālena khago vivaśo 'niśam ucchvasan //MU_4,9.34//

alam āyudhabhāreṇa saṅgarabhramaṇena ca /
vāsanāṃ saviparyāsāṃ yuktyaiva tvaṃ ripoḥ kuru //MU_4,9.35//

antarakṣubhite dhairye ripor amaranāyakāḥ /
na śastrāṇi na śāstrāṇi na cāstrāṇi jayanti vaḥ //MU_4,9.36//

dāmavyālakaṭās tv ete yuddhābhyāsavaśena ca /
ahaṅkāramayīm antas te grahīṣyanti vāsanām //MU_4,9.37//

yadi te yantrapuruṣāś śambareṇa vinirmitāḥ /
vāsanāṃ nāśrayiṣyanti yāsyanti tad ajayyatām //MU_4,9.38//

tat tāvad yuktiyuddhena tān prabodhayatāmarāḥ /
yāvad abhyāsavaśato bhaviṣyanti savāsanāḥ //MU_4,9.39//

tato vadhyā bhaviṣyanti bhavatāṃ baddhabhāvanāḥ /
tṛṣṇāprotāśayā loke na kecana napelavāḥ //MU_4,9.40//

samaviṣamam idaṃ jagat samagraṃ samupagataṃ sthiratāṃ svavāsanātaḥ /
calati ca laharībharo yathābdhāv ata iha saiva cikitsyatāṃ prayātā //MU_4,9.41//

dāmavyālakaṭopākhyāne pitāmahavākyaṃ nāma sargaḥ


daśamas sargaḥ

vasiṣṭhaḥ:
ity uktvā bhagavān devas tatraivāntardhim āyayau /
velāvanataṭe śabdaṃ kṛtvevāmbutaraṅgakaḥ //MU_4,10.1 (= MT_4,28.1)//

surās tv ākarṇya tadvākyaṃ jagmus svām abhito diśam /
kamalāmodam ādāya vanamālām ivānilāḥ //MU_4,10.2//

dināni katicit sveṣu kānteṣu sthirakāntiṣu /
dvirephā iva padmeṣu mandireṣu viśaśramuḥ //MU_4,10.3//

kañcit kālaṃ samāsādya svātmodayakaraṃ śubham /
cakrur dundubhinirghoṣaṃ pralayābhraravopamam //MU_4,10.4//

atha daityais saha vyomni taiḥ pātālatalotthitaiḥ /
kālakṣepakaraṃ ghoraṃ punar yuddham avartata //MU_4,10.5//

vavur asiśaraśaktimudgaraughā musulagadāparaśūgracakrasaṅghāḥ /
aśanigiriśilāhutāśavṛkṣā ahigaruḍādimukhāni cāyudhāni //MU_4,10.6//

māyākṛtāyudhamahāmbughanapravāhā kṣipraṃ prati pratidiśaṃ parinirjagāma /
pāṣāṇaparvatamahītaṭavṛkṣalakṣakṣubdhāmbupūraghanaghoṣavatī nadī drāk //MU_4,10.7//

madhyapravāhavahadulmukaśūlaśailaprāsāsikuntaśaratomaramudgareṇa /
gaṅgopamāmbuvalitāmaramandireṇa sarvāsu dikṣv aśanivarṣaṇakarṣaṇena //MU_4,10.8//

pṛthvyādidāruṇaśarīramayī prahāradānagrahe gaganaraśmiśarīrakaiva /
yā yopaśāmyati surāsurasiddhasenā māyākṛtā punar udeti rasena saiva //MU_4,10.9//

śailopamāyudhavighaṭṭitabhūdharāṇi raktāmbupūraparipūrṇamahārṇavāni /
devāsurendrasuraśailavirūḍhakuntatālīvanāni kakubhāṃ vadanāny athāsan //MU_4,10.10//

udgīrṇakuntaśaraśaktigadāsicakrā helānigīrṇasuradānavamuktaśailā /
kāṣakvaṇatkrakacadantanakhogramālā jīvānvitāpatad athāyasasiṃhavṛṣṭiḥ //MU_4,10.11//

ujjvālalocanaviṣajvalanātapodyaddigdāhadarśitayugāntadineśasenā /
uḍḍīyamānaparidīrghamahīmahīdhrā mattābdhivad viṣadharāvalir ullalāsa //MU_4,10.12//

unnādavajramakarotkarakarkarāntarikṣābdhivīcivalayair valitācalendraiḥ /
āsīj jagat sakalam eva susaṅkaṭāṅgam āvartibhir vividhahetinadīpravāhaiḥ //MU_4,10.13//

śailāstraśastragaruḍācalamālitoccanāgāṅganāsuragaṇāṅganam antarikṣam /
āsīt kṣaṇaṃ jaladhibhiḥ kṣaṇam agnipūraiḥ pūrṇaṃ kṣaṇaṃ dinakaraiḥ kṣaṇam andhakāraiḥ //MU_4,10.14//

garuḍaguḍaguḍākulāntarikṣapravisṛtahetihutāśaparvataughaiḥ /
jagad abhavad asahyakalpakālajvalitasurālayabhūtalāntarālam //MU_4,10.15//

udapatan vasudhātalato 'surā gaganam adritaṭād iva pakṣiṇaḥ /
atibalād apatan vibudhā bhuvi pralayacālitaśailaśilā iva //MU_4,10.16//

śarīrarūḍhonnatahetivṛkṣavanāvalīlagnamahāgnidāhāḥ /
surāsurāḥ prāpur athāmbarāntaḥ kalpānilāndolitaśailaśobhām //MU_4,10.17//

surāsurādrīndraśarīramuktai raktapravāhair abhito bhramadbhiḥ /
babhāra pūrṇaṃ parito 'mbarābdhis sandhyāruṇodyacchatagaṅgam aṅgam //MU_4,10.18//

girivarṣaṇam ambuvarṣaṇaṃ vividhogrāyudhavarṣaṇaṃ tathā /
viṣamāśanivarṣaṇaṃ ca te śamam anyo'nyam athāgnivarṣaṇam //MU_4,10.19//

anayan nayamārgakovidā dalitāśeṣagirīndrabhittayaḥ /
sasṛjuś ca samaṃ samantataḥ kakubaṅgeṣv iva puṣpavarṣaṇam //MU_4,10.20//

devāsurās sarasasaṅgarasambhramārtā anyo'nyam aṅgadalanākulahetihastāḥ /
dāmendraḍimbadahanāḥ pṛthupīṭhapīṭhaiḥ kīrṇāsṛjo nabhasi babhramur ākṣipantaḥ //MU_4,10.21//

chinnaiś śiraḥkarabhujorubharair bhramadbhir ākāśakośaśalabhair aśivais tadānīm /
āsīj jagajjaṭharam abhravarair ivograir ābhāskaraṃ sthagitadiktaṭaśailajālam //MU_4,10.22//

mattānalaṃ kṣubdhajalānilārkaṃ daladvanaṃ śīrṇasurāsuraugham /
brahmāṇḍam ākhaṇḍitakuḍyakoṇam akālakalpāntakarālam āsīt //MU_4,10.23//

bhrāntaṃ bhṛśaṃ bhramitadiktaṭam adrikūṭair ātmapramāṇaghanahetihatai raṇadbhiḥ /
kūjadbhir ārtibhir ivograguhaughavātaiḥ krandadbhir āpatitasiṃharavair adabhraiḥ //MU_4,10.24//

māyānadījaladhiyodhaghanāgnidāhair vṛkṣais surāsuraśavair acalaiś śilaughaiḥ /
bhrāntaṃ śirastraśaraśaktigadāstraśastrair vātāvakīrṇavanaparṇavad ambarāntaḥ //MU_4,10.25//

adrīndrapakṣaparimāṇagamāgamaikadurvārahastataladāruṇatāḍanair drāk /
āsīt patadbhaṭaśarīragirīndraghātavibhraṣṭadevapurapūrṇajalārṇavaughaḥ //MU_4,10.26//

ghanaghuṅghumapūritāntarikṣā kṣatajākṣālitabhūdharāntarālā /
rudhirahradavṛttivartinī vā bhuvanābhogaguhā tadākulābhūt //MU_4,10.27//

anantadikprasaravikārakāriṇī kṣayodayonmukhasukhaduḥkhadāyinī /
raṇakriyāsurasurasaṅghasaṅkaṭā tadābhavat khalu sadṛśīha saṃsṛteḥ //MU_4,10.28//

dāmavyālakaṭopākhyāne punaryuddhavarṇanaṃ nāma sargaḥ


ekādaśas sargaḥ

vasiṣṭhaḥ:
evamprāyākulārambhair asurair asuhāribhiḥ /
mahāsāhasasaṃrabdhair ārabdhamaraṇai raṇaiḥ //MU_4,11.1 (= MT_4,29.1)//

māyayātha vivādena sandhinā vigraheṇa ca /
palāyanena dhairyeṇa cchadmanopāyanena ca //MU_4,11.2//

kārpaṇyenāstrayuddhena svāntardhānaiś ca bhūriśaḥ /
kṛtas sa samaro devais triṃśad varṣāṇi pañca ca //MU_4,11.3//

varṣāṇi divasān māsān daśāṣṭau pañca sapta ca /
varṣāṇi petur vṛkṣāgnihetyambvaśanibhūbhṛtām //MU_4,11.4//

etāvatā tu kālena dṛḍhābhyāsād ahaṅkṛteḥ /
dāmādayo 'ham ity āsthāṃ jagṛhur grastacetasaḥ //MU_4,11.5//

naikaṭyātiśayād yadvad darpaṇaṃ bimbavad bhavet /
abhyāsātiśayāt tadvat te 'py ahaṅkāritāṃ gatāḥ //MU_4,11.6//

yadvad dūrataraṃ vastu nādarśe pratibimbate /
padārthavāsanā tadvad anabhyāsān na jāyate //MU_4,11.7//

yadā dāmādayo jātā jātāhaṅkāravāsanāḥ /
tadā me jīvitaṃ me 'rtha iti dainyam upāgaman //MU_4,11.8//

bhayavāsanayā grastā mohavāsanayā hatāḥ /
āśāpāśanibaddhās te tataḥ kṛpaṇatāṃ gatāḥ //MU_4,11.9//

mudhaiva hy anahaṅkārair mamatvam upakalpitam /
rajjvāṃ bhujaṅgatvam iva dāmavyālakaṭais tataḥ //MU_4,11.10//

āpādamastakaṃ dehalateyaṃ bhavatu sthirā /
mameti tṛṣṇākṛpaṇā dīnatāṃ te samāyayuḥ //MU_4,11.11//

sthiro bhavatu me dehas sukhāyāstu dhanaṃ mama /
iti baddhadhiyāṃ teṣāṃ dhairyam antardhim āyayau //MU_4,11.12//

avāsanatvād vapuṣām anāsthatvāt suradviṣām /
yābhūt prahāraparatā mārjitaivāśu sābhavat //MU_4,11.13//

kathaṃ sthirā jagaty asmin bhavema iti cintayā /
vedhitā dīnatāṃ jagmuḥ padmā iva nirambhasaḥ //MU_4,11.14//

teṣāṃ tv arthānnapāneṣu svāhaṅkṛtimatāṃ ratiḥ /
babhūva bhavabhāvasthā bhīṣaṇā bhavabhāginī //MU_4,11.15//

atha tasmin raṇe bhītyā sāpekṣatvam upāyayuḥ /
mattebhagaṇasaṃrabdhā vane hariṇakā iva //MU_4,11.16//

mariṣyāmo mariṣyāma iti cintāhatāśayāḥ /
mandaṃ mandaṃ kila bhremuḥ kupitairāvaṇe raṇe //MU_4,11.17//

śarīraikārthināṃ teṣāṃ bhītānāṃ maraṇād ati /
alpasattvatayā mūrdhni kṛtam āpatpradaṃ padam //MU_4,11.18//

atha pramlānasattvās te hantum agragataṃ bhaṭam /
na śekur indhanakṣīṇā havir dagdhum ivāgnayaḥ //MU_4,11.19//

vibudhānāṃ praharatāṃ sudasyutvam upāgatāḥ /
kṣatavikṣatasarvāṅgās tasthus sāmānyavadbhaṭāḥ //MU_4,11.20//

bahunātra kim uktena maraṇād bhītacetasaḥ /
daityā deveṣu valgatsu dudruvus samarājirāt //MU_4,11.21//

teṣu dravatsu sarveṣu sarvato dānavādriṣu /
dāmavyālakaṭākhyeṣu vikhyāteṣv asurālaye //MU_4,11.22//

taddaityasainyam apatat khād vidrutam itas tataḥ /
kalpāntapavanādhūtaṃ tārājālam ivābhitaḥ //MU_4,11.23//

amarācalakuñjeṣu śikharāṇāṃ śilāsu ca /
taṭeṣu vārirāśīnāṃ payodapaṭaleṣu ca //MU_4,11.24//

sāgarāvartagarteṣu śvabhreṣv atha saritsu ca /
jaṅgaleṣu diganteṣu jvalatsu vipineṣu ca //MU_4,11.25//

tadraṇotsannakośeṣu grāmeṣu nagareṣu ca /
aṭavīṣūgrayakṣāsu maruṣūdyaddavāgniṣu //MU_4,11.26//

lokālokācalānteṣu parvateṣu hradeṣu ca /
andhradramiḍakāśmīrapārasīkapureṣu ca //MU_4,11.27//

nānāmbhodhitaraṅgāsu gaṅgājalaghaṭāsu ca /
dvīpāntareṣu dūreṣu jambūṣaṇḍalatāsu ca //MU_4,11.28//

sarvataḥ parvatākārāḥ patitās te surārayaḥ /
visphoṭitāṅgacaraṇā vibhinnakarabāhavaḥ //MU_4,11.29//

śākhālagnāntratantrīkā muktaraktavahacchaṭāḥ /
vyastāṅgakhuramūrdhāno niṣkrāntakupitekṣaṇāḥ //MU_4,11.30//

svāyudhāvalanāvegacchinnakaṅkaṭahetayaḥ /
dūrāpātaviparyastapatannānāvidhāṃśukāḥ //MU_4,11.31//

kaṇṭhalagnaśirastrāṇakhaṭatkārograbhītayaḥ /
śilāśitaśikhāprotadehabhāgāvalambinaḥ //MU_4,11.32//

śalmalyagradṛḍhāpātaprotakaṅkaṭaśaṅkavaḥ /
suśilāphalakāsphālaśatadhāśīrṇamastakāḥ //MU_4,11.33//

sarva eva sakalāsu saśastrāḥ pātamātrasamanantaram eva /
dikṣu nāśam agamann asurendrāḥ pāṃsavo 'mbudhigatāḥ payasīva //MU_4,11.34//

dāmavyālakaṭopākhyāne 'suraparibhraṃśo nāma sargaḥ


dvādaśas sargaḥ

vasiṣṭhaḥ:
iti tuṣṭeṣu deveṣu dānaveṣu hateṣu ca /
dāmavyālakaṭā dīnā babhūvur bhayavihvalāḥ //MU_4,12.1 (= MT_4,30.1)//

jajvāla jvalitaḥ kopī kalpāntāgnir iva jvalan /
śambaraś śamitānīko dāmavyālakaṭān prati //MU_4,12.2//

śambarasya bhayād gatvā pātālam atha saptamam /
dāmavyālakaṭās tasthus tyaktvā dānavamaṇḍalam //MU_4,12.3//

yamasya kiṅkarās tatra vetālatrāsanakṣamāḥ /
kukuhā nāma tiṣṭhanti narakārṇavapālakāḥ //MU_4,12.4//

cintā iva ghanākārā duhitṝs tu kramād daduḥ //MU_4,12.5//

tais sārdhaṃ nītavantas te tatra dāmādayo 'vadhim /
daśavarṣasahasrāntām āttānantakuvāsanāḥ //MU_4,12.6//

iyaṃ me vanitā ramyā mameyaṃ prabhuteti ca /
kukuhasnehabaddhānāṃ kālas teṣāṃ vyavartata //MU_4,12.7//

dharmarājo 'tha taṃ deśaṃ kadācit samupāyayau /
mahānarakakāryāṇāṃ vicārārthaṃ yadṛcchayā //MU_4,12.8//

aparijñātam enaṃ te dharmarājaṃ trayo 'surāḥ /
na praṇemur vināśāya sāmānyam iva kiṅkaram //MU_4,12.9//

atha vaivasvatenaite jvalitaśvabhrabhūmiṣu /
vihitabhrūparispandam ādeśena niveśitāḥ //MU_4,12.10//

tatra te karuṇākrandās sasuhṛddārabāndhavāḥ /
dagdhās saparṇaviṭapā vṛkṣā iva davānalaiḥ //MU_4,12.11//

svayā vāsanayā jātās tathaiva krūrayā punaḥ /
vadhakarmakarākārāḥ kairātā rājakiṅkarāḥ //MU_4,12.12//

taj janmātha parityajya jātās suhmeṣu vāyasāḥ /
tadante gṛdhratāṃ yātās tato 'pi bakatāṃ gatāḥ //MU_4,12.13//

śavaratvaṃ trigarteṣu meṣatvaṃ barbareṣu ca /
magadheṣv atha kīṭatvaṃ cakrus te vakrabuddhayaḥ //MU_4,12.14//

anubhūyetarām atra citrāṃ yoniparamparām /
adya matsyās sthitā rāma kaśmīrāraṇyapalvale //MU_4,12.15//

dāvāgnikvathitālpālpapaṅkakalkānupāyinaḥ /
na mriyante na jīvanti jarajjambālajarjarāḥ //MU_4,12.16//

vicitrayonisaṃrambham anubhūya punaḥ punaḥ /
bhūtvā bhūtvā punar naṣṭās taraṅgā jaladhāv iva //MU_4,12.17//

bhavajaladhigatās te vāsanāvātanunnās tṛṇam iva ciram ūḍhā deharūpais taraṅgaiḥ /
upaśamam anuyātā rāma nādyāpy anantaṃ parikalaya mahattvaṃ dāruṇaṃ vāsanāyāḥ //MU_4,12.18//

dāmavyālakaṭajanmāntaravarṇanaṃ nāma sargaḥ


trayodaśas sargaḥ

vasiṣṭhaḥ:
ataḥ prabodhāya tava vacmi rāma mahāmate /
dāmavyālakaṭanyāyo mā te 'stv iti na līlayā //MU_4,13.1 (= MT_4,31.1)//

avivekānusandhānāc cittam āpadam īdṛśīm /
anantataraduḥkhāya parigṛhṇāti līlayā //MU_4,13.2//

kva kilāmaravidhvaṃsiśambarānīkanāthatā /
kva tāpataptajambālajalajarjaramīnatā //MU_4,13.3//

kva dhairyam amarānīkavidrāvaṇakaraṃ mahat /
kva kirātamahīpālakṣudrakiṅkararūpatā //MU_4,13.4//

kva nāma nirahaṅkāracitsattvodāradhīratā /
kva mithyāvāsanāveśād ahaṅkārakukalpanā //MU_4,13.5//

śākhāpratānagahanā saṃsāraviṣamañjarī /
ahaṅkārāṅkurād eva samudetīyam ātatā //MU_4,13.6//

ahaṅkāram ato rāma mārjayāntaḥ prayatnataḥ /
ahaṃ na kaścid eveti mārjayitvā sukhī bhava //MU_4,13.7//

ahaṅkārāmbudacchannaṃ paramārthendumaṇḍalam /
rasāyanamayaṃ śītam adṛśyatvam upāgatam //MU_4,13.8//

ahaṅkārapiśācāttā dāmavyālakaṭās trayaḥ /
gatās sattām asanto 'pi māyāmāhātmyadānavāḥ //MU_4,13.9//

kaśmīreṣu mahāpadmasarasītīrapalvale /
adya matsyās sthitā rāma śevālalavalālasāḥ //MU_4,13.10//

rāmaḥ:
nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
te hy asantaḥ kathaṃ santas sampannā iti me vada //MU_4,13.11//

vasiṣṭhaḥ:
evam etan mahābāho nāsad bhavati hi kvacit /
kadācit kiñcid apy etad bṛhad bhavati vā tanu //MU_4,13.12//

kim asat sat sthitaṃ brūhi kiṃ tat sad vāpy asat sthitam /
nidarśanenānenaiva kariṣye tvadvibodhanam //MU_4,13.13//

rāmaḥ:
santa eva sthitās santo brahman vayam ime kila /
dāmādayas tv asanto 'pi vakṣi santas sthitā iti //MU_4,13.14//

vasiṣṭhaḥ:
yathā dāmādayo rāma sthitā māyāmayā iha /
asatyā eva satyābhā mṛgatṛṣṇāmbupūravat //MU_4,13.15//

tathaiveme vayam api sasurāsuradānavāḥ /
asatyā eva valgāmo yāma āyāma eva ca //MU_4,13.16//

alīkam eva tvadbhāvo madbhāvo 'līka eva ca /
anubhūto 'py asadrūpas svapne svamaraṇaṃ yathā //MU_4,13.17//

mṛto bandhur yathā svapne 'py anubhūto 'py asanmayaḥ /
mṛto 'yam iti ca jñaptir bhaved evam idaṃ jagat //MU_4,13.18//

eṣā hi mūḍhaviṣayā uktir eva na rājate /
abhyāsena vinodeti nānubhūter apahnavaḥ //MU_4,13.19//

niścayo 'ntaḥ prarūḍho yas sa yatnābhyasanaṃ vinā /
nāśam āyāti loke 'smin na kadācana kasyacit //MU_4,13.20//

idaṃ jagad asad brahma satyam ity eva vakti yaḥ /
tam unmattam ivonmattā vimūḍhā vihasanty alam //MU_4,13.21//

akṣīvakṣīvayor aikyaṃ kva kilehājñatajjñayoḥ /
andhaprakāśayor bodhe syāc chāyātapayor iva //MU_4,13.22//

yatnenāpy anubhūte 'rthe satye kartum apahnavam /
tajjño 'jñaś ca na śaknoti śava ākramaṇaṃ yathā //MU_4,13.23//

brahma sarvaṃ jagad iti vaktuṃ tajjñasya yujyate /
yato 'vidyānanubhave sa tad evānubhūtavān //MU_4,13.24//

prabuddhaviṣaye hy eṣā rāma vāk pravirājate /
buddhasyāsmīti rūpeṇa kila nāsty eva kiñcana //MU_4,13.25//

brahmaivedaṃ paraṃ śāntam ity evānubhavan sudhīḥ /
apahnavas svānubhūteḥ kartuṃ tasya kva yujyate //MU_4,13.26//

parasmād vyatirekeṇa nāham ātmani kiñcana /
hemanīvormikāditvaṃ na mayy asti vasiṣṭhatā //MU_4,13.27//

bhūtatvavyatirekeṇa mūḍho nātmani kiñcana /
ūrmyādibuddhau hemeva nājñe 'sti paramārthatā //MU_4,13.28//

mithyāhantāmayo mūḍhas satyaikātmamayas sudhīḥ /
yujyate na kvacin nāma svabhāvāpahnavo 'nayoḥ //MU_4,13.29//

yo yanmayas tasya tasmin yujyate 'pahnavaḥ katham /
puruṣasya ghaṭo 'smīti vākyam unmattataiva hi //MU_4,13.30//

tasmān neme vayaṃ satyā na ca dāmādayaḥ kvacit /
asatyās te vayaṃ ceme nāsti naḥ khalu sambhavaḥ //MU_4,13.31//

satyasaṃvedanaṃ śuddhaṃ bodhākāśaṃ nirañjanam /
satyaṃ sarvagataṃ śāntam asty anastamitodayam //MU_4,13.32//

sarvaṃ sat tac ca niśśūnyaṃ nakiñcid iva saṃsthitam /
tatra vyomni vibhāntīmā nijā bhāso 'ṅga dṛṣṭayaḥ //MU_4,13.33//

yathā taimirikākṣasya sahajā eva dṛṣṭayaḥ /
keśoṇḍukādivad bhānti tathemās tatra sṛṣṭayaḥ //MU_4,13.34//

sa ātmānaṃ yathā vetti tathānubhavati kṣaṇāt /
cidākāśas tato 'satyam api satyaṃ tadīkṣaṇāt //MU_4,13.35//

na satyam api nāsatyam iha tasmāj jagattraye /
yad yathā vetti cid rūpaṃ tat tathodety asaṃśayam //MU_4,13.36//

yathā dāmādayas tadvad eveme 'bhyuditā vayam /
satyāsatyāḥ kim atrāṅga tān praty api vikalpanā //MU_4,13.37//

asyānantasya cidvyomnas sarvagasya nirākṛteḥ /
cid udeti yathā yāntas tathā sā tatra bhāty alam //MU_4,13.38//

yatra dāmādirūpeṇa saṃvit prakacate svayam /
tathāsau tatra sampannā tathākārānubhūtitaḥ //MU_4,13.39//

svasvapnapratibhāsasya jagad ity abhidhā kṛtā /
cidvyomno vyomavapuṣas tāpasyeva mṛgāmbutā //MU_4,13.40//

yatra prabuddhaṃ cidvyoma tatra dṛśyābhidhā kṛtā /
yatra suptaṃ tu tenaiva tatra mokṣābhidhā kṛtā //MU_4,13.41//

na ca tat kvacid āsuptaṃ na prabuddhaṃ kadācana /
cidvyoma kevalaṃ dṛśyaṃ jagad ity avagamyatām //MU_4,13.42//

nirvāṇam eva sargaśrīs sargaśrīr eva nirvṛtiḥ /
nānayoś śabdayor arthabhedaḥ paryāyayor iva //MU_4,13.43//

paramārthe jagad iti rūpaṃ vetti svayaṃ svakam /
yathā taimirikaṃ cakṣuḥ keśoṇḍukam ivekṣitam //MU_4,13.44//

na tat keśoṇḍukaṃ kiñcit sā hi dṛṣṭis tathā sthitā /
nedaṃ dṛśyam idaṃ kiñcid itthaṃ cidvyoma saṃsthitam //MU_4,13.45//

sarvatra sarvam idam asti yathānubhūtaṃ no kiñcana kvacid ihāsti ca nānubhūtam /
śāntaṃ sad ekam idam ātatam ittham āste santyaktaśaṅkam apabhedam atas tvam āssva //MU_4,13.46//

śilodarākāraghanaṃ praśāntam mahācito rūpam idaṃ kham accham /
naivāsti nāstīti dṛśau kvacit sto yac cāsti tat sādhu tad eva bhāti //MU_4,13.47//

nirvāṇaprakaraṇaṃ nāma sargaḥ


caturdaśas sargaḥ

rāmaḥ:
satām apy asatām eva bālayakṣapiśācavat /
dāmavyālakaṭādīnāṃ duḥkhasyāntaḥ kathaṃ bhavet //MU_4,14.1 (= MT_4,32.1)//

vasiṣṭhaḥ:
dāmavyālakaṭārthaṃ tais tadaiva yamakiṅkaraiḥ /
prārthitena yamenoktam idaṃ śṛṇu raghūdvaha //MU_4,14.2//

yadā viyogam eṣyanti śroṣyanti ca nijāṃ kathām /
dāmādayas tadā muktā bhaviṣyantīty asaṃśayam //MU_4,14.3//

rāmaḥ:
svavṛttāntam imaṃ kutra kadā kathaya te katham /
śroṣyanti bhagavan kena varṇyamānaṃ kathākramam //MU_4,14.4//

vasiṣṭhaḥ:
kaśmīreṣu mahāpadmasarasītīrapalvale /
bhūyo bhūyo 'nubhūyaite matsyayoniparamparām //MU_4,14.5//

ālānitāśayā lolāḥ kālena layam āgatāḥ /
tatraiva padmasarasi te bhaviṣyanti sārasāḥ //MU_4,14.6//

tatra kalhāramālāsu sarojapaṭalīṣu ca /
śevālavaravallīṣu taraṅgavalanāsu ca //MU_4,14.7//

lalatkumudadolāsu nīlotpalalatāsu ca /
śīkaraughābhralekhāsu śītalāvartavṛttiṣu //MU_4,14.8//

sarassārasasambhogān bhuktvā bhuvanabhūṣaṇāḥ /
vihṛtya suciraṃ kālam alam āgataśuddhayaḥ //MU_4,14.9//

te viyuktā bhaviṣyanti muktaye labdhayuktayaḥ /
rajassattvatamāṃsīva bhedaprāptyā yadṛcchayā //MU_4,14.10//

kaśmīramaṇḍalasyāntar nagaraṃ nagaśobhitam /
nāmnādhiṣṭhānam ity etac chrīmat tatra bhaviṣyati //MU_4,14.11//

pradyumnaśikharaṃ nāma tasya madhye bhaviṣyati /
śṛṅgaṃ laghu sarojasya kośacakram ivodare //MU_4,14.12//

tasmin mūrdhni girer gehaṃ ko 'pi rājā kariṣyati /
abhraṅkaṣamahāsālaṃ śṛṅge śṛṅgam ivāparam //MU_4,14.13//

gṛhasyeśānakoṇādriśirobhittivraṇodare /
tasyāniśam aviśrāntavātoddhūtatṛṇāṅkite //MU_4,14.14//

ālaye dānavo vyālaḥ kalaviṅko bhaviṣyati /
prathamālpaśrutacchāttra ivārtharahitāraṭiḥ //MU_4,14.15//

tasminn eva tadā kāle tatra rājā bhaviṣyati /
śrīyaśaskaradevākhyaś svarge śakra ivāparaḥ //MU_4,14.16//

dānavo dāmanāmāntar maṣakas tasya sadmani /
bhaviṣyati bṛhatstambhapṛṣṭhacchidre mṛdudhvaniḥ //MU_4,14.17//

adhiṣṭhānābhidhe tasminn evogranagare tadā /
ratnāvalīvihārākhyo vihāro 'pi bhaviṣyati //MU_4,14.18//

tasmiṃs tadbhūmipāmātyo narasiṃha iti śrutaḥ /
karāmalakavad dṛṣṭabandhamokṣo bhaviṣyati //MU_4,14.19//

bhaviṣyati gṛhe tasya krīḍanakrakaraḥ khagaḥ /
kaṭo māyāsuro nāma kṛtahiñjīrapañjaraḥ //MU_4,14.20//

sa nṛsiṃho nṛpāmātyaś ślokair viracitām imām /
dāmavyālakaṭādīnāṃ kathayiṣyati saṅkathām //MU_4,14.21//

sa kaṭaḥ krakaraś śrutvā tāṃ kathāṃ saṃsmṛtātmabhūḥ /
śāntamithyāhamaṃśo 'ntaḥ paraṃ nirvāṇam eṣyati //MU_4,14.22//

pradyumnaśikharaprāntavāstavyaḥ kalaviṅkakaḥ /
tathaitya svakathāṃ śrutvā paraṃ nirvāṇam eṣyati //MU_4,14.23//

rājamandiradārvantar vraṇavāstavyatāṃ gataḥ /
maṣako 'pi prasaṅgena śrutvā śāntim upaiṣyati //MU_4,14.24//

pradyumnaśṛṅgāc caṭako maṣako rājamandirāt /
vihārāt krakaraś ceti mokṣam eṣyanti rāghava //MU_4,14.25//

eṣa te kathitas sarvo dāmavyālakaṭakramaḥ /
māyeyam eva saṃsārī śūnyaivātyantabhāsurā //MU_4,14.26//

bhramayaty aparijñātā mṛgatṛṣṇāmbudhīr iva /
saṃśāmyati parijñātā mṛgatṛṣṇāmbudhīr iva //MU_4,14.27//

mahato 'pi padād evaṃ rāmājñānavaśād adhaḥ /
patanti mohitā mūḍhā dāmavyālakaṭā iva //MU_4,14.28//

kva bhrūkṣepaviniṣpiṣṭamerumandarasahyatā /
kva rājagṛhadārvantar vraṇe maṣakarūpatā //MU_4,14.29//

kva capeṭacchaṭāmātrapātitārkendubimbatā /
kva pradyumnagirau gehabhittivraṇavihaṅgatā //MU_4,14.30//

kva puṣpalīlayālolakaratolitamerutā /
kvārṣyaśṛṅge nṛsiṃhasya gṛhe krakarapotatā //MU_4,14.31//

cidākāśo hi mithyaiva rajasā rañjitaprabhaḥ /
svarūpam atyajann eva virūpam iva budhyate //MU_4,14.32//

svayaiva vāsanābhrāntyā satyayevāpy asatyayā /
mṛgatṛṣṇāmbubuddhyeva yāti jantur avāntaram //MU_4,14.33//

taranti te bhavāmbhodhiṃ svapravāhadhiyaiva ye /
śāstreṇāsad idaṃ dṛśyam iti nirvāsanaṃ sthitāḥ //MU_4,14.34//

tārāravavikārīṇi śuṣkatarkamatāni ye /
yānti śvabhrajalāny āśu nāśubhaṃ nāśayanti te //MU_4,14.35//

svānubhūtiprasiddhena mārgeṇāgamagāminā /
na vināśo bhavaty aṅga gacchatāṃ patatām iva //MU_4,14.36//

idaṃ me syād idaṃ me syād iti buddhimatāṃ matiḥ /
svena daurbhāgyadainyena na bhasmāpy upatiṣṭhate //MU_4,14.37//

vetti nityam udārātmā trailokyam api yas tṛṇam /
taṃ tyajanty āpadas sarvā rasateva jarattṛṇam //MU_4,14.38//

parisphurati yasyāntar nityaṃ sattvacamatkṛtiḥ /
brāhmam aṇḍam ivākhaṇḍaṃ lokeśāḥ pālayanti tam //MU_4,14.39//

apy āpadi durantāyāṃ naiva rantavyam akrame /
rāhur apy akrameṇaiva pibann apy amṛtaṃ mṛtaḥ //MU_4,14.40//

sacchāstrasādhusamparkam arkam ugraprakāśadam /
ye śrayanti na te yānti mohāndhyasya punar vaśam //MU_4,14.41//

avaśyā vaśyam āyānti yānti sarvāpadaḥ kṣayam /
avaśyaṃ bhavati śreyaḥ kreyaṃ yasya guṇair yaśaḥ //MU_4,14.42//

yeṣāṃ guṇeṣv asantoṣo 'rāgo yeṣāṃ śrutaṃ prati /
saty avyasanino ye ca te narāḥ paśavo 'pare //MU_4,14.43//

yaśaścandrikayā yeṣāṃ bhāsitaṃ janahṛnnabhaḥ /
teṣāṃ kṣīrasamudrāṇāṃ nūnaṃ mūrtau sthito hariḥ //MU_4,14.44//

bhuktaṃ bhoktavyam akhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ /
kim anyad bhavabhaṅgāya bhūyobhogeṣv alubdhatā //MU_4,14.45//

yathākramaṃ yathāśāstraṃ yathācāraṃ yathāsthiti /
sthīyatāṃ mucyatām antar bhogagārdhyam avāstavam //MU_4,14.46//

saṃstavaḥ kriyatāṃ kīrtyā guṇair gaganagāmibhiḥ /
trāyante mṛtyunopetaṃ na kadācana bhogakāḥ //MU_4,14.47//

gāyanti siddhasundaryo yeṣām indusitaṃ yaśaḥ /
gītibhir gaganābhoge te jīvanti mṛtāḥ pare //MU_4,14.48//

paramaṃ pauruṣaṃ yatnam āsthāyādāya sūdyamam /
yathāśāstram anudvegam ācārāt ko na siddhibhāk //MU_4,14.49//

yathāśāstraṃ viharatā tvarā kāryā na siddhiṣu /
cirakālaparā pakvā siddhiḥ puṣṭatarā bhavet //MU_4,14.50//

vītaśokabhayāyāsam agardham apayantraṇam /
vyavahāro yathāśāstraṃ kriyatāṃ mā vinaśyatām //MU_4,14.51//

jīvo jīrṇāndhakūpeṣu bhaveṣv antardhim āgataḥ /
bhavatāṃ bhūribhaṅgānām adhunoddhriyatām ataḥ //MU_4,14.52//

itaḥ prabhṛti mā bhūyo gamyatām adharād adhaḥ /
idaṃ nirdhāryatāṃ śāstram astram āpannivāraṇe //MU_4,14.53//

raṇe rabhasanirlūnavāraṇe prāṇam ujjhatām /
kim arthamātrayā kāryam āryāś śāstram avekṣyatām //MU_4,14.54//

idaṃ bimbam idaṃ nimbam iti matyā vicāryatām /
svayā parapreraṇayā yāta mā paśavo yathā //MU_4,14.55//

daurbhāgyadāyinī dīnā śubhahīnāvicāraṇā /
ghanadīrghamahānidrā tyajyatāṃ samprabudhyatām //MU_4,14.56//

suptaṃ mā sthīyatāṃ vṛddhamandakacchapavac chanaiḥ /
utthānam aṅgīkriyatāṃ jarāmaraṇaśāntaye //MU_4,14.57//

anarthāyārthasampattir bhogaugho bhavarogadaḥ /
āpade sampadas sarvās sarvatrānādaro jayaḥ //MU_4,14.58//

lokatantrānusāreṇa vicārād vyavahāriṇām /
śāstrācārāviruddhena karmaṇā śarma sidhyati //MU_4,14.59//

svācāracārucaritasya viviktavṛttes saṃsāraduḥkhalavasaukhyadaśāsv agṛdhnoḥ /
āyur yaśāṃsi ca guṇāś ca sahaiva lakṣmyā phullanti mādhavalatā iva satphalāya //MU_4,14.60//

dāmavyālakaṭopākhyāne sadācāranirūpaṇaṃ nāma sargaḥ


pañcadaśas sargaḥ

vasiṣṭhaḥ:
sarvātiśayasāphalyāt sarvaṃ sarvatra sarvadā /
sambhavaty eva tasmāt svaṃ śubhodyogaṃ na santyajet //MU_4,15.1//

mitrasvajanabandhūnāṃ nandinānandadāyinā /
sarasīśānam ārādhya mṛtyur apy upanirjitaḥ //MU_4,15.2 (= MT_4,33.2)//

sarvotkarṣeṇa vartante devā api vimarditāḥ /
dānavair dānavāryāḍhyair gajaiḥ padmākarā iva //MU_4,15.3//

maruttanṛpater yajñe saṃvartena maharṣiṇā /
brahmaṇevāparas sargo racitas sasurāsuraḥ //MU_4,15.4//

mahātiśayayuktena viśvāmitreṇa vipratā /
bhūyo bhūyaḥ prayuktena duṣprāpā tapasārjitā //MU_4,15.5//

piṣṭātakāmbu duṣprāpaṃ rasāyanam ivāśnatā /
durbhagenedṛśenāptaḥ kṣīroda upamanyunā //MU_4,15.6//

trailokyamallāṃs tṛṇavan nighnan viṣṇvabjajādikān /
yuktyātiśayadārḍhyena kālaś śvetena kālitaḥ //MU_4,15.7//

praṇayena yamaṃ jitvā kṛtvā vacanasaṅgaram /
paralokād upānītas sāvitryā satyavān patiḥ //MU_4,15.8//

na so 'sty atiśayo loke yasyāsti na phalaṃ sphuṭam /
bhavitavyaṃ vicāryātas sarvātiśayaśālinā //MU_4,15.9//

ātmajñānam aśeṣāṇāṃ sukhaduḥkhadaśādṛśām /
mūlaṅkaṣakaraṃ tasmād bhāvyaṃ tatrātiśāyinā //MU_4,15.10//

nānayopahatārthinyā dṛśyadṛṣṭyātiduṣṭayā /
duḥkhād ṛte nirābādhaṃ sukhaṃ kiñcid avāpyate //MU_4,15.11//

aśamaḥ paramaṃ brahma śamaś ca paramaṃ padam /
yady apy evaṃ tathāpy enaṃ praśamaṃ viddhi śaṅkaram //MU_4,15.12//

abhimānaṃ parityajya śamam āśritya śāśvatam /
vicārya prajñayāryatvaṃ kuryāt sajjanasevanam //MU_4,15.13//

na tapāṃsi na tīrthāni na śāstrāṇi jayanti vaḥ /
saṃsārasāgarottāre sajjanāsevanaṃ yathā //MU_4,15.14//

lobhamoharuṣāṃ yasya tanutānudinaṃ bhavet /
yathāśāstraṃ viharatas svakarmasu sa sajjanaḥ //MU_4,15.15//

adhyātmaviduṣas saṅgāt tasya sā dhīḥ pravartate /
atyantābhāva evāsya yayā dṛśyasya dṛśyate //MU_4,15.16//

dṛśyātyantābhāvatas tu param evāvaśiṣyate /
anyābhāvavaśād āśu jīvas tatraiva līyate //MU_4,15.17//

na cotpannaṃ na caivāsīd dṛśyaṃ na ca bhaviṣyati /
vartamāne 'pi naivāsti param evāsty aveditam //MU_4,15.18//

etad yuktisahasreṇa darśitaṃ darśyate 'pi ca /
sarvair evānubhūtaṃ hi darśayiṣyāmi cādhunā //MU_4,15.19//

yathedam akhilaṃ śāntaṃ trijagat saṃvidambaram /
idaṃ tattvaṃ tv asattvādi kuto 'tra syāt kathañcana //MU_4,15.20//

cic camatkurute cāru cañcalācañcalātmani /
yat tayaiva tad evedaṃ jagad ity avabudhyate //MU_4,15.21//

trailokyarūpo 'nubhavaś cidādityāṃśumaṇḍalam /
kva vendvaṃśumator bhedo nirvikatthana kathyatām //MU_4,15.22//

svabhāvato 'syāś ciddṛṣṭer ye unmeṣanimeṣaṇe /
jagadrūpānubhūtes tāv etāv astamayodayau //MU_4,15.23//

ahamartho 'parijñātaḥ paramārthāmbare malaḥ /
parijñāto 'hamarthas tu paramārthāmbaraṃ bhavet //MU_4,15.24//

ahambhāvaḥ parijñāto nāhambhāvībhavaty alam /
ekatām ambunevāmbu yāti cinnabhasātmanā //MU_4,15.25//

ahamādi jagad dṛśyaṃ kila nāsty eva vastutaḥ /
avaśyam eva tat kasmāc chiṣyate 'haṃvicāriṇaḥ //MU_4,15.26//

bādhate dhyāmaladhiyām apiśāce piśācadhīḥ /
śiśūnāṃ nāvadātāntaḥkaraṇānāṃ vicāraṇāt //MU_4,15.27//

cijjyotsnā yāvad evāntar ahaṅkāraghanāvṛtā /
vikāsam eti no tāvat paramārthakumudvatī //MU_4,15.28//

pramārjite 'ham ity asmin pade sārthe svayaṃ citā /
narakasvargamokṣāditṛṣṇāyāḥ kalpanaiva kā //MU_4,15.29//

hṛdi yāvad ahaṅkāravāridaḥ pravijṛmbhate /
tāvad vikāsam āyāti tṛṣṇākuṭajamañjarī //MU_4,15.30//

ākramya cetanādityam ahaṅkārāmbude sthite /
jāḍyam eva sthitiṃ yāti na prākāśyaṃ kathañcana //MU_4,15.31//

āsanno 'yam ahaṅkāras svayaṃ mithyā prakalpitaḥ /
duḥkhāyaiva na harṣāya bālasambhramayakṣavat //MU_4,15.32//

mudhaiva kalpito moham ahambhāvaḥ prayacchati /
anantasaṃsārakaraṃ dāmādiṣv iva durmatau //MU_4,15.33//

ayaṃ so 'ham iti sphāramohād anyat paraṃ tamaḥ /
anarthabhūtaṃ saṃsāre na bhūtaṃ na bhaviṣyati //MU_4,15.34//

yat kiñcid idam āyāti sukhaduḥkham alātavat /
tad ahaṅkāracakrasya pravikāsi vijṛmbhitam //MU_4,15.35//

ahaṅkārāṅkuraḥ kaṣṭo hṛdi yenādhiropitaḥ /
sahasraśākhaṃ duśchedaṃ tasya saṃsṛtikānanam //MU_4,15.36//

ahambhāvo 'ṅkuro janmavṛkṣāṇām akṣayātmanām /
mamedam iti vistīrṇās teṣām śākhās sahasraśaḥ //MU_4,15.37//

kacaṭā vātavisphoṭā bhānty arthā vāsanodayāḥ /
vidāryadāruravavat taraṅgāravapaṅktivat //MU_4,15.38//

ahambhāvamahānābhiṃ tvam ahambhāvavarjitaḥ /
saṃsāracakraṃ vahanād ātmanaḥ parirodhaya //MU_4,15.39//

ahambhāvatamo yāvat pumaraṇye vijṛmbhate /
tāvad etā vivalganti cintāmattapiśācikāḥ //MU_4,15.40//

ahaṅkārapiśācena gṛhīto yo narādhamaḥ /
na tantrāṇi na mantrāś ca tasyānāthasya śāntaye //MU_4,15.41//

rāmaḥ:
cinmātre darpaṇākāre nirmale svātmani sthite /
bimbaty ahaṅkṛtis tasmāt puṃsaḥ kevātra vācyatā //MU_4,15.42//

vasiṣṭhaḥ:
ahaṅkāracamatkāro vastudharmo na rāghava /
vāsanākṛta eṣo 'rthaḥ pumprayatnena śāmyati //MU_4,15.43//

nāhaṃ na ca mamārthaśrīs sukhaduḥkhe kutas sthite /
iti bhāvānusandhānād ahaṅkāro na jāyate //MU_4,15.44//

mithyeyam indrajālaśrīḥ kiṃ me snehavirāgayoḥ /
ity antar anusandhānād ahaṅkāro na jāyate //MU_4,15.45//

nāham ātmani nāpy asya dṛśyaśriya iti svayam /
śāntena vyavahāreṇa nāhaṅkāraḥ pravardhate //MU_4,15.46//

ahaṃ hi jagad ity antar heyādeyadṛśoḥ kṣaye /
samatāyāṃ prasannāyāṃ nāhaṅkāraḥ pravartate //MU_4,15.47//

rāmaḥ:
kimākṛtir ahaṅkāraḥ kathaṃ santyajyate prabho /
saśarīro 'śarīraś ca tyakte tasmin kathaṃ bhavet //MU_4,15.48//

vasiṣṭhaḥ:
trividho rāghavāstīha tv ahaṅkāro jagattraye /
dvau śreṣṭhāv itaras tyājyaś śṛṇu tvaṃ kathayāmi te //MU_4,15.49//

ahaṃ sarvam idaṃ viśvaṃ paramātmāham acyutaḥ /
nānyad astīti saṃvid yā paramā sā hy ahaṅkṛtiḥ //MU_4,15.50//

mokṣāyaiṣā na bandhāya jīvanmuktasya vidyate /
ahaṅkārābhidhā tv asyāḥ kalpitā na tu vāstavī //MU_4,15.51//

sarvasmād vyatirikto 'haṃ vālāgraśatakalpitaḥ /
yadi vā saṃvid eṣāsau dvitīyāhaṅkṛtiḥ parā //MU_4,15.52//

mokṣāyaiṣā na bandhāya jīvanmuktasya vidyate /
ahaṅkārābhidhā tv asyāḥ kalpitā na tu vāstavī //MU_4,15.53//

pāṇipādādimātro 'yam aham ity eva niścayaḥ /
ahaṅkāras tṛtīyo 'sau laukikas tuccha eva saḥ //MU_4,15.54//

varjya eṣa durātmāsau śatrur eṣa paras smṛtaḥ /
anenābhihato jantur na bhūyaḥ parirohati //MU_4,15.55//

ripuṇānena balinā vividhādhipradāyinā /
kharvīkṛtamatir lokas saṅkaṭeṣv eva majjati //MU_4,15.56//

anayā durahaṅkṛtyā bhāvāt santyaktayā ciram /
śiṣṭāhaṅkāravāñ jantur bhagavān yāti muktatām //MU_4,15.57//

lokāhaṅkāradoṣasya vapur asmīti rūpiṇaḥ /
na deho 'smīti nirṇīyavarjanaṃ mahatāṃ matam //MU_4,15.58//

prathamau dvāv ahaṅkārāv aṅgīkṛtyāpy alaukikau /
tṛtīyāhaṅkṛtis tyājyā laukikī duḥkhadāyinī //MU_4,15.59//

anayā durahaṅkṛtyā dāmavyālakaṭāḥ kila /
tāṃ daśāṃ samanuprāptā yā kathāsv api duḥkhadā //MU_4,15.60//

rāmaḥ:
tṛtīyāṃ laukikīm etāṃ tyaktvā cittād ahaṅkṛtim /
kimbhāvaḥ puruṣo brahman prāpnuyād ātmane hitam //MU_4,15.61//

vasiṣṭhaḥ:
eṣā tāvat parityājyā tyaktvaitāṃ duḥkhadāyinīm /
yathā yathā pumāṃs tiṣṭhet param eti tathā tathā //MU_4,15.62//

ete ahaṅkṛtidaśe pūrvokte bhāvayan yadi /
tiṣṭhaty abhyeti paramaṃ tat padaṃ puruṣo 'naghaḥ //MU_4,15.63//

atha te eva santyajya sarvāhaṅkṛtivivarjitaḥ /
santiṣṭhate tathāpy uccaiḥpadam evādhirohati //MU_4,15.64//

sarvadā sarvayatnena laukikī durahaṅkṛtiḥ /
paramānandabodhāya varjanīyā mahādhiyā //MU_4,15.65//

śarīrasthāmayāpuṇyadurahaṅkāravarjanāt /
anyan na paramaṃ śreya etad eva paraṃ padam //MU_4,15.66//

bhāvād ahaṅkṛtiṃ tyaktvā sthūlām etāṃ hi laukikīm /
tiṣṭhan vyavaharan vāpi na naraḥ prapataty adhaḥ //MU_4,15.67//

saṃśāntāhaṅkṛter jantor bhogarogā mahāmateḥ /
na svadante sutṛptasya yathā prativiṣārasāḥ //MU_4,15.68//

bhogeṣv asvadamāneṣu puṃsaś śreyaḥ purogatam /
kṣīṇe 'ndhakāre kiṃ nāma manaso 'nyat pravartate //MU_4,15.69//

ahaṅkārānusandhānavarjanād eva rāghava /
pauruṣaikaprayatnotthāt tīryate bhavasāgaraḥ //MU_4,15.70//

nāhaṃ na nāma mama kiñcid apīti matvā sarvaṃ ca me sakalam apy aham eva veti /
labdhāspadāṃ manasi saṃvidam evam īḍyāṃ nītvā sthitiṃ param upaiti padaṃ mahātmā //MU_4,15.71//

dāmavyālakaṭopākhyāne 'haṅkāravicāro nāma sargaḥ


ṣoḍaśas sargaḥ

vasiṣṭhaḥ:
atra te śṛṇu vakṣyāmi dāmādiṣu gateṣv atha /
yad vṛttaṃ śambarasyaiva nagare nagasannibhe //MU_4,16.1//

tathā gaganavibhraṣṭe samaste dhvastasaṃsthitau /
vinaṣṭe śambarānīke śaradīvābhramaṇḍale //MU_4,16.2//

devanirjitasainyo 'sau nītvā katipayās samāḥ /
punar devavadhodyuktaś cintayām āsa dānavaḥ //MU_4,16.3//

dāmādayas te racitā ye mayā māyayāsurāḥ /
maurkhyāt tair bhāvitā yuddhe mithyaivāntar ahaṅkṛtiḥ //MU_4,16.4//

idānīṃ saṃsṛjāmy anyān dānavān māyayoditān /
tān athāpy ātmaśāstrajñān savivekān karomy aham //MU_4,16.5//

tatas tattvaparijñānān mithyā bhāvanayotthitam /
nāhaṅkāraṃ prayāsyanti vijeṣyanti ca tān surān //MU_4,16.6//

iti sañcintya daityendras tādṛśān dānavādhipān /
māyayotpādayām āsa budbudān iva vāridhiḥ //MU_4,16.7//

sarvajñā vedyavettāro vītarāgā gatainasaḥ /
yathāprāptaikakartāro bhāvitātmāna uttamāḥ //MU_4,16.8//

bhīmo bhāso druṭa iti nāmabhiḥ parilāñchitāḥ /
jagat tṛṇam ivāśeṣaṃ paśyantaḥ pāvanāśayāḥ //MU_4,16.9//

te sma daityā bhuvaṃ prāpya cchādayām āsur ambaram /
garjanto hetitaḍitaḥ prāvṛṣīva payodharāḥ //MU_4,16.10//

ayudhyanta samaṃ devair api varṣagaṇān bahūn /
vivekavaśato jagmur nāhaṅkāraṃ kadācana //MU_4,16.11//

teṣāṃ yāvad udety antar mamedam iti vāsanā /
tāvat ko 'yam ahaṃ ceti vicārād yāty asatyatām //MU_4,16.12//

asac charīraṃ cic chuddhā ko 'sāv aham iti sthitaḥ /
vicārād ittham eteṣāṃ prodagur na bhayādayaḥ //MU_4,16.13//

asac charīraṃ nāstīdaṃ cic chuddhaivātmani sthitā /
ahaṃ nāma na cānyo 'sti niścityety asurā babhuḥ //MU_4,16.14//

tatas tair nirahaṅkārair jarāmaraṇanirbhayaiḥ /
prāptānukāribhir vīrair vartamānānuvartibhiḥ //MU_4,16.15//

asaktabuddhibhir nityaṃ hatānyair apy ahantṛbhiḥ /
vāsanājālanirmuktaiḥ kṛtakāryair akartṛbhiḥ //MU_4,16.16//

prabhoḥ kāryam idaṃ kāryam iti saṅgaratatparaiḥ /
vītarāgair gatadveṣais satataṃ samadṛṣṭibhiḥ //MU_4,16.17//

sā daivī dānavais senā bhīmabhāsadruṭādibhiḥ /
hatā bhuktā kṣatā pluṣṭā svāntraśrīr iva bhoktṛbhiḥ //MU_4,16.18//

bhīmabhāsadruṭakṣuṇṇā tato gīrvāṇavāhinī /
paridudrāva vegena gaṅgeva himavaccyutā //MU_4,16.19//

sā surānīkinī devaṃ kṣīrodārṇavaśāyinam /
jagāma śaraṇaṃ śailaṃ vātāntevābdamālikā //MU_4,16.20//

viṣṇur āśvāsayām āsa tāṃ bhītāṃ devavāhinīm /
bhujagābhidrutām ekāṃ ramaṇīm iva nāyakaḥ //MU_4,16.21//

atha kṣīrodakuhare tāvat sā suravāhinī /
uvāsa yāvad bhagavān arināśārtham udyayau //MU_4,16.22//

babhūva dāruṇaṃ yuddhaṃ śauriśambarayos tataḥ /
akāla iva kalpāntas samuḍḍīnakulācalaḥ //MU_4,16.23//

śaśāma samare tasmin daityas sabalavāhanaḥ /
nārāyaṇahato yātaś śambaro vaiṣṇavīṃ purīm //MU_4,16.24//

bhīmabhāsadruṭās te tu tasmin viṣamasaṅgare /
viṣṇunaiva śamaṃ nītāḥ pavaneneva dīpakāḥ //MU_4,16.25//

te hi nirvāsanā eva yadā śāntim upāgatāḥ /
tadaiteṣāṃ gatir jātā dīpānām iva śāmyatām //MU_4,16.26//

tasmād vāsanayā baddhaṃ muktaṃ nirvāsanaṃ manaḥ /
rāma nirvāsanībhāvam āharāśu vivekataḥ //MU_4,16.27//

samyagālokanāt satyād vāsanā pravilīyate /
vāsanāvilaye cetaś śamam āyāti dīpavat //MU_4,16.28//

na satyaṃ kiñcid eveha yadbhāvo bhāvayaty alam /
nāsty eva bhāvanā tasmād ity etat samyagīkṣaṇam //MU_4,16.29//

vāsanācittanāmānau śabdāv arthasamanvitau /
satyāvalokanād yatra vilīnau tat paraṃ padam //MU_4,16.30//

ātmaivedaṃ jagat sarvaṃ kaḥ kiṃ bhāvayatu kva vā /
bhāvanā nāma nāsty eva etat tat samyagīkṣaṇam //MU_4,16.31//

vāsanāvalitaṃ cittam iha sthitim upāgatam /
tad eva tadvinirmuktaṃ vimuktam iti kathyate //MU_4,16.32//

nānāghaṭapaṭākāraiś cetas sthitim upāgatam /
tad evāśu śamaṃ neyaṃ mithyā yakṣa ivotthitaḥ //MU_4,16.33//

dāmavyālakaṭākāraiś cetaḥ pariṇataṃ yathā /
bhīmabhāsadruṭākāraiś cetaḥ pariṇataṃ tathā //MU_4,16.34//

bhīmabhāsadruṭanyāyo rāghavāstv acalas tava /
dāmavyālakaṭanyāyo mā te bhavatu rāghava //MU_4,16.35//

etad rāma purā proktaṃ pitrā kamalajena me /
bhavate 'dya mayā proktaṃ śiṣyāyātyantadhīmate //MU_4,16.36//

dāmavyālakaṭanyāyas tasmān mā te 'stu rāghava /
bhīmabhāsadruṭanyāyo nityam astu tavānagha //MU_4,16.37//

aviralasukhaduḥkhasaṅkaṭeyaṃ bhavapadavī bhavabhāvanopayātā /
vyavaharaṇavato 'pi bhūtajātau satatam asaktatayā vinaśyatīti //MU_4,16.38//

dāmādyupākhyānaṃ samāptaṃ nāma sargaḥ


saptadaśas sargaḥ

vasiṣṭhaḥ:
jayanti te sadā śūrās sādhavo yair vinirjitam /
avidyāmadirollāsi svamano viṣayonmukham //MU_4,17.1//

saṃsārasyāsya duḥkhasya sarvopadravadāyinaḥ /
upāya eka evāsti manasas svasya nigrahaḥ //MU_4,17.2//

śrūyatāṃ dharmasarvasvaṃ śrutvā caivāvadhāryatām /
bhogecchāmātrako bandhas tattyāgo mokṣa ucyate //MU_4,17.3//

kim anyaiś śāstrasandarbhaiḥ śrūyatām idam eva tat /
yad yat svādv aṅga tat sarvaṃ dṛśyatāṃ viṣavahnivat //MU_4,17.4//

viṣayā viṣamābhogāḥ pravicāryāḥ punaḥ punaḥ /
te hy aniṣṭāḥ parityājyās sevyamānās sukhāvahāḥ //MU_4,17.5//

doṣān prasūte sasphārān vāsanāvāsitā matiḥ /
kīrṇakaṇṭakabījā bhūḥ kaṇṭakaprasaraṃ yathā //MU_4,17.6//

alagnavāsanāgarbhā matiḥ prasaravarjitā /
adṛṣṭarāgadveṣā sā śamam eti śanaiḥ param //MU_4,17.7//

śubhavāsanāgarbhā dhīḥ prasūte suguṇān sadā /
phaladān aṅkurān kāle śreṣṭhabījavatīva bhūḥ //MU_4,17.8//

śubhabhāvānusandhānāt prasanne manasi sthite /
śanaiś śanaiḥ praśānte ca mithyājñānaghanāmbude //MU_4,17.9//

vṛddhiṃ gate ca saujanye śuklapakṣa ivoḍupe /
viveke prasṛte puṇye jagatīvārkatejasi //MU_4,17.10//

dhṛtāv antar vivṛddhāyāṃ muktāyām iva kīcake /
sthitāv antaḥ kṛtāsthāyāṃ rucāv iva niśākare //MU_4,17.11//

phalite śītalacchāye satsaṅgasaphaladrume /
sravaty ānandasurasaṃ samādhisaraladrume //MU_4,17.12//

mano bhavati nirdvandvaṃ niṣkāmam anupadravam /
praśāntacāpalānarthalobhamohabhayāmayam //MU_4,17.13//

kṣīṇaśāstrārthasandehaṃ vigatāśeṣakautukam /
nirastakalpanājālaṃ jīvanmuktam alepakam //MU_4,17.14//

nirīhaṃ nirupākrośaṃ nirapekṣaṃ nirādhi ca /
saṃśāntaśokanīhāram asaktaṃ granthivarjitam //MU_4,17.15//

svendriyograsutaṃ sūtaṃ satṛṣṇādārapañjaram /
nāśayitvā svam ātmānaṃ sādhayaty artham aiśvaram //MU_4,17.16//

ātmapīvaratāhetūn vikalpān svayam ujjhati /
sadbhṛtyaḥ prabhukṛtyeṣu jahāti tṛṇavat tanum //MU_4,17.17//

manaso 'bhyudayo nāśo manonāśo mahodayaḥ /
jñamano nāśam abhyeti mano 'jñasya vivardhate //MU_4,17.18//

manomātraṃ jagaccakraṃ manaḥ parvatamaṇḍalam /
mano vyoma mano deho mano mitraṃ mano ripuḥ //MU_4,17.19//

vikalpakaluṣā yā syāc cittattvasyātmavismṛtiḥ /
mana ity ucyate seyaṃ vāsanā bhavabhāginī //MU_4,17.20//

cetyānupātakalitaṃ cinmātretikṣatābhidham /
manāg vikalpakaluṣaṃ cittattvaṃ jīva ucyate //MU_4,17.21//

cetyaprapatitaṃ rūḍhasañjñam ajñatvam āgataṃ /
tad evādhikavistāraṃ kalpyate tanmanastayā //MU_4,17.22//

nātmā saṃsārapuruṣo na śarīraṃ na śoṇitam /
jaḍaṃ sarvaṃ śarīrādi dehī khavad alepakaḥ //MU_4,17.23//

śarīre kaṇaśaḥ kṛtte nāsty anyad rudhirādikāt /
nirbhinne kadalīstambhe nāsty anyat pallavād ṛte //MU_4,17.24//

mano jīvaṃ naraṃ viddhi tad evākāram āgatam /
ātmanātmānam ādatte svavikalpāṃśakalpitam //MU_4,17.25//

svavikalpān naras tantūn prasārya racayaty alam /
jālam ātmanibandhāya kośakāraḥ krimir yathā //MU_4,17.26//

imaṃ dehabhramaṃ tyaktvā deśakālāntare punaḥ /
śarīram anyad ādatte pallavatvam ivāṅkuraḥ //MU_4,17.27//

yādṛgvāsanam etat syān manas tādṛk prajāyate /
janas svapiti yaccittas tat svapne niśi paśyati //MU_4,17.28//

amblam amblarasāsiktaṃ madhuraṃ madhurañjitam /
bījaṃ prativiṣākalkasiktaṃ ca kaṭu jāyate //MU_4,17.29//

śubhavāsanayā ceto mahatyā jāyate mahat /
bhavatīndramanorājyād indratāsvapnabhāṅ naraḥ //MU_4,17.30//

kṣudravāsanayā cetaḥ kṣudratām eti pelavām /
piśācavibhramāt svasthaḥ piśācān niśi paśyati //MU_4,17.31//

manasi sphāranairmalye kāluṣyaṃ yāti na sthitim /
tathaiva sphārakāluṣye prasādo yāti na sthitim //MU_4,17.32//

manasi sphārakāluṣye tadrūpaṃ jāyate phalam /
tathaiva sphāranairmalye tadrūpaṃ jāyate phalam //MU_4,17.33//

tyajaty udārāṃ na gatiṃ kṣīṇo 'py atyantam uttamaḥ /
udyogavān avirataṃ pūraṇāśām ivoḍupaḥ //MU_4,17.34//

neha bandho na mokṣo 'sti na badhyo na ca bandhanam /
mithyotthitaiva māyeyam indrajālalatā yathā //MU_4,17.35//

gandharvanagarākāro mṛgatṛṣṇākramotthitaḥ /
dvicandravibhramābhāsas saṃsāro 'yam asanmayaḥ //MU_4,17.36//

nānanto 'haṃ varāko 'ham iti durniścayoditaḥ /
ananto 'smi paro 'smīti niścayena vilīyate //MU_4,17.37//

sarvage svātmani svacche yaiṣā pramitibhāvanā /
etat tad bandhanaṃ loke svavikalpopakalpitam //MU_4,17.38//

bandhamokṣadaśāhīnā dvitvaikatvavivarjitā /
sarvaiva brahmasatteyam ity eṣā paramārthatā //MU_4,17.39//

mano nirmalatāṃ yātam asaktaṃ sarvadṛṣṭiṣu /
amanastām ivāpannaṃ brahma paśyati nānyathā //MU_4,17.40//

mano nirmalatāṃ yātaṃ śubhasantānavāribhiḥ /
brāhmīṃ dṛṣṭim upādatte raṅgaṃ śuklaḥ paṭo yathā //MU_4,17.41//

sarvam eva mamātmeti satyabhāvanayānagha /
heyādeyadale kṣīṇe bandhamokṣau kim ucyatām //MU_4,17.42//

śuddhasya manasaḥ kāyaś śāstravairāgyabuddhibhiḥ /
abhijātopalasyeva galaty abhyeti ca dyutiḥ //MU_4,17.43//

padārthenaikatām etya manaso yaikatānatā /
asamyagjñānadṛṣṭiṃ tāṃ viddhi kṣaṇavināśinīm //MU_4,17.44//

sabāhyābhyantaraṃ tyaktvā sarvā dṛśyadṛśo yadā /
manas tiṣṭhati saṃlīnaṃ samprāptaṃ tat padaṃ tadā //MU_4,17.45//

dṛśyadṛṣṭis sphuṭā yeyaṃ sā hy avaśyam asanmayī /
tanmayatvaṃ ca manasas svarūpaṃ viddhi netarat //MU_4,17.46//

ādyantayor vināśitvān madhye 'pi tad asanmayam /
kujñānamanasas tena duḥkhitā hastasaṃsthitā //MU_4,17.47//

ātmaivedaṃ jagad iti vinā bhāvena duḥkhadā /
dṛśyaśrīr anyathā tv eṣā bhogamokṣaikadāyinī //MU_4,17.48//

jalam anyat taraṅgo 'nya iti nānātayājñatā /
jalam eva taraṅgo 'yam ity ekatvāt kila jñatā //MU_4,17.49//

ajñatvād duḥkham āyāti heyopādeyarūpi yat /
tadabhāvena tu jñatvād ānantyam avaśiṣyate //MU_4,17.50//

saṅkalpakalpitatvāc ca manorūpam asanmayam /
asanmayavināśe tu kaḥ kleśo vada rāghava //MU_4,17.51//

avatsalo yathā bandhur arāgadveṣayā dhiyā /
dṛśyate paśya tadvat tvaṃ dṛśyapañjaram ātmanaḥ //MU_4,17.52//

avatsalād yathā bandhos sukhaduḥkhair na lipyate /
paratvasamparijñātāt tathā tattvacayātmanaḥ //MU_4,17.53//

tad anādi śivaṃ jñānaṃ yan madhyaṃ draṣṭṛdṛśyayoḥ /
tasmin satye manaś śāntaṃ pāṃsur vāyukṣaye yathā //MU_4,17.54//

upaśānte manovāyau dehapāṃsuḥ praśāmyati /
punas saṃsāranagare na nīhāraḥ pravartate //MU_4,17.55//

vāsanāprāvṛṣi kṣīṇasaṃsthitau śamam āgate /
jāḍye janitahṛtkampe paṅke śoṣam upāgate //MU_4,17.56//

śuṣkatṛṣṇālateṣv antar mahāhṛdayakānane /
akṣakṣīṇakadambeṣu mithyājñānaghane kṣate //MU_4,17.57//

kṣīyate mohamihikā prabhāta iva śarvarī /
kvāpi gacchati taj jāḍyaṃ viṣaṃ mantrahataṃ yathā //MU_4,17.58//

dehādrau na navacchidrasaritaḥ prasravanty alam /
nollasanti lasatpakṣās saṅkalpograkalāpinaḥ //MU_4,17.59//

parāṃ nirmalatām eti svacidākāśakoṭaram /
rājate 'titarām accho jīvādityo mahodayaḥ //MU_4,17.60//

ghanamohabharonmuktā viviktatvaṃ paraṃ gatāḥ /
śamam etyātiśobhante dhautā āśāmahādiśaḥ //MU_4,17.61//

bhṛśam ābhāti vimalā muditākāśamañjarī /
śītalīkṛtadikcakrā śaradvyomnīva candrikā //MU_4,17.62//

sarvasampatprakāśena paramānandaśālinī /
bhṛśaṃ saphalatām eti suviviktā vivekabhūḥ //MU_4,17.63//

saparvatavanābhogaṃ paramālokasundaram /
acchācchaṃ śītalacchāyaṃ jāyate bhuvanāntaram //MU_4,17.64//

vistāritāṃ suśamatāṃ sphāritāṃ sphuṭikācchatām /
upaiti hṛtsaras svacchanīrugambhojakoṭaram //MU_4,17.65//

hṛtpadmakośān malinas svāhaṅkāramadhuvrataḥ /
apunardarśanāyaiva cañcalaḥ kvāpi gacchati //MU_4,17.66//

bhavaty apagatāpekṣas sarvagas sarvanāyakaḥ /
nirvāsanaś śāntamanās svadehanagareśvaraḥ //MU_4,17.67//

vicāraṇāsamadhigatātmadīpake manasy alaṃ vyapagalite ca dhīradhīḥ /
vilokayan kṣayabhayanīrasā gatīr gatajvaro vilasati dehapattane //MU_4,17.68//

upaśamasvarūpavarṇanaṃ nāma sargaḥ


aṣṭādaśas sargaḥ

rāmaḥ:
yathedaṃ saṃsthitaṃ viśvaṃ viśvātīte cidātmani /
tan me kathaya he brahman punar bodhābhivṛddhaye //MU_4,18.1//

vasiṣṭhaḥ:
yathormayo 'nabhivyaktā bhāvinaḥ payasi sthitāḥ /
na sthitāś cāpy alakṣyatvāc cittattve sṛṣṭayas tathā //MU_4,18.2//

yathā sarvagatas saukṣmyād ākāśo nopalabhyate /
tathā niraṃśaś cidbhāgas sarvago 'pi na lakṣyate //MU_4,18.3//

asthitaiva sthitaivāntaḥ pratimāstrī maṇau yathā /
na satyabhūtā nāsatyā tatheyaṃ sṛṣṭir ātmani //MU_4,18.4//

khādhārair ambudaiḥ khasthair na spṛṣṭaṃ gaganaṃ yathā /
citsthais sargaiś cidādhārair na spṛṣtā cit parā tathā //MU_4,18.5//

jaladhiṣv eva no mahyāṃ yathāgniḥ pratibimbati /
tathā puryaṣṭakeṣv eva cin na deheṣu lakṣyate //MU_4,18.6//

sarvasaṅkalparahitā sarvasañjñāvivarjitā /
saiṣā cid avināśātmatattvoktyādikṛtābhidhā //MU_4,18.7//

ākāśaśatabhāgācchā jñeṣu niṣkalarūpiṇī /
sakalāmalasaṃsārasvarūpaikātmadarśinī //MU_4,18.8//

taraṅgādimayī sphārā nānātā salilārṇave /
cinmātravyatirekeṇa tathā naiva prakāśate //MU_4,18.9//

cic cinoti citaṃ cetyaṃ tenedaṃ sthitam ātmani /
jñe 'jñe tv anyatvam āyātam anyad astīti kalpanāt //MU_4,18.10//

ajñeṣv asatsvabhāvograsaṃsāragaṇarūpiṇī /
jñeṣu prakāśarūpaiva sakalaikātmikā satī //MU_4,18.11//

anubhūtivaśān nityam arkādīnāṃ prakāśinī /
svādanī sarvabhāvānāṃ bhāvanī bhavabhāvinām //MU_4,18.12//

nāstam eti na codeti nottiṣṭhati na tiṣṭhati /
na ca yāti na cāyāti na ceha na ca neha cit //MU_4,18.13//

saiṣā cid amalākārā svayam ātmani saṃsthitā /
rāghavetthaṃ prapañcena jagannāmnā vijṛmbhate //MU_4,18.14//

tejaḥpuñjair yathā tejaḥ payaḥpūrair yathā payaḥ /
parisphurati saspandais tathā cit sargasambhramaiḥ //MU_4,18.15//

tatsvabhāvena cinnāmnā sarvagenoditātmanā /
prakāśenāprakāśena niraṃśenāṃśadhāriṇā //MU_4,18.16//

svayaṃ svavalanāyogād anantaṃ padam ujjhatā /
ayaṃ so 'smīti bhāvena gacchatājñapadaṃ śanaiḥ //MU_4,18.17//

nānātāyāṃ prarūḍhāyām asyāṃ saṃsṛtipūrvakam /
bhāvābhāvagrahotsargapade sthitim upāgate //MU_4,18.18//

puryaṣṭakaṃ spandaśataiḥ karoti na karoti ca /
utsedham eti bhūkośakoṭarastho 'ṅkurotkaraḥ //MU_4,18.19//

vyoma sauṣiryam ādatte sarvamūrtyavirodhi yat /
spandaikadharmavān vāto rasarūpi yathā jalam //MU_4,18.20//

dṛḍhorvī prakaṭaṃ tejas sthitimanti jaganti ca /
pratibandhābhyanujñāsu kālaḥ kalanayā sthitaḥ //MU_4,18.21//

puṣpaṃ latāntam āyāti śanais sañcitakesaram /
mṛtkoṭararasollāsas tṛṇatām eti bhūtale //MU_4,18.22//

mūlasthāḥ phalam āyānti pelavā rasaleśakāḥ /
sanniveśaṃ vrajanty etā rekhāḥ pallavapāliṣu //MU_4,18.23//

racanām anugṛhṇanti śakrabāṇāsane 'ṇavaḥ /
yogo bhavaty avirataṃ saṃsthānena navo navaḥ //MU_4,18.24//

vasantam upatiṣṭhante puṣpapallavarāśayaḥ /
nidāghavidhim āyānti dāvadāhavibhūtayaḥ //MU_4,18.25//

prāvṛṭsamayam īhante nīlā jaladarājayaḥ /
śaradaṃ cānudhāvanti samagrāḥ phalarāśayaḥ //MU_4,18.26//

himantau himahāsinyo bhavanti kakubho daśa /
nayanty upalatām ambu śiśire śītalānilāḥ //MU_4,18.27//

na jahāti svamaryādāṃ kālo yugamayīm imām /
taraṅgiṇītaraṅgaughalīlayā yānti sṛṣṭayaḥ //MU_4,18.28//

niyatis sthitim āyāti sthairyacāturyakāriṇī /
tiṣṭhaty āpralayaṃ dhīrā dharā dharaṇadharmiṇī //MU_4,18.29//

caturdaśavidhānīha bhūtāni bhuvanāntare /
nānācāravihārāṇi nānāviracanāni ca //MU_4,18.30//

punaḥ punar vilīyante jāyante ca punaḥ punaḥ /
dhārāparamparāpātavati vārīva budbudāḥ //MU_4,18.31//

āyāti yāti paritiṣṭhati rāraṭīti svārthān upārjayati dhāvati janmarāśau /
unmattavad vihitabhāvanam āhitehā mugdhā kṛtāntavivaśā janatā varākī //MU_4,18.32//

cidādityasvarūpanirūpaṇaṃ nāma sargaḥ


ekonaviṃśas sargaḥ

vasiṣṭhaḥ:
itthaṃ sthiracalākārās saṃsārāvalayo 'bhitaḥ /
svabhāvād brahmaṇas sarvāḥ punar āyānti yānti ca //MU_4,19.1//

svatas sarvam idaṃ jātam anyo'nyaṃ hetutāṃ gatam /
anyo'nyam api naśyac ca svata eva vilīyate //MU_4,19.2//

svatas stambhanibhas spando yathāgādhajalodare /
tathaivedam asat sac ca cid eva paridṛśyate //MU_4,19.3//

vyomany eva nirābhāse nidāghāt sarito yathā /
lakṣyante tadvad evemāś cittattve sṛṣṭidṛṣṭayaḥ //MU_4,19.4//

yathā madavaśād ātmā svo 'nyavat pratibhāsate /
tathaiva cittvāc ciddhātus sa evāsa iva sthitaḥ //MU_4,19.5//

na cedaṃ sad asan nedaṃ tatsthātatsthatayā citiḥ /
nātiriktātiriktā ca kaṭakādiṣu hematā //MU_4,19.6//

yena śabdaṃ rasaṃ rūpaṃ gandhaṃ jānāsi rāghava /
so 'yam ātmā paraṃ brahma sarvam āpūrya saṃsthitaḥ //MU_4,19.7//

nānaikatām atītāt tu sarvagād amalātmanaḥ /
dvitīyā kalpanaivāsti kācin netarathā kvacit //MU_4,19.8//

rāśer abhāvād anyasya bhāvābhāvāś śubhāśubhāḥ /
sṛṣṭayaḥ parikalpyante nātmanaivātha vātmani //MU_4,19.9//

yasmād ātmano vyatirikte vastuni siddhe sati tatrecchā pravartate |
yatra svātmano vyatiriktaṃ na kiñcid api sambhavati tatrātmā kiṃ nāmābhivāñchatu |
kim anusandadhātu |
kim upaitu |
ata idam īhitam idam anīhitam ity ātmānaṃ na spṛśanti vikalpāḥ |
ato niricchatayāyam ātmā na kiñcid api karoti kartṛkaraṇakarmaṇām ekatvāt |
na kvacit tiṣṭhaty ādhārādheyayor ekatvāt |
na ca niricchasyātmano naiṣkarmyam abhimataṃ dvitīyāyāḥ kalpanāyā asambhavāt |
tena rāma | (MU_4,19.10)

nāsi rāmo na cārāmas tvam iyaṃ brahmasaṃsthitiḥ /
sarvadvandvavinirmuktaḥ kartā bhava gatajvaraḥ //MU_4,19.11//

anyac ca rāghava |

puraḥ kṛtvā kṛtvā bahuvidham idaṃ karma tarasā tvayā prāpyaṃ kiṃ tad vada yad ucitaṃ bhūtagaṇakāt /
akartṛtve cāsthā bhavatu tava māvāñchanamater bhava svasthasvacchas sthitataramatir dhairyajaladhiḥ //MU_4,19.12//

gatvā sudūram api yatnavatā janena nāsādyate tad iha yena supūrṇateti /
matveti santyaja padārthagaṇaṃ dhiyā tvaṃ tattvaṃ svam eva paramārthatayā cidātmā //MU_4,19.13//

upadeśakaraṇaṃ nāma sargaḥ


viṃśas sargaḥ

vasiṣṭhaḥ:
evaṃ sthite tajjñānāṃ yad etat kartṛtvaṃ dṛśyate yāgādiṣu vadhādiṣu vā tad asat |
na tu mūrkhāṇāṃ | (MU_4,20.1)

yataḥ kartṛtvaṃ nāma kim ucyate |
yo hy antarāsthayā manovṛtter niścaya upādeyatāpratyayo vāsanābhidhānas tat kartṛtvaśabdenocyate | (MU_4,20.2)

ceṣṭāvaśāt tādṛkphalabhoktṛtvaṃ kartṛtvāt |
vāsanānurūpaṃ spandate puruṣas spandānurūpaṃ phalam anubhavati |
phalabhoktṛtvaṃ nāma kartṛteti siddhāntaḥ | (MU_4,20.3)

tathā ca |

kurvato 'kurvato vāpi svarge vā narake 'pi vā /
yādṛgvāsanam etat syān manas tad anubhūyate //MU_4,20.4//

tasmād ajñātatattvānāṃ puṃsāṃ kurvatām akurvatāṃ ca kartṛtā |
na tu jñātatattvānām avāsanatvāt | (MU_4,20.5)

jñātatattvo hi śithilībhūtavāsanaḥ kurvann api phalaṃ nānusandadhāti |
avayavaspandamātraṃ kevalaṃ karoty asaktabuddhiḥ |
samprāptam api phalam ātmaivedaṃ sarvam iti nānubhavati |
kena vyatiriktaṃ kim anubhūyate iti |
tena tattvajñaḥ kurvann api na kiñcid api karoti | (MU_4,20.6)

ajñas tv avayavaspandanam akurvann api sukhaduḥkhamohātmakaṃ sarvam eva karmaphalam anubhavati |
akurvann api karoti magnamanāḥ | (MU_4,20.7)

mano yat karoti tat kṛtaṃ bhavati |
yan na karoti tan na kṛtaṃ bhavati |
ato mana eva kartṛ na dehaḥ |
cittād evāyaṃ saṃsāra āgataḥ |
cittamaya eva cittamātra eva sthita iti | (MU_4,20.8)

jñaviṣayaṃ tu sarvam upaśāntam |
abhūtvā naiveti |
jña evehāstīti |
ātmavatāṃ hi tan manaḥ paramam upaśamam āgataṃ mṛgatṛṣṇājalam iva varṣati jalade |
himakaṇa iva caṇḍātape vilīnaṃ |
turyadaśām upagataṃ sthitam | (MU_4,20.9)

nānando na nirānando na calaṃ nācalaṃ sthiram /
na san nāsan na caiteṣāṃ madhyaṃ jñamananaṃ viduḥ //MU_4,20.10//

na vāsanāmaye spandarase gaja iva palvale majjati tajjñaḥ |
mūrkhasya mano bhogabhūmim eva paśyati na sattattvam | (MU_4,20.11)

tathā cāyam atrāparo dṛṣṭāntaḥ |
akurvann api śvabhrapatanaṃ puruṣaś śayyāsanagato 'pi śvabhrapatanavāsanāvāsite cetasi śvabhrapatanaduḥkham anubhavati |
aparas tu kurvann api śvabhrapatanaṃ paramam upaśamam upagatavati manasi śayyāsanasukham anubhavati |
evam ekaśayyāsanagatayor ekaś śvabhrapatanasyākartā kartā sampannaḥ |
dvitīyaś śvabhrapatanasya kartāpy akartā sampannaś cittavaśāt |
tasmād yaccittas tanmayo bhavati puruṣa iti siddhāntaḥ | (MU_4,20.12)

tena tava kartur akartur vā nityam asaṃsaktaṃ bhavatu cetaḥ |
na tad astv ātmatattvavyatiriktaṃ yatra saṃsaktir bhāvyate |
yat kiñcid idaṃ jagad gataṃ tat sarvaṃ śuddhacittattvāvabhāsam evāvaihi | (MU_4,20.13)

evambhāvasya jñātajñeyasya puṃso nāyam ātmā sukhaduḥkhānāṃ gamya iti niścaye jāte |
nātmano vyatiriktā ādhārādheyadṛṣṭayo vidyante iti niścaye jāte |
nātmano vyatiriktā draṣṭṛdarśanadṛśyadṛśo dṛśyante iti niścaye jāte |
nātmano vyatiriktam īhitam anīhitaṃ vāstīti niścaye jāte |
nāhaṃ deha iti niścaye jāte |
sarvapadārthayvatirikto vālāgrasahasrabhāgabhāgo 'ham iti niścaye jāte |
yat kiñcid idaṃ tat sarvam aham eveti niścaye jāte |
sarvatattvāvabhāsakas sarvagaś cijjyotir evāham iti niścaye jāte |
nāhaṃ sukhaduḥkhānāṃ gamya iti niścaye jāte |
vigatajvaratayā cittavṛtter līlayaiva tiṣṭhato vyavahāreṣu jñasya saṅkaṭeṣv asaṅkaṭeṣu muditaiva kevalaṃ jyotsneva bhuvanabhāgam alaṅkaroti na cintā | (MU_4,20.14)

tena jñaḥ kurvann apy akartā sampannaḥ |
manaso 'lepakatvāt |
nāsau pāṇipādādivikṣepasya yatnakṛtasyāpi karmaṇaḥ phalam anubhavati | (MU_4,20.15)

etan manas sarvakarmaṇāṃ sarvehitānāṃ sarvabhāvānāṃ sarvalokānāṃ sarvagatīnāṃ bījaṃ |
tasmin parihṛte sarvakarmāṇi parihṛtāni bhavanti |
sarvaduḥkhāni kṣīyante |
sarvānandās samupayānti | (MU_4,20.16)

mānasenāpi karmaṇā yatnakṛtenāpi jño nākramyate na vivaśīkriyate na rañjanām upaity avyatiriktatvāt | (MU_4,20.17)

yathā bālo manasā nagarasya nirmāṇaṃ nirmathanaṃ ca kurvan nagare nirmāṇaṃ manaskṛtam akṛtam eva līlayānubhavati nopādeyatayā |
sukham akṛtrimam idam iti paśyati |
nagaranirmathanaṃ ca manaskṛtam akṛtam iva paśyan duḥkham api līlayānubhavann api na duḥkham iti paśyati |
evam asau paramārthajñaḥ kurvann api na lipyate eveti | (MU_4,20.18)

sarvabhāveṣūpādeyatāyāṃ kṣīyamāṇāyāṃ jagati kiṃ kāraṇaṃ duḥkhasya |
na copādeyaṃ kiñcid api sambhavati yad avināśi vyatiriktaṃ vātmanaḥ |
tasmād ayam ātmā kartāpy akartā bhoktāpy abhoktā tattvataḥ | (MU_4,20.19)

yad etat kartṛtvaṃ bhoktṛtvaṃ cāsyādhyāropyate |
avaśyakaṃ tad asamyagdarśanamohāt na vastuta iti |
yathābhūtavastuvicāraṇāt kartṛtvabhoktṛtve na staḥ |
indriyendriyārthadveṣābhilāṣādikā dṛṣṭayas taddṛṣṭīnāṃ dṛśyante nātaddṛṣṭīnām | (MU_4,20.20)

na mokṣo 'sti na saṃsāras tv asaktamanasām iha /
saṃsaktamanasāṃ tv antas sarvam asti yathāsthitam //MU_4,20.21//

jñasya kevalam ātmatattvam evollasati |
na dvitvaikatvādisiddhe dvitvaikatve karoti |
sattvāsattve ca na dve karoti |
śaktijālād abhinnāṃ sarvaśaktitāṃ ca darśayati |
tasmāt | (MU_4,20.22)

na bandho 'sti na mokṣo 'sti na badhyo 'sti na bandhanaḥ /
aprabodhād idaṃ duḥkhaṃ prabodhāt pravilīyate //MU_4,20.23//

saṅkalpitā jagati bandhamatir mudhaiva saṅkalpitā jagati mokṣamatir mudhaiva /
santyajya sarvam anahaṅkṛtir ātmaniṣṭho dhīro dhiyā vyavaharan bhuvi rāma tiṣṭha //MU_4,20.24//

upadeśakaraṇaṃ nāma sargaḥ


ekaviṃśas sargaḥ

rāmaḥ:
bhagavann evaṃguṇaviśiṣṭe pare brahmaṇy eva vidyamāne kuta evāvidyācitrarūpāyās sṛṣṭer āgama iti kathaya mahātman | (MU_4,21.1)

vasiṣṭhaḥ:
rājaputra brahmatattvam evedam āvartate |
yasmāt sarvaśakti tat tasmāt sarvaśaktayo brahmaṇi dṛśyante |
sattvam asattvaṃ dvitvam ekatvam ādyatvam antatvam iti |
tataś ca nānyat | (MU_4,21.2)

yathā jalarāśau jalarāśaya ullāsapratyullāsair nānākāratāṃ darśayantaḥ prakaṭatāṃ gacchanti |
tathā cidghana eva cidghanaś citaṃ cinvānas sarvāś śaktīḥ karmamayīr vāṅmayīr manomayīś cinoti bibharti janayati kṣapayati ceti | (MU_4,21.3)

sarveṣām eva jīvānāṃ sarvāsām abhito dṛśām /
samagrāṇāṃ padārthānām utpattir brahmaṇo 'niśam //MU_4,21.4//

lokāḥ parād upāyānti tasmin sthitvā viśanty alam /
tanmayā eva satataṃ taraṅgā iva sāgare //MU_4,21.5//

rāmaḥ:
bhagavaṃs tavātigahaneyaṃ vacanavyaktiḥ |
na khalu vākyārtham avagacchāmi |
kva kilātītamanaṣṣaṣṭhendriyavṛtti brahmatattvaṃ |
kva bhaṅgureyaṃ tajjā padārthaśrīr iti vacanaracanā | (MU_4,21.6)

yadi cāyam ārambho brahmaṇa āpatitas tad anena tatsadṛśenaiva bhavitavyam |
yo yasmāj jāyate sa tatsadṛśo bhavati |
yathā puruṣaḥ puruṣāt |
dīpād dīpaḥ | sasyāt sasyam |
ato nirvikārād yad āgataṃ nirvikāreṇaiva tena bhavitavyam |
athedaṃ vyatiriktaṃ ced ātmanas tan niṣkalaṅkasya kuta iyaṃ kalaṅkāpattiḥ | (MU_4,21.7)

ity ākarṇya bhagavān brahmarṣir uvāca | (MU_4,21.8)

vasiṣṭhaḥ:
brahmaivedaṃ sthitaṃ nānā malam astīha nānagha /
taraṅgormigaṇair ambhas sindhau sphurati no rajaḥ //MU_4,21.9//

dvitīyā kalpanaiveha na raghūdvaha vidyate /
brahmamātrād ṛte vahnāv auṣṇyamātrād ṛte yathā //MU_4,21.10//

rāmaḥ:
nirduḥkhaṃ brahma nirdharma tajjaṃ duḥkham idaṃ jagat /
aspaṣṭārtham idaṃ brahman na vedmi vacanaṃ tava //MU_4,21.11//

vālmīkiḥ:
ity ukte tatra rāmeṇa cintayām āsa cetasā /
vasiṣṭho muniśārdūlo rāghavasyopadeśane //MU_4,21.12//

paraṃ vikāsam āyātā nāsya tāvad iyaṃ matiḥ /
kiñcin nirmalatāṃ prāptā prohyate veha vastuni //MU_4,21.13//

vyutpannamanasas tv asya jñātajñeyasya dhīmataḥ /
mokṣopāyagirāṃ pāraṃ prayātasya vivekataḥ //MU_4,21.14//

na kaścit kasyacid doṣo nāsty avidyātmanīty alam /
yāvan noktaṃ na viśrāntiṃ tāvad yāty eva rāghavaḥ //MU_4,21.15//

ardhavyutpannabuddhes tu naitat vaktuṃ hi śobhanam /
dṛṣṭyānayā bhogadaśāṃ bhāvayann eṣa naśyati //MU_4,21.16//

parāṃ dṛṣṭiṃ prayātasya bhogecchā nābhijāyate /
sarvaṃ brahmeti siddhāntakāle rāmasya yujyate //MU_4,21.17//

ādau śamadamaprāyair guṇaiś śiṣyaṃ viśodhayet /
paścāt sarvam idaṃ brahma śuddhas tvam iti bodhayet //MU_4,21.18//

ajñasyārdhaprabuddhasya sarvaṃ brahmeti yo vadet /
mahānarakajāleṣu sa tena viniyojitaḥ //MU_4,21.19//

prabuddhabuddheḥ prakṣīṇabhogecchasya nirāśiṣaḥ /
nāsty avidyāmalam iti yuktaṃ vaktuṃ mahātmanaḥ //MU_4,21.20//

iti sañcintya bhagavān ajñānatimirāpahaḥ /
samuvāca muniśreṣṭho vasiṣṭho bhūmibhāskaraḥ //MU_4,21.21//

vasiṣṭhaḥ:
kalaṅkakalanā brahmaṇy asti nāstīti rāghava /
siddhāntakāle vaktavyaṃ svayaṃ jñāsyasi vānagha //MU_4,21.22//

brahma tu sarvaśakti sarvavyāpi sarvagataṃ sarvehaṃ sarvaṃ ceti | (MU_4,21.23)

yathendrajālinaḥ paśyasi vicitrarūpāḥ kriyā janayatas sad asattāṃ nayanti |
asac ca sattāṃ nayanti te |
tathaivātmā |
na māyāmayo 'pi māyāmaya iva | (MU_4,21.24)

paramaindrajāliko ghaṭaṃ paṭaṃ karoti |
śakaṭam avaṭaṃ karoti |
upale latām utpādayati |
meroḥ kanakataṭe nandanam iva |

latāyām upalam utpādayati |
kalpapādapeṣu ratnastabakam iva |
vyomni kānanam adhyāropayati |
gāndharvam udyānam iva |
kānanaṃ gaganatāṃ nayati |
naṣṭacchāyaṃ janam iva |
vyoma dharātalaṃ nayati |
gandharvanagararājagṛhavipulājiram iva |
bhūtale vyoma niveśayati |
ratnakuṭṭimeṣv ākāśapratibimbam iva | (MU_4,21.25)

kiṃ tad asti jagati babhūva bhaviṣyati vā yad īśvaro 'vyaktarūpo 'pi cittatām upetya na darśayati |
sarvam eva sarvathā sarvatra sarvadā sambhavaty eva | (MU_4,21.26)

ekam eveha vastu vidyate iti |
tasmād dharṣāmarṣavismayānāṃ ka ivāvasaro rāma |
samatayaiva satataṃ matimatā sthātavyam | (MU_4,21.27)

smayavismayasammohaharṣāmarṣavikāritām /
samatācalitas tajjño na kadācana gacchati //MU_4,21.28//

aparyavasānadeśakālavati citrā hi jagati yuktayo dṛśyante |
etāś ca yuktīr nāsāv ātmā yatnena racayati |
na hi samudraḥ prayatnena taraṅgaracanāṃ karoti |
na cotpannās tiraskaroti sāgara iva vīcīḥ | (MU_4,21.29)

kiṃ tarhi kṣīra iva ghṛtaṃ |
ghaṭa ivāṇavaḥ |
paṭa iva tantavaḥ |
vaṭā iva vaṭadhānāyām ātmany eva sthitā etāś śaktayaḥ prakaṭatām āgatā hriyante 'viratam eva taraṅgavat | (MU_4,21.30)

nātra kaścit kartā na bhoktā na vināśayiteti |
kevalam ātmatattve sākṣiṇi nirāmaye samatayātmani nityam akṣubdhaṃ tiṣṭhati saty evaṃ sampadyate | (MU_4,21.31)

sati dīpa ivālokas saty arka iva vāsaraḥ /
sati puṣpa ivāmodas svatas sampadyate jagat //MU_4,21.32//

ābhāsamātram evedaṃ paridṛśyata eva vā /
spandas samīraṇasyeva na san nāsad iva sthitam //MU_4,21.33//

na kāsāñcid eva jāgatīnāṃ dṛṣṭīnāṃ paramārthato bhagavān bhūtavinaṣṭānāṃ punaḥkartā kṛtānāṃ vā vināśayitā |
kevalaṃ kadācit prakaṭāḥ kadācid alpaprakaṭāḥ kadācid atiprakaṭā vana iva kusumarāśayaḥ | (MU_4,21.34)

naśyatīha hi tad vastu nātmabhūtaṃ yad ātmanaḥ /
kathaṃ naśyati tad vastu svātmabhūtaṃ yad ātmanaḥ //MU_4,21.35//

tasmād asamyagjñānavaśād brahmaṇas sarvapadārthānām āgamaḥ |
avatīrṇānāṃ ca teṣām avataraṇasamakālam evāvidyodeti |
tayājñānaṃ dṛdhatām eti |
tad ataś śatasahasraskandho vicitraśubhāśubhavalito bhuvanabhūriśākhas sphāratām eti saṃsāradrumaḥ | (MU_4,21.36)

āśāmañjaritākṛtiṃ vivalitaṃ duḥkhāhibhir dāruṇair bhogaiḥ pallavitaṃ jarākusumitaṃ tṛṣṇālatābhāsuram /
saṃsāraṃ viṣavṛkṣam ātmanigaḍaṃ chittvā vivekāsinā muktas tvaṃ vihareha vāraṇapatis stambhād ivonmocitaḥ //MU_4,21.37//

sarvaikatvapratipādanopadeśo nāma sargaḥ


dvāviṃśas sargaḥ

rāmaḥ:
utpattiḥ katham eteṣāṃ jīvānāṃ brahmaṇaḥ padāt /
kiyatī kīdṛśī veti vistareṇa vada prabho //MU_4,22.1//

vasiṣṭhaḥ:
utpadyante yathā citrā brahmaṇo bhūtajātayaḥ /
yathā nāśaṃ prayānty etā yathā muktā bhavanti ca //MU_4,22.2//

yathā ca parivardhante tiṣṭhanty antarhitā yathā /
tat krameṇa mahābāho śṛṇu vakṣyāmi te 'nagha //MU_4,22.3//

brāhmī cicchaktir amalā kalayantī yadṛcchayā /
sarvaśaktis svayaṃ cetyaṃ bhavaty ākalanātmakam //MU_4,22.4//

kalanā ghanatām etya yat kiñcid api sā svayam /
saṅkalpayati paścāt tat tattām eti manaḥpadam //MU_4,22.5//

manas saṅkalpamātreṇa gandharvapuravat kṣaṇāt /
tanotīdam asad dṛśyaṃ brāhmīṃ dṛṣṭim iva tyajat //MU_4,22.6//

citsvarūpaṃ parikacac chūnyam evāvatiṣṭhate /
yat tad dṛśyaṃ sthitaṃ tasmād dṛśyam ākāśam eva naḥ //MU_4,22.7//

kṛtvā padmajasaṅkalpaṃ rūpaṃ paśyati pādmajam /
tato jagat kalpayati svaprajāpatipūrvakam //MU_4,22.8//

caturdaśavidhānantabhūtajātasaghuṅghumam /
jñaptir evam iyaṃ rāma cittān nirmitim āgatā //MU_4,22.9//

cittamātramayī śūnyā vyomamātraśarīrikā /
saṅkalpamātranagarī bhrāntimātrātmikāsatī //MU_4,22.10//

iha kāścin mahāmohā bhūtānāṃ jātayas sthitāḥ /
kāścid abhyuditajñānāḥ kāścin madhye skhalanti hi //MU_4,22.11//

bhuvi sambudhyamānānāṃ yāntīnām upadeśyatām /
sarvāsāṃ bhūtajātīnāṃ yā etā narajātayaḥ //MU_4,22.12//

bahvādhayo duḥkhamayyas tā hi dveṣabhayāturāḥ /
tāsāṃ madhyāt pravakṣyāmi tāvad rājasasāttvikīm //MU_4,22.13//

yat tad asty amṛtaṃ brahma sarvavyāpi nirāmayam /
cidābhāsam anantākhyam anādi vigatabhramam //MU_4,22.14//

nisspandavapuṣas tasya spandasattaikadeśataḥ /
ghanatām eti somye 'bdhau calatvāc cakratām iva //MU_4,22.15//

rāmaḥ:
anantasyātmatattvasya ekadeśaḥ ka ucyate /
kathaṃ vikāritā vā syāt kathaṃ cāvayavikramaḥ //MU_4,22.16//

vasiṣṭhaḥ:
tena jātaṃ tato jātam itīyaṃ racanā girām /
śāstrasaṃvyavahārārthaṃ na rāma paramārthataḥ //MU_4,22.17//

vikāritāvayavitādiṅmattādeśitādayaḥ /
kramā na sambhavantīśe dṛśyamānodayā api //MU_4,22.18//

taṃ vinā kalpanaivānyā nāsti nāpi bhaviṣyati /
kutastyau kramaśabdārthāv uktayo vyavahārajāḥ //MU_4,22.19//

yehā yā kalpanā yo 'rtho yaś śabdo yo 'ṅgināṃ gaṇaḥ /
tajjatvāt tanmayatvāc ca tat tat tanmayam iṣyate //MU_4,22.20//

tajjas sa eva bhavati vahner vahnir ivotthitaḥ /
janyo 'yaṃ janakaś cāyam ity uktau bhedakalpanā //MU_4,22.21//

ayam asmāt samutpanna itīyaṃ yā jagatsthitiḥ /
ādhikyaṃ tat kriyāśaktau janyaṃ janakam eva tat //MU_4,22.22//

idam anyad idaṃ cānyad iti śabdārthavibhramaḥ /
uktāv eva na devo 'sti pramite bhinnatā yataḥ //MU_4,22.23//

tajjayaiva manaśśaktyā svatas sañjñā pravartate /
dṛḍhabhāvanayā tasyā iṣṭo 'rthaḥ pratipadyate //MU_4,22.24//

agneś śikhāyā ekasyā dvitīyā janiketi yā /
uktivaicitryam evaitan noktyarthe 'trāsti satyatā //MU_4,22.25//

na janyajanakādyās tās sambhavanty uktayaḥ pare /
ekam eva tv anantaṃ yat kiṃ kathaṃ taj janiṣyate //MU_4,22.26//

ukter eṣa svabhāvo yad uktaivoktir anantaram /
pratiyogivyavacchedasaṅkhyādyarthena yujyate //MU_4,22.27//

ūrmijālam ivāmbhodhau pare yaḥ paridṛśyate /
śabdārthakalanākāras tad brahmaiva vidur budhāḥ //MU_4,22.28//

brahma cid brahma ca mano brahma jñānam avastu ca /
brahmārtho brahma śabdaś ca brahma dig brahma dhātavaḥ //MU_4,22.29//

ayam anyo 'yam anyo 'yaṃ bhāga ity antar ātmanoḥ /
mithyājñānavikalpoktau vāci satyārthatātra kā //MU_4,22.30//

vahneś śikhāyā jāteyaṃ śikheti manaso hi yā /
cāpalotthā vikalpaśrīr vastutas sā na sidhyati //MU_4,22.31//

asatyaiva vikalpoktis satyabhāvena kalpyate /
mohopahatadṛṣṭitvād dvicandrajñānadoṣavat //MU_4,22.32//

sarvasmāt sarvagāt tasmād anantād brahmaṇaḥ padāt /
nānyat kiñcit sambhavati tad uktaṃ yat tad eva tat //MU_4,22.33//

brahmatattvaṃ vinā neha kiñcid evopapadyate /
sarvaṃ ca khalv idaṃ brahmety eṣaiva paramārthatā //MU_4,22.34//

evamprāyaś ca he prājña siddhāntas te bhaviṣyati /
atraivodāhariṣyāmas siddhāntārthoktipañjaram //MU_4,22.35//

ihāvidyādikāḥ kecid vidyante netare kramāḥ /
jñāsyasy alam aśeṣārtham etad ajñānasaṅkṣaye //MU_4,22.36//

avastusaṅkṣaye vastu yathāvastu prasīdati /
yathāvad dṛśyate dṛśyaṃ jagan naiśatamaḥkṣaye //MU_4,22.37//

yad idam akhilam ātataṃ kudṛṣṭyā tad upaśame tava rāma nirmalābhe /
avitathavaradarśane bhaviṣyaty avitatham eva na saṃśayo 'tra kaścit //MU_4,22.38//

brahmaivedaṃ sarvaṃ jagad iti pratipādanopadeśo nāma sargaḥ


trayoviṃśas sargaḥ

rāmaḥ:
kṣīrodakukṣitulyābhiś śītalāmaladīptibhiḥ /
tavoktibhir vicitrābhir gambhīrābhir ihābhitaḥ //MU_4,23.1//

kṣaṇam āndhyam ivāpnomi kṣaṇaṃ yāmi prakāśatām /
śāntātapabalaḥ prāvṛḍlolābhra iva vāsaraḥ //MU_4,23.2//

anantasyāprameyasya sarvasyaikasya bhāsvataḥ /
anastamitasārasya kalanā katham āgatā //MU_4,23.3//

vasiṣṭhaḥ:
yathābhūtārthavākyārthās sarvā eva mamoktayaḥ /
nāsamarthavirūpārthāḥ pūrvāparavirodhadāḥ //MU_4,23.4//

jñānadṛṣṭau prasannāyāṃ prabodhe pratatodaye /
yathāvaj jñāsyasi svastho madvāgdṛṣṭim imām alam //MU_4,23.5//

upadeśyopadeśārthaṃ śāstrārthapratipattaye /
śabdārthavākyaracanā bhramāyeyaṃ kṣaṇaṃ tava //MU_4,23.6//

yadādhunā jñāsyasi tat satyam atyantanirmalam /
vācyavācakaśabdārthabhedaṃ jñāsyasi vai tadā //MU_4,23.7//

bhedakṛd vākprapañco 'yam upadeśyeṣu kalpitaḥ /
sa cājñeṣv eva na jñeṣu vidyate pāramārthikaḥ //MU_4,23.8//

kalanāmalam īhādi kiñcin nātmani vidyate /
nīrāgaṃ brahma nirdvandvaṃ tad evedaṃ jagat sthitam //MU_4,23.9//

etad vicitrarūpābhir uktibhir bahuśaḥ punaḥ /
vistāreṇaiva vaktavyaṃ siddhāntāvasare 'nagha //MU_4,23.10//

vākprapañcaṃ vinā tv etad ajñānam atulaṃ tamaḥ /
bhettum anyo'nyam uditaṃ yatnaṃ kartuṃ na śakyate //MU_4,23.11//

avidyayaivottamayā svātmanāśodyamotkayā /
vidyā samprāpyate rāma sarvadoṣātihāriṇī //MU_4,23.12//

śāmyati hy astram astreṇa malena kṣālyate malam /
śamaṃ viṣaṃ viṣeṇaiti ripuṇā hanyate ripuḥ //MU_4,23.13//

īdṛśī bhūtamāyeyaṃ yā svanāśena harṣadā /
na lakṣyate svabhāvo 'syāḥ prekṣyamāṇaiva naśyati //MU_4,23.14//

vivekam ācchādayati jaganti janayaty alam /
na ca vijñāyate kaiṣā paśyāścaryam idaṃ mahat //MU_4,23.15//

aprekṣyamāṇā sphurati prekṣitā tu vinaśyati /
māyeyam aparijñāyamānarūpaiva valgati //MU_4,23.16//

aho nu khalu citreyaṃ māyā saṃsārabandhanī /
asatyaivātisatyeva prājñān api hinasti yā //MU_4,23.17//

atyabhinne pade tasmiṃs tanvānā bhedam ātatam /
saṃsāramāyā vijñātā yenāsau puruṣottamaḥ //MU_4,23.18//

nāsty eṣā paramārthenety evambhāvanayeddhayā /
jño bhūtvā jñeyasamprāptyā jñāsyasy asyās tvam āśayam //MU_4,23.19//

yāvat tu na prabuddhas tvaṃ tāvan madvacasaiva te /
niścayo bhavatūddāmo nāsty avidyeti niścalaḥ //MU_4,23.20//

yad idaṃ dṛśyatāṃ yātaṃ mānasaṃ mananaṃ mahat /
asat tad iti yasyāntar niścayo mokṣabhāg asau //MU_4,23.21//

yad idaṃ dṛśyatāṃ prāptaṃ manomātravijṛmbhitam /
sat tad brahmeti yasyāntar niścayas so 'pi mokṣabhāk //MU_4,23.22//

calācalā tṛtīyā yā dṛṣṭir ābaddhabhāvanā /
sā samagrajagadbhūtakhagabandhanavāgurā //MU_4,23.23//

yas svapnabhramavad bhrāntam asat sad vaikaniścayaḥ /
jagat paśyaty asaktātmā na sa duḥkhe nimajjati //MU_4,23.24//

yasyemās svasvarūpāsu bhāvanāsv ātmabhāvanāḥ /
asvarūpasvarūpasya tasyāvidyaiva vidyate //MU_4,23.25//

vikāritādayo doṣā na kecana mahātmani /
paramātmani vidyante payasīveha pāṃsavaḥ //MU_4,23.26//

bhāvanā śabdaśabdārtharañjaneyaṃ jagadgatā /
vyavahārārtham utpannā vyatiriktā na cātmanaḥ //MU_4,23.27//

anena vyavahāreṇa vinaitāś śāstradṛṣṭayaḥ /
saṃsthitiṃ nādhigacchanti paṭā iva vitantavaḥ //MU_4,23.28//

uhyamāno hy avidyādhvany ātmā nehopalabhyate /
ātmajñānād ṛte tac ca śāstrārthāt samavāpyate //MU_4,23.29//

avidyāsaritaḥ pāram ātmalābhād ṛte kila /
rāma nāsādyate tad dhi padam akṣayam acyutam //MU_4,23.30//

yataḥ kutaścij jāteyam avidyā bhramadāyinī /
nūnaṃ sthitim upāyātā samācchādya padaṃ sthitā //MU_4,23.31//

kuto jāteyam iti te rāma māstu vicāraṇā /
imāṃ katham ahaṃ hanmīty eṣā te 'stu vicāraṇā //MU_4,23.32//

astaṅgatāyāṃ kṣīṇāyām asyāṃ jñāsyasi rāghava /
yata eṣā yathā caiṣā yathā naṣṭety akhaṇḍitam //MU_4,23.33//

vastutaḥ khalu nāsty eṣā vibhāty evānavekṣitā /
asato bhrāntibhātasya rūpaṃ jānāti kaḥ kutaḥ //MU_4,23.34//

jāteyaṃ prauḍhim āpannā doṣāyaivātatākṛtiḥ /
balāt praṇāśayitvaināṃ parijñāsyasi vai tataḥ //MU_4,23.35//

api śūrā api prājñās te na santi jagattraye /
avidyayā ye puruṣā na nāma vivaśīkṛtāḥ //MU_4,23.36//

tad asyāṃ rogaśālāyāṃ yatnaṃ kuru cikitsane /
yathaiṣā janmaduḥkhena na bhūyas tvāṃ niyokṣyati //MU_4,23.37//

sarvāpadām ekasakhīm ajñānatarumañjarīm /
anarthasārthajananīm avidyām alam uddhara //MU_4,23.38//

bhayaviṣādadurādhivipatpradāṃ hṛdayamohamahāpaṭalākulām /
bhṛśam apāsya kudṛṣṭim imāṃ balād bhava bhavārṇavapāram upāgataḥ //MU_4,23.39//

avidyākathanaṃ nāma sargaḥ


caturviṃśas sargaḥ

vasiṣṭhaḥ:
kupitasyāsato 'py asya prekṣāmātravināśinaḥ /
avidyāvitatavyādher auṣadhaṃ śṛṇu rāghava //MU_4,24.1//

yāṃ tāṃ kathayituṃ jātiṃ rāma rājasasāttvikīm /
manovīryavicārārthaṃ prastuto 'smīti tāṃ śṛṇu //MU_4,24.2//

yat tad asty amṛtaṃ brahma sarvavyāpi nirāmayam /
cidābhāsam anantākhyam anādi vigatabhramam //MU_4,24.3//

citspandavapuṣas tasya spandaḥ kasmāccid eva hi /
pradeśād ghanatām eti somyābdheś calanād iva //MU_4,24.4//

antar abdher jalaṃ yadvat spandāt stambhavad īhate /
sarvaśakti tathaikatra gacchati spandaśaktitām //MU_4,24.5//

ātmany evātmanā vyomni yathā sarati mārutaḥ /
tathehātmātmaśaktyaiva svātmany evaiti lolatām //MU_4,24.6//

svaśikhāspandaśaktyaiva dīpas somyo yathoccatām /
eti tadvad asāv ātmā tat sve vapuṣi valgati //MU_4,24.7//

jalāntare 'mbudher yadval lasad vāri kvacic calam /
sarvaśaktivapuṣy eva tathā spando vilāsavān //MU_4,24.8//

yathollasati bhācakrair dravatkāñcanasāgaraḥ /
tathātmani parispandais sphuraty acchaiś cidarṇavaḥ //MU_4,24.9//

lakṣyate mauktikaspando yathā vyomni dṛśā dṛśaḥ /
tathodeti lasadrūpā svaśaktir brahmaṇaś citaḥ //MU_4,24.10//

kiñcitkṣubhitarūpā sā cicchaktiś cinmahārṇave /
tanmayy eva sphuraty acchā tatraivormir ivārṇave //MU_4,24.11//

ātmano 'vyatiriktaiva vyatirikteva tiṣṭhati /
ālokaśrīr ivālokakoṭare ghanatāṃ gatā //MU_4,24.12//

kṣaṇaṃ sphurantī sā devī sarvaśaktitayā tayā /
cinoti svāṃ svayaṃ śaktiṃ kalendoś śītatām iva //MU_4,24.13//

uditaiṣā prakāśākhyā cicchaktiḥ paramātmanaḥ /
deśakālakriyāśaktīr vayasyās samprakarṣati //MU_4,24.14//

aviditvā svabhāvaṃ svaṃ vyāpyānantapadaṃ sthitā /
rūpaṃ parimitevāsau bhāvayaty avibhāvitā //MU_4,24.15//

yadaiva bhāvitaṃ rūpaṃ tayā paramakāntayā /
tadaivainām anugatā nāmasaṅkhyādikā dṛśaḥ //MU_4,24.16//

cid athaitadavasthaiva vyatiriktā sthitātmanaḥ /
anantā tadgataivāśu laharīva mahārṇavāt //MU_4,24.17//

yathā kaṭakakeyūrair bhedo hemno vilakṣaṇaḥ /
tathātmanaś citā rūpaṃ bhāvayantyā svam āṃśikam //MU_4,24.18//

yathā dīpena dīpānāṃ jātānām ātmanā tathā /
deśakālakalāmātrabhedas svo bhāvitaś citā //MU_4,24.19//

deśakālaparispandaśaktisandīpitātha cit /
saṅkalpam anudhāvantī prayāti kalanāpadam //MU_4,24.20//

vikalpakalpitākāraṃ deśakālakriyāspadam /
cito rūpaṃ mahābāho kṣetrajña iti kathyate //MU_4,24.21//

kṣetraṃ śarīram ity āhus tad asau vetty akhaṇḍitam /
sabāhyābhyantaraṃ tena kṣetrajña iti kathyate //MU_4,24.22//

vāsanāḥ kalpayan so 'pi yāty ahaṅkāratāṃ punaḥ /
ahaṅkāro vinirṇītā kālikī buddhir ucyate //MU_4,24.23//

buddhis saṅkalpakalitā prayātā mananāspadam /
mano ghanavikalpaṃ tu gacchatīndriyatāṃ śanaiḥ //MU_4,24.24//

pāṇipādamayaṃ deham indriyāṇi vidur budhāḥ /
deho 'sau jāyate loke mriyate 'pi ca jīvati //MU_4,24.25//

evaṃ jīvo hi saṅkalpo vāsanārajjuveṣṭitaḥ /
duḥkhajālaparītātmā kramād āyāti cittatām //MU_4,24.26//

krameṇa pākavaśataḥ phalam eti yathānyatām /
avasthayaiva nākṛtyā jīvo malavaśāt tathā //MU_4,24.27//

jīvo 'haṅkāratāṃ prāptas tv ahaṅkāraś ca buddhitām /
saṅkalpajālavalitā manastāṃ buddhir āgatā //MU_4,24.28//

mano hi saṅkalpamayaṃ saṃsthāgrahaṇatatparam /
pratiyogivyavacchinnaṃ prāptam anyair apīhitaiḥ //MU_4,24.29//

icchādyāś śaktayo mattāṃ gāvo vṛṣam ivonmadam /
anudhāvanti doṣāya saritas sāgaraṃ yathā //MU_4,24.30//

itiśaktimayaṃ ceto ghanāhaṅkāratāṃ gatam /
kośakārakrimikavad icchayā yāti bandhanam //MU_4,24.31//

svasaṅkalpānusandhānāt pāśair āvalayad vapuḥ /
kaṣṭam asmi svayaṃ baddham ity ārtyā paritapyate //MU_4,24.32//

baddham asmīti kalayad vidyātattvaṃ jahac chanaiḥ /
avidyāṃ janayaty antar jagajjaṅgalarākṣasīm //MU_4,24.33//

svasaṅkalpitatanmātrajālābhyantaravarti ca /
parāṃ vivaśatām eti śṛṅkhalābaddhasiṃhavat //MU_4,24.34//

vicitrakāryakartṛtvam āharad vāsanāvaśāt /
svecchāmātrānuracitā daśāś cānupatan navāḥ //MU_4,24.35//

kvacin manaḥ kvacid buddhiḥ kvacij jñānaṃ kvacit kriyā /
kvacid etad ahaṅkāraḥ kvacit puryaṣṭakaṃ smṛtam //MU_4,24.36//

kvacit prakṛtir ity uktaṃ kvacin māyeti kalpitam /
kvacin mana iti proktaṃ kvacit karmeti saṃsthitam //MU_4,24.37//

kvacid bandha iti khyātaṃ kvacic cittam iti sphuṭam /
proktaṃ kvacid avidyeti kvacid iccheti saṅgatam //MU_4,24.38//

tad etad ābaddham iha cittaṃ rāghava duḥkhitam /
tṛṣṇāśokasamāviṣṭaṃ rogāyatanam āturam //MU_4,24.39//

jarāmaraṇamohārtaṃ bhavabhāvanayā hatam /
īhitānīhitair grastam avidyārāgarañjitam //MU_4,24.40//

icchāsaṅkucitākāraṃ karmavṛkṣanavāṅkuram /
suvismṛtotpattipadaṃ kalpitānarthakalpanam //MU_4,24.41//

kośakāravad ābaddhaṃ kośakārapadaṃ gatam /
tanmātravṛndāvayavam anantanarakātapam //MU_4,24.42//

adṛśyam api śailendrasamabhārabharāvaham /
jarāmaraṇaśākhāḍhyaṃ saṃsāraviṣadurdrumam //MU_4,24.43//

imaṃ saṃsāram akhilam āśāpāśavidhāyakam /
dadhad antaḥ phalair hīnaṃ vaṭadhānā vaṭaṃ yathā //MU_4,24.44//

cintānalaśikhādagdhaṃ kopājagaracarvitam /
kāmābdhikallolahataṃ vismṛtātmapitāmaham //MU_4,24.45//

mṛgaṃ yūthād iva bhraṣṭaṃ śokopahatacetanam /
pataṅgakam ivojjvāle dagdhaṃ viṣayapāvake //MU_4,24.46//

chinnamūlam ivāmbhojaṃ paramāṃ mlānim āgatam /
chinnāśam ātmanas sthānād videśāsaṅgadussthitam //MU_4,24.47//

viṣayāhiṣu madhyasthaṃ mitrarūpeṣu śatruṣu /
daśākhadāsv anantāsu luṭhitaṃ saṅkaṭāsv ati //MU_4,24.48//

duḥkhe nipatitaṃ ghore vihagaṃ vāgure yathā /
ābaddhāsthaṃ jagajjāle śūnye gandharvapattane //MU_4,24.49//

uhyamānam anarthābdhau mano viṣayavidrutam /
uddharāmarasaṅkāśa mātaṅgam iva kardamāt //MU_4,24.50//

balīvardavad āmagnaṃ mano mananapalvale /
ālūnaśīrṇāvayavaṃ balād rāma samuddhara //MU_4,24.51//

śubhāśubhaprasaraparāhatākṛtau jvalajjarāmaraṇaviṣādamūrchite /
dayeha na svamanasi yasya jāyate narākṛtis sa jagati rāma rākṣasaḥ //MU_4,24.52//

jīvāvataraṇaṃ nāma sargaḥ


pañcaviṃśas sargaḥ

vasiṣṭhaḥ:
evaṃ jīvāś cito bhāvād bhavabhāvanayā hatāḥ /
brahmaṇo 'kalitākārāl lakṣaśo 'pi ca koṭiśaḥ //MU_4,25.1//

saṅkhyātītāḥ purā jātā jāyante 'dyāpi cābhitaḥ /
utpatiṣyanti caivānye kaṇaughā iva nirjharāt //MU_4,25.2//

svavāsanāvaśāveśād āśāvivaśatāṃ gatāḥ /
daśāsv ativicitrāsu svayaṃ nigaḍitāśayāḥ //MU_4,25.3//

anārataṃ pratidiśaṃ pratideśaṃ jale sthale /
jāyante ca mriyante ca budbudā iva vāriṇi //MU_4,25.4//

kecit prathamajanmānaḥ kecij janmavaśātigāḥ /
kecic cāsaṅkhyajanmānaḥ kecij janmaśatāntarāḥ //MU_4,25.5//

bhaviṣyajjātayaḥ kecit kecid bhūtamahābhavāḥ /
vartamānabhavāḥ kecit kecic cābhavatāṃ gatāḥ //MU_4,25.6//

kecit kalpasahasrāṇi jāyamānāḥ punaḥ punaḥ /
ekām evāśritā yoniṃ kecid yonyantaraṃ śritāḥ //MU_4,25.7//

kecin mahāduḥkhahatāḥ kecid alpavayassthitāḥ /
kecid atyantam uditāḥ kecid arkā ivoditāḥ //MU_4,25.8//

kecit kinnaragandharvavidyādharamahoragāḥ /
kecid arkendravaruṇatryakṣādho'kṣajapadmajāḥ //MU_4,25.9//

kecit kumbhāṇḍavetālayakṣarakṣaḥpiśācakāḥ /
kecid brāhmaṇabhūpālavaiśyaśūdragaṇās smṛtāḥ //MU_4,25.10//

kecic chvapacacaṇḍālakirātakhaśapukkasāḥ /
kecit tṛṇauṣadhīpattraphalamūlapadaṃ gatāḥ //MU_4,25.11//

kecid vanalatāgulmatṛṇopaladaśoṣitāḥ /
kecit kadambajambīrasālatālatamālakāḥ //MU_4,25.12//

kecid vibhavasambhāramattasāmantabhūmipāḥ /
kecic cīrāmbaracchannā munimaunam upāśritāḥ //MU_4,25.13//

kecid bhujagagonāsakrimikīṭapipīlakāḥ /
kecin mṛgendramahiṣamṛgarkṣacamaraiṇakāḥ //MU_4,25.14//

kecit sārasacakrāhvabalākābakakokilāḥ /
kecit kamalakalhārakumudotpalatāṃ gatāḥ //MU_4,25.15//

kecit karabhamātaṅgapataṅgavṛṣagardabhāḥ /
kecid dvirephamaṣakaputtikādaṃśavaṃśajāḥ //MU_4,25.16//

kecid āpadbalākrāntāḥ kecit sampadam āgatāḥ /
kecit sthitās svargapure kecin narakam āsthitāḥ //MU_4,25.17//

ṛkṣacakragatāḥ kecid vṛkṣarandhragatāḥ pare /
vātarūpe sthitāḥ kecit kecid vyomapade sthitāḥ //MU_4,25.18//

sūryāṃśuṣu sthitāḥ kecit kecid indvaṃśuṣu sthitāḥ /
kecit tṛṇalatāgulmarasasvāduṣv avasthitāḥ //MU_4,25.19//

jīvanmuktā bhramantīha kecit kalyāṇabhājanam /
ciramuktās sthitāḥ kecin nūnaṃ pariṇatāḥ pare //MU_4,25.20//

kecic cireṇa kālena bhaviṣyanmuktayaś śaṭhāḥ /
kecid dviṣanti durbhāvāḥ kevalībhāvam ātmanaḥ //MU_4,25.21//

kecij jātā jagaty asmin kecid anyatra saṃsthitāḥ /
kecin neha na cānyatra pare eva pade sthitāḥ //MU_4,25.22//

kecin mahendramalayasahyamandarameravaḥ /
kecit kṣāradadhikṣīraghṛtekṣujalarāśayaḥ //MU_4,25.23//

kecid viśālāḥ kakubhaḥ kecin nadyo mahārayāḥ /
kecit striyaḥ kāntadṛśaḥ kecic chaṇḍhanapuṃsakāḥ //MU_4,25.24//

kecit prabuddhamatayaḥ kecij jaḍatarāśayāḥ /
kecij jñānopadeṣṭāraḥ kecid āttasamādhayaḥ //MU_4,25.25//

jīvās svavāsanāveśavivaśāśayatāṃ gatāḥ /
etāsv etāsv avasthāsu saṃsthitā baddhabhāvanāḥ //MU_4,25.26//

viharanti jagatkośe nipatanty utpatanti ca /
kandukā iva hastena mṛtyunāvirataṃ hatāḥ //MU_4,25.27//

āśāpāśaśatābaddhā vāsanābhāradhāriṇaḥ /
kāyāt kāyam upāyānti vṛkṣād vṛkṣam ivāṇḍajāḥ //MU_4,25.28//

anantānantasaṅkalpakalpanotpātamāyayā /
indrajālaṃ vitanvānā jaganmayam idaṃ mahat //MU_4,25.29//

tāvad bhramanti saṃsāre vārīvāvartarāśayaḥ /
yāvan mūḍhā na paśyanti svam ātmānam aninditam //MU_4,25.30//

dṛṣṭvātmānam asat tyaktvā satyām āsādya saṃvidam /
kālena padam āgatya jāyante neha te punaḥ //MU_4,25.31//

bhuktvā janmasahasrāṇi jñānena tapasātha vā /
parameṣṭhipadaṃ prāpya kecid yānti paraṃ padam //MU_4,25.32//

kecic chakratvam apy uccaiḥ prāpya tucchatayā dhiyaḥ /
punas tiryaktvam āyānti tiryaktvān naratām api //MU_4,25.33//

kecin mahādhiyas santa utpadya brahmaṇaḥ padāt /
tadaiva janmanaikena tatraiva praviśanty alam //MU_4,25.34//

brahmāṇḍeṣv itareṣv anye tenaite jīvarāśayaḥ /
prayānti padmodbhavatām anye ca haratām api //MU_4,25.35//

anye prayānti tiryaktvam anye ca suratām api /
anye 'pi nāgatāṃ rāma yathaiveha tathaiva hi //MU_4,25.36//

yathedaṃ hi jagat sphāraṃ tathānyāni jaganti hi /
vidyante samatītāni bhaviṣyanti ca bhūriśaḥ //MU_4,25.37//

anyenānyena citreṇa krameṇānyena hetunā /
vicitrās sṛṣṭayas teṣām āpatanti patanti ca //MU_4,25.38//

kāścid gandharvatāṃ yānti kāścid gacchanti yakṣatām /
kāścit prayānti suratāṃ kāścid āyānti daityatām //MU_4,25.39//

yenaiva vyavahāreṇa brahmāṇḍe 'smiñ janās sthitāḥ /
tenaivānyeṣu tiṣṭhanti sanniveśāvilakṣaṇāḥ //MU_4,25.40//

svasvabhāvavaśāveśād anyo'nyaparighaṭṭanaiḥ /
sṛṣṭayaḥ parivartante taraṅgiṇyā ivormayaḥ //MU_4,25.41//

āvirbhāvatirobhāvair unmajjananimajjanaiḥ /
sṛṣṭayaḥ parivartante taraṅgiṇyā ivormayaḥ //MU_4,25.42//

niryānty avirataṃ tasmāt parasmāj jīvarāśayaḥ /
anirdeśyāt svasaṃvedyāt tatraivāśu sphuranti ca //MU_4,25.43//

dīpād ivālokadṛśas sūryād iva marīcayaḥ /
kaṇās taptāyasa iva sphuliṅgā iva pāvakāt //MU_4,25.44//

kālād ivartavaś citrā āmodāḥ kusumād iva /
śīkarā iva pātāmbupūrād abdher ivormayaḥ //MU_4,25.45//

utpatyotpatya kālena tyaktvā dehaparamparāḥ /
svaka eva pade yānti vilayaṃ jīvarāśayaḥ //MU_4,25.46//

aviralam iyam ātatā sthitoccair bhavati vinaśyati vardhate mudhaiva /
tribhuvanaracanāvimohamāyā paramapade laharīva vārirāśau //MU_4,25.47//

jīvanicayasaṃsthānopadeśo nāma sargaḥ


ṣaḍviṃśas sargaḥ

rāmaḥ:
krameṇānena yenāptā jīvena sthitir ātmanaḥ /
sa kathaṃ bhagavan dehaṃ samādatte 'sthipañjaram //MU_4,26.1//

vasiṣṭhaḥ:
pūrvam eva mayā proktaṃ rāma kiṃ nāvabudhyase /
pūrvāparavicārārhā śemuṣī kva gatā tava //MU_4,26.2//

yad idaṃ hi śarīrādi jagat sthāvarajaṅgamam /
ābhāsamātram evaitad asat svapna ivotthitam //MU_4,26.3//

dīrghasvapno hy ayaṃ rāma mithyaivānagha dṛśyate /
dvicandravibhramākāro bhramārtabhrāntaśailavat //MU_4,26.4//

praśāntājñānanidras san nūnaṃ galitabhāvanaḥ /
prabuddhacetās saṃsārasvapnaṃ paśyan na paśyati //MU_4,26.5//

svabhāvakalpito rāma jīvānāṃ sarvadaiva hi /
āmokṣapadasamprāpti saṃsāro 'sty ātmano 'ntare //MU_4,26.6//

svabhāvakalpito nityaṃ sarvasyāsty ātmano 'ntare /
jīvasya taralaḥ kāya āvartaḥ payaso yathā //MU_4,26.7//

bīje yathāṅkuras sphāraḥ pallavaś cāṅkure yathā /
pallave ca yathā puṣpaṃ puṣpakośe phalaṃ yathā //MU_4,26.8//

yataś ca kalpanārūpo deho 'sti manaso 'ntare /
bahīrūpatayā rāma tato 'sty eveha sa sphuṭaḥ //MU_4,26.9//

ya eva pratibhāso 'sya manasaḥ kila jāyate /
sa evāśu bhavaty etan mṛtpiṇḍo ghaṭako yathā //MU_4,26.10//

pratibhāsata evedaṃ manassaṅkalpamātrakam /
jagad rāghava no satyaṃ mṛgatṛṣṇājalaṃ yathā //MU_4,26.11//

pratibhāsena caitena deho 'yaṃ dṛśyate puraḥ /
bhītibhrāntena bālena vetālo 'gragato yathā //MU_4,26.12//

ādisarge purā kāyapratibhāso 'sya cetasaḥ /
yas sa eva vibhur brahmā padmakośagṛhe sthitaḥ //MU_4,26.13//

tatsaṅkalpakrameṇaiva tatas sthitim upāgatā /
iyaṃ sṛṣṭir aparyantā māyeva ghanamāyayā //MU_4,26.14//

rāmaḥ:
jīvo manaḥpadaṃ prāpya vairiñcapadam āgataḥ /
yathā brahmaṃs tathā sarvaṃ vistareṇa vadāśu me //MU_4,26.15//

vasiṣṭhaḥ:
brāhmaṃ śṛṇu mahābāho śarīragrahaṇe kramam /
nidarśanena tenaiva jāgatīṃ jñāsyasi sthitim //MU_4,26.16//

dikkālādyanavacchinnam ātmatattvaṃ svaśaktitaḥ /
līlayaiva yad ādatte dikkālakalitaṃ vapuḥ //MU_4,26.17//

tad etaj jīvaparyāyaṃ vāsanāveśatatparaṃ /
manas sampadyate lolaṃ kalanākalanonmukham //MU_4,26.18//

kalayantī manaśśaktir ādau bhāvayati kṣaṇāt /
ākāśabhāvanām acchāṃ śabdabījarasonmukhīm //MU_4,26.19//

tatas tadghanatāṃ yātaṃ ghanaspandaṃ kramān manaḥ /
bhāvayaty anilaspandaṃ sparśabījarasonmukham //MU_4,26.20//

tābhyām ākāśavātābhyām āmṛṣṭābhyāṃ manodṛśā /
śabdasparśasvarūpābhyāṃ saṅgharṣāj janyate 'nalaḥ //MU_4,26.21//

manas tadghanatāṃ prāpya tato bhāvayati kṣaṇāt /
prākāśyam amalālokam ālokas tena vardhate //MU_4,26.22//

manas tādṛgguṇagaṇaṃ rasatanmātravedanam /
kṣaṇāc cinoty apāṃ śaityaṃ jalasaṃvit tato bhavet //MU_4,26.23//

tatas tādṛgguṇagaṇaṃ mano bhāvayati kṣaṇāt /
svarūpaṃ gandhavat sthūlaṃ yenodeṣyati medinī //MU_4,26.24//

athedaṃ bhūtatanmātraveṣṭitaṃ tanutāṃ jahat /
vapur vahnikaṇākāraṃ sphuritaṃ vyomni paśyati //MU_4,26.25//

ahaṅkārakalāyuktaṃ buddhijīvasamanvitam /
tat puryaṣṭakam ity uktaṃ bhūtahṛtpadmaṣaṭpadaḥ //MU_4,26.26//

tasmiṃs tat tīvrasaṃvegād bhāvayad bhāsuraṃ vapuḥ /
sthūlatāṃ eti pākena mano bhavyaphalaṃ yathā //MU_4,26.27//

mūṣāsthadrutahemābhaṃ sphuritaṃ vimalāmbare /
sanniveśam athādatte tat tejas svaṃ svabhāvataḥ //MU_4,26.28//

tasmin svasanniveśe 'tha tejaḥpuñjamaye manaḥ /
bhajate bhāvanāṃ sphāre niścitām ātatāṃ svataḥ //MU_4,26.29//

ūrdhvaṃ śiraḥpīṭhamayīm adhaḥ pādamayīṃ tathā /
pārśvayor hastasaṃsthānāṃ madhye codaradharmiṇīṃ //MU_4,26.30//

prakaṭāvayavo bālo jvālājālāmalākṛtiḥ /
manorathavaśopāttavapus tiṣṭhaty asāv atha //MU_4,26.31//

evaṃ svavāsanāveśāt kalpitāṅgaṃ mano muneḥ /
nayaty upacayaṃ dehaṃ svaṃ svabhāvam ṛtur yathā //MU_4,26.32//

kālena sphuṭatām etya bhavaty amalavigrahaḥ /
buddhisattvabalotsāhavijñānaiśvaryasaṃsthitaḥ //MU_4,26.33//

sa eṣa bhagavān brahmā sarvalokādhināyakaḥ /
dravatkanakasaṅkāśaḥ paramākāśasambhavaḥ //MU_4,26.34//

athāsau paramākāśe tiṣṭhan paramarūpavān /
kalpayaty ātmano geham ātmasthaś cittalīlayā //MU_4,26.35//

kadācit kevalaṃ vyoma paramaṃ pāravarjitam /
anādimadhyaparyantaṃ kadācid amalaṃ payaḥ //MU_4,26.36//

kadācit kalpakālāgnijvālābhāsuramaṇḍitam /
kadācit kānanaṃ kāntaṃ nābhīkamalakuṭmalam //MU_4,26.37//

anyāny anyāny anekāni pratijanmāvadhi prabhuḥ /
kalpayaty āsanāny eṣa nānārūpāṇi helayā //MU_4,26.38//

tatredamprathamatvena yadaiṣa brahmaṇaḥ padāt /
avatīrṇas tadā jñānāt tasyaiva susamas smṛtaḥ //MU_4,26.39//

garbhanidrāvyapagame vapuḥ paśyati bhāsuram /
prāṇāpānapravāhāḍhyaṃ dravyair eva vinirmitam //MU_4,26.40//

romakoṭibhir ākīrṇaṃ dvātriṃśaddaśanānvitam /
tristhūṇaṃ pañcadaivatyam adhaścaraṇalāñchitam //MU_4,26.41//

pañcabhāgaṃ navadvāraṃ tvaglepamasṛṇāṅgakam /
yuktam aṅguliviṃśatyā nakhaviṃśatilāñchitam //MU_4,26.42//

dvibāhuṃ dvistanaṃ dvyakṣaṃ bahvakṣabhujam eva vā /
nīḍaṃ cittavihaṅgasya bilaṃ manmathabhoginaḥ //MU_4,26.43//

tṛṣṇāpiśācyā nilayaṃ jīvakesarikandaram /
abhimānagajālānam ānanāmbhojaśobhitam //MU_4,26.44//

avalokya vapur brahmā kāntam ātmīyam uttamam /
cintayām āsa bhagavāṃs trikālāmaladarśanaḥ //MU_4,26.45//

asminn ākāśakuhare tate madupalāñchite /
adṛṣṭāpāraparyante prathamaṃ kim abhūd iti //MU_4,26.46//

iti cintitavān brahmā sadyojāto 'malātmadṛk /
apaśyat sargavṛndāni samatītāny anekaśaḥ //MU_4,26.47//

atha sasmāra sakalān sa sadharmaguṇakramān /
vasantaḥ kusumānīva vedān vāṅmayasaṃyutān //MU_4,26.48//

līlayā kalpayām āsa citrās saṅkalpajāḥ prajāḥ /
nānācārasamārambhā gandharvo nagaraṃ yathā //MU_4,26.49//

tāsāṃ svargāpavargārthaṃ dharmakāmārthasiddhaye /
anantāni vicitrāṇi śāstrāṇi samakalpayat //MU_4,26.50//

sṛṣṭir evam iyaṃ rāma sarge 'smin sthitim āgatā /
viriñcarūpān manasaḥ puṣpalakṣmīr madhor iva //MU_4,26.51//

vividhaviracanaiḥ kriyāvilāsaiḥ kamalajarūpadhareṇa cetasaiva /
raghusuta parikalpanena nītā sthitim atulāṃ jagatīha sargalakṣmīḥ //MU_4,26.52//

saṃsārāvataraṇapratipādanopadeśayogo nāma sargaḥ


saptaviṃśas sargaḥ

vasiṣṭhaḥ:
evaṃsampannam evaitan nakiñcid api saṃsthitam /
śūnyam eva nabhomātraṃ manovilasitaṃ param //MU_4,27.1//

na deśakālāv etena brahmāṇḍenāvṛtau kvacit /
manāg api mahārūpavatāpy ākāśarūpiṇā //MU_4,27.2//

etat saṅkalpamātrātma svapnadṛṣṭapuropamam /
yatraitat tatra niśśūnyaṃ kevalaṃ vyoma saṃsthitam //MU_4,27.3//

abhittirāgaracanam api dṛṣṭam asanmayam /
akṛtaṃ kṛtam evaitad vyomni citraṃ vicitrakam //MU_4,27.4//

manasā kalpitaṃ sarvaṃ dehādibhuvanatrayam /
saṃsṛtau kāraṇaṃ caitac cakṣur ālokane yathā //MU_4,27.5//

ābhāsamātraṃ hi jagad ghaṭāvaṭapaṭakramaiḥ /
āvartate na sadrūpāḥ pṛthak kuḍyādayas sthitāḥ //MU_4,27.6//

manasedaṃ śarīraṃ hi nivāsārthaṃ prakalpitam /
krimiṇā kośakāreṇa svātmakośa iva svayam //MU_4,27.7//

na tad asti na yan nāma cetas saṅkalpamantharam /
na karoti na cāpnoti durgam apy atiduṣkaram //MU_4,27.8//

sarvaśaktau pare deve kā nāma nanu śaktayaḥ /
na sambhavanty āvriyate yābhir antar manoguhā //MU_4,27.9//

sattāsatte padārthānāṃ sarveṣāṃ sarvadaiva hi /
mahābāho sambhavatas sarvaśaktau vibhau sati //MU_4,27.10//

paśya bhāvanayā prāptaṃ manasā pādmajaṃ vapuḥ /
tasmāt tatkalanaṃ rāma sarvaśaktiyutaṃ viduḥ //MU_4,27.11//

svasaṅkalpaiḥ kṛtās sarge devāsuranarācarāḥ /
svasaṅkalpopaśamane śāmyanty asnehadīpavat //MU_4,27.12//

ākāśasadṛśaṃ sarvaṃ kalpanāmātrajṛmbhitam /
jagat paśya mahābuddhe sudīrghaṃ svapnam utthitam //MU_4,27.13//

na jāyate na mriyate iha kaścit kadācana /
pāramārthyena sumate mithyā sarvaṃ pravartate //MU_4,27.14//

na vṛddhim eti no nāśaṃ yatra kiñcit kadācana /
rekhātaruvane tatra kasya nāma ca khaṇḍanā //MU_4,27.15//

bhramabhūtaṃ svakāyaṃ tvam apaśyan nipuṇaṃ dṛśā /
rāghavāghahatasvāntaḥ kim ajña iva bhāṣase //MU_4,27.16//

mṛgatṛṣṇā yathā tāpān manaso 'tiśayāt tathā /
asanta eva dṛśyante sarve brahmādayo 'py amī //MU_4,27.17//

dvicandravibhramaprakhyā manorathavad utthitāḥ /
mithyājñānamayās sarve jagaty ākārarāśayaḥ //MU_4,27.18//

yathā nauyāyino mithyā sthāṇuspandamatis tathā /
asatyaivotthitā nityam ākārāṇāṃ paramparā //MU_4,27.19//

indrajālam idaṃ viddhi māyāracitapañjaram /
manomanananirmāṇaṃ na san nāsad iva sthitam //MU_4,27.20//

brahmaivedaṃ jagat sarvam anyatāyās tv ataḥ kutaḥ /
prasaṅgaḥ kīdṛśaḥ ko 'sau kva cāsau paritiṣṭhati //MU_4,27.21//

ayaṃ girir ayaṃ sthāṇur ity āḍambaravibhramaḥ /
manaso bhāvanādārḍhyād asat sad iva lakṣyate //MU_4,27.22//

prapañcacaturārambham antas tuccham idaṃ jagat /
sakāmatṛṣṇāmananaṃ tyaktvānyad rāma bhāvaya //MU_4,27.23//

yathā svapne mahārambho bhrāntir eva na vastusat /
dīrghasvapnaṃ tathaivedaṃ viddhi cittopakalpitam //MU_4,27.24//

dṛśyamānamahābhogaṃ gṛhyamāṇam avastukam /
kośam āśābhujaṅgīnāṃ saṃsārāḍambaraṃ tyaja //MU_4,27.25//

asad etad iti jñātvā mātra bhāvaṃ niveśaya /
anudhāvati kaḥ prājño vijñāya mṛgatṛṣṇikām //MU_4,27.26//

svasaṅkalpottharūpāḍhyāṃ manorathamayīṃ striyam /
yo 'nugacchati mūḍhātmā duḥkhasyaiva sa bhājanam //MU_4,27.27//

vastuny asati loko 'yaṃ yātu kāmam avastuni /
yas tu vastu parityajya yāty avastu sa naśyati //MU_4,27.28//

manovyāmoha evedaṃ rajjvām ahibhayaṃ yathā /
bhāvanāmātravaicitryāc ciram āvartate jagat //MU_4,27.29//

asadabhyuditair bhāvair jalāntaścandracañcalaiḥ /
vañcyate bāla eveha na tattvajño bhavādṛśaḥ //MU_4,27.30//

ya imaṃ guṇasaṅghātaṃ bhāvayan sukham īhate /
pramārṣṭi sa jaḍo jāḍyaṃ vahnāv appratibimbite //MU_4,27.31//

asad evedam ābhogi dṛśyate dṛśyapañjaram /
manomanananirmāṇaṃ hṛdaye nagaraṃ yathā //MU_4,27.32//

idaṃ cittecchayodeti līyate ca tadicchayā /
mithyaiva dṛśyate sphāraṃ gandharvanagaraṃ yathā //MU_4,27.33//

rāma naṣṭe jagaty asmin na kiñcid api naśyati /
yukte 'pi ca jagaty asmin na kiñcid api yujyate //MU_4,27.34//

manaḥprakalpite bhagne hṛdi vistīrṇapattane /
vṛddhiṃ vopagate brūhi kiṃ vṛddhaṃ kasya kiṃ kṣataṃ //MU_4,27.35//

krīḍārthena yathodeti bālānāṃ hṛdi pattanam /
manasā tadvad evedam udety avirataṃ jagat //MU_4,27.36//

na kiñcit kasyacin naṣṭam indrajālajale yathā /
bhraṣṭe naṣṭe tathaivāsmin saṃsāre vibhavotthite //MU_4,27.37//

yad asat tad asat syāc cet tat kiṃ kasya kila kṣatam /
ato harṣaviṣādābhyāṃ saṃsāro nāma nāspadam //MU_4,27.38//

asad eva yad atyantaṃ tasmin kiṃ nāma naśyati /
nāśābhāve hi duḥkhasya kaḥ prasaṅgo mahāmate //MU_4,27.39//

sad eva vā yad atyantaṃ tasya kiṃ nāma naśyati /
brahmaivedaṃ jagat sarvaṃ sukhaduḥkhe kim utthite //MU_4,27.40//

sarvatrāsatyabhūte 'smin prapañcaikāntakāriṇi /
saṃsāre kim upādeyaṃ prājño yad abhivāñchatu //MU_4,27.41//

sarvatra satyabhūte 'smin brahmatattvamaye 'pi ca /
kiṃ syāt tribhuvane heyaṃ prājñāḥ pariharantu yat //MU_4,27.42//

asat sad vā jagaj jñasya tenāsau sukhaduḥkhayoḥ /
agamya eva mūrkhas tu tṛtīyāṃśena duḥkhitaḥ //MU_4,27.43//

ādāv ante 'pi yan nāsti vartamāne 'pi san na tat /
yo 'bhivāñchaty asad rāma tasyāsattaiva śiṣyate //MU_4,27.44//

ādāv ante ca yat satyaṃ vartamāne sad eva tat /
yasya sarvaṃ sad eva syāt tasya sattaiva śiṣyate //MU_4,27.45//

asatyabhūtaṃ toyāntaś candravyomalatādikam /
bālā evābhivāñchanti manomohāya nottamāḥ //MU_4,27.46//

bālo hi vitatākārair vasturiktaiḥ prayojanaiḥ /
santoṣam ety anantāya duḥkhāya na sukhāya tu //MU_4,27.47//

tasmān mā bhava bālas tvaṃ rāma rājīvalocana /
anityatām ihālokya nityam āśraya susthiram //MU_4,27.48//

asad idam akhilaṃ mayā sametaṃ tv iti vigaṇayya viṣāditāstu mā te /
sad iha hi sakalaṃ mayā sametaṃ tv iti ca vilokya viṣāditāstu mā te //MU_4,27.49//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_4,27.50//

yathābhūtārthayogopadeśo nāma sargaḥ


aṣṭaviṃśas sargaḥ

vasiṣṭhaḥ:
naṣṭe dhane 'tha dārādau śokasyāvasaro 'tra kaḥ /
indrajāle kṣaṇād dṛṣṭe naṣṭe kā paridevanā //MU_4,28.1//

gandharvanagarasyārdhe bhūṣite dūṣite 'tha vā /
avidyāṃśe sutādau vā kaḥ kramas sukhaduḥkhayoḥ //MU_4,28.2//

prāpte dhane 'tha dārādau harṣasyāvasaro hi kaḥ /
vṛddhāyāṃ mṛgatṛṣṇāyāṃ kim ānando jalārthinaḥ //MU_4,28.3//

dhanadāreṣu vṛddheṣu duḥkhaṃ yuktaṃ na tuṣṭatā /
vṛddhāyāṃ mohamāyāyāṃ kas samāśvāsavān iha //MU_4,28.4//

yair eva jāyate rāgo mūrkhasyādhikatāṃ gataiḥ /
tair eva bhogaiḥ prājñasya virāga upajāyate //MU_4,28.5//

apāradarśino mūḍhā bhogair āyānti tuṣṭatām /
pārāvalokinas tv etair virāgaṃ yānti sādhavaḥ //MU_4,28.6//

ato rāghava tattvajño vyavahāreṣu saṃsṛteḥ /
naṣṭaṃ naṣṭam upekṣasva prāptaṃ prāptam upāhara //MU_4,28.7//

anāgatānāṃ bhogānām avāñchanam akṛtrimam /
āgatānāṃ ca sambhoga iti paṇḍitalakṣaṇam //MU_4,28.8//

saṃsārasambhrame hy asmiṃś channātmany ātatāyini /
tathā vihara sambuddho yathā nāyāsi mūḍhatām //MU_4,28.9//

saṃsārāḍambarasyāsya prapañcaracite krame /
samyak samaṃ na paśyanti ye hatās te kubuddhayaḥ //MU_4,28.10//

yayā kayācid yuktyeha yasya dṛśyagatāratiḥ /
parimajjati tasyācchā na kvacin nirmalā matiḥ //MU_4,28.11//

yasyāsad idam ity āsthā nivṛttā sarvavastuṣu /
kroḍīkaroti sarvajñaṃ nāvidyā tam avāstavī //MU_4,28.12//

ahaṃ jagac caikam idaṃ sarvam eveti yasya dhīḥ /
āsthānāsthe parityajya saṃsthitā sa na majjati //MU_4,28.13//

śuddhaṃ sadasator madhyaṃ padaṃ buddhyāvalambya ca /
sabāhyābhyantaraṃ viśvaṃ mā gṛhāṇa vimuñca mā //MU_4,28.14//

atyantavitatas svacchas sarvavān sarvavarjitaḥ /
vyomavat tiṣṭha nīrāgaṃ rāma kāryakaro 'pi san //MU_4,28.15//

yasya necchā na cānicchā jñasya karmaṇi tiṣṭhataḥ /
na tasya lipyate prajñā padmapattram ivāmbubhiḥ //MU_4,28.16//

darśanasparśanādīni mā karotu karotu vā /
tavendriyagaṇo gauṇas tvam aniccho bhavātmavān //MU_4,28.17//

mamedam ity asadbhūte indriyārthe bhavanmanaḥ /
mā nimajjatv amagnaṃ san mā karotu karotu vā //MU_4,28.18//

yadi te nendriyārthaśrīs svadate hṛdi rāghava /
tad asi jñātavijñānas samuttīrṇo bhavārṇavāt //MU_4,28.19//

asvāditendriyārthasya satanor atanor api /
anicchato 'pi sampannā muktir arthavaśāt tava //MU_4,28.20//

uccaiḥpadāya parayā prajñayā vāsanāgaṇāt /
puṣpād gandham ivodāraṃ ceto rāma pṛthak kuru //MU_4,28.21//

saṃsārāmbunidhāv asmin vāsanāmbupariplute /
ye prajñānāvam ārūḍhās te tīrṇā bruḍitāḥ pare //MU_4,28.22//

kṣuradhārāgraśitayā dhiyā paramadhīrayā /
pravicāryātmanas tattvaṃ tat tvaṃ svaṃ padam āviśa //MU_4,28.23//

yathā tattvavidaḥ prājñā jñānabṛṃhitacetasaḥ /
viharanti tathā rāma vihartavyaṃ na mūḍhavat //MU_4,28.24//

jīvanmuktā mahātmāno nityatṛptā mahāśayāḥ /
ācārair anugantavyā na bhogakṛpaṇāś śaṭhāḥ //MU_4,28.25//

na tyajanti na vāñchanti vyavahāraṃ jagadgatam /
sarvam evānuvartante parāvaravido janāḥ //MU_4,28.26//

prabhāvasyābhimānasya guṇānāṃ yaśasaś śriyaḥ /
na kvacit kṛpaṇā loke mahāntas tattvadarśinaḥ //MU_4,28.27//

suśūnye 'pi na khidyante devodyāne nasaṅginaḥ /
niyatiṃ ca na muñcanti mahānto bhāskarā iva //MU_4,28.28//

vigatecchā yathāprāptavyavahārānuvartinaḥ /
vicaranty asamunnaddhās svasthā deharathasthitāḥ //MU_4,28.29//

tvam api prāptavān rāma vivekam imam āgatam /
prajñābalena cānena jāne svastho 'si sundara //MU_4,28.30//

spaṣṭāṃ dṛṣṭim avaṣṭabhya nirmāno gatamatsaraḥ /
viharāsmin bhuvaḥ pīṭhe parāṃ siddhim avāpsyasi //MU_4,28.31//

svasthas sarvehitatyāgī dūrālokitavāñchanaḥ /
parāṃ śītalatām antar ādāya viharānagha //MU_4,28.32//

vālmīkiḥ:
itthaṃ girā vimalayā vimalāśayasya rāmo munes sa parimṛṣṭa ivābabhāse /
jñānāmṛtena madhureṇa virājatāntaḥ pūrṇaś śaśāṅka iva śītalatāṃ jagāma //MU_4,28.33//

yathābhūtārthāvabodhavyavahārayogopadeśo nāma sargaḥ


ekonatriṃśas sargaḥ

rāmaḥ:
bhagavan sarvadharmajña vedavedāntapāraga /
āśvasta iva tiṣṭhāmi śuddhābhir bhavaduktibhiḥ //MU_4,29.1//

udārāṇi viraktāni peśalāny ucitāni ca /
śrotuṃ tṛptiṃ na gacchāmi vacāṃsi vadatas tava //MU_4,29.2//

jātyā rājasasāttvikyāḥ kathanāvasarāntare /
utpattir bhavatā proktā bhagavan padmajanmanaḥ //MU_4,29.3//

atrāyaṃ mama sandeho mahātman hṛdi vartate /
sarvasaṃśayavicchedakārinn āśu tad ucyatām //MU_4,29.4//

kvacid abjāt kvacid vyomnaḥ kvacid aṇḍāt kvacij jalāt /
citrotpattiḥ kathaṃ proktā śāstre kamalajanmanaḥ //MU_4,29.5//

vasiṣṭhaḥ:
bahūni brahmalakṣyāṇi śaṅkarendraśatāni ca /
nārāyaṇasahasrāṇi samatītāni rāghava //MU_4,29.6//

adyānyeṣu vicitreṣu brahmāṇḍeṣu ca bhūriṣu /
nānācāravihārāṇi viharanti sahasraśaḥ //MU_4,29.7//

tulyakālam ananteṣu kālāntarabhaveṣu ca /
jagatsu prodbhaviṣyanti bahūny anyāni bhūriśaḥ //MU_4,29.8//

teṣām abjodbhavādīnāṃ teṣv aṇḍeṣu divaukasām /
utpattayo mahābāho vicitrāḥ kathitā divi //MU_4,29.9//

kadācit sṛṣṭayaś śārvyaḥ kadācit padmajodbhavāḥ /
kadācid api vaiṣṇavyaḥ kadācin muninirmitāḥ //MU_4,29.10//

kadācid abjajo brahmā kadācit salilodbhavaḥ /
aṇḍodbhavaḥ kadācic ca kadācij jāyate 'mbarāt //MU_4,29.11//

kasmiṃścid aṇḍe tryakṣo 'rkaḥ kasmiṃścid api vāsavaḥ /
kasmiṃścit puṇḍarīkākṣaḥ kasmiṃścit tryakṣa eva hi //MU_4,29.12//

kasyāñcid bhūr abhūt sṛṣṭau nīrandhratarusaṅkaṭā /
kasyāñcin naranīrandhrā kasyāñcid bhūdharāvṛtā //MU_4,29.13//

bhūr abhūn mṛṇmayī kācit kācid āsīd dṛṣanmayī /
āsīd dhemamayī kācit kācin māṃsamayī tathā //MU_4,29.14//

ihaiva kānicit tāni jaganty anyāny athānyathā /
anyo'nyaikaikalokāni nirvedhāṃsy api kānicit //MU_4,29.15//

anantāni jaganty asmin brahmatattvamahāmbare /
ambhodhivīcivrajavan nimajjanty udbhavanti ca //MU_4,29.16//

yathā taraṅgā jaladhau mṛgatṛṣṇā marau yathā /
kusumāni yathā cūte tathā viśvaśriyaḥ pare //MU_4,29.17//

bhānor gaṇayituṃ śakyā raśmiṣu trasareṇavaḥ /
ālolavapuṣo brahmatattve na jagatāṃ gaṇāḥ //MU_4,29.18//

yathā maṣakajālāni varṣāsv ikṣuvanāliṣu /
utpatyotpatya naśyanti tathemā lokasṛṣṭayaḥ //MU_4,29.19//

na ca vijñāyate kasmāt kālāt prabhṛti cāgatāḥ /
nityāgamāpāyaparā etās sargaparamparāḥ //MU_4,29.20//

anādimatyo 'virataṃ prasphuranti taraṅgavat /
pūrvāt pūrvaṃ kilābhūvaṃs tataḥ pūrvataraṃ tathā //MU_4,29.21//

bhūtvā bhūtvā pralīyante surāsuranarādikāḥ /
sarittaraṅgabhaṅgyaitās samastā bhūtajātayaḥ //MU_4,29.22//

yathedam aṇḍaṃ vairiñcaṃ tathā brahmāṇḍapaṅktayaḥ /
sahasraśaḥ parikṣīṇā nālikā vatsareṣv iva //MU_4,29.23//

anyās samprati vidyante vartamānaśarīrakāḥ /
pāre brahmapurasyāsya vitate brahmaṇaḥ pade //MU_4,29.24//

brahmaṇy anyā bhaviṣyanti bahvyo brahmapuraśriyaḥ /
purastāc ca vinaṅkṣyanti bhūtvā bhūtvā yathā giraḥ //MU_4,29.25//

brahmaṇy anyā bhaviṣyantyas sthitās sargaparamparāḥ /
ghaṭā iva mṛdo rāśāv aṅkure pallavā iva //MU_4,29.26//

yāvatsamudraṃ jaladhau yathā jalarayormayaḥ /
yāvadbrahma cidākāśe tathā tribhuvanaśriyaḥ //MU_4,29.27//

sphārākāravikārāḍhyāḥ prekṣyamāṇā na kiñcana /
unmajjantyo nimajjantyo na satyā nāpy asacchriyaḥ //MU_4,29.28//

jaḍā rasānvitās tanvyas tāś śevālalatā iva /
taraṅgasamadharmiṇyo dṛṣṭanaṣṭaśarīrikāḥ //MU_4,29.29//

sarvāsāṃ sṛṣṭikoṭīnāṃ citrācāraviceṣṭitāḥ /
citrākāravikārāś ca citrarūpāś ca sṛṣṭayaḥ //MU_4,29.30//

vyatiriktā na sarveśāt samagrās sṛṣṭidṛṣṭayaḥ /
tattvajñaviṣayā rāma salilād iva vṛṣṭayaḥ //MU_4,29.31//

āyānti sṛṣṭayo devāj jaladād iva vṛṣṭayaḥ /
tasmād evākhilā jātā ālokād iva dṛṣṭayaḥ //MU_4,29.32//

vyatiriktā na sarveśāt samastās sṛṣṭidṛṣṭayaḥ /
vyatiriktā ivābhānti svāṣṭhīlāś śalmaler iva //MU_4,29.33//

iha sṛṣṭiṣu puṣṭāsu nikṛṣṭāsu ca rāghava /
paramān nabhaso jātatanmātramalamālitam //MU_4,29.34//

kadācit prathamaṃ vyoma pratiṣṭhām upagacchati /
tataḥ prajāyate brahmā vyomajo 'sau prajāpatiḥ //MU_4,29.35//

kadācit prathamaṃ vāyuḥ pratiṣṭhām upagacchati /
tataḥ prajāyate brahmā vāyujo 'sau prajāpatiḥ //MU_4,29.36//

kadācit prathamaṃ vāri sphāratām adhigacchati /
tataḥ prajāyate brahmā jalajo 'sau prajāpatiḥ //MU_4,29.37//

kadācit prathamaṃ pṛthvī sphāratām adhigacchati /
tataḥ prajāyate brahmā pārthivo 'sau prajāpatiḥ //MU_4,29.38//

iti catvāri sampīḍya pañcamaṃ vardhate yadā /
tadā tajjatayaiveśaḥ kurute jāgatīṃ kriyām //MU_4,29.39//

kadācid apsu vāyau vā susphāre vāpi tejasi /
svayaṃ sampadyate kaścit pumān prakṛtibhāvataḥ //MU_4,29.40//

tasyātha puṃso vadanāt kadācij jāyate padāt /
kadācid aṃsāt pṛṣṭhād vā kadācil locanāt karāt //MU_4,29.41//

kadācit puruṣasyāsya nābheḥ padmaḥ prajāyate /
tasmin sañcarate brahmā padmajo 'sau prakīrtitaḥ //MU_4,29.42//

māyeyaṃ svapnavad bhrāntir mithyāracitacakrikā /
manorājyarucir lolā salilāvṛttisundarī //MU_4,29.43//

kim ivāsyāṃ vada jñaptau kathaṃ sambhavatīha no /
na ced bālamanorājyam idaṃ paryanuyujyate //MU_4,29.44//

kadācid ambare śuddhe manastattvānurañjanāt /
sauvarṇaṃ brahmagarbhaṃ ca svayam aṇḍaṃ pravartate //MU_4,29.45//

kadācid eṣa puruṣo vīryaṃ sṛjati vāriṇi /
tasmāt prajāyate padmaṃ brahmāṇḍam atha vā mahat //MU_4,29.46//

tasmāt prajāyate brahmā kadācid bhāskaro hy asau /
kadācid varuṇo brahmā kadācid vāyur abjajaḥ //MU_4,29.47//

evam antarvihīnāsu vicitrāsv iha sṛṣṭiṣu /
vicitrotpattayo rāma brahmaṇo vividhā gatāḥ //MU_4,29.48//

nidarśanārthaṃ sṛṣṭes tu mayaikasya prajāpateḥ /
bhavate kathitotpattir asyevānyasya vānagha //MU_4,29.49//

manovijṛmbhaṇam ayaṃ saṃsāra iti sanmate /
sambodhanāya bhavatas sṛṣṭikrama udāhṛtaḥ //MU_4,29.50//

tās sāttvikīprabhṛtayo jātayas tv ittham āgatāḥ /
iti te kathanāyaiṣa sṛṣṭikrama udāhṛtaḥ //MU_4,29.51//

punas sṛṣṭiḥ punar nāśaḥ punar duḥkhaṃ punas sukham /
punar ajñāḥ punas tajjñā bandhamokṣadṛśau punaḥ //MU_4,29.52//

punaḥ punas sṛṣṭikarāḥ pītasnehadaśābhṛtaḥ /
dīpā iva kṛtālokāḥ praśāmyanty udbhavanti ca //MU_4,29.53//

dehotpattau vināśe ca dīpānāṃ brahmaṇām api /
kālenādhikatāṃ tyaktvā nāśe bhedo na kaścana //MU_4,29.54//

punaḥ kṛtaṃ punas tretā punaś ca dvāparaḥ kaliḥ /
punar āvartate sarvaṃ cakrāvartehayā jagat //MU_4,29.55//

punar manvantarārambhāḥ punaḥ kalpaparamparāḥ /
punaḥ punaḥ kāryadaśāḥ prātaḥ prātar ahar yathā //MU_4,29.56//

lokālokakalākālakalanākalitāntaram /
punaḥ punar idaṃ sarvaṃ na kiñcana punaḥ punaḥ //MU_4,29.57//

anāhate pratapte 'yaḥpiṇḍe 'nalakaṇā iva /
ime bhāvās sthitā nityaṃ cidākāśe svabhāvataḥ //MU_4,29.58//

kadācid anabhivyaktaṃ kadācid vyaktim āgatam /
idam asti pare tattve sarvaṃ vṛkṣa ivārtavam //MU_4,29.59//

citspanda eva sarvātmā sarvadaivedṛśākṛtiḥ /
yad asmāj jāyate sargo dvīndutvam iva locanāt //MU_4,29.60//

citas sarvās samāyānti santatās sṛṣṭidṛṣṭayaḥ /
tatsthā evāpy atatsthābhāś candrād iva marīcayaḥ //MU_4,29.61//

na kadācana saṃsāraḥ kilāyaṃ nāma sarvadā /
sarvaśaktāv asaṃsāraśaktitā vidyate yataḥ //MU_4,29.62//

na caivedaṃ kadācit tu sādho jagad anīdṛśam /
sarvaśaktau hi saṃsāraśaktitā vidyate yataḥ //MU_4,29.63//

mahākalpāvadhiṃ kālam asaṃsāritayeddhayā /
na bhaviṣyati saṃsāra idānīm iti yujyate //MU_4,29.64//

jñadṛṣṭyā sarvam evedaṃ brahmaiveti mahāmate /
nāsti saṃsāra ity etad upapadyata eva naḥ //MU_4,29.65//

ajñadṛṣṭyā tv avicchinnasaṃsāritvād anāratam /
nityā saṃsāramāyeyam ity asyaivopapadyate //MU_4,29.66//

punaḥ punaś ca bhāvitvān na kadācid anīdṛśam /
jagad ity etad apy uktaṃ na mṛṣā raghunandana //MU_4,29.67//

anārataṃ patadbhūtā diśo dṛṣṭvā vinaśvarīḥ /
vināśīdaṃ jagat sarvam iti kiṃ nopapadyate //MU_4,29.68//

sarvadoditacandrārkā diśo dṛṣṭvā sthirācalāḥ /
avināśi jagat sarvam ity apy avitathopamam //MU_4,29.69//

na tad asti na yat tasminn ekasmin vitatātmani /
saṅkalpakalanājālam anākhye nopapadyate //MU_4,29.70//

punaḥ punar idaṃ sarvaṃ punar maraṇajanmanī /
punas sukhaṃ punar duḥkhaṃ punaḥ karaṇakarmaṇī //MU_4,29.71//

punar āśāḥ punar vyoma punas sāmbudhayo 'drayaḥ /
abhyudeti punas sṛṣṭiś śaśvad arkaprabhā yathā //MU_4,29.72//

punar daityāḥ punar devāḥ punar lokāntarakramaḥ /
punas svargāpavargehā punar indraḥ punaś śaśī //MU_4,29.73//

punar nārāyaṇo devaḥ punar manusutādayaḥ /
punar āśāś calaccārucandrārkavaruṇānilāḥ //MU_4,29.74//

sumerukarṇikā kāntaṛkṣakesaraśālinī /
phullasphītodarodeti rodasīnalinī punaḥ //MU_4,29.75//

vyomakānanam ākramya valgaty aṃśunakhotkaraiḥ /
tamaḥkarighaṭā bhettuṃ punar bhāskarakesarī //MU_4,29.76//

punar induś calaccūtamañjarīsundaraiḥ karaiḥ /
karoty amṛtam āhlādaṃ digvadhūmukhamaṇḍanam //MU_4,29.77//

punas svargataroḥ puṇyakṣayavātasamīritāḥ /
patantīha vinunnāṅgāḥ puṇyakṛtphalapālayaḥ //MU_4,29.78//

punaḥ kāryakriyāpakṣais saṃsārārambhanāmakam /
kiñcit paṭapaṭaṃ kṛtvā yāti kālakapiñjalaḥ //MU_4,29.79//

punar indrālike yāte rājyam āsvādya kesaram /
āyāty aparadevendraṣaṭpadas svargapaṅkajam //MU_4,29.80//

punaḥ kālaṃ kṛtāpūtaṃ kaluṣīkurute kaliḥ /
sacakriṇam ivāmbhodhiṃ pravṛddho 'vakarānilaḥ //MU_4,29.81//

punaḥ kālakulālena kṛtabhūtaśarāvakam /
cakram āvartate vegād ajasraṃ kālanāmakam //MU_4,29.82//

punar nīrasatām eti jagad dhvastaśubhasthiti /
abhyāśībhūtakalpāntaṃ saṃśuṣkam iva kānanam //MU_4,29.83//

punar arkagaṇāṃśvagnidagdhānantakalevaram /
sarvabhūtāsthisampūrṇaṃ jagad eti śmaśānatām //MU_4,29.84//

punaḥ kulācalākārapuṣkarāvartavarṣaṇaiḥ /
nṛtyadbhasmabṛhatphenāṃ yāty ekārṇavatāṃ jagat //MU_4,29.85//

punas saṃśāntavāyvambu riktaṃ sakalavastubhiḥ /
tadapūrvam ivākāśaṃ jagad āyāti śūnyatām //MU_4,29.86//

punaḥ katipayā bhuktvā samās samarasāśayaḥ /
jīvitaṃ jīrṇayā tanvā brahmādhyātmani līyate //MU_4,29.87//

punar anyena kālena tathaiva jagatāṃ gaṇam /
manas tanoti vai śūnye gandharvo nagaraṃ yathā //MU_4,29.88//

punas sargasamārambhaḥ punaḥ pralayasambhavaḥ /
sarvaṃ punar idaṃ rāma cakravat parivartate //MU_4,29.89//

kim etasmin mahāmāyāḍambare dīrghaśambare /
rāma satyam asatyaṃ vā nirṇīya yad ihocyate //MU_4,29.90//

dāśūrākhyāyikeveyaṃ rāma saṃsāracakrikā /
kalpanāracitākārā vastuśūnyā tu vastutaḥ //MU_4,29.91//

aviralam idam ātataṃ vikalpair asaduditākṛtibhir dvicandrakalpaiḥ /
viracitam asatā tu yan na sat taj jagad iha tena vimūḍhatā kimutthā //MU_4,29.92//

jagatsattāsattānirṇayayogopadeśo nāma sargaḥ


triṃśas sargaḥ

vasiṣṭhaḥ:
kriyāviśeṣabahulā bhogaiśvaryahatāśayāḥ /
nāvekṣante yadā satyaṃ na paśyanti śaṭhās tadā //MU_4,30.1//

ye tu pāraṃ gatā buddher indriyair na vaśīkṛtāḥ /
ta etāṃ jāgatīṃ māyāṃ paśyanti karabilvavat //MU_4,30.2//

nanu tāṃ jāgatīṃ māyāṃ jīvo dṛṣṭvā vicāravān /
ahaṅkāramayīṃ āsthāṃ tyajaty ahir iva tvacam //MU_4,30.3//

asaktatāṃ tato 'bhyetya punar nāma na jāyate /
kṣetre 'pi suciraṃ tiṣṭhad bījaṃ dagdham ivāgninā //MU_4,30.4//

ādhivyādhiparītāya prātar vādya vināśine /
prayatante śarīrāya hitam ajñās tu nātmane //MU_4,30.5//

tvam apy ajñavad ajñasya śarīrasya samīhitam /
mā sampādaya duḥkhāya bhavātmaikaparāyaṇaḥ //MU_4,30.6//

rāmaḥ:
dāśūrākhyāyikeveyaṃ nāma saṃsāracakrikā /
kalpanāracitākārā vastuśūnyeti kiṃ prabho //MU_4,30.7//

vasiṣṭhaḥ:
jaganmāyāsvarūpasya varṇanāvyapadeśataḥ /
dāśūrākhyāyikāṃ rāma varṇyamānāṃ mayā śṛṇu //MU_4,30.8//

asty asmin vasudhāpīṭhe vicitrakusumadrumaḥ /
magadhā nāma vikhyātaś śrīmāñ janapado mahān //MU_4,30.9//

kadambavanavistārī tālāvalitajaṅgalaḥ /
vicitravihagavyūhas sarvāścaryamanoharaḥ //MU_4,30.10//

sasyasaṅkaṭasīmāntaḥ puropavanamaṇḍitaḥ /
kamalotpalakalhārapūrṇasarvasarittaṭaḥ //MU_4,30.11//

udyānadolāvilasallalanāgeyaghuṅghumī /
niśopabhuktakusumanīrandhraviśikhāvaniḥ //MU_4,30.12//

tatraikasmin giritaṭe karṇikārasamākule /
kadalīṣaṇḍanīrandhre nīpagulmavirājite //MU_4,30.13//

kūjaccakoracamare dhvanannirjharavāriṇi /
phullacūtalatājāle pragītakalakokile //MU_4,30.14//

pulindalīlālulite tālāvṛtanabhastale /
utphullapadminīśāre jīvajīvakajīvite //MU_4,30.15//

puṣpaughasphūrjadanile kesarāruṇadhūlini /
kāraṇḍavakṛtārāve saratsarasasārase //MU_4,30.16//

tasmin nagavare puṇye vicitravihagadrume /
kaścit paramadharmātmā munir āsīn mahātapāḥ //MU_4,30.17//

dāśūranāmā mahatā tapoyogena saṃyutaḥ /
kadambapṛṣṭhavāstavyo vītarāgo mahāmatiḥ //MU_4,30.18//

rāmaḥ:
ṛṣis tapasvī bhagavan vipine kena hetunā /
kathaṃ vāpy avasat pṛṣṭhe kadambasya mahātaroḥ //MU_4,30.19//

vasiṣṭhaḥ:
śaralometi vikhyātaḥ pitā tasya babhūva ha /
nāmnāpara iva brahmā tasminn evāvasad girau //MU_4,30.20//

tasyāsāv ekaputro 'bhūt kaco devaguror iva /
tena sārdhaṃ sa putreṇa nītavāñ jīvitaṃ vane //MU_4,30.21//

athāsau śaralomātra bhuktvā yugagaṇaṃ yayau /
tyaktadehas surāgāraṃ tyaktanīḍaḥ khago yathā //MU_4,30.22//

eka eva vane tasmin dāśūraḥ praruroda ha /
daśāpanītapitṛkaḥ karuṇaṃ kuraro yathā //MU_4,30.23//

mātāpitṛviyogena śokasantāpitāśayaḥ /
mlānim abhyāyayau nūnaṃ hemanta iva paṅkajam //MU_4,30.24//

bālo 'sāv atha dīnātmā vanadevatayā vane /
ittham āśvāsito rāma tadādṛśyaśarīrayā //MU_4,30.25//

ṛṣiputra mahāprājña kim ajña iva rodiṣi /
saṃsārasya na kasmāt tvaṃ svarūpaṃ vetsi cañcalam //MU_4,30.26//

sarvadaivedṛśī sādho saṃsārī saṃsṛtiś calā /
jāyate jīvate paścād avaśyaṃ ca vinaśyati //MU_4,30.27//

yad yat kiñcid dṛśor dṛśyaṃ brahmādikam idaṃ mune /
gantavyas tena sarveṇa vināśo nātra saṃśayaḥ //MU_4,30.28//

tadarthaṃ mā kṛthā vyarthaṃ viṣādaṃ maraṇe pituḥ /
avaśyabhāvy astamayo jātasyāharpater iva //MU_4,30.29//

aśarīrām iti śrutvā giram āraktalocanaḥ /
dhairyam āsādayām āsa śikhaṇḍī stanitād iva //MU_4,30.30//

utthāyāvaśyakaṃ kṛtvā pāścātyaṃ pitur ādṛtaḥ /
cakāra tapase buddhiṃ dṛḍhām uttamasiddhaye //MU_4,30.31//

brāhmeṇa karmaṇā tasya vipine caratas tapaḥ /
anantasaṅkalpamayaṃ śrotriyatvaṃ babhūva ha //MU_4,30.32//

ajñātajñeyabuddhes tu suśrotriyatayā tayā /
na viśaśrāma ceto 'sya pavitre 'pi dharātale //MU_4,30.33//

kevalaṃ sarvam evedam api śuddhaṃ dharātalam /
aśuddham iva paśyan sa na reme kvacid eva hi //MU_4,30.34//

atha saṅkalpayām āsa svasaṅkalpanayaiva saḥ /
vṛkṣāgram eva saṃśuddhaṃ sthitir atrocitā mama //MU_4,30.35//

tad idānīṃ tapas tapsye tapasā yena śākhiṣu /
khagavat sthitim āpnomi śākhāsu ca daleṣu ca //MU_4,30.36//

iti sañcintya sañjvālya hutāśam atibhāsvaram /
juhāva tasmin protkṛtya māṃsaṃ svaṃ skandhabhittitaḥ //MU_4,30.37//

atha gīrvāṇavṛndasya samagrā galabhittayaḥ /
manmukhasthena mā yāntu vipramāṃsena bhasmasāt //MU_4,30.38//

iti sañcintya bhagavān saptārcis tasya dehavān /
puro babhūva dīptāṃśur dīptāṃśur vākpater iva //MU_4,30.39//

uvāca vacanaṃ vīrakumārābhimataṃ varam /
gṛhāṇa sthāpitaṃ sādho kośakośān maṇiṃ yathā //MU_4,30.40//

ity uktavantam analam arghapuṣpopaśobhinā /
sampūjya stutivādena prāha viprakumārakaḥ //MU_4,30.41//

bhagavan bhūtapūrṇāyā bhuvaḥ pāvanam aṅganam /
nāpnomi tena vṛkṣāṇām upari sthitir astu me //MU_4,30.42//

ity ukte muniputreṇa sarvadevamukhaṃ śikhī /
evam astu tam ity uktvā jagāmāntardhim īśvaraḥ //MU_4,30.43//

tasminn antarhite deve kṣaṇāt sāndhya ivāmbude /
pūrṇakāmaḥ kumāro 'sāv āpūrṇendur ivābabhau //MU_4,30.44//

adhigatābhimatānanamaṇḍaladyutijavena jahāsa sa tuṣṭimān /
śaśinam āptakalākulam ambujaṃ vikasitaṃ ca sitaṃ smitaśobhinā //MU_4,30.45//

dāśūropākhyāne dāśūravarapradānaṃ nāma sargaḥ


ekatriṃśas sargaḥ

vasiṣṭhaḥ:
atha kānanamadhyasthaṃ cumbitāmbudamaṇḍalam /
madhyāhnakhinnasūryāśvasevitaskandhamaṇḍapam //MU_4,31.1//

mimānam iva dikkukṣīr dīrghair viṭapabāhubhiḥ /
ālokayantaṃ kakubho vikāsikusumekṣaṇaiḥ //MU_4,31.2//

vātāvalulitānalpabhramadbhramarakuntalam /
pramārjayantam āśānāṃ mukhaṃ pallavapāṇibhiḥ //MU_4,31.3//

kacchair urugulucchācchamañjarīpuñjapiñjaraiḥ /
āsyair iva satāmbūlair hasantam alimālitaiḥ //MU_4,31.4//

latāvilāsanollāsipuṣpakesaradhūlibhiḥ /
ābaddhamaṇḍalābhogaṃ pūrṇendum iva dīptibhiḥ //MU_4,31.5//

saṅkaṭaṃ viṭapāvalyā kuñjakūjaccakorayā /
gāyatkinnarayā siddhavīthyeva jagad uccayā //MU_4,31.6//

latāpīṭhopaviṣṭānām adholambaiḥ kalāpinām /
kalāpaiś śobhitaṃ vyoma sendracāpair ivāmbudaiḥ //MU_4,31.7//

magnonmagnaiḥ pratiskandhaṃ cāmarair bhāsitaṃ sitaiḥ /
cakorānugataiḥ pūrṇais saṃvatsaram ivendubhiḥ //MU_4,31.8//

kapiñjalakalālāpaiḥ kalakokilakūjitaiḥ /
jīvajīvavirāvaiś ca pragāyantam ivorjitaiḥ //MU_4,31.9//

kādambakakadambaiś ca kulāyakṛtakelibhiḥ /
svargakoṭaraviśrāntais siddhair jagad ivāvṛtam //MU_4,31.10//

pravālāruṇahastābhir alinetrābhir āśritam /
apsarobhir iva svargaṃ mañjarībhir itas tataḥ //MU_4,31.11//

sendracāpaṃ vilolena kusumotkarareṇunā /
mañjarīpiñjaraṃ śyāmaṃ vidyutvantam ivāmbudam //MU_4,31.12//

sahasrabhujaśākhāḍhyaṃ pūritākāśakoṭaram /
viśvarūpam ivonnṛttaṃ candrārkakṛtakuṇḍalam //MU_4,31.13//

tale niṣaṇṇanāgendraṃ vyomni tārāgaṇākulam /
latāpuṣpamayaṃ madhye bhūmaṇḍalam ivāparam //MU_4,31.14//

pitāmaham ivāśeṣaśailakānanaśākhinām /
phalapallavapuṣpāṇāṃ kośam ekam ivāvanau //MU_4,31.15//

dadhānaṃ kalikājālaṃ sthagitaṃ puṣpadhūlibhiḥ /
kaccheṣv arkakaracchannatārājālam ivāmbaram //MU_4,31.16//

vilolavihagais skandhaiḥ kulāyakulasaṅkulaiḥ /
valitaṃ bhūtalaṃ lolalokair janapadair iva //MU_4,31.17//

mañjarīsupatākāḍhyaṃ latāmaṇḍapamaṇḍitam /
puṣpamakkoladhavalaṃ puṣpaprakarapūritam //MU_4,31.18//

kūjaccakoracamaraśukakokilaśārikam /
ghanastabakasañchannakuharāgragavākṣakam //MU_4,31.19//

sañcaratpakṣijanataṃ madamantharakoṭaram /
sarvāsāṃ vanadevīnām antaḥpuram ivottamam //MU_4,31.20//

bruḍadbhṛṅgataraṅgaughaiḥ puṣpakesararāśibhiḥ /
rājamānaṃ patantībhis saridbhir iva parvatam //MU_4,31.21//

bhramadbhiḥ puṣpapattraughair mandavātavilāsibhiḥ /
vardhamānair vṛtaskandhaṃ śubhrābhrair iva bhūdharam //MU_4,31.22//

mātaṅgaghaṭaghṛṣṭena jānustambhena pīṭhinā /
ābhoginā baddhapadaṃ taṭeneva mahācalam //MU_4,31.23//

vicitravarṇapakṣāṇāṃ skandhakoṭaracāriṇām /
vṛtaṃ khagānāṃ vṛndena bhūtānām iva śṛṅgiṇam //MU_4,31.24//

stabakāṅgulijālena lolenābhinayakriyām /
diśantam iva vallīnāṃ pranṛttānāṃ vanānilaiḥ //MU_4,31.25//

kaścid eva nirāśo me nārthī cāpaiti tuṣṭitaḥ /
nṛtyantam iva puṣpāḍhyair latāvalayavalganaiḥ //MU_4,31.26//

latākāntaikakāntatvāc chṛṅgārarasanirbharam /
kākalyeva pragāyantaṃ mattālijananissvanaiḥ //MU_4,31.27//

ārād unmuktakusumaṃ siddhānāṃ vyomacāriṇām /
svāgatānīva kurvāṇaṃ kokilālikulāravaiḥ //MU_4,31.28//

phalapuṣpalatollāsam aunnatyaṃ ca mahīruhām /
vihasantam ivācchābhiḥ puṣpakuṭmaladīptibhiḥ //MU_4,31.29//

pārijātam ivājetum ūrdhvagais skandhamaṇḍalaiḥ /
vyomāntar abhidhāvantam alam uddhurakandharam //MU_4,31.30//

madhyabhāgasphuradbhṛṅgais stabakair ghanapakṣmabhiḥ /
sahasrākṣatvam atulair jetum aindram ivodyatam //MU_4,31.31//

kacatkusumagucchācchaphaṇāmaṇigaṇāvṛtam /
pātālād utthitaṃ śeṣam iva vyomadidṛkṣayā //MU_4,31.32//

rajasoddhūlitākāraṃ dvitīyam iva śaṅkaram /
chāyayā phalaśālinyā samastamuniśaṅkaram //MU_4,31.33//

nibiḍadalanibaddhabhittibhāgaiḥ kusumalatānavamaṇḍapair upetam /
puram iva gagane kadambavṛkṣaṃ khagakulanāgarasaṅkaṭaṃ dadarśa //MU_4,31.34//

dāśūropākhyāne kadambavarṇanaṃ nāma sargaḥ


dvātriṃśas sargaḥ

vasiṣṭhaḥ:
tam athāsau mahābuddhiḥ phalapallavaśālinam /
ānandamantharamanāḥ puṣparūpācalopamam //MU_4,32.1//

kadambaṃ rodasīstambham āruroha vanasthitam /
ekārṇavagataṃ śauriḥ kalpavṛkṣam ivonnatam //MU_4,32.2//

tatrāsau vyomalagnāyāś śākhāyāḥ prāntapallave /
viveśādhigatākāśam aiḍūkaprāntabuddhavat //MU_4,32.3//

athopaviśya mṛduni navapallavaviṣṭare /
kṣaṇam ālokitās tena diśaḥ kautukamantharam //MU_4,32.4//

saridekāvalīramyāś śailendrastanakuṭmalāḥ /
nirmalākāśakavarā lolanīlāmbudālakāḥ //MU_4,32.5//

nīlaśādvalavasanāḥ puṣpagauravanāṅgikāḥ /
gṛhītasāgarāpūrṇakalaśāḥ purabhūṣaṇāḥ //MU_4,32.6//

dhṛtapraphullapadminyas sugandhimukhamārutāḥ /
grāmaghuṅghumakākalyo nirjharāravanūpurāḥ //MU_4,32.7//

dyumūrdhāno mahīpādā vanālīromarājayaḥ /
jaṅgalorunitambinyaś candrārkakṛtakuṇḍalāḥ //MU_4,32.8//

śālisañcārakedāracandanasthāsakāṅkitāḥ /
śikharorasijālagnahimaśubhrāmbudāṃśukāḥ //MU_4,32.9//

mahārṇavapayaḥpūranavamaṇḍanadarpaṇāḥ /
vṛkṣaughagharmapulakā bhuvanāntaḥpurāntarāḥ //MU_4,32.10//

ārtavasnānadhāriṇyo lagnasūryāṃśukuṅkumāḥ /
vicitrakusumopetāś candrāṃśusitacandanāḥ //MU_4,32.11//

gaganatalalatādalopaviṣṭaḥ prasṛtavanāvalivārivāhaveṣāḥ /
tribhuvanavanitā dadarśa hṛṣṭaḥ kusumanirantaramaṇḍitā daśāśāḥ //MU_4,32.12//

dāśūropākhyāne dāśūradigavalokanaṃ nāma sargaḥ


trayastriṃśas sargaḥ

vasiṣṭhaḥ:
tataḥ prabhṛti tatrāsau prasiddhas tāpasāśrame /
kadambadāśūra iti śūras tapasi dāruṇe //MU_4,33.1//

tasmiṃl latādale sthitvā vilokya kakubhaḥ kṣaṇam /
dṛḍhaṃ padmāsanaṃ baddhvā digbhyaḥ pratyāhṛtātmanā //MU_4,33.2//

ajñātaparamārthena kriyāmātre ca tiṣṭhatā /
phalakārpaṇyayuktena manasā so 'karon makham //MU_4,33.3//

nabhogatalatāpattrasaṃsthitena vanāntare /
sarvās svamanasā tena kṛtā yajñakriyāḥ kramāt //MU_4,33.4//

tatrāsau daśa varṣāṇi manasaivāyajat surān /
gavāśvanaramedhādyair yajñair vipuladakṣiṇaiḥ //MU_4,33.5//

kālenāmalatāṃ yāte vitate tasya cetasi /
balād avatatārāntar jñānam ātmaprasādajam //MU_4,33.6//

tato viśīrṇāvaraṇo vigaladvāsanāmalaḥ /
avasat pallave tasmin munir vigatakalmaṣaḥ //MU_4,33.7//

sa dadarśaikadā tasyāṃ latāyām agratas sthitām /
vanadevīṃ viśālākṣīm ālolakusumāmbarām //MU_4,33.8//

kāminīkāntavadanāṃ madaghūrṇitalocanām /
nīlotpalāmodavatīm atīva sumanoharām //MU_4,33.9//

tām uvācānavadyāṅgīṃ sa munir vinatānanām /
kokilaḥ kusumāpūranatāṃ vanalatām iva //MU_4,33.10//

kā tvam utpalapattrākṣi parivikṣobhitasmarā /
vayasyām iva puṣpāḍhyāṃ latāṃ kim adhitiṣṭhasi //MU_4,33.11//

ity uktā mṛgaśāvākṣī gaurī pīnapayodharā /
munim āha manohāri mugdhākṣaram idaṃ vacaḥ //MU_4,33.12//

yāni yāni durāpāni vāñchitāni mahītale /
prāpyante tāni tāny āśu mahatām eva yācñayā //MU_4,33.13//

aham asmiṃl latākīrṇe tvatkadambābhyalaṅkṛte /
latālīlālayā brahman vipine vanadevatā //MU_4,33.14//

hyaś caitrasitapakṣasya trayodaśyāṃ smarotsave /
babhūva vanadevīnāṃ samājo nandane vane //MU_4,33.15//

sāmodapuṣpabhramare kokilāliparicchadā /
tatrāham agamaṃ nātha trailokyalalanāsadaḥ //MU_4,33.16//

tato dṛṣṭā mayā sarvā vayasyā madanotsave /
aputrayā putrayutās tenāhaṃ duḥkhitā bhṛśam //MU_4,33.17//

tvayi sarvārthisārthasya bṛhatkalpatarau sthite /
anātheva kathaṃ nātha kila śocyāsmy aputrikā //MU_4,33.18//

dehi me bhagavan putraṃ no ced deham ihāgnaye /
prakaromy āhutiṃ putraduḥkhadāhopaśāntaye //MU_4,33.19//

tām ity uktavatīṃ tanvīṃ vihasya munipuṅgavaḥ /
prāha hastagataṃ puṣpaṃ tasyai dattvā dayānvitaḥ //MU_4,33.20//

gaccha tanvaṅgi māsena pūjārham alilocanam /
prasoṣyase sutaṃ kāntaṃ prasūnam iva sallatā //MU_4,33.21//

kiṃ tv asau maraṇāveśapāpinyetas tvayā yataḥ /
yācitaḥ kṛcchrasamprāpyajñānas tena bhaviṣyati //MU_4,33.22//

ity uktvā sa munis tanvīṃ prasannamukhamaṇḍalām /
paricaryāṃ karomīti prārthanotkāṃ vyasarjayat //MU_4,33.23//

sā jagāmātmasadanaṃ so 'tiṣṭhat svātmanā saha /
avahat kramaśaḥ kāla ṛtusaṃvatsarāṅkitaḥ //MU_4,33.24//

atha dīrgheṇa kālena saivotpalavilocanā /
dvādaśābdam upādāya sutaṃ munim upāyayau //MU_4,33.25//

sampraṇamyopaviśyāgre munim indusamānanā /
uvāca kalayā vācā cūtadrumam ivālinī //MU_4,33.26//

ayaṃ sa bhagavan bhavyaḥ kumāraḥ putra āvayoḥ /
kṛto mayā samagrāṇāṃ kalānāṃ kila kovidaḥ //MU_4,33.27//

prabho kevalam etena jñānaṃ nādhigataṃ śubham /
yena saṃsārayantre 'smin na punaḥ paripīḍyate //MU_4,33.28//

jñānaṃ tvam evāsya vibho kṛpayopadiśādhunā /
ko hi nāma kule jātaṃ putraṃ maurkhye niyojayet //MU_4,33.29//

evaṃvadantīṃ sa munir macchiṣyam abale sutam /
ihaiva sthāpayainaṃ tvam ity uktvā tāṃ vyasarjayat //MU_4,33.30//

tasyāṃ gatāyāṃ sa pitur antevāsitayā tadā /
atiṣṭhat saṃyato dhīmān arkasyevāruṇaḥ puraḥ //MU_4,33.31//

kadarthaprāpyavijñānaṃ tataś citrābhir uktibhiḥ /
ciraṃ kālam asau tatra muniḥ putraṃ vyabodhayat //MU_4,33.32//

ākhyāyikākhyānaśatair dṛṣṭāntair dṛṣṭakalpitaiḥ /
tathetihāsavṛttāntair vedavedāntaniścayaiḥ //MU_4,33.33//

anudvegitayā nityaṃ vistareṇa kathākramaiḥ /
anubhūtim upārūḍhai rūḍhair atidhiyāṃ dhiyi //MU_4,33.34//

anubhavavaśato rasātiriktair alam ucitārthavacogaṇair mahātmā /
jalada iva śikhaṇḍinaṃ purassthaṃ tanayam abodhayad ambare maharṣiḥ //MU_4,33.35//

dāśūrasutāvabodhanaṃ nāma sargaḥ


catustriṃśas sargaḥ

vasiṣṭhaḥ:
kadācid atha mārgeṇa tena kailāsavāhinīm /
ahaṃ snātum adṛśyātmā vyomavīthigato 'gamam //MU_4,34.1//

nirgatya nabhasas saptamunimaṇḍalakoṭarāt /
rātrau prāpto 'smi sumate dāśūratarupṛṣṭhakham //MU_4,34.2//

yāvac chṛṇomi viṭapakuharāt kānane vacaḥ /
kuṭmalāmbhojabaddhasya ṣaṭpadasyeva nissvanam //MU_4,34.3//

śṛṇu putra mahābuddhe vastuno 'sya samām imām /
varṇayāmi mahāścaryām ekām ākhyāyikāṃ tava //MU_4,34.4//

asti rājā mahāvīryo vikhyāto bhuvanatraye /
nāmnā svottha iti śrīmāñ jagadākramaṇe kṣamaḥ //MU_4,34.5//

yasyānuśāsanaṃ sarve bhuvaneṣv api nāyakāḥ /
śirobhir dhārayanty uccaiś cūḍāmaṇim ivottamam //MU_4,34.6//

yas sāhasaikarasiko nānāścaryavihāravān /
kenacit triṣu lokeṣu na mahātmā vaśīkṛtaḥ //MU_4,34.7//

yasyārambhasahasrāṇi sukhaduḥkhapradāny alam /
saṅkhyātuṃ naiva śakyante kallolā jaladher iva //MU_4,34.8//

yasya vīryaṃ suvīryasya na śastrāstrair na pāvakaiḥ /
kenacid bhuvane krāntam ākāśam iva muṣṭinā //MU_4,34.9//

yadīyāṃ vitatārambhāṃ līlāṃ nirmāṇabhāsurām /
na manāg anukurvanti śakropendraharā api //MU_4,34.10//

trayas tasya mahābāho dehā digbharaṇakṣamāḥ /
jagad ākṛṣya tiṣṭhanti uttamādhamamadhyamāḥ //MU_4,34.11//

vyomany evātivitate jāto 'sau triśarīrakaḥ /
tatraiva ca sthitiṃ yātaś śabdavātakhapakṣivat //MU_4,34.12//

tatraivāpāragagane nagaraṃ tena nirmitam /
caturdaśamahārathyaṃ vibhāgatrayabhūṣitam //MU_4,34.13//

vanopavanamālāḍhyaṃ krīḍāśikharisundaram /
muktālatāvivalitaṃ vāpīsaptakabhūṣitam //MU_4,34.14//

śītaloṣṇātmakākṣīṇadīpadvayavirājitam /
ūrdhvādhogatirūpeṇa vaṇiṅmārgeṇa saṅkulam //MU_4,34.15//

tasminn evātivipule pattane tena bhūbhṛtā /
sañcāriṇo viracitā mugdhāvavarakā gaṇāḥ //MU_4,34.16//

ūrdhve kecid adhaḥ kecin madhye kecin niyojitāḥ /
kecic cireṇa naśyantaḥ kecic chīghravināśinaḥ //MU_4,34.17//

asitacchādanācchannā navadvāravibhūṣitāḥ /
anāratavahadvātā bahuvātāyanānvitāḥ //MU_4,34.18//

dīpapañcakasālokās tristhūṇāś śukladāravaḥ /
masṛṇālepamṛdavaḥ pratolīkulasaṅkulāḥ //MU_4,34.19//

māyayā racitās tena rājñā teṣu mahāmate /
rakṣitāro mahāyakṣā nityam ālokabhīravaḥ //MU_4,34.20//

athāvavarakaugheṣu calatsu sa mahīpatiḥ /
karoti vividhāḥ krīḍā nīḍeṣv iva vihaṅgamaḥ //MU_4,34.21//

triśarīras sa teṣv antas tair yakṣais saha putraka /
līlālasam uṣitvāśu punar niṣkramya gacchati //MU_4,34.22//

tasyecchā jāyate vatsa kadācic calacetasaḥ /
puraṃ bhaviṣyannirmāṇaṃ kiñcid yāmīti niścalā //MU_4,34.23//

bhūtāviṣṭa ivāvegāt tata utthāya dhāvati /
puraṃ tad apy avāpnoti gandharvair iva nirmitam //MU_4,34.24//

tasyecchā jāyate nāma kadācij jaḍacetasaḥ /
vināśaṃ samprayāmīti tenāśu sa vinaśyati //MU_4,34.25//

punar utpadyate tūrṇaṃ khān mahormir ivāmbhasaḥ /
vyavahāraṃ tanoty uccaiḥ punar ārambhamantharam //MU_4,34.26//

svayaiva vyavahṛtyātha kadācit paridūyate /
kiṃ karomīdam ajño 'smi duḥkhito 'smīti śocati //MU_4,34.27//

mudam etya kadācic ca svayam āyāti pīnatām /
prāvṛḍvarṣajalollāsapūrād iva nadīrayaḥ //MU_4,34.28//

pibati valgati gacchati jṛmbhate sphurati bhāti na bhāti ca bhāsuraḥ /
suta mahāmahimā sa mahīpatiḥ patir apām iva vātarayākulaḥ //MU_4,34.29//

svotthavibhavavarṇanaṃ nāma sargaḥ


pañcatriṃśas sargaḥ

vasiṣṭhaḥ:
athāpṛcchat sutas tatra jambudvīpe mahāniśi /
kadambāgrāvacūlasthaṃ pitaraṃ pāvanāśayaḥ //MU_4,35.1//

putraḥ:
ko 'sau svottha iti khyāto bhūpas tātottamākṛtiḥ /
kathitaṃ ca kim etan me tvayaitad brūhi tattvataḥ //MU_4,35.2//

kva bhaviṣyati nirmāṇaṃ vartamāne kva gamyatām /
ubhayārthaviruddhatvān mohārthāya vacas tava //MU_4,35.3//

dāśūraḥ:
śṛṇu putra yathābhūtam etat te kathayāmy aham /
yena saṃsāracakrasya tattvam asyāvabudhyase //MU_4,35.4//

asadabhyutthitārambham avastumayam ātatam /
saṃsārasaṃsthānam idam evam ākathitaṃ mayā //MU_4,35.5//

paramān nabhaso jātas saṅkalpas svottha ucyate /
jāyate svayam evāsau svayam eva vilīyate //MU_4,35.6//

tatsvarūpam idaṃ sarvaṃ jagad ābhogi vidyate /
jāyate tena jātena tasmin naṣṭe vinaśyati //MU_4,35.7//

brahmaviṣṇvindrarudrādīṃs tasyaivāvayavān viduḥ /
viṭapān iva vṛkṣasya śṛṅgāṇīva mahībhṛtaḥ //MU_4,35.8//

śūnye vyomani tenedaṃ nirmitaṃ trijagatpuram /
pratibhāsānusandhānamātreṇaitya viriñcatām //MU_4,35.9//

yatreme vitatālokā lokakośāś caturdaśa /
vanopavanapālyaś ca yatrodyānaparamparāḥ //MU_4,35.10//

krīḍāśikhariṇo yatra sahyamandarameravaḥ /
śītoṣṇadīptī candrārkau dīpau yatrānilākṣatau //MU_4,35.11//

sūryāṃśukacadālolataraṅgottuṅgamauktikāḥ /
vahantyas sarito yatra sanmuktāvalayaś calāḥ //MU_4,35.12//

ikṣukṣīrādisalilā maṇiratnabisāṅkurāḥ /
aurvānalāmbujā yatra vāpyas sapta mahārṇavāḥ //MU_4,35.13//

adha urvyāṃ tathordhve khe puṇyāpuṇyadhanaśriyaḥ /
narāmarakirāṭānāṃ yatrātikrayavikrayau //MU_4,35.14//

tasminn eva jagaty asmin pure saṅkalpabhūbhujā /
krīḍārtham ātmanaś citrā dehāvavarakāḥ kṛtāḥ //MU_4,35.15//

kecid gīrvāṇanāmāna ūrdhva eva niyojitāḥ /
naroragādayaḥ kecid adha eva niveśitāḥ //MU_4,35.16//

vātayantrapravāheṇa calanto māṃsamṛṇmayāḥ /
sitāsthidāravaś citrās tvaglepamasṛṇāmalāḥ //MU_4,35.17//

kecic cireṇa naśyanti kecic chīghravināśinaḥ /
kacakṛṣṇolapollāsaracitācchādanaśriyaḥ //MU_4,35.18//

karṇākṣināsāpramukhair dvārair navabhir anvitāḥ /
anāratavahatprāṇapavanenoṣṇaśītalāḥ //MU_4,35.19//

karṇanāsāsyatālvādivātāyanagaṇānvitāḥ /
bhujādyaṅgapratolīkāḥ pañcendriyakudīpakāḥ //MU_4,35.20//

māyayā racitās teṣu saṅkalpena mahāmate /
ahaṅkāramahāyakṣāḥ paramālokabhīravaḥ //MU_4,35.21//

dehāvavarakeṣv antar mahāhaṅkārayakṣakaiḥ /
sa hi saṅkrīḍate 'tyartham asad evāsadutthitaiḥ //MU_4,35.22//

yathā kusūle mārjāro bhastrāyāṃ bhujago yathā /
muktāphalaṃ yathā veṇāv ahaṅkāras tanau tathā //MU_4,35.23//

kṣaṇam abhyudayaṃ yāti kṣaṇaṃ śāmyati dīpavat /
dehageheṣu saṅkalpas taraṅgas sāgareṣv iva //MU_4,35.24//

bhaviṣyannavanirmāṇam apy āpnoti tadā puram /
yadā saṅkalpitaṃ vastu pura eva prapaśyati //MU_4,35.25//

asaṅkalpanamātreṇa svenaivāśu vinaśyati /
śreyase paramāyāsya nāśas svo na tu sambhavaḥ //MU_4,35.26//

svayaṃ saṅkalpanāmātrāj jāyate bālayakṣavat /
anantāyātmaduḥkhāya nānandāya kadācana //MU_4,35.27//

idaṃ sphāraṃ jagadduḥkhaṃ pratanoty ātmasattayā /
asattayā nāśayati kṣaṇam āndhyaṃ yathā tamaḥ //MU_4,35.28//

svayaiva duḥkhadāyinyā ceṣṭayā pariroditi /
kāṣṭhāvaṣṭabdhavṛṣaṇaḥ kīlotpāṭī kapir yathā //MU_4,35.29//

saṅkalpitānandalavas tiṣṭhaty uddhurakandharam /
akasmāt khacyutamadhubindubhuk karabho yathā //MU_4,35.30//

svayaṃ viratim āyāti kṣaṇam eti ratiṃ kṣaṇam /
kṣaṇaṃ vikāram āyāti saṅkalpo 'bhavyabālavat //MU_4,35.31//

enaṃ sakalabhāvebhyaḥ kṛtvā nirmalam ādarāt /
matimantaḥ padaṃ yātā yathā putra tathā kuru //MU_4,35.32//

trayas tv asyā mater dehā uttamādhamamadhyamāḥ /
tamassattvarajassañjñāḥ kāraṇaṃ jagatas sthiteḥ //MU_4,35.33//

tamorūpo hi saṅkalpo nityaṃ prākṛtaceṣṭayā /
parāṃ kṛpaṇatām etya prayāti krimikīṭatām //MU_4,35.34//

sattvarūpo hi saṅkalpo dharmajñānaparāyaṇaḥ /
adūrakevalībhāvas sāmrājyam adhitiṣṭhati //MU_4,35.35//

rajorūpo hi saṅkalpo lokasaṃvyavahāravān /
paritiṣṭhati saṃsāre putradārānurañjitaḥ //MU_4,35.36//

trividhaṃ tu parityajya rūpam etan mahāmate /
saṅkalpaḥ param āyāti padam ātmaparikṣaye //MU_4,35.37//

sarvā dṛṣṭīḥ parityajya niyamya manasā manaḥ /
sabāhyābhyantarārthasya saṅkalpasya kṣayaṃ kuru //MU_4,35.38//

yadi varṣasahasrāntaṃ tapaś carasi dāruṇam /
yadi vā līlayātmānaṃ śilayā cūrṇayasy alam //MU_4,35.39//

yady ambudhiṃ praviśasi vaḍavāgnim athāpi vā /
yadi vā patasi śvabhre khaḍgadhārājale 'tha vā //MU_4,35.40//

haro yady upadeṣṭā te hariḥ kamalajo 'pi vā /
atyantakaruṇākrānto lokanātho 'tha vākpatiḥ //MU_4,35.41//

pātālasthasya bhūsthasya svargasthasyāpi tat tava /
nānyaḥ kaścid upāyo 'sti saṅkalpopaśamād ṛte //MU_4,35.42//

anādāv avikāre ca sukhe paramapāvane /
saṅkalpopaśame yatnaṃ pauruṣeṇa paraṃ kuru //MU_4,35.43//

saṅkalpatantāv akhilā bhāvāḥ protāḥ kilānagha /
bhinne tantau na jāne te kva yānti viśarāravaḥ //MU_4,35.44//

asat sat sadasat sarvaṃ saṅkalpād eva nānyataḥ /
saṅkalpāt sad asac caivam iha satyaṃ kim ucyatām //MU_4,35.45//

saṅkalpyate yathā yad yat tat tathā bhavati kṣaṇāt /
mā kiñcid api tattvajña saṅkalpaya kadācana //MU_4,35.46//

nissaṅkalpo yathāprāptavyavahāraparo bhava /
cid acetyonmukhatvaṃ hi yāti saṅkalpasaṅkṣaye //MU_4,35.47//

utthāyāsatyarūpeṇa yenāsatyamayātmakam /
tataṃ jagadduḥkham idaṃ vyarthaṃ sadṛśam ātmanaḥ //MU_4,35.48//

tena duḥkhāya mahate kiṃ śritena kilānagha /
yad aduḥkhāya tat prājñās saṃśrayantīha netarat //MU_4,35.49//

adhigataparamārthatām upetya prasabham apāsya vikalpajālam uccaiḥ /
adhigamaya padaṃ tad advitīyaṃ vitatasukhāya suṣuptacittavṛttiḥ //MU_4,35.50//

saṃsāravikalpayor vicārayogo nāma sargaḥ


ṣaṭtriṃśas sargaḥ

putraḥ:
kīdṛśas tāta saṅkalpaḥ katham utpadyate prabho /
kathaṃ vā vṛddhim āyāti kathaṃ caiva vinaśyati //MU_4,36.1//

dāśūraḥ:
anantasyātmatattvasya sattāsāmānyarūpiṇaḥ /
citaś cetyonmukhatvaṃ yat tat saṅkalpāṅkuraṃ viduḥ //MU_4,36.2//

leśataḥ prāptasattākas sa eva ghanatāṃ gataḥ /
yāti cittaṃ kham āpūrya dṛḍhajāḍyāya meghavat //MU_4,36.3//

bhāvayantī citiś cetyaṃ vyatiriktam ivātmanaḥ /
saṅkalpatām ihāyāti bījam aṅkuratām iva //MU_4,36.4//

saṅkalpanaṃ hi saṅkalpas svayam eṣa prajāyate /
vardhate svata evāśu duḥkhāya na sukhāya tu //MU_4,36.5//

saṅkalpamātraṃ hi bhavāñ jalamātraṃ yathārṇavaḥ /
ṛte saṅkalpato 'nyā te nāsti saṃsāritā ṛtā //MU_4,36.6//

kākatālīyayogena sañjāto 'si mudhaiva hi /
mṛgatṛṣṇādvicandratvavad asatyaṃ ca vardhase //MU_4,36.7//

nigīrṇamātulāṃśasya kanakapratyayo yathā /
svayam abhyety asatyo 'ntas saṅkalpas te tathā bhavet //MU_4,36.8//

asatyam eva jātas tvam asatyam abhivardhase /
asmiñ jāte ca vijñāne asatyas san vilīyase //MU_4,36.9//

ayaṃ so 'ham ime bhāvās sukhaduḥkhamayā mama /
vyartham eveti sāsthas tvaṃ tenāntaḥ paritapyase //MU_4,36.10//

asann evāsy ajāto 'si kuto janma kilāsataḥ /
vyartham evāvamūḍho 'si saṅkalpavaśatas svataḥ //MU_4,36.11//

mā saṅkalpaya saṅkalpaṃ bhāvaṃ bhāvaya mā sthitau /
etāvataiva bhāvena bhavyo bhavasi bhūtaye //MU_4,36.12//

saṅkalpanāśane yatno na bhūyāṃs tava gacchati /
bhāvanābhāvamātreṇa saṅkalpaḥ kṣīyate hṛdi //MU_4,36.13//

sumanaḥkusumāmarde kiñcid vyatikaro bhavet /
susādhe 'bhāvamātreṇa na tu saṅkalpanāśane //MU_4,36.14//

puṣpākrāntau karaspandayatnaḥ putropayujyate /
tad apy upakaroty asmin na saṅkalpaparikṣaye //MU_4,36.15//

saṅkalpo yena hantavyas tena bhāvaviparyayāt /
apy ardhena nimeṣeṇa līlayaiva vihanyate //MU_4,36.16//

bhāvamātropaśamane svātmani svastham āsthite /
sādhyate yad asādhyaṃ tat kasya syāt kim ivāmateḥ //MU_4,36.17//

saṅkalpenaiva saṅkalpaṃ manasā svamano mune /
bhittvā svātmani tiṣṭha tvaṃ kim etāvati duṣkaram //MU_4,36.18//

upaśānte hi saṅkalpe upaśāntam idaṃ bhavet /
saṃsāraduḥkham atulaṃ mūlād api mahāmate //MU_4,36.19//

saṅkalpo hi mano jīvaś cittaṃ dhīr atha vāsanā /
nāmnaivānyatvam apy eṣāṃ nārthenārthavidāṃ vara //MU_4,36.20//

saṅkalpāṃśād ṛte neha kiñcid apy asti kutracit /
tam eva hṛdayāc chinddhi kim anyat pariśocasi //MU_4,36.21//

yathaivedaṃ nabhaś śūnyaṃ jagac chūnyaṃ tathaiva hi /
asanmayavikalpotthe ubhe ete tate yataḥ //MU_4,36.22//

asiddhaṃ sarvam evaitad yad asiddhena sādhitam /
saṅkalpena jagat tasmād bhāvanā kvāvatiṣṭhatām //MU_4,36.23//

satyāsthāyām asatyāṃ tu kiṃniṣṭhā vāsanā bhavet /
vāsanākṣayatas siddhis tataḥ prāpyaṃ na śiṣyate //MU_4,36.24//

tasmād asad idaṃ sarvaṃ draṣṭavyaṃ helayeddhayā /
na tu bhāvanayā tena sukhaduḥkhair na lipyate //MU_4,36.25//

avastv itīdaṃ nirṇīya nehāsthā sampravartate /
āsthākṣaye na jāyete harṣāmarṣau bhavābhavau //MU_4,36.26//

mano mithyā karotīdaṃ sukhaduḥkhābhravibhramam /
mano jīvas sphuraty uccair mānasaṃ nagaraṃ jagat //MU_4,36.27//

bhaviṣyad vartamānaṃ ca bhūtaṃ ca parivartayat /
vāsanāvaśato loke sphuracchakti manas sthitam //MU_4,36.28//

karoti svāśayenemāṃ vyavasthāṃ malinaś calaḥ /
ātmanas sadṛśīṃ lolāṃ jīvo hṛdvanamarkaṭaḥ //MU_4,36.29//

dīrgham ākāram ādāya nimeṣād yānti hrasvatām /
grahītuṃ ca na yujyante saṅkalpā jaḍavīcayaḥ //MU_4,36.30//

manāgdṛṣṭā vivardhante dahanti saparicchadam /
tṛṇamātreṇa dīpyante saṅkalpā vahniśeṣavat //MU_4,36.31//

jagatprakaṭanākārāḥ pradīptāḥ kṣaṇabhaṅgurāḥ /
bhramadā jaḍasaṃsthānās saṅkalpās taḍidagnayaḥ //MU_4,36.32//

yadaivāsann ayaṃ putra tadaivāśu cikitsitum /
śakyate nātra sandeho nāsat sad bhavati kvacit //MU_4,36.33//

san sthito yadi saṅkalpo duścikitsas tato bhavet /
kiṃ tv asadbhūta evaiṣa sucikitsas tadā bhṛśam //MU_4,36.34//

akṛtrimaṃ cet saṃsāramalam aṅgārakārṣṇyavat /
tad etatkṣālane sādho kaḥ pravarteta durmatiḥ //MU_4,36.35//

kiṃ tv etat taṇḍule śūkatuṣakambukavat sthitam /
yadā tadā prayatnena pauruṣeṇa vinaśyati //MU_4,36.36//

akṛtrimam api prāptaṃ bhṛśaṃ kṛtrimatāṃ suta /
sukhocchedyatayā jñasya saṃsāramalam ātatam //MU_4,36.37//

taṇḍulasya yathā carma yathā tāmrasya kālimā /
naśyati kriyayā putra puruṣasya tathā malam //MU_4,36.38//

jīvasya taṇḍulasyeva malaṃ sahajam apy alam /
naśyaty eva na sandehas tasmād udyamavān bhava //MU_4,36.39//

asatkalpair vikalpair yas saṃsāro janito mudhā /
stokenāsau layaṃ yāti kvāsad vastu kila sthiram //MU_4,36.40//

asattām eti saṃsāras svāṃ vyavasthāṃ vicinvataḥ /
dīpālokād ivāndhatvaṃ dvīndutvaṃ svīkṣitād iva //MU_4,36.41//

nedaṃ tava na cāsya tvaṃ bhrāntiṃ putra parityaja /
asatye satyavad dṛṣṭe bhāvanāṃ mā nyavīviśaḥ //MU_4,36.42//

mama guruvibhavojjvalā vilāsā iti tava māstu vṛthaiva vibhramo 'ntaḥ /
tvayi sati vitatāś ca te vilāsā vilasati sarvam idaṃ tadātmatattvam //MU_4,36.43//

dāśūropākhyāne saṅkalpacikitsā nāma sargaḥ


saptatriṃśas sargaḥ

vasiṣṭhaḥ:
ity ākarṇya tadā tatra rātrāv ālapanaṃ tayoḥ /
ahaṃ raghukulākāśaśaśāṅka raghunandana //MU_4,37.1//

patitaḥ khāt kadambāgre pattrapuṣpalatākule /
tūṣṇīṃ nirvṛṣṭimūkātmā śṛṅgāgra iva toyadaḥ //MU_4,37.2//

apaśyaṃ tatra dāśūraṃ śūraṃ indriyanigrahe /
pareṇa tapasā yuktaṃ tejaseva hutāśanam //MU_4,37.3//

tejobhir dehaniṣkrāntaiḥ kāñcanīkṛtabhūruhaiḥ /
tāpayantaṃ pradeśaṃ taṃ bhuvanaṃ bhāskaraṃ yathā //MU_4,37.4//

mām athālokya samprāptaṃ dāśūro 'rghyasaparyayā /
vitīrṇaviṣṭaraṃ pattre parayā paryapūjayat //MU_4,37.5//

tataḥ kurvan kathās tena saha dāśūrabhāsvatā /
tās tattanayasambaddhās saṃsārottāraṇakṣamāḥ //MU_4,37.6//

dṛṣṭavāṃs tam ahaṃ vṛkṣaṃ korakotkaṭakoṭaram /
smiteneva sphuṭaradaṃ śvasanasphuritacchadam //MU_4,37.7//

dāśūrasyecchayā sarvair apatadbhir mṛgadvijaiḥ /
sevyamānaṃ vanam iva latāmaṇḍapamaṇḍitam //MU_4,37.8//

latākoṭitaṭabhrāntaiś camarair indusundaraiḥ /
śubhrābhrakhaṇḍanikaraiś śarannabha ivāvṛtam //MU_4,37.9//

prāleyakaṇapaddhatyā muktāvalyābhyalaṅkṛtam /
sarvāvayavam evācchapuṣpapūraiḥ prapūritam //MU_4,37.10//

svareṇucandanālepais samālabdham akhaṇḍitam /
svacchadābhogavipularaktāmbarapariṣkṛtam //MU_4,37.11//

vivāhāyeva veṣeṇa puṣpabhārādihāriṇā /
latāṅganānuṣaktena nāgareṇa kṛtodyamam //MU_4,37.12//

sunibaddhajaṭākāralatāmaṇḍalamaṇḍitam /
mañjarībhiḥ patākābhir yuktaṃ puram ivotsave //MU_4,37.13//

mṛgakaṇḍūyanadhvastapuṣpadhūlividhūsaram /
protsāritopāntavanaṃ vṛkṣamallam ivotthitam //MU_4,37.14//

barhibhiḥ kusumodvāntaparāgaparipāṭalaiḥ /
nikṣepakṣiptasandhyābhrabālasālam ivācalaiḥ //MU_4,37.15//

pravālāruṇahastena śītalacchāyaśāyinā /
madhunā ghūrṇamānena prāleyotpulakatviṣā //MU_4,37.16//

nīrandhrapuṣpapūreṇa ghūrṇitena vanānilaiḥ /
nidrālukuṭmaladṛśā stabakastanadhāriṇā //MU_4,37.17//

puṣpajālarajaḥpuñjakuṅkumāruṇavāsasā /
latāvitānanilayavātāyananiṣaṅgiṇā //MU_4,37.18//

navapuṣpalatādolālīlayālasalāsinā /
āpādamastakaprāntaṃ sasamastalatālayam //MU_4,37.19//

vṛndena vanadevīnāṃ kokilālāpaśālinā /
sandigdhamañjarījālam alinetreṇa hāsinā //MU_4,37.20//

avaśyāyopaśamitaratikhedair madālasaiḥ /
puṣpadhūlisamārabdhair ālabdhair nibiḍaṃ mithaḥ //MU_4,37.21//

puṣpāntarāntaḥpuragaiḥ kim api praṇayocitam /
dhvanadbhir abhitas svacchaṃ mattāliyugalair vṛtam //MU_4,37.22//

kānanopāntanagarīghuṅghumākarṇanecchayā /
kṣaṇam utkarṇam āśāntacārucarvaṇaṭāṅkṛtaiḥ //MU_4,37.23//

kṣaṇaṃ dalāśriviśrāntamugdhamugdhaśirastayā /
paśyadbhir indvaṃśukacajjalām arṇavamekhalām //MU_4,37.24//

vanasthalīnāṃ tanayair nayair mūrtim ivāsthitaiḥ /
suptaiḥ pattrapuṭeṣv antar mṛgaiś śāralatāntaram //MU_4,37.25//

nīḍaśvasatsuviśvastasuptasārbhakapakṣiṇam /
pākacyutaphalopāntavṛttalambikamaṇḍalam //MU_4,37.26//

sandigdhamūkabhramaraṃ guccheṣv abjākṣasūtrakaiḥ /
śyāmalīkṛtaparyantaṃ nīlaiḥ pallavamaṇḍalaiḥ //MU_4,37.27//

sugandhitāśeṣavanaṃ puṣpameghīkṛtāmbudam /
dhūlīkadambaśabalaṃ phalārthivalitaṃ tale //MU_4,37.28//

bahunātra kim uktena na kiñcid api vidyate /
pattraṃ tatra taror yatra noṣyate vā na bhujyate //MU_4,37.29//

pattre pattre mṛgās suptā viśrāntās sughane ghane /
kacche kacche khagā līnās tasya bhūruhabhūpateḥ //MU_4,37.30//

evaṃguṇaviśiṣṭaṃ taṃ mamālokayatas tarum /
mahotsavena sadṛśī sā babhūva tamasvatī //MU_4,37.31//

tataḥ kathābhir anyābhis sa tasya tanayo mayā /
vijñānālokaramyābhir nīto bodhaṃ paraṃ punaḥ //MU_4,37.32//

āvayos tatra citrābhiḥ kathābhir itaretaram /
śarvarī sā vyatīyāya muhūrta iva kāntayoḥ //MU_4,37.33//

prātaḥ pratanutāṃ yāte dyugharmajalajālake /
khakānanāṅkurodgāre tārakānikare śanaiḥ //MU_4,37.34//

ākadambanabhobhāgam anuyātaṃ sutānvitam /
ahaṃ visarjya dāśūraṃ harācalanadīṃ gataḥ //MU_4,37.35//

tatrābhimatam āsādya snānam etya nabhastalam /
praviśya khaṃ munīnāṃ ca madhyaṃ svastham avasthitaḥ //MU_4,37.36//

dāśūrākhyāyikaiṣā te kathitā raghunandana /
jagataḥ pratibimbābhā satyākārāpy asanmayī //MU_4,37.37//

dāśūrākhyāyikaiveyam ity etat kathitaṃ mayā /
tubhyaṃ rāghava ghorāghajagadrūpanirūpaṇe //MU_4,37.38//

tasmād avāstavīṃ tyaktvā vāstavīm api rañjanām /
dāśūrasiddhāntadhiyā sadodāro bhavātmavān //MU_4,37.39//

anena gacchāmarasundaratvaṃ kadambadāśūrakathārathena /
āsādayiṣyasy acirāt puraṃ tad bhaviṣyasīśo bhuvaneṣu yena //MU_4,37.40//

vasiṣṭhadāśūrasamāgamo nāma sargaḥ


aṣṭātriṃśas sargaḥ

vasiṣṭhaḥ:
nāstīdam iti nirṇīya sarvatas tyaja rañjanām /
yan nāsti tat prati kila kaivāstheha vicāriṇām //MU_4,38.1//

dṛśyamānam athedaṃ ced asti tat tava kiṃ gatam /
tiṣṭhatv ātmani badhnāsi tvaṃ kilātra kim ātmatām //MU_4,38.2//

atha ced asti nāstīdam iti niścayavān asi /
tathāpi bhāvanāsaṅgaḥ kathaṃ yuktaś calācale //MU_4,38.3//

nedam asti jagad rāma na ca nāsti mahāmate /
kevalaṃ svottham evetthamābhānam idam īdṛśam //MU_4,38.4//

nedaṃ kartṛkṛtaṃ kiñcin na cākartṛkṛtakramam /
svayam ābhāsate cedaṃ kartrakartṛpadaṃ gatam //MU_4,38.5//

akartṛkaṃ jagajjālaṃ bhavatv atha sakartṛkam /
mā tvam etena sambandhaṃ bhāvayānagha cetasi //MU_4,38.6//

sarvendriyavihīnātmā karteha sa jaḍopamaḥ /
akartr eva tadā manye kākatālīyavaj jagat //MU_4,38.7//

kākatālīyayogena jātaṃ yat kiñcid eva yat /
tasmin bhāvānusandhānaṃ bālo badhnāti netaraḥ //MU_4,38.8//

na kadācid idaṃ śāntaṃ jagad rāma na ca kṣayi /
ajasraṃ dṛśyamānatvād bhāvitvāc ca punaḥ punaḥ //MU_4,38.9//

na kadācid idaṃ cāsti jagad rāma na cākṣayi /
ajasraṃ kṣīyamāṇatvān nāśitvāc cānumānataḥ //MU_4,38.10//

sarvendriyapadātīto yadā karteha vijvaraḥ /
kurvāṇas sa tadā khedaṃ na kadācana gacchati //MU_4,38.11//

teneyaṃ niyatiḥ prauḍhā bhāvābhāvadaśāmayī /
īdṛśy eva sthirā dīrghā cittotthāpi na naśyati //MU_4,38.12//

aparyantasya kālasya kaścid aṃśaś śaracchatam /
tāvanmātramahāyur yaḥ kim āsthāṃ so 'nudhāvati //MU_4,38.13//

sthirāś cej jāgatā bhāvās tat tadāsthā na śobhate /
katham anyo'nyasaṃśleṣo jaḍacetanayoḥ kila //MU_4,38.14//

asthirāś cej jagadbhāvās tad apy āsthā na śobhate /
payaḥphenāsthirāsyānte duḥkham eṣā dadāti te //MU_4,38.15//

āsthābandho mahābāho jagadbhāvatvadātmanoḥ /
na sthirāsthirayoḥ phenaśailayor iva rājate //MU_4,38.16//

sarvakartāpy akarteva karoty ātmā na kiñcana /
tiṣṭhaty alam udāsīna ālokaṃ prati dīpavat //MU_4,38.17//

kurvan na kiñcit kurute dinakāryam ivāṃśumān /
gacchan na gacchati svasthas svāspadastho ravir yathā //MU_4,38.18//

yataḥ kutaścid evedaṃ sampannam iva lakṣyate /
arjunānilavad vāripūrāvartavad ātatam //MU_4,38.19//

iti ced bhavatā rāma naipuṇyenāvadhāritam /
pramāṇapariśuddhena cetasā ca vicāritam //MU_4,38.20//

tadāti bhāvanā sādho padārthaṃ prati nārhati /
alātacakre svapne ca bhrame vā keva bhāvanā //MU_4,38.21//

akasmād āgato jantus sauhārdasya na bhājanam /
bhramabhūtaṃ jagajjālam āsthāyāś ca na bhājanam //MU_4,38.22//

uṣṇendau śītale bhānau mṛgatṛṣṇājale tathā /
yathā na bhāvayasy āsthām evaṃ mā bhāvaya sthitau //MU_4,38.23//

saṅkalpapuruṣaṃ svapnajanaṃ dvīndutvavibhramam /
yathā paśyasi paśya tvaṃ bhāvajātam idaṃ tathā //MU_4,38.24//

antar āsthāṃ parityajya bhāvaśrībhāvanāmayīm /
yo 'si so 'si jagaty asmiṃl līlayā viharānagha //MU_4,38.25//

akartṛtvapadasthasya kartṛtvam api kurvataḥ /
sarvabhāvāntarasthasya sarvātītasya cātmanaḥ //MU_4,38.26//

iyaṃ sannidhimātreṇa niyatiḥ pravijṛmbhate /
dīpasannidhimātreṇa niriccheva prakāśatā //MU_4,38.27//

abhrasannidhimātreṇa kuṭajāni yathā svayam /
ātmasannidhimātreṇa trijaganti tathā svayam //MU_4,38.28//

sarvecchārahite bhānau yathā vyomani tiṣṭhati /
jāyate vyavahāraśrīs sati deve tathā kriyā //MU_4,38.29//

niricche saṃsthite ratne yathālokaḥ pravartate /
sattāmātreṇa devena tathaivāyaṃ jagadgaṇaḥ //MU_4,38.30//

ata ātmani kartṛtvam akartṛtvaṃ ca saṃsthitam /
niricchatvād akartāsau kartā sannidhimātrataḥ //MU_4,38.31//

sarvendriyābhyatītatvāt kartā bhoktā na bhūtapaḥ /
indriyāntargatatvāt tu kartā bhoktā sa eva hi //MU_4,38.32//

dve evātmani vidyete kartṛtākartṛte 'nagha /
yayaiva paśyasi śreyas tām āśritya sthiro bhava //MU_4,38.33//

sarvatrāham akarteti dṛḍhabhāvanayānayā /
pravāhāpatitaṃ kāryaṃ kurvann api na lipyase //MU_4,38.34//

sarvatrāham akarteti saṃvidā bhogakāmanā /
yāti nīrasatāṃ jantor apravṛttes svacetasaḥ //MU_4,38.35//

yatrāhaṃ kiñcid eveha na karomīti niścayaḥ /
bhogaughakāmanāṃ tatra kaḥ karotu jahātu vā //MU_4,38.36//

tasmān nityam akartāham iti bhāvanayeddhayā /
paramāmṛtanāmnī sā samataivāvaśiṣyate //MU_4,38.37//

atha sarvaṃ karomīti mahākartṛtayānayā /
yadīcchasi sthitiṃ rāma tat tām apy uttamāṃ viduḥ //MU_4,38.38//

ahaṃ yatra karomīmaṃ samagraṃ jāgataṃ bhramam /
rāgadveṣakramas tatra kuto 'nyasyātyasambhavāt //MU_4,38.39//

yad anyena śarīraṃ me dagdham anyena lālitam /
sa madārambha evātaḥ kaḥ khedollāsayoḥ kramaḥ //MU_4,38.40//

matsukhāsukhavistāre jagajjālakṣayodaye /
ahaṃ karteti matvāntaḥ kaḥ khedollāsayoḥ kramaḥ //MU_4,38.41//

khedollāsavilāse tu svātmakartṛtayaikayā /
svayam eva layaṃ yāte samataivāvaśiṣyate //MU_4,38.42//

samatā sarvabhāveṣu yāsau satyā parā sthitiḥ /
tasyām avasthitaṃ cittaṃ na bhūyo duḥkham āpnuyāt //MU_4,38.43//

atha vā sarvakartṛtvam akartṛtvaṃ ca rāghava /
sarvaṃ tyaktvā manaḥ pītvā yo 'si so 'si sthiro bhava //MU_4,38.44//

ayaṃ so 'ham ayaṃ nāhaṃ karomīdam idaṃ na tu /
iti bhāvānusandhānamayī dṛṣṭir na tuṣṭaye //MU_4,38.45//

sā kālasūtrapadavī sā mahāvīcivāgurā /
sāsipattravanaśreṇī yā deho 'ham iti sthitiḥ //MU_4,38.46//

sā tyājyā sarvayatnena sarvanāśe 'py upasthite /
spraṣṭavyā sā na bhavyena saśvamāṃseva pukkasī //MU_4,38.47//

tayā sudūrojjhitayā dṛṣṭau pāṭalalekhayā /
udeti paramā dṛṣṭir jyotsneva vigatāmbudā //MU_4,38.48//

kartā nāsmi na cāyam asmi sa iti jñātvaivam antas sphuṭaṃ kartaivāsmi samagram asmi tad iti jñātvātha vā niścayam /
ko 'py evāsmi na kaścid evam iti vā nirṇīya sarvottamaṃ tiṣṭha tvaṃ svapade sthitāḥ padavido yatrottamās sādhavaḥ //MU_4,38.49//

kartṛtvavicārayogopadeśo nāma sargaḥ


navatriṃśas sargaḥ

rāmaḥ:
satyam etat tvayā brahman yad uktaṃ sūktisundaram /
akartaiva hi kartātmā bhoktābhoktaiva bhūtabhṛt //MU_4,39.1//

sarveśvaras sarvamayaś cinmātram amalaṃ padam /
svānubhūtivapur devas sarvabhūtāntarasthitaḥ //MU_4,39.2//

hṛdayaṅgamatāṃ yātam idānīṃ brahma me prabho /
tvaduktibhir yathā śītaṃ dhārābhir bhūbhṛtaḥ payaḥ //MU_4,39.3//

audāsīnyād anicchatvān na bhuṅkte na karoti ca /
samagrālokakāritvād bhuṅkte devaḥ karoti ca //MU_4,39.4//

kiṃ tv ayaṃ bhagavan sphāras saṃśayo me hṛdi sthitaḥ /
chinddhi taṃ tvaṃ girā brahman dīdhityendur yathā tamaḥ //MU_4,39.5//

idaṃ sat tad idaṃ cāsad ayaṃ so 'ham ayaṃ bhavān /
ayam eko dvitīyo 'yam ityādikalanāmalam //MU_4,39.6//

ekasmin vitate śānte nīhāra iva bhāskare /
idamprathamam evācche katham ātmani saṃsthitam //MU_4,39.7//

vasiṣṭhaḥ:
siddhāntakāla evāsya satpraśnasyottarasthitim /
kathayiṣyāmi te rāma jñāsyasy enāṃ tadaiva ca //MU_4,39.8//

mokṣopāyasya siddhāntasamayaṃ prāpya rāghava /
śrotuṃ praśnottarāṇy etāny alaṃ yogyo bhaviṣyasi //MU_4,39.9//

kāntāgeyagirāṃ rāma bhājanaṃ taruṇo yathā /
praśnānām uttamoktīnāṃ prāptadṛg bhājanaṃ tathā //MU_4,39.10//

vyarthā bhavati bāleṣu yathā rāgamayī kathā /
nirarthakālpabodheṣu tathodārodayā kathā //MU_4,39.11//

kasmiṃścid eva samaye kiñcit puṃso virājate /
phalam ābhāti vṛkṣasya śarady eva na mādhave //MU_4,39.12//

upadeśagiro vṛddhe rañjanā nirmale paṭe /
laganty udāravijñānakathāś cādhigatātmani //MU_4,39.13//

praśnasyāsyottaraṃ pūrvaṃ leśataḥ kathitaṃ mayā /
na vistareṇa tenaitan na jñātaṃ bhavatā sphuṭam //MU_4,39.14//

yadi tvam ātmanātmānam adhigacchasi tat svayam /
etat praśnottaraṃ sādho jānāsy atra na saṃśayaḥ //MU_4,39.15//

mayā siddhāntakāle tu prāptabodhe tvayi sthite /
vaktavyo vistareṇaiṣa sādho praśnottarakramaḥ //MU_4,39.16//

jānāty ātmānam ātmaiva kṛta ātmātmanaiva hi /
ātmaiva samprasannas sann ātmānaṃ pratipadyate //MU_4,39.17//

mayaitat kathitaṃ rāma kartrakartṛvicāraṇam /
vāsanāmayanāśāya tajjño nirvāsano bhavet //MU_4,39.18//

bandho hi vāsanābandho mokṣas syād vāsanākṣayaḥ /
vāsanās tvaṃ parityajya mokṣārthitvam api tyaja //MU_4,39.19//

tāmasīr vāsanāḥ pūrvaṃ tyaktvā viṣayavāsitāḥ /
maitryādibhāvanānāmnīr gṛhāṇāmalavāsanāḥ //MU_4,39.20//

tā apy antaḥ parityajya tābhir vyavaharan bahiḥ /
antaś śāntasamasteho bhava cinmātravāsanaḥ //MU_4,39.21//

tām apy atha parityajya manobuddhisamanvitām /
śeṣe sthirasamādhāno yena tyajasi taṃ tyaja //MU_4,39.22//

cinmanaḥkalanākālaprakāśatimirādikam /
vāsanāṃ vāsitāraṃ ca prāṇaspandanapūrvakam //MU_4,39.23//

samūlam akhilaṃ tyaktvā vyomasomyaḥ praśāntadhīḥ /
yas tvaṃ bhavasi sadbuddhe sa bhavāśv avilambitaḥ //MU_4,39.24//

hṛdayāt samparityajya sarvam eva mahāmatiḥ /
yas tiṣṭhati gatavyagraṃ sa muktaḥ parameśvaraḥ //MU_4,39.25//

samādhim atha karmāṇi mā karotu karotu vā /
hṛdayenāstasarvārtho mukta evottamāśayaḥ //MU_4,39.26//

naiṣkarmyeṇa na tasyārtho na tasyārtho 'sti karmabhiḥ /
na samādhānajapyābhyāṃ yasya nirvāsanaṃ manaḥ //MU_4,39.27//

vicāritam alaṃ śāstraṃ ciram udgrāhitaṃ mithaḥ /
santyaktavāsanān maunād ṛte nāsty uttamaṃ padam //MU_4,39.28//

dṛṣṭaṃ draṣṭavyam akhilaṃ bhrāntvābhrāntā diśo daśa /
janāḥ katipayā eva yathāvastv avalokinaḥ //MU_4,39.29//

yad yad ālokyate kiñcid yatra yatra ca gamyate /
īpsitānīpsitād anyan na tatra yatate janaḥ //MU_4,39.30//

ye kecana samārambhā ye janasya kriyākramāḥ /
te sarve dehamātrārtham ātmārthaṃ tu na kiñcana //MU_4,39.31//

pātāle brahmaloke ca svarge 'tha vasudhātale /
santaḥ katipayā eva dṛśyante dṛṣṭadṛṣṭayaḥ //MU_4,39.32//

idaṃ heyam upādeyam idam ity asadutthitau /
niścayau galitau yasya jñasyāsāv atidurlabhaḥ //MU_4,39.33//

karotu bhuvane rājyaṃ viśatv analam ambu vā /
nātmalābhād ṛte jantur viśrāntim adhigacchati //MU_4,39.34//

ye mahāmatayas santi śūrās svendriyaśatruṣu /
janmajvaravināśāya ta upāsyā mahādhiyaḥ //MU_4,39.35//

sarvatra pañcabhūtāni ṣaṣṭhaṃ kiñcin na vidyate /
pātāle bhūtale vyomni ratim eti kva dhīradhīḥ //MU_4,39.36//

yuktyā santarato jñasya saṃsāro goṣpadākṛtiḥ /
dūrasantyaktayuktes tu mahāmattārṇavopamaḥ //MU_4,39.37//

kadambagolakasvacchaṃ brahmāṇḍaṃ sphāracetasaḥ /
kiṃ prayacchati kiṃ bhuṅkte prāpte 'smin sakale 'pi saḥ //MU_4,39.38//

etadartham abuddhīnāṃ yan mahāsamarakriyāḥ /
tan manye rāma bhikṣārthaṃ dvandvalakṣakṣayāvaham //MU_4,39.39//

kalpamātreṇa kālena sahasā pelavodare /
asminn api ca yo nāśas sa vīrudhi mahāśaniḥ //MU_4,39.40//

ātmano 'ṃśasya sarvāder yat tṛṇād api nottamam /
tasmiñ jagattraye prāptaṃ kiṃ tad ātmavato bhavet //MU_4,39.41//

itaś śailaśatair vyāptas tatheto jalarāśibhiḥ /
kiyān asyā bhuvo deho yenodāraṃ prapūrayet //MU_4,39.42//

na tad asti jagaty asmin sapātālaharālaye /
yan nāmātmavato jñasya kiñcit kāryakaraṃ bhavet //MU_4,39.43//

ekatām anuyātasya vyomavad vitatasya ca /
svasthasyātmavato jñasya sthitasyātmany acetasi //MU_4,39.44//

śarīrajālanīhāradhūsarā śūnyakoṭarā /
śāntasañcārasubhagā trilokī vipulāṭavī //MU_4,39.45//

sphārabrahmāmalāmbhodhiphenās sarve kulācalāḥ /
cidādityamahātejomṛgatṛṣṇā jagacchriyaḥ //MU_4,39.46//

ātmatattvamahāmbhodhivīcayas sargarājayaḥ /
anuttamapadāmbhodavṛṣṭayaś śāstradṛṣṭayaḥ //MU_4,39.47//

candrārkatapanālokā ghaṭakāṣṭhādisannibhāḥ /
prakāśanīyāś ciddīpatviṣo bhūtagaṇās tathā //MU_4,39.48//

ciram antarhitātmānas saṃsāravanacāriṇaḥ /
kāmabhogolapagrāsā mṛgā narasurāsurāḥ //MU_4,39.49//

asthikhaṇḍārgalā mūrdhapidhānās snāyuśṛṅkhalāḥ /
jagaddehā jagajjīvaratnamāṃsasamudgakāḥ //MU_4,39.50//

vanabālamṛgīmugdhāḥ parasañcāritās sthitau /
bālabuddhivinodāya yoṣitaś carmaputrikāḥ //MU_4,39.51//

evaṃvidhodāramanā manāg api mahāmatiḥ /
na jñaś calati bhogaughair mukhavātair ivācalaḥ //MU_4,39.52//

tasmin kila pade rāma jñas tiṣṭhati mahonnatau /
yasmāc candrārkadeśo 'pi naḥ pātālam iva sthitaḥ //MU_4,39.53//

imāṃl lokān anālokāñ jātālokās suvedinaḥ /
sarīsṛpān vayam iva paśyanty ūḍhān bhavārṇave //MU_4,39.54//

na kecana jagadbhāvās tattvajñaṃ rañjayanty amī /
nāgaraṃ nāgarīkāntaṃ kugrāmalaṭabhā iva //MU_4,39.55//

na kecana jagadbhāvās tattvajñaṃ rañjayanty amī /
apy abhyāśagatās sphārahṛdayaṃ kham ivāmbudāḥ //MU_4,39.56//

na kecana jagadbhāvās tattvajñaṃ rañjayanty amī /
markaṭya iva nṛtyantyo gaurīlāsyārthinaṃ haram //MU_4,39.57//

na kecana jagadbhāvās tattvajñaṃ rañjayanty amī /
prāktanapratibimbaśrī ratnaṃ kumbhagataṃ yathā //MU_4,39.58//

cakrārpitopamam asanmayam ambubhaṅgatvaṅgattaraṅgakṛtabimbam ivāvalokya /
lokaṃ tadīhitasukheṣu ratiṃ na yāti tajjñaḥ kuśevalalaveṣv iva rājahaṃsaḥ //MU_4,39.59//

pūrṇāśayarūpavarṇanaṃ nāma sargaḥ


catvāriṃśas sargaḥ

vasiṣṭhaḥ:
atraiva vastuny ucite śṛṇu rāghava pūrvajāḥ /
kacena gāthā yā gītā bārhaspatyena pāvanīḥ //MU_4,40.1//

kasmiṃścin merugahane tiṣṭhan suraguros sutaḥ /
kadācid abhyāsavaśād viśrāntiṃ prāpad ātmani //MU_4,40.2//

samyagjñānāmṛtāpūrṇā matir nāramatāsya sā /
pañcabhūtamaye mlāne dṛśye 'smin pelavātmani //MU_4,40.3//

tena nirviṇṇa iva sa ātmatattvād ṛte param /
apaśyan samuvācedam eko gadgadayā girā //MU_4,40.4//

kiṃ karomi kva gacchāmi kiṃ gṛhṇāmi tyajāmi kim /
ātmanā pūritaṃ viśvaṃ mahākalpāmbunā yathā //MU_4,40.5//

duḥkham ātmā sukhaṃ caiva kham āśās tvam ahaṃ tathā /
sarvam ātmamayaṃ jātaṃ kaṣṭaṃ naṣṭo 'ham ātmanā //MU_4,40.6//

sabāhyābhyantaraṃ deheṣv adha ūrdhvaṃ ca dikṣu ca /
ita ātmā tathehātmā nāsty anātmamayaṃ kvacit //MU_4,40.7//

sarvatraiva sthito hy ātmā sarvam ātmani saṃsthitam /
sarvam evedam ātmaivam ātmany eva namāmy aham //MU_4,40.8//

na tad asti na yatrāhaṃ na tad asti na yan mayi /
kim anyad abhivāñchāmi kevalaṃ praśamāmy aham //MU_4,40.9//

ātmanātmani yenāhaṃ namāmy āpūritātmanā /
upaśāmyāmi tenāntaḥ kvānyatrābhipatāmy aham //MU_4,40.10//

aham agnir ahaṃ vāyur ahaṃ bhūr aham ambaram /
yan nāhaṃ nāsti tat kiñcit sarvam evāham ātatam //MU_4,40.11//

āpūritāpāranabhomahābhairavarūpavān /
sarvasaṃvinmayaḥ pūrṇas tiṣṭhāmy ekārṇavopamaḥ //MU_4,40.12//

ity evaṃ bhāvayan bhāvaṃ kanakācalakuñjake /
uccārayann athoṅkāraṃ ghaṇṭāsvanam iva kramāt //MU_4,40.13//

oṅkārasya kalām ardhāṃ pāścātyāṃ vālakomalām /
nāntarasthena bāhye na bhāvayan parame hṛdi //MU_4,40.14//

vyapagatakalanākalaṅkaśuddho hṛdayanirantaralīnavātavṛttiḥ /
gataghanaśaradambaropamānaḥ kaca upalācalamūrtimān atiṣṭhat //MU_4,40.15//

kacagāthā nāma sargaḥ


ekacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
annapānāṅganāsaṅgād ṛte nāstīha kiñcana /
śubhaṃ vastv avisaṃvādi mahān kim abhivāñchatu //MU_4,41.1//

tiryañcaḥ paśavo mūḍhā yena tuṣyanty asādhavaḥ /
bhogādinā kathaṃ tena ratim āyānti sādhavaḥ //MU_4,41.2//

bhogaiḥ kṛpaṇasarvasvair ādimadhyāntapelavaiḥ /
viśvāsaṃ yānti ye loke tair alaṃ naragardabhaiḥ //MU_4,41.3//

itaḥ keśā ito raktam itīyaṃ pramadātanuḥ /
etayā toṣam āyānti sārameyā na mānavāḥ //MU_4,41.4//

mṛn mahī dāru taravo deho māṃsaṃ dṛṣad giriḥ /
adho bhūr ambaraṃ pṛṣṭhe kim apūrvaṃ sukhāya yat //MU_4,41.5//

mātrāsparśānusāriṇyo vivekapadabhaṅgurāḥ /
mohāyaiva parāmṛṣṭās sakalā lokasaṃvidaḥ //MU_4,41.6//

sarvasyā eva paryante śubhāyā api saṃsthiteḥ /
malinaṃ duḥkham asty eva jvālāyā iva kajjalam //MU_4,41.7//

āgamāpāyato 'nityā manaṣṣaṣṭhendriyakriyāḥ /
latā nāgendram iva tā dhārayanti na satpadam //MU_4,41.8//

putrikā raktamāṃsasya kānteyam iti sādaram /
svadehanāmny asthicaye śliṣyate seti kaḥ kramaḥ //MU_4,41.9//

sarvaṃ satyam idam rāma sthiram ajñasya tuṣṭaye /
jñasyāsthiram asatyaṃ ca jagad rāma na tuṣṭaye //MU_4,41.10//

abhukte 'pi viṣe yaiṣā viṣamūrchāṃ prayacchati /
tāṃ parityajya bhāvāsthām ātmaikatvāj jñatāṃ vraja //MU_4,41.11//

anātmany ātmabhāvena cittaṃ sthitim upāgatam /
yadā tadedam āyātaṃ jagajjālam asanmayam //MU_4,41.12//

vāsanāvaśato brahmamanasā kalpitaṃ vapuḥ /
tejasāśritakuḍyena hemābhatvam ivātmanaḥ //MU_4,41.13//

rāmaḥ:
vairiñcapadam āsādya mano brahman mahāmate /
idaṃ jagat sughanatāṃ katham ānayati kramāt //MU_4,41.14//

vasiṣṭhaḥ:
garbhatalpāt samutthāya padmajaḥ prathamaṃ śiśuḥ /
brahmeti śabdam akarod brahmā tena sa ucyate //MU_4,41.15//

saṅkalpajālarūpasya manasaḥ kalpitākṛteḥ /
akarot tasya saṅkalpalakṣmīḥ padam athāntare //MU_4,41.16//

tatas saṅkalpayām āsa pūrvaṃ tejo mahāprabham /
lasadagnilatācakravakrīkṛtadigantaram //MU_4,41.17//

ṛkṣapratimaniṣṭhyūtakarkaśāgnikaṇotkaram /
muñjapiñjaraparyantahemakānanitāmbaram //MU_4,41.18//

jvālāhemalatājālajaṭālanijamaṇḍalam /
kacatprasaraduddāmakarakuṇḍalamaṇḍitam //MU_4,41.19//

taccharīri manas tasmiṃs tatas tejasi bhāsvare /
ātmākārasamākāraṃ bhāskaraṃ samakalpayat //MU_4,41.20//

sa tatas tejasas tasmād abhyudeti divākaraḥ /
jvālāmaṇḍalamadhyastho jvalatkanakakuṇḍalaḥ //MU_4,41.21//

jvālājaṭābhāradharo vāntavisphārapāvakaḥ /
jvālāvilāsāvayavaḥ pūritākāśamaṇḍalaḥ //MU_4,41.22//

atha brahmā mahābuddhir anyāṃs tāṃs tejasaḥ kaṇān /
akasmāt pratibhātena vimānatvena cāruṇā //MU_4,41.23//

kṣaṇāt saṅkalpayām āsa dadarśa ca tathaiva tān /
saṅkalpān antaraṃ jātān vidvāñ śabdagaṇān iva //MU_4,41.24//

sthitir eṣā mahābāho pratisargaṃ svayambhuvaḥ /
pratyahaṃ ca pratijagat saṅkalpitasurāsurā //MU_4,41.25//

kālaṃ kālavibhaktīś ca nakṣatrāṇi grahāṃs tathā /
saritas sāgarān dvīpān diśaś śailāṃs tathāvanim //MU_4,41.26//

devān daityān narān nāgān gandharvān yakṣarākṣasān /
akalpayad ayaṃ brahmā taraṅgān iva sāgaraḥ //MU_4,41.27//

teṣāṃ deśān girīṃś caiva vimānāny uttamāni ca /
karmāṇi pravibhaktāni padmajas samakalpayat //MU_4,41.28//

te 'pi saṅkalpasamprāptasiddhayas sarvaśaktayaḥ /
yathāsaṅkalpitaṃ vastu kṣaṇād dadṛśur agrataḥ //MU_4,41.29//

saṅkalpayanty athānyāṃs te nānābhūtagaṇān bahūn /
te 'py anyāṃs tatra te 'py anyāṃs te 'py anyān vividhān api //MU_4,41.30//

saṃsmṛtya vedāṃs tadanu yajñakramaguṇānvitān /
jagadgṛhavadhūṃ brahmā maryādāṃ samakalpayat //MU_4,41.31//

brāhmaṃ rūpam upādāya mano māyi mahadvapuḥ /
tanotīttham imāṃ sṛṣṭiṃ bhūtasantatisaṅkulām //MU_4,41.32//

samudrācalavṛkṣāḍhyāṃ kṛtalokāntarakramām /
merubhūpīṭhadikkuñjajaṭālodaramaṇḍalām //MU_4,41.33//

sukhaduḥkhajarājanmamaraṇavyādhivedhitām /
rāgadveṣabhayāviddhāṃ guṇatrayamayātmikām //MU_4,41.34//

manobhis tair viriñcotthair yad yathā kalpitaṃ purā /
tat tathaivākhilaṃ dṛṣṭaṃ dṛśyate 'dyāpi māyayā //MU_4,41.35//

itthaṃ sarveṣu sargeṣu keṣucit tv atha vāpy ajaḥ /
saṅkalpayati saṃsāraṃ paripaśyati ca sthiram //MU_4,41.36//

moha evam ayaṃ mithyā jāgatas sthiratāṃ gataḥ /
saṅkalpanena manasā kalpito 'virataṃ svayam //MU_4,41.37//

saṅkalpavaśatas sarvāḥ prasaranti jagatkriyāḥ /
saṅkalpavaśato devī niyatir niyatā sthitā //MU_4,41.38//

ropitāyāṃ prajānāthais sṛṣṭau sa kamalodbhavaḥ /
brahmā sañcintayaty eṣa padmāsanagataḥ prabhuḥ //MU_4,41.39//

manasspandanamātreṇa citraṃ citreyam utthitā /
sṛṣṭir ābhoginī sphāravyavahāravikāriṇī //MU_4,41.40//

indropendranarendrāḍhyā śailasāgarasaṅkulā /
pātālarododigvargamārgasaṅkaṭakoṭarā //MU_4,41.41//

saṅkalpajālam akhilaṃ mayedam ahitaṃ tatam /
adhunā viramāmy asmāt saṅkalpollāsanakramāt //MU_4,41.42//

iti niścitya viratas kalpanānarthasaṅkaṭāt /
anādimat paraṃ brahma smaraty ātmānam ātmanā //MU_4,41.43//

tam āsādya tadābhāse pade galitamānasaḥ /
sukhaṃ tiṣṭhati śāntātmā talpe 'dhvaśramavān iva //MU_4,41.44//

nirmamo nirahaṅkāraḥ parāṃ śāntim upāgataḥ /
avikṣubdha ivāmbhodhir ātmanātmani tiṣṭhati //MU_4,41.45//

dhyānāt kadācid bhagavān svayaṃ viramati prabhuḥ /
cidvaśāt salilaspandāt somyatvād iva vāridhiḥ //MU_4,41.46//

vicārayati saṃsāraṃ sukhaduḥkhasamanvitam /
āśāpāśaśatair baddhaṃ rāgadveṣabhayāturam //MU_4,41.47//

tatas sa karuṇākrāntamanā bhūtavibhūtaye /
karotīha mahārthāni śāstrāṇi vividhāni ca //MU_4,41.48//

adhyātmajñānagarbhāṇi vedavedāntavanti ca /
purāṇādīni cānyāni muktaye sarvadehinām //MU_4,41.49//

punas tat param ālambya padam āpadvivarjitam /
svasthas tiṣṭhati śāntātmā nirmandara ivārṇavaḥ //MU_4,41.50//

avalokya jagacceṣṭāṃ maryādāyāṃ niyojya ca /
brahmā kamalapīṭhasthaḥ punas svātmani tiṣṭhati //MU_4,41.51//

kevalaṃ janmasaṃskāravaśatas tasya tad vapuḥ /
apunarjananāyaiva cakrabhramavad āsthitam //MU_4,41.52//

na rocate 'sya santyāgo vapuṣo na ca saṅgrahaḥ /
nātmā na cetaran nehā na sthitir nāsthitis tathā //MU_4,41.53//

sarvabhāvasamārambhas samas sarvāsu vṛttiṣu /
paripūrṇārṇavākāro mukta evāvatiṣṭhate //MU_4,41.54//

kadācit kevalaṃ sarvasaṅkalpaparihīnayā /
yadṛcchayānugrahārthaṃ lokānāṃ pravibudhyate //MU_4,41.55//

eṣā brāhmī sthitiḥ puṇyā yā mayoktā mahāmate /
jātiṃ viddhi surānīke tām etāṃ sāttvikīm iti //MU_4,41.56//

visarge paramākāśe brahmaṇo yā manaḥkalā /
udeti prathamaṃ saiṣā brahmatvaṃ samupāśnute //MU_4,41.57//

sarge sthitiṃ gate tv anyā yodeti kalanā parā /
sā vyomānilam āśritya praviṣyauṣadhipallavān //MU_4,41.58//

kācit suratvam āyāti puruṣatvam athāparā /
kācit tiryaktvam āyāti kācid āyāti yakṣatām //MU_4,41.59//

candraraśmipraṇālena gṛhītauṣadhipallavā /
yā yat sattvaṃ samabhyeti sā tad evāśu jāyate //MU_4,41.60//

jātā saṃsargavaśatas tasminn eva hi janmani /
badhyate mucyate vāsau svacamatkārabhedataḥ //MU_4,41.61//

itthaṃ gatā sthitim iyaṃ kila rāmabhadra sṛṣṭis sphuṭaṃ prakaṭasaṅkaṭakarmabandhā /
āvirbhavadvividhaveṣavihārabhārasaṃrambhagarbhavidhurā kalanāpadena //MU_4,41.62//

kamalajavyavahāro nāma sargaḥ


dvācatvāriṃśas sargaḥ

vasiṣṭhaḥ:
asmin bhagavati brahmaṇy amalaṃ padam āsthite /
pitāmahe mahābāho kṛtasargavyavasthitau //MU_4,42.1//

jagajjīrṇāraghaṭṭe 'smin vahati svavyavasthayā /
viprotabhūtaghaṭayā rajjvā jīvitatṛṣṇayā //MU_4,42.2//

brahmottheṣu ca jīveṣu viśatsu bhavapañjaram /
vāsanālūnaśīrṇeṣu payorāśiṃ payassv iva //MU_4,42.3//

āgateṣv īśvarād vyomavātamadhyavivartiṣu /
manassv anyeṣu vātāntāl lolālātāt kaṇeṣv iva //MU_4,42.4//

anārataṃ viniryānti viśanty anye tathābhitaḥ /
rāma brahmaṇi jīvaughās taraṅgā iva vāridhau //MU_4,42.5//

anādyantapadotpannāḥ kalanāpadam āgatāḥ /
bhūtākāśaṃ viśanty anye dhūmaśriya ivāmbudam //MU_4,42.6//

ekatāṃ tatra gacchanti bhūtatanmātramaṇḍalaiḥ /
mandārakusumāmodā yathā madhuramārutaiḥ //MU_4,42.7//

te tu tanmātravātena tatprāṇatvam upeyuṣā /
ākramyante pracaṇḍena daityaughenāmarā iva //MU_4,42.8//

bhūtaprāṇānilotthena tena gandhavahena te /
niveśyante śarīreṣu gandhā ghrāṇavraṇeṣv iva //MU_4,42.9//

teṣu bhūtaśarīreṣu jīvā gacchanti vīryatām /
tato jagati jāyante bhavanti prāṇinas sphuṭāḥ //MU_4,42.10//

anye dhūmādimārgeṇa garbhatām etya dehinām /
prāṇitām upagacchanti ciraṃ sthāvaratāṃ ca vā //MU_4,42.11//

kecit pavanamārgeṇa śālikoṭaraśāyinaḥ /
vīryatām etya jāyante vividhāḥ prāṇadharmiṇaḥ //MU_4,42.12//

kācid utpannamātraiva rāma jīvaparamparā /
tanmātravalitā tāvat tiṣṭhaty ambarakoṭare //MU_4,42.13//

udeti yāvad bhagavān indur uddāmamaṇḍalaḥ /
kṣīrāmbubhir ivālolaiḥ plāvayan raśmibhir jagat //MU_4,42.14//

tatas teṣv atiramyeṣu candraraśmiṣu sā padam /
karoti vihagī lolā vṛkṣād vṛkṣāntareṣv iva //MU_4,42.15//

tebhyo 'pi candraraśmibhyo viśaty oṣadhipallavān /
navaṃ kumudinīṣaṇḍaṃ padminībhya ivālinī //MU_4,42.16//

tayauṣadhiphalāny antas svādavanti bhavanty alam /
ikṣunālyo raseneva yānti pīvaratām api //MU_4,42.17//

phaleṣu teṣu badhnāti padam indukaracyutā /
jīvālī kṣīrapūrṇeṣu mātṛstanabhareṣv iva //MU_4,42.18//

tāḥ phalāvalayaḥ pakvā bhakṣyante yaiś śarīribhiḥ /
teṣv eva vīryam āgatya tiṣṭhanty apravibodhitāḥ //MU_4,42.19//

prasuptavāsanājālā jīvaśrīr garbhapañjaram /
adhitiṣṭhati bījaśrīs suptapattrā yathā ghaṭam //MU_4,42.20//

yathā kāṣṭhe sthito vahnir yathā mṛdi ghaṭas sthitaḥ /
yathā kṣīre sthitaṃ sarpir vīrye jīvas tathā sthitaḥ //MU_4,42.21//

anena kramayogena parāgatya maheśvarāt /
adṛṣṭānyaśarīraśrīr jāyate yo naro bhuvi //MU_4,42.22//

sa hi sāttvikajātis syād udāravyavahāravān /
tenaiva mokṣabhāgī cej janmanā tat sa sāttvikaḥ //MU_4,42.23//

athetthaṃ yonim āsādya bhuktvā janmaparamparām /
mokṣārthaṃ prāptajanmā cet tat sa rājasasāttvikaḥ //MU_4,42.24//

pāścātyajanmanaḥ puṃsaḥ kramaṃ vakṣyāmi te 'dhunā /
rāma rājasasattvasya mokṣam āyāty asau yathā //MU_4,42.25//

prāthamyena ya āyātas saṃsāram atisāttvikaḥ /
sa kadācit kvacit kaścit sambhavaty anaghākṛte //MU_4,42.26//

sambhavantīha puruṣā rāma rājasasāttvikāḥ /
pravicāryās ta evāto gantavyaṃ ceha taddṛśā //MU_4,42.27//

prāthamyena samāyātā ye padāt paramātmanaḥ /
durlabhāḥ puruṣā rāma te mahāguṇaśālinaḥ //MU_4,42.28//

ye cānye vividhā mūkā mūḍhās tāmasajātayaḥ /
teṣāṃ sthāvaratulyānāṃ kiṃ tad rāma vicāryate //MU_4,42.29//

katipayādhigatātmabhavāntaraḥ prakṛtajanmani labhyamahāpadaḥ /
ayam iha pravicāraṇayogyatām anugato nanu rājasasāttvikaḥ //MU_4,42.30//

vicāryapuruṣanirṇayaprasaṅgopadiṣṭajīvāvatāro nāma sargaḥ


trayaścatvāriṃśas sargaḥ

vasiṣṭhaḥ:
ye hi rājasasattvasthā etā bhuvi mahāguṇāḥ /
te nityam eva muditā uditāḥ kha ivendavaḥ //MU_4,43.1//

na khedam adhigacchanti vyomabhāgā malaṃ yathā /
nāpadi mlānim āyānti niśi hemāmbujā yathā //MU_4,43.2//

nehante prākṛtād anyad dinānyad bhāskaro yathā /
ramante sve sadācāre svārtave pādapā yathā //MU_4,43.3//

nityam āpūrṇatām antar akṣubdhām indusundarīm /
āpady api na muñcanti śaśinaś śītatām iva //MU_4,43.4//

ākṛtyaiva virājante maitryādiguṇakāntayā /
navastabakahāsinyā latayeva mahādrumāḥ //MU_4,43.5//

samās samarasās somyās satataṃ sādhusādhavaḥ /
abdhivad dhṛtamaryādā bhavanti vitatāśayāḥ //MU_4,43.6//

atas teṣāṃ mahābāho padam āpadapāsanam /
sarvadaivānugantavyaṃ maṅktavyaṃ nāpadarṇave //MU_4,43.7//

tathā tatheha jagati vihartavyam akhedinā /
ātmodayāya vartante yathā rājasasāttvikāḥ //MU_4,43.8//

adhigamyārya sacchāstraṃ vicārya ca punaḥ punaḥ /
anityatāṃ svamanasā viviktenāśu bhāvayet //MU_4,43.9//

ādāv ante ca yan nityaṃ rūpaṃ trailokyavartinām /
padārthānāṃ tad evāśu bhāvayen netaran mudhā //MU_4,43.10//

asamyagdarśanaṃ tyaktvā vyarthasantānam antavat /
smartavyaṃ samyag evedaṃ jñānasārtham anantakam //MU_4,43.11//

ko 'haṃ katham idaṃ veti saṃsāram idam ātatam /
pravicāryaṃ prayatnena prājñena saha sādhunā //MU_4,43.12//

nākarmasu nimaṅktavyaṃ nānāryeṇa sahāvaset /
draṣṭavyas sarvavicchettā na mṛtyur avahelayā //MU_4,43.13//

uccaiḥpadasthas tajjñena sumahāñ śītalāśayaḥ /
sādhur evānugantavyo mayūreṇāmbudo yathā //MU_4,43.14//

ahaṅkārasya dehasya saṃsārasyodbhavasya ca /
vicāram amalaṃ kṛtvā satyam evāśrayen naraḥ //MU_4,43.15//

śarīram asthimāṃsaṃ ca tyaktvā raktādy aśobhanam /
bhūtamuktāvalītantuṃ cinmātram avalokayet //MU_4,43.16//

satye nitye tate śuddhe sarvage sarvabhāvane /
śive sarvam idaṃ protaṃ sūtre maṇigaṇo yathā //MU_4,43.17//

yaiva cid bhuvanābhogabhūṣaṇe vyomni bhāskare /
dharāvivarakośasthe saiva cit kīṭakodare //MU_4,43.18//

kumbhavyomnāṃ na bhedo 'sti yatheha paramārthataḥ /
citāṃ śarīrasaṃsthānāṃ na bhedo 'sti tathānagha //MU_4,43.19//

sarveṣām eva bhūtānāṃ tiktaṃ kaṭu ca nānyathā /
ekatvād anubhūter hi kutaś cinmātrabhinnatā //MU_4,43.20//

ekasminn eva satataṃ sthite cinmātravastuni /
jāto 'yam ayam unnaṣṭa iti kaiṣājñateha vaḥ //MU_4,43.21//

neha tan nāma vastv asti yad abhūtvā prajāyate /
na ca tan nāma vastv asti yad bhūtvā pravilīyate //MU_4,43.22//

ābhāsamātram evedaṃ na san nāsac ca rāghava /
utplutenāpraśāntena cetasā sad iva sthitam //MU_4,43.23//

meha moho 'stu vo maurkhyān nedaṃ sad yat praṇaśyati /
na cāsad ity eva dṛḍhaṃ nirṇīyāśokitāstu vaḥ //MU_4,43.24//

asati jagati kiṃ kileha mohas sati ca kim aṅga vimohakāraṇaṃ tat /
jananamaraṇasaṃsthitiṣv atas tvaṃ bhava kham ivātisamas sadopaśāntaḥ //MU_4,43.25//

mohavicāro nāma sargaḥ


catuścatvāriṃśas sargaḥ

vasiṣṭhaḥ:
dhīro vicāravāñ jantur ādāv eva mahādhiyā /
śāstrārthaviduṣā jñena sujanena samaṃ vaset //MU_4,44.1//

yā yā duḥkhavināśinyo varavijñānadṛṣṭayaḥ /
tās tā madhāv iva latā jāyante sujane sati //MU_4,44.2//

sujanena viraktena hṛdyena mahatā saha /
pravicārya mahābāho padam āsādyate param //MU_4,44.3//

śāstrārthasujanāsaṅgavairāgyābhyāsasatkṛtaḥ /
puruṣas tvam ivābhāti rāma vijñānabhājanam //MU_4,44.4//

tvaṃ tūdāranijācāro dhīro guṇagaṇārṇavaḥ /
adhitiṣṭhasi nirduḥkhāṃ jātiṃ rājasasāttvikīm //MU_4,44.5//

bhūyo 'smin dagdhasaṃsāre nāsi duḥkhasya bhājanam /
pāścātyajanmāsi mune svabhāvam anudhāvasi //MU_4,44.6//

svayaivāmalayā dṛṣṭyā tava prakaṭatāṃ gatam /
yathābhūtaṃ jagadvastu rucā dinapater iva //MU_4,44.7//

idānīṃ madvacorāśivahnidagdhamalo 'malaḥ /
nūnam utsāritābhreṇa śaradvyomnā samo bhava //MU_4,44.8//

bhavabhāvanayā muktaṃ yuktam uttamasaṃvidā /
cittamuktākalāpaṃ tvam acchācchaṃ hṛdaye kuru //MU_4,44.9//

mamedam idam anyasyety evaṃkalanayojjhitam /
mano muktavibhāgaṃ te muktam eva na saṃśayaḥ //MU_4,44.10//

tavottamānubhāvasya ya idānīṃ narā bhuvi /
ceṣṭām anusariṣyanti te 'pi yāsyanty aśokatām //MU_4,44.11//

rāghavavyavahāreṇa vihariṣyanti ye narāḥ /
bhavārṇavāt tariṣyanti svamanaḥpotakena te //MU_4,44.12//

bhavattulyamatir yas syāt sujanas samadarśanaḥ /
yogyo 'sau jñānadṛṣṭīnāṃ pūrṇendus surucām iva //MU_4,44.13//

tvam aśokāṃ daśāṃ prāpto yathāprāptānuvṛttimān /
yāvaddehaṃ dhiyā tiṣṭha rāgadveṣavihīnayā //MU_4,44.14//

bahir lokocitācāras tv antas tyaktākhilaiṣaṇaḥ /
parāṃ śītalatām etya tiṣṭha pūrṇendubimbavat //MU_4,44.15//

itarāsu tu ye jātā jātiṣv aguṇaśālinaḥ /
avicāryās ta ete hi gomāyuśiśudharmakāḥ //MU_4,44.16//

ye svabhāvā mahābāho nṛṇāṃ sāttvikajanmanām /
tān bhajan puruṣo yāti pāścātyodārajanmatām //MU_4,44.17//

yān eva sevate jantur iha jātiguṇān sadā /
apy anyajātijāto 'pi yāti tajjātitāṃ kṣaṇāt //MU_4,44.18//

prāktanā akhilā bhāvā jātikarmavaśānugāḥ /
pauruṣeṇāvajīyante dhīrair dhīrā ivārayaḥ //MU_4,44.19//

prāktanāśubhajātisthakarmadoṣākulām api /
dhairyeṇābhyuddhared buddhiṃ paṅkān mugdhamṛgīm iva //MU_4,44.20//

tāmasīṃ rājasīṃ caiva jātim anyām api śritāḥ /
svavivekavaśād yānti santas sāttvikajātitām //MU_4,44.21//

antaś cittamaṇau svacche yad rāghava niyojyate /
tanmayo hi bhavaty eṣa tasmāj jayati pauruṣam //MU_4,44.22//

pauruṣeṇa prayatnena mahārhaguṇaśālinā /
mumukṣavo bhavantīha pāścātyaśubhajātayaḥ //MU_4,44.23//

na tad asti pṛthivyāṃ vā divi deveṣu vā kvacit /
pauruṣeṇa prayatnena yan nāpnoti guṇānvitaḥ //MU_4,44.24//

tvam ajaryeṇa dhairyeṇa varavairāgyaraṃhasā /
yuktaḥ prajñāprarūḍhena kiṃ nāpnoṣi tadīhitam //MU_4,44.25//

hitaṃ mahāsattvatayātmanas tvaṃ vidhāya buddhyā bhava vītaśokaḥ /
bhavatkrameṇaiva tato jano 'yam urvyāṃ bhaviṣyaty ativītaśokaḥ //MU_4,44.26//

pāścātyajanmani vivekamahāmahimnā yukte tvayi prasṛtasattvaguṇābhirāme /
sattvasthakarmaṇi padaṃ nanu rāma rāme maiṣā karotu bhavabandhavimohacintā //MU_4,44.27//


sthitiprakaraṇaṃ samāptam


5. Prakaraṇa: Upaśānti

prathamas sargaḥ

atha sthitiprakaraṇād anantaram idaṃ śṛṇu /
upaśāntiprakaraṇaṃ jñātaṃ nirvāṇakāri yat //MU_5,1.1//

vālmīkiḥ:
śarattārakitākāśastimitāyāṃ susaṃsadi /
kathayaty evam āhlādi vasiṣṭhe pāvanaṃ vacaḥ //MU_5,1.2//

śravaṇārthaṃ ca maunasthapārthive saṃsadantare /
nivāta iva nisspandakamale kamalākare //MU_5,1.3//

vilāsinīṣu saṃśāntamadamohabalāsu ca /
śamam antaḥ prayāntīṣu cirapravrājitāsv iva //MU_5,1.4//

karāmbhoruhahaṃseṣu līneṣu śravaṇād iva /
mūkaghurghuraghaṇṭeṣu cāmareṣu lipāv iva //MU_5,1.5//

nāsāgrapariviśrāntatarjanyaṅgulikoṭiṣu /
vicārayatsu vijñānakalāṃ tajjñeṣu rājasu //MU_5,1.6//

rāme vikāsam āyāte prabhāta iva paṅkaje /
parityaktatamaḥpīṭhe sūryodaya ivāmbare //MU_5,1.7//

ākarṇayati vāsiṣṭhīr giro daśarathe rasāt /
kalāpinīva jīmūtanirhrādam uruvarṣaṇam //MU_5,1.8//

āhṛtya sarvabhogebhyo mano markaṭacañcalam /
śravaṇaṃ prati yatnena bharate mantriṇi sthite //MU_5,1.9//

vasiṣṭhoktyā parijñāte svātmanīndukalāmale /
lakṣmaṇe vilasallakṣye śikṣābalavilakṣaṇe //MU_5,1.10//

śatrughne śatrudalane cetasā pūrṇatāṃ gate /
alam ānandam āyāte rākācandropame sthite //MU_5,1.11//

sumantre mitratāṃ yāte manasīndvaṃśuśītale /
vikāsihṛdaye jāte tatkāla iva paṅkaje //MU_5,1.12//

tatrastheṣu tathānyeṣu tadā muniṣu rājasu /
ādhautacittaratneṣu procchvasatsv iva cetasā //MU_5,1.13//

udabhūt pūrayann āśāḥ kalpābhraravamāṃsalaḥ /
atha madhyāhnaśaṅkhānām abdhighoṣasamas svanaḥ //MU_5,1.14//

mahatā tena śabdena tirodhānaṃ muner giraḥ /
yayur jaladanādena kokiladhvanayo yathā //MU_5,1.15//

munir antarayāṃ cakre svāṃ vācam atha saṃsadi /
jitasāro guṇaḥ kena mahatā samudīryate //MU_5,1.16//

muhūrtamātram atha taṃ śrutvā madhyāhnanissvanam /
ghane kolāhale śānte rāmaṃ munir uvāca ha //MU_5,1.17//

rāmādyatanam etāvad āhnikaṃ kathitaṃ mayā /
prātar anyat pravakṣyāmi vaktavyam arimardana //MU_5,1.18//

idaṃ niyatitaḥ prāptaṃ kartavyaṃ yad dvijanmanām /
madhyāhnasavanaṃ tan naḥ kāryam āryāvasīdati //MU_5,1.19//

tvam apy uttiṣṭha subhaga samastāṃ savanakriyām /
ācarācāracatura snānadānārcanādikām //MU_5,1.20//

ity uktvā munir uttasthau samaṃ daśarathena saḥ /
saṃsadas sendur āditya udayādritaṭād iva //MU_5,1.21//

tayor utthitayos sarvā sabhotthātum akampata /
mandavātaparāmṛṣṭā nalinīvālilocanā //MU_5,1.22//

uttasthau sāvataṃsotthabhṛṅgamaṇḍalamaṇḍitā /
kariseneva vindhyādrāv ālolakarapuṣkarā //MU_5,1.23//

parasparāṃsasaṅghaṭṭacūrṇitāṅgadamaṇḍalā /
ratnacūrṇāruṇāmbhodasandhyāsamayasūcinī //MU_5,1.24//

pataduttaṃsavibhrāntabhṛṅgopāhitaghuṅghumā /
mukuṭoddāmavidyotaśakracāpīkṛtāmbarā //MU_5,1.25//

kāntālatāhastadalacalaccāmaramañjarī /
vanalekheva vikṣubdhavaravāraṇamaṇḍalā //MU_5,1.26//

kacatkaṭakaratnāśrikṛṣṭānyo'nyātatāmbarā /
vātavyādhūtapuṣpeva mandāravanamālikā //MU_5,1.27//

kastūrīkaṇanīhāraracitāmalavāridā /
śaraddiktaṭamāleva prasṛtāśeṣabhūmipā //MU_5,1.28//

lolamaulimaṇivrātapāṭalāmbarakoṭarā /
sandhyevākulalolābjakāryasaṃhārakāriṇī //MU_5,1.29//

ratnāṃśusalilāpūrā mukhapadmanirantarā /
padminīvālivalitā nūpurārāvasārasā //MU_5,1.30//

santatā sā sabhottasthau bhūbhṛcchatasamākulā /
bhūtasantatisampūrṇā sṛṣṭir navam ivoditā //MU_5,1.31//

praṇamyātha nṛpaṃ bhūpā niryayur nṛpamandirāt /
śakracāpīkṛtā ratnair ambhodher iva vīcayaḥ //MU_5,1.32//

sāmantā mantriṇaś caiva vasiṣṭham atha bhūmipam /
praṇamya jagmus snānāya nayavijñānakovidāḥ //MU_5,1.33//

vāmadevādayaś cānye viśvāmitrādayas tathā /
vasiṣṭhaṃ purataḥ kṛtvā tasthur āmajjanonmukhāḥ //MU_5,1.34//

rājā daśarathas tatra pūjayitvā munivrajam /
tadvisṛṣṭo jagāmātha svakāryārtham arindamaḥ //MU_5,1.35//

vanaṃ vanāspadā jagmur vyoma vyomanivāsinaḥ /
nagaraṃ nāgarāś caiva prātar āgamanāya te //MU_5,1.36//

mahīpativasiṣṭhābhyāṃ praṇayāt prārthitaḥ prabhuḥ /
vasiṣṭhasadmani niśāṃ viśvāmitro 'tyavāhayat //MU_5,1.37//

vasiṣṭhas saha viprendraiḥ pārthivair munibhis tathā /
upāsyamāno rāmādyais sarvair daśarathātmajaiḥ //MU_5,1.38//

jagāma svāśramaṃ śrīmān sarvalokanamaskṛtaḥ /
anuyātas suraughena brahmalokam ivābjajaḥ //MU_5,1.39//

tasmāt pradeśād rāmādīn munir daśarathātmajān /
sarvān visarjayām āsa pādopānte natān asau //MU_5,1.40//

nabhaścarān avanicarāñ jalecarān visarjya sa stutaguṇagocarāṃś carān /
yathākramaṃ svagṛha udārasanmunau cakāra tā dvijajanavāsarakriyāḥ //MU_5,1.41//

prathamāhṇikavarṇanaṃ nāma sargaḥ


dvitīyas sargaḥ

vālmīkiḥ:
te sametya gṛhaṃ vīrā rājaputrāś śaśitviṣaḥ /
cakrus sarvam aśeṣeṇa svasadmasu dinakramam //MU_5,2.1//

vasiṣṭho rāghavaś caiva rājāno munayo dvijāḥ /
iti cakrus svakāryāṇi tadā svagṛhavīthiṣu //MU_5,2.2//

sasnuḥ kamalakalhārakumudotpalahāriṣu /
jalāśayeṣu cakrāhvahaṃsasārasarāviṣu //MU_5,2.3//

gobhūtilahiraṇyāni śayanāny āsanāni ca /
dadur dānāni viprebhyo bhojanāny aṃśukāni ca //MU_5,2.4//

hemaratnavicitreṣu sveṣu cāmarasadmasu /
ānarcur acyuteśānahutāśārkādikān surān //MU_5,2.5//

putrapautrasuhṛdbhṛtyabandhumitragaṇais saha /
tata āsvādayām āsur bhojanāny ucitāni te //MU_5,2.6//

etasmin samaye cāsmin nagare divaso 'bhavat /
tanur aṣṭāṃśaśeṣatvān mṛdvātapamanoharaḥ //MU_5,2.7//

sāyantanavidhiṃ te te tatkālocitayecchayā /
anayan bandhubhis sārdhaṃ yāvad astaṃ yayau raviḥ //MU_5,2.8//

sandhyāṃ vavandire suṣṭhu jepuś caivāghamarṣaṇam /
peṭhus stotrāṇi puṇyāni jagur gāthā manoramāḥ //MU_5,2.9//

tataś cābhyudite śyāmākāminīśokahāriṇi /
kṣīrodād iva māhendryāṃ candre 'vaśyāyadāyini //MU_5,2.10//

śanair āstīrṇapuṣpeṣu kīrṇakarpūramuṣṭiṣu /
dīrghendubimbaramyeṣu tasthus talpeṣu rāghavāḥ //MU_5,2.11//

atha rāmād ṛte 'nyeṣāṃ tatra tadvyavahāriṇī /
vyatīyāya śanaiś śyāmā muhūrta iva sundarī //MU_5,2.12//

tasthau rāmas tu tām eva vāsiṣṭhīṃ vacanāvalīm /
cintayan madhurodārāṃ prākpītāṃ karabho yathā //MU_5,2.13//

kim idaṃ nāma saṃsārabhramaṇaṃ kim ime janāḥ /
bhūtānīha vicitrāṇi kim āyānti prayānti kim //MU_5,2.14//

manasaḥ kīdṛśaṃ rūpaṃ kathaṃ caitat prasṛjyate /
māyeyaṃ sā kimutthā syāt kathaṃ ceyaṃ nivartate //MU_5,2.15//

nivṛttayā ca vā kas syād guṇo doṣo 'tha vā bhavet /
katham ātmani caivāyaṃ tate saṅkoca āgataḥ //MU_5,2.16//

kim uktaṃ syād bhagavatā muninā manasaḥ kṣaye /
kim indriyajaye proktaṃ kim uktam atha cātmani //MU_5,2.17//

jīvaś cittaṃ mano māyetyevamādibhir ātataiḥ /
rūpair ātmaiva saṃsāraṃ tanotīmam asanmayaiḥ //MU_5,2.18//

ebhir eva manomātratantubaddhaiḥ kṣayaṃ gataiḥ /
duḥkhopaśāntir etāni sucikitsyāni naḥ katham //MU_5,2.19//

bhogābhramālāvalanād dhībalākām imāṃ katham /
pṛthak karomi payaso dhārāṃ haṃsa ivāmbhasaḥ //MU_5,2.20//

bhogās tyaktuṃ na śakyante tattyāgena vinā dhiyaḥ /
prabhavāmo na vipadām aho saṅkaṭam āgatam //MU_5,2.21//

manomātrajayaprāpyaṃ tanv evedaṃ prayojanam /
sampannaṃ me giriguru maurkhyād yakṣaś śiśor iva //MU_5,2.22//

kadā svaśāntim āgatya gatasaṃsārasambhramā /
bāleva labdhadayitā sukham āpsyati no matiḥ //MU_5,2.23//

kadopaśāntasaṃrambhaṃ vigatāśeṣakautukam /
apārapadaviśrāntaṃ mama syāt pāvanaṃ manaḥ //MU_5,2.24//

kalākalāpasampūrṇāc chaśāṅkād api śītale /
pade surūdḥaṃ viśramya hasiṣyāmi kadā jagat //MU_5,2.25//

kalanāpelavaṃ rūpam utsṛjyālīnam ātmani /
kadaiṣyati manaś śāntiṃ payasīva taraṅgakaḥ //MU_5,2.26//

tṛṣṇātaraṅgākulitaṃ māyāmakaramālitam /
kadā saṃsārajaladhiṃ tīrtvā syām aham ajvaraḥ //MU_5,2.27//

kadopaśāntaśuddhāsu padavīṣu vicakṣaṇāḥ /
mumukṣūṇāṃ nivatsyāmo niśśokaṃ samadarśanāḥ //MU_5,2.28//

santāpitasamastāṅgas sarvadhātubhayaṅkaraḥ /
saṃsṛtijvara ādīrghaḥ kadā naś citta śāmyati //MU_5,2.29//

nivātadīpalekheva kadoṣitvā gatabhramam /
śamam eṣyasi he buddhe svaprakāśād anantaram //MU_5,2.30//

kadendriyāṇi duḥkhebhyas santariṣyatha helayā /
durīhādagdhadehāni garutmanta ivābdhitaḥ //MU_5,2.31//

ayaṃ so 'ham idaṃ tan me iti vyaktotthito bhramaḥ /
śaradīvāsito meghaḥ kadā na upaśāmyati //MU_5,2.32//

mandāravanalekhāsu yā ratis sā tṛṇāyate /
yatra tat padam ātmīyaṃ samprāpsyāmaḥ kadā vayam //MU_5,2.33//

vītarāgajanaproktā nirmalā jñānadṛṣṭayaḥ /
kaccit padaṃ tvayi manaḥ kariṣyantīti me vada //MU_5,2.34//

hā tāta mātaḥ putreti girāṃ mā syām ahaṃ punaḥ /
bhājanaṃ citta madbandho bhojanaṃ duḥkhabhoginām //MU_5,2.35//

he buddhe bhagini bhrātur arthitāṃ pūrayāśu me /
āvayor duḥkhamokṣāya vicāraya muner giraḥ //MU_5,2.36//

āpad āpatati prītyā bhave sati suteva te /
tena bhavye bhavacchedabhūtaye susthirā bhava //MU_5,2.37//

vasiṣṭhamuninā proktā viraktāḥ prathamaṃ giraḥ /
tato mumukṣor ācāra utpattīnāṃ kramas tataḥ //MU_5,2.38//

tatas sthitiprakaraṇaṃ nānādṛṣṭāntasundaram /
vijñānagarbhaṃ sakalaṃ yathāvat smara he mate //MU_5,2.39//

kṛtam api śataśo vicāritaṃ yad yadi tad upaiti na mānavasya buddhiḥ /
bhavati tad aphalaṃ śaradghanābhaṃ satatam ato matir eva kāryasāraḥ //MU_5,2.40//

upadeśānuśravaṇam nāma sargaḥ


tṛtīyas sargaḥ

vālmīkiḥ:
tasyaivamprāyayā tatra tatayodāracintayā /
sā vyatīyāya rajanī padmasyevārkakāṅkṣiṇaḥ //MU_5,3.1//

kiñcit tamaḥkaḍārāsu kiñcid apy aruṇāsu ca /
tato viralatārāsu dikṣu rāmasitāsv iva //MU_5,3.2//

prabhātatūryaghoṣeṇa samam indusamānanaḥ /
uttasthau rāghavaś śrīmān padmaḥ padmākarād iva //MU_5,3.3//

prātastanaṃ vidhiṃ sarvaṃ sampādya bhrātṛsaṃyutaḥ /
pramitātmaparīvāro vasiṣṭhasadanaṃ yayau //MU_5,3.4//

samādhisaṃstham ekānte munim ātmaparāyaṇam /
dūrād eva nanāmāsau rāmo vinatakandharaḥ //MU_5,3.5//

taṃ praṇamyāṅgane tasthus tasmiṃs te vinayānvitāḥ /
yāvat tamas samālūnaṃ dhvastaṃ diṅmukhamaṇḍalāt //MU_5,3.6//

rājāno rājaputrāś ca ṛṣayo brāhmaṇās tathā /
āyayus sadanaṃ maunaṃ brahmalokam ivāmarāḥ //MU_5,3.7//

tad vasiṣṭhasya sadanaṃ babhūva janasaṅkulam /
hastyaśvarathasambādhaṃ pārthivāgāraśobhanam //MU_5,3.8//

kṣaṇād vasiṣṭho bhagavān virarāma samādhitaḥ /
ācāreṇopapannena jagrāha praṇataṃ janam //MU_5,3.9//

athānuyāto munibhir viśvāmitrānvito muniḥ /
āruroha rathaṃ śrīmān sahasābjam ivābjajaḥ //MU_5,3.10//

yayau gṛhaṃ dāśarathaṃ sainyena mahatā vṛtaḥ /
brahmeva śakranagaraṃ samastasuramālitaḥ //MU_5,3.11//

viveśa vitatāṃ tatra ramyāṃ dāśarathīṃ sabhām /
haṃsayūthānuvalito rājahaṃsa ivābjinīm //MU_5,3.12//

trīṇi tasya padāny āśu tadā daśaratho nṛpaḥ /
nirjagāma mahāvīryas siṃhāsanasamutthitaḥ //MU_5,3.13//

viviśus tatra te sarve nṛpā daśarathādayaḥ /
vasiṣṭhādyāś ca munaya ṛṣayo brāhmaṇās tathā //MU_5,3.14//

mantriṇaś ca sumantrādyā dhaumyādyāś ca vipaścitaḥ /
rājaputrāś ca rāmādyā mantriputrās suhādayaḥ //MU_5,3.15//

sāmantādyāḥ prakṛtayas suhotrādyāś ca nāgarāḥ /
mālavādyās tathā bhṛtyāḥ paurādyāś caiva lālakāḥ //MU_5,3.16//

svociteṣu pradeśeṣu svociteṣv āsaneṣu ca /
sarveṣv evopaviṣṭeṣu vasiṣṭhonmukhadṛṣṭiṣu //MU_5,3.17//

sabhākalakale śānte maunasaṃstheṣu vandiṣu /
pṛṣṭāsu sthitivārttāsu somye tasmin sabhāntare //MU_5,3.18//

sindūradhūlipuñjābhe bāle dinakarātape /
vitānatalaviśrānte kacaty ādarśamaṇḍale //MU_5,3.19//

sphuraty añcalamālāsu viśaty ambhojakoṭaraṃ /
padmarāgeṣv apihite muktādāmasu cañcale //MU_5,3.20//

bṛhatkusumadolābhyaḥ prasṛtābhyas samantataḥ /
vāti māṃsalam āmodam ādāya madhurānile //MU_5,3.21//

vātāyaneṣu mṛduṣu kusumākīrṇabhūmiṣu /
paryaṅkeṣūpaviṣṭāsu paśyantīṣu purandhriṣu //MU_5,3.22//

jālāgatārkakaralolavilocanāsu ratnaprabhāprakarapiṅgalacāmarāsu /
santyaktacāpalalavaṃ capalābalāsu maunasthitāsu sitacāmaradhāriṇīṣu //MU_5,3.23//

muktāphalapratiphalatpratimārkaraśmiśārodarāsv ajirabhūmiṣu caṇpakaugham /
nāsvādayaty abhinavātapabindubuddhyā bhrāntyā bhramiṇy alibale nabhasīva meghe //MU_5,3.24//

puṇyo vasiṣṭhavacanaprasaraś śruto yas taṃ śaṃsati prasṛtavismayam āryaloke /
saṃsadgate mṛdupadākṣaramugdhavākyam anyo'nyam utsmitam analpaguṇābhirāmam //MU_5,3.25//

digbhyaḥ purāc ca gaganāc ca nṛparṣisiddhavidyādharāryamunivipragaṇe viśiṣṭe /
maunapraṇāmam abhitaḥ praviśaty aśabdaṃ sopāṃśu gauravavatā saha jātavākye //MU_5,3.26//

unnidrakokanadakomalakośakṛṣṭamattālijālamakarandasuvarṇarāgaiḥ /
āpiṅgale maruti vāti vilolaghaṇṭāṭāṅkāragītavati pītaniśāmbuśīte //MU_5,3.27//

agurutagaradhūme candanāmodamiśre sarasakusumadāmoddāmagandhāṅkitābhre /
sarati sitavitānāmbhoruhāvartaleśaiś calakusumarajo'ṅkaiś śabdavijñātabhṛṅgam //MU_5,3.28//

sabhāsaṃsthānavarṇanaṃ nāma sargaḥ


caturthas sargaḥ

vālmīkiḥ:
meghagambhīrayā vācā visrabdhapadasundaram /
idaṃ daśaratho vākyam uvāca munināyakam //MU_5,4.1//

bhagavan hyastanena tvaṃ vākyasandarbhajanmanā /
kaccin mukto 'si khedena tapaḥkārśyātiśāyinā //MU_5,4.2//

hyas tvayokto ya ānandī vivikto vacasāṃ gaṇaḥ /
amṛtāvarṣaṇeneva tenehāśvāsitā vayam //MU_5,4.3//

candrāṃśava ivotsārya tamāṃsy amṛtanirmitāḥ /
antaś śītalayanty etā mahatām amalā giraḥ //MU_5,4.4//

apūrvāhlādadāyinya uccaistarapadāśrayāḥ /
atimohāpahāriṇyas sūktayo 'mṛtavṛṣṭayaḥ //MU_5,4.5//

ātmaratnāvalokaikadīpikā pāramārthikī /
yasmād uktilatodeti sa vandyas sajjanadrumaḥ //MU_5,4.6//

durīhitaṃ durvihitaṃ sarvaṃ sajjanasūktayaḥ /
pramārjayanti śītāṃśos tamaskāṇḍam ivāṃśavaḥ //MU_5,4.7//

tṛṣṇālobhādayo 'smākaṃ saṃsāranigaḍā mune /
tavoktyā tanutāṃ yātāś śaradīvāsitāmbudāḥ //MU_5,4.8//

sampravṛttā vayaṃ draṣṭum ātmānam apakalmaṣam /
rasāñjanānītadṛśo jātyandhā iva kāñcanam //MU_5,4.9//

saṃsāravāsanānāmnī mihikā hṛdayāmbare /
pravṛttā tanutāṃ gantuṃ tvaduktiśaradeha naḥ //MU_5,4.10//

mune mandāramañjaryas taraṅgā vāmṛtāmbhasaḥ /
na tathāhlādayanty antar yathodāradhiyāṃ giraḥ //MU_5,4.11//

yad yad rāghava saṃyāti mahājanasaparyayā /
dinaṃ tad iha sālokaṃ śeṣās tv andhā dinālayaḥ //MU_5,4.12//

rāma rājīvapattrākṣa prakṛtārthadidṛkṣayā /
munim ābodhaya punaḥ prasāde samavasthitam //MU_5,4.13//

ity ukte bhūbhṛtā tatra rāmābhimukham āsthitaḥ /
uvācedam udārātmā vasiṣṭho bhagavān muniḥ //MU_5,4.14//

vasiṣṭhaḥ:
rāghava svakulaikendo taṃ mayoktaṃ mahāmate /
kaccit smarasi vākyārthaṃ pūrvāparavicāritam //MU_5,4.15//

utpattīnāṃ vicitrāṇāṃ sattvādiguṇabhedataḥ /
kaccit smarasi sarvāsāṃ vibhāgam arimardana //MU_5,4.16//

kaccit sarvam asarvaṃ ca sad asac ca sadoditam /
rūpaṃ smarasi devasya vimalaṃ paramātmanaḥ //MU_5,4.17//

yathedam uditaṃ viśvaṃ viśveśād īśvareśvarāt /
kaccit smarasi tat sādho sādhuvādaikabhājana //MU_5,4.18//

rūpaṃ kaccid avidyāyāḥ phalgubhaṅguram ātatam /
anantam antavac caiva samyak smarasi sanmate //MU_5,4.19//

cittam eva naro nānyad iti yat pratipāditam /
lavaṇādivicāreṇa kaccit smarasi sādhu tat //MU_5,4.20//

vākyārthaś cākhilaḥ kaccit tvayā rāma vicāritaḥ /
hyastanasya vicārasya rātrau hṛdi niveśitaḥ //MU_5,4.21//

bhūyo bhūyaḥ parāmṛṣṭaṃ hṛdaye suniyojitam /
prayojanaṃ phalaty uccair na helāhatasaṃsthiti //MU_5,4.22//

bhājanaṃ tvaṃ viviktānāṃ vacasāṃ śuddhiśālinām /
viviktahṛdayo veṇur muktānām iva mānada //MU_5,4.23//

vālmīkiḥ:
kamalāsanaputreṇa muninā sumahaujasā /
evaṃvitīrṇāvasaro rāmo vākyam uvāca ha //MU_5,4.24//

rāmaḥ:
bhagavan sarvadharmajña tavaivaitad vijṛmbhitam /
yad ahaṃ paramodāraṃ buddhavān vacanaṃ tava //MU_5,4.25//

yad ādiśasi tat sarvaṃ tathaiva na tad anyathā /
apāstanidreṇa mayā vākyārtho niśi cintitaḥ //MU_5,4.26//

bhavāndhakārakṣataye bhavatorvīvivasvatā /
hyaḥ prasāritam āhlādi vāgraśmipaṭalaṃ prabho //MU_5,4.27//

tad adīnam adīnātman sarvam antaḥkṛtaṃ mayā /
ramyaṃ puṇyaṃ vicitraṃ ca ratnavṛndam ivābdhinā //MU_5,4.28//

hitānubandhi hṛdyaṃ ca puṇyam ānandasādhanam /
śirasā dhriyate kair no siddhyai tvadanuśāsanam //MU_5,4.29//

prakṣīyamāṇasaṃsāranīhārāvaraṇā vayam /
prasannās tvatprasādena varṣānta iva vāsarāḥ //MU_5,4.30//

āpātamadhurārambhaṃ madhye saubhāgyavardhanam /
anuttamaphalodarkaṃ puṇyaṃ tvadanuśāsanam //MU_5,4.31//

vikāsi sitam amlānam āhlādi muditāśayam /
tvadvacaḥkusumaṃ nityaṃ śrīmatphaladam astu naḥ //MU_5,4.32//

sakalaśāśvataśāstraviśārada prasṛtapuṇyajalaikamahāhrada /
bhaja bhṛśaṃ vitatavrata samprati prasṛtatāṃ hatakilbiṣa māṃ prati //MU_5,4.33//

rāghavapraśno nāma sargaḥ


pañcamas sargaḥ

vasiṣṭhaḥ:
idam uttamasiddhāntasundaraṃ sundarākṛte /
upaśāntiprakaraṇaṃ śṛṇuṣvāvahito hitam //MU_5,5.1//

dīrghasaṃsāramāyeyaṃ rāma rājasatāmasaiḥ /
dhāryate puruṣair nityaṃ sustambhair iva maṇḍapaḥ //MU_5,5.2//

sattvasthajātibhir vīrais tvādṛśair guṇabṛṃhitaiḥ /
helayā tyajyate pakvā māyeyaṃ tvag ivoragaiḥ //MU_5,5.3//

ye sattvajātayaḥ prājñās tathā rājasasāttvikāḥ /
vicārayanti te sādho jagat pūrvāparaṃ param //MU_5,5.4//

śāstrasajjanasatkārasaṅgenāpagatainasām /
sārāvalokinī buddhir jāyate dīpikopamā //MU_5,5.5//

svayam eva vicāreṇa vicāryātmānam ātmanā /
yāvan nādhigataṃ jñeyaṃ na tāvad adhigamyate //MU_5,5.6//

prajñāvatāṃ nayavatāṃ dhīrāṇāṃ kulaśālinām /
jātyā rājasasattvānāṃ mukhyas tvaṃ kulanandana //MU_5,5.7//

svayam ālokaya prājña saṃsārārambhadṛṣṭiṣu /
kiṃ satyaṃ kim asatyaṃ vā bhava satyaparāyaṇaḥ //MU_5,5.8//

ādāv ante ca yan nāsti kīdṛśī tasya satyatā /
ādāv ante ca yan nityaṃ tat satyaṃ rāma netarat //MU_5,5.9//

ādyantāsanmaye yasya vastuny ārajyate manaḥ /
tasya mugdhapaśor jantor vivekaḥ kena janyate //MU_5,5.10//

jāyate mana eveha mana eveha vardhate /
samyagdarśanadṛṣṭyā tu mana eva vilīyate //MU_5,5.11//

rāmaḥ:
jñātam etan mayā brahman yathāsmin bhuvanatraye /
mana eva hi saṃsāri jarāmaraṇabhājanam //MU_5,5.12//

yas tasyottaraṇopāyas taṃ me brūhi viniścitam /
hārdaṃ tamas tvayārkeṇa rāghavāṇāṃ vināśyate //MU_5,5.13//

vasiṣṭhaḥ:
pūrvaṃ rāghava śāstreṇa vairāgyeṇa vareṇa ca /
tathā sajjanasaṅgena nīyate puṇyatāṃ manaḥ //MU_5,5.14//

saujanyabṛṃhitaṃ ceto yadā vairāgyam āgatam /
tadānugamyā guravo vijñānaguravo hi ye //MU_5,5.15//

tatas tadupadiṣṭena kṛtvā dhyānārcanādikam /
krameṇa padam āpnoti tad yat paramapāvanam //MU_5,5.16//

vicāreṇāvadātena paśyaty ātmānam ātmanā /
indunā śītalenāntar bimbaṃ svam iva tejasā //MU_5,5.17//

tāvad bhavamahāmbhodhau janas tṛṇavad uhyate /
vicārataṭaviśrāntim eti yāvan na cetasā //MU_5,5.18//

vicāreṇa parijñātavastuno 'sya janasya dhīḥ /
sarvān adhaḥ karoty ādhīn somyāmbha iva vālukāḥ //MU_5,5.19//

idaṃ rukmam idaṃ bhasma parijñāte iti sphuṭam /
na yathā hemakārasya moho jñātātmanas tathā //MU_5,5.20//

akṣayo 'yam anāśātmā svātmety avagate ciram /
bhavatīti hi kasyeha mohasyāvasaraḥ kutaḥ //MU_5,5.21//

aparijñātasāre hi maṇau mūlye vimuhyate /
jñātasāre tv asandigdhamūlye kva kila mūḍhatā //MU_5,5.22//

he janā aparijñāta ātmā vo duḥkhasiddhaye /
parijñātas tv anantāya sukhāyopaśamāya ca //MU_5,5.23//

miśrībhūtam ivānena dehenopahatātmanā /
vyastīkṛtya svam ātmānaṃ svasthā bhavata māciram //MU_5,5.24//

dehenāsya na sambandho manāg evāmalātmanaḥ /
hemnaḥ paṅkalaveneva tadgatasyāpi mānavāḥ //MU_5,5.25//

pṛthag ātmā pṛthag deho jalapadmadalopamau /
ūrdhvabāhur viraumy eṣa na ca kaścic chṛṇoti me //MU_5,5.26//

jaḍadharmi mano yāvad gartakacchapavat sthitam /
bhogamandavapur mūḍhaṃ vismṛtātmavicāraṇam //MU_5,5.27//

tāvat saṃsāratimiraṃ sendunāpi savahninā /
arkadvādaśakenāpi manāg api na bhidyate //MU_5,5.28//

samprabuddhe hi manasi svāṃ vivecayati sthitim /
naiśam arkodaya iva tamo hārdaṃ palāyate //MU_5,5.29//

nityam uttamabodhāya bhogaśayyāgataṃ manaḥ /
bodhayed bhavabhedāya bhavo hy atyantaduḥkhadaḥ //MU_5,5.30//

yathā rajobhir gaganaṃ yathā kamalam ambubhiḥ /
na lipyate 'pi saṃśliṣṭair dehair ātmā tathaiva vaḥ //MU_5,5.31//

kardamādi yathā hemnaś śliṣṭam eva pṛthak sthitam /
nāntaḥ pariṇatiṃ yāti jaḍo dehas tathātmanaḥ //MU_5,5.32//

sukhaduḥkhānubhāvitvam ātmanīty avabudhyate /
asatyam eva gagane dvīndutāmlānate yathā //MU_5,5.33//

sukhaduḥkhe hi dehasya sarvātītasya nātmanaḥ /
ete hy ajñānakasyaiva tasmin naṣṭe na kasyacit //MU_5,5.34//

na kasyacit sukhaṃ kiñcid duḥkhaṃ ca na ca kasyacit /
sarvam ātmamayaṃ śāntam anantaṃ paśya rāghava //MU_5,5.35//

imā yāḥ paridṛśyante vitatās sṛṣṭidṛṣṭayaḥ /
payasīva taraṅgās tāḥ piñchā vyomnīva vātmani //MU_5,5.36//

yathā maṇir dadāty ātmacchāyās svayam akāraṇam /
tejomayīs tathaivāyam ātmā sṛṣṭīḥ prayacchati //MU_5,5.37//

ātmā jagac ca sumate naikaṃ na dve na cāpy asat /
ābhāsamātram evedam itthaṃ samprati jṛmbhate //MU_5,5.38//

samastaṃ khalv idaṃ brahma sarvam ātmedam ātatam /
aham anyad idaṃ cānyad iti bhrāntiṃ tyajānagha //MU_5,5.39//

tate brahmaghane nitye sambhavanti na kalpanāḥ /
vicchittayaḥ payorāśau yathā rāma jaletarāḥ //MU_5,5.40//

ekasminn eva sarvasmin paramātmani vistṛte /
dvitīyā kalpanā nāsti vahnau himakaṇo yathā //MU_5,5.41//

bhāvayann ātmanātmānaṃ cidrūpeṇaiva cinmayam /
jagajjālam ayaṃ hy ātmā svayam ātmani jṛmbhate //MU_5,5.42//

na śoko 'sti na moho 'sti na janmāsti na janmavān /
yad astīha tad evāsti vijvaro bhava rāghava //MU_5,5.43//

samas svasthas sthiramatiś śāntaś śāntamanā muniḥ /
maunī varamaṇisvaccho vijvaro bhava rāghava //MU_5,5.44//

nirdvandvo nityasattvastho niryogakṣema ātmavān /
advitīyo viśokātmā vijvaro bhava rāghava //MU_5,5.45//

viviktaś śāntasaṅkalpo dhīradhīr ūrjitāśayaḥ /
yathāprāptānuvartī ca vijvaro bhava rāghava //MU_5,5.46//

vītarāgo nirāyāso vimanā vītakalmaṣaḥ /
nādātā na parityāgī vijvaro bhava rāghava //MU_5,5.47//

viśvātītaṃ padaṃ prāptaḥ prāptaprāptavyapūritaḥ /
pūrṇārṇavavad akṣubdho vijvaro bhava rāghava //MU_5,5.48//

vikalpajālanirmukto māyāñjanavivarjitaḥ /
ātmanātmani tṛptātmā vijvaro bhava rāghava //MU_5,5.49//

anantāpāraparyantavapur ātmavidāṃ varaḥ /
dharādharaśirodhīro vijvaro bhava rāghava //MU_5,5.50//

ātmany evātmanaudāryaṃ bhaja pūrṇa ivārṇavaḥ /
ātmany evātmanāhlādaṃ bhaja pūrṇendubimbavat //MU_5,5.51//

viśvaprapañcaracaneyam asatyarūpā nāsatyarūpam anudhāvati nāma tajjñaḥ /
tajjño 'si śāntakalano 'si nirāmayo 'si nityodito 'si bhava sundara śāntaśokaḥ //MU_5,5.52//

ekātapatram avanau guruṇopadiṣṭaḥ samyak prapālaya ciraṃ samayeha dṛṣṭyā /
rājyaṃ samastaguṇarañjitarājalokas tyāgo na yukta iha karmasu nāpi rāgaḥ //MU_5,5.53//

prathamopadeśo nāma sargaḥ


ṣaṣṭhas sargaḥ

vasiṣṭhaḥ:
imam evaṃ parispandaṃ karomīty astavāsanam /
pravartate yaḥ kāryeṣu sa mukta iti me matiḥ //MU_5,6.1//

pauruṣīṃ tanum āśritya kecid ete kriyāratāḥ /
svargān narakam āyānti svargaṃ ca narakāt punaḥ //MU_5,6.2//

kecit kukarmaniratā viratās svavivekataḥ /
narakān narakaṃ yānti duḥkhād duḥkhaṃ bhayād bhayam //MU_5,6.3//

kecit svavāsanātantubaddhāḥ karmāvaloḍitāḥ /
tiryaktvāt sthāvaratanuṃ yānti tiryaktanuṃ tataḥ //MU_5,6.4//

kecid ātmavido dhanyā vicāritamanodṛśaḥ /
vicchinnatṛṣṇānigaḍā yānti niṣkevalaṃ padam //MU_5,6.5//

purā katipayāny eva bhuktvā janmāni rāghava /
asmiñ janmani yo muktas sa syād rājasasāttvikaḥ //MU_5,6.6//

jāto 'sau vṛddhim abhyeti pārvaṇaś candramā iva /
kuṭajaṃ prāvṛṣīvainaṃ saubhāgyam anugacchati //MU_5,6.7//

yasyedaṃ janma pāścātyaṃ tam āśv eva mahāmate /
viśanti vidyā vimalā muktā veṇum ivottamam //MU_5,6.8//

āryatā hṛdyatā maitrī somyatā muktatā jñatā /
samāśrayanti taṃ nityam antaḥpuram ivāṅganāḥ //MU_5,6.9//

yaḥ kurvan sarvakāryāṇi puṣṭe naṣṭe 'tha tatphale /
samas sa sarvakāleṣu na tuṣyati na śocati //MU_5,6.10//

tamāṃsīva divā yānti tatra dvandvāni saṅkṣayam /
śaradīva ghanās tatra guṇā gacchanti śuddhatām //MU_5,6.11//

peśalācāramadhuraṃ sarve vāñchanti taṃ janāḥ /
veṇuṃ madhuranissvānaṃ vane mṛgagaṇā iva //MU_5,6.12//

naraṃ pāścātyajanmānam evamprāyā guṇaśriyaḥ /
jātam evānudhāvanti balākā iva vāridam //MU_5,6.13//

tato 'sau guṇasampūrṇo gurum evānugacchati /
sa tam ekaṃ vivekena niyojayati pāvanam //MU_5,6.14//

vicāravairāgyavatā cetasā guṇaśālinā /
devaṃ paśyaty athātmānam ekarūpam anāmayam //MU_5,6.15//

ato rāma vicāreṇa cāruṇā śāntacetasā /
prabodhanīyaṃ prathamaṃ mano mananamantharam //MU_5,6.16//

ye hi pāścātyajanmānas te hi suptaṃ manomṛgam /
prabodhayanti prathamaṃ guṇagītair mahāguṇāḥ //MU_5,6.17//

prathitaguṇān sugurūn niṣevya yatnād amaladhiyā pravicārya cittaratnam /
gatim amalām upayāti mānavo 'smiñ jagati vilokya ciraṃ prakāśam antaḥ //MU_5,6.18//

kramopadeśo nāma sargaḥ


saptamas sargaḥ

vasiṣṭhaḥ:
eṣa tāvat kramaḥ proktas sāmānyas sarvajantuṣu /
imam anyaṃ viśeṣaṃ tvaṃ śṛṇu rājīvalocana //MU_5,7.1//

asmin saṃsārasaṃrambhe jātānāṃ dehadhāriṇām /
apavargagatau rāma dvāv imāv uttamau kramau //MU_5,7.2//

ekas tāvad guruproktād anuṣṭhānāc chanaiś śanaiḥ /
janmanā janmabhir vāpi siddhidas samudāhṛtaḥ //MU_5,7.3//

dvitīyas tv ātmanaivāśu kiñcidvyutpannacetasaḥ /
bhavati jñānasamprāptir ākāśaphalapātavat //MU_5,7.4//

nabhaḥphalanipātābhajñānasampratipattaye /
atremaṃ śṛṇu vṛttāntaṃ prāktanaṃ kathayāmi te //MU_5,7.5//

śṛṇu subhaga kathaṃ mahānubhāvā vyapagatapūrvaśubhāśubhārgaḍaughāḥ /
khapatitaphalavat paraṃ vivekaṃ caramabhavā vimalaṃ samāpnuvanti //MU_5,7.6//

kramasūcanaṃ nāma sargaḥ


aṣṭamas sargaḥ

vasiṣṭhaḥ:
asty astamitasarvāpad udyatsampad udāradhīḥ /
videhānāṃ mahīpālo janako nāma vīryavān //MU_5,8.1//

kalpavṛkṣo 'rthisārthānāṃ mitrābjānāṃ divākaraḥ /
mādhavo bandhupuṣpāṇāṃ strīṇāṃ makaraketanaḥ //MU_5,8.2//

dvijakairavaśītāṃśur dviṣattimirabhāskaraḥ /
saujanyaratnajaladhir bhuvaṃ viṣṇur ivāsthitaḥ //MU_5,8.3//

praphultabālalatike mañjarīpuñjapiñjare /
sa kadācin madhau mattakokilollāsalāsini //MU_5,8.4//

yayau kusumitābhogaṃ savilāsalatāṅganam /
līlayopavanaṃ kāntaṃ nandanaṃ vāsavo yathā //MU_5,8.5//

tasmin varavane hṛdye kesarāmodimārute /
dūrasthānucaraś cārukuñjeṣu vicacāra ha //MU_5,8.6//

atha śuśrāva kasmiṃścit tamālavanagulmake /
siddhānām apradṛśyānāṃ svaprasaṅgād udāhṛtāḥ //MU_5,8.7//

viraktamanasāṃ nityaṃ śailakandaracāriṇām /
imāḥ kamalapattrākṣa gītā gītātmabhāvanāḥ //MU_5,8.8//

draṣṭṛdṛśyasamāyogāt pratyayānandaniścayaḥ /
yas taṃ svam ātmatattvotthaṃ niṣṣyandaṃ samupāsmahe //MU_5,8.9//

draṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha /
darśanaprathamābhāsam ātmānaṃ samupāsmahe //MU_5,8.10//

nirbhāsanaṃ nirmananam ābhāsamananopamam /
abhāvabhāvanābhogaṃ sadātmānam upāsmahe //MU_5,8.11//

dvayor madhyagataṃ nityam asti nāstīti pakṣayoḥ /
prakāśanaṃ prakāśānām ātmānaṃ samupāsmahe //MU_5,8.12//

aśiraskahakārābham aśeṣākārasaṃsthitam /
ajasram uccarantaṃ taṃ svam ātmānam upāsmahe //MU_5,8.13//

santyajya hṛdguheśānaṃ devam anyaṃ prayānti ye /
te ratnam abhivāñchanti tyaktahastasthakaustubhāḥ //MU_5,8.14//

sarvāśāḥ kila santyajya phalam etad avāpyate /
yenāśāviṣavallīnāṃ mūlamālā vilūyate //MU_5,8.15//

buddhvāpy atyantavairasyaṃ yaḥ padārtheṣu durmatiḥ /
badhnāti bhāvanāṃ bhūyo naro nāsau sa gardabhaḥ //MU_5,8.16//

utthitānutthitān etān indriyāhīn punaḥ punaḥ /
hanyād vivekavajreṇa vajreṇeva harir girīn //MU_5,8.17//

upaśamasukham āvahet pavitraṃ śamavaśataś śamam eti sādhucetaḥ /
praśamitamanasas svake svarūpe bhavati sukhe sthitir uttamā cirāya //MU_5,8.18//

siddhagītā nāma sargaḥ


navamas sargaḥ

vasiṣṭhaḥ:
iti siddhagaṇodgītā gītāś śrutvā mahīpatiḥ /
viṣādam ājagāmāśu bhīrū raṇaravād iva //MU_5,9.1//

jagāma parivāraṃ svam ākarṣan svagṛhaṃ prati /
svatīravṛkṣānusṛtaḥ prāvṛḍogha ivārṇavam //MU_5,9.2//

parivāram aśeṣeṇa visarjyātra svam ālayam /
eka evārurohāgryaṃ gṛham arka ivācalam //MU_5,9.3//

tataḥ proḍḍayanālolakhagapakṣaticañcalāḥ /
ālokayaṃl lokagatīr vilalāpedam āturaḥ //MU_5,9.4//

hā kaṣṭam atikaṣṭāsu lokaloladaśāsv ayam /
pāṣāṇeṣv iva pāṣāṇa āluṭhāmi balād alam //MU_5,9.5//

aparyantasya kālasya ko 'py aṃśo jīvyate mayā /
tasmin bhāvaṃ nibadhnāmi dhiṅ mām adhamacetasam //MU_5,9.6//

kiyanmātram idaṃ nāma rājyam ājīvitaṃ mama /
kim etena vinā duḥkhaṃ tiṣṭhāmi hatadhīr yathā //MU_5,9.7//

ādāv ante 'py ananto 'haṃ madhye pelavajīvitaḥ /
bālaś citrendunevāhaṃ kiṃ mudhā dhṛtimān sthitaḥ //MU_5,9.8//

prapañcaracitenāyam indrajālena jālinā /
hā kaṣṭam abhimuhyāmi kenāsmi parimohitaḥ //MU_5,9.9//

yad vastu yac ca vā ramyaṃ yad udāram akṛtrimam /
kiñcit tad iha nāsty eva kiṃniṣṭheyaṃ dhṛtir mama //MU_5,9.10//

dūrastham apy adūrasthaṃ yan me manasi vartate /
iti nirṇīya bāhye 'rthe bhāvanāṃ santyajāmy aham //MU_5,9.11//

lokājavañjavībhāvas salilāvartabhaṅguraḥ /
dṛṣṭo 'dyāpi hi duḥkhāya keyam āsthā sukhaṃ prati //MU_5,9.12//

pratyabdaṃ pratimāsaṃ ca pratyahaṃ ca pratikṣaṇam /
sukhāni duḥkhaviddhāni duḥkhāni tu punaḥ punaḥ //MU_5,9.13//

punaḥ punaḥ parāmṛṣṭaṃ dṛṣṭaṃ pṛṣṭaṃ nibhālitam /
atucchaṃ na tad astīha satāṃ yatrāstu saṃsthitiḥ //MU_5,9.14//

adya ye mahatāṃ mūrdhni te dinair nipatanty adhaḥ /
hatacitta mahattāyāṃ kaiṣā viśvastatā tava //MU_5,9.15//

arajjur eva baddho 'ham apaṅko 'smi kalaṅkitaḥ /
patito 'smy uparistho 'pi hā mamātman hatā sthitiḥ //MU_5,9.16//

kasmād akasmān moho 'yam āgato dhīmato 'pi me /
asitaḥ pihitāloko bhāskarāgram ivāmbudaḥ //MU_5,9.17//

ka ime me mahābhogāḥ ka ime mama bandhavaḥ /
bālo bhūtabhayeneva śaṅke kenāham ākulaḥ //MU_5,9.18//

svayam eva nibadhnāmi jarāmaraṇakāriṇīm /
kim imām aham artheṣu dhṛtim udvegabhāriṇīm //MU_5,9.19//

yātu tiṣṭhatu vā sampan mamaināṃ prati ko grahaḥ /
budbudaśrīr ivaiṣā hi mithyaivettham upasthitā //MU_5,9.20//

te mahāvibhavā bhogās te santas snigdhabāndhavāḥ /
sarvaṃ smṛtipathaṃ prāptaṃ vartamāne 'pi kā dhṛtiḥ //MU_5,9.21//

kva dhanāni mahīpānāṃ brahmaṇāṃ kva jaganti vā /
prāktanāni prayātāni keyaṃ viśvastatā mama //MU_5,9.22//

galitānīndralakṣāṇi budbudānīva vāriṇi /
māṃ jīvitanibaddhāśaṃ vihasiṣyanti sādhavaḥ //MU_5,9.23//

koṭayo brahmaṇāṃ yātā gatās sargaparamparāḥ /
prayātāḥ pāṃsuvad bhūpāḥ kā dhṛtir mama jīvite //MU_5,9.24//

saṃsārarātridussvapne śūnye dehamaye bhrame /
āsthāṃ ced anubadhnāmi tan mām astu dhig asthitim //MU_5,9.25//

ayaṃ so 'ham iti vyartham utthitāsatsvarūpiṇā /
ahaṅkārapiśācena kim ajñavad ahaṃ hataḥ //MU_5,9.26//

hṛtaṃ hṛtam idaṃ kasmād āyur āyatayānayā /
paśyann api na paśyāmi sūkṣmayā kālalekhayā //MU_5,9.27//

pādapīṭhīkṛteśānāś śārṅgikrīḍanakandukāḥ /
kālakāpālinā grastāḥ kim āsthe mayi valgasi //MU_5,9.28//

ajasram upayānty ete yānti cādyāpi vāsarāḥ /
avinaṣṭaikasadvastur dṛṣṭo nādyāpi vāsaraḥ //MU_5,9.29//

sārasās sarasīvaite sarvasmiñ janacetasi /
bhogā eva sphuranty antar nātucchapadadṛṣṭayaḥ //MU_5,9.30//

kaṣṭāt kaṣṭataraṃ prāpto duḥkhād duḥkhataraṃ gataḥ /
adyāpi na virakto 'smi hā dhiṅ mām adhamāśayam //MU_5,9.31//

yeṣu yeṣu dṛḍhābaddhā bhāvanā dṛḍhavastuṣu /
tāni tāni vinaṣṭāni dṛṣṭāni kim ihottamam //MU_5,9.32//

yan madhye yac ca paryante yad āpāte manoramam /
sarvam evāpavitraṃ tad vināśāmedhyadūṣitam //MU_5,9.33//

yeṣu yeṣu padārtheṣu dhṛtiṃ badhnāti mānavaḥ /
teṣu teṣv eva tasyāśu dṛṣṭo duḥkhodayo bhṛśam //MU_5,9.34//

śvaś śvaḥ pāpīyasīm eva śvaś śvaḥ krūratarām api /
śvaś śvaḥ khedakarīm eti daśām iha jaḍo janaḥ //MU_5,9.35//

ajñānopahato bālye yauvane madanāhataḥ /
śeṣe kalatracintārtaḥ kiṃ karotu kadā jaḍaḥ //MU_5,9.36//

āgamāpāyavirasaṃ daśāvaiṣamyadūṣitam /
asārasāraṃ saṃsāraṃ kiṃ na paśyati manmatiḥ //MU_5,9.37//

rājasūyāśvamedhādyair iṣṭvā yajñaśatair api /
mahākalpāt kam apy aṃśaṃ svargaṃ āpnoti nādhikam //MU_5,9.38//

ko 'sau svarge 'sti bhūmau vā pātāle vā pradeśakaḥ /
na yatrābhidravanty etā durbhramarya ivāpadaḥ //MU_5,9.39//

nijacetobilavyālāś śarīrasthalapallavāḥ /
ādhayo vyādhayaś caite nivāryante kathaṃ kila //MU_5,9.40//

satye 'sattā sthitā mūrdhni mūrdhni ramyeṣv aramyatā /
sukheṣu mūrdhni duḥkhāni kim ekaṃ saṃśrayāmy aham //MU_5,9.41//

jāyante ca mriyante ca prākṛtāḥ kṣudrajantavaḥ /
dharā tair eva nīrandhrā durlabhās sādhusādhavaḥ //MU_5,9.42//

nīlotpalālinayanāḥ paramapremabhūṣaṇāḥ /
hāsāyaiva vilāsinyaḥ kṣaṇabhaṅgitayā sthitāḥ //MU_5,9.43//

yeṣāṃ nimeṣaṇonmeṣair jagatāṃ pralayodayau /
tādṛśāḥ puruṣā yātā mādṛśāṃ gaṇanaiva kā //MU_5,9.44//

santi ramyatarād ramyās susthirād api ca sthirāḥ /
cintāparyavasāneyaṃ padārthaśrīḥ kim īdṛśī //MU_5,9.45//

sampadaś ca vicitrā yās tāś cec cittena sammatāḥ /
tat tā api mahārambhā manye nūnaṃ mahāpadaḥ //MU_5,9.46//

āpado 'pi vicitrā yās tāś cen manasi sammatāḥ /
tat tā api mahārambhā manye sakalasampadaḥ //MU_5,9.47//

manomātravivarte 'smiñ jagaty abbindubhaṅgure /
mamedam ity apūrvaiva kutas tv akṣaramālikā //MU_5,9.48//

kākatālīyayogena sampannāyāṃ jagatsthitau /
dhūrtena kalpitā vyarthaṃ heyopādeyabhāvanāḥ //MU_5,9.49//

iyattācchinnarūpāsu sukhanāmnīṣu dṛṣṭiṣu /
kāsv etāsv anuṣakto 'smi pataṅgo 'gniśikhāsv iva //MU_5,9.50//

varam ekāntadāheṣu luṭhitaṃ rauravāgniṣu /
na tv ālūnaviśīrṇāsu sthitis saṃsāravṛttiṣu //MU_5,9.51//

saṃsāra eva duḥkhānāṃ sīmāntaḥ kila kathyate /
tanmadhyapatiteneha sukham āsādyate katham //MU_5,9.52//

akṛtrimamahāduḥkhe saṃsāre ye vyavasthitāḥ /
ta ete 'nyāni duḥkhāni jānate madhurāṇy alam //MU_5,9.53//

aham apy ādhimān kaṣṭaṃ kāṣṭhaloṣṭasamasthitaiḥ /
ajñair evāgatas sāmyam aparāmṛṣṭavastubhiḥ //MU_5,9.54//

sahasrāṅkuraśākhātmaphalapallavaśālinaḥ /
asya saṃsāravṛkṣasya manomūlamayo 'ṅkuraḥ //MU_5,9.55//

saṅkalpam eva taṃ manye saṅkalpopaśamena tat /
śoṣayāmi yathā śoṣam eti saṃsārapādapaḥ //MU_5,9.56//

ākāramātraramyāsu manomarkaṭavṛttiṣu /
parijñātāsv ihādyaiva na rame nīrasāsv aham //MU_5,9.57//

āśāpāśaśataprotāḥ pātotpātopatāpadāḥ /
saṃsāravṛttayo bhuktā idānīṃ viramāmy aham //MU_5,9.58//

hā hato 'smi vinaṣṭo 'smi mṛto 'smīti punaḥ punaḥ /
śocite gata evāham idānīṃ nānurodimi //MU_5,9.59//

prabuddho 'smi prahṛṣṭo 'smi dṛṣṭaś cauro mayātmanaḥ /
manonāmā nihanmy enaṃ manasāsmi ciraṃ hataḥ //MU_5,9.60//

etāvantam imaṃ kālaṃ manomuktāphalaṃ mama /
aviddham āsīd adhunā viddhaṃ tu guṇam arhati //MU_5,9.61//

manastuṣārakaṇako vivekārkātapena me /
ciranirvṛtaye nūnam acirāl layam eṣyati //MU_5,9.62//

vibudhais sādhubhis siddhair ahaṃ sādhu prabodhitaḥ /
ātmānam anugacchāmi paramānandasādhanam //MU_5,9.63//

ātmānaṃ maṇim ekānte labdhvaivālokayan sukham /
tiṣṭhāmy astamitānyehaś śaradīvāmalo 'mbudaḥ //MU_5,9.64//

ayam aham idam eva tan mameti sphuritam apāsya balād asatyam antaḥ /
ripum atimalinaṃ mano nihanmi praśamam upaimi namo 'stu te viveka //MU_5,9.65//

janakavitarko nāma sargaḥ


daśamas sargaḥ

vasiṣṭhaḥ:
iti cintayatas tasya puras sampraviveśa ha /
pratīhāraḥ prage bhānos syandanāgram ivāruṇaḥ //MU_5,10.1//

pratīhāraḥ:
deva dosstambhaviśrāntasamastavasudhābhara /
sampādayottiṣṭha dinavyāpāraṃ nṛpatocitam //MU_5,10.2//

etāḥ kusumakarpūrakuṅkumāmbughaṭās striyaḥ /
snānabhūmau sthitās sajjā nadyo mūrtiyutā iva //MU_5,10.3//

eṣā kamalakalhārakānanabhrāntaṣaṭpadā /
kṛtā kamalinī stryarthaṃ racitāṃśukamaṇḍapā //MU_5,10.4//

etāḥ kamalinītīrabhuvaś chattraiḥ prapūritāḥ /
sacāmararathebhāśvais snānāvasarasevinām //MU_5,10.5//

samagrasumanaḥpūrṇai ratnauṣadhipariplutaiḥ /
sajjīkṛtāḥ paṭalakair devārcanabhuvas tava //MU_5,10.6//

snātaḥ pavitrahastaś ca parijaptāghamarṣaṇam /
tvām eva prekṣate deva dakṣiṇārho dvijavrajaḥ //MU_5,10.7//

calaccāmarahastābhiḥ pālyante parameśvara /
sajjīkṛtās tu kāntābhiś śītā bhojanabhūmayaḥ //MU_5,10.8//

śīghram uttiṣṭha bhadraṃ te niyataṃ kāryam ācara /
na kālam ativartante mahāntas sveṣu karmasu //MU_5,10.9//

pratīhārapatāv ittham uktavaty atha pārthivaḥ /
tathaiva cintayām āsa citrāṃ saṃsārasaṃsthitim //MU_5,10.10//

kiyanmātram idaṃ nāma rājyaṃ sukham iti sthitam /
na prayojanam etena mameha kṣaṇabhaṅginā //MU_5,10.11//

sarvam eva parityajya mithyāḍambarasambhramam /
ekānta eva tiṣṭhāmi saṃśānta iva vāridhiḥ //MU_5,10.12//

alam ebhir asatprāyair mama bhogavijṛmbhitaiḥ /
tyaktvā sarvāṇi karmāṇi sukhaṃ tiṣṭhāmi kevalaḥ //MU_5,10.13//

citta cāturyam etasmād bhogābhyāsakusambhramāt /
tyaja janmajarājāḍyajālajambālaśāntaye //MU_5,10.14//

daśāsu yāsu yāsv eva sambhramaṃ citta paśyasi /
tābhya evātivirataṃ paramaṃ sukham eṣyasi //MU_5,10.15//

pravṛttaṃ san nivṛttaṃ sad bhūyo bhūyaś ciraṃ ciram /
bhogabhūmiṣu sarvāsu citta tṛptiṃ na gacchasi //MU_5,10.16//

tasmāt tavālam anayā tucchayā bhogacintayā /
bhavaty akṛtrimā tṛptir yenābhipata tat tatam //MU_5,10.17//

iti sañcintya janakas tūṣṇīm eva babhūva ha /
śāntacāpalacetastvāl lipikarmārpitopamaḥ //MU_5,10.18//

pratīhāro 'pi novāca gauraveṇa bhayena ca /
punarvākyaṃ mahīpānāṃ cittavṛttiṣv aśīlitam //MU_5,10.19//

tūṣṇīm atha kṣaṇaṃ sthitvā janako janajīvitam /
punas sañcintayām āsa manasā śamaśālinā //MU_5,10.20//

kim upādeyam astīha yatnāt saṃsādhayāmi yat /
kasmin vastuni badhnāmi dhṛtiṃ nāśavivarjite //MU_5,10.21//

kiṃ me kriyāparatayā kiṃ niṣkriyatayāpi vā /
na tad asti vināśena varjitaṃ yat kiloditam //MU_5,10.22//

kriyāvān akriyo vāstu kāyo 'yam asadutthitaḥ /
satas sthirasya śuddhasya citaḥ kā nāma me kṣatiḥ //MU_5,10.23//

nābhivāñchāmy asamprāptaṃ samprāptaṃ na tyajāmy aham /
svastha ātmani tiṣṭhāmi yan mamāsti tad astu me //MU_5,10.24//

na mameha kṛtenārtho nākṛteneha kaścana /
kriyayākriyayā vāpi yat prāpyaṃ sad asat sataḥ //MU_5,10.25//

akurvataḥ kurvato vā yuktāyuktāḥ kriyā mama /
nābhivāñchitam astīha yad upādeyatāṃ gatam //MU_5,10.26//

tad utthāya kramaprāptāṃ kāyo 'yaṃ prakṛtāṃ kriyām /
karotv aspanditāṅgas tu kim ayaṃ sādhayiṣyati //MU_5,10.27//

sthite manasi niṣkāme same vigatarañjane /
kāyāvayavajau kāryaspandāspandau phale samau //MU_5,10.28//

karmajāsu phalaśrīṣu manasaḥ kartṛbhoktṛte /
tasmin praśamam āyāte kṛtam apy akṛtaṃ nṛṇām //MU_5,10.29//

yo niścayo 'ntaḥ puruṣasya rūḍhaḥ kriyāsv asau tanmayatām upaiti /
anāmayaṃ me padam āgatā dhīr adhīratām antar alaṃ tyajāmi //MU_5,10.30//

janakaniścayo nāma sargaḥ


ekādaśas sargaḥ

vasiṣṭhaḥ:
iti sañcintya janako yathāprāptāṃ kriyām asau /
asaktaḥ kartum uttasthau dinaṃ dinapatir yathā //MU_5,11.1//

iṣṭāniṣṭāḥ parityajya cetasā vāsanās svayam /
yathāprāptaṃ cakārāsau jāgrad eva suṣuptavat //MU_5,11.2//

sampādya tad ahaḥkāryam āryāvarjanapūrvakam /
anayac charvarīm ekas tathaiva dhyānalīlayā //MU_5,11.3//

manas samarasaṃ kṛtvā saṃśāntaviṣayabhramam /
śarvaryāṃ kṣīyamāṇāyām itthaṃ cittam abodhayat //MU_5,11.4//

citta cañcalavistāra ātmano na sukhāya te /
śamam ehi śamāt tāta sukhaṃ sāram avāpya te //MU_5,11.5//

yathā yathā vikalpaughaṃ saṅkalpayasi helayā /
tathā tathaiti sphāratvaṃ saṃsāras tava cittaka //MU_5,11.6//

śataśākhatvam āyāti sekena viṭapī yathā /
anantādhitvam āyāsi śaṭha bhogecchayā tathā //MU_5,11.7//

cintājālavilāsotthā imās saṃsārasṛṣṭayaḥ /
tasmāt tyaktvā vicitrāṃ tvaṃ cintām upaśamaṃ vraja //MU_5,11.8//

saṃsārasṛṣṭiṃ taralām imāṃ tulaya sundara /
asyāś cet sāram āpnoṣi tad enām eva saṃśraya //MU_5,11.9//

āsthām asmāt parityajya dṛśyād darśanalālasa /
maitad gṛhāṇa mā muñca śuddhayā viharecchayā //MU_5,11.10//

idaṃ dṛśyam asat sad vāpy udetv astam upaitu vā /
sādho vivaśatāṃ gaccha maitadīyair guṇāguṇaiḥ //MU_5,11.11//

manāg api na sambandhas tava dṛśyena vastunā /
avidyamānarūpeṇa sambandhaḥ kila kīdṛśaḥ //MU_5,11.12//

asat tvam etac ca na sad dvayor evāsatos satoḥ /
sambandha iti citreyam apūrvaivākṣarāvalī //MU_5,11.13//

asad etad bhavat sac cet tathāpi kila sundara /
saṅgas sadasatoḥ kīdṛg vada tvaṃ mṛtajīvatoḥ //MU_5,11.14//

citta tvam atha dṛśyaṃ ca dve eva yadi sanmaye /
sadā sthite tat prasaraḥ kuto harṣaviṣādayoḥ //MU_5,11.15//

tasmān mā bhava mūḍhaṃ tvaṃ mā samullāsam āhara /
akṣubdhāṃ buddhim ātiṣṭha bhavya tyaja bhavasthitim //MU_5,11.16//

tindukālātavad vyartham ātmany eva parijvalat /
mā mohamalam āsādya mandatāṃ gaccha durmate //MU_5,11.17//

na tad ihāsti samunnatam uttamaṃ vrajasi yena parāṃ paripūrṇatām /
tad avalambya balād atidhīratāṃ jahihi cañcalatāṃ śaṭha re manaḥ //MU_5,11.18//

cittānuśāsanaṃ nāma sargaḥ


dvādaśas sargaḥ

vasiṣṭhaḥ:
evaṃ vicārayaṃs tatra svarājye janako nṛpaḥ /
cakārākhilakāryāṇi na mumoha ca dhīradhīḥ //MU_5,12.1//

na manaḥ prollalāsāsya kvacid ānandavṛttiṣu /
kevalaṃ susamaṃ svacchaṃ sa sadaiva vyatiṣṭhata //MU_5,12.2//

tataḥ prabhṛty asau dṛśyaṃ nājahāra na cātyajat /
kevalaṃ vigatāśaṅkaṃ vartamāne vyavasthitaḥ //MU_5,12.3//

anāratavivekena tena tanmanasā tataḥ /
punaḥ kalaṅkaṃ naivāttam ambareṇeva rājasam //MU_5,12.4//

svavivekānusandhānād iti tasya mahīpateḥ /
samyagjñānam anantābhaṃ mano nirmalatāṃ yayau //MU_5,12.5//

anāmṛṣṭavikalpāṃśaś cidātmā vigatāmayaḥ /
udiyāya hṛdākāśe tasya vyomnīva bhāskaraḥ //MU_5,12.6//

sa dadarśākhilān bhāvāṃś cittantau maṇivat tatān /
ātmabhūtān anantātmā sarvabhūtātmakovidaḥ //MU_5,12.7//

prahṛṣṭo na babhūvāsau kadācin na ca duḥkhitaḥ /
prakṛtavyavahāritvāt sadaiva samamānasaḥ //MU_5,12.8//

jīvanmukto babhūvāsau tataḥ prabhṛti mānada /
janako jaraḍhajñāno jñātalokaparāvaraḥ //MU_5,12.9//

rājyaṃ kurvan videhānāṃ janako janajīvitam /
naiva harṣaviṣādābhyāṃ so 'vaśaḥ paryatapyata //MU_5,12.10//

nāstam eti na codeti guṇadoṣavivarjitaḥ /
arthānarthais svarājyotthair na glāyati na hṛṣyati //MU_5,12.11//

kurvann api karoty eṣa na kiñcid api kutracit /
santiṣṭhaty eva satataṃ jīvanmuktavapur yataḥ //MU_5,12.12//

suṣuptāvasthitasyeva janakasya mahīpateḥ /
bhāvanās sarvabhāvebhyas sarvathaivāstam āgatāḥ //MU_5,12.13//

bhaviṣyan nānusandhatte nātītaṃ cintayaty asau /
vartamānaṃ nimeṣaṃ tu hasann evāvatiṣṭhate //MU_5,12.14//

svavicāravaśenaiva tena tāmarasekṣaṇa /
prāptaṃ prāpyam aśeṣeṇa rāma netarayecchayā //MU_5,12.15//

tāvat tāvat svakenaiva cetasā pravicāryate /
yāvad yāvad vicārāṇāṃ sīmāntas samavāpyate //MU_5,12.16//

na tad guror na śāstrārthān na puṇyāt prāpyate padam /
yat satprasaṅgād uditavicāraviśadād dhṛdaḥ //MU_5,12.17//

snigdhayā nijayā ṛjvyā prajñayaiva vayasyayā /
padam āsādyate rāma na nāma kriyayānyayā //MU_5,12.18//

yasya jvalati tīkṣṇāgrā pūrvāparavicāriṇī /
prajñādīpaśikhā jātu tam āndhyaṃ nānudhāvati //MU_5,12.19//

duruttarā yā vipado duḥkhakallolasaṅkulāḥ /
tīryate prajñayā tābhyo nāvevādbhyo mahāmate //MU_5,12.20//

prajñāvirahitaṃ mūḍham āpad alpaiva bādhate /
pelavaivānilakalā sārahīnam ivolapam //MU_5,12.21//

prajñāvān asahāyo 'pi viśāstro 'pi visajjanaḥ /
uttaraty eva saṃsārasāgarād rāma potavat //MU_5,12.22//

prajñāvān asahāyo 'pi kāryāntam adhigacchati /
duṣprajñaḥ kāryam āsādya pradhānam api naśyati //MU_5,12.23//

śāstrasajjanasaṃsargaiḥ prajñāṃ pūrvaṃ vivardhayet /
sekasaṃrakṣaṇārambhaiḥ phalaprāptyai latām iva //MU_5,12.24//

prajñābalabṛhanmūlaḥ kāle satkāryapādapaḥ /
phalaṃ phalaty atisvādu māso bimbam ivaindavam //MU_5,12.25//

ya eva yatnaḥ kriyate bāhyārthopārjane naraiḥ /
sa eva yatnaḥ kartavyaḥ pūrvaṃ prajñāvivardhane //MU_5,12.26//

sīmāntaṃ sarvaduḥkhānām āpadāṃ kośam uttamam /
bījaṃ saṃsāravṛkṣāṇāṃ prajñāmāndyaṃ vivarjayet //MU_5,12.27//

yat svargād yac ca pātālād yad rājyāt samavāpyate /
tat samāsādyate sarvaṃ prajñākośān mahāmate //MU_5,12.28//

prajñayottīryate ghorād asmāt saṃsārasāgarāt /
nācārair na ca vā tīrthais tapasā ca na rāghava //MU_5,12.29//

yat prāptās sampadaṃ daivīm api bhūmicarā narāḥ /
prajñāpuṣpalatāyās tat phalaṃ svādu samutthitam //MU_5,12.30//

prajñayā nakharālūnavanavāraṇaraktapāḥ /
jambukair vijitās siṃhās siṃhair hariṇakā iva //MU_5,12.31//

pāmarair api bhūpatvaṃ prāptaṃ prajñāvaśān naraiḥ /
svargāpavargayogyatvaṃ prājñasyaiveha dṛśyate //MU_5,12.32//

prajñayā vādinas sarve svavikalpavilāsinaḥ /
jayanti sugataprakhyā ravān abdhiravā iva //MU_5,12.33//

cintāmaṇir iyaṃ prajñā hṛtkośasthā vivekinaḥ /
phalaṃ kalpalatevaiṣā cintitaṃ samprayacchati //MU_5,12.34//

bhavyas tarati saṃsāraṃ prajñayā prohyate 'dhamaḥ /
śikṣitaḥ pāram āpnoti nāvā naśyaty aśikṣitaḥ //MU_5,12.35//

dhīs samyagyojitā pāram asamyagyojitāpadam /
naraṃ nayati saṃsāre vahantī naur ivārṇave //MU_5,12.36//

vivekinam asammūḍhaṃ prājñam āśāgaṇotthitāḥ /
doṣā na paribādhante sannaddham iva sāyakāḥ //MU_5,12.37//

prajñayedaṃ jagat sarvaṃ samyag evāṅga dṛśyate /
samyagdarśinam āyānti nāpado na ca sampadaḥ //MU_5,12.38//

pidhānaṃ paramārkasya jaḍātmā vitato 'sitaḥ /
ahaṅkārāmbudo mattaḥ prajñāvātena pāṭyate //MU_5,12.39//

padam atulam upaitum icchatā svaṃ prathamam iyaṃ matir eva lālanīyā /
phalam abhipatatā kṛṣīvalena prathamataraṃ nanu kṛṣyate dharaiva //MU_5,12.40//

prajñāmāhātmyaṃ nāma sargaḥ


trayodaśas sargaḥ

vasiṣṭhaḥ:
evaṃ janakavad rāma vicāryātmānam ātmanā /
padaṃ viditavedyānām acireṇādhigacchasi //MU_5,13.1//

ye hi pāścātyajanmānaḥ prājñā rājasajātayaḥ /
prāpnuvanti svayaṃ prāpyaṃ te janā janako yathā //MU_5,13.2//

tāvat tāvad vijityārīn indriyākhyān yateta ha /
yāvad ātmātmanaivāyam ātmany eva prasīdati //MU_5,13.3//

prasanne sarvage deve deveśe paramātmani /
svayam ālokite sarvāḥ kṣīyante duḥkhadṛṣṭayaḥ //MU_5,13.4//

muṣṭayo mohabījānāṃ vṛṣṭayo vividhāpadām /
kudṛṣṭayaḥ kṣayaṃ yānti tasmin dṛṣṭe parāvare //MU_5,13.5//

sadā janakavad rāma sarvārambhavatātmanā /
prajñayātmānam ālakṣya lakṣmīvān uttamo bhava //MU_5,13.6//

nityam āttavicārasya paśyataś cañcalaṃ janam /
janakasyeva kālena svayam ātmā prasīdati //MU_5,13.7//

na daivaṃ na ca karmāṇi na dhanāni na bandhavaḥ /
śaraṇaṃ bhavabhītānāṃ svaprayatnād ṛte nṛṇām //MU_5,13.8//

ye daivaniṣṭhāḥ karmādikuvikalpaparāyaṇāḥ /
teṣāṃ mandā matis tāta nānugamyā vināśinī //MU_5,13.9//

vivekaṃ param āśritya vilokyātmānam ātmanā /
dhiyā virāgoddhurayā saṃsārajaladhiṃ taret //MU_5,13.10//

eṣā sā kathitā rāma nabhaḥphalanipātavat /
sukhadā jñānasamprāptir ajñānataruśātanī //MU_5,13.11//

janakasyeva sadbuddhes svayam eva vivekinaḥ /
vikāsam ety ayaṃ dehī devaḥ prātar ivāmbujam //MU_5,13.12//

saṃśāntamananaṃ cittaṃ vicāreṇa vilīyate /
galadvarṇākṛtisparśam ātapena himaṃ yathā //MU_5,13.13//

ayam evāham ity asyāṃ niśāyām udite kṣaye /
svayaṃ sarvagatas sphāras svālokas sampravartate //MU_5,13.14//

ayam evāham ity asmin saṅkoce vilayaṃ gate /
anantabhuvanavyāpī vistāras samprajāyate //MU_5,13.15//

janakena parityaktā yathāhaṅkāravāsanā /
tathā tvam api sadbuddhe vicāryāntaḥ parityaja //MU_5,13.16//

ahaṅkārāmbude kṣīṇe cidvyomni vimale 'malaḥ /
nūnaṃ prakaṭatām eti svāloko bhāskaraḥ paraḥ //MU_5,13.17//

etāvad evātitamo yad ahambhāvabhāvanam /
tasmiñ śamam upāyāte prakāśa upajāyate //MU_5,13.18//

nāham asmi na cānyo 'sti na ca nāstīti bhāvitam /
manaḥ praśāntim āyātaṃ nopādeyeṣu majjati //MU_5,13.19//

upādeyānupatanaṃ heyaikāntavivarjanam /
yad etan manaso rāma taṃ bandhaṃ viddhi netarat //MU_5,13.20//

mā khedaṃ bhaja heyeṣu mopādeyaparo bhava /
heyādeyadṛśau tyaktvā śeṣasthas svasthatāṃ vraja //MU_5,13.21//

yeṣām idam upādeyam idaṃ heyam iti sthitiḥ /
vilīnā te na vāñchanti na tyajantīha netare //MU_5,13.22//

heyopādeyakalane kṣīṇe yāvan na cetasi /
na tāvat samatā bhāti sābhre vyomnīva candrikā //MU_5,13.23//

avastv idam idaṃ vastu yasyeti lulitaṃ manaḥ /
tasmin nodeti samatā śāhoṭa iva mañjarī //MU_5,13.24//

yuktāyuktaiṣaṇā yatra lābhālābhavilāsinī /
samatāsvacchatā tatra kuto nairāśyahāsinī //MU_5,13.25//

ekasmin brahmatattve 'smin vidyamāne nirāmaye /
nānānānātayā nityaṃ kim ayuktiḥ kva yuktatā //MU_5,13.26//

īpsitānīpsitāśaṅke markaṭyau cittapādape /
cañcale sphurato yasmin kutas tasyeha somyatā //MU_5,13.27//

nirāśatā nirbhayatā nityatā samatā jñatā /
nirīhatā niṣkriyatā somyatā nirvikalpatā //MU_5,13.28//

dhṛtir maitrī smṛtis tuṣṭir muditā mṛdubhāṣitā /
heyopādeyanirmuktaṃ jñaṃ yānti vanitā ratāḥ //MU_5,13.29//

dhāvamānam adho bhogāṃś cittaṃ pratyāhared balāt /
pratyāhāreṇa patitam adho vārīva setunā //MU_5,13.30//

bāhyān arthān imāṃs tyaktvā tiṣṭhan gacchan svapañ śvasan /
sarvathā sarvadā sarvān āntarāṃś ca nivārayet //MU_5,13.31//

gṛhītatṛṣṇāśaphari vāsanājālam ābilam /
saṃsāravāri prasṛtaṃ cintātantubhir ātatam //MU_5,13.32//

anayā tīkṣṇayā tāta cchinddhi buddhiśalākayā /
vātyayevāmbudaṃ kālo vahantyā vitate pade //MU_5,13.33//

asya saṃsāravṛkṣasya mūlaṃ doṣāṅkurāspadam /
dhuryadhīreṇa dhairyeṇa proddharoddhurayā dhiyā //MU_5,13.34//

manasaiva manaś chittvā vismṛtya caramaṃ manaḥ /
vartamānam api cchittvā cchinnasaṃsāratāṃ vraja //MU_5,13.35//

moho vismṛtya saṃsāraṃ na bhūyaḥ parirohati //MU_5,13.36//

tiṣṭhan gacchañ śvasan rāma nivasann utpatan patan /
asad evedam ity antar niścityāsthāṃ parityaja //MU_5,13.37//

samatām alam āśritya samprāptaṃ kāryam āharan /
acintayaṃs tathāprāptaṃ vihareha hi rāghava //MU_5,13.38//

yathā sarvartuliṅgāni na bibharti bibharti ca /
kham evam iha kāryāṇi kuru mā kuru vānagha //MU_5,13.39//

tvam eva vettā tvam ajas tvam ātmā tvaṃ maheśvaraḥ /
ātmano 'vyatiriktaṃ sat tvayedam ātataṃ tatam //MU_5,13.40//

yenāsmād dṛśyasambhārād abhito bhāvanojjhitā /
sa na saṅgṛhyate doṣair harṣāmarṣaviṣādajaiḥ //MU_5,13.41//

rāgadveṣavinirmuktas samaloṣṭāśmakāñcanaḥ /
mukta ity ucyate yogī tyaktasaṃsāravāsanaḥ //MU_5,13.42//

sa yat karoti yad bhuṅkte yad dadāti nihanti yat /
tatra muktadhiyas tasya samatā sukhaduḥkhayoḥ //MU_5,13.43//

prāptaṃ kartavyam eveti tyaktveṣṭāniṣṭabhāvanam /
pravartate yaḥ kāryeṣu na sa majjati kutracit //MU_5,13.44//

citsattāmātram evedam iti niścayavan manaḥ /
tyaktabhogābhimananaṃ śamam eti mahāmate //MU_5,13.45//

manaḥ prakṛtyaiva jaḍaṃ cittattvam anudhāvati /
māṃsagardhena mārjāro vane mṛgapatiṃ yathā //MU_5,13.46//

siṃhavīryavaśāl labdhaṃ māṃsaṃ bhuṅkte hi jambukaḥ /
cidvīryavaśataḥ prāptaṃ dṛśyam āśrayate manaḥ //MU_5,13.47//

mana evam asatkalpaṃ citprasādena jīvati /
bhāvayaṃś citam evaikāṃ cittām etya cid apy ataḥ //MU_5,13.48//

jaḍaṃ yat kila nirhīnaṃ citā dīpikayojjhitam /
tan manaś śavasaṅkāśam acid uttiṣṭhate katham //MU_5,13.49//

citsvabhāvaparāmṛṣṭā spandaśaktir marunmayī /
kalanā cittam ity uktyā kathyate śāstradarśibhiḥ //MU_5,13.50//

yaś citaḥ kṣubdha ākāras saiveyaṃ kalanocyate /
cid evāham iti jñātvā sā cittām eva gacchati //MU_5,13.51//

cetyena rahitā yaiṣā cit tad brahma sanātanam /
cetyena sahitā yaiṣā cit seyaṃ kalanocyate //MU_5,13.52//

kiñcidaspaṣṭarūpaṃ yad brahma tat saṃsthitaṃ manaḥ /
kalanām asad evaitya sad ivopasthitaṃ hṛdi //MU_5,13.53//

cittam ity eva rūḍheha yadaiva kalanā citaḥ /
tadaiva cittvaṃ vismṛtya sā jaḍeva vyavasthitā //MU_5,13.54//

sampannā kalanānāmnī saṅkalpānuvidhāyinī /
vyavacchedavatī jātā heyopādeyadharmiṇī //MU_5,13.55//

saiṣā cid eva jaḍatām āgateva svaśaktitaḥ /
na samprabodhitā yāvad rūpaṃ tāvan na budhyate //MU_5,13.56//

ataś śāstravicāreṇa vairāgyeṇa pareṇa ca /
nigraheṇendriyāṇāṃ ca bodhayet kalanāṃ svayam //MU_5,13.57//

kalanā sarvajantūnāṃ vijñānena śamena ca /
prabuddhā brahmatām eti bhramatītarathā jagat //MU_5,13.58//

vyāmohamadirāmattāṃ luṭhitāṃ viṣayāvaṭe /
ātmāvabodhe saṃsuptāṃ kalanām avabodhayet //MU_5,13.59//

aprabuddhā jaḍā hy eṣā na kiñcid avabudhyate /
saṅkalpalalanevāntar dṛśyamānāpy asanmayī //MU_5,13.60//

tayā paramayā dṛṣṭyā kalanaiṣāntarasthayā /
mañjarī gandhaśaktyeva padārtheṣu virājate //MU_5,13.61//

na tu saṅkalpitā yaiṣā kalaneti jagattraye /
sā hi kiñcid vijānāti nityajāḍyaikadharmiṇī //MU_5,13.62//

cetati kva jaḍā nāma kalanopalarūpiṇī /
padminīvātapenāsau pareṇaivāvabodhyate //MU_5,13.63//

yathā śilāmayī kanyā coditāpi na nṛtyati /
tatheyaṃ kalanā dehe na kiñcid avabudhyate //MU_5,13.64//

lipikarmanṛpair yuddhaṃ kva kṛtaṃ ghargharāravam /
kva citracandrakiraṇair oṣadhyaḥ pravibodhitāḥ //MU_5,13.65//

abhūtāviṣṭagātrair vā śavaiḥ kva parivalgitam /
kva gītaṃ madhuradhvānaṃ vanapāṣāṇamaṇḍalaiḥ //MU_5,13.66//

kva pustavihitair arkaiḥ kṣapitaṃ yāminītamaḥ /
kva saṅkalpamayaiś chāyāḥ kriyante vyomakānanaiḥ //MU_5,13.67//

kva jaḍair upalākārair mithyābhramabharotthitaiḥ /
mṛgatṛṣṇāmayair ebhir manobhiḥ kriyate kriyā //MU_5,13.68//

yathātape sthite sphāre mṛgatṛṣṇātaraṅgiṇī /
kalanā tadvad eveyaṃ sphuraty ātmani saty alam //MU_5,13.69//

yad etat spandanaṃ rāma manaso 'dhigataṃ śanaiḥ /
marutāṃ viddhi tāṃ śaktim antaḥprāṇaśarīriṇām //MU_5,13.70//

yaiṣā saṃvid anākrāntā saṅkalpalavaniścayaiḥ /
anākṣiptarasākārā prabhaiṣā pāramātmikī //MU_5,13.71//

ayaṃ so 'ham idaṃ tan me iti yā kalanā sthitā /
prāṇātmatattvayos tasyās sañjñā jīveti kathyate //MU_5,13.72//

dhīś cittaṃ jīva ity etās saṅkalpasyāsatas sataḥ /
sañjñās saṅkalpitās tajjñair na rāma paramārthataḥ //MU_5,13.73//

na mano no matir nāpi jīvo na ca śarīrakam /
astīha paramārthena svātmaivehāsti sarvadā //MU_5,13.74//

ātmaivedaṃ jagat sarvam ātmā kālakramas tathā /
sadākāśād acchataro nāstīvāsty eva vāmalaḥ //MU_5,13.75//

acchatvād asadābhāsas saṃvidrūpatayā tu sat /
ātmā sarvapadātītas svānubhūtyānubhūyate //MU_5,13.76//

manas tatra parikṣīṇaṃ yatra saṃvit parātmanaḥ /
andhakārakṣayo yatra tatrālokaḥ pravartate //MU_5,13.77//

yatrātmasaṃvido 'cchāyās saṅkalponmukhatā manāk /
tatrātmano vismaraṇaṃ smaraṇaṃ cittajanmanaḥ //MU_5,13.78//

parasya puṃsas saṅkalpamayatvaṃ cittam ucyate /
acittatvam asaṅkalpān mokṣanāmābhijāyate //MU_5,13.79//

etāvac cetaso janma bījaṃ saṃsārabhūruhaḥ /
saṅkalponmukhatāsyāntas saṃvido yat kilātmanaḥ //MU_5,13.80//

nirvikalpacitas sattā saṅkalpāṅkakalaṅkitā /
kalanety ucyate neha ghaṭavad vidyate manaḥ //MU_5,13.81//

prāṇaśaktau niruddhāyāṃ mano nāma vilīyate /
dravyasthāyāṃ tu tad dravyaṃ prāṇarūpaṃ hi mānasam //MU_5,13.82//

deśāntarānubhavanaṃ prāṇo vetti hṛdi sthitam /
spandavedanato yat tan mana ity abhidhīyate //MU_5,13.83//

vairāgyāt karaṇābhyāsād yuktito vāsanākṣayāt /
paramārthāvabodhāc ca rodhyante prāṇaśaktayaḥ //MU_5,13.84//

dṛṣado vidyate śaktiḥ kadācit svādane 'ndhasām /
na punar manasām asti śaktis spandāvabodhane //MU_5,13.85//

spandaḥ prāṇamarucchaktiś calarūpaiva sā jaḍā /
cic citas svātmanas svasthā sarvadā sarvagaiva sā //MU_5,13.86//

cicchaktes spandaśakteś ca sambandhaḥ kalpyate manaḥ /
mithyaiva tat samutpannaṃ mithyājñānaṃ tad ucyate //MU_5,13.87//

eṣā hy avidyā kathitā māyaiṣā sā nigadyate /
param etat tad ajñānaṃ saṃsārādhiviṣapradam //MU_5,13.88//

cicchaktes spandaśakteś ca saṅge saṅkalpakalpanam /
na kṛtaṃ cet parikṣīṇās tad imā bhavabhītayaḥ //MU_5,13.89//

vāyutas spandaśaktir yā sā citā cetyate yadā /
sacetyacit tadaivāntas saṅkalpād yāti cittatām //MU_5,13.90//

cittataiṣā cito mithyā kalpitā bālayakṣavat /
akhaṇḍamaṇḍalākārā spandasattā cid eva yat //MU_5,13.91//

sarvagatvāc cid anyena kena sambadhyate kila /
akhaṇḍaśakter indrasya kena syāt saha saṅgaraḥ //MU_5,13.92//

atas sambandhino 'bhāvāt sambandho 'tra na vidyate /
sambandhena vinā kasya siddhaṃ tat kīdṛśaṃ manaḥ //MU_5,13.93//

citspandayor ekatāyāṃ kiṃ nāma mana ucyate /
kā senā hayamātaṅgasaṅghasaṅghaṭṭanaṃ vinā //MU_5,13.94//

tasmān nāsty eva duṣṭātma cittaṃ nāma jagattraye /
eṣā samyakparijñānāc cetaso jāyate kṣatiḥ //MU_5,13.95//

mā mudhaivam anarthāya manas saṅkalpayānagha /
mano mithyā samuditaṃ nāsty eva paramārthataḥ //MU_5,13.96//

mā tvam antaḥ kvacit kiñcit saṅkalpaya mahāmate /
manas saṅkalpakaṃ nāma yasmān nāstīha kutracit //MU_5,13.97//

asamyagjñānasambhūtā kalanāmṛgatṛṣṇikā /
hṛnmarau tava saṃśāntā samyagālokanān mune //MU_5,13.98//

jaḍatvān nissvarūpatvāt sarvadaiva mṛtaṃ manaḥ /
mṛtena māryate lokaś citreyaṃ maurkhyacakrikā //MU_5,13.99//

yasya nātmā na deho 'sti nādhāro nāpi cākaraḥ /
tenedaṃ bhakṣyate sarvaṃ citreyaṃ maurkhyavāgurā //MU_5,13.100//

sarvasāmagryahīnena hanyate manasāpi yaḥ /
tasyotpaladalāghātair manye dalati mastakam //MU_5,13.101//

jaḍena mūkenāndhena nihato manasāpi yaḥ /
manye sa dahyate mūḍhaḥ pūrṇacandramarīcibhiḥ //MU_5,13.102//

vidyamāno hi yaś śūro lokas tenābhibhūyate /
avidyamānam evedaṃ hanty ato mugdhatoditā //MU_5,13.103//

mithyāsaṅkalpakalitaṃ mithyaiva sthitim āgatam /
anviṣṭam api no dṛṣṭaṃ kā tasya kila śaktatā //MU_5,13.104//

aho nu khalu citreyaṃ māyāmayavidhāyinī /
cetasāpy atilolena loko yad abhibhūyate //MU_5,13.105//

maurkhyaṃ sarvāpadāṃ niṣṭhā kā hi nāpad ajānataḥ /
paśya maurkhyād iyaṃ sṛṣṭir ajātenaiva janyate //MU_5,13.106//

hā kaṣṭam atimugdheyaṃ sṛṣṭir maurkhyavaśaṃ gatā /
asataiva yad etena jīvenāpy upatāpyate //MU_5,13.107//

manye mūrkhamayī sṛṣṭir iyam atyantapelavā /
taraṅgāsiprahāreṇa kaṇaśaḥ pariśīryate //MU_5,13.108//

nīlābjanālapātena yantreṇeva vidīryate /
indor ābhogapūrṇasya karasparśena muhyate //MU_5,13.109//

ripubhir nayanonmuktair dṛṣṭisūtrair nibadhyate /
saṅkalpakṛtayā śūrasenayā paribhūyate //MU_5,13.110//

yasmāt kileyaṃ manasā na sthitenaiva kutracit /
kalpitena mudhānyena kṛpaṇena vihanyate //MU_5,13.111//

mūrkhalokamayī sṛṣṭir mana evāsadutthitam /
yā śaktā na vaśīkartuṃ na sā rāmopadiśyate //MU_5,13.112//

abhijātasvarūpaiṣā prajñākṣodeṣu na kṣamā /
nopadeśagirāṃ yogyā paripūrṇeva saṃsthitā //MU_5,13.113//

bibhety eṣā hi vīṇāyās tantrīguṇatanudhvaneḥ /
bandhor api sanidrasya bibheti vadanadyuteḥ //MU_5,13.114//

hasato 'pi janād uccairbhītabhītā palāyate /
svenaiva manasāpy ajñā kilaiṣā vivaśīkṛtā //MU_5,13.115//

sukhalavavivaśā dviṣeva taptā hṛdayagatena nijena cetasaiva /
vidhuritadhiṣaṇā na vetti satyaṃ tad avitathaṃ parimohitā mudhaiva //MU_5,13.116//

manonivāraṇaṃ nāma sargaḥ


caturdaśas sargaḥ

vasiṣṭhaḥ:
saṃsārasāgarāsārakalloleṣūhyamānayā /
mana eva na mūkaṃ svaṃ yayā janatayā jitam //MU_5,14.1//

ātmalābhamayodāraphalābhir iha sā mayā /
vicāroktibhir etābhiś śāstre 'smin nopadiśyate //MU_5,14.2//

na paśyaty eva yo hy andhas tasya kaḥ khalu durmatiḥ /
vicitramañjarīcitraṃ sandarśayati kānanam //MU_5,14.3//

kaḥ kuṣṭhaghargharaghrāṇaṃ nānāmodavicāraṇe /
mūrkham ātmopadeśe ca pramāṇaṃ kurute 'matiḥ //MU_5,14.4//

viparyastendriyaṃ mattaṃ madirāghūrṇitekṣaṇam /
dharmanirṇayasākṣitve kaḥ pramāṇīkaroty adhīḥ //MU_5,14.5//

kaś śavaṃ vā śmaśānasthaṃ samupāyakathāṃ śaṭhaḥ /
paripṛcchati sandehe kaś ca mūrkhaṃ praśāsti vai //MU_5,14.6//

yenāśayabilastho hi mūko 'ndho 'pi na nirjitaḥ /
manovyālas sa durbuddhiḥ kathaṃ nāmopadiśyate //MU_5,14.7//

jitam eva mano viddhi vastuto yan na vidyate /
nikaṭāt sā cirāstaiva yā śilā naiva vidyate //MU_5,14.8//

mano na vijitaṃ rāma yenāsad api durdhiyā /
tenāgrastaviṣeṇaiva mriyate viṣamūrchayā //MU_5,14.9//

jñaḥ paśyati sadaivātmā spandante jñānaśaktayaḥ /
indriyāṇi svadharmeṣu mano nāma kim ucyate //MU_5,14.10//

prāṇānāṃ spandinī śaktir jñā śaktiḥ paramātmanaḥ /
indriyāṇāṃ nijā śaktir evaṃ ko 'tra nibadhyate //MU_5,14.11//

sarvāś ca śaktayas tasya sarvaśakteḥ kilātmanaḥ /
pṛthaktā cānyatā ceyaṃ kuto nāmetarotthitā //MU_5,14.12//

kiṃ nāma jīva ity uktaṃ yenehāndhīkṛtaṃ jagat /
cittaṃ caivāsad eva tvaṃ viddhi kāsty asya śaktatā //MU_5,14.13//

manonirdagdhadṛṣṭīnāṃ dṛṣṭvā duḥkhaparamparāḥ /
matir me karuṇākrāntā rāma mugdheva tapyate //MU_5,14.14//

kaḥ kilātra kutaḥ khedo yan mūrkhaḥ paritapyate /
duḥkhāyaiva hi jāyante karabhāḥ prākṛtās tathā //MU_5,14.15//

vināśāyaiva jāyante jaḍadeheṣv abuddhayaḥ /
anāratodayāpāyā budbudā jaladhiṣv iva //MU_5,14.16//

kiyantaḥ paśya paśavaḥ pratyahaṃ pratimaṇḍalam /
sūnāvadbhir nihanyante kevātra paridevanā //MU_5,14.17//

arbudāny anilo hanti kṣupājāleṣu cānvaham /
daṃśānāṃ maṣakānāṃ ca kevātra paridevanā //MU_5,14.18//

diśaṃ prati girīndreṣu pulindaughā vane vane /
nighnanti prāṇilakṣāṇi kevātra paridevanā //MU_5,14.19//

jale jalacaravyūhāt tanuṃ sthūlo nikṛntati /
grāsāya pratyahaṃ matsyaḥ kevātra paridevanā //MU_5,14.20//

gṛdhraśyenādayo vyomni pakṣipūgaṃ vihaṅgamāḥ /
anārataṃ vilumpanti kevātra paridevanā //MU_5,14.21//

likṣām aṇukaṇakṣāmāṃ kṣudhā khādati makṣikā /
tāṃ kośakāraḥ kṣudhito daṃśas tam api cañcalaḥ //MU_5,14.22//

taṃ daṃśaṃ darduro bhuṅkte vyālas tam api darduram /
sarpam ugrakharo hanti babhruś cainaṃ nikṛntati //MU_5,14.23//

babhruṃ hinasti mārjāro mārjāraṃ śvā nikṛntati /
ṛkṣaḥ kauleyakaṃ hanti ṛkṣaṃ vyāghro nikṛntati //MU_5,14.24//

siṃho 'bhibhavati vyāghraṃ śarabhas siṃham atti ca /
śarabho nāśam āyāti mattameghavilaṅghane //MU_5,14.25//

meghā vātair vidhūyante vāyavo giribhir jitāḥ /
girayo vajraniṣpiṣṭāś śakrasya vaśagaḥ paviḥ //MU_5,14.26//

viṣṇunā dhriyate śakro viṣṇur gacchati jantutām /
sukhaduḥkhadaśāveśajarāmaraṇamālitām //MU_5,14.27//

jantavo 'pi mahākāyā api vidyāyudhānvitāḥ /
likṣābhir aṅgalagnābhir upajīvyanta eva hi //MU_5,14.28//

ajasram evam ālūnaviśīrṇaṃ bhūtajaṅgalam /
parasparam alaṃ mohād bhakṣyate rakṣyate 'pi ca //MU_5,14.29//

anārataṃ vinaśyanti vividhā bhūtajātayaḥ /
anārataṃ ca jāyante vicitrāḥ kakubhaṃ prati //MU_5,14.30//

jalakośeṣu jāyante matsyebhamakarādayaḥ /
bhūmāv antaḥ prajāyante kīṭaughā vṛścikādayaḥ //MU_5,14.31//

antarikṣe 'pi jāyante ākāśe vihagādayaḥ /
vanavīthīṣu jāyante siṃhavyāghramṛgādayaḥ //MU_5,14.32//

prāṇyaṅgeṣv api jāyante likṣāyūkāpipīlakāḥ /
sthāvareṣu ca jāyante ghuṇājagarajātayaḥ //MU_5,14.33//

śilāntareṣu jāyante kīṭabhekaghuṇādayaḥ /
viṣṭhāyām api jāyante nānākīṭagaṇās tathā //MU_5,14.34//

evam anyeṣv asaṅkhyeṣu janmasv apacayeṣu ca /
ajasraṃ karuṇāvanto nandantūparudantu vā //MU_5,14.35//

anāratamṛtāv asminn anāratasamudbhave /
saṃsārasambhrame yuktā na tuṣṭir na ca duḥkhitā //MU_5,14.36//

paṅktayas tv evam evemā vṛkṣaparṇagaṇais saha /
utpatyotpatya līyante bhūtānāṃ bhūrisambhavāḥ //MU_5,14.37//

yaḥ pravṛttaḥ kubuddhīnāṃ dayāvān duḥkhamārjane /
sa hastacchattranirmṛṣṭasūryāṃśuḥ khedam ety alam //MU_5,14.38//

na tiryaksamadharmāṇa upadeśyā narā bhuvi /
kathāprakathanenārthaḥ kas sthāṇuvikaṭe vane //MU_5,14.39//

kiṃ kilotphālamanasāṃ paśūnāṃ ca viśeṣaṇam /
kṛṣyante paśavo rajjvā manasā mūḍhacetasaḥ //MU_5,14.40//

svacittapaṅkamagnānāṃ svāśāṃśaracitātmanām /
mūrkhāṇām āpadam dṛṣṭvā prarudanty upalā api //MU_5,14.41//

anirjitātmacittānām anantā duḥkharāśayaḥ /
tanmārjane kṛtaprajño nātas sampratipadyate //MU_5,14.42//

vinirjitātmacittānāṃ duḥkhāni raghunandana /
sunivāryāṇi tenātra jñātajñeyaḥ pravartatām //MU_5,14.43//

mano nāsti mahābāho mā mudhaitat prakalpaya /
anena kalpitena tvaṃ vetāleneva hanyase //MU_5,14.44//

yāvad vismṛtavān ātmatattvaṃ mūḍho 'bhavad bhavān /
tāvat tava manovyālo babhūvābhyuditas tataḥ //MU_5,14.45//

idānīṃ bhavatā jñātaṃ yathābhūtam arindama /
saṅkalpād vardhate cittaṃ tad evāśu parityaja //MU_5,14.46//

dṛśyam āśrayasīdaṃ cet tat sacitto 'si bandhavān /
dṛśyaṃ santyajasīdaṃ cet tad acitto 'si mokṣavān //MU_5,14.47//

ayaṃ guṇasamāhāro bandhāyaiva samāśritaḥ /
santyakta eva mokṣāya yathecchasi tathā kuru //MU_5,14.48//

nāhaṃ nedam iti dhyāyaṃs tiṣṭha tvam acalācalaḥ /
anantākāśasaṅkāśahṛdayo hṛdayeśvaraḥ //MU_5,14.49//

ātmano jagataś cāntar vibhāgakalanāmalam /
rāma dvitvamayaṃ tyaktvā śeṣasthas susthiro bhava //MU_5,14.50//

ātmano jagataś cāntar draṣṭṛdṛśyadaśāntare /
darśanākhye svam ātmānaṃ sarvadā bhāvayan bhava //MU_5,14.51//

svādyasvādakasantyaktaṃ svādyasvādakamadhyagam /
svadanāntassthitaṃ dhyāyan nityam ātmamayo bhava //MU_5,14.52//

rāmānubhavanīyasya tathānubhavitus svayam /
avalambya nirālambaṃ madhyam adya sthiro bhava //MU_5,14.53//

bhavabhāvanayā hīnaṃ bhāvābhāvadaśojjhitam /
bhāvayitvaivam ātmānam ātmasaṃsthas svayaṃ bhava //MU_5,14.54//

ātmasattāṃ tyajann enāṃ cetyaṃ bhāvayasi svayam /
yadā rāma tadā yāsi cittatām atiduḥkhadām //MU_5,14.55//

cittatāśṛṅkhalām enāṃ svarūpajñānayuktibhiḥ /
balāc chittvā mahābāho svātmasiṃhaṃ vimocaya //MU_5,14.56//

paramātmadaśāṃ tyaktvā cetyaṃ paripatan malam /
yadā gacchasi saṅkalpaṃ cetyaṃ sampadyase tadā //MU_5,14.57//

ātmano vyatiriktaṃ sac cetyam ity aṅgasaṃvidā /
manas sampadyate duḥkhi kṣīyate tyaktayā tayā //MU_5,14.58//

ātmaivedaṃ jagat sarvam ity antas saṃvidodaye /
kva cettā kva ca vā cittaṃ kiṃ cetyaṃ cintanaṃ ca kim //MU_5,14.59//

aham ātmeti jīvo 'smīty etāvac cittakaṃ viduḥ /
anenedam anādyantaṃ duḥkhaṃ rāghava tanyate //MU_5,14.60//

aham ātmā na jīvākhyās sattās santītarāḥ kvacit /
ity eva cittopaśamaḥ paramaṃ sukham ucyate //MU_5,14.61//

ātmaivedaṃ jagad iti jāte rāghava niścaye /
asattā cetaso jātā bhavaty eva na saṃśayaḥ //MU_5,14.62//

evaṃ satyāvabodhena svātmaivedam iti sthite /
manas sugalitaṃ viddhi sūryabhāsā tamo yathā //MU_5,14.63//

manassarpaś śarīrastho yāvat tāvan mahad bhayam /
tasminn utsārite yogād bhayasyāvasaraḥ kutaḥ //MU_5,14.64//

bhrāntimātrotthitaś cittavetālo bhavatānagha /
samyagjñānena mantreṇa prasabhaṃ vinipātyatām //MU_5,14.65//

dehagehād gate cittayakṣe balavatāṃ vara /
nirādhir vigatodvegaṃ tiṣṭha nāsti bhayaṃ tava //MU_5,14.66//

nīrāga eva nirupāñjana eva cāsmīty etāvataiva galitā tava cittasattā /
nirduḥkham uttamapadaṃ paramaṃ gato 'si tiṣṭhopaśāntasakalaiṣaṇa evam antaḥ //MU_5,14.67//

cittasvarūpavarṇanaṃ nāma sargaḥ


pañcadaśas sargaḥ

vasiṣṭhaḥ:
enām anusaran rāma cittasattām apāvanīm /
saṃsārabījakaṇikāṃ jīvabandhanavāgurām //MU_5,15.1//

ātmā tyaktātmarūpābho malinām āpatan daśām /
cintāṃ samanusandhatte dhatte ca kalanāmalam //MU_5,15.2//

mūrchamānā mahāmohadāyinī bhayakāriṇī /
tṛṣṇā viṣalatārūpā mūrchām eva prayacchati //MU_5,15.3//

yadā yadodeti tadā mahāmohapradāyinī /
tṛṣṇā kṛṣṇaniśeveyam anantāndhyavikāriṇī //MU_5,15.4//

kalpānalaśikhādāhaṃ soḍhuṃ śaktā harādayaḥ /
tṛṣṇānalaśikhādāhaṃ soḍhuṃ śaktā na kecana //MU_5,15.5//

tīkṣṇā kṛṣṇā sudīrghā ca vahaty aṅge sadā nije /
śītalevāsukhodarkā ghorā tṛṣṇākṛpāṇikā //MU_5,15.6//

yāny etāni durantāni durdharāṇy uddhatāni ca /
tṛṣṇāvallyāḥ phalānīha tāni duḥkhāni rāghava //MU_5,15.7//

adṛśyaivātti māṃsāsthirudhirādi śarīrakāt /
manobilavilīnaiṣā tṛṣṇāvanaśunī nṛṇām //MU_5,15.8//

kṣaṇam ullāsam āyāti kṣaṇam āyāti śūnyatām /
jaḍā vidalayaty āśu tṛṣṇāprāvṛṭtaraṅgiṇī //MU_5,15.9//

dṛṣṭadainyo hatasvānto hataujā yāti nīcatām /
muhyate rauti patati tṛṣṇayābhihato janaḥ //MU_5,15.10//

na sthitā koṭare yasya tṛṣṇākṛṣṇabhujaṅgamī /
tasya prāṇānilās svasthāḥ puṃso hṛdayarandhragāḥ //MU_5,15.11//

nūnam astaṅgato yatra tṛṣṇākṛṣṇaniśākramaḥ /
puṇyāni tatra vardhante śuklapakṣa ivendavaḥ //MU_5,15.12//

yo na tṛṣṇāghuṇāvalyā kṣataḥ puruṣapādapaḥ /
puṇyaprasūnena sadā so 'vabhāti vikāsinā //MU_5,15.13//

anantākulakallolā vivartāvartasaṅkulā /
pravahaty āśayāraṇye tṛṣṇāmohanadī nṛṇām //MU_5,15.14//

tṛṣṇayeme janās sarve sūtrayantrapatatrivat /
uhyante praviśīryante saṃhriyante ca bhūriśaḥ //MU_5,15.15//

mūlāny api susūkṣmāpi kaṭhināyasakarkaśā /
tṛṣṇā paraśudhāreva lagantī vinikṛntati //MU_5,15.16//

nipataty avaṭe mūḍhas tṛṣṇām anusarañ janaḥ /
nīlām anupatañ śvabhratṛṇaśākhāṃ yathaiṇakaḥ //MU_5,15.17//

nāpan nāpi jarā na kṣut tathā jarayati kṣaṇāt /
yathā jarayati kṣāmaṃ tṛṣṇā hṛdayarūpikā //MU_5,15.18//

tṛṣṇayāśayakauśikyā hṛdy amaṅgalabhūtayā /
rūḍhayā bhagavān eṣa viṣṇur vāmanatāṃ gataḥ //MU_5,15.19//

kayācid eva daivikyā hṛdi grathitayānayā /
tṛṣṇayā bhrāmyate vyomni rajjvevārko 'nvahaṃ kila //MU_5,15.20//

sarvaduḥkhamayākārāṃ kārāṃ jagati jīvataḥ /
tṛṣṇāṃ parihara krūrām uragīm iva dūrataḥ //MU_5,15.21//

tṛṣṇayā pavanā vānti śailās tiṣṭhanti tṛṣṇayā /
tṛṣṇayaiva dharā dhātrī trailokyaṃ tṛṣṇayā vṛtam //MU_5,15.22//

sarvaiva lokayātreyaṃ protā tṛṣṇāvaratrayā /
rajjubaddhā vimucyante tṛṣṇābaddhā na kecana //MU_5,15.23//

tasmād rāghava tṛṣṇāṃ tvaṃ tyaja saṅkalpavarjanāt /
manas saṅkalpakaṃ nāsti nirṇītam iti yuktitaḥ //MU_5,15.24//

ayaṃ nāmāham ity eva prathamaṃ tāvad āśaye /
mā durāśāṃ mahābāho saṅkalpaya tamomayīm //MU_5,15.25//

etāṃ duḥkhaprasavinīm anātmany ātmabhāvanām /
na bhāvayasi ced rāma tad bahujñeṣu gaṇyase //MU_5,15.26//

enām ahambhāvamayīm apuṇyāṃ chittvā svayambhāvaśalākayaiva /
svabhāvanāṃ bhavya bhavāntabhūmau bhavābhibhūtākhilabhītibhūtiḥ //MU_5,15.27//

tṛṣṇāvarṇanaṃ nāma sargaḥ


ṣoḍaśas sargaḥ

rāmaḥ:
atigambhīram etat tu bhagavan vacanaṃ tava /
yad ahaṅkāratṛṣṇe tvaṃ mā gṛhāṇeti vakṣi mām //MU_5,16.1//

yady ahaṅkārasantyāgaṃ karomi tad imaṃ prabho /
tyajāmi dehanāmānaṃ sanniveśam aśeṣataḥ //MU_5,16.2//

jānustambhena mahatā dhāryate sutarur yathā /
ahaṅkāreṇa deho 'yaṃ tathaiva kila dhāryate //MU_5,16.3//

ahaṅkārakṣaye dehaḥ kilāvaśyaṃ vinaśyati /
mūle krakacasaṃlūne sumahān iva pādapaḥ //MU_5,16.4//

tat kathaṃ santyajāmy enaṃ jīvāmi ca kathaṃ mune /
ekam arthaṃ viniścitya vada me vadatāṃ vara //MU_5,16.5//

vasiṣṭhaḥ:
sarvatra vāsanātyāgo rāma rājīvalocana /
dvividhaḥ kathyate tajjñair dhyeyo neyaś ca nāmataḥ //MU_5,16.6//

aham eṣāṃ padārthānām ete ca mama jīvitam /
nāham ebhir vinā kaścin na mayaite vinā kila //MU_5,16.7//

ity antar niścayaṃ tyaktvā vicārya manasā saha /
nāhaṃ padārthasya na me padārtha iti bhāvite //MU_5,16.8//

antaśśītalayā buddhyā kurvantyā līlayā kriyāḥ /
yo nūnaṃ vāsanātyāgo dhyeyo nāma sa kīrtitaḥ //MU_5,16.9//

sarvaṃ sarvikayā buddhyā yaṃ kṛtvā vāsanākṣayam /
jahāti nirmanā dehaṃ sa neyo vāsanākṣayaḥ //MU_5,16.10//

ahaṅkāramayīṃ tyaktvā vāsanāṃ līlayaiva yaḥ /
tiṣṭhati dhyeyasantyāgī sa jīvanmukta ucyate //MU_5,16.11//

nirmūlakalanāṃ kṛtvā vāsanāṃ yaḥ kṣayaṃ gataḥ /
neyatyāgamayaṃ viddhi muktaṃ taṃ raghunandana //MU_5,16.12//

dhyeyaṃ taṃ vāsanātyāgaṃ kṛtvā tiṣṭhanti līlayā /
jīvanmuktā mahātmānas sujanā janakā iva //MU_5,16.13//

neyaṃ tu vāsanātyāgaṃ kṛtvopaśamam āgatāḥ /
videhamuktās tiṣṭhanti brahmaṇy eva parāpare //MU_5,16.14//

dvāv etau rāghava tyāgau samau muktapadasthitau /
dvāv eva brahmatāṃ yātau dvāv eva vigatajvarau //MU_5,16.15//

muktāv uttamaviśvāse kevalaṃ vimale 'nagha /
ekas sthitas sphuraddehaś śāntadehas sthito 'paraḥ //MU_5,16.16//

ekas sadeho nirmuktas tiṣṭhaty apagatajvaraḥ /
tyaktadeho vimukto 'nyo vartate 'neyavāsanaḥ //MU_5,16.17//

āpatatsu yathākālaṃ sukhaduḥkheṣv anāratam /
na hṛṣyati glāyati vā yas sa mukta ihocyate //MU_5,16.18//

īpsitānīpsite na sto yasyāntar vastudṛṣṭiṣu /
suṣuptavad yaś calati sa mukta iti kathyate //MU_5,16.19//

heyopādeyakalane mamety aham iheti ca /
yasyāntas samparikṣīṇe sa jīvanmukta ucyate //MU_5,16.20//

harṣāmarṣabhayakrodhakāmakārpaṇyadṛṣṭibhiḥ /
na parāmṛśyate yo 'ntas sa jīvanmukta ucyate //MU_5,16.21//

suṣuptavat praśamitabhāvavṛttinā sthitaṃ sadā jāgrati yena cetasā /
kalānvito vidhur iva yas sadā mudā niṣevyate mukta itīha sa smṛtaḥ //MU_5,16.22//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_5,16.23//

tṛṣṇācikitsopadeśo nāma sargaḥ


saptadaśas sargaḥ

vasiṣṭhaḥ:
videhamuktā ye rāma te girām iha gocare /
naiva tiṣṭhanti tasmāt tvaṃ jīvanmuktān imāñ śṛṇu //MU_5,17.1//

prakṛtāny eva kāryāṇi yayārañjitayācchayā /
kriyante tṛṣṇayemāni tāṃ jīvanmuktatāṃ viduḥ //MU_5,17.2//

yā sthitis tṛṣṇayā jantor bāhyārthe baddhabhāvayā /
taṃ bandham āhur ācāryās saṃsāranigaḍaṃ dṛḍham //MU_5,17.3//

nūnam ujjhitasaṅkalpā hṛdi bāhye vihāriṇī /
vāsanā yoditā seha jīvanmuktaśarīriṇī //MU_5,17.4//

bāhyārthavyasanocchūnā tṛṣṇā baddheti rāghava /
sarvārthavyasanonmuktā tṛṣṇā mukteti kathyate //MU_5,17.5//

pūrvaṃ yasyās tu tṛṣṇāyā vartamāne ca śāśvatī /
nirduḥkhatā niṣkalatā sā muktaiva budhais smṛtā //MU_5,17.6//

idam astu mamety antar yaiṣā rāghava bhāvanā /
tāṃ tṛṣṇāṃ śṛṅkhalāṃ viddhi kalanāṃ ca mahāmate //MU_5,17.7//

tām etāṃ sarvabhāveṣu satsv asatsu ca sarvadā /
santyajya paramodāraṃ padam eti mahāmanāḥ //MU_5,17.8//

bandhāśām atha mokṣāśāṃ sukhaduḥkhadaśām api /
tyaktvā sadasadāśāṃ ca tiṣṭhākṣubdhamahābdhivat //MU_5,17.9//

ajarāmaram ātmānaṃ buddhvā buddhimatāṃ vara /
jarāmaraṇaśaṅkābhir mā manaḥ kaluṣaṃ kṛthāḥ //MU_5,17.10//

padārthajātaṃ nedaṃ te nāyam apy asi rāghava /
kiñcit tadanyad evedam anya evāsi śāśvataḥ //MU_5,17.11//

asadabhyutthite viśve satye vā satataṃ sthite /
tvayi tattām upagate tṛṣṇāyās saṅgamaḥ kutaḥ //MU_5,17.12//

anyaś ca rāma manasi puruṣasya vicāriṇaḥ /
jāyate niścayas sādho sphārākāraś caturvidhaḥ //MU_5,17.13//

āpādamastakam ahaṃ mātāpitṛvinirmitaḥ /
ity eko niścayo rāma bandhāyāsadvilokanāt //MU_5,17.14//

atītas sarvabhāvebhyo vālāgrād apy ahaṃ tanuḥ /
iti dvitīyo mokṣāya niścayo jāyate satām //MU_5,17.15//

jagajjālapadārthātmā sarvadaivāham akṣataḥ /
tṛtīyo niścayaś cetthaṃ mokṣāyaiva raghūdvaha //MU_5,17.16//

ahaṃ jagac cāsad idaṃ śūnyaṃ vyomasamaṃ sadā /
evam eṣa caturtho 'pi niścayo mokṣasiddhaye //MU_5,17.17//

niścayeṣu caturṣv evaṃ bandhāya prathamas smṛtaḥ /
trayo mokṣāya kathitāś śuddhabhāvanayombhitāḥ //MU_5,17.18//

eteṣāṃ prathamaḥ protas tṛṣṇayā bandhayogyayā /
śuddhatṛṣṇās trayas svacchā jīvanmuktā vilāsinaḥ //MU_5,17.19//

sarvam ātmāham eveti niścayo yo mahāmate /
tam ādāya viṣādāya na bhūyo yāti te matiḥ //MU_5,17.20//

tiryag ūrdhvam adhastāc ca vyāpako mahimātmanaḥ /
sarvam ātmeti tenāntar niścayena na badhyase //MU_5,17.21//

śūnyaṃ prakṛtimāye ca brahma vijñānam ity api /
śivaḥ puruṣa īśeti nityam ātmaiva kathyate //MU_5,17.22//

sadā sarvaṃ sad evedaṃ neha dvitvānyate kvacit /
vidyate vidyayā vyāptaṃ jagan netarayāndhayā //MU_5,17.23//

āpātālam anantātmā pūrito 'mbubhir ambudhiḥ /
ābrahmastambaparyantaṃ jagad āpūrṇam ātmanā //MU_5,17.24//

ṛtaṃ sarvam idaṃ nityaṃ nānṛtaṃ vidyate kvacit /
vāry eva sakalo 'mbhodhir na taraṅgādayaḥ pṛthak //MU_5,17.25//

pṛthak kaṭakakeyūranūpurādi na kāñcanāt /
bhinnās tarutṛṇākārakoṭayaś caiva nātmanaḥ //MU_5,17.26//

dvaitādvaitasamudbhedair jagannirmāṇalīlayā /
paramātmamayī śaktir advaitaiva vijṛmbhate //MU_5,17.27//

ātmīye parakīye ca sarvasminn eva sarvadā /
naṣṭe vopacite kārye sukhaduḥkhe gṛhāṇa mā //MU_5,17.28//

bhāvādvaitam upāśritya sattādvaitamayātmakaḥ /
karmādvaitam anādṛtya dvaitādvaitamayo bhava //MU_5,17.29//

bhavabhūmiṣu bhīmāsu bhavabhāvanayānayā /
mā patotpātapūrṇāsu nadīṣv andhaḥ karī yathā //MU_5,17.30//

dvitvaṃ na sambhavati sarvagate mahātmany ātmany athaikyam api ca dvitayoditātma /
advaitam aikyarahitaṃ satatoditaṃ ca sarvaṃ na kiñcid api cāhur atas svarūpam //MU_5,17.31//

naivāham asmi na ca nāma jaganti santi sarvaṃ ca vidyata idaṃ nanu nirvikāram /
vijñānamātram avabhāsata eva śāntaṃ nāsan na saj jagad ahaṃ ca sadeti viddhi //MU_5,17.32//

paramam amṛtam ādyaṃ bhāsanaṃ sarvabhāsām ajam ajaram acintyaṃ niṣkramaṃ nirvikāram /
vigatakaraṇajālam jīvanaṃ jīvaśaktes sakalakalanahīnaṃ kāraṇaṃ kāraṇānām //MU_5,17.33//

satatam uditam īśaṃ vyātate citprakāśe sthitam anubhavabījaṃ svātmabhāvopadeśyam /
svadanam anu cito 'ntar brahma sarvaṃ sadaitat tvam aham api jagac cety astu te niścayo 'ntaḥ //MU_5,17.34//

tṛṣṇāvicchedo nāma sargaḥ


aṣṭādaśas sargaḥ

vasiṣṭhaḥ:
muktāśayānāṃ mahatām ahatānāṃ kudṛṣṭibhiḥ /
svabhāvo 'yaṃ mahābāho līlayā caratām iha //MU_5,18.1//

viharann api saṃsāre jīvanmuktamanā muniḥ /
ādimadhyāntavirasā vihasañ jāgatīr gatīḥ //MU_5,18.2//

sarvaprakṛtakāryastho madhyasthas sarvavṛttiṣu /
dhyeyaṃ taṃ vāsanātyāgam avalambya vyavasthitaḥ //MU_5,18.3//

sarvatra vigatodvegas sarvārthaparipoṣakaḥ /
vivekodyānatuṣṭātmā prabodhopavane sthitaḥ //MU_5,18.4//

sarvātītapadālambī pūrṇenduśiśirāśayaḥ /
nodvegī na ca tuṣṭātmā saṃsāre nāvasīdati //MU_5,18.5//

sarvaśatruṣu madhyastho dayādākṣiṇyasaṃyutaḥ /
prāptakramakaro 'gryāṇāṃ saṃsāre nāvasīdati //MU_5,18.6//

nābhinandati na dveṣṭi na śocati na kāṅkṣati /
maunasthaḥ prakṛtārambhī saṃsāre nāvasīdati //MU_5,18.7//

pṛṣṭas san prakṛtaṃ vaktā na pṛṣṭas sthāṇuvat sthitaḥ /
īhitānīhitair muktas saṃsāre nāvasīdati //MU_5,18.8//

sarvasyābhimataṃ vaktā coditaḥ peśaloktimān /
āśayajñaś ca bhūtānāṃ saṃsāre nāvasīdati //MU_5,18.9//

yuktāyuktadaśāgrastam āśopahataceṣṭitam /
jānāti lokavṛttāntaṃ karakoṭarabilvavat //MU_5,18.10//

paraṃ padam upārūḍho bhaṅgurāṃ jāgatīṃ sthitim /
antaśśītalayā buddhyā hasann iva nirīkṣate //MU_5,18.11//

jitacittā mahātmāno ye hi dṛṣṭaparāvarāḥ /
svabhāva īdṛśas teṣāṃ kathitas tava rāghava //MU_5,18.12//

vaktuṃ vayaṃ tu mūrkhāṇām ajitātmīyacetasām /
bhogakardamamagnānāṃ na vidmo 'bhimataṃ matam //MU_5,18.13//

teṣām abhimatā nāryo hāvabhāvavibhūṣaṇāḥ /
jvālā narakavahnīnāṃ yās tāḥ kanakarociṣaḥ //MU_5,18.14//

anarthagahanāś cārthā vyarthārthanakadarthanāḥ /
diśanto duḥkhasaṃrambhasahitā āhitāpadaḥ //MU_5,18.15//

phalabandhīni karmāṇi nānācāramayāni ca /
sukhaduḥkhāvapūrṇāni tāni vaktuṃ na śaknumaḥ //MU_5,18.16//

pūrṇāṃ dṛṣṭim avaṣṭabhya dhyeyatyāgavilāsinīm /
jīvanmuktatayā svastho loke vihara rāghava //MU_5,18.17//

antas santyaktasarvāśo vītarāgo vivāsanaḥ /
bahis sarvasamācāro loke vihara rāghava //MU_5,18.18//

udāraḥ peśalācāras sarvācārānuvṛttimān /
antas sarvaparityāgī loke vihara rāghava //MU_5,18.19//

pravicārya daśās sarvā yad atucchataraṃ padam /
tad eva bhāvenālambya loke vihara rāghava //MU_5,18.20//

antar nairāśyam ādāya bahir āśonmukhehitaḥ /
bahis tapto 'ntar āśīto loke vihara rāghava //MU_5,18.21//

bahiḥ kṛtrimasaṃrambho hṛdi saṃrambhavarjitaḥ /
kartā bahir akartāntar loke vihara rāghava //MU_5,18.22//

jñātavān asi sarveṣāṃ bhāvānāṃ satyam āntaram /
yathecchasi tayā dṛṣṭyā loke vihara rāghava //MU_5,18.23//

kṛtrimollāsaharṣasthaḥ kṛtrimodvegadūṣaṇaḥ /
kṛtrimārambhasaṃrambho loke vihara rāghava //MU_5,18.24//

tyaktāhaṅkṛtir āśvastamatir ākāśaśobhanaḥ /
agṛhītakalaṅkāṅko loke vihara rāghava //MU_5,18.25//

āśāpāśaśatonmuktas samas sarvāsu vṛttiṣu /
bahiḥ prakṛtakāryastho loke vihara rāghava //MU_5,18.26//

na bandho 'sti na mokṣo 'sti dehinaḥ paramārthataḥ /
mithyeyam indrajālaśrīs saṃsāraparivartanā //MU_5,18.27//

bhrāntimātram idaṃ mohāj jagad rāghava dṛśyate /
janitapratyayaṃ sphāre jalaṃ tīvrātape yathā //MU_5,18.28//

abaddhasyaikarūpasya sarvagasyātmanaḥ katham /
bandhas syāt tadabhāve tu mokṣaḥ kasya vidhīyate //MU_5,18.29//

atattvajñānajāteyaṃ sāṃsārī bhrāntir ātatā /
tattvajñānāt kṣayaṃ yāti rajjvām iva bhujaṅgadhīḥ //MU_5,18.30//

jñātavān asi tattvaṃ svam anayā sūkṣmayā dhiyā /
jāto 'si nirahaṅkāro vyomavat tiṣṭha nirmalaḥ //MU_5,18.31//

nāsi cet tvaṃ tad akhilās suhṛdbāndhavabhāvanāḥ /
santyajāsatsvabhāvasya kā nāma kila bhāvanā //MU_5,18.32//

asi cet tvaṃ tad atyantasattvavān anumīyase /
idamprathamatāṃ prāptaḥ paramād asi kāraṇāt //MU_5,18.33//

bhogabandhujagadbhāvaiḥ karmabhiś ca śubhāśūbhaiḥ /
ātmano nāsti sambandhaḥ kim enam anuśocasi //MU_5,18.34//

ātmatattvaikasāro 'ham iti jātadhiyo bhavaiḥ /
na te rāmāsti sambandhaḥ kiṃ bibheṣi jagadbhramāt //MU_5,18.35//

ajātasya sato bandhor bandhuduḥkhasukhakramaiḥ /
kas te rāghava sambandho yad etān anuśocasi //MU_5,18.36//

tvaṃ ced babhūvitha purā tathedānīṃ bhaviṣyasi /
yady atheha sthito 'sīti jñātavān asi niścayam //MU_5,18.37//

tad anantatarān anyān prāgyonigaṇasaṃstutān /
bandhūn atītān subahūn kasmāt tvaṃ nānuśocasi //MU_5,18.38//

pūrvam adya tathedānīṃ babhūvitha bhaviṣyasi /
yadi rāma tathāpi tvaṃ sadrūpaḥ kiṃ vimuhyasi //MU_5,18.39//

purā bhūtvādya bhūtvā ca bhūyaś cen na bhaviṣyasi /
tathāpi kṣīṇasaṃsāraḥ kimartham anuśocasi //MU_5,18.40//

tasmān na duḥkhitā yuktā prakṛte jāgate krame /
na caiva muditā yuktā yuktaṃ kāryānuvartanam //MU_5,18.41//

mā gaccha duḥkhitāṃ rāma sukhitām api mā vraja /
samatām ehi sarvatra paramātmāsi sarvagaḥ //MU_5,18.42//

anantas svaccharūpas tvaṃ kham ivātitatāntaraḥ /
nityaśuddhaḥ prakāśas tvaṃ jvālāyā iva koṭaram //MU_5,18.43//

jāgatānāṃ padārthānām adṛśyāṇutanus tanuḥ /
hṛtstho 'si hāramuktānām ekas tantur ivātataḥ //MU_5,18.44//

saṃsārasthitir eveyaṃ yad bhūtvā bhūyate punaḥ /
ajñenaiva na tu jñena jño 'si rāma sthiro bhava //MU_5,18.45//

svarūpam idam asyās tu saṃsṛtes santataṃ hi yat /
ajñānāt sphāratām eti jñānavān asi sanmate //MU_5,18.46//

rūpaṃ kim anyad bhavatu bhramamātrād ṛte bhrame /
svapnamātrād ṛte svapne bhavaty anyo hi kaḥ kramaḥ //MU_5,18.47//

sarvaśakter iyaṃ śaktir bhramamātramayī matā /
rūḍhā saṃsāramāyeti nāsatyā nāpi sanmayī //MU_5,18.48//

kevalaṃ jñānavairūpyād aparyālocanāt tathā /
rāma dṛśyata evedam ābhānam atibhāsvaram //MU_5,18.49//

na bandhuḥ kasyacit kaścid iha no kaścid apy ariḥ /
sadā sarvaṃ ca sarvasya sarvas sarveśvarecchayā //MU_5,18.50//

ālūnaśīrṇam akhilam idam anyo'nyamiśritam /
anārataṃ yāti jagat taraṅgaugha ivāmbhasaḥ //MU_5,18.51//

adha ūrdhvatvam āyāti yāty ūrdhvatvam adhas tathā /
saṃsārasya calasyāsya cakranemir ivābhitaḥ //MU_5,18.52//

svargasthā narakaṃ yānti nārakā yānti viṣṭapam /
yoner yonyantaraṃ yānti dvīpād dvīpāntaraṃ janāḥ //MU_5,18.53//

dhīrāḥ kārpaṇyam āyānti kṛpaṇā yānti dhīratām /
parisphuranti bhūtāni pātotpātaśatabhramaiḥ //MU_5,18.54//

ekarūpaṃ sthiraṃ svasthaṃ svacchaṃ santāpavarjitam /
neha samprāpyate kiñcid agnau himakaṇo yathā //MU_5,18.55//

ye ye rāma mahābhāgā bahavo 'bahavo 'tha vā /
naṣṭā eveha dṛśyante te te katipayair dinaiḥ //MU_5,18.56//

paratātmīyatānyatvatvattvamattvādibhāvanāḥ /
neha satyā mahābāho dvicandrādidṛśo yathā //MU_5,18.57//

ayaṃ bandhuḥ paraś cāyam ayaṃ cāham ayaṃ bhavān /
etā mithyādṛśo rāma vigalantu tavādhunā //MU_5,18.58//

krīḍārthaṃ vyavahārastha etābhir hatadṛṣṭibhiḥ /
āmūlam antaś chinnābhir bahir vihara helayā //MU_5,18.59//

saṃsārasaraṇāv asyāṃ tathā vihara suvrata /
na yathaiṣi śramaṃ śrānto vāsanābhāravān yathā //MU_5,18.60//

yathā yathaiṣā kalyāṇī vāsanākṣayakāriṇī /
vicāraṇā tavodeti saṃśāmyasi tathā tathā //MU_5,18.61//

ayaṃ bandhur ayaṃ neti gaṇanā laghucetasām /
udāracaritānāṃ tu vigatāvaraṇaiva dhīḥ //MU_5,18.62//

na tad asti na yatrāhaṃ na tad asti na yan mama /
iti nirṇītasārāṇāṃ vigatāvaraṇaiva dhīḥ //MU_5,18.63//

nāstam eti na codeti yaś cidākāśavan mahān /
sa sarvaṃ paśyati svasthaḥ khastho bhūmitalaṃ yathā //MU_5,18.64//

sarvā eva hi te bhūtajātayo rāma bandhavaḥ /
atyantāsaṃstutā etās tava nāma na kāścana //MU_5,18.65//

vividhajanmaśatāhitasambhrame jagati bandhur abandhur iti kṣaṇam /
bhramadaśaiva vivalgati vastutas tribhuvanaṃ cirabandhur abandhv api //MU_5,18.66//

jīvanmuktasvarūpavarṇanayogo nāma sargaḥ


ekonaviṃśas sargaḥ

vasiṣṭhaḥ:
atraivodāharantīmam itihāsaṃ purātanam /
bhrātros tripathagātīre saṃvādo muniputrayoḥ //MU_5,19.1//

ayaṃ bandhur ayaṃ neti kathāprastāvatas smṛtam /
itihāsam imaṃ puṇyaṃ sāścaryaṃ śṛṇu rāghava //MU_5,19.2//

asty asya jambudvīpasya kasmiṃścid diṅnikuñjake /
vanavyūhamahottaṃso mahendro nāma parvataḥ //MU_5,19.3//

kalpadrumavanacchāyāviśrāntasurakinnaraḥ /
śṛṅgair ātatam ākāśaṃ jitavān yas samunnataiḥ //MU_5,19.4//

brahmalokāntaraprāptaiś śṛṅgakandaracāribhiḥ /
sāmavedaṃ pratidhvānaghuṅghumair gāyatīva yaḥ //MU_5,19.5//

yaḥ payomedurair meghair lulitaiś śṛṅgakoṭiṣu /
latākusumasamprotaiḥ kuntalair iva rājate //MU_5,19.6//

yas taṭoḍḍayanotkānāṃ śarabhāṇāṃ vijṛmbhitaiḥ /
visphūrjati guhāvaktraiḥ kalpābhrāṇi hasann iva //MU_5,19.7//

yena nirjharanirhrādaiḥ kandarāntaracāribhiḥ /
samudrajalakallolavilāso vijito 'bhitaḥ //MU_5,19.8//

tasyaikadeśe vitate ratnasānau manorame /
munibhis snānapānārthaṃ vyomagaṅgāvatāritā //MU_5,19.9//

tasyās tripathagāyās tu tīre vikasitadrume /
ratnādritaṭavidyotakacatkanakapaṅkaje //MU_5,19.10//

āsīd abhyuditajñānas taporāśir udāradhīḥ /
munir dīrghatapā nāma tapomūrtim ivāsthitaḥ //MU_5,19.11//

muner babhūvatus tasya dvau putrāv indusundarau /
puṇyapāvananāmānau dvau kacāv iva vākpateḥ //MU_5,19.12//

sa tābhyāṃ saha putrābhyāṃ bhāryayā saha caikayā /
uvāsa saritas tīre tasmin saphalapādape //MU_5,19.13//

atha kāle tayos tasya putrayor jñānavān abhūt /
puṇyanāmā vayojyeṣṭho guṇajyeṣṭhaś ca rāghava //MU_5,19.14//

pāvano 'rdhaprabuddho 'bhūt pūrvasandhyāmbujaṃ yathā /
maurkhyād atigato nāntaḥ padaṃ lolam ivāsthitaḥ //MU_5,19.15//

tato vahaty akalite kāle kalitakāraṇe /
saṃvatsaragaṇe kṣīṇe dīne dehe gatāyuṣi //MU_5,19.16//

asmād bhaṅgurabhūtāḍhyād vṛttāntabharabhīṣaṇāt /
ratim utsṛjya saṃsārāj jarājarjarajīvitaḥ //MU_5,19.17//

kalanāpakṣiṇīnīḍaṃ dehaṃ dīrghatapā muniḥ /
jahau giriguhāgehe bhāraṃ vaivadhiko yathā //MU_5,19.18//

praśāntakalanārambhaṃ cetyariktacidāspadam /
padaṃ jagāma nīrāgaṃ puṣpagandha ivāmbaram //MU_5,19.19//

atha bhāryā muner dehaṃ prāṇāpānavivarjitam /
dṛṣṭvāviluṭhitaṃ bhūmau vinālam iva paṅkajam //MU_5,19.20//

ciram abhyastayā yogayuktyā pativitīrṇayā /
tatyāja tanum amlānāṃ ṣaṭpadī padminīm iva //MU_5,19.21//

bhartāram evānuyayau janasyādṛśyatāṃ gatam /
prabhāgaganakośastham astaṃ yātam ivoḍupam //MU_5,19.22//

mātāpitros tu gatayor aurdhvadaihikakarmaṇi /
puṇya eva sthite 'vyagre pāvano duḥkham āyayau //MU_5,19.23//

śokopahatacitto 'sau bhraman kānanavīthiṣu /
jyāyāṃsam anavekṣyaiva pāvano vilalāpa ha //MU_5,19.24//

athaurdhvadaihikaṃ kṛtvā mātāpitror udāradhīḥ /
āyayau vipine puṇyaḥ pāvanaṃ śokalālasam //MU_5,19.25//

puṇyaḥ:
kiṃ putra ghanatāṃ śokaṃ nayasy āndhyaikakāraṇam /
bāṣpadhārākaraṃ ghoraṃ prāvṛṭkāla ivāmbudam //MU_5,19.26//

pitā tava mahāprājña gatas sārdhaṃ tvadambayā /
svām eva paramāṃ ātmapadavīṃ mokṣanāmikām //MU_5,19.27//

tat sthānaṃ sarvajantūnāṃ tad rūpaṃ viditātmanām /
svaṃ bhāvam abhisampanne kiṃ pitary abhiśocasi //MU_5,19.28//

kim īdṛśī tvayā baddhā bhāvaneha vimohajā /
saṃsāre yad aśocyo 'pi tvayā tāto 'nuśocyate //MU_5,19.29//

na saiva bhavato mātā nāsāv eva pitā tava /
na bhavān eva tanayas tayor nissaṅkhyaputrayoḥ //MU_5,19.30//

mātāpitṛsahasrāṇi samatītāni te suta /
bahūny ambupravāhasya nimnānīva vane vane //MU_5,19.31//

asaṅkhyaputrayor naiva bhavān eva sutas tayoḥ /
sarittaraṅgavat putra gatāḥ putragaṇā nṛṇām //MU_5,19.32//

asmatpitror atītāni putralakṣāṇy anekaśaḥ /
pattrakorakavṛndāni latāpādapayor iva //MU_5,19.33//

mitrabāndhavavṛndāni jantor janmani janmani /
ṛtāv ṛtāv atītāni phalānīva mahātaroḥ //MU_5,19.34//

śocanīyā yadi snehān mātāpitṛsutās suta /
tad atītā na śocyante kim ajasraṃ sahasraśaḥ //MU_5,19.35//

prapañco 'yaṃ mahābhāga dṛśyate jāgato bhramaḥ /
paramārthena tu prājña nāsti mitraṃ na bāndhavaḥ //MU_5,19.36//

manāg apīha hi bhrātaḥ paramārthe na vidyate /
mahaty api cirāt tapte marāv iva payolavaḥ //MU_5,19.37//

etā yāḥ prekṣase lakṣmīś chattracāmaracañcalāḥ /
svapna eva mahābuddhe dināni trīṇi pañca vā //MU_5,19.38//

dṛṣṭyā tu pāramārthikyā putra satyaṃ vicāraya /
neha tvaṃ naiva cedaṃ te bhrāntim antaḥ parityaja //MU_5,19.39//

ayaṃ mṛto gataś cāham itīmā dṛṣṭayaḥ punaḥ /
svasaṅkalpopatāpotthā dṛśyante na tu satyataḥ //MU_5,19.40//

ajñānavistīrṇamarau vilolaiś śubhāśubhaspandamayais taraṅgaiḥ /
svavāsanātāpamarīcivāri parisphuraty etad anantarūpam //MU_5,19.41//

pāvanabodhanaṃ nāma sargaḥ


viṃśas sargaḥ

puṇyaḥ:
kaḥ pitā kiṃ ca vā mitraṃ kā mātā ke ca bandhavaḥ /
svabuddhyaivāvadhūyante vātyayā janapāṃsavaḥ //MU_5,20.1//

bandhumitrasutasnehadveṣamohadaśāmayaḥ /
svasañjñāmātrakeṇaiva prapañco 'yaṃ vitanyate //MU_5,20.2//

bandhutve bhāvito bandhuḥ paratve bhāvitaḥ paraḥ /
viṣāmṛtadaśevaiṣā sthitir bhāvanibandhanī //MU_5,20.3//

ekatve vartamānasya sarvagasya kilātmanaḥ /
ayaṃ bandhuḥ paraś cāyam ity asatkalanā kutaḥ //MU_5,20.4//

raktamāṃsāsthisaṅghātād dehād evāsthipañjarāt /
ko 'haṃ syām iti cittena svayaṃ putra vicāraya //MU_5,20.5//

dṛṣṭyā tu pāramārthikyā na kaścit tvaṃ na cāpy aham /
mithyājñānam idaṃ puṇyaḥ pāvanaś ceti valgati //MU_5,20.6//

kas te pitā kaś ca suhṛt kā mātā kaś ca vā paraḥ /
khasyānantavilāsasya kim asvaṃ kiṃ svam ucyatām //MU_5,20.7//

asi cet tvaṃ tad anyeṣu yāteṣu bahujanmasu /
ye bandhavo ye vibhavāḥ kiṃ tān api na śocasi //MU_5,20.8//

babhūvus te supuṣpāsu sthalīṣu mṛgayoniṣu /
bahavo bandhavo dhanyās tān kathaṃ nānuśocasi //MU_5,20.9//

babhūvus te sapadmāsu taṭīṣv ambudhiyoṣitām /
haṃsasya bandhavo haṃsās tān kathaṃ nānuśocasi //MU_5,20.10//

babhūvus te lasatpattrāś citrāsu vanarājiṣu /
bahavo bandhavo vṛkṣās tān kathaṃ nānuśocasi //MU_5,20.11//

babhūvus te mahābhreṣu śikhareṣu mahībhṛtām /
bahavo bandhavas siṃhās tān kathaṃ nānuśocasi //MU_5,20.12//

babhūvus te sravantīṣu sarassv ambhojinīṣu ca /
bahavo bandhavo matsyāḥ kiṃ tān api na śocasi //MU_5,20.13//

babhūvitha daśārṇeṣu kapilo vanavānaraḥ /
rājaputras tukhāreṣu puṇḍreṣu vanavāyasaḥ //MU_5,20.14//

hehayeṣu ca mātaṅgas trigarteṣu ca gardabhaḥ /
sālveṣu saramāputraḥ patatrī śavaradrume //MU_5,20.15//

vindhyādrau pippalo bhūtvā ghuṇo bhūtvā mahāvaṭe /
mandare markaṭo bhūtvā viprāj jāto 'si kandare //MU_5,20.16//

kosaleṣu dvijo bhūtvā bhūtvā vaṅgeṣu tittiriḥ /
aśvo bhūtvā tukhāreṣu jātas tvaṃ brāhmaṇād vane //MU_5,20.17//

yaḥ kīṭas tālakandāntar daṃśako ya udumbare /
yaḥ prājiko vindhyavane sa tvaṃ putra mamānujaḥ //MU_5,20.18//

himavatkandarābhūrjatarutvagrandhrakoṭare /
pipīlako yaṣ ṣaṇ māsān so 'yaṃ tvam anujo mama //MU_5,20.19//

suhmasīmāntakugrāmagomaye yaś ca vṛścikaḥ /
sārdhaṃ saṃvatsaraṃ sādho so 'yaṃ tvam anujo mama //MU_5,20.20//

pulindīstanapīṭheṣu nilīnaṃ yena kānane /
ṣaṭpadeneva padmeṣu so 'yaṃ tvam anujo mama //MU_5,20.21//

etāsv anyāsu cānyāsu bahvīṣu janayoniṣu /
jāto 'si jambudvīpe 'smin purā śatasahasraśaḥ //MU_5,20.22//

itthaṃ tavātmanaś caiva prāktanaṃ vāsanākramam /
paśyāmi sūkṣmayā buddhyā samyagdarśanaśuddhayā //MU_5,20.23//

mamāpi bahvyo bahudhā yonayo mohamantharāḥ /
samatītās smarāmy adya tā jñānoditayā dṛśā //MU_5,20.24//

trigarteṣu śuko bhūtvā haṃso bhūtvā sarittaṭe /
pakkaṇe vāyaso bhūtvā jāto 'ham iha kānane //MU_5,20.25//

bhuktvā pulindatāṃ vindhye kṛtvā vaṅgeṣu vṛkṣatām /
uṣṭratvam ativāhyādrau jāto 'ham iha kānane //MU_5,20.26//

yaś cātako himagirau yo rājā puṇḍramaṇḍale /
vyāghro yas sahyakuñjeṣu sa eveha tavāgrajaḥ //MU_5,20.27//

yo gṛdhro daśavarṣāṇi yo mṛgo māsapañcakam /
yas samānāṃ śataṃ siṃhas sa eveha tavāgrajaḥ //MU_5,20.28//

andhragrāmacakoreṇa tukhāranṛpavājinā /
śrīśailācāryaputreṇa mayedaṃ tava kathyate //MU_5,20.29//

sarve vividhasaṃrambhā vividhācāraceṣṭitāḥ /
vilāsā janmanāṃ bhrātas smaryante prāktanā mayā //MU_5,20.30//

evaṃ sthite jagajjātāv āvayoś śataśo gatāḥ /
pitaro mātaraś caiva bhrātaras suhṛdas tathā //MU_5,20.31//

kāṃs tān samanuśocāvo na śocāvaś ca kān api /
bandhūn kiṃ vāpi śocāva īdṛśy eva jagatsthitiḥ //MU_5,20.32//

anantāḥ pitaro yānti yānty anantāś ca mātaraḥ /
iha saṃsāriṇāṃ puṃsāṃ vanapādapaparṇavat //MU_5,20.33//

kiṃ pramāṇam ataḥ putra duḥkhasyātra sukhasya vā /
tasmāt sarvaṃ parityajya tiṣṭhāvas svasthatāṃ gatau //MU_5,20.34//

prapañcabhāvanāṃ tyaktvā manasy aham iti sthitām /
tāṃ gatiṃ gaccha bhadraṃ te yāṃ yānti gatikovidāḥ //MU_5,20.35//

ihājavañjavībhāvaṃ patanotpatanātmakam /
nānuśocanti sudhiyaś cikitsante ca kevalam //MU_5,20.36//

bhāvābhāvavinirmuktaṃ jarāmaraṇavarjitam /
saṃsmarātmānam avyagro mā vimūḍhamanā bhava //MU_5,20.37//

na te duḥkhaṃ na te janma na te mātā na te pitā /
ātmaivāsi na sadbuddhe tvam anyaḥ kaścid eva hi //MU_5,20.38//

asyāṃ saṃsārayātrāyāṃ nānābhinayadāyinaḥ /
ajñā eva naṭās sādho rasabhāvasamanvitāḥ //MU_5,20.39//

madhyasthadṛṣṭayas svasthā yathāprāptārthadarśinaḥ /
tajjñās tu prekṣakā eva sākṣidharme vyavasthitāḥ //MU_5,20.40//

kartāro 'pi na kartāro yathā dīpā niśāgame /
ālokakarmaṇām evaṃ tajjñā lokasthitāv iha //MU_5,20.41//

pratibimbair na dūṣyante svātmabimbagatair api /
yathā darpaṇaratnādyās tathā kāryair mahādhiyaḥ //MU_5,20.42//

sarvaiṣaṇāmayakalaṅkavivarjitena svacchātmabhāvakalitena hṛdabjamadhye /
putrātmanātmani mahāmaṇināmunaiva santyajya sambhramam alaṃ paritoṣam ehi //MU_5,20.43//

pāvanavijñānaprāptir nāma sargaḥ


ekaviṃśas sargaḥ

vasiṣṭhaḥ:
evaṃ prabodhitas tena tadā puṇyena pāvanaḥ /
prabodham āpa prākāśyaṃ prabhāta iva bhūtalam //MU_5,21.1//

ubhāv api tatas siddhau jñānavijñānapāragau /
viceratur vane tasmin yāvadiccham aninditau //MU_5,21.2//

tataḥ kadācit kālena nirvāṇapadam āgatau /
tau videhau gatasnehau dīpāv iva śamaṃ gatau //MU_5,21.3//

evaṃ prāgbhuktadehānām anantā dhanabandhujāḥ /
āśāḥ kiṃ gṛhyate tābhyaḥ kiṃ vā santyajyate 'nagha //MU_5,21.4//

tasmād āsām anantānāṃ tṛṣṇānāṃ raghunandana /
upāyas tyāga evaiko na nāma paripālanam //MU_5,21.5//

cintanenaidhate cintā svindhaneneva pāvakaḥ /
naśyaty acintanenaiva vinendhanam ivānalaḥ //MU_5,21.6//

dhyeyatyāgarathārūḍhaḥ karuṇodārayā dṛśā /
lokam ālokayan dīnaṃ mā tiṣṭhottiṣṭha rāghava //MU_5,21.7//

eṣā brāhmī sthitis svacchā niṣkāmā vigatāmayā /
enāṃ prāpya mahābāho vimūḍho 'pi na muhyati //MU_5,21.8//

ekaṃ vivekaṃ suhṛdam ekāṃ prauḍhasakhīṃ dhiyam /
ādāya viharann evaṃ saṅkaṭe 'pi na muhyasi //MU_5,21.9//

vinivāritasarvārthād apahastitabāndhavāt /
na svadhairyād ṛte kaścid abhyuddharati saṅkaṭāt //MU_5,21.10//

vairāgyeṇātha śāstreṇa mahattvādiguṇair api /
yatnenāpadvighātārthaṃ svam evonnamayen manaḥ //MU_5,21.11//

na tat tribhuvanaiśvaryān na kośād ratnadhāriṇaḥ /
phalam āsādyate cittād yan mahattvopabṛṃhitāt //MU_5,21.12//

tāvad asmiñ jagatkukṣau pātotpātāvadolanaiḥ /
patanti puruṣā yāvan manas teṣāṃ na vijvaram //MU_5,21.13//

pūrṇe manasi sampūrṇaṃ jagat sarvaṃ sudhādravaiḥ /
upānadgūḍhapādasya kila carmāvṛtaiva bhūḥ //MU_5,21.14//

nairāśyāt pūrṇatām eti mano 'nāśāvaśānugam /
āśayā riktatām eti śaradīva saro manaḥ //MU_5,21.15//

hṛdayaṃ śūnyatām eti prakaṭīkṛtakoṭaram /
agastyapītārṇavavad āśāvivaśacetasām //MU_5,21.16//

yasya cittatarau sphāre tṛṣṇācapalamarkaṭī /
na valgati mahat tasya rājate hṛdvanāntaram //MU_5,21.17//

padmākṣakośas trijagad goṣpadaṃ yojanavrajaḥ /
nimeṣārdhaṃ mahākalpas tṛṣṇārahitacetasām //MU_5,21.18//

śītatā sā na śītāṃśau na himācalakandare /
na rambhācandanāvalyāṃ nisspṛheṣu manassu yā //MU_5,21.19//

na tathā bhāti pūrṇendur na pūrṇaḥ kṣīrasāgaraḥ /
na lakṣmīvadanaṃ kāntaṃ spṛhāhīnaṃ yathā manaḥ //MU_5,21.20//

yathābhralekhā śaśinaṃ sudhālepaṃ maṣī yathā /
dūṣayaty evam eṣāntar naram āśāpiśācikā //MU_5,21.21//

āśākhyāś cittavṛkṣasya śākhās sthagitadiktaṭāḥ /
tāsu cchinnāsv arūpatvaṃ yāti cittamahādrumaḥ //MU_5,21.22//

chinnatṛṣṇāmahāśākhe cittasthāṇau sthitiṃ gate /
ekarūpatayā dhairyaṃ prayāti śataśākhatām //MU_5,21.23//

anuttamena dhairyeṇa tena citte kṣayaṃ gate /
tat padaṃ prāpyate rāma yatra nāśo na vidyate //MU_5,21.24//

etāsāṃ cittavṛttīnām āśānām uttamāśaye /
na dadāsi prarohaṃ cet tad bhavān asti rāghava //MU_5,21.25//

cittaṃ vṛttivihīnaṃ te yadā yātam acittatām /
tadā mokṣamayīm antas sattām āpnoṣi tāṃ tatām //MU_5,21.26//

cittakauśikapakṣatyā tṛṣṇayā kṣubdhayāntare /
amaṅgalāni vistāram alam āyānti rāghava //MU_5,21.27//

vartanaṃ vṛttir ity uktaṃ vartate cittam āśayā /
cittavṛttim ato hy āśāṃ tyaktvā niścittatāṃ vraja //MU_5,21.28//

yo yayā vartate vṛttyā sa tayaiva vinā kṣayī /
ataś cittopaśāntyarthaṃ tadvṛttiṃ prakṣayaṃ nayet //MU_5,21.29//

praśamitasakalaiṣaṇo mahātman bhava bhavabandham apāsya muktacittaḥ /
manasi nigaḍarajjavaḥ kadāśāḥ parigalitāsu ca tāsu ko na muktaḥ //MU_5,21.30//

tṛṣṇācikitsāyogopadeśo nāma sargaḥ


dvāviṃśas sargaḥ

vasiṣṭhaḥ:
atha vā raghuvaṃśākhyanabhaḥpūrṇaniśākara /
baḍivad buddhibhedena jñānam āsādayāmalam //MU_5,22.1//

rāmaḥ:
bhagavan sarvadharmajña tvatprasādān mayā hṛdi /
prāptaṃ prāptavyam akhilaṃ viśrānto 'smy amale pade //MU_5,22.2//

śaradīvāmbarād abhram adabhraṃ mama cetasaḥ /
vibho vyapagataṃ sarvaṃ kṛṣṇaṃ mohamahātamaḥ //MU_5,22.3//

amṛtāpūritas svacchaś śītalātmā mahādyutiḥ /
tiṣṭhāmy ānandavān antas sāyaṃ pūrṇa ivoḍurāṭ //MU_5,22.4//

aśeṣasaṃśayāmbhodaśaratsamaya kiṃ tv aham /
tṛptim eṣāṃ na gacchāmi vacasāṃ vadatas tava //MU_5,22.5//

baḍivijñānasamprāptiṃ punar madbodhavṛddhaye /
vibho kathaya khidyante santo nāvanataṃ prati //MU_5,22.6//

vasiṣṭhaḥ:
śṛṇu rāghava te vakṣye baḍivṛttāntam uttamam /
śrutena yena tena tvaṃ bodham āpsyasi śāśvatam //MU_5,22.7//

asty asmiñ jagataḥ kośe kasmiṃścid diktaṭāntare /
pātālam iti vikhyāto loko bhūmer adhas sthitaḥ //MU_5,22.8//

kṣīrodārṇavajātābhir digdhābhir amṛtāmbubhiḥ /
kvacid dānavakanyābhir bhāti nirvivarāntaraḥ //MU_5,22.9//

jihvācaroddāmaravair viṣabhārabharāyudhaiḥ /
kvacid bhogibhir āpūrṇas sahasraśatamastakaiḥ //MU_5,22.10//

helāvivalitāśeṣaviśvoddharaṇaghasmaraiḥ /
kvacid danusutair vyāptaś caladbhir iva merubhiḥ //MU_5,22.11//

kaṭakuḍyāgraviśrāntavasudhāmaṇḍaloddhuraiḥ /
kvacid digdantibhir dantadrumādribhir upāśritaḥ //MU_5,22.12//

mahākaṭakaṭāśabdadagdhabhūtaparamparaiḥ /
kvacid durgandhidigbhāgo dhvanan narakamaṇḍalaiḥ //MU_5,22.13//

ābhūtalam abhiprotasaptapātālamaṇḍalaiḥ /
kvacid ratnākarair vyāptaḥ pātālair itarair iva //MU_5,22.14//

surāsuraśirassuptapādāmbhoruhapāṃsunā /
kvacid bhagavatā tena kapilena pavitritaḥ //MU_5,22.15//

asurīsambhṛtānantapūjanakrīḍanaiṣiṇā /
kvacid bhagavatā tena hāṭakeśena pālitaḥ //MU_5,22.16//

tasminn asuradosstambhadhāryamāṇamahābhare /
babhūva dānavo rājā virocanasuto baḍiḥ //MU_5,22.17//

svākrāntena samaṃ sarvais suravidyādharoragaiḥ /
pādasaṃvāhanaṃ yasya surarājena vāñchitam //MU_5,22.18//

kośas trailokyaratnānāṃ pātā sarvaśarīriṇām /
dhartā bhuvanadharmāṇāṃ yasya praṇatavān hariḥ //MU_5,22.19//

airāvaṇasya saṃśoṣaṃ yannāmnā kaṭabhittayaḥ /
kekayevāhihṛnnāḍyo jagmur ājagmur ārtatām //MU_5,22.20//

pratāpogroṣmabhir yasya kalpakāla ivābdhayaḥ /
yayuś śoṣonmukhās sapta taptatāṃ kupitākṛteḥ //MU_5,22.21//

yadadhvarājyadhūmābhrarājayo valitādrayaḥ /
brahmāṇḍakoṭarasyāsya sadā kavacatāṃ yayuḥ //MU_5,22.22//

yasya dṛṣṭidṛḍhāpātād anupātakulācalāḥ /
vinamanti diśas sarvā latāḥ phalanatā iva //MU_5,22.23//

līlāvijitaniśśeṣabhuvanābhogabhūṣaṇaḥ /
daśakoṭīs sa varṣāṇāṃ daityo rājyaṃ cakāra ha //MU_5,22.24//

atha gacchatsv analpeṣu yugeṣv āvartavṛttiṣu /
surāsuramahaugheṣu protpatatsu patatsu ca //MU_5,22.25//

ajasram upabhukteṣu trailokyodaravartiṣu /
bhogeṣv abhajad udvegaṃ baḍir dānavanāyakaḥ //MU_5,22.26//

meruśṛṅgaśikhādantadigdhavātāyane sthitaḥ /
ekadā cintayām āsa svayaṃ saṃsārasaṃsthitim //MU_5,22.27//

kimantam idam akṣuṇṇaśaktinaiva mayādhunā /
sāmrājyam iha kartavyaṃ vihartavyaṃ jagattraye //MU_5,22.28//

mahatā mama rājyena trailokyādbhutakāriṇā /
kiṃ vā bhavati bhuktena bhūribhogātibhāriṇā //MU_5,22.29//

āpātamātramadhuram āvaśyakaparikṣayam /
bhogopabhogamātraṃ me kiṃ nāmedaṃ sukhāvaham //MU_5,22.30//

punar dinaikakalanā śārvarīsaṃsthitiḥ punaḥ /
punas tāny eva karmāṇi lajjāyai na tu tuṣṭaye //MU_5,22.31//

punar āliṅgyate kāntā punar eva ca bhujyate /
seyaṃ śiśujanakrīḍā lajjāyai mahatām iha //MU_5,22.32//

tam eva śuktavirasaṃ vyāpāraughaṃ punaḥ punaḥ /
divase divase kurvan prājñaḥ kasmān na lajjate //MU_5,22.33//

punar dinaṃ punā rātriḥ punaḥ kāryaparamparā /
punaḥ punar ahaṃ manye prājñasyeyaṃ viḍambanā //MU_5,22.34//

ūrmitāṃ punar āsādya punar eti nirūrmitām /
yathā jalaṃ tathaivāyaṃ tāṃ tām eti kriyāṃ janaḥ //MU_5,22.35//

unmattaceṣṭitākārā punaḥ punar iyaṃ kriyā /
janaṃ hāsayati prājñaṃ bālalīlopamā muhuḥ //MU_5,22.36//

kṛtayāpy anayā nityaṃ kriyayā kṛtakāryayā /
ko 'rthas syāt tādṛśo yena punaḥ karma na gacchati //MU_5,22.37//

kiyantam atha vā kālam idam āḍambaraṃ mahat /
ihāsmābhir anuṣṭheyaṃ kiṃ yāvat samavāpyate //MU_5,22.38//

ananteyaṃ śiśukrīḍā vastuśūnyaiva vastutaḥ /
āvṛttyā kriyate vyartham anarthaprasavārthibhiḥ //MU_5,22.39//

phalam ekaṃ mahodāraṃ neha paśyāmi kiñcana /
kāryam astītarat prāpte yasmin nāma na kiñcana //MU_5,22.40//

bhogād ṛte kim atyantaṃ syād ramyam avināśi ca /
etat sañcintayāmy āśu dadhyau matvety asau baḍiḥ //MU_5,22.41//

athābhyuvācāsurarāḍ ā saṃsmṛtam iti kṣaṇāt /
ātmany eva manasy arthaṃ sabhrūbhaṅgaṃ vimarśayan //MU_5,22.42//

purā kileha bhagavān pṛṣṭo 'bhūt sa virocanaḥ /
pitā mayātmatattvajño dṛṣṭalokaparāvaraḥ //MU_5,22.43//

yathā sakaladuḥkhānāṃ sukhānāṃ ca mahāmate /
yatra sarve bhramāś śāntāḥ ko 'sau sīmānta ucyatām //MU_5,22.44//

kvopaśānto manomohaḥ kvātītās sakalaiṣaṇāḥ /
virāmarahitaṃ kutra tāta viśramaṇaṃ ciram //MU_5,22.45//

kiṃ prāpyeha samastebhyaḥ prāptebhyas tṛptimān pumān /
kiṃ dṛṣṭvā darśanaṃ bhūyo na tātopakaroty alam //MU_5,22.46//

atyantabahavo 'py ete bhogā hi na sukhāvahāḥ /
kṣobhayanti mano mohe pātayanti satām api //MU_5,22.47//

tat tāta vitatānandasundaraṃ kiñcid eva me /
tādṛk kathaya yatrasthaś ciraṃ viśrāntim emy aham //MU_5,22.48//

ity ākarṇya purā niśākarakaraspardhāparārdhyollasatpuṣpāpūrakṛtāvaguṇṭhanapaṭasyoktaṃ tale tena me /
pitrā svargahṛtasya sāgarataros saṃropitasyājire sphārākārarasāyanāsavasamaṃ mohopaśāntyai vacaḥ //MU_5,22.49//

virocanavacanaṃ nāma sargaḥ


trayoviṃśas sargaḥ

virocanaḥ:
asti putrātivitato deśo vipulakoṭaraḥ /
trailokyānāṃ sahasrāṇi yatra mānti bahūny api //MU_5,23.1//

yatra nāmbhodharā nāpi sāgarā vā na cādrayaḥ /
na vanāni na tīrthāni na nadyo na sarāṃsi ca //MU_5,23.2//

na mahī nāpi cākāśo na dyaur no pavanādayaḥ /
na candrārkau na lokeśā na devā na ca dānavāḥ //MU_5,23.3//

na bhūtayakṣarakṣāṃsi na gulmā na vanaśriyaḥ /
na kāṣṭhatṛṇabhūtāni sthāvarāṇi carāṇi vā //MU_5,23.4//

nāpo na jvalanaṃ nāśā nordhvaṃ nādho na viṣṭapam /
nāloko na tamo nāhaṃ na harīndraharādayaḥ //MU_5,23.5//

eka evāsti sumahāṃs tatra rājā mahādyutiḥ /
sarvakṛt sarvagas sarvas sa ca tūṣṇīṃ vyavasthitaḥ //MU_5,23.6//

tena saṅkalpito mantrī sarvasammantraṇonmukhaḥ /
aghaṭaṃ ghaṭayaty āśu ghaṭaṃ vighaṭayaty alam //MU_5,23.7//

bhoktuṃ kiñcin na śaknoti na ca jānāti kiñcana /
rājārthaṃ kevalaṃ sarvaṃ karoty ajño 'pi san sadā //MU_5,23.8//

sa eva sarvakāryaikakartā tasya mahīpateḥ /
rājā kevalam ekānte svastha evāvatiṣṭhate //MU_5,23.9//

ādhivyādhivinirmuktaḥ kas sa deśo mahādyutiḥ /
katham āsādyate vāpi kena vādhigataḥ prabho //MU_5,23.10//

kas sa tādṛgvidho mantrī rājā vāpi mahābalaḥ /
helālūnajagajjālair yo 'smābhir api no jitaḥ //MU_5,23.11//

apūrvam etad ākhyānaṃ mamāmarabhayaprada /
kathayāpanayāsmān me hṛdvyomnas saṃśayāmbudam //MU_5,23.12//

sa tatra mantrī bhagavān devāsuragaṇais suta /
sametair lakṣaguṇitair api nākramyate manāk //MU_5,23.13//

nāsau sahasranayano na yamo na dhaneśvaraḥ /
nāmaro nāsuro vāpi yadi putraka jīyate //MU_5,23.14//

tatrāsimusulaprāsavajracakragadādayaḥ /
hetayaḥ kuṇṭhatāṃ yānti dṛṣadīvotpalāhatiḥ //MU_5,23.15//

gamyo 'sau nāstraśastrāṇāṃ na bhaṭotkaṭakarmaṇām /
tena devāsurās sarve sarvadaiva vaśīkṛtāḥ //MU_5,23.16//

aviṣṇunāpi tenaiva hiraṇyākṣādayo 'surāḥ /
pātitāḥ kalpavātena merukalpadrumā iva //MU_5,23.17//

nārāyaṇādayo devā api sarvāvabodhinaḥ /
tenākramya yathākāmam avaṭeṣu niveśitāḥ //MU_5,23.18//

tatprasādena sāṭopaṃ pañcamātraśaras smaraḥ /
trailokyam idam ākramya samrāḍ iva vivalgati //MU_5,23.19//

surāsuraughagarhyo 'pi guṇahīno 'pi durmatiḥ /
durākṛtir api krodhas tatprasādena jṛmbhate //MU_5,23.20//

devāsurasamūhānāṃ saṅgaro yat punaḥ punaḥ /
tad etat krīḍanaṃ tasya mantriṇo mantraśālinaḥ //MU_5,23.21//

sa mantrī kevalaṃ putra tenaiva prabhuṇā yadi /
jīyate tat sujeyo 'sāv anyathā tv acalācalaḥ //MU_5,23.22//

tasyaiva tatprabhoḥ kāle jetuṃ taṃ mantriṇaṃ nijam /
icchā sañjāyate tena jīyate 'sāv ayatnataḥ //MU_5,23.23//

trailokyavalanāmallam ullāsitajagattrayam /
jetuṃ ced asti te śaktis tat parākramavān asi //MU_5,23.24//

tasminn abhyudite sūrye trailokyakamalākarāḥ /
ime vikāsam āyānti vilīyante layaṃ gate //MU_5,23.25//

tam ekam ekayā buddhyā vyāmohaparihīnayā /
yadi jetuṃ samartho 'si dhīras tad asi suvrata //MU_5,23.26//

tasmiñ jite jitā lokā bhavanty avijitā api /
ajite tv ajitā ete cirakālajitā api //MU_5,23.27//

tasmād anantasiddhyarthaṃ śāśvatāya sukhāya ca /
tajjaye yatnam ātiṣṭha kaṣṭayāpi hi ceṣṭayā //MU_5,23.28//

sasuram asuranāgayakṣayuktaṃ sanaramahoragakinnaraṃ sametam /
trijagad api vaśīkṛtaṃ samantād atibalinā nanu helayaiva tena //MU_5,23.29//

baḍivṛttānte virocanagāthā nāma sargaḥ


caturviṃśas sargaḥ

baḍiḥ:
kenopāyena balavān sa tāta parijīyate /
ko 'sau veti mahāvīrya sarvaṃ prakathayāśu me //MU_5,24.1//

virocanaḥ:
mantriṇas tasya tanaya nityājeyasthiter api /
śṛṇu vacmi susādhatvaṃ yenāsau parijīyate //MU_5,24.2//

putra yuktyā gṛhīto 'sau kṣaṇād āyāti vaśyatām /
yuktiṃ vinā dahaty eṣa āśīviṣa ivoddhataḥ //MU_5,24.3//

bālaval lālayitvainaṃ yuktyā niyamayanti ye /
rājānaṃ taṃ samālokya padam āsādayanti te //MU_5,24.4//

dṛṣṭe tasmin mahīpāle sa mantrī vaśam eti vaḥ /
tasmiṃś ca mantriṇy ākrānte sa rājā dṛśyate punaḥ //MU_5,24.5//

yāvan na dṛṣṭo rājāsau tāvan mantrī na jīyate /
mantrī ca yāvan na jitas tāvad rājā na dṛśyate //MU_5,24.6//

rājany adṛṣṭe durmantrī sa duḥkhāyotphalaty ati /
mantriṇy anirjite rājā so 'tyantaṃ yāty adṛśyatām //MU_5,24.7//

abhyāsenobhayaṃ tasmāt samam eva samāharet /
rājñas sandarśanaṃ tasya mantriṇaś ca parājayam //MU_5,24.8//

pauruṣeṇa prayatnena svābhyāsena śanaiś śanaiḥ /
dvayaṃ sampādayann etad deśam āpnoti śobhanam //MU_5,24.9//

tvam abhyāse phalībhūte taṃ deśam adhigacchasi /
yadi daityendra tad bhūyo manāg api na śocasi //MU_5,24.10//

saṃśāntasakalāyāsā nityapramuditāśayāḥ /
sādhavas tatra tiṣṭhanti praśāntāśeṣasaṃśayāḥ //MU_5,24.11//

śṛṇu kaḥ putra deśo 'sau sarvaṃ prakaṭayāmi te /
deśanāmnā mayoktas te mokṣas sakaladuḥkhahā //MU_5,24.12//

rājā tu tatra bhagavān ātmā sarvapadātigaḥ /
tena mantrī kṛtaḥ prājño manonāmā mahāmate //MU_5,24.13//

mano viśvatayā viṣvag idaṃ pariṇatiṃ gatam /
ghaṭatveneva mṛtpiṇḍaṃ dhūmo 'mbudatayeva vā //MU_5,24.14//

tasmiñ jite jitaṃ sarvaṃ sarvaṃ cāsāditaṃ bhavet /
durjayaṃ tad vijānīyād yuktyaiva parijīyate //MU_5,24.15//

baḍiḥ:
yā yuktir bhagavaṃs tasya cittasyākramaṇe sphuṭā /
tāṃ me kathaya tat tāta yayā jeṣyāmi dāruṇam //MU_5,24.16//

virocanaḥ:
viṣayān prati bhoḥ putra sarvān eva hi sarvathā /
anāsthā paramā yaiṣā sā yuktir manaso jaye //MU_5,24.17//

eṣaiva paramā yuktir anayaiva mahāmadaḥ /
svamanomattamātaṅgo drāgity evāvadamyate //MU_5,24.18//

eṣā hy atyantaduṣprāpā suprāpā ca mahāmate /
anabhyastā hi duṣprāpā svabhyastā prāpyate sukham //MU_5,24.19//

kramād abhyasyamānaiṣā viṣayāratir ātmaja /
sarvatas sphuṭatām eti sekasiktā latā yathā //MU_5,24.20//

nāsādyate hy anabhyastā kāṅkṣatāpi śaṭhātmanā /
putra śālir ivāvyuptas tasmād enāṃ samāharet //MU_5,24.21//

tāvad bhramanti duḥkheṣu saṃsārāvaṭavāsinaḥ /
viratiṃ viṣayeṣv ete yāvan nāyānti dehinaḥ //MU_5,24.22//

abhyāsena vinā kaścin nāpnoti viṣayāratim /
apy atyantamatāṃ dehī deśāntaram ivāgatiḥ //MU_5,24.23//

dhyeyatyāgam ato 'jasraṃ dhyāyatā dehadhāriṇā /
bhogeṣv aratir abhyāsād vṛddhiṃ neyā latā yathā //MU_5,24.24//

puruṣārthād ṛte putra neha samprāpyate śubham /
pauruṣeṇaiva sarveṣāṃ kāryāṇāṃ phalam āpyate //MU_5,24.25//

kriyāphale pariprāpte harṣāmarṣādito yathā /
daivam ity ucyate loke na daivaṃ dehavat kvacit //MU_5,24.26//

avaśyabhavitavyākhyā yehayā niyatiś ca vā /
ucyate daivaśabdena sā narair eva netaraiḥ //MU_5,24.27//

yad yatheha sadā yatra sampannaṃ phalatāṃ gatam /
harṣāmarṣavināśāya tad daivam iti kathyate //MU_5,24.28//

daivaṃ niyatirūpaṃ ca pauruṣeṇāvajīyate /
samyagjñānavilāsena mṛgatṛṣṇābhramo yathā //MU_5,24.29//

yathā saṅkalpyate yad yat pauruṣeṇa tathaiva tat /
talavattāgṛhītaṃ khaṃ talavattāsukhapradam //MU_5,24.30//

kartr ato mana eveha yat kalpayati tat tathā /
niyatiṃ yādṛśīm etat saṅkalpayati sā tathā //MU_5,24.31//

niyatān niyatān kāṃścid bhāvān aniyatān api /
karoti cittaṃ tenaitac cittaṃ niyatiyojakam //MU_5,24.32//

niyatāṃ niyatiṃ kurvan kadācit sārthanāmikām /
sphuraty asmiñ jagatkośe jīvo vyomnīva mārutaḥ //MU_5,24.33//

niyatyā rahitāṃ kurvan kadācin niyatiṃ manaḥ /
sañjñārtharūḍhāniyatiśabdāṃ sphurati vātavat //MU_5,24.34//

tasmād yāvan manas tāvan na daivaṃ niyatir na ca /
manasy astaṅgate sādho yad bhavaty astu tat tathā //MU_5,24.35//

jīvo hi puruṣo jātaḥ pauruṣeṇa sa yad yathā /
saṅkalpayati loke 'smiṃs tat tathā tasya nānyathā //MU_5,24.36//

puruṣārthād ṛte putra na kiñcid iha vidyate /
paraṃ pauruṣam āśritya bhogeṣv aratim āharet //MU_5,24.37//

na bhogeṣv aratir yāvaj jāteha jayadāyinī /
na parā nirvṛtis tāvat prāpyate bhavanāśinī //MU_5,24.38//

viṣayeṣu ratir yāvat sthitā sammohakāriṇī /
tāvad bhavadaśādolāvilolāndolanaṃ sthitam //MU_5,24.39//

abhyāsena vinā putra na kadācana duḥkhadā /
bhogabhogibharaprotthā kadāśā vinivartate //MU_5,24.40//

baḍiḥ:
bhogeṣv aratir eṣāntaḥ kathaṃ sarvāsureśvara /
sthitim āyāti jīvasya dīrghajīvitadāyinī //MU_5,24.41//

virocanaḥ:
ātmānam ālokayataḥ phalitaṃ phalati sphuṭam /
jīvasya bhogeṣv aratiś śaradīva mahālatā //MU_5,24.42//

ātmāvalokanenaiṣā viṣayāratir uttame /
hṛdaye sthitim āyāti śrīr ivāmbhojakoṭare //MU_5,24.43//

tasmāt prajñānikāṣeṇa vicāreṇāticāruṇā /
devam ālokayed bhogād ratiṃ cāpaharet samam //MU_5,24.44//

cittasya bhogair dvau bhāgau śāstreṇaikaṃ prapūrayet /
guruśuśrūṣayā caikam avyutpannasya satkrame //MU_5,24.45//

kiñcitvyutpattiyuktasya bhāgaṃ bhogaiḥ prapūrayet /
guruśuśrūṣayā bhāgaṃ bhāgaṃ śāstrārthacintayā //MU_5,24.46//

vyutpattim anuyātasya pūrayec cetaso 'nvaham /
dvau bhāgau śāstravairāgyair dvau dhyānagurupūjanaiḥ //MU_5,24.47//

sādhutām āgato jīvo yogyo jñānakathākrame /
nirmalākṛtir ādatte paṭa uttamarañjanām //MU_5,24.48//

śanaiś śanair lālanayā yuktibhiḥ pāvanoktibhiḥ /
śāstrārthapariṇāmena pālayec cittabālakam //MU_5,24.49//

pare pariṇataṃ jñāne śithilībhūtadurgraham /
jyotsnābhinnasphaṭikavac cetaś śītaṃ virājate //MU_5,24.50//

prajñayā parayā ṛjvyā bhogānām īśvarasya ca /
samam evātha dehasya rūpam āśv avalokayet //MU_5,24.51//

prajñāvicāravaśatas samam eva sadā suta /
ātmāvalokanaṃ tṛṣṇāsantyāgaṃ ca samāharet //MU_5,24.52//

pare dṛṣṭe vitṛṣṇatvaṃ tṛṣṇānāśe ca dṛk parā /
ete mitho dhṛte dṛṣṭī naunāvikadaśe yathā //MU_5,24.53//

bhogapūge gatasvāde dṛṣṭe deve parāpare /
pare brahmaṇi viśrāntir anantodeti śāśvatī //MU_5,24.54//

cirāya phalitānandam anantodeti nirvṛtiḥ /
na kadācana jīvānām ātmaviśramaṇād ṛte //MU_5,24.55//

na tapobhir na dānena na tīrthair api jāyate /
bhogeṣu viratir jantos svabhāvālokanād ṛte //MU_5,24.56//

kayācid api no yuktyā buddhir ātmāvalokane /
svaprayatnād ṛte puṃsaś śreyase sampravartate //MU_5,24.57//

bhogasantyāgasamprāptaparamārthād ṛte suta /
na brahmapadaviśrāntisukham āsādyate param //MU_5,24.58//

ābrahmastambaparyante jagaty asmin na kutracit /
tadvad āśvasyate sādho parame kāraṇe yathā //MU_5,24.59//

pauruṣam yatnam āśritya daivaṃ kṛtvā sudūrataḥ /
bhogān vigarhayet prājñaś śreyomārgadṛḍhārgalān //MU_5,24.60//

prauḍhāyāṃ bhogagarhāyāṃ vicāra upajāyate /
vṛddhāyāṃ prāvṛṣi śrīmāñ śaratkāla ivāmalaḥ //MU_5,24.61//

vicāro bhogagarhāto vicārād bhogagarhaṇam /
anyo'nyam ete pūryete samudrajaladāv iva //MU_5,24.62//

bhogagarhā vicāraś ca svātmālokaś ca śāśvataḥ /
anyo'nyaṃ sādhayanty arthaṃ susnigdhās suhṛdo yathā //MU_5,24.63//

pūrvaṃ daivam anādṛtya pauruṣaṃ prāpya yatnataḥ /
dantair dantān prasampīḍya bhogeṣv aratim āharet //MU_5,24.64//

deśācārāviruddhena bāndhavaikahitena ca /
pauruṣeṇa krameṇādau dhanāni samupārjayet //MU_5,24.65//

dhanair abhyāhared bhavyān sujanān guṇaśālinaḥ /
pravartate samāsaṅgāt teṣāṃ bhogavigarhaṇā //MU_5,24.66//

tato vicāras tadanu jñānaśāstrārthasaṅgrahaḥ /
tataḥ krameṇa paramapadaprāptiḥ prajāyate //MU_5,24.67//

yadāsurapate kāle viṣayebhyo viraṃsyasi /
tadā vicāravaśataḥ paramaṃ padam eṣyasi //MU_5,24.68//

samyak prāpsyasi viśrāntim ātmany atyantapāvane /
na punaḥ kalanāpaṅke duḥkhāyāvapatiṣyasi //MU_5,24.69//

deśakrameṇa dhanam alpavigarhaṇena tenāṅga sādhujanam arjaya mānapūrvam /
tatsaṅgamotthaviṣayābhyavahelanena samyagvicāravibhavena tavātmalābhaḥ //MU_5,24.70//

cittacikitsāyogopadeśo nāma sargaḥ


pañcaviṃśas sargaḥ

baḍiḥ:
etan me kathitaṃ pūrvaṃ pitrā cāruvicāriṇā /
idānīṃ saṃsmṛtaṃ diṣṭyā samprabodham ahaṃ gataḥ //MU_5,25.1//

adyeyaṃ mama sañjātā bhogān praty aratis sphuṭam /
diṣṭyā śamasukhaṃ svacchaṃ viśāmy amṛtaśītalam //MU_5,25.2//

punar āpūrayann āśāḥ punar abhyāharan dhanam /
punar āvarjayan kāntāḥ khinno 'smi vibhavasthitau //MU_5,25.3//

aho nu khalu ramyeyaṃ śamabhūś śītalāntarā /
sarvā eva śamaṃ yānti sukhaduḥkhadṛśaś śame //MU_5,25.4//

śāmyāmi parinirvāmi sukham āse śame sthitaḥ /
ayam antaḥ prahṛṣyāmi candrabimba ivārpitaḥ //MU_5,25.5//

uttāṇḍavamanoraṃhaḥpoṣitoruśarīrakam /
anārataparikṣobhaṃ hā duḥkhaṃ vibhavārjanam //MU_5,25.6//

aṅgam aṅgena sampīḍya māṃsaṃ māṃsena ca striyāḥ /
purāham abhavaṃ prīto yat tan mohavijṛmbhitam //MU_5,25.7//

dṛṣṭāntadṛṣṭayo dṛṣṭā bhuktaṃ bhoktavyam akṣatam /
ākrāntam akhilaṃ bhūtajātaṃ kim iva śobhanam //MU_5,25.8//

punas tāny eva tāny eva tatrehānyatra cātra ca /
itaś cetaś ca vastūni nāpūrvaṃ nāma kiñcana //MU_5,25.9//

sarvam eva parityajya parihṛtya dhiyā svayam /
svaccha evāvatiṣṭhe 'haṃ pūrṇo 'rṇava ivātmani //MU_5,25.10//

pātāle bhūtale svarge striyo ratnopalādayaḥ /
sāraṃ tad api tucchena kālenāśu nigīryate //MU_5,25.11//

etāvantam ahaṃ kālaṃ bhṛśaṃ bālo 'bhavaṃ purā /
yaḥ kurvan dveṣam amarais tucchayā jagadicchayā //MU_5,25.12//

manonirmāṇamātreṇa jagannāmnā mahādhinā /
tyaktenāttena vārthas syāt ka udāro mahātmanaḥ //MU_5,25.13//

kaṣṭaṃ cirataraṃ kālam anartho 'rthadhiyā mayā /
ajñānamadamattena bālena śveva sevitaḥ //MU_5,25.14//

tarattaralatṛṣṇena kim ivāsmiñ jagattraye /
mayā na kṛtam ajñena paścāttāpābhivṛddhaye //MU_5,25.15//

etayā tad alaṃ me 'stu tucchayā pūrvacintayā /
pauruṣaṃ yāti sāphalyaṃ vartamānacikitsayā //MU_5,25.16//

adyāparimitākārakāraṇaikatayātmanaḥ /
sarvatas sukham abhyemi rasāyana ivārṇave //MU_5,25.17//

ko 'yaṃ tāvad ahaṃ kiṃ syād ātmety ātmāvalokanam /
pṛcchāmy uśanasaṃ nāthaṃ nūnam ajñānaśāntaye //MU_5,25.18//

sañcintayāmi parameśvaram āśu śukram udyatprasādam atha tena giropadiṣṭaḥ /
tiṣṭhāmy anantavibhave svayam ātmanātmany akṣīṇam artham upadeśagiraḥ phalanti //MU_5,25.19//

baḍivṛttānte baḍicittāsiddhāntayogopadeśo nāma sargaḥ


ṣaḍviṃśas sargaḥ

vasiṣṭhaḥ:
iti sañcintya bhagavān baḍir āmīlitekṣaṇaḥ /
dadhyau kamalapattrākṣaṃ śukram ākāśamandiram //MU_5,26.1//

sarvasthacinmayānantanityadhyāno 'tha bhārgavaḥ /
cetantaṃ jñātavāñ śiṣyaṃ baḍiṃ gurvarthinaṃ pure //MU_5,26.2//

atha sarvagatānantacidātmā bhārgavaḥ prabhuḥ /
ānināya sa dehaṃ svaṃ ratnavātāyanaṃ baḍeḥ //MU_5,26.3//

gurudehaprabhājālaparimṛṣṭatanur baḍiḥ /
bubudhe prātar arkāṃśusambodhitam ivāmbujam //MU_5,26.4//

tatra ratnārghadānena mandārakusumotkaraiḥ /
pādābhivandanenainaṃ pūjayām āsa bhārgavam //MU_5,26.5//

ratnārghaparikīrṇāṅgaṃ kṛtamandāraśekharam /
mahārhāsanaviśrāntam athovāca guruṃ baḍiḥ //MU_5,26.6//

baḍiḥ:
bhagavaṃs tvatprasādotthā pratibheyaṃ puras tava /
niyojayati māṃ vaktuṃ kāryaṃ kartum ivārkabhāḥ //MU_5,26.7//

bhogān prati virakto 'smi mahāsammohadāyinaḥ /
tattvaṃ vijñātum icchāmi mahāsammohahāri yat //MU_5,26.8//

kim ihāsti kiyanmātram idaṃ kimmayam eva vā /
ko 'haṃ kas tvaṃ kim ete vā lokā iti vadāśu me //MU_5,26.9//

śukraḥ:
bahunātra kim uktena khaṃ gantuṃ yatnavān aham /
sarvaṃ dānavarājendra sāraṃ saṅkṣepataś śṛṇu //MU_5,26.10//

cid ihāsti hi cinmātram idaṃ cinmayam eva ca /
cit tvaṃ cid aham ete ca lokāś cid iti saṅgrahaḥ //MU_5,26.11//

citaṃ niścayam ādāya vilokaya dhiyeddhayā /
svayam evātmanātmānam anantaṃ padam āpsyasi //MU_5,26.12//

bhavyo 'si cet tad etasmāt sarvam āpnoṣi niścayāt /
no cet tad bahv api proktaṃ tvayi bhasmani hūyate //MU_5,26.13//

ciccetyakalanā bandhas tanmuktir muktir ucyate /
cid acetyā kilātmeti sarvasiddhāntasaṅgrahaḥ //MU_5,26.14//

etaṃ niścayam ādāya vilokaya dhiyeddhayā /
svayam evātmanātmānam anantaṃ padam āpsyasi //MU_5,26.15//

khaṃ vrajāmy aham atraite munayas sapta saṅgatāḥ /
kenāpi surakāryeṇa vartavyaṃ tatra khe mayā //MU_5,26.16//

rājan yāvad ayaṃ dehas tāvan muktadhiyām api /
yathāprāptārthasantyāgo rocate na svabhāvataḥ //MU_5,26.17//

iti kathitavatātha bhārgaveṇa sphuṭajalarāśipathe mahājavena /
plutam aliśabale nabho'ntarāle taralataraṅgavad ākule grahaughaiḥ //MU_5,26.18//

baḍyupadeśayogo nāma sargaḥ


saptaviṃśas sargaḥ

vasiṣṭhaḥ:
surāsurasabhāpūjye tasmin bhṛgusute gate /
manasā cintayām āsa baḍir balavatāṃ varaḥ //MU_5,27.1//

yuktam uktaṃ bhagavatā cid evedaṃ jagattrayam /
cid ahaṃ cid ime lokāś cid āśā cid iyaṃ kriyā //MU_5,27.2//

sabāhyābhyantaraṃ sarvaṃ cid eva paramārthataḥ /
asti cidvyatirekeṇa neha kiñcana kutracit //MU_5,27.3//

ayam āditya ity arko na citā cetyate yadi /
tad arkatamasor bhedaḥ ka ivehopalabhyate //MU_5,27.4//

iyaṃ bhūr iti bhūr eṣā citā yadi na cetyate /
bhūmeḥ kiṃ nāma bhūmitvaṃ tad bhaved bhavyatāṃ gatam //MU_5,27.5//

imā diśo diśa iti cetyante na citā yadi /
tat kiṃ nāma diśāṃ diktvaṃ śailānāṃ vāpi kādritā //MU_5,27.6//

idaṃ jagad iti jagac citā yadi na cetyate /
tat kiṃ jagattvaṃ jagato nabhastvaṃ nabhaso 'tha kim //MU_5,27.7//

kāyo 'yaṃ parvatākāraś citā yadi na cetyate /
tat kiṃ nāma śarīratvaṃ śarīrasya śarīriṇām //MU_5,27.8//

cid indriyāṇi cit kāyaś cin manaś cit tadeṣaṇā /
cid antaś cid bahiś cit khaṃ cid bhāvaś cid bhavasthitiḥ //MU_5,27.9//

cid evaikam ahaṃ sarvaṃ sparśanaiṣaṇapūrvakam /
karomi mātrāsaṃsparśaṃ śarīreṇa na kiñcana //MU_5,27.10//

kim anena śarīreṇa kāṣṭhaloṣṭasamena me /
aśeṣajagadekātmā cid ahaṃ cetanātmakaḥ //MU_5,27.11//

ahaṃ cid ambare bhānāv ahaṃ cid bhūtapañjare /
surāsureṣu cid ahaṃ sthāvareṣu careṣu ca //MU_5,27.12//

cid astīha dvitīyā hi kalpanaiva na vidyate /
dvitvasyāsambhavāl loke kaś śatruḥ kaś ca vā suhṛt //MU_5,27.13//

baḍināmnaś śarīrasya cchinne śirasi bhāsure /
citas tat kiṃ bhavec chinnaṃ sarvalokāvapūraṇāt //MU_5,27.14//

citā sañcetito dveṣo dveṣo bhavati nānyathā /
tasmād dveṣādayas sarve bhāvābhāvāś cidātmakāḥ //MU_5,27.15//

na cito vyatirekeṇa pravicāryāpi kiñcana /
anyad āsādyate sphārād asmāt tribhuvanodarāt //MU_5,27.16//

na dveṣo 'sti na rāgo 'sti na mano nāsya vṛttayaḥ /
cinmātrasyātiśuddhasya vikalpakalanā kutaḥ //MU_5,27.17//

cid ahaṃ sarvago vyāpī nityānandamayātmakaḥ /
vikalpakalanātīto vikalpāṃśavivarjitaḥ //MU_5,27.18//

citaś cid iti yan nāma nirnāmāyā na nāma tat /
śabdātmikaiṣā cicchaktiḥ parisphurati sarvagā //MU_5,27.19//

dṛśyadarśananirmuktaḥ kevalāmalamūrtimān /
nityodito nirābhāso draṣṭāsmi parameśvaraḥ //MU_5,27.20//

na kartāsmi na bhoktāsmi draṣṭaivāsmi nirāmayaḥ /
kalpanāvikalākārakālakāntakalāmayaḥ //MU_5,27.21//

ābhāsamātram udito nitya ābhāsyavarjitaḥ /
bhārūpaikasvarūpo 'smi svarūpeṇa jayāmy aham //MU_5,27.22//

cetyarañjanariktāya vimuktāya mahātmane /
pratyakcetanarūpāya svarūpāya namo 'stu me //MU_5,27.23//

citaye cetyamuktāya yuktyā yuktāya yogyayā /
sarvāvabhāsarūpāya mahyam eva namo namaḥ //MU_5,27.24//

cetyanirmuktacidrūpaṃ viṣvagviśvāvapūrakam /
saṃśāntasarvasaṃvedyaṃ saṃvinmātram ahaṃ tatam //MU_5,27.25//

ākāśavad ananto 'ham apy aṇor aṇur ātataḥ /
nāsādayanti mām etās sukhaduḥkhadaśādṛśaḥ //MU_5,27.26//

saṃvedanam asaṃvedyam acetyaṃ cetanaṃ tatam /
na śaktā māṃ paricchettum bhāvābhāvā jagadgatāḥ //MU_5,27.27//

atha vaite jagadbhāvāḥ paricchindantu mām imam /
yathābhimatam ete hi matto na vyatirekiṇaḥ //MU_5,27.28//

yadi svabhāvabhūtena vastunā vastu mīyate /
hriyate dīyate vāpi tat kiṃ kasya kila kṣatam //MU_5,27.29//

sarvadā sarvam evāhaṃ sarvakṛt sarvasaṅgataḥ /
cetyam asty aham evaitan na kiñcid api coditam //MU_5,27.30//

kiṃ saṅkalpavikalpābhyāṃ cid acic cāham ekabhāḥ /
saṅkṣobhayāmy ahaṃ tāvac chāmyāmy ātmani pāvane //MU_5,27.31//

iti sañcintayann eva baḍiḥ paramakovidaḥ /
akārārdhārdhamātrārthaṃ bhāvayan dhyānam āsthitaḥ //MU_5,27.32//

saṃśāntasarvasaṅkalpaḥ praśāntakalanāgaṇaḥ /
niśśaṅkam atidūrāstacetyacintakacintanaḥ //MU_5,27.33//

dhyātṛdhyeyadhyānahīno nirmanāś śāntavāsanaḥ /
babhūvāvātadīpābho baḍiḥ prāptamahāpadaḥ //MU_5,27.34//

upaśāntamanās tatra ratnavātāyane baḍiḥ /
avasad bahukālaṃ sa samutkīrṇa ivopalāt //MU_5,27.35//

praśamitaiṣaṇayā paripūrṇayā mananadoṣadaśojjhitayoccayā /
baḍir arājata nirmalasattayā vighanam acchatayeva śarannabhaḥ //MU_5,27.36//

baḍiviśrāntir nāma sargaḥ


aṣṭāviṃśas sargaḥ

vasiṣṭhaḥ:
atha te dānavās tatra baḍer anucarās tadā /
tadgṛhaṃ sphāṭikaṃ saudham uccair āruruhuḥ kṣaṇāt //MU_5,28.1//

ḍimbādyā mantriṇo vīrās sāmantāḥ kukuhādayaḥ /
surādyāś caiva rājāno vṛtrādyā balahāriṇaḥ //MU_5,28.2//

hayagrīvādayas sabhyāś śukundādyāś ca bandhavaḥ /
luḍaṅgādyāś ca suhṛdaḥ palmūlādyāś ca lālakāḥ //MU_5,28.3//

kuberayamaśakrādyā upāyanakarās surāḥ /
yakṣā vidyādharā nāgās sevāvasarakāṅkṣiṇaḥ //MU_5,28.4//

rambhātilottamādyāś ca cāmariṇyo varāṅganāḥ /
saritas sāgarāś śailā diśaś ca vidiśas tathā //MU_5,28.5//

sevārtham āyayus tasya taṃ pradeśaṃ tadā baḍeḥ /
anye ca bahavas siddhās trailokyodaravāsinaḥ //MU_5,28.6//

dhyānamaunasamādhisthaṃ citrārpitam ivācalam /
namatkirīṭāvalayo dadṛśur baḍim ādṛtāḥ //MU_5,28.7//

taṃ dṛṣṭvā kṛtakartavyāḥ praṇemus te mahāsurāḥ /
viṣādavismayānandabhayamantharatāṃ yayuḥ //MU_5,28.8//

mantriṇo 'tha vicāryātra kiṃ prāptam iti dānavāḥ /
bhārgavaṃ cintayām āsur guruṃ sarvavidāṃ varam //MU_5,28.9//

cintanānantaraṃ daityā bhārgavaṃ bhāsuraṃ puraḥ /
dadṛśuḥ kalpitaprāptaṃ gandharvanagaraṃ yathā //MU_5,28.10//

pūjyamāno 'suragaṇair niviṣṭo guruviṣṭare /
dadarśa dhyānamaunasthaṃ bhārgavo dānaveśvaram //MU_5,28.11//

viśramya sa kṣaṇam iva premavān avalokya ca /
baḍiṃ vicārayan dṛṣṭyā parikṣīṇabhavabhramam //MU_5,28.12//

deharaśmiśatair dantadīptibhiḥ kṣīrasāgare /
kṣipann iva sabhām āha hasan vākyam idaṃ guruḥ //MU_5,28.13//

śukraḥ:
aho citram idaṃ daityās svavicāraṇayaiva yat /
samprāptavimalālokas siddho 'yaṃ bhagavān baḍiḥ //MU_5,28.14//

ayaṃ tad evam eveha tiṣṭhan dānavasattamāḥ /
svātmani sthitim āpnotu padaṃ paśyatv anāmayam //MU_5,28.15//

śrānto viśrāntim āyātaḥ kṣīṇacintābharabhramaḥ /
śāntasaṃsāranīhāro bodhanīyo na dānavāḥ //MU_5,28.16//

sva evāloka etena samprāpto 'jñānasaṅkṣaye /
śānte 'bhrasambhrame sauro dineneva karotkaraḥ //MU_5,28.17//

svayam eva hi kālena prabodham ayam eṣyati /
bījakośāt svasaṃvittyā suptamūrtir ivāṅkuraḥ //MU_5,28.18//

kurudhvaṃ svāni kāryāṇi sarve dānavanāyakāḥ /
baḍir varṣasahasreṇa samādher bodham eṣyati //MU_5,28.19//

ity ukte guruṇā tatra bhayaharṣaviṣādajām /
daityāś cintāṃ jahuś śuṣkāṃ mañjarīm iva pādapāḥ //MU_5,28.20//

vairocanisabhāsaṃsthāṃ vidhāya prāgvyavasthayā /
svavyāpāraparās tasthus sarva evāsurās tataḥ //MU_5,28.21//

narā mahīm ahipatayo rasātalaṃ grahā nabhas tridaśagaṇās triviṣṭapam /
diśo 'drayo jalapatayaś ca kandarān vanecarā gaganacarāś ca khaṃ yayuḥ //MU_5,28.22//

baḍisamādhivarṇanaṃ nāma sargaḥ


ekonatriṃśas sargaḥ

vasiṣṭhaḥ:
atha varṣasahasreṇa divyenāsurasattamaḥ /
devadundubhinirghoṣair bubudhe bhagavān baḍiḥ //MU_5,29.1//

baḍau prabuddhe tad bāḍhaṃ vireje nagaraṃ tadā /
vairiñca iva sūryaugha udite kamalākaraḥ //MU_5,29.2//

baḍiḥ prabuddha evāsau yāvan nāyānti dānavāḥ /
tāvat sañcintayām āsa samādhisadane kṣaṇam //MU_5,29.3//

aho nu ramyā padavī śītalā pāramārthikī /
aham asyāṃ kṣaṇaṃ sthitvā parāṃ viśrāntim āgataḥ //MU_5,29.4//

tad enām eva padavīm avalambya vasāmy aham /
bhavatīhopabhuktābhiḥ kiṃ me bāhyavibhūtibhiḥ //MU_5,29.5//

aindaveṣv api bimbeṣu na tathānandavīcayaḥ /
toṣayanti yathāntar māṃ saṃvidvibhavabhūmayaḥ //MU_5,29.6//

iti bhūyo 'pi viśrāntyai kurvāṇaṃ galitaṃ manaḥ /
baḍim āvārayām āsur daityāś candram ivāmbudāḥ //MU_5,29.7//

tān ālokya punar dadhyau tatpraṇāmākulekṣaṇaḥ /
taiḥ kulācalasaṅkāśaiḥ parivītavapus tv idam //MU_5,29.8//

citaḥ kṣīṇavikalpasya kim upādeyam asti me /
mano yadabhipātitvād yātu tadrasatām alam //MU_5,29.9//

mokṣam icchāmy ahaṃ kasmād baddhaḥ kenāsmi vai purā /
abaddho mokṣam icchāmi keyaṃ bālaviḍambanā //MU_5,29.10//

na bandho 'sti na mokṣo 'sti maurkhyaṃ me kṣayam āgatam /
kiṃ me dhyānavilāsena kiṃ vādhyānena me bhavet //MU_5,29.11//

na dhyānaṃ nāpi cādhyānaṃ na bhogān nāpy abhogitām /
abhivāñchāmi tiṣṭhāmi samam eva gatajvaraḥ //MU_5,29.12//

na me vāñchā pare tattve na me vāñchā jagatsthitau /
na me dhyānadṛśā kāryaṃ na kāryaṃ vibhavena me //MU_5,29.13//

nāhaṃ mṛto na jīvāmi na san nāsann ahaṃ samaḥ /
nedaṃ me naiva nānyan me namo mahyam ahaṃ hy aham //MU_5,29.14//

idam astu jagadrājyaṃ tiṣṭhāmy atra svasaṃsthitaḥ /
naiva vāstu jagadrājyaṃ tiṣṭhāmy ātmani śītalam //MU_5,29.15//

kiṃ me dhyānadṛśā kāryaṃ kiṃ rājyavibhavaśriyā /
yad āyāti tad āyātu nāhaṃ kiñcin na me kvacit //MU_5,29.16//

na kiñcid api kartavyaṃ yadi nāma mayādhunā /
tat kasmān na karomīha kiñcit prakṛtakarma vai //MU_5,29.17//

iti nirṇīya pūrṇātmā baḍir balavatāṃ varaḥ /
daityān ālokayām āsa padmānīva divākaraḥ //MU_5,29.18//

dṛṣṭipātavibhāgena sarveṣāṃ danujanmanām /
śiraḥpraṇāmāñ jagrāha puṣpāmodān ivānilaḥ //MU_5,29.19//

atha vairocanis tatra dhyeyatyāgamayātmanā /
manasā sakalāny eva rājakāryāṇi sa vyadhāt //MU_5,29.20//

devān dvijān gurūṃś caiva pūjayām āsa pūjayā /
sammānayām āsa suhṛdbandhusāmantasajjanān //MU_5,29.21//

arthenāpūrayām āsa bhṛtyān arthigaṇāṃs tathā /
lalanā lālayām āsa vicitravibhavārpaṇaiḥ //MU_5,29.22//

ity asāv avasat tasmin rājye sakalaśāsane /
yajñaṃ prati babhūvātha matir asya kadācana //MU_5,29.23//

tarpitāśeṣabhuvanaṃ devarṣigaṇapūjitam /
saha śukrādibhir mukhyais sa cakāra mahāmakham //MU_5,29.24//

baḍir bhogabharasyārthī neti nirṇīya mādhavaḥ /
baḍer īpsitasiddhyarthaṃ siddhidas tanmakhaṃ yayau //MU_5,29.25//

bhogaikakṛpaṇāyedaṃ jagajjaṅgalakhaṇḍakam /
dātuṃ yogyāya śakrāya vayojyeṣṭhāya kāryavit //MU_5,29.26//

kramamātracchalenātra vañcayitvā baḍiṃ hariḥ /
babandha pātālatale bhūgeha iva vānaram //MU_5,29.27//

adyāsau saṃsthito rāma punarindratvahetunā /
jīvanmuktavapus svastho nityaṃ dhyānaniṣaṇṇadhīḥ //MU_5,29.28//

pātālakuhare tiṣṭhañ jīvanmuktamatir baḍiḥ /
āpadaṃ sampadaṃ dṛṣṭyā samayaiva sa paśyati //MU_5,29.29//

nāstam eti na codeti tatprajñā sukhaduḥkhayoḥ /
samā sthiratarākārā citrasūryāvalī yathā //MU_5,29.30//

āvirbhāvatirobhāvasahasrāṇīha jīvatām /
tanmanaś ciram ālokya bhogeṣu viratiṃ gatam //MU_5,29.31//

daśakoṭīś ca varṣāṇām anuśāsya jagattrayam /
ante viraktatāṃ prāptam upaśāntaṃ baḍer manaḥ //MU_5,29.32//

ūhāpohasahasrāṇi bhāvābhāvaśatāni ca /
baḍinā paridṛṣṭāni kva samāśvāsam etv asau //MU_5,29.33//

bhogābhilāṣaṃ santyajya baḍis sampūrṇamānasaḥ /
ātmārāmas sthito nityam adya pātālakoṭare //MU_5,29.34//

punar etena baḍinā jagad indratayākhilam /
anuśāsyam idaṃ rāma bahūn varṣagaṇān iha //MU_5,29.35//

na tasyendrapadaprāptyā tuṣṭis samupajāyate /
na tasya svapadabhraṃśād udvega upajāyate //MU_5,29.36//

sa samas sarvabhāveṣu sarvadaivoditāśayaḥ /
samprāptam āharan svastha ākāśa iva tiṣṭhati //MU_5,29.37//

baḍivijñānasamprāptir eṣā te kathitā mayā /
etāṃ dṛṣṭim avaṣṭabhya tvam apy abhyudito bhava //MU_5,29.38//

baḍivat svavivekena nityo 'ham iti niścayāt /
padam āsādayādvandvaṃ pauruṣeṇaiva rāghava //MU_5,29.39//

dve cāṣṭau caiva varṣāṇāṃ koṭīr bhuktvā jagattrayam /
ante vairasyam āpanno baḍir apy asurottamaḥ //MU_5,29.40//

tasmād avaśyavairasyaṃ bhogapūgam arindama /
santyajya satatānandam avairasyapadaṃ vraja //MU_5,29.41//

imā dṛśyadṛśo rāma nānākāravikāradāḥ /
na kāścana tavātmīyā dūrāc chailaśilā iva //MU_5,29.42//

dhāvamānam ihāmutra luṭhitaṃ lokavṛttiṣu /
saṃsthāpaya nibadhyaitan mano hṛdayakoṭare //MU_5,29.43//

cidādityo bhavān eva sarvatra jagati sthitaḥ /
kaḥ paras te ka ātmīyaḥ pariskhalasi kiṃ mudhā //MU_5,29.44//

tvam ananto mahābāhus tvam ādyaḥ puruṣottamaḥ /
tvaṃ padārthaśatākāraiḥ parisphūrjasi cidvapuḥ //MU_5,29.45//

tvayi sarvam idaṃ protaṃ jagat sthāvarajaṅgamam /
bodhe nityodite śuddhe sūtre maṇigaṇo yathā //MU_5,29.46//

na jāyase na mriyase tvam ajaḥ puruṣo virāṭ /
cic chuddho janmamaraṇabhrāntayo mā bhavantu te //MU_5,29.47//

samastajanmarogāṇāṃ pravicārya balābalam /
tṛṣṇām utsṛjya bhogānāṃ bhoktaiva bhava kevalam //MU_5,29.48//

tvayi sthite jagannāthe cidāditye sadodite /
idam ābhāsate sarvaṃ saṃsārasvapnamaṇḍalam //MU_5,29.49//

mā viṣādaṃ kṛthā vyarthaṃ sukhaduḥkhaiṣaṇā na te /
śuddhaś cid asi sarvātmā sarvavastvavabhāsakaḥ //MU_5,29.50//

pūrvam iṣṭam aniṣṭaṃ tvam aniṣṭaṃ ceṣṭam ity api /
parikalpya tadabhyāsāt tato 'pi dve parityaja //MU_5,29.51//

iṣṭāniṣṭadṛśos tyāge samatodeti śāśvatī /
tayā hṛdayavartinyā punar jantur na jāyate //MU_5,29.52//

yeṣu yeṣu pradeśeṣu mano majjati bālavat /
tebhyas tebhyas samuddhṛtya tad dhi tattve niveśayet //MU_5,29.53//

evam abhyāgatābhyāsaṃ manomattamataṅgajam /
nibadhya sarvabhāvena paraṃ śreyo 'dhigamyate //MU_5,29.54//

mā śaṭhair ayathārthajñair mithyādṛṣṭihatāśayaiḥ /
dhūrtasaṅkalpavikrītair vimūḍhais samatāṃ gamaḥ //MU_5,29.55//

akiñcanāt svanirṇītau lambamānāt paroktiṣu /
na maurkhyād adhiko loke kaścid astīha duḥkhadaḥ //MU_5,29.56//

tvam etad avivekābhram uditaṃ hṛdayāmbare /
vivekapavanenāśu dūraṃ naya mahāmate //MU_5,29.57//

ātmanaiva prayatnena yāvad ātmāvalokane /
na kṛto 'nugrahas tāvan na vicārodayo bhavet //MU_5,29.58//

vedavedāntaśāstrārthatarkadṛṣṭibhir apy ayam /
nātmā prakaṭatām eti yāvan na svam avekṣaṇam //MU_5,29.59//

tvam ātmany ātmanā rāma prasāde samavasthitaḥ /
prāpto 'si vitataṃ bodhaṃ madvacāṃsy avabudhyase //MU_5,29.60//

vikalpāṃśavihīnasya tvayaiṣā cidvivasvataḥ /
gṛhītā vitatā vyāptir maduktā paramātmanaḥ //MU_5,29.61//

vilīnasarvasaṅkalpaś śāntasandehavibhramaḥ /
kṣīṇakautukanīhāro jāto 'si vigatajvaraḥ //MU_5,29.62//

yad upagacchasi pāsi nihaṃsi vā pibasi valgasi cinmaya vardhase /
tad asi tena tavāstu mahāmune vigatabodhakalaṅkaviśaṅkitā //MU_5,29.63//

baḍivijñānaprāptir nāma sargaḥ


triṃśas sargaḥ

vasiṣṭhaḥ:
athemam aparaṃ rāma vijñānādhigame kramam /
śṛṇu daityeśvaras siddhaḥ prahlādas svātmanā yathā //MU_5,30.1//

āsīt pātālajaṭhare vidrāvitasuro 'suraḥ /
hiraṇyakaśipur nāma nārāyaṇaparākramaḥ //MU_5,30.2//

ākrāntabhuvanābhogas sa jahāra harer jagat /
ṣaṭpadasya bṛhatpattraṃ rājahaṃsa ivāmbujam //MU_5,30.3//

cakāra jagatāṃ rājyaṃ samākrāntasurāsuraḥ /
dantī nirastahaṃsaugho nalinyām alinām iva //MU_5,30.4//

athāsāv asurādhīśaḥ kurvaṃs tribhuvaneśatām /
kālena suṣuve putrān aṅkurān iva mādhavaḥ //MU_5,30.5//

te 'vardhantācireṇaiva tejastarjitatārakāḥ /
daśārkāṃśuśatānīva vyomākrāntivilāsinaḥ //MU_5,30.6//

prahlādo nāma bhagavān pradhānātmā babhūva ha /
teṣāṃ madhye mahārhāṇāṃ maṇīnām iva kaustubhaḥ //MU_5,30.7//

tenārājata putreṇa hiraṇyakaśipur bhṛśam /
sarvasaundaryayuktena vasanteneva vatsaraḥ //MU_5,30.8//

atha putrasahāyo 'sau balakośasamanvitaḥ /
ājagāma madaṃ daityas trigaṇḍagalitebhavat //MU_5,30.9//

tatāpākrāntitāpena trijaganti vikāsinā /
kalpāntasūryagaṇavan navayaiva karaśriyā //MU_5,30.10//

akhidyantāsya tenātha sūryendupramukhās surāḥ /
durvilāsavilolasya bālasyeva svabandhavaḥ //MU_5,30.11//

te 'rthayāṃ cakrire śauriṃ daityendrebhapater vadhe /
na kṣamante mahānto 'pi paunaḥpuṇyena duṣkriyām //MU_5,30.12//

tataḥ pralayaparyastajagadghargharajṛmbhitam /
digdantidaśanaprakhyanakhavajrāśrisūmbhitam //MU_5,30.13//

sthiravidyullatājālabhāsurordhvajamaṇḍalam /
daśadikkoṭarodvāntajvalajjvalanakuṇḍalam //MU_5,30.14//

samastakulaśailendrapiṇḍapīṭhodbhaṭodaram /
dordrumādhūnanoddhūtasphuṭadbrahmāṇḍakarparam //MU_5,30.15//

vadanodaraniṣkrāntavātotsāritaparvataṃ /
trijagaddahanodyuktakopakalpāgnigarvitam //MU_5,30.16//

saṭāvikaṭapīnāṃsaspandapreritabhāskaram /
romakūpalasadvahnipuñjapiñjaraparvatam //MU_5,30.17//

kulācalamahākuḍyakuṭṭanodbhaṭadṛkpuṭam /
sarvāvayavaniṣṭhyūtapaṭṭisaprāsatomaram //MU_5,30.18//

nārasiṃhaṃ vapuḥ kṛtvā mādhavo 'han mahāsuram /
lasatkaṭakaṭārāvaṃ turaṅgamam iva dvipaḥ //MU_5,30.19//

puram āsuram udvāntair dadāhekṣaṇavahnibhiḥ /
sasarvabhūtaṃ kalpānte jagajjālam ivānalaḥ //MU_5,30.20//

nṛsiṃhamārute tasmin bhṛśaṃ kṣobham upāgate /
visphūrjati ghanāsphoṭair ekārṇava ivākule //MU_5,30.21//

dudruvur dānavaughās te dikṣv alaṃ maṣakā iva /
upāyayur adṛśyatvaṃ dīpā iva gatatviṣaḥ //MU_5,30.22//

atha vidrutadaityendraṃ dagdhāntaḥpuramaṇḍalam /
babhūva pātālatalaṃ kalpakṣuṇṇajagatsamam //MU_5,30.23//

akālakalpāntavidhau śanaiḥ praśamite vibhau /
kvāpi yāte samāśvastasurasaṃrambhapūjite //MU_5,30.24//

mṛtaśiṣṭā danusutāḥ prahlādaparipālitāḥ /
dagdhaṃ svaṃ deśam ājagmus saraś śuṣkam ivāṇḍajāḥ //MU_5,30.25//

tatra kālocitāṃ kṛtvā svanāśaparidevanām /
aurdhvadaihikasatkāraṃ cakruḥ prabhuṣu bandhuṣu //MU_5,30.26//

hṛtabandījanaṃ pluṣṭabandhubāndhavamaṇḍalam /
śanair āśvāsayām āsur mṛtaśiṣṭaṃ svakaṃ janam //MU_5,30.27//

citrārpitopamadurākṛtayo nirīhā dīnāśayā himahatāmburuhopamānāḥ /
śokopataptamanaso 'suranāyakās te dagdhadrumā iva nirastavikāsam āsan //MU_5,30.28//

prahlādaviśrāntau hiraṇyakaśipuvadho nāma sargaḥ


ekatriṃśas sargaḥ

vasiṣṭhaḥ:
atha duḥkhaparītātmā hariṇā hatadānave /
prahlādaś cintayām āsa maunī pātālakoṭare //MU_5,31.1//

ko 'nv asmākam upāyas syād ya evehāsurāṅkuraḥ /
tīkṣṇāgro jāyate taṃ taṃ bhuṅkte śākhāmṛgo hariḥ //MU_5,31.2//

na kadācana pātāle daityā dordaṇḍaśālinaḥ /
sthirā babhūvur udbhinnāḥ padmā iva himācale //MU_5,31.3//

utpatyotpatya naśyanti bhāsurākāraghargharāḥ /
kṣaṇaprasphuritārambhās taraṅgā iva vāridheḥ //MU_5,31.4//

sabāhyābhyantaraṃ kaṣṭaṃ samagrālokahāriṇaḥ /
ripavaḥ prauḍhim āyātā apūrvatimirabhramāḥ //MU_5,31.5//

tamaḥprapūrṇahṛdayās saṅkucatpattrasampadaḥ /
suhṛdaḥ khedam āyātā niśīva kamalākarāḥ //MU_5,31.6//

tātasya malinavyūhapādapīṭhāpamārjakaiḥ /
surair viṣaya ākrānto mṛgair iva mahāvanam //MU_5,31.7//

nirudyamā gataśrīkā dīnāḥ prakaṭitāśayāḥ /
bāndhavā na virājante padmāḥ pluṣṭadalā iva //MU_5,31.8//

sphuranty asuravīrāṇāṃ gṛheṣv aviratānilaiḥ /
dhūsarā bhasmanīhārā dhūpadhūmabharā iva //MU_5,31.9//

hṛtadvārakavāṭāsu daityāntaḥpurabhittiṣu /
prabhā marakatasyeva jātā navayavāṅkurāḥ //MU_5,31.10//

trilokīnābhinalinīmattebhā dānavā api /
devavad dainyam āyātāḥ kim asādhyam aho vidheḥ //MU_5,31.11//

manāk calati parṇe 'pi dṛṣṭāribhayabhīravaḥ /
vadhvas trasyanti vidhvastā mṛgyo grāmagatā iva //MU_5,31.12//

asurīkarṇapūrārthaṃ phullaratnagulucchakāḥ /
narasiṃhakarālūnās sthāṇutām āgatā drumāḥ //MU_5,31.13//

divyāmbaralatāpattrā ratnastabakadanturāḥ /
punar āropitās tatra nandane kalpapādapāḥ //MU_5,31.14//

purehāmarabandīnāṃ daityair ālokitaṃ mukham /
adya tv asurabandīnāṃ surair ālokyate mukham //MU_5,31.15//

manye dānamahānadyas surebhakaṭabhittiṣu /
pravṛttās tā bhaviṣyanti śailasānuṣv ivāpagāḥ //MU_5,31.16//

asmākam ibhagaṇḍeṣu dāvadāhavibhūtayaḥ /
lasanti maruṣaṇḍeṣu saṃśuṣkeṣv iva dhūlayaḥ //MU_5,31.17//

vikāsisitamandāramakarandāruṇānilāḥ /
tā meruśikharasthalyo daityadurlabhatāṃ gatāḥ //MU_5,31.18//

suragandharvasundaryo dānavāntaḥpuroṣitāḥ /
punar merau sthitiṃ yātā mañjarya iva pādape //MU_5,31.19//

kaṣṭaṃ tātapurandhrīṇāṃ śuṣkāmburuhanīrasāḥ /
vilāsās suranārībhir hasyante hāsyalīlayā //MU_5,31.20//

pūrvaṃ yair eva mattātaś cāmarair upavījitaḥ /
sahasranayanas svarge kaṣṭaṃ tair eva vījyate //MU_5,31.21//

iyam asmākam anyāpad āgatā dainyadāyinī /
tasyaikasya prasādena duṣpauruṣavato hareḥ //MU_5,31.22//

taddorvanaghanacchāyālabdhaviśrāntayas surāḥ /
na kadācana tapyante himādrer iva sānavaḥ //MU_5,31.23//

śauriśauryograśikharasaṃśrayeṇāśritaśriyaḥ /
asmān samupatapyanti munīñ śākhāmṛgā iva //MU_5,31.24//

tenāsurapurandhrīṇāṃ nityamaṇḍanamaṅgale /
mukhapadme 'rpitaṃ bāṣpam abjinīnāṃ himaṃ yathā //MU_5,31.25//

śīrṇabhinnaluṭhadbhittir jagajjarjaramaṇḍapaḥ /
ayaṃ nīlamaṇistambhais tadbhujair eva dhāryate //MU_5,31.26//

sa dhartā surasainyasya majjato vipadarṇave /
kṣīrododaramagnasya mandarasyeva kacchapaḥ //MU_5,31.27//

ete tātādayas sarve tenaivāsurasattamāḥ /
pātitāḥ kṣubdhakalpāntavāteneva kulācalāḥ //MU_5,31.28//

sa eṣa evaṃ saṃhārakarmakṣamabhujāvaliḥ /
surasārthasuhṛc chrīmān viṣamo madhusūdanaḥ //MU_5,31.29//

daityadordaṇḍaparaśos tasya vīryeṇa vīryavān /
dānavān bādhate śakro bālakān iva markaṭaḥ //MU_5,31.30//

durjayaḥ puṇḍarīkākṣaḥ pravimuktāyudho 'pi san /
nāsau śastrāstravicchedair vajrasāro vidīryate //MU_5,31.31//

abhyastā bahavas tena mithaḥpreritaparvatāḥ /
bhīmās samarasaṃrambhās samam asmatpitāmahaiḥ //MU_5,31.32//

tāsu tāsv atighorāsu vitatāsv asurājiṣu /
yo na bhīta idānīṃ sa bhayam eṣyati kā kathā //MU_5,31.33//

upāyam ekam evemaṃ harer ākramaṇe sphuṭam /
manye tadvyatirekeṇa vidyate na pratikriyā //MU_5,31.34//

sarvātmanā sarvadhiyā sarvasaṃrambharaṃhasā /
sa eva śaraṇaṃ devo gatir astīha nānyathā //MU_5,31.35//

na tasmād adhikaḥ kaścid asti lokatrayāntare /
pralayasthitisargāṇāṃ hariḥ kāraṇatāṃ gataḥ //MU_5,31.36//

tasmān nimeṣād ārabhya nārāyaṇam ajaṃ sadā /
samprapanno 'smi sarvatra nārāyaṇamayo hy aham //MU_5,31.37//

namo nārāyaṇāyeti mantras sarvārthasādhakaḥ /
nāpaiti mama hṛtkośād ākāśād iva mārutaḥ //MU_5,31.38//

harir āśā harir vyoma harir urvī harir jagat /
ayaṃ harir ameyātmā jāto harimayo hy aham //MU_5,31.39//

aviṣṇuḥ pūjayan viṣṇuṃ na pūjāphalabhāg bhavet /
viṣṇur bhūtvā yajed viṣṇum ayaṃ viṣṇur ahaṃ sthitaḥ //MU_5,31.40//

anantam idam ākāśam āpūrya vinatāsutaḥ /
kanakāṅgo mamāṅgānām ayam āsanatāṃ gataḥ //MU_5,31.41//

karaśākhaikaviśrāntasarvahetivihaṅgamāḥ /
nakhāṃśumañjarīkīrṇā mahāmarakatadrumāḥ //MU_5,31.42//

ime te mṛdumandāradāmadṛbdhāṃsamaṇḍalāḥ /
mandarāghṛṣṭakeyūrāś catvāro mama bāhavaḥ //MU_5,31.43//

calacchaśikarāpūracārucāmaradhāriṇī /
iyaṃ me pārśvagā lakṣmīḥ kṣīrodajaṭharotthitā //MU_5,31.44//

helāvilabdhabhuvanā trailokyatarumañjarī /
iyaṃ me pārśvagā kīrtir dhavalāmalahāsinī //MU_5,31.45//

anārataṃ jagajjālanavanirmāṇakāriṇī /
iyaṃ me pārśvagā māyā svendrajālavilāsinī //MU_5,31.46//

iyaṃ sā helayākrāntatrailokyataruṣaṇḍikā /
jayā sphurati me pārśve latā kalpataror iva //MU_5,31.47//

imau me nityaśītoṣṇau devau śītāṃśubhāskarau /
prakaṭīkṛtasaṃsārau mukhamadhye vilocane //MU_5,31.48//

mameyam utpalaśyāmā pīnāmbhodharasundarī /
śyāmīkṛtakakupcakrā dehadīptir visāriṇī //MU_5,31.49//

ayaṃ mama kare śaṅkhaḥ pāñcajanyas sphuraddhvaniḥ /
mūrtaṃ kham iva śabdātma kṣīroda iva saṃsthitaḥ //MU_5,31.50//

ayaṃ me karṇikākośanilīnabrahmaṣaṭpadaḥ /
padmaḥ karatale śrīmān svanābhikuharodbhavaḥ //MU_5,31.51//

iyaṃ me ratnacitrāṅgī sumeruśikharopamā /
hemāṅgadā gadā gurvī daityadānavamardinī //MU_5,31.52//

ayaṃ me bhāsurākāras sukhadṛśyas sudarśanaḥ /
jvālājaṭilaparyantaparipāṭaladiktaṭaḥ //MU_5,31.53//

ayaṃ me ketumadvahnisundaro jvalito 'sitaḥ /
kuṭhāro daityavṛkṣāṇāṃ nandayan nandakas sthitaḥ //MU_5,31.54//

idaṃ maccharadhārāṇāṃ puṣkarāvartako ghanaḥ /
śārṅgaṃ dhanur ahīndrābham indrakārmukasundaram //MU_5,31.55//

imāny aham anantāni jaganti jaṭhare ciram /
bibharmi jātanaṣṭāni vartamānāny anekaśaḥ //MU_5,31.56//

imau mahī me caraṇāv idaṃ me gaganaṃ śiraḥ /
idaṃ vapur me trijagad imā me kukṣayo diśaḥ //MU_5,31.57//

sākṣād ayam ahaṃ viṣṇur nīlameghodaradyutiḥ /
suparṇaparvatārūḍhaś śaṅkhacakragadādharaḥ //MU_5,31.58//

ete mattaḥ palāyante samagrā duṣṭacetasaḥ /
tārṇās taralasañcārāḥ pavanād iva rāśayaḥ //MU_5,31.59//

ayam indīvaraśyāmaḥ pītavāsā gadādharaḥ /
lakṣmīvān garuḍārūḍhas svayam evāham acyutaḥ //MU_5,31.60//

ko mām eti viruddhātmā trailokyadahanakṣamam /
svanāśāya marutkṣubdhaṃ kalpāgniṃ śalabho yathā //MU_5,31.61//

ime te taijasīṃ dṛṣṭiṃ mamāgrasthās surāsurāḥ /
na śaknuvanti saṃsodḥuṃ cakṣurmandāḥ prabhām iva //MU_5,31.62//

ime mām īśvaraṃ viṣṇuṃ brahmendrāgniharādayaḥ /
stuvanty anantayā vācā bahuvaktrasamutthayā //MU_5,31.63//

ayaṃ vijṛmbhitaiśvaryo jāto 'ham ajitākṛtiḥ /
sarvadvandvapadātīto mahimnā parameṇa hi //MU_5,31.64//

tribhuvanabhavanodaraikamūrti prasabhavibhinnasamastaduṣṭasattvam /
ghanagiritṛṇakānanāntarasthaṃ sakalabhayāpaharaṃ vapuḥ praṇaumi //MU_5,31.65//

prahlādanirvāṇe nārāyaṇīkaraṇaṃ nāma sargaḥ


dvātriṃśas sargaḥ

vasiṣṭhaḥ:
prahlāda iti sañcintya kṛtvā nārāyaṇīṃ tanum /
punas sañcintayām āsa pūjārtham asuradviṣaḥ //MU_5,32.1//

vapuṣo vaiṣṇavād asmān marunmūrtiḥ parāparaḥ /
ayaṃ prāṇapravāheṇa bahir viṣṇus sthito 'paraḥ //MU_5,32.2//

vainateyasamārūḍhas sphuṭaśakticatuṣṭayaḥ /
śaṅkhacakragadāpāṇiś śyāmalāṅgaś caturbhujaḥ //MU_5,32.3//

candrārkanayanaś śrīmān kāntanandakanandanaḥ /
padmapāṇir viśālākṣaś śārṅgadhanvā mahādyutiḥ //MU_5,32.4//

tad enaṃ pūjayāmy āśu parivārasamanvitam /
saparyayā manomayyā sarvasambhāraramyayā //MU_5,32.5//

tata enaṃ mahādevaṃ pūjayiṣyāmy ahaṃ punaḥ /
pūjayā bāhyasambhogamahatyā bahuratnayā //MU_5,32.6//

prahlāda iti sañcintya sambhārabharabhāriṇā /
manasā pūjayām āsa mādhavaṃ kamalādhavam //MU_5,32.7//

ratnārghapātrapaṭalaiś candanādivilepanaiḥ /
dhūpair dīpair vicitraiś ca nānāvibhavabhūṣaṇaiḥ //MU_5,32.8//

mandāramālāvalanair hemābjapaṭalotkaraiḥ /
kalpavṛkṣalatāgucchai ratnastabakamaṇḍalaiḥ //MU_5,32.9//

pallavair devavṛkṣāṇāṃ nānākusumadāmabhiḥ /
kiṅkirātair bukaiḥ kundaiś caṇpakair asitotpalaiḥ //MU_5,32.10//

kalhāraiḥ kumudaiḥ kāśaiḥ kharjūraiś cūtakiṃśukaiḥ /
aśokair madanair bilvaiḥ karṇikāraiḥ kirātakaiḥ //MU_5,32.11//

kadambaiḥ kukurair nīpais sindhuvārais sayūthikaiḥ /
pāribhadrair guggulubhir vidulaiḥ kuyyakotkaraiḥ //MU_5,32.12//

priyaṅgupaṭalaiḥ pāṭaiḥ pāṭalair dhātupāṭalaiḥ /
āmrair āmrātakair bhavyair harītakavibhītakaiḥ //MU_5,32.13//

sālatālatamālānāṃ latākusumapallavaiḥ /
komalaiḥ kalikājālais sahakārais sakuṅkumaiḥ //MU_5,32.14//

ketakais saptaparṇaiś ca tatherāmañjarīgaṇaiḥ /
vicitrapālīvatajair nānāṭaṅkatarūdbhavaiḥ //MU_5,32.15//

manoharārukodbhūtair mālatīmādhavīgaṇaiḥ /
navaśephālikājālais suvarṇasumanoharaiḥ //MU_5,32.16//

bhakṣyair bhojyais tathā pānair lehyaiḥ peyaiś ca picchilaiḥ /
rasaiḥ phalaiḥ pallavaiś ca vividhāsvādajātibhiḥ //MU_5,32.17//

aṃśukaiś śayanair yānair mahārhair hemaviṣṭaraiḥ /
geyair nṛttair vādanaiś ca mahārhalalanāgaṇaiḥ //MU_5,32.18//

udyānopavanābhogasamagravibhavārpaṇaiḥ /
sarvasaundaryasammānais svayam ātmārpaṇair api //MU_5,32.19//

hariṃ paramayā bhaktyā jagadvibhavabhavyayā /
manasā pūjayām āsa prahlādo 'ntaḥpure patim //MU_5,32.20//

atha devagṛhe tasmin bāhyārthaiḥ paripūrṇayā /
pūjayā pūjayām āsa dānaveśo janārdanam //MU_5,32.21//

bahirdṛśyena tenaiva krameṇa parameśvaram /
punaḥ punaḥ pūjayitvā tuṣṭimān dānavo 'bhavat //MU_5,32.22//

tatas tataḥ prabhṛty eva prahlādaḥ parameśvaram /
tathaiva pratyahaṃ bhaktyā pūjayām āsa pūrṇayā //MU_5,32.23//

atha tasmin pure daityās tataḥ prabhṛti vaiṣṇavāḥ /
sarva evābhavan bhavyā rājā hy ācārakāraṇam //MU_5,32.24//

jagāma vārttā gaganaṃ devalokam atho harim /
viṣṇor dveṣaṃ parityajya bhaktā daityās sthitā iti //MU_5,32.25//

devā vismayam ājagmuś śakrādyās samarudgaṇāḥ /
gṛhītā vaiṣṇavī bhaktir daityaiḥ kim iti rāghava //MU_5,32.26//

kṣīrode bhogibhogasthaṃ vibudhā vismayākulāḥ /
jagmur ambaram utsṛjya harim āhavaśālinaṃ //MU_5,32.27//

tatraitaṃ daityavṛttāntaṃ kathayām āsur asya te /
papracchuś cainam āsīnam apūrvāścaryavismayāt //MU_5,32.28//

devāḥ:
kim etad bhagavan daityā viruddhā ye sadaiva te /
te hi tvanmayatāṃ yātā māyeyam iti bhāvyate //MU_5,32.29//

kva kilātyantadurvṛttā dānavā dalitādrayaḥ /
kva pāścātyamahājanmalabhyā bhaktir janārdane //MU_5,32.30//

prākṛto guṇavāñ jāta ity eṣā bhagavan kathā /
akālapuṣpamāleva sukhāyodvejanāya ca //MU_5,32.31//

nopapannaṃ hi yad yatra tatra tan na virājate /
madhye kācakalāpasya mahāmūlyo maṇir yathā //MU_5,32.32//

yo yo yādṛgguṇo jantus sa tām evaiti saṃsthitim /
sadṛśeṣv apy ajeṣu śvā na manye ramate kvacit //MU_5,32.33//

na tathā duḥkhayanty aṅge majjantyo vajrasūcayaḥ /
vaisādṛśyena sambaddhā yathaitā vastudṛṣṭayaḥ //MU_5,32.34//

yad yatra kramasamprāptam upapannam aninditam /
tad eva rājate tatra jale 'mbhojaṃ na tu sthale //MU_5,32.35//

kvādhamaḥ prākṛtārambho hīnakarmaratis sadā /
varāko dānavas tucchajātir bhaktiḥ kva vaiṣṇavī //MU_5,32.36//

kamalinī paruṣoṣarabhūgatā sukhayatīha yathā na durāśrayā /
danusuto 'pi hi mādhavabhaktimān iti kathā na tatheśa sukhāya naḥ //MU_5,32.37//

prahlādopākhyāne vibudhavitarko nāma sargaḥ


trayastriṃśas sargaḥ

vasiṣṭhaḥ:
garjantam atisaṃrabdhaṃ suralokam athārihā /
uvāca mādhavo vākyaṃ śikhivṛndam ivāmbudaḥ //MU_5,33.1//

bhagavān:
vibudhā mā viṣaṇṇās stha prahlādo bhaktimān iti /
pāścātyaṃ janma tasyedaṃ mokṣārho 'sāv arindamaḥ //MU_5,33.2//

ita uttaram etena garbhatā danusūnunā /
na kartavyā pradagdhena bījenevāṅkurakriyā //MU_5,33.3//

guṇavān nirguṇo jāta ity anarthakramaṃ viduḥ /
nirguṇo guṇavāñ jāta ity āhus siddhidaṃ kramam //MU_5,33.4//

ātmīyāni vicitrāṇi bhuvanāny amarottamāḥ /
prayāta nāsukhāyaiṣā prāhlādī guṇiteha vaḥ //MU_5,33.5//

vasiṣṭhaḥ:
ity uktvā vibudhāṃs tatra kṣīrodārṇavavīciṣu /
antardhānaṃ yayau devas taṭatāpiñchagucchavat //MU_5,33.6//

so 'pi sampūjitaharis suraugho 'vrajad ambaram /
punar mandaranirdhūtāt kaṇajālam ivārṇavāt //MU_5,33.7//

prahlādaṃ prati gīrvāṇās tatas snigdhatvam āyayuḥ /
mahānto yatra nodvignās tatra viśvāsavan manaḥ //MU_5,33.8//

pratyahaṃ pūjayām āsa devadevaṃ janārdanam /
manasā karmaṇā vācā prahlādo bhaktimān iti //MU_5,33.9//

atha pūjāparasyāsya samavardhanta kālataḥ /
vivekānandavairāgyavibhavapramukhā guṇāḥ //MU_5,33.10//

nābhyanandad asau bhogapūgaṃ śuṣkam iva drumam /
na cāramata kāntāsu mṛgo marumahīṣv iva //MU_5,33.11//

na reme lokacarcāsu śāstrārthakathanād ṛte /
nājāyata ratis tasya dṛśye sthala ivābjinī //MU_5,33.12//

na viśaśrāma ceto 'sya bhogarogānurañjane /
muktāphalam asaṃśliṣṭaṃ muktāphala ivātale //MU_5,33.13//

tyaktabhogābhikalanaṃ viśrāntim atha nāgatam /
cetaḥ kevalam asyāsīd dolāyām iva yojitam //MU_5,33.14//

prāhlādīṃ tāṃ sthitiṃ kṛṣṇadehaḥ kṣīrodakoṭarāt /
viveda sarvagatayā tayā paramakāntayā //MU_5,33.15//

atha pātālamārgeṇa viṣṇur āhlāditāgragaḥ /
pūjādevagṛhaṃ tasya prahlādasya samāyayau //MU_5,33.16//

vijñāyābhyāgataṃ devaṃ pūjayā dviguṇeddhayā /
daityendraḥ puṇḍarīkākṣam ādarāt paryapūjayat //MU_5,33.17//

pūjāgṛhagataṃ devaṃ pratyakṣāvasthitaṃ harim /
prahlādaḥ paramaprīto girā tuṣṭāva puṣṭayā //MU_5,33.18//

prahlādaḥ:
tribhuvanabhavanābhirāmakośaṃ sakalakalaṅkaharaṃ paraṃ prakāśam /
aśaraṇaśaraṇaṃ śaraṇyam īśaṃ harim ajam īśvaram acyutaṃ prapadye //MU_5,33.19//

kuvalayadalaśailasannikāśaṃ śaradamalāmbarakoṭaropamānam /
bhramaratimirakajjalāñjanābhaṃ sarasijacakragadādharaṃ prapadye //MU_5,33.20//

vicaladalikalāpakomalāṅgaṃ sitadalapaṅkajakuṭmalābhaśaṅkham /
śrutiraṇitaviriñcacañcarīkaṃ svahṛdayapadmajalāśayaṃ prapadye //MU_5,33.21//

sitamaṇigaṇatārakāvakīrṇaṃ smitadhavalānanapīvarendubimbam /
hṛdayamaṇimarīcijālagaṅgaṃ hariśaradambaram ātataṃ prapadye //MU_5,33.22//

tribhuvananalinīsitāravindaṃ timirasamānavimohadīpam agryam /
jaḍataram ajaḍaṃ cidātmatattvaṃ jagadakhilārtiharaṃ hariṃ prapadye //MU_5,33.23//

navavikasitapadmareṇugauraṃ sphuṭakamalāvapuṣoparūṣitāṅgam /
dinagamasamayāruṇāmbarābhaṃ kanakanibhāmbarasundaraṃ prapadye //MU_5,33.24//

aviratahatasṛṣṭasargalīlaṃ satatam ajātam avardhanaṃ viśālam /
yugaśatajaraḍhābhijātadehaṃ tarutalaśāyinam arbhakaṃ prapadye //MU_5,33.25//

ditisutanalinītuṣārapātaṃ suranalinīsatatoditārkabimbam /
kamalajanalinījalāvapūraṃ hṛdi nalinīnilayaṃ vibhuṃ prapadye //MU_5,33.26//

vasiṣṭhaḥ:
iti guṇabahulābhir vāgbhir abhyarcito 'sau harir asuravināśaś śrīniṣaṇṇāṃsadeśaḥ /
jalada iva mayūraṃ prītimān prīyamāṇaṃ kuvalayadaladehaḥ pratyuvācāsurendram //MU_5,33.27//

prahlādopākhyāne nārāyaṇāgamanaṃ nāma sargaḥ


catustriṃśas sargaḥ

bhagavān:
varaṃ guṇanidhe daityakulacūḍāmahāmaṇe /
gṛhāṇābhimataṃ bhūyojanmaduḥkhopaśāntaye //MU_5,34.1//

prahlādaḥ:
sarvasaṅkalpaphalada sarvalokāntarasthita /
yad udāratamaṃ vetsi tad evādiśa deva me //MU_5,34.2//

bhagavān:
sarvasambhramasaṃśāntyai paramāya phalāya ca /
brahmaviśrāntiparyanto viveko 'stu tavānagha //MU_5,34.3//

vasiṣṭhaḥ:
ity uktvā ditiputrendraṃ viṣṇur antaradhīyata /
kṛtaghargharanirhrādas taraṅgas toyadher iva //MU_5,34.4//

viṣṇāv antarhite deve pūjāyāḥ kusumāñjalim /
pāścātyaṃ dānavas tyaktvā maṇiratnapariṣkṛtam //MU_5,34.5//

padmāsanastho 'tha mṛdāv upaviśya varāsane /
stotrapāṭhavidhāv atra cintayām āsa cintayā //MU_5,34.6//

vicāravān eva bhavān bhavatv iti bhavāriṇā /
devenokto 'smi tenāntaḥ karomy āśu vicāraṇām //MU_5,34.7//

kim ahaṃ nāma tāvat syāṃ yo 'smin bhuvanaḍambare /
vacmi gacchāmi tiṣṭhāmi prayate cāharāmi ca //MU_5,34.8//

jagat tāvad idaṃ nāhaṃ savṛkṣavanaparvatam /
yad bāhyaṃ jaḍam atyantaṃ tat syāṃ katham ahaṃ kila //MU_5,34.9//

asann abhyutthito mūkaḥ pavanais sphurati kṣaṇam /
kālenālpena vilayī deho nāham acetanaḥ //MU_5,34.10//

jaḍayā karṇaśaṣkulyā kalpyamānaḥ kṣaṇasthayā /
śūnyākṛtiś śūnyabhavaś śabdo nāham acetanaḥ //MU_5,34.11//

tvacā kṣaṇavināśinyā prāpyam aprāpyam anyathā /
citprasādopalabdhātma sparśanaṃ nāsmy acetanam //MU_5,34.12//

labdhātmā jihvayā tuccho lolayā lolasattayā /
svalpaspando dravyaniṣṭho raso nāham acetanaḥ //MU_5,34.13//

dṛśyadarśanayor līnaṃ kṣayi kṣaṇavināśinoḥ /
kevale draṣṭari kṣīṇaṃ rūpaṃ nāham acetanam //MU_5,34.14//

nāsayātyantajaḍayā kṣayiṇyā parikalpitaḥ /
pelavo 'niyatādhāro gandho nāham acetanaḥ //MU_5,34.15//

nirmamo 'mananaś śānto gatapañcendriyabhramaḥ /
śuddhaś cetana evāhaṃ kalākalanavarjitaḥ //MU_5,34.16//

cetyavarjitacinmātram aham eṣo 'vabhāsakaḥ /
sabāhyābhyantaravyāpī niṣkalāmalasanmayaḥ //MU_5,34.17//

ā idānīṃ smṛtaṃ satyam etat tad akhilaṃ mayā /
nirvikalpacidābhāsa eṣa ātmāsmi sarvagaḥ //MU_5,34.18//

anena cetaneneme sarve ghaṭapaṭādayaḥ /
sūryāntā avabhāsante dīpenottamatejasā //MU_5,34.19//

anenaitās sphurantīha vicitrendriyavṛttayaḥ /
tejasāntaḥ prakāśena yathāgnikaṇapaṅktayaḥ //MU_5,34.20//

anenaitās sphuranty antar manomananaśaktayaḥ /
sarvagena nidāghena yathā marumarīcayaḥ //MU_5,34.21//

anenaitat padārthānāṃ vastutvaṃ pratipādyate /
śuklādiguṇavattvaṃ svaṃ pradīpeneva vāsasām //MU_5,34.22//

asāv eva hi bhūtānāṃ sarveṣām eva jāgratām /
sarvānubhavitā bhūmāv ātmā makuravat sthitaḥ //MU_5,34.23//

asya tasyāvikalpasya ciddīpasya prasādataḥ /
uṣṇo 'rkaś śiśiraś candro ghano 'drir vidrutaṃ payaḥ //MU_5,34.24//

sātatyenānubhūtānāṃ padārthānām anena tat /
padārthatvam udety uccaiḥ pratāpeneva taptatā //MU_5,34.25//

brahmaviṣṇvindrarudrāṇāṃ kāraṇānāṃ jagatsthitau /
etat kāraṇam ādyaṃ tat kāraṇaṃ nāsya vidyate //MU_5,34.26//

akāraṇād akaraṇāt sarvakāraṇakāraṇāt /
etasmāj jagad utpannam idaṃ śaityaṃ himād iva //MU_5,34.27//

ciccetyadraṣṭṛdṛśyādināmabhir varjitātmane /
sate sakṛdvibhātāya mahyam asmai namo namaḥ //MU_5,34.28//

etasmin sarvabhūtāni nirvikalpacidātmani /
guṇabhūtāni bhūteśe tiṣṭhanti ca viśanti ca //MU_5,34.29//

yat kilānena kalitaṃ cetanenāntar ātmanā /
tat tad bhavati sarvatra netarat sad api sthitam //MU_5,34.30//

yac citā kalitaṃ kiñcit tad āpnoti nijaṃ padam /
yac citā kalitaṃ neha tat sad apy astam āgatam //MU_5,34.31//

imā ghaṭapaṭākārapadārthaśatapaṅktayaḥ /
jāgatyo vipulādarśe hy asmin vyomani bimbitāḥ //MU_5,34.32//

adṛśyaṃ sarvabhūtānāṃ prāpyaṃ galitacetasām /
etat tad dṛśyate sadbhiḥ paraṃ vyometi tanmayaiḥ //MU_5,34.33//

etad vṛddhaṃ vṛddhimati kṣayi kṣayiṇi jāgate /
padārthe sad asac cāpi pratibimbārkavat sthitam //MU_5,34.34//

iyam abhyudayaṃ yāti nānātā dṛśyamañjarī /
ācāracañcarīkāḍhyā etasmād kāraṇadrumād //MU_5,34.35//

asmād iyam udety uccais saṃsāraracanā calā /
vicitratarugulmāḍhyā śailād iva vanāvalī //MU_5,34.36//

sarveṣām avibhinno 'sau trailokyodaravartinām /
brahmādīnāṃ tṛṇāntānāṃ cidātmā samprakāśakaḥ //MU_5,34.37//

eṣo 'sāv aham ādyantarahitas sarvagākṛtiḥ /
carācarāṇām bhūtānām antas svānubhavas sthitaḥ //MU_5,34.38//

asya tasya mamemāni sthāvarāṇi carāṇi ca /
parisaṅkhyāvihīnāni śarīrāṇi bahūni ca //MU_5,34.39//

eṣo 'sāv aham ekātmā svānubhūtivaśāt svayam /
sarvadṛgdraṣṭṛdṛśyatvāt sahasrakaralocanaḥ //MU_5,34.40//

eṣo 'sāv aham ākāśe sūryadehena cāruṇā /
viharāmītareṇāpi vāyudehena vāhinā //MU_5,34.41//

mamaitad vapur ānīlaṃ śaṅkhacakragadādharam /
sarvasaubhāgyasīmānto hy asmiñ jagati valgati //MU_5,34.42//

aham asmin samudbhūtaḥ padmāsanagatas sadā /
nirvikalpasamādhisthaḥ parāṃ nirvṛtim āgataḥ //MU_5,34.43//

ahaṃ trinetrayākṛtyā gaurīvaktrābjaṣaṭpadaḥ /
sargānte saṃharāmīdaṃ kūrmo 'ṅgapaṭalaṃ yathā //MU_5,34.44//

aham aindreṇa rūpeṇa trilokīmaṭhikām imām /
pālayāmi kramaprāptāṃ maṭhikām iva tāpasaḥ //MU_5,34.45//

ahaṃ tṛṇalatāgulmajālaṃ rasatayā sthitaḥ /
utthāpayāmi cidbhūmeḥ kūpād urulatām iva //MU_5,34.46//

svalīlārtham idaṃ cāru jagadāḍambaraṃ tatam /
mayābhijātabālena paṅkakrīḍanakaṃ yathā //MU_5,34.47//

mayīdam arpyate sarvaṃ sattāṃ māṃ prāpya gacchati /
matparityaktam etac ca sad apy eva na kiñcana //MU_5,34.48//

mayi sphāre cidādarśe pratibimbaṃ yad āgatam /
tad asti netarat tasmān matto 'nyan neha vidyate //MU_5,34.49//

kusumeṣv aham āmodaḥ padmapattreṣv ahaṃ chaviḥ /
chaviṣv ahaṃ rūpakalā rūpeṣv anubhavo 'py aham //MU_5,34.50//

yad yat kiñcid idaṃ dṛśyaṃ jagat sthāvarajaṅgamam /
sarvasaṅkalparahitaṃ tac cittattvam ahaṃ param //MU_5,34.51//

āpyā rasamayī śaktir aṇvoghavivṛtodayā /
sā yathā dārukuḍyeṣu tathāhaṃ sarvavastuṣu //MU_5,34.52//

paramāṃ tām ahaṃ sarvapadārthāntaravartitām /
upetya saṃvidvaicitryaṃ pratanomi svayecchayā //MU_5,34.53//

ghṛtaṃ yathāntaḥ payasi rasaśaktir yathā jale /
cicchaktis sarvabhāveṣu tathāntar aham āsthitaḥ //MU_5,34.54//

idaṃ jagat trikālasthaṃ citi mayy eva saṃsthitam /
cetyopacārarahitaṃ vastujātam ivāvanau //MU_5,34.55//

bharitāśeṣadikkukṣis tyaktasaṅkocavibhramaḥ /
sarvasthas sarvadhartā ca virāṭ samrāḍ ahaṃ sthitaḥ //MU_5,34.56//

apūrvam anibaddhendram aśastradalitāmaram /
aprārthitaṃ me samprāptaṃ jagadrājyam idaṃ tatam //MU_5,34.57//

aho nu vitatātmāsmi na māmy ātmātmanātmani /
kalpāntapavanocchūna ekārṇava ivārṇave //MU_5,34.58//

nātmany antam avāpnomi svacche 'ntas svodite svayam /
kṣīravārinidhau paṅgus sarīsṛpa iva sphuran //MU_5,34.59//

svalpeyaṃ maṭhikā brāhmī jagannāmnī susaṅkaṭā /
gajo bilva ivāsyāṃ me na māti vipulaṃ vapuḥ //MU_5,34.60//

viriñcasadanāt pāre tattvānte 'py āharat padam /
prasaraty eva me rūpam adyāpi na nivartate //MU_5,34.61//

ayaṃ nāmāham ity antaḥ kuto niravalambanā /
aparyantākṛter eṣā kilāsīt svalpatā mama //MU_5,34.62//

bhavān ayam ahaṃ cāyam iti mithyaiva vibhramaḥ /
ko dehaḥ ko 'py adeho vāpy apāravapuṣaś citaḥ //MU_5,34.63//

varākāḥ pelavadhiyo babhūvur me pitāmahāḥ /
ye sāmrājyam idaṃ tyaktvā remire 'rthavibhūtiṣu //MU_5,34.64//

kveyaṃ kila mahādṛṣṭir bharitā brahmabṛṃhitā /
kva sarīsṛpabhīmābhī ratī rājyavibhūtibhiḥ //MU_5,34.65//

anantānantasambhogā paropaśamaśālinī /
śuddheyaṃ cinmayī dṛṣṭir jayaty akhiladṛṣṭiṣu //MU_5,34.66//

sarvabhāvāntarasthāya cetyamuktacidātmane /
pratyakcetanarūpāya mahyam eva namo namaḥ //MU_5,34.67//

jayāmy aham ahaṃ jāto jīrṇasaṃsārasaṃsṛtiḥ /
prāptaḥ prāpto mayātmāyaṃ jīvāmi ca jayāmi ca //MU_5,34.68//

idam uttamasāmrājyaṃ bodhaṃ santyajya śāśvatam /
na rame 'ham aramyāsu rājyaduḥkhavibhūtiṣu //MU_5,34.69//

dāruvāridṛṣanmātre lulubhe yo dharātale /
dhig varākam anātmajñaṃ taṃ pitāmahakīṭakam //MU_5,34.70//

avidyaikātmabhir dravyair avidyāmayam ājyapam /
ajñena santarpayatā kiṃ nāma guruṇā kṛtam //MU_5,34.71//

varṣāṇi katicit prāpya jagadgrāmaṭikām imām /
kiṃ nāma prāpad ucitaṃ hiraṇyakaśipuḥ kila //MU_5,34.72//

anāsvādya śamānandaṃ jagadrājyaśatāny api /
samāsvādayatā neha kiñcid āsvāditaṃ bhavet //MU_5,34.73//

na kiñcid yena samprāptaṃ tenedaṃ paramāmṛtam /
samprāpyāntaḥ prapūrṇena sarvaṃ prāptam akhaṇḍitam //MU_5,34.74//

tyaktāmitapado mūrkho mitam eti na paṇḍitaḥ /
uṣṭro hi tyaktasulataḥ kaṇṭakaṃ yāti netaraḥ //MU_5,34.75//

parāṃ dṛṣṭim imāṃ tyaktvā dagdharājye rameta kaḥ /
kas tyaktekṣurasaḥ prājñaḥ kaṭunimbapayaḥ pibet //MU_5,34.76//

mūrkhā eva hi te sarve babhūvur me pitāmahāḥ /
imāṃ dṛṣṭiṃ parityajya ye ratā rājyasaṅkaṭe //MU_5,34.77//

kva phullā nandanasthalyaḥ kva dagdhā marubhūmayaḥ /
kvemā bodhadṛśaś śāntāḥ kva bhogeṣv ātmabuddhayaḥ //MU_5,34.78//

na kiñcid asti trailokye yad rājyam abhivāñchyate /
sarvaṃ cāsty eva cittattve tat kasmān nānubhūyate //MU_5,34.79//

citā sarvasthayā svacchasamayā nirvikārayā /
sarvathā sarvadā sarvaṃ sarvatas sādhu labhyate //MU_5,34.80//

bhānavī taijasī śaktir amṛtasrutir aindavī /
brāhmī mahattā mahatī śākrī trailokyarājatā //MU_5,34.81//

paramā pūrṇatā śārvī jayalakṣmīś ca vaiṣṇavī /
mānasī śīghragamitā balavattā tu vāyavī //MU_5,34.82//

āgneyī dāhakalanā pāyasī rasanirvṛtiḥ /
maunī mahātapassiddhir vidyā bārhaspatī tathā //MU_5,34.83//

vaimānikī vyomagatā sthiratāpi ca pārvatī /
gambhīratātha sāmudrī mairavī ca mahonnatiḥ //MU_5,34.84//

samaśrīs saugatī somyā mādanī madalolatā /
mādhavī puṣpamayatā śāradī ghanasasyatā //MU_5,34.85//

yākṣī ca māyāmayatā nābhasī niṣkalaṅkatā /
śītatāpi ca tauṣārī naidāghī tāpataptatā //MU_5,34.86//

etāś cānyās tathā bahvyo deśakālakriyātmikāḥ /
nānākāravikārotthās trikālodarasaṃsthitāḥ //MU_5,34.87//

vicitrāś śaktayas svacchasamayā nirvikārayā /
citā kriyante parayā kalākalanamuktayā //MU_5,34.88//

vikalpahīnā cit sarvapadārthaśatadṛṣṭiṣu /
samam evābhipatati prabhā prābhākarī yathā //MU_5,34.89//

sarvāśākośaviśrāntāṃ padārthapaṭalīṃ mahī /
kālatrayehākalitāṃ yathānubhavati kṣaṇāt //MU_5,34.90//

tathā samastasaṃsārabṛhaddṛśyadaśāśriyam /
kālatrayasthām amalā cic cinoti tatātmikā //MU_5,34.91//

tulyakālaparāmṛṣṭatrikālakalanāśatā /
anantānubhavābhogā paripūrṇaiva śuddhacit //MU_5,34.92//

parāmṛṣṭatrikālāyā dṛṣṭānantadṛśaś citaḥ /
samatāparaparyāyā pūrṇataivāvaśiṣyate //MU_5,34.93//

tulyakālāvabuddhena mṛdunā kaṭunā ca cit /
samena samatām eti madhuniṣṭhānubhūtivat //MU_5,34.94//

tyaktasaṅkalpakalayā sūkṣmayā cidavasthayā /
sarvabhāvānugatayā sattādvaitaikarūpayā //MU_5,34.95//

vicitrāpi padārthaśrīr anyo'nyavalitāntarā /
tulyakālānubhavanāt sāmyenaivānubhūyate //MU_5,34.96//

bhāvena bhāvam āśritya bhāvas tyajati duḥkhitām /
prekṣya bhāvam abhāvena bhāvas tyajati tuṣṭatām //MU_5,34.97//

kālatrayam upekṣitryā hīnāyāś cetyabandhanaiḥ /
citaś cetyam upekṣitryās samataivāvaśiṣyate //MU_5,34.98//

yāti vācām agamyatvād asattām iva śāśvatīm /
nairātmyasiddhāntadaśām upayāteva tiṣṭhati //MU_5,34.99//

bhavaty ātmā tathā brahma nakiñcic cākhilaṃ ca vā /
paramopaśame līnā mokṣanāmnā parocyate //MU_5,34.100//

saṅkalpakalitā tv eṣā mandābhāsatayā jagat /
na samyak paśyatīdaṃ cid dṛṣṭiḥ paṭalinī yathā //MU_5,34.101//

īhānīhāmayair antar yā cid āvalitā malaiḥ /
sā hi notpatituṃ śaktā pāśabaddheva pakṣiṇī //MU_5,34.102//

saṅkalpakalanenaiva ye kecana janā ime /
patitā mohajāleṣu vinetrā iva pakṣiṇaḥ //MU_5,34.103//

saṅkalpajālavalitair viṣayāvaṭapātibhiḥ /
padavī gatabādheyaṃ na dṛṣṭā matpitāmahaiḥ //MU_5,34.104//

dinaiḥ katipayair eva sphuritvā dharaṇītale /
varākās tena te naṣṭā maṣakāḥ kuhareṣv iva //MU_5,34.105//

ajñāsyan yadi te tattvaṃ bhogaduḥkhārthinas tataḥ /
bhāvābhāvāndhakūpeṣu nāpatiṣyan hatāśayāḥ //MU_5,34.106//

icchādveṣasamutthena dvandvamohena jantavaḥ /
dharāvivaramagnānāṃ kīṭānāṃ samatāṃ gatāḥ //MU_5,34.107//

īhitānīhitākārā kalanāmṛgatṛṣṇikā /
satyāvabodhameghena yasya śāntā sa jīvati //MU_5,34.108//

kutaḥ kilāsyāś śuddhāyā avicchinnāmalākṛteḥ /
candrikāyā rucaḥ koṣṇāḥ kalaṅkakalanāś citaḥ //MU_5,34.109//

ātmane 'stu namo mahyam avicchinnacidātmane /
lokālokamaṇe deva cireṇādhigato 'sy aho //MU_5,34.110//

parāmṛṣṭo 'si labdho 'si prodito 'si cirāya ca /
uddhṛto 'si vikalpebhyo yo 'si so 'si namo 'stu te //MU_5,34.111//

mahyaṃ tubhyam anantāya tubhyaṃ mahyaṃ śivātmane /
namo devātidevāya parāya paramātmane //MU_5,34.112//

gataghanam iva pūrṇam indubimbaṃ gatakalanāvaraṇaṃ svam eva rūpam /
svavapuṣi muditaṃ svayaṃ svasaṃsthaṃ svayam uditaṃ svarasaṃ svayaṃ namāmi //MU_5,34.113//

prahlādopadeśayogo nāma sargaḥ


pañcatriṃśas sargaḥ

prahlādaḥ:
om ity ākāritākāro vikāraparivarjitaḥ /
ātmaivāyaṃ idaṃ sarvaṃ yat kiñcij jagatīgatam //MU_5,35.1//

medo'sthimāṃsamajjāsṛgatīto 'py eṣa cetanaḥ /
antarastho 'pi sūryādīn prakāśayati dīpakaḥ //MU_5,35.2//

uṣṇīkaroti dahanaṃ rasayaty amṛto rasaṃ /
indriyānubhavān bhuṅkte bhogān iva mahīpatiḥ //MU_5,35.3//

tiṣṭhann api hi nāsīno gacchann api na gacchati /
śānto 'pi vyavahārasthaḥ kurvann api na lipyate //MU_5,35.4//

pūrvam adya tathedānīm ihāmutrobhayatra ca /
pihito 'pihito 'py eṣa samas sarvāsu vṛttiṣu //MU_5,35.5//

udbhavanyagbhavābhāvabhāvanābhir itas tataḥ /
brahmāditṛṇaparyantaṃ jagad āvartayan sthitaḥ //MU_5,35.6//

nityaspandamayo nityam api devāt sadāgateḥ /
sthāṇor apy akriyo nityam ākāśād apy alepakaḥ //MU_5,35.7//

manāṃsi kṣobhayaty eṣa pallavān iva mārutaḥ /
vāhayaty akṣapaṅktiṃ vā svāśvālīm iva sārathiḥ //MU_5,35.8//

atiduḥkhitavad dehagehe karmakaras sadā /
samrāḍ ivātmani svāsthyasaṃsthito bhogabhug vibhuḥ //MU_5,35.9//

eṣa eva sadānveṣyas stutyo dhyātavya eva ca /
jarāmaraṇasammohād anenottīrya gamyate //MU_5,35.10//

sulabhaś cāyam atyantaṃ sujñeyaś cāptabandhuvat /
śarīrapadmakuhare sarveṣām eva ṣaṭpadaḥ //MU_5,35.11//

anākṛṣṭo 'py anāhūtas svadehād eva labhyate /
manāg evopahūto 'pi kṣaṇād bhavati sammukhaḥ //MU_5,35.12//

nāsya saṃsevyamānasya sarvasampattiśālinaḥ /
dhanānām īśvarasyeva smayo garvo 'tha vā bhavet //MU_5,35.13//

āmoda iva puṣpeṣu tailaṃ tilakaṇeṣv iva /
rasajātiṣv ivāsvādo devo deheṣu saṃsthitaḥ //MU_5,35.14//

avicāravaśād eṣa hṛdayastho 'pi cetanaḥ /
na jñāyate cirād dṛṣṭa iṣṭabandhur ivāgragaḥ //MU_5,35.15//

vicāraṇāt parijñāte etasmin parameśvare /
abhyudeti parānando labdhe priyajane yathā //MU_5,35.16//

asmin dṛṣṭe pare bandhāv uddāmānandadāyini /
āyānti dṛṣṭayas tās tā yābhir bandho vilīyate //MU_5,35.17//

truṭyanti sarvataḥ pāśāḥ kṣīyante sarvaśatravaḥ /
na kṛntanti manāṃsy āśā gṛhāṇīva durākhavaḥ //MU_5,35.18//

asmin dṛṣṭe jagad dṛṣṭaṃ śrute 'smin sakalaṃ śrutam /
spṛṣṭe cāsmiñ jagat spṛṣṭaṃ sthite 'smin saṃsthitaṃ jagat //MU_5,35.19//

eṣa jāgarti suptānāṃ praharaty avivekinām /
haraty āpadam ārtānāṃ vitaraty amahātmanām //MU_5,35.20//

vicaraty eṣa lokeṣu dīpa eva jagatsthitau /
vilasaty eṣa bhogeṣu prasphuraty eṣa vastuṣu //MU_5,35.21//

ātmanātmānam evāntaś śāntenānubhavan bhavī /
sthitas sarveṣu deheṣu tiktatvaṃ mariceṣv iva //MU_5,35.22//

cetanākalanārūpī sabāhyābhyantarāśritaḥ /
jagatpadārthasambhārasattāsāmānyam āsthitaḥ //MU_5,35.23//

eṣa śūnyatvam ākāśe spanda eṣa sadāgatau /
prakāśaś caiṣa tejassu payasy eṣa rasaḥ paraḥ //MU_5,35.24//

kāṭhinyam avanāv eṣa auṣṇyam eṣa hutāśane /
śaityam eṣa niśānāthe sattā caiṣa jagadgaṇe //MU_5,35.25//

maṣīpiṇḍe yathā kārṣṇyaṃ śauklyaṃ himakaṇe yathā /
yathā puṣpeṣu saugandhyaṃ dehe dehapatis tathā //MU_5,35.26//

yathā sarvagatā sattā kālas sarvagato yathā /
yathā sarvagataṃ vyoma vibhus sarvagatas tathā //MU_5,35.27//

prabhuśaktir mahīpasya sarvadeśagatā yathā /
rūpālokamanaskāramuktaṃ sattvaṃ tathātmanaḥ //MU_5,35.28//

nityas so 'yam ahaṃ devo devānām avabodhakaḥ /
svayam ātmāsmi me nāsti kalanāvit kiletarā //MU_5,35.29//

reṇunevāṇunā vyomni padmapattra ivāmbhasā /
sambhrameṇeva pāṣāṇe sambandho mayi nainasā //MU_5,35.30//

sukhaduḥkhaśriyo dehe mā patantu patantu vā /
tumbakopari dhārāś ca kā naḥ kṣatir upasthitā //MU_5,35.31//

dīpāṅgābhigato rajjvā nāloko badhyate yathā /
tathaivāyam abaddho 'haṃ sarvabhāvagaṇātigaḥ //MU_5,35.32//

sambandhaḥ ko nu naḥ kāmair bhāvābhāvair athendriyaiḥ /
kena sambadhyate vyoma kena vā gṛhyate manaḥ //MU_5,35.33//

śarīre śatadhā yāte khaṇḍanā kā śarīriṇaḥ /
kumbhe rugṇe kṣate kṣīṇe kumbhākāśasya kā kṣatiḥ //MU_5,35.34//

piśācaka ivādṛśyo mano nāmoditaṃ mudhā /
jaḍe tasmin kṣate bodhāt kā naḥ kṣatir upasthitā //MU_5,35.35//

sukhaduḥkhamayī yasya vāsanā tan mano mama /
abhavat pūrvam adyaikā sampannā nanu nirvṛtiḥ //MU_5,35.36//

anyo bhuṅkte 'nya ādatte 'py anyasyānarthasaṅkaṭaḥ /
anyaḥ paśyaty aho maurkhyaṃ kasyeyaṃ khalu cakrikā //MU_5,35.37//

bhuṅkte prakṛtir ādatte mano dehasya saṅkaṭaḥ /
draṣṭātmā maurkhyam astīha na kiñcit keva me kṣatiḥ //MU_5,35.38//

na me bhogasthitau vāñchā na ca bhogavivarjane /
yad āyāti tad āyātu yat prayāti prayātu tat //MU_5,35.39//

sukheṣu mama nāpekṣā nopekṣā duḥkhavṛttiṣu /
sukhaduḥkhāny upāyāntu yāntu vāpy aham eṣu kaḥ //MU_5,35.40//

vāsanā vividhā dehe tv astaṃ vodayam eva vā /
prayāntu nāham etāsu na caitā mama kāścana //MU_5,35.41//

etāvantam ahaṃ kālam ajñānaripuṇoruṇā /
hṛtvā vivekasarvasvam ekāntam avapothitaḥ //MU_5,35.42//

vaiṣṇavena prasādena svasamutthena cāruṇā /
idānīṃ svaṃ parijñāya mayaiṣa paripothitaḥ //MU_5,35.43//

ahaṅkārapiśāco 'yaṃ śarīratarukoṭarāt /
parāvabodhamantreṇa mayedānīm apākṛtaḥ //MU_5,35.44//

nirahaṅkārayakṣo 'yaṃ maccharīramahādrumaḥ /
puṇyatām alam āyātaḥ praphulta iva rājate //MU_5,35.45//

praśāntamohadāridryo durāśādoṣasaṅkṣaye /
vivekadhanasambhārāt sthito 'smi parameśvaraḥ //MU_5,35.46//

jñātaṃ jñātavyam akhilaṃ dṛṣṭā draṣṭavyadṛṣṭayaḥ /
tat prāptam adhunā yena na prāpyam iha śiṣyate //MU_5,35.47//

diṣṭyā dūrojjhitānarthām apetaviṣayoragām /
saṃśāntamohanīhārāṃ śāntāśāmṛgatṛṣṇikām //MU_5,35.48//

rajorahitasarvāśāṃ śītalopaśamadrumām /
prāpto 'smi vitatāṃ bhūmim unnatāṃ pāramārthikīm //MU_5,35.49//

stutyā praṇatyā vijñaptyā śamena niyamena ca /
labdho 'yaṃ bhagavān ātmā dṛṣṭaś cādhigatas sphuṭam //MU_5,35.50//

ahaṅkārapadātītaś cirāt saṃsmṛtim āgataḥ /
svabhāvo bhagavān ātmā viṣṇur brahma sanātanam //MU_5,35.51//

indriyoragagarteṣu maraṇaśvabhrabhūmiṣu /
tṛṣṇākarañjakuñjeṣu kāmakolāhaleṣu ca //MU_5,35.52//

vāsanāvanajāleṣu janmakūpāntareṣu ca /
duḥkhadāvāgnidāheṣu duṣkṛtāṅgārabhāriṣu //MU_5,35.53//

pātotpātadaśālakṣair majjanonmajjanabhramaiḥ /
āvirbhāvatirobhāvair āśāpāśaviveṣṭanaiḥ //MU_5,35.54//

ahaṃ ciram ahaṅkāradviṣā samavapothitaḥ /
niśāyām alpadhairyātmā piśāceneva jaṅgale //MU_5,35.55//

svayam eva tvayedānīṃ kriyāśaktyā svayaiva hi /
śaurivāgvyapadeśena vivekaśrīr vibodhitā //MU_5,35.56//

prabuddhe bhavatīśāne tam ahaṅkārarākṣasam /
na paśyāmi vibho dīpe jvalite timiraṃ yathā //MU_5,35.57//

tasyāhaṅkārayakṣasya manovivaravāsinaḥ /
dīpasyeva praśāntasya na vedmi gatim īśvara //MU_5,35.58//

dṛṣṭa eva tvayīśāne palāyanaparāyaṇaḥ /
sampanno madahambhāvaś cauras sūryodaye yathā //MU_5,35.59//

asadabhyutthite tasminn ahaṅkārapiśācake /
śānte tiṣṭhāmy atisvastho nirgonāsa iva drumaḥ //MU_5,35.60//

śāmyāmi parinirvāmi jāgarmy asmi prabodhavān /
taskareṇāvamukto 'smi nirvṛto 'smi cirād ayam //MU_5,35.61//

śaityam abhyāgato 'smy antaś śāntāśāmṛgatṛṣṇikaḥ /
prāvṛḍambubharasnātaś śāntadāva ivācalaḥ //MU_5,35.62//

pramārjite 'ham ity asmin pade sārthe vicārataḥ /
ko mohaḥ kāni duḥkhāni kāḥ kadāśāḥ ka ātapaḥ //MU_5,35.63//

narakasvargamokṣādibhramās satyām ahaṅkṛtau /
bhittāv eva pravartante citrehā na nabhastale //MU_5,35.64//

ahaṅkārakalāpīne citte sāracamatkṛtiḥ /
na rājate 'ṃśuke mlāne yathā kuṅkumarañjanā //MU_5,35.65//

nirahaṅkārajalade tṛṣṇāsāravivarjite /
bhāti cittaśaradvyomni svacchatā kāntiśālinī //MU_5,35.66//

nirahaṅkārapaṅkāya samprasannāntarāya ca /
mahyam ānandasarase tubhyam ātman namo namaḥ //MU_5,35.67//

gatāhaṅkārameghāya śāntāśādāvavahnaye /
mahyam ānandaśailāya viśrāntāya namo namaḥ //MU_5,35.68//

śāntendriyogragrāhāya kṣīṇacittaurvavahnaye /
ānandāmbudhaye tubhyaṃ mahyam ātman namo namaḥ //MU_5,35.69//

praphultānandapadmāya śāntacintāmahormaye /
mahyam unmānasāyātmaṃs tubhyam antar namo namaḥ //MU_5,35.70//

saṃvidābhāsapakṣāya padmakoṭaravāsine /
sarvamānasahaṃsāya svātmane 'ntar namo namaḥ //MU_5,35.71//

kalākalitarūpāya niṣkalāyāmitātmane /
sadoditātipūrṇātmaśaśine te namo namaḥ //MU_5,35.72//

sadoditāya śītāya mahāhṛddhvāntahāriṇe /
sarvagāyāpy adṛśyāya citsūryāya namo namaḥ //MU_5,35.73//

asnehasnehadīprāya vartyatikrāntavartine /
svabhāvādhāradhīrāya ciddīpāya namo namaḥ //MU_5,35.74//

mananānalasantaptaṃ śītena manasā manaḥ /
chinnam antar mayā taptam ayaseva balād ayaḥ //MU_5,35.75//

indriyair indriyaṃ chittvā chittvā ca manasā manaḥ /
ahaṅkṛtim ahaṅkṛtyā chittvā śeṣo jayāmy aham //MU_5,35.76//

bhāvena bhāvam āmṛdya cchittvā tṛṣṇām atṛṣṇayā /
niṣpiṣya prajñayāprajñāṃ jñe 'jñas saṃyojito mayā //MU_5,35.77//

manasā manasi cchinne nirahaṅkāratāṃ gate /
bhāvena galite bhāve svasthas tiṣṭhāmi kevalaḥ //MU_5,35.78//

nirbhāvaṃ nirahaṅkāram amanaskam anīhitam /
kevalaspandaśuddhātma yantraṃ tiṣṭhati me vapuḥ //MU_5,35.79//

helānukalpitānantaviśvaikavyavasāyinī /
paramopaśamopetā jāteyaṃ mama nirvṛtiḥ //MU_5,35.80//

praśāntamohavetālo gatāhaṅkārarākṣasaḥ /
kadāśārūpikāmukto jāto 'smi vigatajvaraḥ //MU_5,35.81//

tṛṣṇārajjugaṇaṃ chittvā maccharīrakapañjarāt /
na jāne kva gatoḍḍīya durahaṅkṛtipakṣiṇī //MU_5,35.82//

uddhūlite ghanājñānakulāye kāyapādapāt /
na jāne gata uḍḍīya kvāhambhāvavihaṅgamaḥ //MU_5,35.83//

durāśādīrghadaurātmyā dhūsarā bhogabhasmanā /
bhayabhogihatā diṣṭyā vayasyā vāsanā mṛtā //MU_5,35.84//

etāvantam ahaṃ kālaṃ ko 'bhūvaṃ cittam īdṛśam /
yenāham eva mithyaiva dṛḍhāhaṅkāratāṃ gataḥ //MU_5,35.85//

adyāham asmi jāto 'yam aham adya mahāmatiḥ /
ahaṅkāramahābhreṇa yaḥ kṛṣṇenālam ujjhitaḥ //MU_5,35.86//

dṛṣṭo 'yam ātmā bhagavān antaś cādhigato mayā /
ālabdhaś cānubhūto 'ṅge sānubhūtir niyojitaḥ //MU_5,35.87//

gatāspadaṃ gatamananaṃ gataiṣaṇaṃ tiraskṛtaṃ nipuṇam ahaṅkṛtibhrame /
nirīhitaṃ vyapagatarāgarañjanaṃ vikautukaṃ praśamam idaṃ gataṃ manaḥ //MU_5,35.88//

duruttarās samaviṣamā mahāpadas sudussahāḥ prabhavanadīrghadoṣadāḥ /
gatāḥ kṣayaṃ samadhigato maheśvaraś cidavyayo vyapagatacittam antare //MU_5,35.89//

prahlādātmalābhacintā nāma sargaḥ


ṣaṭtriṃśas sargaḥ

prahlādaḥ:
ātman sarvapadātīta cirāt saṃsmṛtim āgataḥ /
diṣṭyā labdho 'si bhagavan namas te 'stu cidātmane //MU_5,36.1//

abhivandyāvalokyāyam alam āliṅgyase mayā /
ko 'nyas syād bhagavan bandhus tvadṛte bhuvanatraye //MU_5,36.2//

haṃsi pāsi dadāsi tvaṃ stauṣi yāsi vivalgasi /
ayaṃ prāpto 'si dṛṣṭo 'si kiṃ karoṣi kva gacchasi //MU_5,36.3//

svasattāpūritāśeṣaviśva viśvajanīna he /
sarvatra lakṣyase nityam adhunā kva palāyase //MU_5,36.4//

āvayor antaraṃ bhūrijanmavyavahitāntaram /
adūram adya sampannaṃ diṣṭyā dṛṣṭo 'si bāndhava //MU_5,36.5//

namas te kṛtakṛtyāya kartre hartre namo 'stu te /
namas saṃsāranṛtyāya nityāya vimalātmane //MU_5,36.6//

namaś cakrābjahastāya namaś candrārdhadhāriṇe /
namo vibudhanāthāya namas te padmajanmane //MU_5,36.7//

vācyavācakadṛṣṭyaiva bhedo yo 'yam ihāvayoḥ /
asatyā kalpanaivaiṣā vīcivīcyambhasor iva //MU_5,36.8//

tvam evānantayānantavastuvaicitryarūpayā /
bhāvābhāvavilāsinyā nityayeha vijṛmbhase //MU_5,36.9//

namo draṣṭre namas tvaṣṭre namo 'nantavikāsine /
namas sarvasvabhāvāya namas te sarvagāmine //MU_5,36.10//

pratijanma ciraṃ bahvyo dīrghaduḥkhavatā mayā /
tvayā māyopadagdhena digdhena mahatainasā //MU_5,36.11//

ālokitā lokadaśā dṛṣṭā dṛṣṭāntadṛṣṭayaḥ /
na prāptas tvaṃ tvayā yena kiñcid āsāditaṃ bhavet //MU_5,36.12//

sarvaṃ mṛtkāṣṭhapāṣāṇavārimātram idaṃ jagat /
nehāsti tvadṛte deva yatprāptau nābhivāñchyate //MU_5,36.13//

devāyam adya labdho 'si dṛṣṭo 'sy adhigato 'si ca /
samprāpto 'si gṛhīto 'si namas te 'stu na mucyase //MU_5,36.14//

yo 'kṣṇoḥ kanīnikāraśmijālaprotavapus sthitaḥ /
devo darśanarūpeṇa kathaṃ so 'ntar na dṛśyate //MU_5,36.15//

yas tvakpuṣpe spṛśan sparśagandhaṃ tailaṃ tile yathā /
sparśam antaḥ karoty eṣa sa kathaṃ nānubhūyate //MU_5,36.16//

yaś śabdaśravaṇād antaś śabdaśaktiṃ parāmṛśan /
romāñcaṃ janayaty aṅge sa dūrasthaḥ kathaṃ bhavet //MU_5,36.17//

jihvāpallavalagnāni svatītasyāṅgato 'pi ca /
svadante yasya vastūni svadate sa na kasya vā //MU_5,36.18//

puṣpagandhān upādāya ghrāṇahastena dehakam /
ya ālepayati prītyā kasyāsau na mukhe sthitaḥ //MU_5,36.19//

vedavedāntasiddhāntatarkapaurāṇagītibhiḥ /
yo gītas sa kathaṃ hy ātmā vijñāto yāti vismṛtim //MU_5,36.20//

saiveha deva bhogālī subhagāpīyam adya me /
antar na svadate svacche tvayi dṛṣṭe parāpare //MU_5,36.21//

tvayā vimaladīpena bhānuḥ prakaṭatāṃ gataḥ /
tvayā śītatuṣāreṇa candraś śiśiratāṃ gataḥ //MU_5,36.22//

tvayaite guravaś śailās tvayaite dyucarā dhṛtāḥ /
tvayaiveyaṃ dharā dhīrā tvayaivāmbaram ambaram //MU_5,36.23//

diṣṭyā mattām asi prāpto diṣṭyā tvattām ahaṃ gataḥ /
ahaṃ tvaṃ tvam ahaṃ deva diṣṭyā bhedo 'sti nāvayoḥ //MU_5,36.24//

ahaṃ tvam iti śabdābhyāṃ paryāyābhyāṃ mahātmanaḥ /
tava vā mama vā sādho sampṛktābhyāṃ namo namaḥ //MU_5,36.25//

namo mahyam anantāya nirahaṅkārarūpiṇe /
namo mahyam arūpāya namaś śamanasadmane //MU_5,36.26//

mayy ātmani same svacche sākṣibhūte nirākṛtau /
dikkālādyanavacchinne svātmany eveha tiṣṭhati //MU_5,36.27//

manaḥ prakṣobham āyāti sphurantīndriyasaṃvidaḥ /
śaktir ullasati sphārā prāṇāpānapravāhinī //MU_5,36.28//

vahanti dehayantrāṇi kṛṣṭāny āśāvaratrayā /
carmamāṃsāsthidigdhāni manassārathimanti ca //MU_5,36.29//

ayaṃ saṃvidvapur ahaṃ na kvacin na kṛtāspadaḥ /
dehaḥ patatu vodetu svayābhimatayecchayā //MU_5,36.30//

cirād aham ahaṃ jātas svātmalābhaś cirād ayam /
cirād upaśamaṃ yāmi kalpasyānte jagad yathā //MU_5,36.31//

cirāt saṃsāragāmitvād dīrghasaṃsāravartmani /
viśrānto 'smi ciraśrāntaḥ kalpasyānta ivānilaḥ //MU_5,36.32//

sarvātītāya sarvāya tubhyaṃ mahyaṃ namo namaḥ /
tebhyo 'pi ca namo 'stv eva ye tvāṃ māṃ pravadanti vā //MU_5,36.33//

akhilānantasambhogā na spṛṣṭā doṣadṛṣṭibhiḥ /
jayaty akṛtasambhārā sākṣitā paramātmanaḥ //MU_5,36.34//

ātman puṣpa ivāmodaś śastrapiṇḍa ivānalaḥ /
tile tailam ivāsmiṃs tvaṃ sarvatra vapuṣi sthitaḥ //MU_5,36.35//

haṃsi pāsi dadāsi tvam avasphūrjasi valgasi /
anahaṅkṛtirūpo 'pi citreyaṃ tava māyitā //MU_5,36.36//

jayasīśa jvaladdīptis sarvam unmīlayañ jagat /
jayasy apagatārambhaṃ jagad bhūyo nimīlayan //MU_5,36.37//

paramāṇos tavaivāntar idaṃ saṃsāramaṇḍalam /
vaṭaś ca vaṭadhānāyāṃ babhūvāsti bhaviṣyati //MU_5,36.38//

hayadviparathākārair yadvat khe dṛśyate 'mbudaḥ /
tadvad ālakṣyase deva padārthaśatavibhramaiḥ //MU_5,36.39//

bhavānāṃ bhūribhaṅgānām abhāvāya bhavādhipaḥ /
bhava bhāvavimuktātmā bhāvābhāvabahiṣkṛtaḥ //MU_5,36.40//

jahi mānaṃ madaṃ kopaṃ kāluṣyaṃ krūratāṃ tathā /
na mahānto nimajjanti prākṛte guṇasaṅkaṭe //MU_5,36.41//

prāktanīr dīrghadaurātmyadaśās smṛtvā punaḥ punaḥ /
ko 'haṃ kiṃ tad babhūveti hasa muktācchaṭāsitam //MU_5,36.42//

te prayātās samārambhā gatās te dagdhavāsarāḥ /
yeṣu cintānalajvālājālajīrṇo bhavān abhūt //MU_5,36.43//

adya tvaṃ dehanagare rājā sphāramanorathaḥ /
na duḥkhair gṛhyase nāpi sukhair vyoma karair iva //MU_5,36.44//

adyendriyaduraśvāṃs tvaṃ jitvā jitamanogajaḥ /
bhogārīn abhito bhaṅktvā sāmrājyam adhitiṣṭhasi //MU_5,36.45//

apārāmbarapānthas tvam ajasrāstamayodayaḥ /
avabhāsakaro nityaṃ bahir antaś ca bhāskaraḥ //MU_5,36.46//

sarvadaivāsi saṃsuptaś śaktyā saṃvedyase vibho /
bhogālokanalīlārthaṃ kāminyā kāmuko yathā //MU_5,36.47//

dṛkkṣudrābhir upānītaṃ dūrād rūpamadhu tvayā /
pīyate svīkṛtaṃ śaktyā netravātāyanasthayā //MU_5,36.48//

brahmāṇḍakoṭarodvāntāḥ prāṇāpānacarās tvayā /
gatāgatair brahmapure samprekṣyante pratikṣaṇam //MU_5,36.49//

dehapuṣpe tvam āmodo dehendau tv amṛtāmṛtam /
rasas tvaṃ dehaviṭape śaityaṃ dehahime bhavān //MU_5,36.50//

tvayy asti cinmayas snehaś śarīrakṣīrasarpiṣi /
tvam antar asya dehasya dāruṇy agnir iva sthitaḥ //MU_5,36.51//

tvam apām uttamāsvādaḥ prākāśyaṃ tejasām api /
avagantā tvam arthānāṃ tvaṃ bhāsām avabhāsakaḥ //MU_5,36.52//

spandas tvaṃ sarvavāyūnāṃ tvaṃ manohastino madaḥ /
prajñānalaśikhāyās tvaṃ prākāśyaṃ taikṣṇyam eva ca //MU_5,36.53//

tvadvaśād dīpavan māyā kvāpi sampravilīyate /
dīpavat punar anyatra samudeti kuto 'pi sā //MU_5,36.54//

tvayi saṃsāravartinyaḥ padārthāvalayas tathā /
kaṭakāṅgadakeyūrayuktayaḥ kanake yathā //MU_5,36.55//

bhavān ayam ayaṃ cāhaṃ tvaṃ śabdair evamādibhiḥ /
svayam evātmanātmānaṃ līlayā stauṣi vakṣi ca //MU_5,36.56//

mandānilavinunno 'bdo gajāśvanaradṛṣṭibhiḥ /
yathā saṃlakṣyate vyomni tathā tvaṃ bhūtadṛṣṭibhiḥ //MU_5,36.57//

yathā hayagajākārair jvālā lasati vahniṣu /
tathaivāvyatiriktas tvaṃ dṛśyair vasasi sṛṣṭiṣu //MU_5,36.58//

tvaṃ brahmāṇḍakamuktānām acchinnas tantur ātataḥ /
kṣetraṃ tvaṃ bhūtasasyānāṃ cidrasāyanasekinām //MU_5,36.59//

asat tad anabhivyaktaṃ padārthānāṃ prakāśyate /
tvayā tattvaṃ yathā paktrā māṃsānāṃ svādavedanam //MU_5,36.60//

vidyamānāpi vastuśrīr na sthitā tvayi na sthite /
vanitārūpalāvaṇyasatteva gatacakṣuṣaḥ //MU_5,36.61//

sad apīha na sattāyai vastu nākalitaṃ tvayā /
tuṣṭaye na svalāvaṇyaṃ makurāpratibimbitam //MU_5,36.62//

luṭhati tvāṃ vinā dehaḥ kāṣṭhaloṣṭasamaḥ kṣitau /
sann apy asattayaivātto yāmāsv iva raviṃ vinā //MU_5,36.63//

sukhaduḥkhakramaḥ prāpya bhavantaṃ parinaśyati /
prākāśyam āsādya yathā tamas tejo 'tha vā himam //MU_5,36.64//

tvadālokanayaivaite sthitiṃ yānti sukhādayaḥ /
sūryālokanayā prātar varṇāś śuklādayo yathā //MU_5,36.65//

labdhātmāno vinaśyanti sambandhakṣaṇa eva te /
te tamāṃsīva dīpasya dṛṣṭāv eva vrajanty alam //MU_5,36.66//

tamastā tamaso dīpāsattāyāṃ sphuṭatāṃ gatā /
dīpasambandhasamaye sā cotpatya vinaśyati //MU_5,36.67//

tathaiva sukhaduḥkhaśrīr dṛṣṭvaiva tvām anāmayam /
jāyate jātamātraiva sarvanāśena naśyati //MU_5,36.68//

bhaṅguratvād iha sthātuṃ kālaṃ nāṇum api kṣamā /
nimeṣalakṣabhāgākhyā tanvī kālakalā yathā //MU_5,36.69//

gatvarī naśvarī tanvī sukhaduḥkhādibhāvanā /
sphurati tvatprasādena tvayi dṛṣṭe vilīyate //MU_5,36.70//

tvadālokakṣaṇodbhūtā tvadālokakṣaṇakṣayā /
mṛtaiva jātā jātaiva mṛtā kenopalakṣyate //MU_5,36.71//

kṣaṇam apy asthiraṃ vastu kathaṃ kāryakaraṃ bhavet /
taraṅgair utpalākārair mālā katham ivombhyate //MU_5,36.72//

yadi jātavinirnaṣṭaṃ kriyāṃ vastv akariṣyata /
tadāraṃsyata loko 'yaṃ mālāṃ kṛtvā taḍidguṇaiḥ //MU_5,36.73//

imāṃ sukhādikāṃ lakṣmīṃ vivekijanacetasi /
sthitas san naiva gṛhṇāsi na jahāsi samasthite //MU_5,36.74//

avivekini yo 'si tvaṃ sa bhavātman yadṛcchayā /
tadrūpakathanenālaṃ mamāmalapadāspada //MU_5,36.75//

nirīheṇa niraṃśena nirahaṅkṛtinā tvayā /
sataivāpy asatevāpi kartṛtvam urarīkṛtam //MU_5,36.76//

jaya proḍḍāmarākāra jaya śāntiparāyaṇa /
jaya sarvāgamātīta jaya sarvāgamāspada //MU_5,36.77//

jaya jāta jayājāta jaya kṣata jayākṣata /
jaya bhāva jayābhāva jaya jeya jayājaya //MU_5,36.78//

ullasāmy upaśāmyāmi tiṣṭhāmy atigato 'smi ca /
jayī jayāmi jīvāmi namo mahyaṃ namo 'stu te //MU_5,36.79//

tvayi sthite mayi vigatāmayātmani svasaṃsthitau vyapagatarāgarañjane /
kva bandhavaḥ kva ca vipadaḥ kva sampado bhavābhavau kva śamam upaimi śāśvatam //MU_5,36.80//

prahlādopākhyāna ātmasaṃstavanaṃ nāma sargaḥ


saptatriṃśas sargaḥ

vasiṣṭhaḥ:
iti sañcintayann eva prahlādaḥ paravīrahā /
nirvikalpaṃ parānandasamādhiṃ samupāyayau //MU_5,37.1//

nirvikalpasamādhisthaś citrārpita ivācalaḥ /
śailād iva samutkīrṇo babhau svapadam āsthitaḥ //MU_5,37.2//

tathātha tiṣṭhatas tasya kālo bahutaro yayau /
sve gṛhe bhuvanasthasya meror iva suradviṣaḥ //MU_5,37.3//

bodhito 'py asurādhīśair nābudhyata mahāmatiḥ /
akāle bahuseko 'pi bījakośād ivāṅkuraḥ //MU_5,37.4//

pañcavarṣasahasrāṇi pīnāṃso 'tiṣṭhad ekadṛk /
śānta evāsurapure mattārṇava ivopalaḥ //MU_5,37.5//

parānandadaśaikāntapariṇāmitayā tayā /
nirānandam anābhāsam ivābhāsapadaṃ gataḥ //MU_5,37.6//

etāvatātha kālena tadrasātalamaṇḍalam /
babhūvārājakaṃ tīkṣṇamātsyanyāyakadarthitam //MU_5,37.7//

hiraṇyakaśipau kṣīṇe samādhau tatsute sthite /
na babhūvāparaḥ kaścid rājā danusutālaye //MU_5,37.8//

asureśārthināṃ teṣāṃ dānavānāṃ samādhitaḥ /
pareṇāpi prayatnena prahlādo na vyabudhyata //MU_5,37.9//

na prāpur vikasadrūpaṃ patiṃ tatrāmarārayaḥ /
lasatpattraprabhājālaṃ niśi padmam ivālayaḥ //MU_5,37.10//

saṃvidvāto na tasyāntar abudhyata vicetasaḥ /
bhuvaś ceṣṭākrama iva pauruṣo gatabhāsvataḥ //MU_5,37.11//

athodvigneṣu daityeṣu gateṣv abhimatā diśaḥ /
vicaratsu yathākāmam arājani pure pure //MU_5,37.12//

pātālamaṇḍalam abhūd abhūpālatayā tayā /
mātsyanyāyaviparyastam astaṅgataguṇakramam //MU_5,37.13//

balibhuktābalapuraṃ maryādākramavarjitam /
sarvagāśeṣavanitaṃ parasparahatāsuram //MU_5,37.14//

pralāpākrandaparuṣaṃ visaṃsthānapurāntaram /
luṭhadudyānanagaraṃ vyarthānarthakadarthitam //MU_5,37.15//

cintāparāsuragaṇaṃ nirannaphalabāndhavam /
akāṇḍotpātavivaśaṃ dhvastāśāmukhamaṇḍalam //MU_5,37.16//

surārbhakaparābhūtaṃ bhūtair ākrāntam anyajaiḥ /
bhūtariktam alakṣmīkam utsannaprāyakoṭaram //MU_5,37.17//

aniyatavanitārthamattayuddhaṃ hṛtadhanadāravirāvitaṃ samantāt /
kaliyugasamayodbhaṭodarābhaṃ tad asuramaṇḍalam ākulaṃ babhūva //MU_5,37.18//

prahlādopākhyāne 'surapuravibhraṃśavarṇanaṃ nāma sargaḥ


aṣṭatriṃśas sargaḥ

vasiṣṭhaḥ:
athākhilajagajjālakramapālanadevanaḥ /
kṣīrodanagare śeṣaśayyāsanagato hariḥ //MU_5,38.1//

prāvṛṇnidrāvyuparame devārtham arisūdanaḥ /
dhiyā vilokayām āsa kadācij jāgatīṃ sthitim //MU_5,38.2//

traiviṣṭapaṃ svamanasā pārthivaṃ cāvalokya saḥ /
ācāram ājagāmāśu pātālam aripālitam //MU_5,38.3//

tatra sthirasamādhānasthite prahlādadānave /
dṛṣṭvāpadam arīndrasya pure prauḍhim upāgatām //MU_5,38.4//

vyālatalpatalasthasya kṣīrodārṇavaśāyinaḥ /
śaṅkhacakragadāpāṇer dehasyāntaracāriṇā //MU_5,38.5//

padmāsanasthasya manaśśarīreṇātibhāsvatā /
idaṃ sañcintayām āsa trailokyābjamahālinā //MU_5,38.6//

prahlāde padaviśrānte pātāle gatanāyake /
kaṣṭaṃ sṛṣṭir iyaṃ prāyo nirdaityatvam upāgatā //MU_5,38.7//

daityābhāve suraśreṇī nirjigīṣupadaṃ gatā /
śamam eṣyaty adṛṣṭābdapaṭaleva sarid varā //MU_5,38.8//

mokṣākhyaṃ vigatadvandvaṃ tato yāsyati tat padam /
kṣīṇābhimānā virasā lateva pariśuṣkatām //MU_5,38.9//

devaughe śāntim āyāte bhuvi yajñatapaḥkriyāḥ /
adevatvaphalās sarvāś śamam eṣyanty asaṃśayam //MU_5,38.10//

kriyāsv athopaśāntāsu bhūloko 'stam upaiṣyati /
asaṃsāraprasaṅgo 'tha śeṣo 'py artho bhaviṣyati //MU_5,38.11//

ākalpāntaṃ tribhuvanaṃ yad idaṃ nirmitaṃ mayā /
layam eṣyaty akāle tat tāpe himakaṇo yathā //MU_5,38.12//

kim evam asminn ābhāse vilīya kṣayam āgate /
kṛtaṃ mayeha bhavati svalīlākṣayakāriṇā //MU_5,38.13//

tato 'ham api śūnye 'smin naṣṭacandrārkatārake /
vapuḥpraśāntim ādāya sthitim eṣyāmi tatpade //MU_5,38.14//

akāṇḍa evam evaṃ hi jagaty upaśamaṃ gate /
neha śreyo 'nupaśyāmi manye jīvantu dānavāḥ //MU_5,38.15//

daityodvegena vibudhās tato yajñatapaḥkriyāḥ /
tena saṃsārasaṃsthānam asaṃsārakramo 'nyathā //MU_5,38.16//

tasmād rasātalaṃ gatvā yathāvat sthāpayāmy aham /
sve krame dānavādhīśam ṛtuḥ punar iva drumam //MU_5,38.17//

vinā prahlādam atha ced itaraṃ dānaveśvaram /
karomi tad asau manye devān utsādayiṣyati //MU_5,38.18//

prahlādasya tv ayaṃ dehaḥ paścimaḥ pāvano mahān /
ākalpam iha vastavyaṃ dehenānena tena ca //MU_5,38.19//

evaṃ hi niyatir daivī niścitā pārameśvarī /
prahlādena yathākalpaṃ sthātavyam iha dehinā //MU_5,38.20//

tasmāt tam eva gatvāśu daityendraṃ bodhayāmy aham /
garjan giridarīsuptaṃ mayūram iva vāridaḥ //MU_5,38.21//

jīvanmuktasamādhisthaḥ karotv asuranāthatām /
maṇir muktamanaskāraḥ pratibimbakriyām iva //MU_5,38.22//

na vinaśyati sargo 'yam evaṃ saha surāsuraiḥ /
bhaviṣyati ca nādvandvaṃ tan me krīḍā bhaviṣyati //MU_5,38.23//

sargakṣayodayāv etau susamau mama yady api /
tathāpīdaṃ yathāsaṃsthaṃ bhavatv anyena kiṃ mama //MU_5,38.24//

bhāvābhāveṣu yat tulyaṃ tannāśe tatsthitau ca vā /
yaḥ prayatnaḥ kubuddhitvāt tad vyomahananaṃ bhavet //MU_5,38.25//

tasmāt prayāmi pātālaṃ bodhayāmy asureśvaram /
sthairyaṃ nayāmi saṃsāraṃ līlāṃ sampādayāmy aham //MU_5,38.26//

asurapuram avāpya proddhatācāraghoraṃ kamalam iva vivasvān daityam udbodhayāmi /
jagad idam akhilāsthaṃ sthairyam abhyānayāmi ghanavidhir iva śaile cañcalaṃ meghajālam //MU_5,38.27//

prahlādopākhyāne parameśvaravitarko nāma sargaḥ


ekonacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
iti sañcintya sarvātmā kṣīrodād rāma tatpuram /
cacāla parivāreṇa saha sābhra ivācalaḥ //MU_5,39.1//

kṣīrodatalarandhreṇa tenaiva stambhitāmbhasā /
prahlādanagaraṃ prāpa śakralokam ivāparam //MU_5,39.2//

hemamandirakośasthaṃ dadarśātrāsuraṃ hariḥ /
atha śailaguhālīnaṃ samādhistham ivābjajam //MU_5,39.3//

tatra te tejasā daityā vaiṣṇavenāvadhūnitāḥ /
dūraṃ yayur dineśāṃśuvitrastā iva kauśikāḥ //MU_5,39.4//

dvitrais sahāsurair mukhyaiḥ parivārayuto hariḥ /
praviveśāsuragṛhaṃ tārāvān iva khaṃ śaśī //MU_5,39.5//

vainateyāsanastho 'sau lakṣmīvidhutacāmaraḥ /
svāyudhādiparīvāro devarṣiparivanditaḥ //MU_5,39.6//

mahātman samprabudhyasvety evaṃ viṣṇur udāharan /
pāñcajanyaṃ pradadhvāna dhvanayan kakubhāṃ gaṇam //MU_5,39.7//

mahatā tena śabdena vaiṣṇavaprāṇajanmanā /
tulyakālaṃ parikṣubdhakalpābhrārṇavaraṃhasā //MU_5,39.8//

āsurī janatā bhūmau papātāgatasambhramā /
mattanīlābhranādena rājahaṃsāvalī yathā //MU_5,39.9//

jahṛṣe janitānandā vaiṣṇavī vītasambhramā /
janatā jaladadhvānaphulleva kuṭajāvalī //MU_5,39.10//

babhūva samprabuddhātmā dānaveśaś śanaiś śanaiḥ /
meghāravalasatpuṣpaḥ kadamba iva kānane //MU_5,39.11//

brahmarandhrakṛtotthānā prāṇaśaktir athāsuram /
śanair ākramayām āsa gaṅgā sarvam ivārṇavam //MU_5,39.12//

kṣaṇād ākramayām āsa prāṇaśrīs sarvato 'suram /
udayānantaraṃ saurī prabheva bhuvanāntaram //MU_5,39.13//

prāṇeṣu randhranavake pravṛtteṣv atha tasya cit /
cetyonmukhī babhūvāntaḥ prāṇadarpaṇabimbitā //MU_5,39.14//

cetanīyonmukhe cittve cin manastām upāyayau /
dvitvaṃ makurasaṅkrāntā mukhaśrīr iva rāghava //MU_5,39.15//

kiñcid aṅkurite citte netre vikasanonmukhe /
śanair babhūvatus tasya prātar nīle yathotpale //MU_5,39.16//

prāṇāpānaparāmṛṣṭanāḍīvivarasaṃvidaḥ /
vātārtasyeva padmasya spando 'sya samajāyata //MU_5,39.17//

nimeṣāntaramātreṇa manaḥ pīvaratāṃ yayau /
tasmin prāṇavaśāt pūrṇe taraṅga iva vāriṇi //MU_5,39.18//

athāsau vikasannetramanaḥprāṇavapur babhau /
ardhodita ivāditye saras sphuritapaṅkajam //MU_5,39.19//

tasminn avasare yāvad budhyasvety avadat prabhuḥ /
prabuddhas tāvad eṣo 'bhūd barhī ghanaravād iva //MU_5,39.20//

praphultanayanaṃ jātamananaṃ pīvarasmṛtim /
uvācainaṃ trilokeśaḥ purā nābhyabjajaṃ yathā //MU_5,39.21//

sādho smara mahālakṣmīm ātmīyāṃ smara cākṛtim /
akāṇḍa eva kiṃ dehavirāmaḥ kriyate tvayā //MU_5,39.22//

heyopādeyasaṅkalpavihīnasya śarīragaiḥ /
bhāvābhāvais tavārthaḥ kas tiṣṭhottiṣṭhasva samprati //MU_5,39.23//

sthātavyam iha dehena kalpaṃ yāvad anena te /
vayaṃ hi niyatiṃ vidmo yathābhūtām anindita //MU_5,39.24//

jīvanmuktena bhavatā rājya eveha tiṣṭhatā /
kṣapaṇīyā gatodvegam ākalpāntam iyaṃ tanuḥ //MU_5,39.25//

tanau kalpāntaśīrṇāyāṃ sve mahimni tvayānagha /
vastavyaṃ sphuṭite kumbhe kumbhākāśena khe yathā //MU_5,39.26//

kalpāntasthāyinī śuddhā dṛṣṭalokaparāvarā /
iyaṃ tava tanur jātā jīvanmuktivilāsinī //MU_5,39.27//

noditā dvādaśādityā na vilīnās śiloccayāḥ /
na jagaj jvalitaṃ sādho tanuṃ tyajasi kiṃ mudhā //MU_5,39.28//

vāyur vahati nonmattas trilokībhasmadhūsaraḥ /
lolāmarakapālāṅkas tanuṃ tyajasi kiṃ mudhā //MU_5,39.29//

aśoka iva mañjaryaḥ puṣkarāvartavidyutaḥ /
na sphuranti jagatkośe tanuṃ tyajasi kiṃ mudhā //MU_5,39.30//

dhārāsāraraṇacchailāḥ prajvalajjvalanojjvalāḥ /
kakubho na viśīryante tanuṃ tyajasi kiṃ mudhā //MU_5,39.31//

na brahmaviṣṇurudrākhyatrayaśeṣam idaṃ jagat /
sthitaṃ jaraḍhajīmūtaṃ tanuṃ tyajasi kiṃ mudhā //MU_5,39.32//

sphuṭadadrīndraṭāṅkārakarālārāvavanti khe /
kalpābhrāṇi na garjanti tanuṃ tyajasi kiṃ mudhā //MU_5,39.33//

ahaṃ bhūtāvakīrṇāsu sālokāsu khagadhvajaḥ /
viharāmi daśāśāsu mā deham avadhīraya //MU_5,39.34//

ime vayam ime śailā bhūtānīmāny ayaṃ bhavān /
idaṃ jagad idaṃ vyoma mā deham avadhīraya //MU_5,39.35//

pīvarājñānayogena yasya paryākulaṃ manaḥ /
duḥkhāni vinikṛntanti maraṇaṃ tasya rājate //MU_5,39.36//

kṛśo 'tiduḥkhī mūḍho 'ham etāś cānyāś ca bhāvanāḥ /
matiṃ yasyāvalumpanti maraṇaṃ tasya rājate //MU_5,39.37//

āśāpāśanibaddho 'ntar itaś cetaś ca nīyate /
yo vilolamanovṛttyā maraṇaṃ tasya rājate //MU_5,39.38//

yasya tṛṣṇāḥ prabhañjanti hṛdayaṃ hṛtabhāvanāḥ /
kugeham iva gargaṭyo maraṇaṃ tasya rājate //MU_5,39.39//

cittavṛttilatā yasya tālottālamanovane /
phalitā sukhaduḥkhābhyāṃ maraṇaṃ tasya rājate //MU_5,39.40//

romarājilatājālaṃ yasyemaṃ dehadurdrumam /
anarthaugho haraty uccair maraṇaṃ tasya rājate //MU_5,39.41//

yasya svadehavipinam ādhivyādhidavāgnayaḥ /
dahanti lolāṅgalataṃ maraṇaṃ tasya rājate //MU_5,39.42//

kāmakopātmako yasya sphuraty ajagaras tanau /
antaś śuṣkadrumasyeva maraṇaṃ tasya rājate //MU_5,39.43//

yo 'yaṃ dehaparityāgas tal loke maraṇaṃ smṛtam /
na satā nāsatā tena kāraṇaṃ vedyavedinām //MU_5,39.44//

yasya notkrāmati matis svātmatattvāvalokanāt /
yathārthadarśino jñasya jīvitaṃ tasya śobhate //MU_5,39.45//

yasya nāhaṅkṛto bhāvo buddhir yasya na lipyate /
yas samas sarvabhāveṣu jīvitaṃ tasya śobhate //MU_5,39.46//

yo 'ntaśśītalayā buddhyā rāgadveṣavimuktayā /
sākṣivat paśyatīdaṃ hi jīvitaṃ tasya śobhate //MU_5,39.47//

yena samyak parijñāya heyopādeyam ujjhatā /
cittasyānte 'rpitaṃ cittaṃ jīvitaṃ tasya śobhate //MU_5,39.48//

avastusadṛśe vastuny astasaṅkalpanāmale /
yenālīnaṃ kṛtaṃ ceto jīvitaṃ tasya śobhate //MU_5,39.49//

satyāṃ dṛṣṭim avaṣṭabhya līlayeyaṃ jagatkriyā /
kriyate 'vāsanaṃ yena jīvitaṃ tasya śobhate //MU_5,39.50//

nāntas tuṣyati nodvegam eti yo viharann api /
heyopādeyasamprāptau jīvitaṃ tasya śobhate //MU_5,39.51//

śuddhapakṣaś ca śuddhaś ca haṃsaughas saraso yathā /
yasmād guṇaugho niryāti jīvitaṃ tasya śobhate //MU_5,39.52//

yasmiñ śrutipathaṃ yāte dṛṣṭe smṛtim upāgate /
ānandaṃ yānti bhūtāni jīvitaṃ tasya śobhate //MU_5,39.53//

yasyodayena hṛdayeṣu janāmbujāni jīvālimanti sakalāni vikāsavanti /
tasyāvabhāti cirajīvitam akṣayendor āpūrṇateva danujeśvara netarasya //MU_5,39.54//

prahlādopākhyāne nārāyaṇavacanopanyāsayogo nāma sargaḥ


catvāriṃśas sargaḥ

bhagavān:
sthairyaṃ dehasya dṛṣṭasya jīvitaṃ procyate budhaiḥ /
dehāntarārthaṃ dehasya santyāgo maraṇaṃ smṛtam //MU_5,40.1//

dvābhyām evāsi pakṣābhyām ābhyāṃ mukto mahāmate /
kiṃ te maraṇam astīha kiṃ vā jīvitam asti te //MU_5,40.2//

nidarśanārtham etat tu mayoktam arimardana /
na tvaṃ jīvasi sarvajña mriyase na kadācana //MU_5,40.3//

dehasaṃstho 'py adehatvād adeho 'si videhadṛk /
vyomasaṃstho 'py asaktatvād avyomaiva hi mārutaḥ //MU_5,40.4//

sparśasambodhakāritvād deha evāsi suvrata /
utsedhārodhakatvena kham utsedhasya kāraṇam //MU_5,40.5//

prabuddho jñātavastutvād eva tvam asi nāsi ca /
iyattaikaparicchinnaṃ rūpam ajñeṣu duḥkhitam //MU_5,40.6//

sarvadā sarvam evāsi citprakāśaparaikadhīḥ /
ko dehaḥ ko 'py adehas te yaṃ gṛhṇāsi jahāsi vā //MU_5,40.7//

samudetu vasanto vā vātu vā pralayānilaḥ /
bhāvābhāvavihīnasya kim abhyāgatam ātmanaḥ //MU_5,40.8//

praluṭhatsv api śaileṣu kalpāgniṣu dahatsv api /
vahatsūtpātavāteṣv apy ātmātmany eva tiṣṭhati //MU_5,40.9//

sarvabhūtāni tiṣṭhantu samam eva prayāntu vā /
naśyantu vātha vardhantām ātmātmany eva tiṣṭhati //MU_5,40.10//

kṣīyate na kṣayaṃ prāpte vardhamāne na vardhate /
na spandate spandamāne dehe 'smin puruṣaḥ paraḥ //MU_5,40.11//

dehasyāham ahaṃ deha iti kṣīṇe 'pi te bhrame /
tyajāmi na tyajāmīti kiṃ mṛṣā kalanoditā //MU_5,40.12//

idaṃ kṛtvā karomīdam idaṃ tyaktvedam āhare /
iti tattvavidāṃ tāta saṅkalpās saṅkṣayaṃ gatāḥ //MU_5,40.13//

prabuddhās sarvakartāraḥ kiṃ kariṣyanti vai navam /
navasyākaraṇān nityam akartṛtvapadaṃ gatāḥ //MU_5,40.14//

akartṛtvād abhoktṛtvam arthād eva samāgatam /
saṅgṛhītaṃ kilānuptaṃ keneha bhuvanatraye //MU_5,40.15//

śānte kartṛtvabhoktṛtve śāntir eva hi śiṣyate /
prauḍhim abhyāgatā saiva muktir ity ucyate budhaiḥ //MU_5,40.16//

prabuddhāś cinmayāś śuddhās sarvam ākramya saṃsthitāḥ /
kiṃ tyaktaṃ parigṛhṇantu kiṃ gṛhītaṃ tyajantu vā //MU_5,40.17//

grāhyagrāhakasambandhaḥ pramitāvayavikramaḥ /
hīnaḥ prameyāvayavaiḥ kiṃ gṛhṇātu jahātu kim //MU_5,40.18//

grāhyagrāhakasambandhe kṣīṇe śāntir udety alam /
sthitim abhyāgatā sāntar mokṣanāmnābhidhīyate //MU_5,40.19//

tatra sthitās sadā santas tvādṛśāḥ puruṣottamāḥ /
suṣuptāvayavaspandasādharmyeṇa caranti hi //MU_5,40.20//

parāvabodhaviśrāntavāsanā jāgatīṃ sthitim /
ardhasuptā ivehemāṃ paśyanty ātmasthayā dhiyā //MU_5,40.21//

na ramanti hi ramyeṣu svātmany ekagatāśayāḥ /
nodvijante ca duḥkheṣu svātmany ekarasā yataḥ //MU_5,40.22//

nityaprabuddhā gṛhṇanti kāryāṇīmāny asaṅginaḥ /
makurā iva bimbāni yathāprāptāny avāñchayā //MU_5,40.23//

jāgrati svātmani svasthās suptās saṃsārasaṃsthitau /
bālavat praviceṣṭante suṣuptasadṛśāśayāḥ //MU_5,40.24//

tvam ajitapadavīm upāgato 'ntaḥ kamalajavāsaram ekam eva bhuktvā /
guṇagaṇakalitām ihaiva lakṣmīṃ vraja paramāspadam acyutaṃ mahātman //MU_5,40.25//

prahlādopākhyāne prahlādabodhanaṃ nāma sargaḥ


ekacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
jagadratnasamudgena trailokyādbhutadarśinā /
ity ukte padmanābhena jyotsnāśītalayā girā //MU_5,41.1//

prahlādanāmā deho 'sau vikāsinayanāmbujaḥ /
mṛdūvāca vaco dhīro gṛhītamananakramaḥ //MU_5,41.2//

prahlādaḥ:
ciram antar mayā deva dṛṣṭo 'sy amalayā dhiyā /
punar bahir ayaṃ dṛṣṭyā diṣṭyā deveśa dṛśyase //MU_5,41.3//

aham āsam anantāyām asyāṃ dṛśi maheśvara /
sarvasaṅkalpamuktāyāṃ vyoma vyomnīva nirmale //MU_5,41.4//

na śokena na mohena na ca vairāgyacintayā /
na dehatyāgakāryeṇa na saṃsārabhayena ca //MU_5,41.5//

ekasmin vidyamāne hi kutaś śokaḥ kutaḥ kṣatiḥ /
kuto dehaḥ kva saṃsāraḥ kva sthitiḥ kva bhayābhaye //MU_5,41.6//

yathecchayaivāmalayā kevalaṃ svasamutthayā /
evaṃ devāham avasaṃ vitate pāvane pade //MU_5,41.7//

hā virakto 'smi saṃsāraṃ tyajāmīty āśayeśvara /
aprabuddhadhiyāṃ cintā harṣaśokavikāradā //MU_5,41.8//

dehābhāve na duḥkhāni dehe duḥkhāni me sati /
iti cintāviṣavyālī mūrkham evāvalumpate //MU_5,41.9//

idaṃ sukham idaṃ duḥkham idaṃ nāstīdam asti me /
iti dolāyitaṃ ceto mūḍham eva na paṇḍitam //MU_5,41.10//

ayam anyo 'nya evāham ity ajñānāndhavāsanāḥ /
dūrodastās subuddhīnāṃ rajanyo 'ṃśumatām iva //MU_5,41.11//

idaṃ tyājyam idaṃ grāhyam iti mithyā manobhramaḥ /
nonmattatāṃ nayaty antar jñam ajñam iva durdhiyam //MU_5,41.12//

sarvasminn ātmani tate tvayi tāmarasekṣaṇa /
heyopādeyapakṣasthā dvitīyā kalanā kutaḥ //MU_5,41.13//

vijñānābhāsam akhilaṃ jagat sadasatos sthitam /
kiṃ heyaṃ kim upādeyam iti yat tyajyate na vā //MU_5,41.14//

kevalaṃ svasvabhāvena draṣṭṛdṛśye vicārayan /
kṣaṇaṃ viśrāntavān antar aham ātmātmanātmani //MU_5,41.15//

bhāvābhāvavinirmukto heyopādeyavarjitaḥ /
evam āsam ahaṃ pūrvam adhunettham avasthitaḥ //MU_5,41.16//

śamam ātmīyam āpannas sarvagātman satāṃ gate /
karomy ahaṃ mahādeva tubhyaṃ yat parirocate //MU_5,41.17//

tvam ayaṃ puṇḍarīkākṣa pūjyas tāvaj jagattraye /
tan mattaḥ prakṛtaprāptāṃ pūjām ādātum arhasi //MU_5,41.18//

ity uktvā dānavādhīśaḥ puraḥ kṣīrodaśāyinaḥ /
śailendra iva pūrṇendum arghapātram upādade //MU_5,41.19//

sāyudhaṃ sāpsarovṛndaṃ sasuraṃ sakhagādhipam /
pujayām āsa govindaṃ satrailokyam athāgragam //MU_5,41.20//

sabāhyābhyantarakrāntabhuvanaṃ bhuvaneśvaram /
pūjayitvopaviṣṭaṃ tam uvāca kamalāpatiḥ //MU_5,41.21//

bhagavān:
uttiṣṭha dānavādhīśa siṃhāsanam upāśraya /
yāvad āśv abhiṣekaṃ te svayam eva dadāmy aham //MU_5,41.22//

pāñcajanyaravaṃ śrutvā ya ime samupāgatāḥ /
siddhās sādhyās suraughās te kurvantu tava maṅgalam //MU_5,41.23//

ity uktvā puṇḍarīkākṣo dānavaṃ siṃhaviṣṭare /
yojayām āsa yogānte meruśṛṅga ivāmbudam //MU_5,41.24//

athainaṃ harir āhūtaiḥ kṣirodādyair mahābdhibhiḥ /
gaṅgādibhis saritpūrais sarvatīrthajalais tathā //MU_5,41.25//

sarvaviprarṣisaṅghaiś ca sarvasiddhagaṇais tathā /
munividyādharayuto lokapālasamanvitaḥ //MU_5,41.26//

abhyaṣiñcad ameyātmā daityarājye mahāsuram /
marudgaṇais stūyamāṇaṃ pūrvasarge hariṃ yathā //MU_5,41.27//

surāsurais stūyamānaṃ stūyamānas surāsuraiḥ /
abhiṣiktam uvācedaṃ prahlādaṃ madhusūdanaḥ //MU_5,41.28//

bhagavān:
yāvan merur dharā yāvad yāvac candrārkamaṇḍale /
akhaṇḍitaguṇaślāghī tāvad rājā bhavānagha //MU_5,41.29//

iṣṭāniṣṭaphalaṃ tyaktvā samadarśanayā dhiyā /
vītarāgabhayakrodho rājyaṃ samanupālaya //MU_5,41.30//

rājye 'smin bhogasampūrṇe dṛṣṭānuttamabhūminā /
na gantavyas tvayodvegas svarge vā narake 'tha vā //MU_5,41.31//

deśakālakriyākārair yathāprāptāsu dṛṣṭiṣu /
prakṛtaṃ kāryam ātiṣṭhaṃs tyaktavāsanam āssva bhoḥ //MU_5,41.32//

atiheyatayādattaṃ mamatāparivarjitam /
bhāvābhāve samaṃ kāryaṃ kurvann iha na badhyase //MU_5,41.33//

dṛṣṭasaṃsāraparyāyas tulitātulatatpadaḥ /
sarvaṃ sarvatra jānāsi kim anyad upadiśyate //MU_5,41.34//

vītarāgabhayakrodhe tvayi rājani rājati /
bhūmiḥ pāsyati nedānīṃ durgṛdhrīvāsṛg āsuram //MU_5,41.35//

dalayiṣyati bāṣpaśrīr nāsurīkarṇamañjarīm /
vanarājīm ivaughotthā sarit tārataraṅgiṇī //MU_5,41.36//

adyaprabhṛti saṃśāntadānavāmarasaṅgaram /
nirmandarāmbhonidhivaj jagat svastham avasthitam //MU_5,41.37//

devāsurakuṭumbinyo bhartṛṣv antaḥpureṣu ca /
sveṣv eva yāntu viśvāsam aparasparam āhṛtāḥ //MU_5,41.38//

bhava bahulaniśānitāntanidrātimiram apāsya sadoditāśayaśrīḥ /
danusuta vanitāvilāsaramyāṃ ciram ajitām upabhuṅkṣva rājyalakṣmīm //MU_5,41.39//

prahlādopākhyāne prahlādābhiṣeko nāma sargaḥ


dvicatvāriṃśas sargaḥ

vasiṣṭhaḥ:
ity uktvā puṇḍarīkākṣas sanarāmarakinnaraḥ /
dvitīya iva saṃsāraś cacālāsuramandirāt //MU_5,42.1//

prahlādādivinirmuktaiḥ paścāt puṣpāñjalivrajaiḥ /
pūryamāṇavihaṅgeśapāścātyāṅgaruhotkaraḥ //MU_5,42.2//

kramāt kṣīrodam āsādya visṛjya suravāhinīm /
bhogibhogāsane tasthau śvetābja iva ṣaṭpadaḥ //MU_5,42.3//

bhogibhogāsane viṣṇuś śakras svarge sahāmaraiḥ /
pātāle dānavādhīśa iti tasthur gatajvarāḥ //MU_5,42.4//

eṣā te kathitā rāma niśśeṣamalanāśinī /
prāhlādī bodhasamprāptir aindavadravaśītalā //MU_5,42.5//

ya etāṃ mānavā loke bahuduṣkṛtino 'pi hi /
dhiyā vicārayiṣyanti te prāpsyanty acirāt padam //MU_5,42.6//

sāmānyena vicāreṇa kṣayam āyāti duṣkṛtam /
yogavākyavicāreṇa ko na yāti paraṃ padam //MU_5,42.7//

ajñānam ucyate pāpaṃ tad vicāreṇa naśyati /
pāpamūlacchidaṃ tasmād vicāraṃ na parityajet //MU_5,42.8//

imāṃ prahlādasaṃsiddhiṃ pravicārayatāṃ nṛṇām /
saptajanmakṛtaṃ pāpaṃ kṣayam āpnoty asaṃśayam //MU_5,42.9//

rāmaḥ:
pare pade pariṇataṃ pāñcajanyasvanair manaḥ /
kathaṃ prabuddhaṃ bhagavan prahlādasya mahātmanaḥ //MU_5,42.10//

vasiṣṭhaḥ:
dvividhā muktatā loke sambhavaty anaghākṛte /
sadehaikā videhānyā vibhāgo 'yaṃ tayoś śṛṇu //MU_5,42.11//

asaṃsaktamater yasya tyāgādāneṣu karmaṇām /
naiṣaṇā tatsthitiṃ viddhi tvaṃ jīvanmuktatām iha //MU_5,42.12//

saiva dehakṣaye rāma punarjananavarjitā /
videhamuktatā proktā tatsthā nāyānti dṛśyatām //MU_5,42.13//

bhṛṣṭabījopamā bhūyojanmāṅkuravivarjitā /
hṛdi jīvadvimuktānāṃ śuddhā bhavati vāsanā //MU_5,42.14//

pāvanī paramodārā sattvamātrānupātinī /
ātmadhyānamayī nityaṃ suṣuptastheva tiṣṭhati //MU_5,42.15//

api varṣasahasrānte te tayaivāntarasthayā /
sati dehe prabudhyante jīvanmuktā raghūdvaha //MU_5,42.16//

prahlādo 'ntassthayā śuddhasattvavāsanayā svayā /
bodham āpa mahābāho śaṅkhaśabdāvabuddhayā //MU_5,42.17//

harir ātmā hi bhūtānāṃ tasya yat pratibhāsate /
tat tathaiva bhavaty āśu sarvatrātmaiva kāraṇam //MU_5,42.18//

prabodham etu prahlādo yadaiveti vicintitam /
nimeṣād vāsudevena tadaiva tad upasthitam //MU_5,42.19//

ātmany akāraṇenaiva bhūtānāṃ kāraṇena ca /
sṛṣṭyarthaṃ vapur āttaṃ tad vāsudevīyam ātmanā //MU_5,42.20//

ātmāvalokanenāśu mādhavaḥ paridṛśyate /
mādhavārādhanenāśu svayam ātmāvalokyate //MU_5,42.21//

etāṃ dṛṣṭim avaṣṭabhya rāghavātmāvalokane /
viharāśu virāḍātmā padaṃ prāpsyasi śāśvatam //MU_5,42.22//

sukhāsāravatī rāma saṃsāraprāvṛḍ ātatā /
jāḍyaṃ dadāti paramaṃ vicārārkam apaśyataḥ //MU_5,42.23//

prasādād ātmano viṣṇor māyeyam atibhāsurā /
prabādhate na dhīrāṃs tu yakṣī mantravato yathā //MU_5,42.24//

ātmecchayaiva ghanatāṃ samupāgatāntar ātmecchayaiva tanutām upayāti kāle /
saṃsārajālaracaneyam anantamāyā jvāleva vātakalayānagha pāvakasya //MU_5,42.25//

prahlādavyavasthāpanaṃ nāma sargaḥ


tricatvāriṃśas sargaḥ

rāmaḥ:
bhagavan sarvadharmajña śuddhais tvadvacanāṃśubhiḥ /
nirvṛtās smaś śaśāṅkasya karair oṣadhayo yathā //MU_5,43.1//

karṇābhivāñchyamānāni pavitrāṇi mṛdūni ca /
bhūṣayanti gṛhītāni puṣpāṇīva vacāṃsi te //MU_5,43.2//

pauruṣeṇa prayatnena sarvam āsādyate yadi /
prahlādas tat kathaṃ buddho na mādhavavaraṃ vinā //MU_5,43.3//

vasiṣṭhaḥ:
yad yad rāghava samprāptaṃ prahlādena mahātmanā /
tat tad āsāditaṃ tena pauruṣād eva nānyataḥ //MU_5,43.4//

ātmā nārāyaṇaś caiva na bhinnau tilatailavat /
tathaiva śauklyapaṭavat kusumāmodavat tathā //MU_5,43.5//

yo hi viṣṇus sa evātmā yo hy ātmā sa janārdanaḥ /
viṣṇvātmaśabdau paryāyau yathā viṭapipādapau //MU_5,43.6//

prahlādanāmnā prathamam ātmaiva svayam ātmanā /
svayaiva śaktyā parayā viṣṇubhaktau niyojitaḥ //MU_5,43.7//

prahlādo hy ātmanaivaitaṃ varam arjitavān svayam /
svayaṃ vicāraṃ kṛtavān svayaṃ vijitavān manaḥ //MU_5,43.8//

kadācid ātmanaivātmā svayaṃ śaktyā vibodhyate /
kadācid viṣṇudehena bhaktilabhyena bodhyate //MU_5,43.9//

ciram ārādhito 'py eṣa paramaprītimān api /
nāvicāravato jñānaṃ dātuṃ śaknoti mādhavaḥ //MU_5,43.10//

mukhyaḥ puruṣayatnottho vicāras svātmadarśane /
gauṇo varādiko hetur mukhyahetuparo bhava //MU_5,43.11//

pūrvam eva balāt tasmād ākramyendriyapañcakam /
abhyāsāt sarvayatnena cittaṃ kuru vicāravat //MU_5,43.12//

yad yad āsādyate kiñcit kenacit kvacid eva hi /
svaśaktisampravṛttyā tal labhyate nānyataḥ kvacit //MU_5,43.13//

pauruṣaṃ yatnam āśritya prollaṅghyendriyaparvatam /
saṃsārajaladhiṃ tīrtvā pāraṃ gaccha paraṃ padam //MU_5,43.14//

vinā puruṣayatnena dṛśyate cej janārdanaḥ /
mṛgapakṣigaṇaṃ kasmāt tad asau noddharaty ajaḥ //MU_5,43.15//

guruś ced uddharaty ajñam ātmīyāt pauruṣād ṛte /
uṣṭradāntabalīvardāṃs tat kasmān noddharaty asau //MU_5,43.16//

na harer na guror nārthāt kiñcid āsādyate mahat /
ākrāntamanasas svasmād yan nāsāditam ātmanaḥ //MU_5,43.17//

abhyāsavairāgyayutād ākrāntendriyapannagāt /
ātmanaḥ prāpyate yat tat prāpyate na jagattrayāt //MU_5,43.18//

ārādhayātmanātmānam ātmanātmānam arcaya /
ātmanātmānam ālokya santiṣṭha svātmanātmani //MU_5,43.19//

śāstrayatnavicārebhyo mūrkhāṇāṃ prapalāyatām /
kalpitā vaiṣṇavī bhaktiḥ pravṛttyarthaṃ śubhasthitau //MU_5,43.20//

abhyāsayatnau prathamaṃ mukhyo vidhir udāhṛtaḥ /
tadabhāve tu gauṇas syāt pūjyapūjāmayaḥ kramaḥ //MU_5,43.21//

asti ced indriyākrāntiḥ kiṃ pūjāpūjyapūjanaiḥ /
nāsti ced indriyākrāntiḥ kiṃ pūjāpūjyapūjanaiḥ //MU_5,43.22//

vicāropaśamābhyāṃ hi vinā nāsādyate hariḥ /
vicāropaśamābhyāṃ ca yuktasyābjakareṇa kim //MU_5,43.23//

vicāropaśamopetaṃ cittam ārādhayātmanaḥ /
tasmin siddhe bhavān siddho no cet tvaṃ vanagardabhaḥ //MU_5,43.24//

kriyate mādhavādīnāṃ praṇayaḥ prārthanāya yat /
sa caiva kasmāt kriyate na svakasyaiva cetasaḥ //MU_5,43.25//

sarvasyaiva janasyāsya viṣṇur abhyantare sthitaḥ /
taṃ parityajya ye yānti bahir viṣṇuṃ na te budhāḥ //MU_5,43.26//

hṛdguhāvāsi cittattvaṃ mukhyaṃ sānātanaṃ vapuḥ /
śaṅkhacakragadāhasto gauṇa ākāra ātmanaḥ //MU_5,43.27//

yo hi mukhyaṃ parityajya gauṇaṃ samanudhāvati /
tyaktvā rasāyanaṃ siddhaṃ sādhyaṃ saṃsādhayaty asau //MU_5,43.28//

yas tu vā sthitim evāsyām ātmajñānacamatkṛtau /
nāsādayati sammattamanās sa raghunandana //MU_5,43.29//

aprāptātmaviveko 'ntar ajñaś cittavaśīkṛtaḥ /
śaṅkhacakragadāpāṇim arcayaty amareśvaram //MU_5,43.30//

tatpūjanena kaṣṭena tapasā tasya rāghava /
kāle nirmalatām eti cittaṃ vairāgyavāriṇā //MU_5,43.31//

nityābhyāsavivekābhyāṃ cittam āśu prasīdati /
āmram eva daśām eti sāhakārīṃ śanaiś śanaiḥ //MU_5,43.32//

etad apy ātmanaivātmā phalam āpnoti bhāvitam /
haripūjākramākhyena nimittenārisūdana //MU_5,43.33//

varam āpnoti yo vāpi viṣṇor amitatejasaḥ /
tena svasyaiva tat prāptaṃ phalam abhyāsaśākhinaḥ //MU_5,43.34//

sarveṣām uttamārthānāṃ sarvāsāṃ cirasampadām /
svamanonigraho bhūmir bhūmis sasyaśriyām iva //MU_5,43.35//

apy urvīkhananotkasya kaṣato 'pi śiloccayam /
svamanonigrahād anyo nopāyo 'stīha duḥkhahā //MU_5,43.36//

tāvaj janmasahasrāṇi bhramanti bhuvi mānavāḥ /
yāvan nopaśamaṃ yāti manomattamahārṇavaḥ //MU_5,43.37//

brahmaviṣṇvindrarudrādyāś ciraṃ sampūjitā api /
upaplutamanovyādhiṃ na trāyante 'pi vatsalāḥ //MU_5,43.38//

ākārabhāsuraṃ tyaktvā bāhyam āntaram apy ajam /
kuru janmakṣayāyāśu saṃvinmātraikacintanam //MU_5,43.39//

saṃvedyanirmuktanirāmayaikasaṃvinmayāsvādam anantarūpam /
sanmātram āsvādaya sarvasāraṃ pāraṃ paraṃ prāpsyasi janmanadyāḥ //MU_5,43.40//

prahlādopākhyāne prahlādaviśrāntis samāptā nāma sargaḥ


catuścatvāriṃśas sargaḥ

vasiṣṭhaḥ:
rāmāparyavasāneyaṃ māyā saṃsṛtināmikā /
ātmacittajayenaiva kṣayam āyāti nānyathā //MU_5,44.1//

jaganmāyāprapañcasya vaicitryapratipattaye /
itihāsam imaṃ vakṣye śṛṇuṣvāvahito 'nagha //MU_5,44.2//

asty asmin vasudhāpīṭhe kosalā nāma maṇḍalam /
kalpavṛkṣavanaṃ meror iva ratnagaṇākaram //MU_5,44.3//

tatrāsīd brāhmaṇaḥ kaścid guṇī gādhir iti śrutaḥ /
paramaśrotriyo dhīmān vedo mūrtim ivāśritaḥ //MU_5,44.4//

ā bālyāt praviraktena cetasā sa vyarājata /
niṣkalaṅkāvadātena bhuvanaṃ nabhasā yathā //MU_5,44.5//

kim apy abhimataṃ kāryaṃ vinidhāya sa cetasi /
bandhuvargād viniṣkramya tapas taptuṃ vanaṃ yayau //MU_5,44.6//

utphullakamalaṃ tatra saraḥ prāpa sa viprarāṭ /
candraḥ prasannavimalaṃ tārāśāram ivāmbaram //MU_5,44.7//

āśauridarśanaṃ tasmiṃs tapo'rthaṃ sarasi dvijaḥ /
ākaṇṭham ambunirmagnaḥ prāvṛṭpadma ivāvasat //MU_5,44.8//

yayau māsāṣṭakaṃ tasya magnasya saraso 'mbhasi /
māṃsapaṅkajaśaṅkotkabhṛṅgabhagnamukhacchaveḥ //MU_5,44.9//

athainaṃ tapasā taptam ājagāmaikadā hariḥ /
nidāghārtaṃ ghanaś śyāmaḥ prāvṛṣīva dharātalam //MU_5,44.10//

bhagavān:
viprottiṣṭha payomadhyād gṛhāṇābhimatam varam /
abhīpsitaphalopeto jātas te niyamadrumaḥ //MU_5,44.11//

brāhmaṇaḥ:
asaṅkhyeyajagadbhūtahṛtpadmakuharāline /
jagattrayaikanalinīsarase viṣṇave namaḥ //MU_5,44.12//

māyām imāṃ tvaduditāṃ bhagavan pāramātmikīm /
draṣṭum icchāmi saṃsāranāmnīm āścaryakāriṇīm //MU_5,44.13//

vasiṣṭhaḥ:
imāṃ drakṣyasi māyāṃ tvaṃ tatas tyakṣyasi cety ajaḥ /
uktvā yayāv adṛśyatvaṃ gāndharvam iva pattanam //MU_5,44.14//

gate viṣṇau samuttasthau jalāt sa brāhmaṇeśvaraḥ /
śītalāmalamūrtitvād induḥ kṣīrodakād iva //MU_5,44.15//

babhūva parituṣṭātmā darśanena jagatpateḥ /
darśanasparśanair indor utphullam iva kairavam //MU_5,44.16//

athāsya katicit tasmin divasāni yayur vane /
harisandarśanānandavato brāhmaṇakarmaṇā //MU_5,44.17//

ekadārabdhavān snānaṃ sarasy uditapaṅkaje /
cintayan vaiṣṇavaṃ vākyaṃ maharṣir iva mānase //MU_5,44.18//

atha snānavidhāv antarjalam eṣa cakāra ha /
sakalāghavighātārthaṃ parivartanam ātmanaḥ //MU_5,44.19//

antarjalavidhau tasmin vismṛtadhyānamantradhīḥ /
paryastasaṃvitprasaras so 'paśyaj jalamadhyagaḥ //MU_5,44.20//

mṛtam ātmānam ātmīye sadane 'somyatāṃ gatam /
patitaṃ vātavegena kandarāntar iva drumam //MU_5,44.21//

prāṇāpānapravāheṇa muktam antam upāgatam /
saṃśāntāvayavaspandaṃ nirvāta iva ṣaṇḍakam //MU_5,44.22//

pāṇḍurānanam āmlānaṃ vṛkṣaparṇam ivārasam /
śavībhūtam anāhlādaṃ chinnanālam ivāmbujam //MU_5,44.23//

viparyastekṣaṇaṃ prātar majjattāram ivāmbaram /
sāvagraham iva grāmaṃ sarvataḥ pāṃsudhūsaram //MU_5,44.24//

bāṣpaklinnamukhair dīnaiḥ karuṇākrandakāribhiḥ /
āvṛtaṃ bandhubhiḥ khinnaiḥ kurarair iva pādapam //MU_5,44.25//

setubhaṅgagaladvārimlāyamānamukhābjayā /
nalinyā samadharmiṇyā bhāryayā pādayoś śritam //MU_5,44.26//

tārākrandaraṇadrūḍhapralāpālāpamugdhayā /
mātrā gṛhītaṃ cibuke navavyañjanalāñchite //MU_5,44.27//

anyaiḥ pārśvagatair dīnais sravadasrumukhair janaiḥ /
śritaṃ galadavaśyāyaiś śuṣkaparṇair iva drumam //MU_5,44.28//

viyogabhītyā saṃyogaparihāraparair iva /
dūraṃ pravisṛtair aṅgair anātmīyair ivāvṛtam //MU_5,44.29//

parasparam alagnābhyām oṣṭhābhyāṃ daśanaiś śanaiḥ /
savirāgam ivāmlānair hasantaṃ svātmajīvitam //MU_5,44.30//

maunaṃ dhyānam ivāpannaṃ paṅkād iva vinirmitam /
aprabodhāya saṃsuptaṃ viśrāmyantam ivoccakaiḥ //MU_5,44.31//

bāndhavākrandasaṃrambhakolāhalagatā giraḥ /
snehabhāvavicārārthaṃ śṛṇvantam iva yatnataḥ //MU_5,44.32//

atha tatkālakallolapralāpākulaceṣṭitaiḥ /
sorastāḍanam ucchūnanetravāribhir āplutaiḥ //MU_5,44.33//

krameṇa svajanaiḥ kṣubdhais tārākranditaghargharaiḥ /
niṣkālitam amaṅgalyam apunardarśanāya taiḥ //MU_5,44.34//

nītaṃ śmaśānam āśyānavasāpaṅkakalaṅkitam /
śuṣkāśuṣkajaratklinnakaṅkālaśatasaṅkulam //MU_5,44.35//

gṛdhrābhracchannasūryāṃśu citājvalananistamaḥ /
śivāśatamukhajvālājālapallavitāvani //MU_5,44.36//

vahadraktasaritsnātamadgukaṅkogravāyasam /
raktārdratantrīprasarajālabaddhajaratkhagam //MU_5,44.37//

tatra te jvalane dīpte cakrus taṃ bhasmasāc chavam /
bāndhavās salilāpūraṃ samudrā iva vāḍave //MU_5,44.38//

citiś caṭacaṭāsphoṭaiś śavam āśu dadāha tam /
śuṣkendhanavad ucchūnajvālājālajaṭāvatī //MU_5,44.39//

atyullasaccaṭacaṭāravamuktagandhavyāptāmbuvāhapaṭalo 'sthicayaṃ hutāśaḥ /
dantī virandhram iva veṇuvanaṃ samantād udvāntamedurarasaṃ dalayāṃ cakāra //MU_5,44.40//

gādhivṛttānte gādhivināśo nāma sargaḥ


pañcacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
athāpaśyad asau gādhis svādhipīvarayā dhiyā /
antarjalastha evāntar ātmanātmany anirmale //MU_5,45.1//

hūnamaṇḍalaparyantagrāmopāntanivāsinām /
śvapacānāṃ striyo garbhe sthitam ātmānam ākulam //MU_5,45.2//

garbhavāsabhayākrāntaṃ pīḍitaṃ pelavāṅgakam /
śvapacīhṛdaye suptaṃ śvaviṣṭhāyām ivāṅkuram //MU_5,45.3//

śanaiḥ pakvatayā kāle prasūtaṃ mecakacchavim /
śvapacyā prāvṛṣevābdaṃ śyāvam āvalitaṃ malaiḥ //MU_5,45.4//

sampannaṃ śvapacāgāre śiśuṃ śvapacavallabham /
itaś cetaś ca gacchantam utpīḍam iva yāmunam //MU_5,45.5//

dvādaśābdadaśāṃ yātaṃ saṃsthitaṃ ṣoḍaśābdikam /
pīvarāṃsam udārāṅgaṃ payodam iva meduram //MU_5,45.6//

sārameyaparīvāraṃ viharantaṃ vanād vanam /
nighnantaṃ mṛgalakṣāṇi paulindīṃ sthitim āsthitam //MU_5,45.7//

tamālaṃ latayevātha śritaṃ śvapacakāntayā /
stanastabakaśālinyā navapallavahastayā //MU_5,45.8//

śyāmayā kalikājāladaśanāmalamālayā /
navavallabhayā bhūrivilāsavalitāṅgayā //MU_5,45.9//

vilasantaṃ vanānteṣu tayā saha naveṣṭayā /
śyāmalaṃ śyāmayā bhṛṅgaṃ bhṛṅgyeva kusumarddhiṣu //MU_5,45.10//

navaparṇalatāpattravasanaṃ vyasanāntaram /
vindhyakāntāram ākāram abhyāgatam ivodbhaṭam //MU_5,45.11//

viśrāntaṃ vanakuñjeṣu suptaṃ giridarīṣu ca /
nilīnaṃ pattrakuñjeṣu gulmakeṣu kṛtālayam //MU_5,45.12//

kiṅkirātāvataṃsāḍhyaṃ yūthikāsragvibhūṣitam /
ketakottaṃsasubhagaṃ sahakārasragākulam //MU_5,45.13//

lulitaṃ puṣpaśayyāsu bhrāntam abdhitaṭeṣu ca /
tajjñaṃ kānanakośeṣu bahujñaṃ mṛgamāraṇe //MU_5,45.14//

prāsūta so 'tha śaileṣu putrān nijakulāṅkurān /
atyantaviṣamodarkān khadiraḥ kaṇṭakān iva //MU_5,45.15//

kalatravantaṃ sampannaṃ sthitaṃ prakṣīṇayauvanam /
śanair jarjaratāṃ yātaṃ vṛṣṭihīnam iva sthalam //MU_5,45.16//

tato hūnahatagrāmaṃ janmadeśam upetya tam /
saṃsthitaṃ maṭhikāṃ parṇaiḥ kṛtvā dūre munīndravat //MU_5,45.17//

jarājaraḍhatāṃ yātaṃ svadehasamaputrakam /
jīrṇaprāyarasaśvabhratamālatarusannibham //MU_5,45.18//

prauḍhaṃ śvapacagārhasthyaṃ kurvāṇaṃ bahubāndhavam /
karañjakuñjavanavat parāṃ vṛddhim upāgataṃ //MU_5,45.19//

athāpaśyad asau gādhir yāvat tasya kalatriṇaḥ /
jaraḍhaśvapaceśasya svātmano bhramakāriṇaḥ //MU_5,45.20//

tat kalatram aśeṣeṇa nītam ādṛtamanyunā /
āsārapavanenāśu vanaparṇagaṇo yathā //MU_5,45.21//

pralapaty eka evāsāv aṭavyāṃ duḥkhakarṣitaḥ /
viyūtha iva sāraṅgo vigatāstho 'srulocanaḥ //MU_5,45.22//

dināni katicit tatra nītvā śokaparītadhīḥ /
jahau svadeśaṃ saṃśuṣkapadmaṃ sara ivāṇḍajaḥ //MU_5,45.23//

vijahāra bahūn deśān anāsthaś cintayānvitaḥ /
preryamāṇa ivānyena vātanunna ivāmbudaḥ //MU_5,45.24//

ekadā prāpa kīrāṇāṃ maṇḍale śrīmatīṃ purīm /
khe 'nūrur viharañ śūnye sadvimānam ivāmaraḥ //MU_5,45.25//

nṛtyadratnāṃśukacchannamārgavṛkṣalatāṅganām /
āgulphaṃ kīrṇakusumāṃ nandanāntarasundarīm //MU_5,45.26//

sāmantair lalanābhiś ca nāgaraiś ca nirantaram /
svargamārgopamaṃ rājamārgam asyām avāpa saḥ //MU_5,45.27//

maṇiratnakṛtāgāraṃ tatra maṅgalahastinam /
dadarśāmalaśailendram iva sañcāracañcalam //MU_5,45.28//

mṛte rājani rājārthaṃ viharantam itas tataḥ /
ratnajñam iva ratnorvyāṃ cintāmaṇididṛkṣayā //MU_5,45.29//

tam asau śvapaco nāgaṃ kautukodārayā dṛśā /
ciram ālokayām āsa spandayuktācalopamam //MU_5,45.30//

ālokayantam ādāya taṃ kareṇa sa vāraṇaḥ /
svakaṭe 'yojayan merus taṭe 'rkam iva sādaram //MU_5,45.31//

tasmin kaṭagate nedur jayadundubhayo 'bhitaḥ /
kalpāmbuda ivākāśam adhirūḍhe mahārṇavāḥ //MU_5,45.32//

pūritāśo babhau rājā jayatīti janasvanaḥ /
udyāne samprabuddhānāṃ vihagānām ivāravaḥ //MU_5,45.33//

udabhūd vandivṛndānāṃ ghanakolāhalas tataḥ /
velāvilulitāmbūnām ambudhīnām iva dhvaniḥ //MU_5,45.34//

taṃ tatrāvārayām āsur maṇḍanārthaṃ varāṅganāḥ /
kṣīrodagatam udratnā laharya iva mandaram //MU_5,45.35//

māninyas taṃ guṇaprotair nānāratnair apūrayan /
nānāprabhāprabhāvāḍhyair velā iva taṭācalam //MU_5,45.36//

tuṣāraśiśirasparśais tās taṃ hārair abhūṣayan /
śyāmā navanadīpūrair varṣāś śṛṅgam ivonnatam //MU_5,45.37//

vicitravarṇasaugandhyaiḥ puṣpair āvalayan striyaḥ /
vanaṃ madhuśriya iva taṃ lolakarapallavāḥ //MU_5,45.38//

nānāvarṇarasāmodais tās tam āśu vilepanaiḥ /
alepayan prabhājālais taṭyo 'bhram iva dhātujaiḥ //MU_5,45.39//

ratnakāñcanakānto 'sāv ādade chattram ātatam /
sandhyābhratārendunadīvyāptaṃ merur ivāmbaram //MU_5,45.40//

bhūṣitas savilāsābhir bālavallībhir āvṛtaḥ /
ratnapuṣpāṃśukākīrṇaḥ kalpavṛkṣa ivābabhau //MU_5,45.41//

tādṛśaṃ tam upājagmuḥ parivārasamanvitāḥ /
sarvāḥ prakṛtayaḥ phullaṃ mārgadrumam ivādhvagāḥ //MU_5,45.42//

tā enam āsane saiṃhe prāpyābhiṣiṣicuḥ kramāt /
tasminn eva gaje śakram airāvaṇa ivāmarāḥ //MU_5,45.43//

evaṃ sa śvapaco rājyaṃ prāpa kīrapurāntare /
araṇye hariṇaṃ puṣṭam aprāṇam iva vāyasaḥ //MU_5,45.44//

kīrīkaratalāmbhojapramṛṣṭacaraṇāmbujaḥ /
sarvāṅgakuṅkumālepais sandhyāmbudharaśobhanaḥ //MU_5,45.45//

jajvāla kīranagare nāgarījanavān asau /
siṃhīgaṇayutas siṃho yathā kusumite vane //MU_5,45.46//

harihatamadanāgottāramuktākalāpapravicaritaśarīraś śāntacintāviṣādaḥ /
aramata sa mahadbhis tatra bhogais sarasyāṃ ravikaramadatapto vāripūrair ivebhaḥ //MU_5,45.47//

parivisṛtanṛpaujās sarvadiksaṃsthitājñaḥ katipayadivasehāsiddhadeśavyavasthaḥ /
prakṛtibhir alam ūḍhāśeṣarājatvabhāras sa gavala iti nāmnā tatra rājā babhūva //MU_5,45.48//

gādhivṛttānte rājyalābho nāma sargaḥ


ṣaṭcatvāriṃśas sargaḥ

vasiṣṭhaḥ:
vilāsinībhir valito mantrimaṇḍalapūjitaḥ /
vanditas sarvasāmantaiś chattracāmaramālitaḥ //MU_5,46.1//

siddhānuśāsanaḥ kānto jñātarājyaguṇakramaḥ /
vītaśokabhayāyāsas tatra prāptamahāpadaḥ //MU_5,46.2//

vismṛtātmaprabhāvo 'bhūd aniśaṃ stavamaṅgalaiḥ /
ānandāpūrṇayā vṛttyā bhṛśaṃ kṣīva ivāsavaiḥ //MU_5,46.3//

kīreṣu śvapaco rājyaṃ varṣāṇy aṣṭau cakāra ha /
āryavṛttam aśeṣeṇa tāvatkālaṃ babhāra ha //MU_5,46.4//

yadṛcchayaikadāthāsāv atiṣṭhat tyaktabhūṣaṇaḥ /
atamastārakendvarkatejo'mbudam ivāmbaram //MU_5,46.5//

bahv amanyata no hārakeyūravasanādy asau /
prabhutābṛṃhitaṃ ceto nāhāryam abhinandati //MU_5,46.6//

eka evājiraṃ bāhyaṃ tādṛgveṣas sa niryayau /
mukhyāṅganān nabhobhāgād antaṃ gacchann ivāṃśumān //MU_5,46.7//

tatrāpaśyad ghanaśyāmaṃ pīnaṃ śvapacapeṭakam /
gāyan mṛdu vasantotthaṃ kokilānām iva vrajam //MU_5,46.8//

dhunānaṃ jhallarītantrīṃ karapallavalīlayā /
madhurehaṃ raṇadrephām aliśreṇīm iva drumaḥ //MU_5,46.9//

atha tasmāt samuttasthau jarāvān raktalocanaḥ /
kācaśṛṅgaṃ himāpūrṇam iva śvapacanāyakaḥ //MU_5,46.10//

jyo kaṭañjeti sahasā vadan kīramahīpateḥ /
vallyāṃ kākam ivānandāj jānvagre 'yojayat karam //MU_5,46.11//

uvācedaṃ ca kīreśaṃ he bandho bhoḥ kaṭañjaka /
kva nu sthito 'si diṣṭyādya dṛṣṭo 'si cirabāndhava //MU_5,46.12//

kvāsi viśrāntavān kālam etāvantaṃ vanāntare /
bandhuvṛndaparityaktaḥ parapuṣṭa ivaikakaḥ //MU_5,46.13//

iha rājā bhavantaṃ vā kaccid geyakalāvidam /
raktakaṇṭhaṃ mānayati rāgavān iva kokilam //MU_5,46.14//

āpūrayati vā kaccid gṛhavastrāśanārpaṇaiḥ /
madhus tamālaviṭapaṃ phalapattrarasair iva //MU_5,46.15//

darśanena tavādyāhaṃ parāṃ nirvṛtim āgataḥ /
padmas sūryodayeneva candrodaya ivodadhiḥ //MU_5,46.16//

ānandānām aśeṣāṇāṃ lābhānāṃ mahatām api /
viśrāmāṇām anantānāṃ sīmānto bandhudarśanam //MU_5,46.17//

śvapace pravadaty evaṃ rājā tāvat tayā tayā /
cakāra tatkālajayā ceṣṭayaivāvadhīraṇam //MU_5,46.18//

tāvad vātāyanagatāḥ kāntāḥ prakṛtayas tathā /
śvapaco 'yam iti jñātvā mlānatām alam āyayuḥ //MU_5,46.19//

padmās tuṣāravṛṣṭyeva grāmās sāvagrahā iva /
dāvavanta ivādrīndrā nāgarā na virejire //MU_5,46.20//

nṛpo 'vadhīrayām āsa sa tāṃ svajanasaṅkathām /
vṛkṣāgragatamārjāraphekkāraṃ mṛgarāḍ iva //MU_5,46.21//

satvaraṃ praviveśāntaḥpuram āmlānamānavam /
rājahaṃsa ivāvarṣasīdatsarasijaṃ saraḥ //MU_5,46.22//

sarvāvayavaviśrāntāṃ mlānatām alam āyayau /
jānustambhāntaramahārandhrasthāgnir iva drumaḥ //MU_5,46.23//

tatrāpaśyad asau sarvaṃ viṣaṇṇavadanaṃ janam /
jālaṃ kuṅkumapuṣpāṇāṃ bhuktamūlam ivākhunā //MU_5,46.24//

mantriṇo nāgarā nāryas tatas te taṃ mahīpatim /
nāsprākṣur api tiṣṭhantaṃ gṛha eva śavaṃ yathā //MU_5,46.25//

bhṛtyāś cākṛtasatkāraṃ dūra eva tam atyajan /
duḥkhayuktā ghanasnehā api bālaśavaṃ yathā //MU_5,46.26//

anānandamukhaṃ śyāmaśarīraṃ śrīvivarjitam /
dagdhaṃ sthalam ivainaṃ te bahv amanyanta nākulāḥ //MU_5,46.27//

dhūmāyamānadehasya paritāpadaśāvatī /
nāḍhaukatāsya janatā pārśvam agnigirer iva //MU_5,46.28//

mandotsāhasamudbhūtās tanvyas saṅghātavarjitāḥ /
etadājñāḥ paraṃ prāpur bhasmanīvāmbuvipruṣaḥ //MU_5,46.29//

krūrakarmakarākārāt saṅgato 'śubhadāyinaḥ /
tasmād viśeṣeṇa janā rākṣasād iva dudruvuḥ //MU_5,46.30//

eka eva babhūvāsau janamadhyagato 'pi san /
arthādiguṇanirmuktaḥ paradeśa ivādhvagaḥ //MU_5,46.31//

bhṛśam āraṭate 'py asmai nālāpaṃ nāgarā daduḥ /
muktājālayutāyāpi kīcakāyādhvagā iva //MU_5,46.32//

atha sarve vayaṃ dīrghaṃ kālaṃ śvapacadūṣitāḥ /
prāyaścittair na śuddhās smaḥ praviśāmo hutāśanam //MU_5,46.33//

iti nirṇīya nagare nāgarā mantriṇas tathā /
abhito jvalayām āsuś citāś śatasahasraśaḥ //MU_5,46.34//

jvalitāsv abhitas tāsu tārakāsv iva khe tadā /
babhūva nagaraṃ sarvam ākrandaparamānavam //MU_5,46.35//

karuṇārāvamukharaiḥ kalatrair bāṣpavarṣibhiḥ /
avaṣṭabdhajvalatkuṇḍapātasajjajanavrajam //MU_5,46.36//

agnikuṇḍapraviṣṭānāṃ mantriṇāṃ bhṛtyarodanaiḥ /
krandadrathyaṃ dhvanadgartam araṇyam iva mārutaiḥ //MU_5,46.37//

citidīpitaviprendramāṃsamāṃsalagandhayā /
jātanīhāram utpātavātyayāvakarair dhutaiḥ //MU_5,46.38//

vātadīrghavasāgandhadhūtānītakhagombhitaiḥ /
antrair vyomagataiś channaṃ bhāskaraṃ jaladair iva //MU_5,46.39//

vātoddhūtacitāvahniprajvalatpuramaṇḍalam /
uḍḍīnāgnikaṇavrātatārākrāntadigantaram //MU_5,46.40//

pramattataskaraṃ krandadbālakāntakumārakam /
santrastanāgarāpāstajīvitāstham asaṃsthiti //MU_5,46.41//

arakṣitagṛhaṃ cauraluṇṭhitākhilasañcayam /
tyaktaputrakalatraṃ ca maraṇavyagranāgaram //MU_5,46.42//

tasmiṃs tathā vartamāne kaṣṭe vidhiviparyaye /
aśeṣajanatānāśe kalpāntasadṛśasthitau //MU_5,46.43//

rājyasajjanasamparkapavitrīkṛtadhīradhīḥ /
gavalaś cintayām āsa śokavyākulacetanaḥ //MU_5,46.44//

madartham atyanartho 'yaṃ deśe 'smin sthitim āgataḥ /
akālakalpāntasamas sarvanāyakanāśanaḥ //MU_5,46.45//

kiṃ me duḥkhitajīvena maraṇaṃ me mahotsavaḥ /
lokanindyasya durjantor jīvitān maraṇaṃ varam //MU_5,46.46//

iti niścitya gavalo jvalite jvalane puraḥ /
pataṅgavad anudvegam akarod āhutiṃ vapuḥ //MU_5,46.47//

tasmin balād gavalanāmni hutāśarāśau dehe pataty avayavākulatāṃ prayāte /
svāṅgāvadāhadahanasphuraṇānurodhād antarjale jhagiti bodham avāpa gādhiḥ //MU_5,46.48//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_5,46.49//

gādhivṛttānte rājyabhraṃśo nāma sargaḥ


saptacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
muhūrtadvitayenātha gādher ādhibharabhramāt /
praśaśāmākulībhāvo velāvattvam ivāmbudheḥ //MU_5,47.1//

payonirmāṇasammohāt tasmāt sa virarāma ha /
kalpāntasamaye brahmā jagadviracanād iva //MU_5,47.2//

bodham āpa śanaiś śāntas svam evonnidradhīradhīḥ /
kṣīvatāyāṃ praśāntāyāṃ yathā pariṇatāsavaḥ //MU_5,47.3//

ayaṃ so 'ham idaṃ kāryam idaṃ neti dadarśa ha /
niśāvyapagame loko yathā kṣīṇatamaḥpaṭe //MU_5,47.4//

smṛtasvarūpo vadanam uddadhre sa jalāntarāt /
śiśirānte prabuddhātmā sarojam iva mādhavaḥ //MU_5,47.5//

vanavārikakubvyomavatīṃ vasumatīm imām /
anyām eva puraḥ paśyan paraṃ vismayam āyayau //MU_5,47.6//

ko 'haṃ kim iva paśyāmi kim akārṣam ahaṃ kila /
evaṃ vicārayaṃś citraṃ sabhrūbhaṅgam abhūt kṣaṇam //MU_5,47.7//

etanmuhūrtamātreṇa sambhramaṃ dṛṣṭavān aham /
iti vijñāya salilād udasthād udayārkavat //MU_5,47.8//

cintayām āsa ca taṭe kva me mātā kva me priyā /
yad ahaṃ mṛtim āyāto madhye mātṛmahelayoḥ //MU_5,47.9//

bālasya mātāpitarau naṣṭau kila mamāmateḥ /
vātanītasya pattrasya vallīvṛkṣāv ivāgninā //MU_5,47.10//

avivāho 'smi jānāmi na svarūpam api striyaḥ /
duṣṭāyāḥ kṣobhakāriṇyā madirāyā iva dvijaḥ //MU_5,47.11//

tasmād etad asadbhūtam ahaṃ kiṃ nāma dṛṣṭavān /
vividhārambhasaṃrambhaṃ gandharvo nagaraṃ yathā //MU_5,47.12//

tad āstām etad eṣā hi bandhumadhyamṛtasthitiḥ /
māyā mohe manāg asmin na satyam upalabhyate //MU_5,47.13//

nityam evam anantāsu bhramadṛṣṭiṣu dehinām /
ceto bhramati śārdūlo vanarājiṣv ivonmadaḥ //MU_5,47.14//

avadhīryeti taṃ cittamohaṃ gādhir nināya saḥ /
dināni katicit tasmin svaka evāśrame tadā //MU_5,47.15//

ekadā gādhim āgacchat kaścid annapriyo 'tithiḥ /
brahmāṇam iva durvāsās sa viśaśrāma saśramaḥ //MU_5,47.16//

paramāṃ tṛptim ānītaḥ phalapuṣparasāśanaiḥ /
so 'tithir gādhinā tena vasanteneva pādapaḥ //MU_5,47.17//

atha vanditasandhyau tau kṛtajapyāv ubhāv api /
kramāc chayanam āsādya tasthatur mṛdupallavam //MU_5,47.18//

tataḥ pravavṛte śāntā tayos tāpasayoḥ kathā /
svavyāpārocitā puṣpaśrīr ivartus svamāsayoḥ //MU_5,47.19//

papracchāthātithiṃ gādhiḥ prasaṅgāpatitaṃ vacaḥ /
kim brahman sukṛśāṅgas tvaṃ kim iti śramavān asi //MU_5,47.20//

atithiḥ:
mamātikārśyaśramayor bhagavañ śṛṇu kāraṇam /
kathayāmi yathābhūtaṃ vayaṃ nāsatyavādinaḥ //MU_5,47.21//

asty asmin vasudhāpīṭhe uttarāśānikuñjake /
kīro nāmātivikhyātaś śrīmāñ janapado mahān //MU_5,47.22//

tatrāham avasaṃ māsaṃ pūjyamānaḥ pure janaiḥ /
anantāsvādalolātmacittavetālamohitaḥ //MU_5,47.23//

ekadaikena tatroktaṃ kathāprastāvataḥ kvacit /
ihābhūc chvapaco rājā varṣāṇy aṣṭau dvijeti me //MU_5,47.24//

tato grāmeṣu matpṛṣṭaiḥ proktaṃ sakalajantubhiḥ /
rājā babhūva śvapaco varṣāṇy aṣṭāv iheti taiḥ //MU_5,47.25//

sa evānte parijñātaḥ praviṣṭo jvalanaṃ javāt /
tato dvijaśatānīha praviṣṭāni hutāśanam //MU_5,47.26//

iti teṣāṃ mukhāc chrutvā tasmān nirgatya maṇḍalāt /
prayāge 'karavaṃ śuddhyai prāyaścittam ahaṃ dvija //MU_5,47.27//

kṛtvā cāndrāyaṇasyānte tṛtīyasyādya pāraṇam /
ihāham āgatas tena śrānto 'smy atikṛśo 'smi ca //MU_5,47.28//

vasiṣṭhaḥ:
iti śrutavatā tena gādhinā sa tadā dvijaḥ /
bhūyaḥ pṛṣṭo 'py etad eva kathayām āsa nānyathā //MU_5,47.29//

atha vismayavān gādhis tāṃ nītvā tatra śarvarīm /
jagadgehamahādīpe ravāv udayam āgate //MU_5,47.30//

kṛte prātastanavidhāv āpṛcchyāśv atithau gate /
idaṃ sañcintayām āsa vismayoddhurayā dhiyā //MU_5,47.31//

yan mayā sambhrame dṛṣṭaṃ satyaṃ bhūtaṃ dvijena tat /
uktaṃ mameti kiṃ nāma syān māyāśambare kramaḥ //MU_5,47.32//

yad bandhumadhye maraṇaṃ mayā tad dṛṣṭam ātmanaḥ /
sā māyaiva na sandehaś śeṣe paśyāmi satyatām //MU_5,47.33//

tad ātmaśvapacodantaṃ draṣṭuṃ tāvad akhinnadhīḥ /
hūnamaṇḍalaparyantagrāmaṃ gacchāmi satvaram //MU_5,47.34//

iti sañcintayan gantuṃ maṇḍalāntaram ādarāt /
uttasthau bhāskaraḥ pārśvaṃ meror draṣṭum ivodyataḥ //MU_5,47.35//

vinirgatyāvahan mārge prāvṛḍoghajavena saḥ /
deśān ullaṅghayām āsa bahūn vātataraṅgavat //MU_5,47.36//

tucchadeśajanācāraṃ hūnamaṇḍalam āsadat /
karabhaḥ kaṇṭakaughārthī kārañjam iva kānanam //MU_5,47.37//

tatra saṃvitsthitenaiva sanniveśena vai puraḥ /
apaśyad grāmakaṃ kañcid gandharva iva pattanam //MU_5,47.38//

dadarśa tasya paryante tam eva śvapacālayam /
adhas tribhuvanasyeva pātāle narakavrajam //MU_5,47.39//

citracintitavistārisanniveśamayaṃ puram /
gandharvavad asāv ātmaśvapaceśasya dṛṣṭavān //MU_5,47.40//

tenaiva sanniveśena prāg dṛṣṭaṃ śvapacāspadam /
tasya kām api vairāgyapadavīm anayan manaḥ //MU_5,47.41//

prāvṛḍāsāraluṭhitaṃ bhittijātayavāṅkuram /
paryastacchādanārdhāṅkaṃ kiñcidādṛṣṭakandaram //MU_5,47.42//

dāridryaṃ taṃ dṛḍham iva daurbhāgyam iva kuṭṭitam /
bhraṣṭāṅgam iva daurātmyaṃ daussthityam iva khaṇḍitam //MU_5,47.43//

gādhidantāvadalitair gavāśvamahiṣāsthibhiḥ /
dhavalair vyāptaparyantaṃ sākṣyaṃ kartum iva sthitaiḥ //MU_5,47.44//

bhuktaṃ pītaṃ purā tena yeṣu karparakeṣu ca /
tair asanmātramalinaiḥ paripūrṇair ivāvṛtam //MU_5,47.45//

tābhir evāntratantrībhis saṃśuṣkābhir ṛtāv ṛtau /
tṛṣṇābhir iva dīrghābhiḥ paritaḥ pariveṣṭitam //MU_5,47.46//

ciram ālokayām āsa sa tad ātmagṛhaṃ smayāt /
prāktanaṃ śuṣkaśavatāṃ yātaṃ deham ivātmavān //MU_5,47.47//

atha vismayavān eṣa grāmakaṃ samupāyayau /
ullaṅghya mlecchanagaram āryadeśam ivādhvagaḥ //MU_5,47.48//

tatrāpṛcchaj janaṃ sādho kaccit smarati bho bhavān /
prāg vṛttam asya grāmasya paryante śvapacakramam //MU_5,47.49//

sarva eva hi dhīmantaś ciravṛttam api sphuṭam /
karastham iva paśyanti mayeti sujanāc chrutam //MU_5,47.50//

atra śvapacam ekāntavāsinaṃ vṛddham unnatam /
smarasy ekaṃ kila tamoduḥkhānām iva dehakam //MU_5,47.51//

yadi jānāsi bhos sādho tan me kathaya taṃ janam /
pānthasaṃśayavicchede mahat puṇyaphalaṃ smṛtam //MU_5,47.52//

bhūyo bhūya iti grāmyāḥ pṛṣṭā gādhidvijanmanā /
analpasmayasaṃrambhā ārteneva cikitsakāḥ //MU_5,47.53//

grāmyāḥ:
yathā kathayasi brahmaṃs tat tathā na tad anyathā /
kaṭañjanāmā śvapaca ihābhūd dāruṇākṛtiḥ //MU_5,47.54//

putrapautrasuhṛdbhṛtyabandhusvajanapeṭakam /
yasyātivistīrṇam abhūt pattravṛndaṃ taror iva //MU_5,47.55//

tasya vṛddhasya tat sarvaṃ kalatraṃ mṛtyur ācchinat /
adreḥ puṣpaphalopetaṃ mahāvanam ivānilaḥ //MU_5,47.56//

yas tato deśam utsṛjya yayau kīrapurāntaram /
varṣāṇy aṣṭāv anudvegaṃ tatra rājā babhūva yaḥ //MU_5,47.57//

yas tatrātha parijñāya janair dūre tiraskṛtaḥ /
yathā rāśir amedhyasya yathā grāme viṣadrumaḥ //MU_5,47.58//

tato jane 'gniṃ praviśaty ātmanā yo hutāśanam /
āryatām āryasaṃsargād āryataḥ praviveśa ha //MU_5,47.59//

kiṃ tvam ekaṃ prayatnena śvapacaṃ pṛcchasi prabho /
kiṃ te bandhur asau kaścid abhavat saṃstuto 'tha vā //MU_5,47.60//

evaṃ kathayato grāmyān gādhiḥ pṛcchan punaḥ punaḥ /
sarveṣu tatra grāmeṣu māsam ekam uvāsa saḥ //MU_5,47.61//

yathā tenānubhūtaṃ tac chvapacatvaṃ tathaiva taiḥ /
grāmīṇais tasya kathitaṃ sarvair evāvikhaṇḍitam //MU_5,47.62//

avyāhataṃ sakalahūnamukhād athaitad ākarṇya samyag avalokya yathānubhūtam /
gādhiś śaśāṅkamalavad dhṛdaye virūḍhaṃ gūḍhākṛtiḥ paramavismayam ājagāma //MU_5,47.63//

gādhivṛttānte pratyakṣāvalokanaṃ nāma sargaḥ


aṣṭacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
luṭhitaṃ śvapacāgāraṃ punar vismayavān yayau /
gādhir mano hi nāyāti tṛptim āścaryadarśane //MU_5,48.1//

tatrāvalokayām āsa sthānāni sadanāni ca /
kalpakṣobhavivṛttāni jagantīvāmbujodbhavaḥ //MU_5,48.2//

uvāca svātmanaivedam araṇye luṭhitālaye /
śuṣkāsthimālāvalite piśācaka iva bhraman //MU_5,48.3//

imās tā mṛtamātaṅgadantamālā vṛtau kṛtāḥ /
adyāpi saṃsthitāḥ kalpaṃ prati meruśikhā iva //MU_5,48.4//

iha tad vānarīmāṃsaṃ pakvaṃ vaṃśāṅkurais saha /
bhuktaṃ surāsavonmattais saha śvapacabandhubhiḥ //MU_5,48.5//

āliṅgya śvapacīṃ śyāmām iha kesaricarmaṇi /
suptam āpīya maireyaṃ tiktaṃ gajamadair navaiḥ //MU_5,48.6//

kauleyakakuṭumbinyaḥ piṇyākaparivardhitāḥ /
iha baddhā varatrābhir mṛtebharadakāṣṭhake //MU_5,48.7//

iha vāraṇamuktānāṃ tad āsīt piṭhiratrayam /
pinaddhaṃ māhiṣeṇogracarmaṇāmbudaśobhinā //MU_5,48.8//

sthalīṣv etāsu tāsv atra saha śvapacabālakaiḥ /
ciraṃ vilulitaṃ cūtapattrapuñje pikair iva //MU_5,48.9//

rūḍhatadbālaniśśvāsaraṇadvaṃśānuvṛttimat /
gītaṃ pītaṃ śunīraktasādhitāsavatoṣitaiḥ //MU_5,48.10//

atra sārdhaṃ kuṭumbena janyatreṣu kuṭumbinā /
nṛttaṃ tat kṛtam unnādaṃ kallolair jaladhāv iva //MU_5,48.11//

atroḍḍayanalolānāṃ kākabhāsapatatriṇām /
dhṛtānām anyaghātārthaṃ grathitaṃ vaṃśapañjaram //MU_5,48.12//

evamprāyās smaran gādhiḥ prāktanīś śvapacakriyāḥ /
vismayotkampitaśirā dhātuś ceṣṭāḥ parāmṛśan //MU_5,48.13//

cacāla tasmād dīrgheṇa deśāt kālena kāryavit /
hūnamaṇḍalam utsṛjya prāpa deśāntaraṃ kramāt //MU_5,48.14//

samullaṅghya nadīśailamaṇḍalāraṇyasantatim /
āsasāda tuṣārādrilagnaṃ kīrajanāspadam //MU_5,48.15//

tatra prāpa mahīpālanagaraṃ nagasannibham /
jagadbhramaṇakhinnātmā svarlokam iva nāradaḥ //MU_5,48.16//

athātmanānubhūtāni dṛṣṭāny āsevitāni ca /
sthānāni nagare paśyan papraccha janam ādṛtaḥ //MU_5,48.17//

sādho smarasi kaccit tvam iha śvapacam īśvaram /
yadi jānāsi tat tan me kathayāśu yathāvidhi //MU_5,48.18//

nāgaraḥ:
abhūd ihāṣṭau varṣāṇi śvapaco bhūmipo dvija /
rājatvam arpitaṃ yasya navamaṅgalahastinā //MU_5,48.19//

ante sa samparijñātas sampraviṣṭo hutāśanam /
atra dvādaśavarśāṇi samatītāni tāpasa //MU_5,48.20//

yaṃ yaṃ pṛcchaty asau gādhir janaṃ jātakutūhalaḥ /
tasya tasya mukhād evaṃ śṛṇoty anubhavaty api //MU_5,48.21//

athāpaśyat pure tasmin nṛpaṃ sabalavāhanam /
devaṃ cakradharaṃ draṣṭuṃ mandirān nirgataṃ bahiḥ //MU_5,48.22//

taṃ dṛṣṭvā sthagitākāśaṃ balareṇupayodharaiḥ /
prāktanīṃ rājatām smṛtvā svām uvācātivismitaḥ //MU_5,48.23//

imās tāḥ kīrakāminyaḥ padmagarbhopamatvacaḥ /
kanakadravavarṇinyo lolanīlotpalekṣaṇāḥ //MU_5,48.24//

cāmaraughā ime candrakarasampiṇḍapāṇḍurāḥ /
sthiranirjharasaṅkāśāḥ kāśapuṣpacayā iva //MU_5,48.25//

kāntābhir avadhūyante vālavyajanarāśayaḥ /
imās tā navavallībhiḥ kusumānām ivarddhayaḥ //MU_5,48.26//

imās tā mattamātaṅgaghaṭā ghaṭitamandirāḥ /
sakalpapādapā meror iva śrṅgaparamparāḥ //MU_5,48.27//

ete te yamaśarvendrakuberapratimaujasaḥ /
sāmantā vāsavasyeva lokapālā mahībhṛtaḥ //MU_5,48.28//

imās tās sarvaratnāḍhyās sarvābhimatadās tatāḥ /
kalpavṛkṣalatākuñjasundaryo gṛhapaṅktayaḥ //MU_5,48.29//

idaṃ tat kīrajanatārājyaṃ prāg bhuktam adya me /
ātmajanmāntarācāra iva pratyaksatāṃ gatam //MU_5,48.30//

satyasvapna ivedaṃ me jāgrato 'pi puras sthitam /
na jāne kiṃ kṛtotthānā māyeyaṃ pravijṛmbhate //MU_5,48.31//

aho nu khalu dīrgheṇa manomohena jṛmbhatā /
vaivaśyam upanīto 'haṃ jāleneva śakuntakaḥ //MU_5,48.32//

hā dhik kaṣṭam abuddhaṃ me mano vāsanayā hatam /
paśyato bhramajālāni vitanoti śiśor iva //MU_5,48.33//

eṣā hi māyā mahatī tena me cakrapāṇinā /
darśitety adhunā sādhu mayā smṛtam akhaṇḍitam //MU_5,48.34//

tad idānīṃ tathā yatnaṃ kariṣye girikandare /
yathātisambhramasyāsya jāne marma yathāsthitam //MU_5,48.35//

iti sañcintya nagarād gādhis taptuṃ jagāma ha /
kandaraṃ prāpya śailasya tasthau suśrāntasiṃhavat //MU_5,48.36//

tatra saṃvatsaraṃ sārdhaṃ payaśculakabhojanaḥ /
tapaś cakre mahātejās tuṣṭaye śārṅgadhanvanaḥ //MU_5,48.37//

athāsya puṇḍarīkākṣaḥ payomūrtir upāyayau /
prasādam utpalaśyāmaś śaradīva mahāhradaḥ //MU_5,48.38//

tam ājagāma śailendrakandaraṃ dvijamandiram /
payodharavad ātmācchacchavir vyomany athāvasat //MU_5,48.39//

bhagavān:
gādhe kaccit tvayā dṛṣṭā māyā mama garīyasī /
dṛṣṭaṃ tvayā jagajjālaceṣṭitaṃ veṣṭitātmakam //MU_5,48.40//

cittābhimata etasmin prāpte samyag anindita /
tapo giritaṭe kurvan kim anyad abhivāñchasi //MU_5,48.41//

vasiṣṭhaḥ:
evaṃ vadantam ālokya hariṃ gādhir dvijottamaḥ /
arcākusumapūreṇa pādayoḥ paryapūjayat //MU_5,48.42//

dattārghaṃ kīrṇakusumaṃ praṇamyāśu pradakṣiṇaiḥ /
viṣṇum āha dvijo vākyam ambhodam iva cātakaḥ //MU_5,48.43//

gādhiḥ:
deva yaiṣā tvayā māyā darśitātitamomayī /
mahīṃ prātar ivādityas tāṃ me prakaṭatāṃ naya //MU_5,48.44//

bhramaṃ yat paśyati mano vāsanāmalamālitam /
svapnavat sa kathaṃ deva jāgraty api hi dṛśyate //MU_5,48.45//

muhūrtam upalabdhātmā jalāntas svapnavibhramaḥ /
kathaṃ pratyakṣatāṃ prāpto mamāmalapadāspada //MU_5,48.46//

dairghyādairghye ca kālasya śarīrasya bhavābhavau /
katham atra sthitāni syur madīyaśvapacabhrame //MU_5,48.47//

bhagavān:
gādhe svādhividhūtasya rūpam asyaitad ātmajam /
cetaso 'dṛṣṭatattvasya yat paśyaty uruvibhramam //MU_5,48.48//

bahir na kiñcid apy asti khādridyūrvīdigādikam /
etat svacitta evāsti pattrapuñja ivāṅkure //MU_5,48.49//

phalādi sphāratām eti yathaiva bahir aṅkurāt /
bahiḥ prakaṭatāṃ yāti tathā pṛthvyādi cetasaḥ //MU_5,48.50//

satyaṃ pṛthvyādi cittasthaṃ na bahissthaṃ kadācana /
aṅkurasthaṃ phalaṃ vastu tasmād yasmāt phalaśriyaḥ //MU_5,48.51//

rūpālokamanaskārān sattākālakriyākramān /
kumbhakāro ghaṭam iva ceto hanti karoti ca //MU_5,48.52//

ābālam etat puruṣais sarvair evānubhūyate /
svapnabhramavad āvegarāgarogādidṛṣṭiṣu //MU_5,48.53//

citte vṛttāntalakṣāṇi saṃsthitāny āttavāsane /
pādape phalapuṣpāṇi mūlākrāntāvanāv iva //MU_5,48.54//

tyaktāvaner viṭapino bhūyaḥ pattrāṇi no yathā /
nirvāsanasya jīvasya punar janmādi no tathā //MU_5,48.55//

yatrānantaṃ jagajjālaṃ saṃsthitaṃ tena cetasā /
śvapacatvaṃ prakaṭitaṃ yadi tad vismayo 'tra kim //MU_5,48.56//

avabuddhā śvapacatā pratibhāsavaśāt tvayā /
yathaivānalpasaṃrambhā vicitrāpi vikāradā //MU_5,48.57//

tathaivātithir āyāto bhuktavān suptavān dvijaḥ /
kathāṃ kathitavāṃś ceti dṛṣṭavān asi vibhramam //MU_5,48.58//

tathaivotthāya gacchāmi prāpto 'haṃ hūnamaṇḍalam /
ime hūnā ime grāmā dṛṣṭavān ity asi bhramam //MU_5,48.59//

tathaivedaṃ kaṭañjasya prāktanaṃ luṭhitaṃ gṛham /
janair uktaḥ kaṭañjaś ca dṛṣṭavān ity asi bhramam //MU_5,48.60//

tathaiva kīranagaraṃ prāpto 'smi kathitaṃ ca me /
kīraiś śvapacarājatvaṃ dṛṣṭavān ity asi bhramam //MU_5,48.61//

evaṃ sarvaṃ tvayā dṛṣṭaṃ mohajālaṃ dvijottama /
yat satyam iti jānāsi yac cāsatyam avaiṣi ca //MU_5,48.62//

vāsanāvalitaṃ cetaḥ kiṃ nāma na na paśyati /
sādhitaṃ dṛśyate svapne varṣasādhyaṃ prayojanam //MU_5,48.63//

nātithir na ca hūnās te na kīrās te na tat puram /
sarvam eva mahābuddhe vyāmohād dṛṣṭavān asi //MU_5,48.64//

gacchatā bhavatā hūnadeśaṃ pānthena kandare /
kasmiṃścid vipra viśrāntaṃ kuraṅgeṇeva kānane //MU_5,48.65//

tathaiva śramamūḍhatvād idaṃ tad dhūnamaṇḍalam /
idaṃ tac chvapacāgāram iti dṛṣṭaṃ na satyataḥ //MU_5,48.66//

tathaiva kīranagaraṃ dṛṣṭavān asi tat tathā /
tathaiva nānyathā vāpi māyārthī hi bhavān dvija //MU_5,48.67//

sarvadaiva samagrāsu viharann asi dṛṣṭavān /
dikṣu pronmattaka iva vibhramaṃ manasā mune //MU_5,48.68//

tad uttiṣṭha nijam karma kurvaṃs tiṣṭhopaśāntadhīḥ /
na svakarma vinā śreyaḥ prāpnuvantīha mānavāḥ //MU_5,48.69//

vasiṣṭhaḥ:
iti nigaditavān sa padmanābho vanagatatāpasavṛndapūjyamānaḥ /
vibudhamunigaṇaiḥ pavitrahastair vṛta udadhiṃ nijam āspadaṃ jagāma //MU_5,48.70//

gādhivṛttānte māyāmahattvakathanaṃ nāma sargaḥ


ekonapañcāśas sargaḥ

vasiṣṭhaḥ:
atha gādhir gate viṣṇau punar hūnādikāñ janān /
svasammohavicārārthaṃ babhrāmābhram ivāmbare //MU_5,49.1//

upalabhya tathaivātmavṛttāntaṃ janatas tataḥ /
harim ārādhayām āsa punar adriguhāgataḥ //MU_5,49.2//

ājagāmainam alpena kālenātha janārdanaḥ /
sakṛdārādhanenaiva mādhavo yāti bandhutām //MU_5,49.3//

uvāca gādhiṃ bhagavān mayūram iva vāridaḥ /
kiṃ tvaṃ prārthayase bhūyas tapaseti prasādavān //MU_5,49.4//

gādhiḥ:
bhrānto 'smi deva ṣaṇmāsān hūnakīrajanāspadam /
tatra vyabhicaraty asmadvṛttānto na kathāsv api //MU_5,49.5//

māyayā hūnabhūr dṛṣṭā tvayety ukto 'smi kiṃ prabho /
mohanāśāya mahatāṃ vaco no mohavṛddhaye //MU_5,49.6//

bhagavān:
kākatālīyayogena cetasi śvapacasthitiḥ /
sarveṣāṃ hūnakīrāṇāṃ tathaiva pratibimbitā //MU_5,49.7//

tenāṅga tava vṛttāntaṃ satyaṃ yat kathayanti te /
pratibhāso hi nāyāti punar apratibhāsatām //MU_5,49.8//

kenacic chvapacenānte grāmasya racitaṃ gṛhaṃ /
tat tathā yat tvayā dṛṣṭam iṣṭakākhaṇḍatāṃ gatam //MU_5,49.9//

kadācit pratibhaikaiva bahūnām api jāyate /
kākatālīyagativad vicitrā hi manogatiḥ //MU_5,49.10//

tathā hi bahavas svapnam ekaṃ paśyanti mānavāḥ /
svāpabhramadamaireyamadamantharacittavat //MU_5,49.11//

ekasyām eva līlāyāṃ vanasthalyām ivaiṇakāḥ //MU_5,49.12//

bahavas tulyakālaṃ ca pratibhātena karmaṇā /
janā yatante svaphalapākeneva drumā ṛtau //MU_5,49.13//

pratibandhābhyanujñānāṃ kālo dāteti yā śrutiḥ /
vipra saṅkalpamātro 'sau kālo hy ātmani tiṣṭhati //MU_5,49.14//

amūrto bhagavān kālo brahmaiva tam ajaṃ viduḥ /
na jahāti na cādatte kiñcit kasyacid eva saḥ //MU_5,49.15//

laukiko yas tv ayaṃ kālo varṣakalpayugātmakaḥ /
saṅkalpyate padārthaughaiḥ padārthaughāś ca tena te //MU_5,49.16//

samānapratibhāsotthasambhramabhrāntacetasaḥ /
tathā tad dṛṣṭavantas te hūnakīrajanoccayāḥ //MU_5,49.17//

svavyāpāraparo bhūtvā dhiyātmānaṃ vicārayan /
sādho gatamanomoham ihaivāssva vrajāmy aham //MU_5,49.18//

ity uktvā bhagavān viṣṇur jagāmāntardhim īśvaraḥ /
atiṣṭhat kandare gādhir ādhipīvarayā dhiyā //MU_5,49.19//

tataḥ katipayeṣv adrau māseṣv api gateṣu saḥ /
punar ārādhayām āsa puṇḍarīkakaraṃ dvijaḥ //MU_5,49.20//

dadarśa caikadā nātham āgataṃ praṇanāma tam /
pūjayām āsa manasā sotkenovāca ceśvaram //MU_5,49.21//

gādhiḥ:
bhagavan saṃsmaraṃś citrāṃ tām ātmaśvapacasthitim /
imāṃ saṃsāramāyāṃ ca parimuhyāmi cetasā //MU_5,49.22//

tad uktvāśu yathāvastu mahāmohanivṛttaye /
etasminn eva vimale māṃ niyojaya karmaṇi //MU_5,49.23//

bhagavān:
brahmañ jagad idaṃ māyāmahāśambaraḍambaram /
sarvā āścaryakalanās sambhavantīha vistṛte //MU_5,49.24//

hūnakīrapure mohād dṛṣṭavāṃs tat tathā bhavān /
ity etat sambhavaty eva dṛśyate hi janair bhramaḥ //MU_5,49.25//

hūnās tvam iva kīrāś ca dṛṣṭavantas tathā bhramam /
mudhaivety api satyābhaṃ samakālādisambhavāt //MU_5,49.26//

idaṃ tu śṛṇu vakṣyāmi yathābhūtam anindita /
yenaiti tanutāṃ cintā mārgaśīrṣalateva te //MU_5,49.27//

yo 'sau kaṭañjako nāma śvapaco hūnamaṇḍale /
tenaiva sanniveśena sa tathaivābhavat purā //MU_5,49.28//

tathaiva vikalatratvaṃ prāpya deśāntaraṃ gataḥ /
babhūva kīranṛpatiḥ praviveśānalaṃ tataḥ //MU_5,49.29//

bhavataḥ kevalaṃ citte jalāntarvartinas tadā /
pratibhātā tathābhūtā kaṭañjācārasaṃsthitiḥ //MU_5,49.30//

dṛṣṭānubhūtam atyarthaṃ kadācid vismaraty alam /
kadācid apy adṛṣṭaṃ tu cetaḥ paśyati dṛṣṭavat //MU_5,49.31//

yathā svapnamanorājyadhātusaṃsthitiṣu bhramaḥ /
jāgraty api tathaivāṅga dṛśyate manasā svayam //MU_5,49.32//

bhaviṣyadbhūtakālasthaṃ yathā traikālyadarśinaḥ /
pratibhām eti te gādhe kaṭañjacaritaṃ tathā //MU_5,49.33//

ayaṃ so 'ham idaṃ tan me iti majjati nātmavān /
ayaṃ so 'ham idaṃ tan me iti paśyaty anātmavān //MU_5,49.34//

sarvam evāham eveti tattvajño nāvasīdati /
na gṛhṇāti padārtheṣu vibhāgānarthabhāvanām //MU_5,49.35//

tenāsau bhramamoheṣu sukhaduḥkhavilāsiṣu /
na nimajjati magno 'pi tumbīpātram ivāmbhasi //MU_5,49.36//

tvaṃ tāvad vāsanājālagrastacitto vicetanaḥ /
kiñciccheṣamahāvyādhir iva na svāsthyam āgataḥ //MU_5,49.37//

jñānasyāparipūrṇatvān na śaknoṣi manobhramam /
vinivārayituṃ megham asamyaṅmantravān iva //MU_5,49.38//

yad eva te manomātre sahasā pratibimbate /
tarur oghajaveneva tenaivākramyase kṣaṇāt //MU_5,49.39//

cittanābheḥ kalāsyeha māyācakrasya sarvataḥ /
sthīyate cet tad ākramya tan na kiñcit prabādhate //MU_5,49.40//

tvam uttiṣṭha gireḥ kuñje daśavarṣāṇy akhinnadhīḥ /
tapaḥ kuru tato jñānam anantābhāvam āpsyasi //MU_5,49.41//

ity uktvā puṇḍarīkākṣas tatraivāntaradhīyata /
vātābhravad dīpakavad yamunotpīḍavat kṣaṇāt //MU_5,49.42//

gādhir vivekavaśajaṃ vairāgyaṃ param āgataḥ /
śaratsamayaparyante vairasyam iva pādapaḥ //MU_5,49.43//

vicitraṃ ceṣṭitaṃ dhātur asamañjasam ātatam /
bṛhadbhramabharonmuktamatir mandam agarhayat //MU_5,49.44//

jagāma karuṇārdrātmā niyamāyottamaśriye /
viśrāntyai vṛṣṭamūkātmā payodhara ivācalam //MU_5,49.45//

nirastāśeṣasaṅkalpas tapas tatra cakāra ha /
daśavarṣāṇi tenāsāv ātmajñānam avāpa ha //MU_5,49.46//

aramata tadanu svāṃ prāpya sattāṃ mahātmā vyapagatabhayamoho bhogabhūmāv anicchaḥ /
satatamuditajīvanmuktarūpaḥ praśāntas sakala iva śaśāṅko ghūrṇitāpūrṇacetāḥ //MU_5,49.47//

gādhivṛttāntas samāptaḥ nāma sargaḥ


pañcāśas sargaḥ

vasiṣṭhaḥ:
evam eṣātivitatā durjñānā raghunandana /
mahāmohakarī māyā viṣamā pāramātmikī //MU_5,50.1//

kva muhūrtadvayasvapnasambhramālokadṛṣṭatā /
kvānekavarṣasambhuktaśvapacāvanipabhramaḥ //MU_5,50.2//

kva sambhramopalabdhatvaṃ kva pratyakṣanidarśanam /
kvāsatyatvam asandigdhaṃ kva satyapariṇāmitā //MU_5,50.3//

ato vacmi mahābāho māyeyaṃ vitatety alam /
asāvadhānamanasaṃ yojayaty atisaṅkaṭe //MU_5,50.4//

rāmaḥ:
evam asya kathaṃ brahman māyācakrasya rodhanam /
kurmaḥ prabalino vegāt sarvāṅgacchedakāriṇaḥ //MU_5,50.5//

vasiṣṭhaḥ:
asya saṃsārarūpasya māyācakrasya rāghava /
cittaṃ viddhi mahānābhiṃ bhramato bhramadāyinaḥ //MU_5,50.6//

tasmin nūnam avaṣṭabdhe dhiyā puruṣayatnataḥ /
gṛhītanābhi vahanān māyācakraṃ nirudhyate //MU_5,50.7//

avaṣṭabdhamanonābhi mohacakraṃ na copati /
yathā rajjvāṃ niruddhāyāṃ kīlakaṃ rajjuveṣṭitam //MU_5,50.8//

cakrayuddhaikatajjño 'pi kasmāj jānāsi nānagha /
cakraṃ nābhāv avaṣṭabdhaṃ vaśam āyāti nānyathā //MU_5,50.9//

cittanābhāv avaṣṭabhya tasmād yatnena rāghava /
saṃsāracakraṃ vahanād ātmanaḥ parirodhaya //MU_5,50.10//

etāṃ yuktiṃ vinā duḥkham anantam idam ātmanaḥ /
asyāṃ yuktau kṣaṇāt tv antaṃ gatam evāvalokaya //MU_5,50.11//

cittākramaṇamātrākhyāt paramād auṣadhād ṛte /
prayatnenāpi saṃsāramahārogo na śāmyati //MU_5,50.12//

tasmād rāghava santyajya tīrthadānatapaḥkriyāḥ /
śreyase paramāyāntaś cittam eva vaśīkuru //MU_5,50.13//

cittāntar eva saṃsāraḥ kumbhāntaḥ kumbhakhaṃ yathā /
cittanāśe na saṃsāraḥ kumbhanāśe na kumbhakham //MU_5,50.14//

cittasaṃsāraṇākāśakoṭare cittakumbhakham /
vināśyātulitākāśarūpaṃ svaṃ rūpam āviśa //MU_5,50.15//

vartamānaṃ kramāyātaṃ bhajad bāhyadhiyā kṣaṇam /
bhūtaṃ bhaviṣyad abhajad yāti cittam acittatām //MU_5,50.16//

saṅkalpaṃ sānusandhānavarjanaṃ cet pratikṣaṇam /
karoṣi tad acittatvaṃ prāpta evāsi pāvanam //MU_5,50.17//

yāvat saṅkalpakalanaṃ tāvac cittavibhūtayaḥ /
yāvaj jaladavistāras tāvat khe jalabindavaḥ //MU_5,50.18//

sacittaṃ cetanaṃ yāvat tāvat saṅkalpakalpanam /
sacandrāṃśu jagad yāvat tāvat prāleyaleśakāḥ //MU_5,50.19//

cetanaś cittariktaś ced bhāvitas tat kusaṃsṛteḥ /
āmūlam eva dagdhāni viddhi mūlāni siddhiman //MU_5,50.20//

cetanaṃ cittariktaṃ hi pratyakcetanam ucyate /
nirmanaskasvabhāvaṃ tan na tatra kalanāmalaḥ //MU_5,50.21//

sā satyatā sā śivatā sā sattā pāramātmikī /
sarvajñatā sā sā tṛptir nanu yatra manaḥ kṣatam //MU_5,50.22//

mano yatra tu tatrāsthās tatra duḥkhasukhāni ca /
sadā sannidhim āyānti śmaśāna iva vāyasāḥ //MU_5,50.23//

avastutvāvabodhena sarvabhāvavyavasthiteḥ /
saṃsṛtivratater bījaṃ saṅkalpe nopajāyate //MU_5,50.24//

śāstrasajjanasamparkasantatābhyāsayogataḥ /
jāgatānām avastutvaṃ bhāvānām adhigamyate //MU_5,50.25//

avivekād upāhṛtya cetas svair yatnaniścayaiḥ /
balātkāreṇa saṃyojyaṃ śāstrasatpuruṣakrame //MU_5,50.26//

mukhyaṃ kāraṇam ātmaiva paramātmāvalokane /
agādhe patitaṃ ratnaṃ ratnenaivāvakṛṣyate //MU_5,50.27//

svānubhūtāni duḥkhāni svātmaiva tyaktum arhati /
tenātmaivātmavijñāne hetur ekaḥ paras smṛtaḥ //MU_5,50.28//

pralapan visṛjan gṛhṇann unmiṣan nimiṣann api /
nirastamananānantasaṃvinmātraparo bhava //MU_5,50.29//

mamedaṃ tad ayaṃ so 'ham iti santyajya vāsanāḥ /
ekaniṣṭhatayāntassthasaṃvinmātraparo bhava //MU_5,50.30//

vartamānabhaviṣyantyos sthityor ādeham ekadhīḥ /
svasaṃvittyanusandhānāt samādhānaparo bhava //MU_5,50.31//

palāyaneṣu yuddheṣu duḥkheṣu ca sukheṣu ca /
jāgratsvapnasuṣupteṣu svasaṃvittiparo bhava //MU_5,50.32//

malaṃ saṃvedyam utsṛjya mano nirmathya mantharam /
āśāpāśān alaṃ chittvā svasaṃvittiparo bhava //MU_5,50.33//

aśubhāśubhasaṅketas saṃśāntāśāviṣūcikaḥ /
naṣṭeṣṭāniṣṭadṛṣṭis tvaṃ saṃvitsāraparo bhava //MU_5,50.34//

sakartṛkarmakaraṇān svān sparśān antar aspṛśan /
nirvikalpanirālambas svacinmātraparo bhava //MU_5,50.35//

jāgraty eva hi sauṣuptīṃ bhāvayan susthirāṃ sthitim /
sarvam astīti sañcintya sattaikātmavapur bhava //MU_5,50.36//

nānānānādaśāmukto yukto muktatayāśaye /
samagrakalanādīpas svacinmātraparo bhava //MU_5,50.37//

ātmatāparate tyaktvā nirvibhāgo jagatsthitau /
vajrastambhavad ātmānam avalambya sthiro bhava //MU_5,50.38//

chittvāntar mānasān pāśān āśārūpān udārayā /
dhiyā dhairyaikadhāriṇyā nirdharmādharmatāṃ vraja //MU_5,50.39//

samāsādayatas tattvaṃ svasaṃvedanam ity alam /
viṣaṃ hālāhalam api yāsyaty amṛtatāṃ tava //MU_5,50.40//

tadodeti mahāmohas saṃsṛtibhramakāraṇam /
nirmalāyā niraṃśāyās svasaṃvitteś cyutir yadā //MU_5,50.41//

tadā saṅkṣīyate mohas saṃsṛtibhramakāraṇam /
nirmalāyāṃ niraṃśāyāṃ svasaṃvittau sthitir yadā //MU_5,50.42//

svarūpam anuyātasya tīrṇasyāśāmahārṇavam /
prasariṣyati te saṃvit sūryāṃśur iva sarvataḥ //MU_5,50.43//

svabhāvam ālokayata ānandamayasaṃsthiteḥ /
rasāyanam api svādu rāma prativiṣāyate //MU_5,50.44//

tair na lajjāmahe pumbhir ye svabhāvam upāgatāḥ /
śeṣāḥ puruṣanāmāno gardabhā dīrghabāhavaḥ //MU_5,50.45//

parvatāḥ kharvatāṃ yānti puro 'drer iva dantinaḥ /
parāṃ koṭiṃ prayātasya svasaṃvittyunnatasthiteḥ //MU_5,50.46//

ādṛśyadraṣṭṛsīmno 'ntas sūryādīny akhilāny api /
na tejāṃsy upakurvanti svasaṃviddivyacakṣuṣaḥ //MU_5,50.47//

avastutāṃ vrajanty ete madhyāhna iva dīpakāḥ /
arkādayo mahālokavidhāv adhigatātmanaḥ //MU_5,50.48//

tejo'ṃśuṣu prabhāveṣu baleṣv atimahatsv api /
sarveṣūnnatiyukteṣu tattvajñaḥ paramonnataḥ //MU_5,50.49//

bhānti bhāsā yathā sūryavahnīndumaṇitārakāḥ /
tathā jagati rājante jñātajñeyā narottamāḥ //MU_5,50.50//

dharāvivarakīṭebhyo gardabhebhyo 'pi mānavāḥ /
tiryagbhyaś cāpy atattvajñā rāma tucchatarās smṛtāḥ //MU_5,50.51//

tāvat sammohavetālo deho yāvad anātmavān /
ātmajña eva saṃyuktaś cetaneneti tadvidaḥ //MU_5,50.52//

anātmajño hi durdehaḥ prasphurann api bhūtale /
śava eva bhramaty uccair ātmajñas tu sacetanaḥ //MU_5,50.53//

dūram ātmajñatā yāti citte pīvaratāṃ gate /
ālokalakṣmīr amalā mahāmegha ivotthite //MU_5,50.54//

bhogābhogatiraskāraiḥ kārśyaṃ neyaṃ manaś śanaiḥ /
rasāpahārais tajjñena kālenājīrṇaparṇavat //MU_5,50.55//

anātmany ātmabhāvena dehamātrāsthayānayā /
putradārakuṭumbaiś ca ceto gacchati pīnatām //MU_5,50.56//

ahaṅkāravikāreṇa mamatāmalahelayā /
idaṃ mameti bhāvena ceto gacchati pīnatām //MU_5,50.57//

jarāmaraṇaduḥkhena vyartham unnatim īyuṣā /
doṣāśīviṣakośena ceto gacchati pīnatām //MU_5,50.58//

durāśākṣīrapānena bhogānilabalena ca /
āsthādānena cānena cittāhir yāti pīnatām //MU_5,50.59//

ādhivyādhivilāsena samāśvāsena saṃsṛtau /
heyādeyaprayatnena ceto gacchati pīnatām //MU_5,50.60//

āgamāpāyavapuṣā viṣavaiṣamyaśaṃsinā /
bhogābhogena pīnena cittāhir yāti pīnatām //MU_5,50.61//

śarīraduśśvabhraciraprarūḍhaṃ cintācayoccākṛtimañjarīkam /
jarāmṛtivyādhiphalāvanamraṃ kāmopabhogaughavikāsipuṣpam //MU_5,50.62//

vicārasārakrakacena cittaviṣadrumaṃ tvaṃ drutam indukalpa /
āśāmahāśākham aśaṅkam eva cchinddhi prasahyārdravikalpapattram //MU_5,50.63//

mattaṃ kṣaṇaṃ caikataṭopaveśaviśrāntisaukhyeṣv asamartham ugram /
āloḍanotkaṃ sujanakramābjaṣaṇḍasya caṇḍaṃ sukhaduḥkhagaṇḍam //MU_5,50.64//

cetogajaṃ kāyakukānanasthaṃ sutīkṣṇayā dhīkarajāgrapaṅktyā /
vidārayādīrghavikāradantaṃ kriyākaraṃ rāghava rājasiṃha //MU_5,50.65//

ratiṃ gataṃ nityam asatpradeśe śarīramālāgrasanena puṣṭam /
dhṛṣṭaṃ kriyākarkaśacañcucaṇḍam ekekṣaṇaṃ puṣṭatamo'ṃśakṛṣṇam //MU_5,50.66//

dūre samutsāraya sārabhūtaṃ duśceṣṭitaṃ karkaśam āraṭantam /
garvoddhataṃ kāyakulāyakośād doṣopaśāntyai nijacittakākam //MU_5,50.67//

tṛṣṇāpiśācyā paricaryamāṇaṃ viśrāntam ajñānamahāvaṭeṣu /
bhrāntaṃ ciraṃ dehaśateṣv aṭavyāṃ svasaṃsṛtau cetanavarjiteṣu //MU_5,50.68//

vivekavairāgyaguruprayatnamantrais svatantrais svacidātmagehāt /
notsāritaś cittapiśācako 'yaṃ yāvat kutas tāvad ihātmasiddhiḥ //MU_5,50.69//

śubhāsubhāśīrhatamānavaughaṃ cintāviṣaṃ kāyakukañcukaṃ ca /
ajasram acchaśvasanāśanaṃ ca sarvasya rāmābhayanāśanaṃ ca //MU_5,50.70//

hṛdabjaduśśalmalikoṭarasthaṃ bhogaughagarhākhagamantraśaktyā /
nītvā śamaṃ rāma manomahāhiṃ bhayaṃ bhṛśaṃ projjhya bhavābhayātmā //MU_5,50.71//

amaṅgalākāradharaś śarīraśavāvalīsantatasevanena /
digāvalīsambhramaṇaśramārtaś śmaśānasevī vapuṣā kṣatena //MU_5,50.72//

bhogāmiṣe dikṣv abhidhāvamāna utkandharo dhīravivṛddhagarvaḥ /
uḍḍīya ced gacchati cittagṛdhro dehadrumāt tan nipuṇaṃ jayas te //MU_5,50.73//

bhrāntaṃ vanānteṣu digantareṣu phalārthinaṃ cañcalam ākulāṅgam /
janmāvaner janmamahīṃ prayāntaṃ saṃsārapānthaṃ janam āhasantam //MU_5,50.74//

drume 'kṣināsākusume bhujādiśākhe vilolāṅgulijālapattre /
samullasantaṃ parimārayainaṃ manomahāmarkaṭam aṅga siddhyai //MU_5,50.75//

abhyutthitaṃ satphalasaṅkṣayāya lasatsukhāsaṅgataḍitprakāśam /
varṣantam āsāram anarthasārtham āndolitaṃ vāsanavātyayāntaḥ //MU_5,50.76//

saṅkalpyasaṅkalpanavarjanogramantraprabhāvād dhṛdayāmbarāt tvam /
sotsāham utsādaya cittameghaṃ mahat phalaṃ prāpya bhavālam āḍhyaḥ //MU_5,50.77//

granthīkṛtaṃ karmabhir ātmasṛṣṭaiś śastrair abhedyaṃ jvalanair adagdham /
pīḍāṃ parām ātmani kalpayantaṃ samastajātyantaradīrghadāma //MU_5,50.78//

samprotanissaṅkhyaśarīramālaṃ balād asaṅkalpanamātraśastraiḥ /
chittvā svayaṃ rāghava cittapāśaṃ yathāsukhaṃ tvaṃ viharāstaśaṅkaḥ //MU_5,50.79//

phūtkāradagdhākhilamārgalokam atyantaduṣprāpaparaprabodham /
āśāviṣāśoṣitalokaṣaṇḍaṃ vātāmiṣocchūnaśarīradaṇḍam //MU_5,50.80//

āmantharaṃ dehaguhāprasuptaṃ saṅkalpaghorājagaraṃ javena /
akāmanānāmamahānalena balena dagdhvā vibhayo bhava tvam //MU_5,50.81//

cittena cetaś śamam āśu nītvā śuddhena ghorāstram ivāstrayuktyā /
cirāya sādho tyaja cañcalatvaṃ vimarkaṭo vṛkṣa ivākṣataśrīḥ //MU_5,50.82//

alam alam iti kṛtvā cetasā vītaśaṅkaṃ vyupaśamitamalo 'ntas sarvam ādeham eva /
tṛṇalavalaghu paśyaṃl līlayāheyadṛṣṭyā piba vihara ramasva prāptasaṃsārapāraḥ //MU_5,50.83//

rāghavāśayaviniyogo nāma sargaḥ


ekapañcāśas sargaḥ

vasiṣṭhaḥ:
paridīrghāsu tanvīṣu kacantīṣv asitāsu ca /
kṣuradhāropamānāsu cittavṛttiṣu tiṣṭha mā //MU_5,51.1//

kālena ca mahākṣetre jāteyaṃ buddhivallarī /
vṛddhiṃ vivekasekena nayaināṃ nayakovida //MU_5,51.2//

yāvan mlāyati no kāyakalikā kalibhasmanā /
bhūtale patitāṃ tāvad enām uddhṛtya dhāraya //MU_5,51.3//

madvākyārthaikatattvajña madvākyārthaikabhāvanāt /
sukham āpnoṣi sarpārir yathābhraravabhāvanāt //MU_5,51.4//

uddālakavad ālūnaviśīrṇaṃ bhūtapañcakam /
kṛtvā kṛtvā dhiyā dhīra dhīrayāntar vicāraya //MU_5,51.5//

rāmaḥ:
kena krameṇa bhagavan muninoddālakena tat /
bhūtapañcakam ālūnaṃ kṛtvāntaḥ pravicāritam //MU_5,51.6//

vasiṣṭhaḥ:
śṛṇu rāma yathā pūrvaṃ bhūtavṛndavicāraṇāt /
uddālakena samprāptā paramā dṛṣṭir akṣatā //MU_5,51.7//

jagajjīrṇagṛhasyāsya koṇe kasmiṃścid ātate /
bhūmer aniladiṅnāmni bhūbhṛdbhāṇḍabharākule //MU_5,51.8//

gandhamādanaśailendranāmnī kācit kila sthalī /
vidyate kīrṇakusumā karpūradrumadhūsarā //MU_5,51.9//

vicitravarṇavihagā nānāvanavilāsinī /
vanecaravyāptataṭī puṣpakesarahāsinī //MU_5,51.10//

kvacit sthitamahāratnā kvacin nīlāmbudotpalā /
kvacin nīhārakavarī sarasīdarpaṇā kvacit //MU_5,51.11//

tatra kasmiṃścid udite sānau saphalapādape /
āgulphakīrṇakusume snigdhacchāyāmahādrume //MU_5,51.12//

uddālako nāma munir maunī mānī mahāmatiḥ /
aprāptayauvanaḥ pūrvam uvāsoddāmatāpasaḥ //MU_5,51.13//

prathamaṃ tu babhūvāsāv alpaprajñāvicāravān /
aprāptapadaviśrāntir aprabuddhaśubhāśayaḥ //MU_5,51.14//

tataḥ krameṇa tapasā śāstrārthaniyamair yamaiḥ /
viveka ājagāmainaṃ navartur iva bhūtalam //MU_5,51.15//

athedaṃ cintayām āsa saṃsārabhayabhītadhīḥ /
ekānta eva nivasan kadācit klāntamānasaḥ //MU_5,51.16//

kiṃ tat prāpyaṃ pradhānaṃ syād yad viśrāntau na śocyate /
yat prāpya janmanā bhūyas sambandho nopajāyate //MU_5,51.17//

kadāhaṃ tyaktamananaḥ pade paramapāvane /
viśrāntiṃ ciram eṣyāmi meruśṛṅga ivāmbudaḥ //MU_5,51.18//

kadā śamam upeṣyanti mamāntar bhogavāsanāḥ /
ālolakallolaravā ūrmayo 'mbunidhāv iva //MU_5,51.19//

idaṃ kṛtvedam apy anyat kartavyam iti kalpanām /
kadāntar vihasiṣyāmi padaviśrāntayā dhiyā //MU_5,51.20//

kadā vikalpajālaṃ me na lagiṣyati cetasi /
sthitam apy ujjhitāsaṅgaṃ payaḥ padmadale yathā //MU_5,51.21//

kadā bahalakallolāṃ nāvā paramayā dhiyā /
paritīrṇo bhaviṣyāmi tṛṣṇāmattataraṅgiṇīm //MU_5,51.22//

kademāṃ jāgatair bhūtaiḥ kriyamāṇām asanmayīm /
kriyām upahasiṣyāmi bālalīlām ivāphalām //MU_5,51.23//

kadā vikalpaparyastamanodolāvadolanam /
praśamiṣyati me śāntapānaujasa iva bhramaḥ //MU_5,51.24//

kadoditavapurbhāsvān vihasañ jāgatīr gatīḥ /
antas santoṣam eṣyāmi virāḍātmeva pūrṇadhīḥ //MU_5,51.25//

śāntaś samasamācāras somyas sarvārthanisspṛhaḥ /
kadopaśamam eṣyāmi manthonmuktamahābdhivat //MU_5,51.26//

kademām akhilāṃ dṛśyaśriyam āśāśatātmikām /
sarvāṃ suṣuptavat paśyan bhaviṣyāmy antarātataḥ //MU_5,51.27//

sabāhyābhyantaraṃ sarvaṃ śāntakalpanayā dhiyā /
paśyaṃś cinmātram akhilaṃ bhāvayiṣyāmy ahaṃ kadā //MU_5,51.28//

kadopaśāntacittātmā cittām upagataḥ parām /
paramālokam eṣyāmi jātyāndhyavigamād iva //MU_5,51.29//

kadābhyāsopalabdhena citprakāśena cāruṇā /
dūrād ālokayiṣyāmi tanvīṃ kālakalām imām //MU_5,51.30//

īhitānīhitonmukto heyopādeyavarjitaḥ /
kadāntas toṣam eṣyāmi svaprakāśapadasthitaḥ //MU_5,51.31//

kadāśākauśikīkīrṇā jāḍyajīrṇahṛdambujā /
kṣayam eṣyati kṛṣṇeyaṃ kadā me mohayāminī //MU_5,51.32//

kadopaśāntamanano dharaṇīdharakandare /
sameṣyāmi śilāsāmyaṃ nirvikalpasamādhinā //MU_5,51.33//

kadā me cittamātaṅgas svābhimānamahāmadaḥ /
tattvāvabodhahariṇā hato nāśam upaiṣyati //MU_5,51.34//

niraṃśadhyānaviśrāntimūkasya mama mūrdhani /
kadā karṇe kariṣyanti kulāyaṃ vanaputtikāḥ //MU_5,51.35//

kadā niśśaṅkam urasi dhyānādhīnadhiyaḥ khagāḥ /
mama viśrāntim eṣyanti śailasthāṇutalasthiteḥ //MU_5,51.36//

tṛṣṇākarañjajaṭilāṃ janmajarjaragulmakām /
saṃsārāraṇyasaraṇiṃ tyaktvā yāsyāmy ahaṃ kadā //MU_5,51.37//

iti cintāparavaśo vana uddālako dvijaḥ /
punaḥ punas tūpaviśya dhyānābhyāsaṃ cakāra saḥ //MU_5,51.38//

viṣayair nīyamāne tu citte markaṭacañcale /
na sa lebhe samādhānapratiṣṭhāṃ prītidāyinīm //MU_5,51.39//

kadācid bāhyasaṃsparśaparityāgād anantaram /
tasyāgacchac cittakapiḥ prodvegaṃ tattvasaṃsthitau //MU_5,51.40//

kadācid āntarān sparśān parityajya manaḥkapiḥ /
lolatvāt tasya saṃyāto viṣayaṃ viṣalubdhavat //MU_5,51.41//

kadācid āntarārkābhaṃ tejo dṛṣṭvāntare manaḥ /
viṣayonmukhatāṃ yātaṃ tasya tāmarasekṣaṇa //MU_5,51.42//

antar āndhyatamastyāgaṃ kṛtvā viṣayalampaṭam /
tasyoḍḍīya mano yāti kadācit trastapakṣivat //MU_5,51.43//

bāhyān ābhyantarān sparśāṃs tyaktvā nidrāṃ ca tanmanaḥ /
tamas tejaś ca no lebhe kadācic chāśvatīṃ sthitim //MU_5,51.44//

iti paryākulāsv antas so 'luṭhad dhyānavṛttiṣu /
darīṣv anvaham ugrāsu vātabhagna iva drumaḥ //MU_5,51.45//

atiṣṭhal lūnasaṃrūḍhamanā mananasaṅkaṭe /
yathā dolāyitavapus tṛṇaṃ tīrataraṅgake //MU_5,51.46//

atha paryākulamatir vijahārāratir girau /
pratyahaṃ divasādhīśo mahāmerāv ivaikakaḥ //MU_5,51.47//

samagrabhūtaduṣprāpām ekadā prāpa kandarām /
saṃśāntasarvasañcārāṃ munir mokṣadaśām iva //MU_5,51.48//

aparyākulitāṃ vātair aprāptamṛgapakṣiṇīṃ /
adṛṣṭāṃ devagandharvaiḥ paramākāśaśobhanām //MU_5,51.49//

puṣpaprakarasañchannāṃ mṛduśādvalakomalām /
jyotīrasāśmasamprotaiḥ kṛtāṃ marakatair iva //MU_5,51.50//

siddhagītalasacchāyāṃ prakaṭāṃ ratnadīpakaiḥ /
suguptāṃ vanadevīnām antaḥpurakuṭīm iva //MU_5,51.51//

na locanāhitālokāṃ nātyuṣṇāṃ nātiśītalām /
śāradasyoditārkasya hemagaurīṃ prabhām iva //MU_5,51.52//

nālpālokaparimlānāṃ komalāśabdamārutām /
mañjarījaṭilopāntāṃ bālāṃ mālāvatīm iva //MU_5,51.53//

upaśamapadavīm ivāttarūpāṃ kamalajaviśramaṇāya yogyarūpām /
kusumanikarakomalābhirāmāṃ sarasijakoṭarasundarīṃ samantāt //MU_5,51.54//

uddālakamanoratho nāma sargaḥ


dvipañcāśas sargaḥ

vasiṣṭhaḥ:
sa tāṃ viveśa dharmātmā gandhamādanakandarām /
cirabhramaṇasamprāptām aliḥ padmakuṭīm iva //MU_5,52.1//

samādhānonmukhatayā praviśan sa vyarājata /
sargavyāpāraviratāv ātmapuryām ivābjajaḥ //MU_5,52.2//

cakārāsanam ānīlaiḥ pattrair antassthagucchakam /
mṛdu meghavidhir vṛndam āmbhodam iva tatra saḥ //MU_5,52.3//

tasya prasārayām āsa pṛṣṭhe cāru mṛgājinam /
nīlaratnataṭe meros tārāśāram ivāmbaram //MU_5,52.4//

tatropāviśad āveśaṃ caitasaṃ tanutāṃ nayan /
antaśśuddhavapuś śṛṅge vṛṣṭamūka ivāmbudaḥ //MU_5,52.5//

buddhavat sudṛḍhābaddhapadmāsana udaṅmukhaḥ /
pārṣṇibhyāṃ vṛṣaṇau dhṛtvā cakāra brāhmam añjalim //MU_5,52.6//

vāsanābhyas samāhṛtya manomṛgapariplutam /
nirvikalpasamādhyarthaṃ cakāremāṃ vicāraṇām //MU_5,52.7//

ayi mūrkha manaḥ ko 'rthas tava saṃsāravṛttibhiḥ /
dhīmanto na niṣevante paryante duḥkhadāṃ kriyām //MU_5,52.8//

anudhāvati yo bhogāṃs tyaktvā śamarasāyanam /
sa tyaktamandāravanaḥ prayāti viṣajaṅgalam //MU_5,52.9//

yadi yāsi mahīrandhraṃ brahmalokam athāpi vā /
tan na nirvṛtim āyāsi tvaṃ vinopaśamāmṛtam //MU_5,52.10//

āśāśatāvapūrṇatvaṃ tvam idaṃ sarvaduḥkhadam /
tyaja yāhi paraṃ śreyaḥ padam ekāntasundaram //MU_5,52.11//

imā vicitrāḥ kalanā bhāvābhāvamayātmikāḥ /
duḥkhāyaiva tavogrāya na sukhāya kadācana //MU_5,52.12//

śabdādikābhir etābhiḥ kiṃ mūḍha hatavṛttibhiḥ /
bhramasy avirataṃ vyartham eva maṇḍūkikā yathā //MU_5,52.13//

manomaṇḍūkike vyartham iyantaṃ kālam andhayā /
bhramantyā bhuvanaṃ viṣvak kiṃ samāsāditaṃ tvayā //MU_5,52.14//

yasmāt kiñcit tad āpnoṣi yasmin bhajasi nirvṛtim /
tasmiṃś citta śame mūrkha nānubadhnāsi kiṃ padam //MU_5,52.15//

āgatya śrotratāṃ mūrkha vyarthotthānopabṛṃhitām /
dhiyā śabdānusāriṇyā mṛgavan mā kṣayaṃ vraja //MU_5,52.16//

tvaktām āgatya duḥkhāya sparśonmukhatayānayā /
mūrkha mā baddhatām ehi gajīlubdhagajendravat //MU_5,52.17//

rasanābhāvam āgatya gardhenāndha durandhasām /
mā nāśam ehi baḍiśapiṇḍīlampaṭamatsyavat //MU_5,52.18//

cākṣuṣīṃ vṛttim āśritya stryādirūpāmayonmukhīm /
mā gaccha dagdhatāṃ mugdha kāntilubdhapataṅgavat //MU_5,52.19//

ghrāṇamārgam upāśritya śarīrāmbhojakoṭare /
gandhonmukhatayā bandhaṃ mā samāśraya bhṛṅgavat //MU_5,52.20//

kuraṅgālipataṅgebhamīnās tv ekaikaśo hatāḥ /
sarvair etair anarthais tu vyāptasyājña kutas sukham //MU_5,52.21//

he citta vāsanājālaṃ bandhāya bhavatombhitam /
svātmanas sahajaḥ phenas tāntavaḥ krimiṇā yathā //MU_5,52.22//

śaradabhravad āgatya śuddhiṃ tyaktamalāmayām /
yadi śāmyasi nirmūlaṃ tad anantā jayās tava //MU_5,52.23//

kṣayodayadaśādātrīḥ paryantaparitāpinīḥ /
jānann api jagaddṛṣṭīr na tyakṣyasi vinaṅkṣyasi //MU_5,52.24//

karomy atha kimarthaṃ vā tavaitad anuśāsanam /
vicāraṇavataḥ puṃsaś cittam asti hi nānagha //MU_5,52.25//

yāvad ajñānaghanatā tāvat praghanacittatā /
yāvat prāvṛṭprabalatā tāvan nīhārabhūritā //MU_5,52.26//

yāvad ajñānatanutā tāvac cittasya tānavam /
prāvṛṭparikṣayo yāvat tāvan nīhārasaṅkṣayaḥ //MU_5,52.27//

yāvat tānavam āyātaṃ śuddhaṃ cittaṃ vicāravat /
tāvat tat kṣīṇam evāhaṃ manye śāradameghavat //MU_5,52.28//

anuśāsanam etad yad asato naśyato 'tha vā /
kriyate tan nabhovāripavanāhananais samam //MU_5,52.29//

tasmāt saṅkṣīyamāṇaṃ tvāṃ tyajāmy aham asanmayam /
maurkhyaṃ paramam evāhuḥ parityājyānuśāsanam //MU_5,52.30//

nirvikalpo 'smi ciddīpo nirahaṅkāravāsanaḥ /
tvayāhaṅkārabījena na sambaddho 'smy asanmaya //MU_5,52.31//

ayaṃ so 'ham iti vyarthaṃ durdṛṣṭir avalambitā /
tvayā mūḍha vināśāya śaṅkāviṣaviṣūcikā //MU_5,52.32//

anantasyātmatattvasya tanvī matimatī sthitiḥ /
na sambhavati bilvāntar vāsitā dantino yathā //MU_5,52.33//

mahāskhadeva gambhīrā duḥkhadā vāsanāśritā /
tvayaiṣā tad asatpātir nainām anusarāmy aham //MU_5,52.34//

kaḥ kilāyaṃ mudhā moho bālasyevāvicāriṇaḥ /
ayaṃ so 'ham iti bhrāntisandarbhaparikalpitaḥ //MU_5,52.35//

pādāṅguṣṭhāc chiro yāvat kaṇaśaḥ pravicāritam /
na labdho 'sāv ahaṃ nāma kas syād ahaṃ iti sthitaḥ //MU_5,52.36//

bharitāśeṣadikkuñjaṃ paśyāmy ekaṃ jagattraye /
saṃvedanam asaṃvedyaṃ sarvatra vitatātmakam //MU_5,52.37//

dṛśyate tasya neyattā na nāma parikalpanā /
naikatā nānyatā caiva na mahattā na cāṇutā //MU_5,52.38//

vedanaṃ tvam asaṃvedyaṃ mayi ced duḥkhakāraṇam /
vivekajena bhedena tad idaṃ hanyase mayā //MU_5,52.39//

idaṃ māṃsaṃ idaṃ raktam imāny asthīni dehake /
ime te śvāsamarutaḥ ko 'sāv aham iti sthitaḥ //MU_5,52.40//

māṃsam anyad asṛk cānyad asthīny anyāni citta he /
bodho 'nyas spandanaṃ cānyat ko 'sāv aham iti sthitaḥ //MU_5,52.41//

idaṃ ghrāṇam iyaṃ jihvā tvag iyaṃ śravaṇe ime /
idaṃ cakṣur ayaṃ spandaḥ ko 'sāv aham iti sthitaḥ //MU_5,52.42//

yathābhūtatayā nāham asmi na tvaṃ na vāsanā /
ātmā śuddhaś cidābhāsaḥ kevalo 'yaṃ vijṛmbhate //MU_5,52.43//

aham eveha sarvatra nāhaṃ kiñcid apīha vā /
ity eva sanmayī dṛṣṭir netaro vidyate kramaḥ //MU_5,52.44//

ciram ajñānadhūrtena pothito 'smy aty ahantayā /
vṛkeṇa dṛptenāṭavyāṃ labdhveva paśupotakaḥ //MU_5,52.45//

diṣṭyedānīṃ parijñāto mayaiṣo 'jñānataskaraḥ /
punar na saṃśrayāmy enaṃ svarūpārthāpahāriṇam //MU_5,52.46//

nirduḥkho duḥkhayogyasya nāham asya na caiṣa me /
kaścid bhavati śailasya tatstha eva yathāmbudaḥ //MU_5,52.47//

nāhaṃ bhūtvā tv ahaṃ hīdaṃ vacmi tiṣṭhāmi yāmi vā /
ātmāvalokanenāham anahaṅkāratāṃ gataḥ //MU_5,52.48//

nūnam evānya evaite matto 'jñāś cakṣurādayaḥ /
yāntu tiṣṭhantu vā dehe mamaite tu na kecana //MU_5,52.49//

kaṣṭaṃ ko 'yam ahaṃ nāma kathaṃ kenopakalpitaḥ /
jagadbālakavetālas tālottālātulākṛtiḥ //MU_5,52.50//

etāvantam ciraṃ kālaṃ vyartham āluṭhito 'vaṭe /
aham ambutṛṇonmukte duradrau hariṇo yathā //MU_5,52.51//

svārthaikālokane cakṣur yadi tūnmukhatāṃ gatam /
tad ahaṃ nāma ko 'sau syād yo 'smi duḥkhena mohitaḥ //MU_5,52.52//

sparśanāmni nije tattve yadi jātā tvag unmukhī /
tat ko 'yaṃ syād ahaṃ nāma kupiśāca ivoditaḥ //MU_5,52.53//

raseṣv abhiniṣaṇṇe 'smin sve krame rasanendriye /
ahaṃ mṛṣṭabhug ity eṣa kutastyaḥ kutsito bhramaḥ //MU_5,52.54//

śabdaśaktiṃ śrite śrotre varāke svārthapaṇḍite /
tad ahaṅkāraduḥkhasya nirbījasya ka āgamaḥ //MU_5,52.55//

ātmambharitvabharite ghrāṇe svaṃ gandham āgate /
ahaṃ ghrāteti yo mantā taṃ cauraṃ naiva vedmy aham //MU_5,52.56//

mṛgatṛṣṇākrameṇaiṣā bhāvanāpy arthabhāvanī /
bhāvas tasyām asatyāyāṃ yasyāsāv api sambhramaḥ //MU_5,52.57//

vāsanāhīnam apy etac cakṣurādīndriyaṃ svataḥ /
pravartate bahis svārthe vāsanā nātra kāraṇam //MU_5,52.58//

vāsanārahitaṃ karma kriyate nanu citta he /
kevalaṃ nānubhūyante sukhaduḥkhadṛśo 'tra tāḥ //MU_5,52.59//

tasmān mūrkhāṇīndriyāṇi tyaktvāntarvāsanāṃ nijām /
kurudhvaṃ karma he sarvaṃ na duḥkhaṃ samavāpsyatha //MU_5,52.60//

bhavadbhir eva duḥkhāya vāsanā vāsitā mudhā /
bālaiḥ paṅkakrīḍanakavināśeneva khinnatā //MU_5,52.61//

vāsanādyā dṛśas sarvā vyatiriktās tu nātmanaḥ /
jalād iva taraṅgālyo jñasyaivājñasya nānagha //MU_5,52.62//

tṛṣṇayaiva vinaṣṭās stha vyartham indriyacārakāḥ /
kośakārāḥ kukrimayas tantuneva svayambhuvā //MU_5,52.63//

tṛṣṇayaiveha luṭhatha jarāmaraṇasaṅkaṭe /
bhramadṛṣṭyeva śikharipathikāś śvabhrabhūmiṣu //MU_5,52.64//

vāsanaiveha bhavatāṃ hetur ekatra bandhane /
rajjuś śūnyāśayaprotā muktānām ātatā yathā //MU_5,52.65//

kalpanāmātrakalitā na satyaiṣā hi vastutaḥ /
asaṅkalpanamātreṇa dātreṇeva vilūyate //MU_5,52.66//

eṣā hi bhavatām eva vimohāya kṣayāya ca /
vātalekheva dīpānāṃ sphuratām api tejasā //MU_5,52.67//

he citta sarvendriyakośa tasmāt sarvendriyair aikyam upetya nūnam /
ālokya cātmānam asatsvarūpaṃ nirvāṇam ekāmalabodham āssva //MU_5,52.68//

viṣayaviṣaviṣūcikām anantāṃ nipuṇam ahaṃsthitivāsanām apāsya /
abhimataparihārakāryayuktyā bhava vibhayo bhagavān bhiyām abhūmiḥ //MU_5,52.69//

uddālakavicāro nāma sargaḥ


tripañcāśas sargaḥ

uddālakaḥ:
apāraparyantavapuḥ paramāṇvaṇur eva vā /
cid acetyā tadākrāntau na śaktā vāsanādayaḥ //MU_5,53.1//

manaśśemuṣyahaṅkārapratibimbaiś śaṭhendriyaiḥ /
vāsanotthāpitā śūnyavetālī trāsanodyatā //MU_5,53.2//

tatkṛtebhyo vikārebhyo bhītiṃ tāny eva bhūriśaḥ /
bhūyo 'py anubhavantv antar ahaṃ hi cid alepikā //MU_5,53.3//

cito na janmamaraṇe sarvagāyāś citaḥ kila /
kiṃ nāma mriyate brūta māryate kena vāpi kim //MU_5,53.4//

cito na jīvitenārthas sarvātmā saiva jīvitam /
kiṃ prāpsyati kadātmaiṣa prāṅmṛto yadi jīvati //MU_5,53.5//

jīvyate mriyate ceti kuvikalpakalāpinām /
kalanā manasām eva nātmano vitatātmanaḥ //MU_5,53.6//

yo hy ahambhāvatāṃ prāpto bhāvābhāvais sa gṛhyate /
ātmano nāsty ahambhāvo bhāvābhāvāḥ kuto 'sya te //MU_5,53.7//

ahambhāvo mudhā moho manaś ca mṛgatṛṣṇikā /
jaḍaḥ padārthasambhāraḥ kasyāhambhāvabhāvanā //MU_5,53.8//

raktamāṃsamayo deho mano naṣṭaṃ vicāraṇāt /
jaḍāś cittādayas sarve kuto 'hambhāvabhāvanā //MU_5,53.9//

ātmambharitayā nityam indriyāṇi sthitāny alam /
padārthāś ca padārthatve kuto 'hambhāvabhāvanā //MU_5,53.10//

guṇā guṇeṣu vartante prakṛtiḥ prakṛtau sthitā /
sad eva sati viśrāntaṃ kuto 'hambhāvabhāvanā //MU_5,53.11//

sarvagaṃ sarvadehasthaṃ sarvakālamayaṃ mahat /
kevalaṃ paramābhānaṃ cidātmaiva hi saṃsthitam //MU_5,53.12//

evaṃ kimākṛtiḥ ko vā kimādeyaś ca kiṅkṛtaḥ /
kiṃrūpaḥ kimmayaḥ ko 'haṃ kiṃ gṛhṇāmi tyajāmi kim //MU_5,53.13//

tenāhaṃ nāma nehāsti bhāvābhāvopapattimān /
anahaṅkārarūpasya sambandhaḥ kena me katham //MU_5,53.14//

asaty alam ahaṅkāre sambandhaḥ kena kasya kaḥ /
sambandhābhāvasaṃsiddhau vilīnā dvitvakalpanā //MU_5,53.15//

evaṃ brahmātmakam idaṃ yat kiñcij jagati sthitam /
brahmaivāsti tad evāsmi pariśocāmi kiṃ mudhā //MU_5,53.16//

ekasminn eva vimale pade sarvagate sthite /
ahaṅkārakalaṅkasya kathaṃ nāmodayaḥ kutaḥ //MU_5,53.17//

nāsty eva hi padārthaśrīr ātmaivāstīha sarvagaḥ /
padārthalakṣmyāṃ satyāṃ ca sambandho 'sti na kasyacit //MU_5,53.18//

indriyair indriyeṣv aṅgair mano manasi valgati /
cid aluptavapuḥ kena sambaddhaṃ kasya kiṃ katham //MU_5,53.19//

upalāyaśśalākānāṃ sambandho na yathā mithaḥ /
tathaikatrāpi dṛṣṭānāṃ dehendriyamanaścitām //MU_5,53.20//

asadabhyutthite vyartham ahaṅkāramahābhrame /
mamedam idam asyeti viparyastam idaṃ jagat //MU_5,53.21//

atattvālokajāteyam ahaṅkāracamatkṛtiḥ /
tāpena himalekheva tattvālokena līyate //MU_5,53.22//

ātmano vyatirekeṇa na kiñcid api vidyate /
śabdabrahmeti tat tattvam etat tad bhāvayāmy alam //MU_5,53.23//

ahaṅkārabhramasyāsya jātasyākāśavarṇavat /
apunassmaraṇaṃ manye nūnaṃ vismaraṇaṃ varam //MU_5,53.24//

samūlaṃ parivismṛtya cirāyāhaṅkṛtibhramam /
tiṣṭhāmy ātmani satyātmā śaratkhe śaradīva kham //MU_5,53.25//

dadāty anarthanicayaṃ vikāsayati duṣkṛtam /
vistārayati santāpam ahambhāvo 'nusaṃhitaḥ //MU_5,53.26//

sphuraty ahaṅkāraghane hṛdvyomni salilātmani /
vikasaty abhitaḥ kāyakadambe doṣamañjarī //MU_5,53.27//

maraṇam jīvitopāntaṃ jīvitaṃ maraṇāntagam /
bhāvo 'bhāvāvadhicchinnaḥ kaṣṭeyaṃ duḥkhavedanā //MU_5,53.28//

idaṃ labdham idaṃ prāpsyāmīty antardāhakāriṇī /
na śāmyaty arkaratnānāṃ grīṣme 'rcir iva durdhiyām //MU_5,53.29//

nāstīdam idam astīti cintā dhāvaty ahaṅkṛtim /
jaḍāśayā jaḍām abhramālā śailāvalīm iva //MU_5,53.30//

ahaṅkāre parikṣīṇe śuṣkas saṃsārapādapaḥ /
bhūyaḥ prayacchaty araso na pāṣāṇavad aṅkuram //MU_5,53.31//

sutṛṣṇākṛṣṇabhoginyo dehadrumakṛtālayāḥ /
kvāpi yānti vicārātmany āgate vinatāsute //MU_5,53.32//

asadabhyutthite viśve tajjā vayam asanmayāḥ /
asanmayaparispande tvam ahaṃ ceti kaḥ kramaḥ //MU_5,53.33//

idaṃ jagad udety ādāv akāraṇam akāraṇāt /
yad akāraṇam ucchūnaṃ tat sad ity ucyate katham //MU_5,53.34//

aparyantaṃ purā kālaṃ mṛdi kumbha ivākṛtaḥ /
deho 'bhavad idānīṃ tu tathaivānte bhaviṣyati //MU_5,53.35//

madhye naravayomātraṃ kañcit kālaṃ tu cañcalam /
ādyantasomyate tyaktvā vāri vīcitayā yathā //MU_5,53.36//

asmin kṣaṇaparispande dehe viśaraṇonmukhe /
taraṅge ca nibaddhāsthā ye hatās te kudṛṣṭayaḥ //MU_5,53.37//

prāk purastāc ca sarvāṇi santi vastūni cābhitaḥ /
madhyasphuṭatva eteṣāṃ kevāsthā hatarūpiṇi //MU_5,53.38//

citta pūrvaṃ purastāc ca videhaṃ śāntam ity asi /
sad asad vā khasaṃlīnaṃ madhye 'smin kiṃ tavogratā //MU_5,53.39//

yathā svapnavikāreṣu yathā sambhramadṛṣṭiṣu /
yathā vā madalīlāsu yathā nauyānasambhrame //MU_5,53.40//

yathā dhātuvikāreṣu yathā vendriyaviplave /
yathātisambhramānandadoṣāveśavaśeṣu ca //MU_5,53.41//

dṛśyate kṣīyate caiva rūpaṃ sadasatoś calam /
tathaivedam iyaṃ tv eṣā kāle nyūnātiriktatā //MU_5,53.42//

sā ca tvayā kṛtā nityaṃ citta duḥkhasukhodayaiḥ /
yathā viyogasaṃyogayāminyor anurāgiṇām //MU_5,53.43//

tvam apy evāsadābhāsaṃ mithyā sad iva lakṣyase /
mṛgatṛṣṇeva tenaitat tvatkṛtaṃ sat kathaṃ bhavet //MU_5,53.44//

yad idaṃ kiñcid ābhogi tat sarvaṃ dṛśyamaṇḍalam /
avastv iti vinirṇīya mano yāhy amanaḥpadam //MU_5,53.45//

avastv idam iti sphāre rūḍhe manasi niścaye /
hemanta iva padminyaḥ kṣīyante bhogavāsanāḥ //MU_5,53.46//

citā dṛṣṭātmanā nūnaṃ santyaktamananaujasā /
manasā vītarāgeṇa svayaṃ svasthena bhūyate //MU_5,53.47//

paramātmānale kṣiptasaṃvittyavayavaṃ svayam /
dagdhātmakam alaṃ cittaṃ śuddhatām eti śāśvatīm //MU_5,53.48//

deham anyatayā dṛṣṭvā tyaktvā viṣayavāsanām /
vināśam urarīkṛtya mano jayati vīravat //MU_5,53.49//

manaś śatruś śarīrasya śarīraṃ manaso ripuḥ /
ekabhāvena naśyete ādhārādheyakāryavat //MU_5,53.50//

rāgadveṣavator nityam anyo'nyātiviruddhayoḥ /
etayor mūlakāṣeṇa vināśaḥ paramaṃ sukham //MU_5,53.51//

etayor ekasaṃsthāne ratir ity eva yā kathā /
sā vyomny ayasstriyā bhuktā dhareti kathayā samā //MU_5,53.52//

akṛtrimavirodhasthau yatra saṅghaṭitāv ubhau /
dhārā iva patanty eva tatrānarthaparamparāḥ //MU_5,53.53//

mithoviruddhasaṃsarge ratim ety adhamo hi yaḥ /
tyaktavyas sa patadvārāv agnirāśāv apelave //MU_5,53.54//

saṅkalpena manas spṛṣṭvā śarīraṃ bālayakṣavat /
pātrāyeva dhanāny asmai svaduḥkhāni prayacchati //MU_5,53.55//

tair duḥkhais tāpito deho mano hantum athecchati /
putro 'pi hanti pitaram ātatāyipadaṃ gatam //MU_5,53.56//

nāsti śatruḥ prakṛtyaiva na ca mitraṃ kadācana /
sukhadaṃ mitram ity uktaṃ duḥkhadāś śatravas smṛtāḥ //MU_5,53.57//

deho duḥkhāny anubhavan svamano hantum icchati /
dehaṃ manas svaduḥkhānāṃ satkośaṃ kurute kṣaṇāt //MU_5,53.58//

evaṃ mitho duḥkhadayoś śliṣṭayoḥ kas sukhāgamaḥ /
etayor dehamanasor jātyaivānyo'nyaviddhayoḥ //MU_5,53.59//

manasy eva parikṣīṇe na deho duḥkhabhājanam /
tatkṣayotkatayā nityaṃ deho 'pi paridhāvati //MU_5,53.60//

naṣṭaṃ naṣṭam anarthāya śarīraṃ padam āpadām /
alabdhātmavivekena manasāśu vinindyate //MU_5,53.61//

ete manaśśarīre hi mithaḥ pīvaratāṃ gate /
jaḍarūpe hi varṣāsu payodasarasī yathā //MU_5,53.62//

mitho duḥkhāya sampanne ekarūpe dvidhā sthite /
vyavahārapare sārdhaṃ loke vāyvanalāv iva //MU_5,53.63//

citte kṣayiṇi saṅkṣīṇo deha ā mūlato bhavet /
vardhamāne tarur iva śataśākhaḥ pravardhate //MU_5,53.64//

kṣīyate manasi kṣīṇe dehaḥ prakṣīṇavāsanaḥ /
mano na kṣīyate kṣīṇe dehe tat kṣapayen manaḥ //MU_5,53.65//

saṅkalpapādapaṃ tṛṣṇālataṃ chittvā manovanam /
vitatām bhuvam āsādya viharāmi yathāsukham //MU_5,53.66//

prakṣīyamāṇam evedaṃ mama manye manas sthitam /
praśāmyadvāsanājālaṃ prāvṛḍanta ivāmbudaḥ //MU_5,53.67//

dhātūnāṃ sanniveśo 'yaṃ dehanāmā vapur mama /
prakṣīyamāṇe manasi galann evāvatiṣṭhatu //MU_5,53.68//

yadarthaṃ kila bhogaśrīr vāñchyate tat kalevaram /
na me nāpi ca tasyāhaṃ ko 'rthas sukhalavena me //MU_5,53.69//

nāhaṃ deha iti tv asmin yuktim ākarṇaya krame /
sarvāṅgeṣv api satsv eva śavaḥ kasmān na valgati //MU_5,53.70//

tasmād dehād atīto 'haṃ nityo 'nastamitadyutiḥ /
yas saṅgaṃ bhāsvatā prāpya vedmi vyomani bhāskaram //MU_5,53.71//

jño 'haṃ me na sukhenārtho nānarthena ca duḥkhitā /
śarīram astu vā māstu sthito 'smi vigatajvaraḥ //MU_5,53.72//

yatrātmā tatra na mano nendriyāṇi na vāsanāḥ /
pāmarāḥ paritiṣṭhanti nikaṭe na mahībhṛtaḥ //MU_5,53.73//

padaṃ tad anuyāto 'smi kevalo 'smi jayāmy aham /
nisspṛho 'smi niraṃśo 'smi nirīho 'smi nirīpsitaḥ //MU_5,53.74//

nedānīṃ mama sambandho manodehendriyādibhiḥ /
pṛthakkṛtasya tailasya tilair vidalitair yathā //MU_5,53.75//

svasmāt padavarād asmāl līlayā calitasya me /
adha ākramataḥ kiñcit parivāro hy ayaṃ śubhaḥ //MU_5,53.76//

svasthatorjitatā sattā hṛdyatā satyatā jñatā /
ānanditopaśamitā matā ca muditoditā //MU_5,53.77//

pūrṇatodāratā satyā kāntimattaikatānatā /
sarvaikatā nirbhayatā kṣīṇadvitvavikalpatā //MU_5,53.78//

etā nityoditās svasthās sundaryas subhagodayāḥ /
mamaikātmarateḥ kāntā nityaṃ hṛdayavallabhāḥ //MU_5,53.79//

sarvathā sarvadā sarvaṃ sarvasmin sambhavaty ataḥ /
sarvaṃ prati mama kṣīṇe vāñchāvāñche sukhāsukham //MU_5,53.80//

vigatamohatayā vimanastayā gatavikalpanacittatayā sphuṭam /
uparamāmy aham ātmani śītale ghanalavaś śaradīva nabhastale //MU_5,53.81//

uddālakavicāravilāso nāma sargaḥ


catuṣpañcāśas sargaḥ

vasiṣṭhaḥ:
iti nirṇīya tatayā dhiyā dhavalayā muniḥ /
baddhapadmāsanas tasthāv ardhonmīlitalocanaḥ //MU_5,54.1//

oṅkāram akarot tārasvaram ūrdhvagatadhvanim /
samyagāhatalāṅgūlaṃ ghaṇṭākumbham ivāravam //MU_5,54.2//

omuccārayatas tasya saṃvittattve tadunmukhe /
yāvadoṅkāram ūrdhvasthe vitate vimalātmani //MU_5,54.3//

sārdhatryaṃśātmamātrasya prathame 'ṃśe sphuṭārave /
praṇavasya manākkṣubdhaprāṇāraṇitadehake //MU_5,54.4//

recakākhyo 'khilaṃ kāyaṃ prāṇaniṣkramaṇakramaḥ /
riktīcakāra pītāmbur agastya iva sāgaram //MU_5,54.5//

atiṣṭhat prāṇapavanaś cidrasāpūrite 'mbare /
tyaktadehaḥ parityaktanīḍaḥ khaga ivāmbare //MU_5,54.6//

hṛdayāgnir jvalañ jvālī dadāha malinaṃ vapuḥ /
utpātapavanocchūno dāvaś śuṣkam iva drumam //MU_5,54.7//

yāvadiccham avasthaiṣā praṇavaprathame krame /
babhūva na haṭhād eva haṭhayogo hi duḥkhadaḥ //MU_5,54.8//

athetarāṃśāvasare praṇavasya samasthitau /
nisspandakumbhako nāma prāṇānām abhavat kramaḥ //MU_5,54.9//

na bahir nāntare nādho nordhve nāśāsu tatra te /
saṅkṣobham agaman prāṇā ardhasaṃstambhitā iva //MU_5,54.10//

dagdhadehapuro vahniś śaśāmāśanivat kṣaṇāt /
adṛśyata sitaṃ bhasma śārīraṃ himapāṇḍuram //MU_5,54.11//

yatra karpūraśayyāyāṃ suptānīva sukhocitam /
śarīrāsthīni lakṣyante nisspandāni sitāni ca //MU_5,54.12//

tad bhasma pavanādhūtaṃ sāsthi vāyur ayojayat /
svadehe bhṛśam ucchūne trinetravratavān iva //MU_5,54.13//

tac caṇḍapavanoddhūtam āvṛtya gaganaṃ kṣaṇāt /
śaradīvābhramihikā kvāpi bhasmāsthimad yayau //MU_5,54.14//

yāvadiccham avasthaiṣā praṇavasyāpare krame /
babhūva na haṭhād eva haṭhayogo hi duḥkhadaḥ //MU_5,54.15//

tatas tṛtīyāvasare praṇavasyopaśāntide /
pūraṇāt pūrako nāma prāṇānām abhavat kramaḥ //MU_5,54.16//

asminn avasare prāṇāś cetanāmṛtamadhyagāḥ /
vyomni śītalatām īyur himasaṃsparśasundarīm //MU_5,54.17//

kramād gaganamadhyasthāś candramaṇḍalatāṃ yayuḥ /
dhūmā gaganakośasthāś śītalāmbudatām iva //MU_5,54.18//

kalākalāpasampūrṇe te tasmiṃś candramaṇḍale /
puṇyarāśāv ivāpūrṇe rasāyanamahārṇave //MU_5,54.19//

rasāyanamahādhārās sampannāḥ prāṇavāyavaḥ /
maṇiyaṣṭisamākārā jaleṣv indor ivāṃśavaḥ //MU_5,54.20//

sā papātāmbarād dhārā śeṣe śārīrabhasmani /
rāsāyanī haraśiraḥpatiteva surāpagā //MU_5,54.21//

udabhūd indubimbābhaṃ caturbāhuvapus tayā /
prasphuranmandarād abdheḥ pārijāta iva drumaḥ //MU_5,54.22//

uddālakaśarīraṃ tan nārāyaṇatayoditam /
praphultacūtavat kāntam ābabhau dīptisundaram //MU_5,54.23//

rasāyanamayāḥ prāṇās taccharīram apūrayan /
saridoghā iva saro vṛkṣaṃ madhurasā iva //MU_5,54.24//

antaḥ kuṇḍalinīṃ prāṇāḥ pūrayām āsur ādṛtāḥ /
vakrānuvakraprasṛtās sarāṃsīva saritskhadām //MU_5,54.25//

prakṛtisthaṃ babhūvāsya tac charīraṃ dvijanmanaḥ /
prāvṛṭsaṃrambhavigame dhautaṃ talam ivāvaneḥ //MU_5,54.26//

atha padmāsanagataḥ kṛtvā dehe sthitiṃ dṛḍhām /
ālāna iva mātaṅgaṃ nibadhyendriyapañcakam //MU_5,54.27//

nirvikalpasamādhyarthaṃ vyavasāyam upādade /
svabhāvaṃ svacchatāṃ netuṃ śaratkāla ivāmalaḥ //MU_5,54.28//

svasvāntavātahariṇam āśādiggaṇagāminam /
cintayā hṛdayaṃ ninye dūrād rajjveva kīlakam //MU_5,54.29//

dhāvamānam adho mattaṃ cittam ābilam ākulam /
balāt saṃrodhayām āsa setur jalam iva drutam //MU_5,54.30//

nyamīmilad dṛśāv ardhaṃ paripakṣmalapakṣmake /
nisspandatārāmadhupe sandhyākāla ivāmbuje //MU_5,54.31//

somyatām anayan maunī prāṇāpānajavaṃ mukhe /
śvasanaṃ śreyase deśe praśastas samayo yathā //MU_5,54.32//

tilebhya iva tailāni pṛthak cakre prayatnataḥ /
indriyāṇīndriyārthebhyaḥ kūrmo 'ṅgānīva gopayan //MU_5,54.33//

bāhyān sparśān aśeṣeṇa jahau dūre śanair arīn /
sahasā kuṇḍakacchanno maṇir dūraṃ tviṣo yathā //MU_5,54.34//

vilīnān āntarāṃś cakre sparśān ujjhitadarśanān /
rasān viṭapakośasthān mārgaśīrṣa iva drumaḥ //MU_5,54.35//

rurodha gudasaṅkocān navadvārānilān atha /
mukhasaṃsthaganāt kumbharandhrakośān ivetarān //MU_5,54.36//

ātmaratnaprakāśāḍhyāṃ spaṣṭāṃ kusumalāñchitām /
dadhāra kandharāṃ dhīrāṃ meruś śṛṅgaśikhām iva //MU_5,54.37//

dadhāra hṛdayākāśe manas saṃyamam āgatam /
vindhyakhāta ivonmattaṃ gajaṃ yuktivaśīkṛtam //MU_5,54.38//

śarannabhovad āsādya nirmalām atisomyatām /
jahāra paripūrṇābdher meroś cātaralāṃ śriyam //MU_5,54.39//

dudhāvātha vikalpaughān pratibhāsam upeyuṣaḥ /
puraḥparisphuradrūpān maṣakān iva mārutaḥ //MU_5,54.40//

āgacchato yathākāmaṃ pratibhāsān punaḥ punaḥ /
acchinan manasā śūraḥ khaḍgeneva raṇe śarān //MU_5,54.41//

vikalpaughe parālūne so 'paśyad dhṛdayāmbare /
tamaś channavivekārkaṃ lolakajjalamecakam //MU_5,54.42//

tad apy utsārayām āsa samyak svāntavivasvatā /
samyagjñānoditenāśu pavaneneva kajjalam //MU_5,54.43//

tamasy uparate kāntaṃ tejaḥpuñjaṃ dadarśa saḥ /
śārvare timire śānte prātas sāndhyam ivāmbudam //MU_5,54.44//

taṃ lulāva sthalābjānāṃ vanaṃ bāla iva dvipaḥ /
apibac cāpy asṛkpūraṃ vetāla iva vegataḥ //MU_5,54.45//

tejasy uparate tasya ghūrṇamānaṃ mano muneḥ /
niśābjavad agān nidrāṃ lolaṃ kṣīvavad eva vā //MU_5,54.46//

meghamālāṃ iva marud bālo nīlābjinīm iva /
yāminīm iva tīkṣṇāṃśus tām apy āśu lulāva saḥ //MU_5,54.47//

nidrāvyupaśame tasya bhāvayām āsa tan manaḥ /
vyoma śyāmaladṛg jantur nabhasīva śikhaṇḍakam //MU_5,54.48//

payoda iva tāpiñchaṃ nīhāram iva mārutaḥ /
tamo dīpa ivācchātmā tad apy āśu mamārja saḥ //MU_5,54.49//

vyomasaṃvidi bhagnāyāṃ mūḍhaṃ tasyābhavan manaḥ /
nidrāyāṃ pravilīnāyāṃ maireyamadavān iva //MU_5,54.50//

moham apy eṣa manasas taṃ mamārja mahāśayaḥ /
yāminījanitaṃ jāḍyaṃ bhuvanād iva bhāskaraḥ //MU_5,54.51//

tatas tejastamonidrāmohādiparivarjitam /
kām apy avasthām āsādya viśaśrāma manaḥ kṣaṇam //MU_5,54.52//

viśramyāśu papātāṅgasaṃvidaṃ citsvarūpiṇīm /
seturuddhaṃ sarovāri pratīpaṃ svam ivāspadam //MU_5,54.53//

cirānusandhānavaśāt svadanāc ca svasaṃvidaḥ /
tataś cinmayatām āgād dhema nūpuratām iva //MU_5,54.54//

cittatvam atha santyajya cittaṃ cittvaṃ tataṃ gataṃ /
anyad eva babhūvāśu paṅkaḥ kumbhasthitāv iva //MU_5,54.55//

cetyaṃ santyajya cic chuddhā citsāmānyam athāyayau /
tyaktavīcyādibhede 'bdhau vārsāmānyam ivaikadhīḥ //MU_5,54.56//

tyaktabhūtaughamananaṃ tato viśvambharaṃ bṛhat /
cidākāśaṃ tataṃ śuddhaṃ so 'bhavad bodhim āgataḥ //MU_5,54.57//

tatra prāpa mahānandaṃ dṛśyadarśanavarjitam /
anantam uttamāsvādaṃ rasāyanam ivārṇavam //MU_5,54.58//

śarīrāt samatīto 'sau kām apy avanim āgataḥ /
sattāsāmānyarūpātmā babhūvānandasāgaraḥ //MU_5,54.59//

dvijacetanahaṃso 'sāv ānandasarasi sthire /
atiṣṭhac charadacche khe kalāpūrṇa ivoḍupaḥ //MU_5,54.60//

babhūvāvātadīpābho lipikarmārpitopamaḥ /
vītavelāmbudhiprakhyo vṛṣṭamūkāmbudasthitiḥ //MU_5,54.61//

athaitasmin mahāloke tiṣṭhann uddālakaś ciram /
apaśyad vyomagān siddhān amarān iva bhūriśaḥ //MU_5,54.62//

āgatāni vicitrāṇi siddhajālāni cābhitaḥ /
śakrārkapadadātṝṇi nīrandhrāṇy apsarogaṇaiḥ //MU_5,54.63//

tāni nādarayāṃ cakre siddhavṛndāni sa dvijaḥ /
gambhīramatir akṣubdho vilāsān iva śaiśavān //MU_5,54.64//

siddhasārtham anādṛtya tasmin svānandamandire /
atiṣṭhad atha ṣaṇmāsān diktaṭe 'rka ivottare //MU_5,54.65//

jīvanmuktapadaṃ tat tad yat sa samprāptavān dvijaḥ /
tatra siddhās surās sādhyās sthitā brahmaharādayaḥ //MU_5,54.66//

ānandapariṇāmitvād anānandapadaṃ gatāḥ /
nānande na nirānande tatas tatsaṃvid ābabhau //MU_5,54.67//

kṣaṇaṃ varṣasahasraṃ vā tatra labdhvā sthitiṃ manaḥ /
ratim eti na bhogaughe dṛṣṭasvarga ivāvanau //MU_5,54.68//

tat padaṃ sā gatiś śāntā tac chreyaś śāśvataṃ śivam /
tatra viśrāntim āptasya na bhūyo jāyate śramaḥ //MU_5,54.69//

tat padaṃ sādhavaḥ prāpya dṛśyadṛṣṭim imāṃ punaḥ /
na yānti khadirodyānaṃ labdhacaitrarathā iva //MU_5,54.70//

tāṃ mahānandapadavīṃ cittāny āsādya dehinām /
dṛśyaṃ na bahu manyante rājāno dīnatām iva //MU_5,54.71//

cetas tatpadaviśrāntaṃ buddhaṃ dṛśyadaśāṃ prati /
kadarthād bodham āyāti na yāty evātha vānagha //MU_5,54.72//

uddālako 'tha ṣaṇmāsān dūrotsāritasiddhabhūḥ /
uṣitvonmiṣato 'mbhodakośād arko madhāv iva //MU_5,54.73//

dadarśa samprabuddhātmā punaḥ paramatejasaḥ /
praṇāmalālasān siddhāṃś candrabimbavapurdharān //MU_5,54.74//

ramaṇīr gauramandārareṇvabhrāmalacāmarāḥ /
sphuratpatākāpaṭalā dyuvimānaparamparāḥ //MU_5,54.75//

asmadādīn munīn darbhapavitrāṅkakarāmbujān /
vidyādharībhir valitān vidyādharapatīn api //MU_5,54.76//

te tam ūcur mahātmānam uddālakamuniṃ tadā /
prasādena praṇāmān no bhagavann avalokaya //MU_5,54.77//

āruhyemaṃ vimānaṃ tvam ehi traiviṣṭapaṃ puraṃ /
svarga eva hi sīmānto jagatsambhogasampadām //MU_5,54.78//

ākalpam ucitān bhuṅkṣva bhogān abhimatān vibho /
svargādiphalabhogārtham evāśeṣatapaḥkriyāḥ //MU_5,54.79//

hāracāmaradhāriṇyo vidyādharavarāṅganāḥ /
paśyemās tvām upāsīnāḥ kariṇyaḥ kariṇaṃ yathā //MU_5,54.80//

kāmo dharmārthayos sāraḥ kāmasārāś śucismitāḥ /
vasanta iva mañjaryas svarga eva bhavanti tāḥ //MU_5,54.81//

evaṃ kathayatas siddhān atithīn ity asau muniḥ /
paripūjya yathānyāyam atiṣṭhad gatasambhramam //MU_5,54.82//

nābhyanandan na tatyāja tāṃ vibhūtiṃ sa dhīradhīḥ /
bhos siddhā vrajatety uktvā svavyāpāraparo 'bhavat //MU_5,54.83//

atha svakarmanirataṃ bhogeṣv aratim āgatam /
tam upāsya yayus siddhā dinaiḥ katipayais svayam //MU_5,54.84//

jīvanmuktas sa ca munir vijahāra yathāsukham /
yāvadicchaṃ vanānteṣu munīnām āśrameṣu ca //MU_5,54.85//

merumandarakailāsahimavadvindhyasānuṣu /
dvīpopavanadikkuñjajaṅgalāraṇyabhūmiṣu //MU_5,54.86//

tataḥ prabhṛti samprāptapada uddālako dvijaḥ /
guhāsu girikukṣīṇāṃ nyavasad dhyānalīlayā //MU_5,54.87//

kadācid ahnā māsena kadācid vatsareṇa ca /
kadācid vatsaraughena dhyānāsakto vyabudhyata //MU_5,54.88//

uddālakas tad ārabhya vyavahāraparo 'pi san /
susamāhita evāsīc cittattvaikatvam āgataḥ //MU_5,54.89//

cittattvaikaghanābhyāsān mahācittvam upetya saḥ /
dṛśye 'smiṃś citraravivan nāstam āyān na codayam //MU_5,54.90//

samaparapadalābhaprāptisaṃśāntacetā dalitajananapāśaḥ kṣīṇasandehadolaḥ /
śaradi kham iva kāntaṃ vyātataṃ corjitaṃ ca sphuṭam amalam alekhaṃ tat vapus svaṃ babhāra //MU_5,54.91//

uddālakaviśrāntir nāma sargaḥ


pañcapañcāśas sargaḥ

rāmaḥ:
ātmajñānadinaikārka matsaṃśayatṛṇānala /
ajñānadāhaśītāṃśo sattāsāmānyam īśa kim //MU_5,55.1//

vasiṣṭhaḥ:
yadā saṅkṣīyate cittam abhāvātyantabhāvanāt /
citsāmānyasvarūpasya sattāsāmānyatā tadā //MU_5,55.2//

nūnaṃ cetyāṃśarahitā cid yadātmani līyate /
asadrūpavad atyacchaṃ sattāsāmānyatā tadā //MU_5,55.3//

yadā sarvāṇi dṛśyāni saṃśāntānyo'nyavedanam /
svarūpeṇa svarūpābhaṃ bhāvyante samatā tadā //MU_5,55.4//

kūrmāṅgānīva dṛśyāni līyante svātmanātmani /
abhāvitāny eva yadā sattāsāmānyatā tadā //MU_5,55.5//

dṛṣṭir eṣā hi paramā sadehādehayos sadā /
muktayos sambhavaty eva turyātītapadopamā //MU_5,55.6//

vyutthitasya bhavaty eṣā samādhisthasya cānagha /
jñasya kevalam ajñasya na bhavaty eva bodhajā //MU_5,55.7//

asyāṃ dṛśi sthitās sarve jīvanmuktā mahāśayāḥ /
siddhā rasā iva bhuvi vyomavīthyām ivānilāḥ //MU_5,55.8//

asmatprabhṛtayas sarve nāradādyāś ca rāghava /
brahmaviṣṇvīśvarādyāś ca dṛṣṭāv asyāṃ vyavasthitāḥ //MU_5,55.9//

etām ālambya padavīṃ samastabhayanāśinīm /
uddālako 'sāv avasad yāvadicchaṃ jagadgṛhe //MU_5,55.10//

atha kālena mahatā buddhis tasya babhūva ha /
videhamuktas tiṣṭhāmi dehaṃ tyaktveti niścalā //MU_5,55.11//

evaṃ niścayavān adrer guhāyāṃ pallavāsane /
baddhapadmāsanas tasthāv āmīlitavilocanaḥ //MU_5,55.12//

saṃyamya gudasaṃrodhād dvārāṇi nava cetasaḥ /
mātrāsparśān acinvāno bhāvitasvāṅgacidghanaḥ //MU_5,55.13//

saṃruddhaprāṇapavanas samasaṃsthānakandharaḥ /
tālumūlatalālagnajihvāmūlollasanmukhaḥ //MU_5,55.14//

na bahir nāntare nādho nordhve nārthe na śūnyake /
saṃyojitamanodṛṣṭir dantair dantān asaṃspṛśan //MU_5,55.15//

prāṇapravāhasaṃrodhasamas svacchānanacchaviḥ /
aṅgacitsaṃviduttānaromakaṇṭakitāṅgabhūḥ //MU_5,55.16//

aṅgacitsaṃvidabhyāsāc citsāmānyam upādade /
tadabhyāsād avāpāntar ānandasyandam uttamam //MU_5,55.17//

tadāsvādanato līnacitsāmānyadaśākramaḥ /
viśvambharam anantātma sattāsāmānyam āyayau //MU_5,55.18//

tatsthas samasamābhogaḥ parāṃ viśrāntim āgataḥ /
anānandasamānandamugdhamugdhamukhadyutiḥ //MU_5,55.19//

saṃśāntānandapulakaḥ padaṃ prāpyāpy alaṃ gataḥ /
cirakālaparikṣīṇamananādibhavabhramaḥ //MU_5,55.20//

babhūva sa mahāsattvo lipikarmārpitopamaḥ /
samaḥ kalāvapūrṇena śaradacchāmbarendunā //MU_5,55.21//

upaśaśāma śanair divasair asau katipayais svapade vimalātmani /
tarurasaś śaradanta ivāmale ravikaraujasi janmadaśātigaḥ //MU_5,55.22//

gatasakalavikalpo nirvikāro 'bhirāmas sakalamalavilāsopādhinirmuktamūrtiḥ /
vigalitasukham ādyaṃ tat sukhaṃ prāpa yasmiṃs tṛṇam iva jalarāśāv uhyate śakralakṣmīḥ //MU_5,55.23//

aparimitanabho'ntarvyāpidigvyāpi pūrṇaṃ bhuvanabharaṇaśīlaṃ bhūribhāgyopasevyam /
kathanaguṇam atītaṃ satyam ānandam ādyaṃ sukham asukham anantaṃ brāhmaṇo 'sau babhūva //MU_5,55.24//

gatavati padam ādyaṃ cetasi svasvabhāvaṃ dvijatanur atha māsais sopaviṣṭā ca ṣaḍbhiḥ /
ravikaraparitaptā vātajhāṅkāraramyā tanutarabahutantrī śailavīṇā babhūva //MU_5,55.25//

atha bahutarakālenainam adrer bhuvaṃ tām upayayur agakanyāsaṃyutā mātaraḥ khāt /
abhimataphalasiddhyai saṃyutā eva sarvā analam iva śikhānāṃ paṅktayaḥ piṅgakeśyaḥ //MU_5,55.26//

dinakarakaraśuṣkaṃ viprakaṅkālakaṃ taj jhagiti ca karakoṭau baddhakhaṭvāṅgasaṅgā /
sakalavibudhavandyā khiṅkhinī devadevī niśi navaratanṛttā kācakāntiṃ cakāra //MU_5,55.27//

ity uddālakadehako 'dya vilasanmāyūrabarhavrajavyālolābdalave nave vivalite mandāramālāgaṇaiḥ /
śete khiṅkhinikāmahābhagavatīlīlālalāme latājāle bhṛṅga ivāntapuṣpapaṭale paścād upāgacchati //MU_5,55.28//

eṣoddālakacittavṛttikalanāvallī vivekasphuratsvānandapravikāsabhāsikusumā hṛtkānane vistṛte /
rūḍhā yasya kadācid eva vilasadramyeva sacchāyayā nāsāv eti viyogam eti ca phalenoccaistarāṃ saṅgamam //MU_5,55.29//

uddālakanirvāṇaṃ nāma sargaḥ


ṣaṭpañcāśas sargaḥ

vasiṣṭhaḥ:
krameṇānena ripuhan vicāryātmānam ātmanā /
viśrāntim eti vitate pade padmadalekṣaṇa //MU_5,56.1//

śāstrārthagurucetobhis tāvat tāvad vicāryate /
sarvadṛśyakṣayābhyāsād yāvad āsādyate param //MU_5,56.2//

vairāgyābhyāsaśāstrārthaprajñāguruyamakramaiḥ /
padam āsādyate puṇyaṃ prajñayaivaikayātha vā //MU_5,56.3//

samprabodhavatī tīkṣṇā kalaṅkarahitā matiḥ /
sarvasāmagryahīnāpi prāpyaṃ prāpnoti śāśvatam //MU_5,56.4//

rāmaḥ:
bhagavan bhūtabhavyeśa kaścij jñātasamādhikaḥ /
prabuddha iti viśrānto vyavahāraparo 'pi san //MU_5,56.5//

kaścid ekāntam āśritya samādhiniyatas sthitaḥ /
tayos tu kataraś śreyān iti me bhagavan vada //MU_5,56.6//

vasiṣṭhaḥ:
imaṃ guṇasamāhāram anātmatvena paśyataḥ /
antaśśītalatā yāsau samādhir iti kathyate //MU_5,56.7//

dṛśyair mama na sambandha iti niścitya śītalaḥ /
kaścit saṃvyavahārasthaḥ kaścid dhyānavyavasthitaḥ //MU_5,56.8//

dvāv etau rāma susamāv antaś cet pariśītalau /
antaśśītalatā yā syāt tad dhanaṃ tat tapaḥphalam //MU_5,56.9//

samādhisthānakasthasya cetaś ced vṛtticañcalam /
tat tasya tat samādhānaṃ samam unmattatāṇḍavaiḥ //MU_5,56.10//

unmattatāṇḍavasthasya cetaś cet kṣīṇavāsanam /
tad asyonmattanṛttaṃ tat samaṃ buddhasamādhinā //MU_5,56.11//

vyavahārī prabuddho yaḥ prabuddho yo vane sthitaḥ /
dvāv etau puruṣau nūnam asandehapadaṃ gatau //MU_5,56.12//

akartṛ kurvad apy etac cetaḥ pratanuvāsanam /
dūre gatamanā jantuḥ kathāsaṃśravaṇe yathā //MU_5,56.13//

akurvad api kartr eva cetaḥ praghanavāsanam /
nisspandāṅgam api svapne śvabhrapātasthitāv iva //MU_5,56.14//

cetaso yad akartṛtvaṃ tat samādhānam uttamam /
taṃ viddhi kevalībhāvaṃ sā śubhā nirvṛtiḥ parā //MU_5,56.15//

cetaścalācalatvaṃ hi paramaṃ kāraṇaṃ smṛteḥ /
dhyānādhyānadṛśos tena tad evānaṅkuraṃ kuru //MU_5,56.16//

avāsanaṃ sthiraṃ proktaṃ mano dhyānaṃ tad eva ca /
sa eva kevalībhāvaś śāntaṃ tatraiva tat sadā //MU_5,56.17//

tanuvāsanam apy uccaiḥpadāyodyatam ucyate /
avāsanaṃ mano 'kartṛpadaṃ tasmād avāpyate //MU_5,56.18//

ghanavāsanam etat tu cetaḥ kartṛtvabhāvanam /
sarvaduḥkhapradaṃ tasmād vāsanās tanutām nayet //MU_5,56.19//

praśāntajagadāstho 'ntar vītaśokabhayaiṣaṇaḥ /
svastho bhavati yenātmā sa samādhir iti smṛtaḥ //MU_5,56.20//

cetasā samparityajya sarvabhāvān sabhāvanān /
yathā tiṣṭhasi tiṣṭha tvaṃ tathā śaile gṛhe 'tha vā //MU_5,56.21//

gṛham eva gṛhasthānāṃ susamāhitacetasām /
śāntāhaṅkṛtidoṣāṇāṃ vijanā vanabhūmayaḥ //MU_5,56.22//

araṇyasadane tulye samāhitamanodṛśām /
mahatām iha bhūtānāṃ bhūtānāṃ mahatām iva //MU_5,56.23//

śāmyaccittamahābhrasya janajālojjvalāny api /
nagarāṇy eva śūnyāni vanāny avanipātmaja //MU_5,56.24//

vṛttimaccittamattasya nirjanāni vanāny api /
nagarāṇi mahālokapūrṇāni paravīrahan //MU_5,56.25//

vyutthitaṃ cittam abhyeti bhrame śānte suṣuptatām /
nirvāṇam eti nirvāṇaṃ yathecchasi tathā kuru //MU_5,56.26//

sarvabhāvapadātītaṃ sarvabhāvātmakaṃ ca vā /
yaḥ paśyati sadātmānaṃ sa samāhita ucyate //MU_5,56.27//

sahātmanā sadaivedaṃ jagat paśyati no manaḥ /
yathā svapne tathaivāsmiñ jāgraty api janeśvara //MU_5,56.28//

yathā vipinagā lokā viharanto 'py asatsamāḥ /
asambandhāt tathā jñasya grāmo 'pi vipinopamaḥ //MU_5,56.29//

antarmukhamanā nityaṃ supto buddho vrajan paṭhan /
puraṃ janapadaṃ grāmam araṇyam iva paśyati //MU_5,56.30//

sarvam ākāśatām eti nityam antarmukhasthiteḥ /
sarvathānupayogitvād bhūtākulam idaṃ jagat //MU_5,56.31//

antaśśītalatāyāṃ tu labdhāyāṃ śītalaṃ jagat /
vijvarāṇām iva nṛṇāṃ bhavaty ā jīvitasthiteḥ //MU_5,56.32//

antastṛṣṇopataptānāṃ dāvadāhamayaṃ jagat /
bhavaty akhilajantūnāṃ yad antas tad bahis sthitam //MU_5,56.33//

dyauḥ kṣamā vāyur ākāśaṃ parvatās sarito diśaḥ /
antaḥkaraṇatattvasya bhāgā bahir avasthitāḥ //MU_5,56.34//

vaṭadhānāvaṭa iva antar asya yad ātmanaḥ /
tad bahir bhāsate bhāsvad vikasatpuṣpagandhavat //MU_5,56.35//

na bahiṣṭvaṃ na cāntastvaṃ kvacit kiñcana vidyate /
yad yathā kacitaṃ cittvāt tat tathā tathyam utthitam //MU_5,56.36//

ātmatattvodaraṃ bhāti bahiṣṭvena jagattayā /
karpūram iva gandhena saṅkoci pravikāsi ca //MU_5,56.37//

ātmedaṃ sphurati sphāraṃ jagattvenāpy ahantayā /
bāhyatvenāntaratvena sa ca nāsan na sadvibhuḥ //MU_5,56.38//

bahiṣṭvenāśritaṃ bāhyam antastvenāntaraṃ sthitam /
yathāviditam ātmāyaṃ svacittvam anupaśyati //MU_5,56.39//

sabāhyābhyantaraṃ śāntam ātmano 'bhedanaṃ jagat /
ahantādau sthite dehe bhūribhaṅgaṃ bhayaṃ tu sat //MU_5,56.40//

dyauḥ kṣamā vāyur ākāśaṃ parvatās sarito diśaḥ /
kalpāgnineva jvalitaṃ sarvam ādhihatātmanaḥ //MU_5,56.41//

yas tv ātmaratir evāntaḥ kurvan karmendriyaiḥ kriyāḥ /
na vaśo harṣaśokābhyāṃ sa samāhita ucyate //MU_5,56.42//

yas sarvagatam ātmānaṃ paśyan samupaśāntadhīḥ /
na śocati dhyāyati vā sa samāhita ucyate //MU_5,56.43//

sapūrvāparaparyantā yaḥ paśyañ jāgatīr gatīḥ /
dṛṣṭiṣv etāsu hasati sa samāhita ucyate //MU_5,56.44//

same pare 'sti nāhantā na jagajjanmanī mayi /
vīcivṛndeṣv ivānaptvaṃ na nāśe phenadhātavaḥ //MU_5,56.45//

yasyāntar asti nāhantvaṃ na vibhāgādi no mama /
na cetanācetanate so 'sti nāstītaro janaḥ //MU_5,56.46//

vyomasvaccho bhavan svehāṃ samyag ācaratīha yaḥ /
harṣāmarṣavikāreṣu kāṣṭhaloṣṭasamas sa san //MU_5,56.47//

ātmavat sarvabhūtāni paradravyāṇi loṣṭavat /
svabhāvād eva na bhayād yaḥ paśyati sa paśyati //MU_5,56.48//

artho 'tanus tanur vāpi nāsadrūpeṇa cetyate /
na sadrūpeṇānubhūto jñenājñeneva tattayā //MU_5,56.49//

īdṛśāśayasampanno mahāsattvapadaṃ gataḥ /
tiṣṭhatūdetu vā yātu mṛtim etu nihantu vā //MU_5,56.50//

vasatūttamabhogāḍhye svagṛhe vā janākule /
sarvabhogojjhitābhoge sumahaty atha vā vane //MU_5,56.51//

uddāmamardalaṃ pānatatparo vāpi nṛtyatu /
sarvasaṅgaparityāgī śamam āyātu vā girau //MU_5,56.52//

candanāgurukarpūrair vapur vā parilimpatu /
jvālājaṭilavistāre nipatatv atha vānale //MU_5,56.53//

pāpaṃ karotu sumahad bahalaṃ puṇyam eva vā /
adyaiva mṛtim āyātu kalpāntanicayena vā //MU_5,56.54//

nāsau kiñcin na tat kiñcit kṛtaṃ tena mahātmanā /
nāsau kalaṅkam āpnoti hema paṅkagataṃ yathā //MU_5,56.55//

saṃvitpuruṣaśabdārthais sakalaṅkaiḥ kalaṅkyate /
ahantvavāsanārūpaiś śuktikārajatopamaiḥ //MU_5,56.56//

samastavastupraśamas samyagjñānād yathāsthiteḥ /
sa evāsyopaśānto 'ntaḥ kalaṅko 'sattayā yataḥ //MU_5,56.57//

ahantvavāsanānarthaḥ prasūte saṃvidātmanaḥ /
puruṣasya vicitrāṇi sukhaduḥkhāni janmabhūḥ //MU_5,56.58//

rajjvāṃ sarpabhrame śānte gehino nirvṛtir yathā /
ahantvabhāvasaṃśāntau tathāntassamatā matā //MU_5,56.59//

yat karoti yad aśnāti yad dadāti juhoti vā /
na taj jñasya na tatra jño mā karotu karotu vā //MU_5,56.60//

karmaṇāsti na tasyārtho nārthas tasyāsty akarmaṇā /
yathāsvabhāvaṃ bhagavān sa ātmany eva saṃsthitaḥ //MU_5,56.61//

icchās tatas samudyanti na mañjarya ivopalāt /
yāś codyanti ca tās sarvās sa evāmbv iva vīcayaḥ //MU_5,56.62//

sakalam idam asāv asau ca sarvaṃ jagad akhilaṃ na vibhāgitātra kācit /
paramapuruṣapāvanaikarūpī sa sad iti tat sad akiñcid eva vāsau //MU_5,56.63//

dhyānavicāro nāma sargaḥ


saptapañcāśas sargaḥ

vasiṣṭhaḥ:
yad ātmamaricasyāntaś cittvāt tīkṣṇatvavedanam /
tad ahantvādi bhedādi deśakālādi vetty adaḥ //MU_5,57.1//

yad ātmalavaṇasyāntaś cittvāl lāvaṇyavedanam /
tad ahantvādibhedādideśakālādimat sthitam //MU_5,57.2//

svato yad antar ātmekṣoś cittvān mādhuryavedanam /
tad ahantvādi bhedādi jagattādīti jṛmbhitam //MU_5,57.3//

svato yad ātmadṛṣadaś cittvāt kāṭhinyavedanam /
tad ahantvādibhedādideśakālāditāṃ gatam //MU_5,57.4//

svato yad ātmaśailādijñatayā jāḍyavedanam /
tad ahantvādi bhedādi bhuvanādīti saṃsthitam //MU_5,57.5//

svato yad ātmatoyasya ciddravatvād vivartanam /
tad āvartādy ahantādi bhedādy ākāritādi ca //MU_5,57.6//

svato ya ātmavṛkṣasya śākhādis tasya vedanam /
tad ahantādi bhedādi bhuvanādīva saṃsphuṭam //MU_5,57.7//

yad ātmagaganasyāntaś cittvāc chūnyatvavedanam /
tad ahantādi bhedādi bhāvanādīti bhāvitam //MU_5,57.8//

yad ātmagaganasyāntaś cittvāt sauṣiryavedanam /
tad ahantādi cittādi śarīrādīva dīpitam //MU_5,57.9//

svato yad ātmakuḍyasya nairantaryaṃ nirantaram /
tad ahantādibhedena cittvād bahir iva sthitam //MU_5,57.10//

svato yad ātmasattāyā vittvāt sattvaikavedanam /
tad ahantvādi bhedādi cetanādīti vā sthitam //MU_5,57.11//

antar ātmaprakāśasya svato yad avabhāsanam /
tad ahantvādi vittvādi jīva ity eva vetty asau //MU_5,57.12//

antar asti yad ātmendoś cidrūpaṃ cidrasāyanam /
svata āsvādyate tena tad ahantādinoditam //MU_5,57.13//

paramātmaguḍasyāntar yac citsvādūdayātmakam /
tad evāsvādyate tena svato 'hantādināntare //MU_5,57.14//

paramātmamaṇeś cittvād yad antaḥ kacanaṃ svayam /
cetanātma tad evāntar aham ityādi vetty asau //MU_5,57.15//

na ca kiñcana vetty antar vedyasyāsambhavād iha /
na cāsvādayati svādu svādyasyāsambhavād alam //MU_5,57.16//

na ca kiñcic cinoty antaś cetyasyāsambhave sati /
vedyate na ca vā kiñcid vedyasyāsambhavād asau //MU_5,57.17//

asadābhāsa evātmā ananto bharitākṛtiḥ /
sthitas sadaivaikaghano mahāśaila ivātmani //MU_5,57.18//

anayā tu vacobhaṅgyā mayā vo raghunandana /
nāhantādijagattādibhedo 'stīti nidarśitam //MU_5,57.19//

na cittam asti no cettā na jagattādivibhramaḥ /
dṛṣadīvāmbaram ataś śāntaṃ śāmyati kevalam //MU_5,57.20//

yathāvartāditām eti dravatvād vāri vāriṇi /
tathāhantāditām eti jñatvāj jñaptau jña ātmani //MU_5,57.21//

yathā dravatvaṃ payasi yathā spandas sadāgatau /
ahantādeśakālādi tathā jñe jñaptimātrake //MU_5,57.22//

jño jñatāyāṃ hi yaj jñānaṃ jānāti jñānabṛṃhayā /
jñāyate tad ahantādi jīvādy apy abhijīvanaiḥ //MU_5,57.23//

yathodeti yadā jñasya jñaptir jñānena yādṛśī /
ananyaivānyatāṃ buddhvā sā tadā jṛmbhate tathā //MU_5,57.24//

jīvasya jīvitaṃ jñānaṃ jñatāyāṃ jīvajīvane /
aṇur apy asti no bhedo virūpatve jñajīvayoḥ //MU_5,57.25//

yathā jñajīvayor nāsti bhedo rāma tathaitayoḥ /
bhedo 'sti na jñajagator viddhi śāntam akhaṇḍitam //MU_5,57.26//

sarvaṃ praśāntam ajam ekam anādimadhyam ābhāsanaṃ svadanamātram acetyacihnam /
sarvaṃ praśāntam ati śabdamayī tu dṛṣṭir bodhārtham eva hi mudhaiva tad om itīdam //MU_5,57.27//

bhedanirāso nāma sargaḥ


aṣṭapañcāśas sargaḥ

vasiṣṭhaḥ:
atraivodāharantīmam itihāsaṃ purātanam /
kirāteśasya suraghor vṛttāntaṃ vismayapradam //MU_5,58.1//

uttarasyā diśo medaḥ karpūrapaṭalaṃ bhuvaḥ /
sambhṛtaṃ hasanaṃ śārvaṃ śuklo vā cāndra ātapaḥ //MU_5,58.2//

himādreś śṛṅgam astīha kailāso nāma parvataḥ /
śailajālasya sanmuktākalāpasyeva nāyakaḥ //MU_5,58.3//

viṣṇoḥ kṣīrodaka iva svargas surapater iva /
abjajasyeva nābhyabjaṃ gṛhaṃ yaś śaśimaulinaḥ //MU_5,58.4//

rudrākṣavṛndadolābhis sāpsarobhir vibhāti yaḥ /
lolaratnaśalākābhir laharībhir ivārṇavaḥ //MU_5,58.5//

gaṇāṅganānām aniśaṃ mattānāṃ caraṇair hatāḥ /
aśokā iva rājante yatrāśokā vikāsinaḥ //MU_5,58.6//

sañcaracchaṅkare dikṣu bhṛguṣv indumaṇidravaiḥ /
nivartante pravartante yatrājasraṃ ca nirjharāḥ //MU_5,58.7//

yo latāgulmavṛkṣaughavāpīhradanadīnadaiḥ /
mṛgapakṣigaṇair bhītair brahmāṇḍavad ihāvṛtaḥ //MU_5,58.8//

tasya hemajaṭā nāma kirātās saṃsthitās tale /
pipīlakā varataror mūlakośagatā iva //MU_5,58.9//

kailāsapādāraṇyānyāṃ jaṭālāyāṃ sugulmakaiḥ /
vasanti yaukavat kṣudrās te tannikaṭajīvinaḥ //MU_5,58.10//

āsīt teṣām udārātmā rājā parapurañjayaḥ /
jayalakṣmyā bhuja iva yaḥ prajāyāś ca dakṣiṇaḥ //MU_5,58.11//

suraghur nāma balavān suraghorāridarpahā /
mūrtaḥ parākrama iva mūrtimān iva mārutaḥ //MU_5,58.12//

jino vairāgyavibhavair dhanair guhyakanāyakaḥ /
śatakratugurur bodhaiḥ kāvyair asuradaiśikaḥ //MU_5,58.13//

sa cakre rājakāryāṇi nigrahānugrahakramaiḥ /
yathāprāptāny akhinnātmā dinānīva divākaraḥ //MU_5,58.14//

tajjābhyāṃ sukhaduḥkhābhyām atha tasyābhyabhūyata /
sumatir vāgurābandhaiś śliṣṭair grīveva pakṣiṇaḥ //MU_5,58.15//

kim ārtaṃ pīḍayāmy enaṃ tilayantram ivaujasā /
sarveṣām eva bhūtānāṃ mamevārtiḥ prajāyate //MU_5,58.16//

dhanam asmai prayacchāmi dhanenānandavāñ janaḥ /
bhavaty aham ivāśeṣas tad alaṃ me vinigrahaiḥ //MU_5,58.17//

atha vā nigrahaṃ prāptaṃ karomy etena vai vinā /
vartate na prajaiveyaṃ vinā vāri sarid yathā //MU_5,58.18//

hā kaṣṭam eṣa nigrāhyo diṣṭyānugrāhya eṣa me /
diṣṭyādya sukhavān asmi kaṣṭam adyāsmi duḥkhavān //MU_5,58.19//

iti dolāyitaṃ ceto na viśaśrāma bhūpateḥ /
ekatrāmbumahāvarte ciraṃ tṛṇam iva bhramat //MU_5,58.20//

athaikadā gṛhaṃ tasya māṇḍavyo munir āyayau /
bhrāntāśeṣakakupkuñjo vāsavasyeva nāradaḥ //MU_5,58.21//

tam asau pūjayām āsa papraccha ca mahāmunim /
sandehadurdrūmastambhaparaśuṃ sarvakovidam //MU_5,58.22//

suraghuḥ:
bhavadāgamanenāsmi mune nirvṛtim āgataḥ /
paramāṃ vasudhāpīṭhaṃ samprāpta iva mādhave //MU_5,58.23//

adya tiṣṭhāmy ahaṃ nātha dhanyānāṃ dhuri dharmataḥ /
vikāsi raviṇevābjaṃ yat tvayāsmi vilokitaḥ //MU_5,58.24//

bhagavan sarvadharmajña ciraṃ viśrāntavān asi /
tad imaṃ saṃśayaṃ chinddhi mamārkas timiraṃ yathā //MU_5,58.25//

mahatāṃ saṅgamenārtiḥ kasya nāma na naśyati /
sandehaṃ tu parām ārtim āhur ārtivido janāḥ //MU_5,58.26//

mannigrahānugrahajā madbhṛtyavapuṣi sthitāḥ /
kaṣanti mām alaṃ cintā gajaṃ harinakhā iva //MU_5,58.27//

tad yathā samatodeti sūryāṃśur iva sarvagā /
matau mama mune mānya tathā karuṇayā kuru //MU_5,58.28//

māṇḍavyaḥ:
svāyattena svasaṃsthena svenopāyena bhūpate /
eṣā manaḥpelavatā himavat pravilīyate //MU_5,58.29//

svavicāraṇayaivāśu śāmyaty antar manojvaraḥ /
śaradāgamamātreṇa mihikā mahatī yathā //MU_5,58.30//

svenaiva manasā svāni svaśarīragatāni ca /
vicārayendriyāṇy antaḥ kīdṛśāny atha kāni vā //MU_5,58.31//

ko 'haṃ katham idaṃ kiṃ vā kathaṃ maraṇajanmanī /
vicārayāntar etat tvaṃ mahattām alam eṣyasi //MU_5,58.32//

vicāreṇa parijñātasvabhāvasya satas tava /
harṣāmarṣadṛśaś cetas tolayiṣyanti nācalam //MU_5,58.33//

manas svaṃ rūpam utsṛjya śamam eṣyati vijvaram /
bhūtapūrvavapur bhūtvā taraṅgaḥ payasīva te //MU_5,58.34//

tiṣṭhad eva mano rūpaṃ parityakṣyati te 'nagha /
kalaṅkavikalaṃ kāla ṛtvantaragatāv iva //MU_5,58.35//

anukampyā bhaviṣyanti śrīmantas sarva eva te /
dṛṣṭatattvasya tuṣṭasya janāḥ pitur ivāvanau //MU_5,58.36//

vivekadīpadṛṣṭātmā mervabdhinabhasām api /
adhaḥ kariṣyasi nṛpa mahattām uttamārthadām //MU_5,58.37//

mahattām āgataṃ cetas tava saṃsāravṛttiṣu /
na nimaṅkṣyati he sādho goṣpadeṣv iva vāraṇaḥ //MU_5,58.38//

kṛpaṇaṃ tu mano rājan pelave 'pi nimajjati /
kārye goṣpadatoye 'pi jīrṇāṅgo maṣako yathā //MU_5,58.39//

ceto vāsanayā paṅke kīṭavat parimajjati /
dṛśyamātrāvalambinyā svayā dīnatayā tayā //MU_5,58.40//

tāvat tāvan mahābāho svayaṃ santyajyate 'khilam /
yāvad yāvat parālokaḥ paramātmaiva śiṣyate //MU_5,58.41//

tāvat prakṣālyate dhātur yāvad dhemaiva śiṣyate /
tāvad ālokyate sarvaṃ yāvad ātmaiva lakṣyate //MU_5,58.42//

sarvaṃ sarvikayā buddhyā svayaṃ sarvatra sarvadā /
sarvathā samparityajya svātmanātmopalabhyate //MU_5,58.43//

yāvat sarvaṃ na santyaktaṃ tāvad ātmā na labhyate /
sarvavastuparityāge śeṣa ātmeti kathyate //MU_5,58.44//

yāvad anyan na santyaktaṃ tāvat sāmānyam eva hi /
vastu nāsādyate sādho svātmalābhe tu kā kathā //MU_5,58.45//

yatra sarvātmanā svātmalābhāya patati svayam /
tyaktānyakāryaḥ prāpnoti tan nāma nṛpa netarat //MU_5,58.46//

ātmāvalokanārthaṃ tu tasmāt sarvaṃ parityajet /
sarvaṃ kiñcit parityajya yac chiṣṭaṃ tat paraṃ padam //MU_5,58.47//

sakalakāraṇakāryaparamparāmayajagadgatavastuvijṛmbhitam /
alam apāsya manas svavapus tataḥ parivilūya ca yac chubham asti tat //MU_5,58.48//

suraghuvṛttānte māṇḍavyopadeśo nāma sargaḥ


ekonaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
ity uktvā bhagavān enaṃ suraghuṃ raghunandana /
yayau svām eva kakubhaṃ māṇḍavyo maunamaṇḍanaḥ //MU_5,59.1//

gate varamunau rājā gatvaikāntam aninditam /
dhiyā sañcintayām āsa ko nāmāham iti svayam //MU_5,59.2//

nāhaṃ merur na me merur jagan nāhaṃ na me jagat /
nāhaṃ śailā na me śailā na dharāhaṃ na me dharā //MU_5,59.3//

kirātamaṇḍalaṃ nedaṃ mama nāhaṃ ca maṇḍalam /
nijasaṅketamātreṇa kevalaṃ deśa eṣa me //MU_5,59.4//

tyakto mayaiṣa saṅketo nāhaṃ deśo na caiṣa me /
idānīṃ nagaraṃ śiṣṭam eṣa evātra niścayaḥ //MU_5,59.5//

patākāpurapaṭṭāḍhyā bhṛtyopavanasaṅkulā /
gajāśvasāmantayutā purī nāhaṃ na me purī //MU_5,59.6//

vyarthasaṅketasambaddhaṃ saṅketavigame kṣatam /
bhogavṛndaṃ kalatraṃ ca nāhaṃ naitan mamākhilam //MU_5,59.7//

evaṃ sabhṛtyaṃ sabalaṃ savāhanapurāntaram /
nāhaṃ rājyaṃ na me rājyaṃ saṅketo hy ayam ākulaḥ //MU_5,59.8//

dehamātram ahaṃ manye hastapādādisaṃyutam /
tad etat tāvad āśv antar aham ālokayāmy alam //MU_5,59.9//

tad atra tāvan māṃsāsthi nāham etad acetanaṃ /
na caitan mama saṃśleṣam ety abjasya yathā jalam //MU_5,59.10//

māṃsaṃ jaḍaṃ na tad ahaṃ naivāhaṃ raktam apy alam /
jaḍāny asthīni naivāhaṃ na caitāni mama kvacit //MU_5,59.11//

karmendriyāṇi naivāhaṃ na ca karmendriyāṇi me /
jaḍaṃ yat kila dehe 'smiṃs tad ahaṃ naiva cetanaḥ //MU_5,59.12//

nāhaṃ bhogā na me bhogā na me buddhīndriyāṇi ca /
jaḍāny asatsvarūpāṇi na ca buddhīndriyāṇy aham //MU_5,59.13//

mūlaṃ saṃsṛtidoṣasya mano nāhaṃ jaḍaṃ hi tat /
atha buddhir ahaṅkāra iti dṛṣṭir manomayī //MU_5,59.14//

manobuddhīndriyādyanto bhūtakośaś ca tad vapuḥ /
nāham evaṃ śarīrādi śiṣṭam ālokayāmy aham //MU_5,59.15//

śeṣas tu cetanājīvas sa ca cetyena cetati /
anyena bodhyamāno 'sau nātmatattvavapur bhavet //MU_5,59.16//

evaṃ tyajāmi saṃvedyaṃ cetyaṃ nāhaṃ hi tat kila /
śeṣo vikalparahito viśuddhā cid ahaṃ sthitaḥ //MU_5,59.17//

citram eṣo 'smi labdhātmā jātaḥ kālena kāryavit /
eṣa so 'ham anantātmā kvānto 'sya paramātmanaḥ //MU_5,59.18//

brahmaṇīndre yame vāyau sarvabhūtagaṇe tathā /
sa eṣa bhagavān ātmā tantur muktāsv iva sthitaḥ //MU_5,59.19//

cicchaktir amalā saiṣā cetyāmayavivarjitā /
bharitāśeṣadikkuñjā bhairavākāradhāriṇī //MU_5,59.20//

sarvabhāvagatā sūkṣmā bhāvābhāvavivarjitā /
ābrahmabhuvanāntasthā sarvaśaktisamudgikā //MU_5,59.21//

sarvasaundaryasubhagā sarvaprākāśyadīpikā /
sarvasaṃsāramuktānāṃ tantur ātatarūpiṇī //MU_5,59.22//

sarvākāravikārāḍhyā sarvākāravivarjitā /
sarvabhūtaughatāṃ yātā sarvadā sarvatāṃ gatā //MU_5,59.23//

caturdaśavidhāny eṣā bhūtāni bhuvanodare /
etanmayīyaṃ kalanā jāgatī vedanātmikā //MU_5,59.24//

mithyāvabhāsamātraṃ tu sarvaduḥkhadaśāgatiḥ /
nānākāramayābhāsaṃ sarvam ātmaiva cit parā //MU_5,59.25//

seyam ātmā mama vyāpī seyaṃ madavabodhanam /
seyam ākalitāṅgehā karoti nṛpatibhramam //MU_5,59.26//

asyā eva prasādena mano deharathasthitam /
saṃsārajālalīlāsu yāti valgati nṛtyati //MU_5,59.27//

idaṃ manaś śarīrādi na kiñcit api vastutaḥ /
naṣṭe na kiñcit apy asmin parinaśyati pelave //MU_5,59.28//

jagajjālamayaṃ nṛttam idaṃ cittanaṭais tatam /
etayaivaikayā paṅktyā dṛśyate dīpalekhayā //MU_5,59.29//

kaṣṭaṃ mudhaiva me cintā nigrahānugrahasthitau /
babhūva dehaniṣṭhaiva na kiñcid api dehakaḥ //MU_5,59.30//

nanv aho samprabuddho 'smi gataṃ durdarśanaṃ mama /
dṛṣṭaṃ draṣṭavyaṃ akhilaṃ prāptaṃ prāpyam idaṃ mayā //MU_5,59.31//

sarvaṃ kiñcit idaṃ dṛśyaṃ dṛśyate yaj jagadgatam /
cinniṣṣyandāṃśamātraṃ tan nānyat kiñcana śāśvatam //MU_5,59.32//

kva tau kīdṛgvidhau vāpi kiṃniṣṭhau vā kimātmakau /
nigrahānugrahau loke harṣāmarṣakramau tathā //MU_5,59.33//

kiṃ sukhaṃ kiṃ ca vā duḥkhaṃ sarvaṃ brahmedam ātatam /
aham āsaṃ mudhā mūḍho diṣṭyāmūḍho 'smy ahaṃ sthitaḥ //MU_5,59.34//

kim asminn evam āloke śocyate kiṃ vimuhyate /
kiṃ prekṣyate kim kriyate sthīyate kva kva gamyate //MU_5,59.35//

kiñcit ittham idaṃ nāma cidābhāsaṃ virājate /
namo namas te nistattva dṛṣṭadṛśyo 'si sundara //MU_5,59.36//

aho nu samprabuddho 'smi samyag jñātam alaṃ mayā /
namo mahyam anantāya samyagjñānodayāya ca //MU_5,59.37//

vigatarañjananirviṣayasthitir gatabhavabhrama īhitavarjitaḥ /
sthirasuṣuptakalātigatas tatas samasamaṃ nivasāmy aham ātmani //MU_5,59.38//

suraghuviśrāntir nāma sargaḥ


ṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
iti hemajaṭādhīśo lebhe padam anuttamam /
vivekādhyavasāyena brāhmaṇyam iva gādhijaḥ //MU_5,60.1//

anantākārakāryāsu nāsīc ceṣṭāsu khedavān /
bhūyo bhūyaḥ prayuktāsu dinamālāsv iveśvaraḥ //MU_5,60.2//

tataḥ prabhṛti so 'tiṣṭhat sarvehāvigatajvaram /
samāsame svake kārye jalaugho 'gra ivānate //MU_5,60.3//

harṣāmarṣavinirmuktaḥ prakṛtaṃ kāryam ācaran /
udāragambhīravapur jahārāmbunidheś śriyam //MU_5,60.4//

suṣuptasamadharmiṇyā cittavṛttyā vyarājata /
niṣkampayā prakāśinyā dīpas svaśikhayeva saḥ //MU_5,60.5//

na nirghṛṇo dayāvān no na dvandvī nāpy amatsaraḥ /
na sukhī nāsukhī nārthī nānarthī sa babhūva ha //MU_5,60.6//

samadarśanayā nityaṃ vṛttyā cāmaladhīrayā /
antaśśītalayā reje paripūrṇendubimbavat //MU_5,60.7//

sarvaṃ cittattvakacanaṃ jagad ity avalokya sā /
praśāntasukhaduḥkhaśrīs tasya pūrṇā matir babhau //MU_5,60.8//

ullasan vilasan ghūrṇaṃs tiṣṭhan gacchañ śvasan svapan /
abhūt sa svasamādhisthaḥ prabuddhaś cillayaṃ gataḥ //MU_5,60.9//

sa kurvan vigatāsaṅgaṃ rājyaṃ rājīvalocanaḥ /
atiṣṭhad akṣatākāro bhūrivarṣaśatāny atha //MU_5,60.10//

sanniveśam imaṃ dehanāmakaṃ tadanu svayam /
sa jahau tejasākrānto rūpaṃ himakaṇo yathā //MU_5,60.11//

viveśa param ādyaṃ tat kāraṇaṃ kāraṇeśvaram /
prajñayā saritā vāripūraḥ pūrṇam ivāmbudhim //MU_5,60.12//

adhigatavimalaikarūpatejā gaganadaśāṃ samupetya śāntaśokaḥ /
alam abhavad asau paraṃ svarūpaṃ ghaṭakham ivāmbarasaṃyutaṃ mahātmā //MU_5,60.13//

suraghuvṛttāntas samāptaḥ nāma sargaḥ


ekaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
etāṃ dṛṣṭim avaṣṭabhya na manaḥ paritapyate /
ghore tamasi nirmagnaṃ labdhadīpaś śiśur yathā //MU_5,61.1//

vivekāvasthayā cetas tanvyaivāyāti nirvṛtim /
patañ śvabhre dṛḍhatṛṇapracayālambanād iva //MU_5,61.2//

buddhvaitāṃ pāvanīṃ dṛṣṭiṃ bhāvayitvāpy udāharan /
nityam ekasamādhāno bhava bhūṣitabhūtalaḥ //MU_5,61.3//

rāmaḥ:
katham ekasamādhānaṃ kīdṛśaṃ vā munīśvara /
vātāhatamayūrāṅgaruhalolaṃ mano bhavet //MU_5,61.4//

vasiṣṭhaḥ:
śṛṇu tasyaiva suraghoḥ prabuddhasya satas tadā /
parṇādasya ca rājarṣes saṃvādam imam adbhutam //MU_5,61.5//

rāghavaikasamādhānabodhitāyoditātmanoḥ /
parasparasamālāpam imaṃ prakaṭayāmi te //MU_5,61.6//

babhūva pārasīkānāṃ pārthivaḥ paravīrahā /
parigho nāma vikhyātaḥ parighas syandane yathā //MU_5,61.7//

sa babhūva paraṃ mitraṃ suragho raghunandana /
nandanodyānasaṃsthasya madanasyeva mādhavaḥ //MU_5,61.8//

kadācit parighasyābhūd akāṇḍaṃ maṇḍale mahat /
kalpānta iva saṃsāre prajāduṣkṛtadoṣajam //MU_5,61.9//

vineśur janatās tatra bahvyaḥ kṣutkṣatajīvitāḥ /
jvalite vipine vahnau yathā bhūtaparamparāḥ //MU_5,61.10//

tadduḥkhaṃ parigho dṛṣṭvā viṣādam atulaṃ yayau /
tatyāja cākhilaṃ rājyaṃ dagdhaṃ grāmam ivādhvagaḥ //MU_5,61.11//

prajānāśapratīkāreṣv asamartho virāgavān /
jagāma vipinaṃ kartuṃ tapo jinamunīndravat //MU_5,61.12//

paurāṇām aparijñātaḥ kasmiṃścid dūrakānane /
sa uvāsa viraktātmā lokāntara ivāpare //MU_5,61.13//

tapaś carañ śāntamatir dāntaḥ kandaramandiraḥ /
svayaṃ śīrṇāni śuṣkāṇi tatra parṇāny abhakṣayat //MU_5,61.14//

ciraṃ hutāśavac chuṣkaparṇāny evātha bhakṣayan /
parṇāda iti nāmāsau prāpa madhye tapasvinām //MU_5,61.15//

tataḥ prabhṛti parṇādanāmā rājarṣisattamaḥ /
jambudvīpe babhūvāsau vikhyāto munisadmasu //MU_5,61.16//

tato varṣasahasreṇa tapasā dāruṇātmanā /
prāpad abhyāsavaśato jñānam ātmaprasādajam //MU_5,61.17//

babhūva vigatadvandvo nīrāgas samadarśanaḥ /
nirīho niranukrośo jīvanmuktaḥ prabuddhadhīḥ //MU_5,61.18//

vijahāra yathākāmaṃ trilokīmaṭhikām imām /
siddhasādhyais samaṃ sādho sahaṃso 'lir ivābjinīm //MU_5,61.19//

ekadā tasya sadanaṃ hemacūḍamahīpateḥ /
prāpa ratnavinirmāṇaṃ meroś śṛṅgam ivāparam //MU_5,61.20//

te tatra prāktane mitre pūjām akurutāṃ mithaḥ /
pūrṇāṃ vijñātavijñeyau maurkhyagartād vinirgate //MU_5,61.21//

aho nu mama kalyāṇaiḥ phalitaṃ bata pāvanaiḥ /
samprāptavān ahaṃ yat tvām ity anyo'nyam athocatuḥ //MU_5,61.22//

āliṅgitaśarīrau tāv anyo'nyāninditākṛtī /
ekāsane viviśatuś candrārkāv iva bhūdhare //MU_5,61.23//

parighaḥ:
paramānandam āyātaṃ cetas tvaddarśanena me /
candrabimba ivonmagnam antaśśītalatāṃ gatam //MU_5,61.24//

akṛtrimaṃ suhṛtprema viyoge śataśākhatām /
prayāti palvalataṭe chinnarūḍha iva drumaḥ //MU_5,61.25//

visrabdhāṃs tān kathālāpāṃs tā līlās tac ca ceṣṭitam /
saṃsmṛtya prāktanaṃ sādho hṛṣyāmy eva punaḥ punaḥ //MU_5,61.26//

jñānam etan mayā prāptaṃ tvayā jñānaṃ yathānagha /
māṇḍavyasya prasādena paramātmaprasādajam //MU_5,61.27//

adya kaccid aduḥkhas tvaṃ kaccid viśrāntavān asi /
parame kāraṇe merāv iva bhūmaṇḍalādhipa //MU_5,61.28//

kaccit paramakalyāṇa svātmārāmatayā tava /
prasādo jāyate citte śaradīva saro'mbhasi //MU_5,61.29//

kaccit karoṣi samayā suprasannagabhīrayā /
dṛṣṭyā subhaga kāryāṇi kāryāṇy eva narādhipa //MU_5,61.30//

nirādhivyādhayo dhīrāḥ kaccit sampannaśālayaḥ /
janatās tava deśeṣu tiṣṭhanti vigatajvaram //MU_5,61.31//

kaccid uddāmaphalinī phalinīva latānatā /
dharā tava phalāpūrair bhṛśaṃ dhārayati prajāḥ //MU_5,61.32//

kaccit tava diganteṣu candrasyevāṃśupañjaram /
tuṣāranikarākāraṃ prasṛtaṃ pāvanaṃ yaśaḥ //MU_5,61.33//

kaccid guṇaśatair etā diśo nirvivarīkṛtāḥ /
tvayā saro'mbhasā bandho bisānām iva bhittayaḥ //MU_5,61.34//

kaccit kalamakedārakoṇasthāṇuṣu harṣulāḥ /
pratigrāmaṃ kumāryas te gāyanty ānandadaṃ yaśaḥ //MU_5,61.35//

kuśalaṃ tava dhānyeṣu dhaneṣu vibhaveṣu ca /
bhṛtyeṣv atha kalatreṣu putreṣu nagareṣu ca //MU_5,61.36//

ādhivyādhivihīneyaṃ kaccit kāyalatā tava /
phalaṃ phalati puṇyākhyaṃ yad ihāmutra coditam //MU_5,61.37//

āpātaramaṇīyeṣu paryantātyantavairiṣu /
kaccid viṣayasarpeṣu savirāgaṃ manas tava //MU_5,61.38//

aho bata ciraṃ kālam āvāṃ viśleṣam āgatau /
kālena śleṣitau bhūyo vasantādritaṭāv iva //MU_5,61.39//

na tā jagati vidyante sukhaduḥkhadaśās sakhe /
jīvadbhir yā na dṛśyante saṃyogajaviyogajāḥ //MU_5,61.40//

tathaitāsv atidīrghāsu daśāsv anyatvam āgatāḥ /
bhūyo vayam api śliṣṭāś citrā hi niyatir vidheḥ //MU_5,61.41//

suraghuḥ:
bhagavan niyater asyā gatiṃ dīpagater iva /
daivikyāḥ ko hi jānāti gambhīrāṃ vismayapradām //MU_5,61.42//

tvam ahaṃ ca viyojyātidūre dūradaśāsu ca /
adya saṅghaṭitau bhūyaḥ kim asādhyam aho vidheḥ //MU_5,61.43//

vayaṃ tv adya mahāsattva bhṛśaṃ kuśalinas sthitāḥ /
tvadāgamanapuṇyena parāṃ pāvanatāṃ gatāḥ //MU_5,61.44//

īṣat tvadāgamakṣīṇapāpānāṃ puṇyapādapaiḥ /
tathā phalitam asmākaṃ na yathā vayam ākulāḥ //MU_5,61.45//

sarvās sampattayo 'smākaṃ rājarṣe saṃsthitāḥ pure /
bhavadāgamanenādya prayātāś śataśākhatām //MU_5,61.46//

vikirati parito rasāyanānām iva nikaraṃ madhuraṃ mahānubhāva /
tava vacanam avekṣaṇaṃ ca puṇyaṃ paramapadapratimo hi sādhusaṅgaḥ //MU_5,61.47//

suraghuparighasamāgamo nāma sargaḥ


dviṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
athaivamprāyayā tatra viśrambhakathayā ciram /
prāktanasnehagarbhiṇyā sthitvovācāyudhābhidhaḥ //MU_5,62.1//

parighaḥ:
yad yat saṃsārajāle 'smin kriyate karma bhūmipa /
tat samāhitacittasya sukhāyānyasya nānagha //MU_5,62.2//

kaccit saṅkalparahitaṃ paraṃ viśramaṇāspadam /
paramopaśamaśreyas samādhim anutiṣṭhasi //MU_5,62.3//

suraghuḥ:
etan me brūhi bhagavan sarvasaṅkalpavarjitam /
paramopaśamaśreyas samādhir hi kim ucyate //MU_5,62.4//

[parighaḥ:]
yo jño mahātman satataṃ tūṣṇīṃ vyavaharaṃś ca vā /
asamāhitacitto 'sau kadā bhavati kaḥ kila //MU_5,62.5//

nityaprabuddhacittās tu kurvanto 'pi jagatkriyāḥ /
ātmaikatattvatanniṣṭhās sadaiva susamādhayaḥ //MU_5,62.6//

baddhapadmāsanasyāpi kṛtabrahmāñjaler api /
aviśrāntasvabhāvasya kas samādhiḥ kathaṃ ca vā //MU_5,62.7//

[suraghuḥ:]
tattvāvabodho bhagavan sarvāśātṛṇapāvakaḥ /
proktas samādhibhedena na tu tūṣṇīm avasthitiḥ //MU_5,62.8//

samāhitā nityatṛptā yathābhūtārthadarśinī /
sādho samādhiśabdena parā prajñocyate budhaiḥ //MU_5,62.9//

akṣubdhā nirahaṅkārā dvandveṣv anabhipātinī /
proktā samādhiśabdena meros sthiratarā sthitiḥ //MU_5,62.10//

niścintā vigatābhīṣṭā heyopādeyavarjitā /
proktā samādhiśabdena paripūrṇā manogatiḥ //MU_5,62.11//

yataḥ prabhṛti bodhena yuktam ātyantikaṃ manaḥ /
tad ārabhya samādhānam avyucchinnaṃ mahātmanaḥ //MU_5,62.12//

na hi prabuddhamanaso bhūtvā vicchidyate punaḥ /
samādhir dūram ākṛṣṭo bisatantuś śiśor iva //MU_5,62.13//

samagraṃ dinam ālokād viramaty akṣi no yathā /
ājīvitāntaṃ me prajñā tathā tattvāvalokanāt //MU_5,62.14//

ajasram ambu vahanād yathā nadyā na rudhyate /
tathā vijñānadṛg bodhāt kṣaṇamātraṃ na rudhyate //MU_5,62.15//

na vismaraty avirataṃ yathā kālakalā gatim /
na vismaraty avirataṃ svātmānaṃ prājñadhīs tathā //MU_5,62.16//

na vismarati sarvatra yathā satatago gatim /
na vismarati niścetyaṃ cinmātraṃ prājñadhīs tathā //MU_5,62.17//

gatiṃ kālakalā yadvac cinvānā samavasthitā /
cic ciraṃ cetyarahitaṃ cinvānāṅgaṃ tathā sthitā //MU_5,62.18//

yathā sattāvihīnātmā padārtho nopalabhyate /
tathātmajñānahīnātmā kālo jñasya na labhyate //MU_5,62.19//

na sambhavati saṃsāre guṇahīno guṇī yathā /
na sambhavaty ātmasaṃvidvarjito hy ātmavāṃs tathā //MU_5,62.20//

sarvadaivāsmi sambuddhas sarvadaivāsmi nirmalaḥ /
sarvadaivāsmi śāntātmā sarvadāsmi samāhitaḥ //MU_5,62.21//

bhedaḥ kena samādher me janyate katham eva vā /
ātmano vyatiriktena nityam evāsadātmanā //MU_5,62.22//

tasmāt kadācid api me na samādhimayaṃ manaḥ /
na cāsamāhitaṃ nityam ātmatattvaikasambhavāt //MU_5,62.23//

sarvagas sarvadaivātmā sarvam eva ca sarvathā /
asamādhir hi ko 'sau syāt samādhir api kas smṛtaḥ //MU_5,62.24//

nityaṃ samāhitadhiyas suśamā mahāntas tiṣṭhanti kāryapariṇāmavibhāgamuktāḥ /
tenāsamāhitasamāhitabhedabhaṅgyā mithyoditaṃ na tu maduttamavākprapañcaḥ //MU_5,62.25//

samādhiniścayo nāma sargaḥ


triṣaṣṭitamas sargaḥ

parighaḥ:
rājan nūnaṃ prabuddho 'si prāptavān asi tat padam /
saṃśītalāntaḥkaraṇaḥ pūrṇendur iva rājase //MU_5,63.1//

ānandamadhusampūrṇo lakṣmyā ca parayā śritaḥ /
śītalasnigdhamadhuro rājīvam iva rājase //MU_5,63.2//

nirmalo vitataḥ pūrṇo gambhīraḥ prakaṭāśayaḥ /
velānilabalollāsamukto 'bdhir iva rājase //MU_5,63.3//

svacchas svānandasampūrṇo gatāhaṅkāravāridaḥ /
sphuṭaṃ vistīrṇagambhīraś śaratkham iva rājase //MU_5,63.4//

sarvatra lakṣyase svasthas sarvatra parituṣyasi /
sarvatra vītarāgo 'si rājan sarvatra rājase //MU_5,63.5//

sārāsāraparicchedapāragas tvaṃ mahādhiyā /
jānāsi sarvam evedaṃ yathāsthitam akhaṇḍitam //MU_5,63.6//

bhāvābhāvaparicchedatattvajña muditāśaya /
samāsamadaśālaulyamuktaṃ tava vapus sthitam //MU_5,63.7//

vastunāvastunaivāntar amṛteneva sāgaraḥ /
apunaḥprakṣayāyaiva paritṛpto 'si sundara //MU_5,63.8//

suraghuḥ:
na tad asti mune vastu yatropādeyatāsti naḥ /
yāvat kiñcid idaṃ dṛśyaṃ tāvad eva na kiñcana //MU_5,63.9//

upādeyasya cābhāvād dheyam apy asti kiṃ kila /
pratiyogivyavacchedaṃ vinā heyaṃ kim ucyate //MU_5,63.10//

tucchatvāt sarvabhāvānām atucchatvāc ca kālataḥ /
ciraṃ mama parikṣīṇe tucchātucchamanassthitī //MU_5,63.11//

deśakālavaśād dṛṣṭvā tucchasyātucchatām iha /
atucchasya tu tucchatvaṃ varjye nindāstutī budhaiḥ //MU_5,63.12//

rāgān nindāstutī loke rāgaś ca parivāñchanāt /
vāñchyate ca mahodāraṃ vastu śobhanabuddhinā //MU_5,63.13//

trilokyāṃ ca striyaś śailās samudrā vanarājayaḥ /
bhūtāni ca suśūnyāni sāro nāsty uttamas tataḥ //MU_5,63.14//

māṃsārbudābhamṛdvartimaye jagati jarjare /
vāñchanīyavihīne 'smiñ śūnye kim iva vāñchyate //MU_5,63.15//

vāñchāyāṃ vinivṛttāyāṃ saṅkṣayo dveṣarāgayoḥ /
dinalakṣmyāṃ vyatītāyām ālokātapayor iva //MU_5,63.16//

alam ativitatair vacaḥprapañcair iyam uciteha sukhāya dṛṣṭir ekā /
samupaśamitavāsanaṃ mano 'ntar yadi muditaṃ hi tad uttamā pratiṣṭhā //MU_5,63.17//

suraghuparighaniścayo nāma sargaḥ


catuṣṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
suraghuḥ parighaś caiva vicāryeti jagadbhramam /
mithaḥ prapūjitau tuṣṭau svavyāpāraparau gatau //MU_5,64.1//

tad eva rāghava śrutvā paramaṃ bodhakāraṇam /
anenaiva vibodhena bhava labdhāspadas sphuṭam //MU_5,64.2//

parayā prajñayā dhīra vicārātatataikṣṇyayā /
galaty alam ahaṅkārakālameghe hṛdambare //MU_5,64.3//

samastalokānumate saphale hlādakāriṇi /
nirmale vitate cetaśśaratkāla upasthite //MU_5,64.4//

dhyeye śaraṇye susame sakalānandasampadi /
supraśaste cidākāśe sthīyate paramātmani //MU_5,64.5//

yo nityam adhyātmamayo nityam antarmukhas sukhī /
nityaṃ cidanusandhānas sa na śokena bādhyate //MU_5,64.6//

vyavahāraparo 'py uccai rāgadveṣamayo 'pi san /
nāntaḥ kalaṅkam ādatte padmo jalalavaṃ yathā //MU_5,64.7//

samyagvijñānavān buddhvā yo 'ntaś śāntamanā muniḥ /
na bādhyate sa manasā kariṇeva mṛgādhipaḥ //MU_5,64.8//

bhogaikaśaraṇaṃ dīnaṃ na cittaṃ jñasya vidyate /
nandane durdruma iva jñacittaṃ himavadvapuḥ //MU_5,64.9//

viraktajāyāmaraṇe yathā duḥkhī na mānavaḥ /
parijñātākhilāvidyaṃ tathā cittaṃ na duḥkhadam //MU_5,64.10//

parijñātamanomoho jagadbhānodbhavātmanā /
spṛśyate nainasā sādhū rajaseva nabhastalam //MU_5,64.11//

avidyāsamparijñānamātram eva mahauṣadham /
avidyāvitatavyādhes timirasyeva dīpakaḥ //MU_5,64.12//

avidyā samparijñātā yadaiva hi tadaiva hi /
sā parikṣīyate bhūyas svadate ca na bhogabhūḥ //MU_5,64.13//

vyavahāraparo 'py antar asaktamatir ekadhīḥ /
spṛśyate nainasā sādhur matsyekṣaṇam ivāmbhasā //MU_5,64.14//

prāpte cidbhāskarāloke prakṣīṇājñānayāminī /
cittabhūḥ paramānandam āgatā jñasya rājate //MU_5,64.15//

ajñānanidropaśame jano jñānārkabodhitaḥ /
taṃ prabodham avāpnoti punar yena na muhyati //MU_5,64.16//

dināni jīvyate tāni sānandās te kriyākramāḥ /
ātmacintoditā yeṣu cijjyotsnā hṛdayāmbare //MU_5,64.17//

naro mohasamuttīrṇas satatasvātmacintayā /
antaśśītalatām eti svāmṛteneva candramāḥ //MU_5,64.18//

tāni mitrāṇi śāstrāṇi tāni tāni dināni ca /
virāgollāsavān yais syād ātmacintodayas sphuṭam //MU_5,64.19//

ciraṃ śocanti te dīnā janmajaṅgalavīrudhaḥ /
ātmāvalokane helā yeṣām adhigatainasām //MU_5,64.20//

āśāpāśaśatair baddhaṃ bhogolapasulālasam /
jarājarjaritākāraṃ śokocchvāsakadarthitam //MU_5,64.21//

vyūḍhaduḥkhamahābhāraṃ janmajaṅgalajīvinam /
kukarmakardamāliptaṃ mohapalvalaśāyinam //MU_5,64.22//

rogadaṃśāvalīdaṣṭaṃ kṛṣṭaṃ tṛṣṇāvaratrayā /
manovājinakottabdhaṃ bandhubandhananiścalam //MU_5,64.23//

putradāradarījīrṇaṃ magnonmagnaṃ kukardame /
śrāntaṃ vigataviśrāmaṃ bhagnam ādīrghavartmani //MU_5,64.24//

gamāgamaparikṣīṇaṃ saṃsārāraṇyacāriṇam /
alabdhaśītalacchāyaṃ tīvratāpopatāpitam //MU_5,64.25//

ākārabhāsuraṃ dīnaṃ vāhair ākrāntam indriyaiḥ /
karmakarṇīrathākrāntaṃ tāntaṃ duṣkṛtatāḍanaiḥ //MU_5,64.26//

āvirbhāvatirobhāvacakrāvartadurudvaham /
ajñānavikaṭāṭavyāṃ luṭhantaṃ bhagnagātrakam //MU_5,64.27//

nijānarthaskhadāmagnaṃ sīdamānam akiñcanam /
sannāṅgaṃ karmabhāreṇa karuṇākrandakāriṇam //MU_5,64.28//

rāma jīvabalīvardam imaṃ saṃsārapalvalāt /
paramaṃ yatnam āsthāya ciram uttārayed balāt //MU_5,64.29//

tattvāvalokanāt kṣīṇe citte no jāyate punaḥ /
jīvaḥ kadācana tadā bhavet tīrṇabhavārṇavaḥ //MU_5,64.30//

mahānubhāvasamparkāt saṃsārārṇavalaṅghane /
yuktis samprāpyate rāma dṛḍhā naur iva nāvikāt //MU_5,64.31//

yasmin deśamarau rāma nāsti sajjanapādapaḥ /
saphalaś śītalacchāyo na tatra nivased budhaḥ //MU_5,64.32//

snigdhaśītavacaḥpattre sacchāye smitapuṣpite /
kṣaṇād viśramyate rāma bhṛśaṃ sujanaṣaṇḍake //MU_5,64.33//

tadabhāve mahāmohadāhasantatidāyini /
kiñcijjātavivekena svaptavyaṃ neha dhīmatā //MU_5,64.34//

ātmaiva hy ātmano bandhur ātmanātmānam uddharet /
nātmānam avalepena janmapaṅkārṇave kṣipet //MU_5,64.35//

kim idaṃ katham āyātaṃ kimmūlaṃ kimapakṣayam /
dehaduḥkham iti prājñaiḥ prekṣaṇīyaṃ prayatnataḥ //MU_5,64.36//

na dhanāni na mitrāṇi na śāstrāṇi na bandhavaḥ /
narāṇām upakurvanti magnasvātmasamuddhṛtau //MU_5,64.37//

manomātreṇa suhṛdā sadaiva sahavāsinā /
saha kiñcit parāmṛśya bhavaty ātmā samuddhṛtaḥ //MU_5,64.38//

vairāgyābhyāsayatnābhyāṃ svaparāmarśajanmanā /
tattvālokena potena tīryate bhavasāgaraḥ //MU_5,64.39//

śocyamānaṃ janair nityaṃ dahyamānaṃ durāśayā /
nātmānam avamanyeta proddhared enam ādarāt //MU_5,64.40//

ahaṅkāramahālānaṃ tṛṣṇārajjuṃ manomadam /
janmajambālanirmagnaṃ jīvadantinam uddharet //MU_5,64.41//

ayam etāvataivātmā trāto bhavati rāghava /
yad apāsya vimūḍhatvam ahaṅkāraḥ pramārjyate //MU_5,64.42//

etāvataiva sanmārgo yāti prakaṭatām alam /
yad apāsya manomoham ahambhāvo vilīyate //MU_5,64.43//

etāvataiva deveśaḥ paramātmāvagamyate /
kāṣṭhaloṣṭasamatvena deho yad avalokyate //MU_5,64.44//

ahaṅkārāmbude kṣīṇe dṛśyate ciddivākaraḥ /
tatas tatpariṇāmena tat padaṃ samavāpyate //MU_5,64.45//

yathā dhvāntasamucchede svayam ālokavedanam /
tathāhaṅkāravicchede svayam ātmāvalokanam //MU_5,64.46//

ahaṅkārasamucchede yāvasthā susamodayā /
sā parā bharitākārā sā sarvavyāpinī citiḥ //MU_5,64.47//

paripūrṇārṇavaprakhyā na vāggocaram eti naḥ /
nopamānam upādatte nānudhāvati rañjanam //MU_5,64.48//

kevalaṃ citprakāśāṃśakalitā sthiratāṃ gatā /
turyā cet prāpyate dṛṣṭis tat tayā sopamīyate //MU_5,64.49//

adūragatasādṛśyā suṣuptasyopalakṣyate /
sāvasthā bharitākārā gaganaśrīr ivāmbudheḥ //MU_5,64.50//

mano'haṅkāravilaye sarvabhāvāntarasthitā /
samudeti parānandā yā tanuḥ pārameśvarī //MU_5,64.51//

sā svayaṃ yogasaṃsiddhyā suṣuptādūrabhāvinī /
na gamyā vacasāṃ rāma hṛdy evehānubhūyate //MU_5,64.52//

akhilam idam anantam ātmatattvaṃ dṛḍhapariṇāmini cetasi sthite 'ntaḥ /
bahir upaśamite carācarātmā svayam anubhūyata eva devadevaḥ //MU_5,64.53//

tadanu viṣayavāsanāvināśas tadanu śubhaḥ paramasphuṭaḥ prakāśaḥ /
tadanu ca samatāvaśāt svarūpe pariṇamanaṃ mahatām acintyarūpe //MU_5,64.54//

kāruṇyopadeśo nāma sargaḥ


pañcaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
manasaiva manaś chittvā yady ātmā nāvalokyate /
mamety aham iti tyaktvā tat tāmarasalocana //MU_5,65.1//

nāstam eti jagadduḥkhaṃ yathā citragato raviḥ /
āpad āyāty anantatvaṃ mahārṇavavad ātatā //MU_5,65.2//

punaḥ punar upāyāti jaḍakallolakāriṇī /
meghanīlataruśyāmā saṃsṛtiprāvṛḍ ākulā //MU_5,65.3//

atraivodāharantīmam itihāsaṃ purātanam /
saṃvādaṃ suhṛdos sahyasānau bhāsavilāsayoḥ //MU_5,65.4//

asty utsedhajitākāśaḥ pīṭhena jitabhūtalaḥ /
talena jitapātālas trilokavijayī giriḥ //MU_5,65.5//

asahyakusumāpūro 'sahyanirmalanirjharaḥ /
guhyakārakṣitanidhis sahyanāmāviṣahyabhāḥ //MU_5,65.6//

muktāpaṭalasampūrṇair dhātupāṭalabhittibhiḥ /
bhāsuraḥ kāñcanataṭaiḥ kaṭair iva suradvipaḥ //MU_5,65.7//

kvacit puṣpabharāśāro dhātuśārataraḥ kvacit /
kvacit phullasaraśśāro ratnaśāraśirāḥ kvacit //MU_5,65.8//

ito raṭannirjharavān itaḥ kvaṇitakīcakaḥ /
ito raṭadguhāvāta itaṣ ṣaṭpadaghuṅghumī //MU_5,65.9//

sānau gītāpsarovṛndo vane mṛdukhagāravaḥ /
adhityakāyāṃ mattābhro gahaneṣu mṛgāravī //MU_5,65.10//

vidyādharodgītaguho bhṛṅgagītāmbujākaraḥ /
kirātāgītaparyantaḥ khagāgītavanadrumaḥ //MU_5,65.11//

skandheṣu devair valitaḥ pādeṣu valito naraiḥ /
pātāle valito nāgair jagadgeham ivāparam //MU_5,65.12//

kandareṣu śritas siddhair nidhānair antar āśritaḥ /
candaneṣu śrito nāgais siṃhaiś śṛṅgaśikhāsu ca //MU_5,65.13//

puṣpābhrasaṃvītavapuḥ puṣpareṇvabhrapāṃsulaḥ /
puṣpapattrābhrabhṛdvātaḥ puṣpapādapapāṇḍuraḥ //MU_5,65.14//

dhātudhūlyabhrakapilo ratnopalatalasthitiḥ /
sa dārujair iva surastrīgaṇair alam āśritaḥ //MU_5,65.15//

abhranīlāṃśukacchannā mūkaratnavibhūṣaṇāḥ /
śilākanakasundaryo yatra śṛṅgābhisārikāḥ //MU_5,65.16//

tatrottarataṭe sānāv ānamatphalapādape /
ratnapuṣkariṇījālavahannirjharavāriṇi //MU_5,65.17//

cūtadrumalatonmuktapuṣpastabakadanture /
vidulāṅkollapunnāganīpanīrandhradiktaṭe //MU_5,65.18//

latāvitānacchannārke ratnāṃśubharabhāsure /
sravajjambūrasaknūte svarlokāhlādakāriṇi //MU_5,65.19//

brahmalokasamas svargaramyaś śivapuropamaḥ /
atrer asty āśramaś śrīmān siddhaśramaharo mahān //MU_5,65.20//

mahaty atryāśrame tasmiṃs tāpasau dvau babhūvatuḥ /
kaucid eva nabhomārga iva śukrabṛhaspatī //MU_5,65.21//

tayor athaikāspadayos tatrābhūtāṃ sutāv ubhau /
kulāṅkurau śuddhatanū sarasvaty ambujāv iva //MU_5,65.22//

vilāsabhāsanāmānau vṛddhim āyayatuḥ kramāt /
tau pitroḥ pallavau śīghraṃ latāpādapayor iva //MU_5,65.23//

āstām anyo'nyasuhṛdau susnigdhau vallabhau mithaḥ /
tilatailavad āśliṣṭau tau puṣpāmodavat sthitau //MU_5,65.24//

nābhūtāṃ viprayuktau tau suraktāv iva dampatī /
ekaṃ dvitvam ivāpannaṃ samam āsīt tayor manaḥ //MU_5,65.25//

tau tathānyo'nyamuditau manoharatarākṛtī /
tasthatus svāśrame maune saroja iva ṣaṭpadau //MU_5,65.26//

prāpatur yauvanaṃ bālyam utsṛjya janavallabhau /
kālenālpatareṇaiva candrasūryāv ivoditau //MU_5,65.27//

jagmatur deham utsṛjya tatas tau pitarau tayoḥ /
svargaṃ jarārtāv uḍḍīya nīḍād iva vihaṅgamau //MU_5,65.28//

pañcatvaṃ gatayoḥ pitror dīnavaktrau babhūvatuḥ /
sannāṅgau vigatotsāhau padmāv iva jaloddhṛtau //MU_5,65.29//

tatraurdhvadaihikaṃ kṛtvā cakrāte paridevanam /
lokasthitir alaṅghyā hi mahatām api mānada //MU_5,65.30//

kṛtvaurdhvadaihikam atho vyathayābhibhūtau śokotthayā karuṇam ārtagirā vilapya /
citrārpitāv iva nirastasamastaceṣṭau tau saṃsthitau susamaśūnyahṛdādināntam //MU_5,65.31//

bhāsavilāsavṛttānte sahyagirivarṇanaṃ nāma sargaḥ


ṣaṭṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
atha śokaparābhūtau tasthatur dṛḍhatāpasau /
tāpasaṃśuṣkasarvāṅgau tāv araṇyadrumāv iva //MU_5,66.1//

viraktau vipine kālaṃ kṣapayām āsatur dvijau /
viyūthāv iva sāraṅgāv anāsthām āgatau parām //MU_5,66.2//

jagmur dināni māsāś ca varṣāṇy atha tayos tadā /
kramāt tāv api saṃyātau jarāṃ śvabhradrumāv iva //MU_5,66.3//

aprāptavimalajñānau cirāj jaraḍhatāpasau /
tāv ekadā saṅghaṭitāv idam anyo'nyam ūcatuḥ //MU_5,66.4//

vilāsaḥ:
jīvitogradrumaphala madāśvāsāmṛtāmbudhe /
jagaty asmin mahābandho bhāsa svāgatam astu te //MU_5,66.5//

etāvatyo dināvalyo madviyogavatā tvayā /
vada kva kṣapitās sādho kaccit te vimalaṃ tapaḥ //MU_5,66.6//

kaccit te vijvarā buddhiḥ kaccij jātas tvam ātmavān /
kaccit phalitavidyas tvaṃ kaccit kuśalavān asi //MU_5,66.7//

vasiṣṭhaḥ:
ity uktavantaṃ saṃsārasamudvignam alaṃ tadā /
prāhāprāptamahājñānaṃ suhṛt suhṛdam ādarāt //MU_5,66.8//

bhāsaḥ:
sādho svāgatam adyāṅga diṣṭyā dṛṣṭo 'si mānada /
kuśalaṃ tu kuto 'smākaṃ saṃsāre tiṣṭhatām iha //MU_5,66.9//

yāvan nādhigataṃ jñeyaṃ yāvat kṣīṇā na cittabhūḥ /
yāvat tīrṇaṃ na saṃsārāt tāvan me kuśalaṃ kutaḥ //MU_5,66.10//

yāvan nādhigataṃ jñānaṃ yāvan na samatoditā /
yāvan nābhyudito bodhas tāvan naḥ kuśalaṃ kutaḥ //MU_5,66.11//

āśā yāvad aśeṣeṇa na lūnāś cittasambhavāḥ /
vīrudho dātrakeṇeva tāvan naḥ kuśalaṃ kutaḥ //MU_5,66.12//

ātmalābhaṃ vinā sādho vinā jñānamahauṣadham /
udeti punar eveyaṃ dussaṃsṛtiviṣūcikā //MU_5,66.13//

śaiśavāṅkuritārambho navayauvanapallavaḥ /
jarākusumito 'bhyeti punas saṃsāradurdrumaḥ //MU_5,66.14//

kāyajīrṇataror asmād bāndhavākrandaṣaṭpadāt /
jarāpuṣpasitodeti punar maraṇamañjarī //MU_5,66.15//

bhuktaśuktartuvirasā purāṇadivasombhitā /
nīyate nīrasaprāyā punas saṃvatsarāvalī //MU_5,66.16//

mahādarīṣu dehādres tṛṣṇākaṇṭakitāsv ati /
helāvyālāsu ca punaḥ kriyāsu parilupyate //MU_5,66.17//

duḥkhais sukhalavākārair dīrghadīrghaiś śubhāśubhaiḥ /
aparyastāgamaprāyāḥ prayānty āyānti rātrayaḥ //MU_5,66.18//

ayathārthakriyārambhaiḥ kadāśāveśapallavaiḥ /
kṣīyate karmabhis tucchair āyur āhatakartṛbhiḥ //MU_5,66.19//

unmūlitāśayālāno manomattamataṅgajaḥ /
tṛṣṇākareṇukottabdho dūraṃ viparidhāvati //MU_5,66.20//

jihvādalalatālagnaḥ kāyadrumaguhālaye /
yatracintāmaṇau vṛddho gardhagṛdhro vivardhate //MU_5,66.21//

nīrasā nissukhā laghvī patatpelavagātrikā /
jīrṇaparṇasavarṇeyaṃ kṣīyate divasāvalī //MU_5,66.22//

apamānarajodhvastam astaṅgatavapuśśri ca /
mukhaṃ dhūsaratām eti himaiḥ padmam ivāhatam //MU_5,66.23//

śuṣyataḥ kāyasarasaḥ pragaladyauvanāmbhasaḥ /
rājahaṃsaḥ kṣaṇād āyur anāvarti palāyate //MU_5,66.24//

kālānilabaloddhūtāj jarjarāj jīvitadrumāt /
bhogapuṣpāṇi divasaparṇāni nipatanty adhaḥ //MU_5,66.25//

bhogabhogiśriteṣv antar duḥkhadarduravāriṣu /
mano mohāndhakūpeṣu dūreṣu vinimajjati //MU_5,66.26//

nānānurañjanā spaṣṭā tṛṣṇā taralapelavā /
caityamagnapatākeva dūraṃ samadhirohati //MU_5,66.27//

asya saṃsāratantrasya bṛhatkālabilāspadaḥ /
jīvitāśāmayāṃs tantūn antakākhur nikṛntati //MU_5,66.28//

yauvanotphālakallolā bahalollāsaphenilā /
parāvartamahāvartā yāti jīvitadurnadī //MU_5,66.29//

kalākulakalatkāryakallolakulasaṅkulā /
kriyāsarid aparyantā vahaty ākulakoṭarā //MU_5,66.30//

anantā bandhujanatānadyo gambhīrakoṭare /
ajasraṃ nipatanty etā vitate kālasāgare //MU_5,66.31//

deharatnaśalākeyaṃ nāśapaṅkārṇavodare /
na jñāyate kva magneti tāta janmani janmani //MU_5,66.32//

cintācakre ciraṃ cañcaccakrikācāracañcure /
ceto bhramati sāmudre gartāvarte tṛṇaṃ yathā //MU_5,66.33//

uhyamānam ananteṣu cetaḥ kāryamahormiṣu /
kṣaṇam eti na viśrāmaṃ cintātāṇḍavitāśayam //MU_5,66.34//

idaṃ kṛtaṃ karomīdaṃ kariṣyāmīdam ity alam /
kalanājālavalitā mūrchitā matipakṣiṇī //MU_5,66.35//

ayaṃ suhṛd ayaṃ śatrur iti dvandvamahāmayaḥ /
vinikṛntati marmāṇi navānīvotpalāni me //MU_5,66.36//

cintātuṇḍyā madāvartavīcyaikanicayaṃ caran /
kṣaṇād ucchūnatām eti mānamīnaḥ kṣaṇāt kṣatim //MU_5,66.37//

anātmīyāni duḥkhāni bahūny evaṃvidhāny alam /
ātmabuddhyā vicinvāno jano gacchati dīnatām //MU_5,66.38//

bahuvidhasukhaduḥkhamadhyapātī vitatajarāmaraṇaprapātabhagnaḥ /
jagadudaragirau luṭhañ jano 'yaṃ gatarasaparṇavad eti jarjaratvam //MU_5,66.39//

anityatāpratipādanaṃ nāma sargaḥ


saptaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
evaṃ tau kuśalapraśnaṃ kṛtavantau parasparam /
kālenāsādya vimalaṃ jñānaṃ mokṣaṃ tato gatau //MU_5,67.1//

ato vacmi mahābāho yathā jñānetarā gatiḥ /
nāsti saṃsārataraṇe pāśabaddhasya cetasaḥ //MU_5,67.2//

idaṃ bhavyamater duḥkham anantam api pelavam /
kukhagasyātaro 'mbhodhis sarpārer goṣpadāyate //MU_5,67.3//

dehātītā mahātmānaś cinmātre svātmani sthitāḥ /
dūrad dehaṃ hasanti svaṃ prekṣyārko janatām iva //MU_5,67.4//

dehe duḥkhini saṅkṣubdhe kā naḥ kṣatir upasthitā /
rathe vidhurite bhagne sāratheḥ keva khaṇḍanā //MU_5,67.5//

manasi kṣubdhatāṃ yāte cittvasyāṅga kim āgatam /
taraṅge rajasā mlāne vaiparītyaṃ kim ambudheḥ //MU_5,67.6//

ke bhavanty ayasāṃ haṃsāḥ payasām upalāś ca ke /
kāś śilāḥ kila dārūṇāṃ ke bhogāḥ paramātmanaḥ //MU_5,67.7//

sambandhaḥ ka ivāgrāśāśailāparasamudrayoḥ /
antare dūrasambādhe kaś ca cittattvabandhayoḥ //MU_5,67.8//

apy utsaṅgohyamānāni kāṣṭhāni saridambhasām /
kāni nāma bhavantīha śarīrāṇi tathātmanaḥ //MU_5,67.9//

saṅghaṭṭāt kāṣṭhapayasāṃ yathottuṅgāḥ kaṇādayaḥ /
dehātmanos samāyogāt tathaitāś cittavṛttayaḥ //MU_5,67.10//

sambandhād dārupayasāṃ pratibimbāni dārutaḥ /
yathā payasi lakṣyante śarīrāṇi tathātmani //MU_5,67.11//

yathā darpaṇavāryādau pratibimbāni vastutaḥ /
nāsatyāni na satyāni śarīrāṇi tathātmani //MU_5,67.12//

dāruvāryupalāsphoṭe duḥkhitā na yathā kvacit /
saṃyukteṣu viyukteṣu na tathā pañcasu kṣatiḥ //MU_5,67.13//

dārusaṃvellitāt toyāt kampaśabdādayo yathā /
prajāyante tathaivāsmād dehāc citparibodhitāt //MU_5,67.14//

na buddhajaḍayor etās saṃvidaś ciccharīrayoḥ /
etā hy ajñānamātrasya tasmin naṣṭe tad eva tāḥ //MU_5,67.15//

yathā na kasyacid dāruvāriśleṣe 'nubhūtayaḥ /
tathā na kasyacid dehadehisaṅge 'nubhūtayaḥ //MU_5,67.16//

ajñasyāyaṃ yathā dṛṣṭas saṃsāras satyatāṃ gataḥ /
tajjñasyāyaṃ tathā naṣṭas saṃsāro 'satyatāṃ gataḥ //MU_5,67.17//

antassaṅgavihīnās te yathā snehā dṛṣattale /
tathāsaktamanovṛttau bāhyābhogānubhūtayaḥ //MU_5,67.18//

antassaṅgena rahito yadvat salilakāṣṭhayoḥ /
sambandhas tadvad evāntar asaṅgo dehadehinoḥ //MU_5,67.19//

antassaṅgena rahitas sambandho jalakāṣṭhayoḥ /
jñadehadehinoś caiva pratibimbāmbhasos tathā //MU_5,67.20//

sthitā sarvatra saṃvittiś śuddhā saṃvedyavarjitā /
dvitvopalāñchitā tv anyā dussaṃvittir na vidyate //MU_5,67.21//

aduḥkham eti duḥkhatvam antassaṃvedanāt sphuṭam /
sthāṇur bhavati vetālo vetālatvena bhāvitaḥ //MU_5,67.22//

asambandho hi sambandho bhavaty antarviniścayāt /
svapnāṅganāsuratavat sthāṇuvetālabhaṅgavat //MU_5,67.23//

asatprāyo hi sambandho yathā salilakāṣṭhayoḥ /
tathaiva mithyā sambandhaś śarīraparamātmanoḥ //MU_5,67.24//

antassaṅgaṃ vinā nāmbu kāṣṭhāghātaiḥ pramuhyate /
ātmāntassaṅgarahito dehaduḥkhair na dahyate //MU_5,67.25//

dehabhāvanayaivātmā dehaduḥkhavaśe sthitaḥ /
tattyāgena tato mukto bhavatīti vidur budhāḥ //MU_5,67.26//

antassaṅgavihīnatvād duḥkhavanty aṅga no yathā /
pattrāmbūpaladārūṇi śliṣṭāny api parasparam //MU_5,67.27//

antassaṅgena rahitā yānti nirduḥkhatāṃ parām /
śliṣṭā api tathaivātmā dehendriyamanāṃsy alam //MU_5,67.28//

antassaṅgo hi saṃsāre sarveṣāṃ nāma dehinām /
jarāmaraṇamohānāṃ tarūṇāṃ bījakāraṇam //MU_5,67.29//

antassaṃsaṅgavāñ jantur magnas saṃsārasāgare /
antassaṃsaṅgamuktas tu tīrṇas saṃsārasāgarāt //MU_5,67.30//

antassaṃsaṅgavac cittaṃ śataśākham ihocyate /
antassaṃsaṅgarahitaṃ vilīnaṃ cittam ucyate //MU_5,67.31//

bhagnasphaṭikavad viddhi manas saktam apāvanam /
abhagnasphaṭikābhāsam asaktaṃ viddhi vai manaḥ //MU_5,67.32//

asaktaṃ nirmalaṃ cittaṃ muktaṃ saṃsāry api sphuṭam /
saktaṃ tu dīrghatapasā yuktam apy atibandhavat //MU_5,67.33//

antassaktaṃ mano baddhaṃ muktaṃ saktivivarjitam /
antassaṃsaktir evaikaṃ kāraṇaṃ bandhamokṣayoḥ //MU_5,67.34//

antassaṃsaktimuktasya kurvato 'pi na kartṛtā /
sukhaduḥkhavati svapne sambhramonmukhatā yathā //MU_5,67.35//

citte kartari kartṛtvam adehasyāpi vidyate /
svapnādāv iva vikṣubdhasukhaduḥkhadaśāmayam //MU_5,67.36//

akartari manasy antar akartṛtvaṃ sphuṭaṃ bhavet /
śūnyacitto hi puruṣaḥ kurvann api na cetati //MU_5,67.37//

cetasā kṛtam āpnoṣi cetasā na kṛtaṃ na tu /
na kvacit kāraṇaṃ deho na cittam api kartṛ vai //MU_5,67.38//

asaṃsaktam akartr eva kurvad eva mano viduḥ /
na karmaphalabhoktṛtvam asaktaṃ pratipadyate //MU_5,67.39//

brahmahatyāśvamedhābhyām asaṃsakto na lipyate /
dūrasthakāntāsaṃsaktamanāḥ kāryair ivāgragaiḥ //MU_5,67.40//

antassaṃsaktinirmukto jīvo madhuravṛttimān /
bahiḥ kurvann akurvan vā kartā bhoktā na hi kvacit //MU_5,67.41//

antassaṃsaktimuktaṃ yan manas syāt tad akartṛkam /
tad viyuktaṃ praśāntaṃ tat tad yuktaṃ tad alepakam //MU_5,67.42//

tat syāt sarvapadārthānāṃ śliṣṭānāṃ niścitaṃ bahiḥ /
sarvaduḥkhakarīṃ krūrām antassaktiṃ vivarjayet //MU_5,67.43//

virahitam alam antassaṅgadoṣeṇa cetaś śamam upagatam ādyaṃ vyomavan nirmalābham /
sakalakalanamuktenātmanaikatvam eti sthiram alinibham ambho vāriṇīvālinīle //MU_5,67.44//

antassaṅgavicāro nāma sargaḥ


aṣṭaṣaṣṭitamas sargaḥ

rāmaḥ:
kīdṛśo bhagavan saṅgaḥ kaś ca bandhāya vai nṛṇām /
kaś ca mokṣāya kathitaḥ kathaṃ caiṣa cikitsyate //MU_5,68.1//

vasiṣṭhaḥ:
dehadehivibhāgaikaparityāge na bhāvanā /
dehamātre tu viśvāsas saṅgo bandhārha ucyate //MU_5,68.2//

anantasyātmatattvasya saparyantaviniścaye /
yat sukhārthitvam antas sa saṅgo bandhārha ucyate //MU_5,68.3//

sarvam ātmedam akhilaṃ kiṃ vāñchāmi tyajāmi kim /
ity asaṅgasthitiṃ viddhi jīvanmuktatanusthitām //MU_5,68.4//

nāham asmi na cānyo 'sti mā bhavantu bhavantu vā /
sukhāny asakta ity antaḥ kathyate muktibhāṅ naraḥ //MU_5,68.5//

nābhinandati naiṣkarmyaṃ na karmaprakṛtehitaḥ /
susamo yaḥ phalatyāgī so 'saṃsakta iti smṛtaḥ //MU_5,68.6//

ātmatattvaikaniṣṭhasya harṣāmarṣavaśaṃ manaḥ /
yasya nāyāty asakto 'sau jīvanmuktaś ca kathyate //MU_5,68.7//

sarvakarmaphalādīnāṃ manasaiva na karmaṇā /
nipuṇaṃ yaḥ parityāgas so 'saṃsaṅga iti smṛtaḥ //MU_5,68.8//

asaṃsaṅgena sakalāś ceṣṭā nānāvijṛmbhitāḥ /
cikitsitā bhavanty aṅga śreyas sampādayanti ca //MU_5,68.9//

saṃsaktivaśatas sarve vitatā duḥkharāśayaḥ /
prayānti śataśākhatvaṃ śvabhrakaṇṭakavṛkṣavat //MU_5,68.10//

rajjukṛṣṭaghanaghrāṇo yad gantryāḥ pathi gardabhaḥ /
bhāraṃ vahati bhītātmā tat saṃsaktivijṛmbhitam //MU_5,68.11//

śītavātātapakleśam ekadeśaniṣaṇṇayā /
tarur vahati yat tanvā tat saṃsaṅgavijṛmbhitam //MU_5,68.12//

dharāvivaranirmagno yat kīṭaḥ pīḍitāṅgakaḥ /
kṣiṇoti vikalaḥ kālaṃ tat saṃsaṅgavijṛmbhitam //MU_5,68.13//

dūrvāṅkuratṛṇāhāraḥ kirātaśarapīḍayā /
jahāti yan mṛgo dehaṃ tat saṃsaṅgavijṛmbhitam //MU_5,68.14//

vīruttṛṇadaśāṃ yātā lūyante yat punaḥ punaḥ /
nānāvigatasañcārās tat saṃsaktivijṛmbhitam //MU_5,68.15//

rasātalarasāyogāt tṛṇagulmalatādayaḥ /
janayanti yad ākāraṃ tat saṃsaktivijṛmbhitam //MU_5,68.16//

utpatyotpatya līyante taraṅgiṇi taraṅgavat /
bhūtāni yad anantāni tat saṃsaktivijṛmbhitam //MU_5,68.17//

śāntaivānantasaṅkāśā padārthaśatasaṅkulā /
yat saṃsāranadī mattā tat saṃsaktivijṛmbhitam //MU_5,68.18//

saktir hi dvividhā proktā vandhyā vandyā ca rāghava /
vandhyā sarvatra mūḍhānāṃ vandyā tattvavidāṃ nijā //MU_5,68.19//

ātmatattvāvabodhena hīnā dehādivastujā /
bhūyassaṃsāradā saktir dṛḍhā vandhyeti kathyate //MU_5,68.20//

ātmatattvāvabodhena satyabhūtā vivekajā /
vandyā hi kathyate saktir bhūyassaṃsāravarjitā //MU_5,68.21//

śaṅkhacakragadāhasto deho vividhayehayā /
vandyasaṃsaktivaśataḥ paripāti jagattrayam //MU_5,68.22//

anārataṃ nirālambe vyomavartmani pānthatām /
vandyasaṃsaktivaśataḥ karoti ravir anvaham //MU_5,68.23//

mahākalpasamādhānadhīrakalpitakalpanam /
vandyasaṃsaktivaśato brāhmaṃ sphurati vai vapuḥ //MU_5,68.24//

līlayā lalanālānanilīnaṃ bhūtibhūṣitam /
vandyasaṃsaktivaśataś śarīraṃ śāṅkaraṃ sthitam //MU_5,68.25//

vijñātagatayas siddhā lokapālās tathetare /
vandyasaṃsaktivaśatas tiṣṭhanti jagatāṃ gaṇe //MU_5,68.26//

dhatte śarīrayantraugham anyeyaṃ bhūtasantatiḥ /
vandhyasaṃsaktivaśato jarāmṛtivivartitam //MU_5,68.27//

manaḥ patati bhogeṣu gṛdhro māṃsalaveṣv iva /
vandhyasaktivaśād eva vyarthayā rasyaśaṅkayā //MU_5,68.28//

saṃsaktivaśato vāti vāyur bhuvanakoṭare /
pañcabhūtāni tiṣṭhanti vahatīyaṃ jagatsthitiḥ //MU_5,68.29//

divi devā bhuvi narāḥ pātāle bhogino 'surāḥ /
brahmāṇḍodumbaraphale sphuranmaṣakavat sthitāḥ //MU_5,68.30//

jāyante ca mriyante ca nipatanty utpatanti ca /
bhūtāny avirataṃ bhūyo nirjharāmbukaṇā iva //MU_5,68.31//

parasparanigīrṇāṅgī janatā jāḍyajarjarā /
sambhrāntā prabhramaty aṅga śīrṇaṃ parṇam ivāmbare //MU_5,68.32//

nakṣatracakraṃ gagane kṣamāmaṣakasantatam /
sphuraty āvartavṛttyaiva pātālagajalaughavat //MU_5,68.33//

pātotpātadaśājīrṇaṃ kālabālakakandukam /
adyāpi na jahātīndur jaḍimnā malinaṃ vapuḥ //MU_5,68.34//

nānāyugaparāvartaduḥkhālokanakarkaśam /
na lunāti manaṣṣaṇḍaṃ divi gīrvāṇamaṇḍalam //MU_5,68.35//

vāsanāmātravaśataḥ pare vyomani kenacit /
idam āracitaṃ citraṃ vicitraṃ paśya rāghava //MU_5,68.36//

manassaṅgaikaraṅgeṇa śūnye vyomni jaganmayam /
yad idaṃ racitaṃ citraṃ na tat satyaṃ kadācana //MU_5,68.37//

saṃsaktamanasām asmin saṃsāre vyavahāriṇām /
atti tṛṣṇā śarīrāṇi tṛṇāny agniśikhā yathā //MU_5,68.38//

parisaktamater dehān sikatāḥ patyur ambhasām /
kaś śaktaḥ parisaṅkhyātuṃ paramāṇugaṇaṃ tathā //MU_5,68.39//

muktālatāyā gaṅgāyā meror āpādamastakam /
taraṅgamuktā gaṇyante na dehās saktacetasaḥ //MU_5,68.40//

saṃsaktacittam āyānti sarvā duḥkhaparamparāḥ /
jaḍakallolavalitā mahānadya ivāmbudhim //MU_5,68.41//

saṃsaktamanasām etā ramyāntaḥpurapaṅktayaḥ /
racitā rauravāvīcikālasūtrādināmikāḥ //MU_5,68.42//

saktacittaṃ janaṃ duḥkhaśuṣkam indhanasañcayam /
jvalatāṃ narakāgnīnāṃ viddhi tena jvalanti te //MU_5,68.43//

duḥkhajālam idaṃ rāma yat kiñcij jagatīgatam /
saṃsaktamanasām arthe tat sarvaṃ parikalpitam //MU_5,68.44//

manassaṃsaṅgadharmiṇyā bhārabhūtaśarīrayā /
kṣayodayadaśārthinyā sarvaṃ tatam avidyayā //MU_5,68.45//

asaṃsaṅgena bhogānāṃ sarvā rāma vibhūtayaḥ /
paraṃ vistāram āyānti prāvṛṣīva mahāpagāḥ //MU_5,68.46//

antassaṃsaṅgam aṅgānām aṅgāraṃ viddhi rāghava /
anantassaṅgam aṅgānāṃ viddhi rāma rasāyanam //MU_5,68.47//

saṃsaṅgenāntarasthena dahyate prakṛtis svayam /
svaphalotthenaiḍakākṣī pāvakena yathauṣadhiḥ //MU_5,68.48//

sarvatrāsaktam āśaktam anantam iva saṃsthitam /
asaṅkalpaṃ sadābhāsaṃ sukhāyaiva mano bhavet //MU_5,68.49//

vidyādṛśi prodayam āgatena kṣayaṃ tv avidyāviṣayaṃ gatena /
sarvatra saṃsaktivivarjitena svacetasā tiṣṭhati yas sa muktaḥ //MU_5,68.50//

saṃsaṅgavicārayogo nāma sargaḥ


ekonasaptatitamas sargaḥ

vasiṣṭhaḥ:
sarvadā sarvasaṃsthena sarveṇa saha tiṣṭhatā /
sarvakarmaratenāpi manaḥ kāryaṃ vijānatā //MU_5,69.1//

na saktam iha cintāsu na ceṣṭāsu na vastuṣu /
nākāśe nāpy adhobhāge na dikṣu na latāsu ca //MU_5,69.2//

na bahir vipulābhoge na caivendriyavṛttiṣu /
nābhyantare na ca prāṇe na mūrdhani na tāluni //MU_5,69.3//

na bhrūmadhye na nāsānte na mukhe na khatārake /
nāndhakāre na cābhāse na cāsmin hṛdayāmbare //MU_5,69.4//

na jāgrati na ca svapne na suṣupte na nirmale /
nāsite na ca vā pīte raktādau śabale 'pi ca //MU_5,69.5//

na sthire na cale nādau na madhye netaratra ca /
na dūre nāntike nāṅge na padārthe na cātmani //MU_5,69.6//

na śabdasparśarūpeṣu na mohānandavṛttiṣu /
na gamāgamaceṣṭāsu na kālakalanāsu ca //MU_5,69.7//

kevalaṃ citi viśramya kiñcic cetyāvalambataḥ /
sarvatra nīrasam iva tiṣṭhatv ātmarasaṃ manaḥ //MU_5,69.8//

tatrastho vigatāsaṅgo jīvo 'jīvatvam āgataḥ /
vyavahāram imaṃ sarvaṃ mā karotu karotu vā //MU_5,69.9//

akurvan vāpi kurvan vā jīvas svātmaratikriyām /
kriyāphalair na sambandham āyāti kham ivāmbudaiḥ //MU_5,69.10//

atha vā tam api tyaktvā cetyāṃśaṃ śāntacidghanaḥ /
jīvas tiṣṭhatu saṃśāntaṃ jvalan maṇir ivātmani //MU_5,69.11//

nirvāṇam ātmani gatas satatoditātmā jīvo bhuvi vyavaharann api rāmabhadra /
nāsaṅgam eti gatasaṅgatayā phalena karmodbhavena hasatīva ca deham ārāt //MU_5,69.12//

sātatikasamācārayogopadeśo nāma sargaḥ


saptatitamas sargaḥ

vasiṣṭhaḥ:
asaṃsaṅgasukhadhyānasaṃsthitair viditātmabhiḥ /
vyavahāribhir apy antar vītaśokair avasthitam //MU_5,70.1//

prakṣubdhākṣubdhadehasya visaṃvedanasaṃvidaḥ /
antaḥpūrṇasya vadane śrīr indor iva lakṣyate //MU_5,70.2//

cetyahīnacidālambi mano yasya gatajvaram /
tenāmbu katakeneva janatā samprasīdati //MU_5,70.3//

nityam ātmadṛgālīno jñas svasthaś cañcalo 'pi san /
kṣubdho dṛśyata evāsau pratibimbārkavan mudhā //MU_5,70.4//

ātmārāmā mahātmānaḥ prabuddhāḥ paramodayāḥ /
bahiḥ piñchāgrataralā antar merur ivācalāḥ //MU_5,70.5//

cittam ātmatvam āyātaṃ sukhaduḥkhānurañjanām /
nopaiti raṅgasaṃyogaṃ masṛṇas sphaṭiko yathā //MU_5,70.6//

saṃsāradṛṣṭir uditā jñātalokaparāvaram /
na rañjayati saccittaṃ jalalekhā yathāmbujam //MU_5,70.7//

ātmadhyānamayo 'dhyānī prabodhaṃ param āgataḥ /
kalanāmalanirmuktas tv asakta iti kathyate //MU_5,70.8//

ātmārāmatayā jīvo yāty asaṃsaktatām iha /
ātmajñānena saṃsaṅgas tanutām eti nānyathā //MU_5,70.9//

jāgraty eva suṣuptastho jīvo bhavati rāghava /
asyāṃ dṛśi gatadvandvo nityānastamayodayaḥ //MU_5,70.10//

atra prauḍhim upāyātas turyatām eti pāvanīm /
pariṇāmavaśād indur amāvasyārkatām iva //MU_5,70.11//

cittve cetyadaśāhīne yā sthitiḥ kṣīṇacetasaḥ /
socyate śāntakalanā jāgraty eva suṣuptatā //MU_5,70.12//

tāṃ ca suptadaśām etya jīvan vyavaharan naraḥ /
sukhaduḥkhavaratrābhir na kadācana kṛṣyate //MU_5,70.13//

jāgraty eva suṣuptastho yaḥ karoti jagatkriyām /
taṃ yantraputrakam iva nāyāti sukhaduḥkhadṛk //MU_5,70.14//

cittasya bādhikā saktir bhāvābhāvopatāpadā /
ātmatām āgate citte kasya kiṃ bādhate katham //MU_5,70.15//

suṣuptabuddhiḥ karmāṇi pūrvahevākahelayā /
kurvan na badhyate jīvo jīvanmuktatayā sthitaḥ //MU_5,70.16//

sauṣuptīṃ vṛttim āśritya kuru mā kuru vānagha /
karma prakṛtihevākavaśād upagataṃ svakam //MU_5,70.17//

nādānaṃ na parityāgaḥ karmaṇo jñāya rocate /
tiṣṭhanty adhigatātmāno yathāprāptānuvartinaḥ //MU_5,70.18//

kurvann api na kartāsi suṣuptaikasthayā dhiyā /
akartāpi ca kartāsi yathecchasi tathā kuru //MU_5,70.19//

yathā na kiñcit kalayan mañcake spandate śiśuḥ /
tathā phalādy akalayan kuru karmāṇi rāghava //MU_5,70.20//

acetyacitpadasthatvāj jāgraty api suṣuptadhīḥ /
yad yat karoti labdhātmā tasmiṃs tasya na kartṛtā //MU_5,70.21//

daśām āsādya sauṣuptīṃ svavidaiva vivāsanaḥ /
antaśśītalatām eti jño rasena yathā śaśī //MU_5,70.22//

suṣuptastho mahātejā ghūrṇan pūrṇendubimbavat /
samas sarvāsv avasthāsu bhavaty adrir yathartuṣu //MU_5,70.23//

suṣuptasaṃstho dhīrātmā bahir āyāti lolatām /
kriyāsu nāntar bhūkampapraspandita ivācalaḥ //MU_5,70.24//

suṣuptāvasthito bhūtvā dehaṃ vigatakalmaṣaḥ /
ghātayāśv atha vā dīrghaṃ kālaṃ dhāraya śailavat //MU_5,70.25//

eṣaiva rāma sauṣuptī sthitir abhyāsayogataḥ /
prauḍhā satī turyam iti kathitā tattvakovidaiḥ //MU_5,70.26//

ānandamaya evātra prakṣīṇasakalāmayaḥ /
atyantāstaṅgatamanā bhavati jño mahodayaḥ //MU_5,70.27//

atrastho jñaḥ pramuditaḥ paramānandaghūrṇitaḥ /
līlām ivemāṃ racanāṃ sāṃsārīm anupaśyati //MU_5,70.28//

vītaśokabhayāyāso gatasaṃsārasambhramaḥ /
turyāvasthām upārūḍho bhūyaḥ patati nātmavān //MU_5,70.29//

prāptuṃ svāṃ padavīṃ puṇyāṃ yatnavantam imaṃ janam /
śailasaṃstha ivādhassthaṃ hasan paśyati dhīradhīḥ //MU_5,70.30//

asyāṃ tu turyāvasthāyāṃ sthitiṃ prāpyāvināśinīm /
ānandaikāntalīnatvād anānandapadaṃ gataḥ //MU_5,70.31//

anānandamahānandaḥ kalātītas tato 'pi hi /
mukta ity ucyate yogī turyātītapadaṃ gataḥ //MU_5,70.32//

parigalitasamastajanmapāśas sakalavihīnamanomayābhimānaḥ /
paramarasamayīṃ prayāti sattāṃ jalagatasaindhavakhaṇḍavan mahātmā //MU_5,70.33//

saṃsaṅgacikitsopadeśo nāma sargaḥ


ekasaptatitamas sargaḥ

vasiṣṭhaḥ:
yāvat turyaparāmarśas tāvat kevalatāpadam /
jīvanmuktasya viṣayo vacasāṃ ca raghūdvaha //MU_5,71.1//

ata ūrdhvaṃ sadehānāṃ muktānāṃ vacasāṃ tathā /
viṣayo na mahābāho puruṣāṇāṃ ivāmbaram //MU_5,71.2//

sā hi viśrāntipadavī dūrebhyo 'pi davīyasī /
gamyā videhamuktānāṃ khalekheva nabhasvatām //MU_5,71.3//

suṣuptāvasthayā kañcit kālaṃ bhuktvā jagatsthitim /
turyatām etya tadanu paramānandaghūrṇitāḥ //MU_5,71.4//

turyātītāṃ daśāṃ tajjñā yathā yānty ātmakovidāḥ /
tathādhigaccha nirdvandvaṃ padaṃ raghukulodvaha //MU_5,71.5//

suṣuptāvasthayā rāma bhava saṃvyavahāravān /
citrendor iva te na staḥ kṣayodvegāv arindama //MU_5,71.6//

śarīrasanniveśasya kṣaye sthairye ca saṃvidam /
mā gṛhāṇa bhramo hy eṣa śarīram iti jṛmbhate //MU_5,71.7//

dehanāśena ko 'rthas te ko 'rthas te dehasaṃsthayā /
bhava tvaṃ prakṛtārambhas tiṣṭhatv eṣa yathāsthitam //MU_5,71.8//

jñātavān asi tat satyaṃ buddhavān asi tat padam /
prāptavān asi rūpaṃ svaṃ viśoko bhava bhūtaye //MU_5,71.9//

īpsitānīpsitatyaktaś śītalālokaśobhayā /
andhakārātapāmbhodamuktaṃ kham iva śobhase //MU_5,71.10//

manas tavātmā sampannaṃ nādhas samanudhāvati /
yogamantratapassiddhaḥ puruṣaḥ khād ivāvanim //MU_5,71.11//

iha śuddhā cid evāsti pārāvāravivarjitā /
ayaṃ so 'ham idaṃ tan me iti te māstu vibhramaḥ //MU_5,71.12//

ātmeti vyavahārārtham abhidhā kalpitā vibhoḥ /
nāmarūpādibhedās tu dūram asmād alaṃ gatāḥ //MU_5,71.13//

jalam eva yathāmbhodhir na taraṅgādikaṃ pṛthak /
ātmaivedaṃ tathā sarvaṃ na bhūtaughādikaṃ pṛthak //MU_5,71.14//

yathā samastāj jaladher jalād anyan na labhyate /
tathaiva jagatas sphārād ātmano 'nyan na labhyate //MU_5,71.15//

ayaṃ so 'ham iti prājña kva karoṣi vyavasthitim /
kiṃ tat tvaṃ kiṃ ca vā te syāt kiṃ na tvaṃ kiṃ ca vā na te //MU_5,71.16//

na dvitvam asti no dehas sambandho na ca taiś citaḥ /
sambhavaty akalaṅkāyā bhānor iva tamaḥpaṭaiḥ //MU_5,71.17//

dvitvam abhyupagamyāpi kathayāmi tavārihan /
dehādibhis sadbhir api na sambandho vibhor bhavet //MU_5,71.18//

chāyātapaprasarayoḥ prakāśatamasor yathā /
na sambhavati sambandhas tathā vai dehadehinoḥ //MU_5,71.19//

yathā śītoṣṇayor nityaṃ parasparaviruddhayoḥ /
na sambhavati sambandho rāma dehātmanos tathā //MU_5,71.20//

avinābhāvitārthas tu sambandhaḥ katham etayoḥ /
jaḍacetanayor dehadehinor anubhūyate //MU_5,71.21//

cinmātreṇātmanā dehas sambaddha iti yā kathā /
saiṣā duravabodhotthā dāvāgnau jaladhīr yathā //MU_5,71.22//

satyāvalokanenaiṣā mithyādṛṣṭir vinaśyati /
avalokanayā samyag ātape jaladhīr yathā //MU_5,71.23//

cidātmā nirmalo nityas svāvabhāso nirāmayaḥ /
dehas tv anityo malavāṃs tena sambadhyate katham //MU_5,71.24//

spandam āyāti vātena bhūtair āpīvarīkṛtaḥ /
dehas tena na sambandho manāg eva mahātmanaḥ //MU_5,71.25//

siddhe dvitve 'pi dehasya na sambandhasya sambhavaḥ /
dvitvāsiddhau tu sumate kalanaivedṛśī kutaḥ //MU_5,71.26//

ity etad eva tat satyam atraivāṅga sthitiṃ kuru /
na bandho 'sti na mokṣo 'sti kadācit kasyacit kvacit //MU_5,71.27//

sarvam ātmamayaṃ śāntam ity eva pratyayaṃ sphuṭam /
sabāhyābhyantaraṃ rāma sarvatra dṛḍhatāṃ naya //MU_5,71.28//

sukhī duḥkhī ca mūḍho 'smīty etā durdṛṣṭayas smṛtāḥ /
āsu ced vastubuddhis te tac ciraṃ duḥkham eṣyasi //MU_5,71.29//

yaḥ kramaś śailatṛṇayoḥ kauśeyopalayos tathā /
sāmyaṃ prati sa evoktaḥ paramātmaśarīrayoḥ //MU_5,71.30//

yathā śītoṣṇayor aikyaṃ kathāsv api na dṛśyate /
jaḍaprakāśayoś śleṣo na tathātmaśarīrayoḥ //MU_5,71.31//

yathā tejastimirayor na sambandho na tulyatā /
atyantabhinnayo rāma tathā hy ātmaśarīrayoḥ //MU_5,71.32//

dehaś calati vātena tenaivāyāti gacchati /
śabdaṃ karoti tenaiva dehanāḍīvilāsinā //MU_5,71.33//

śabdaḥ kacaṭataprāyas sphuraty antas samīraṇe /
yathā prajāyate vaṃśād deharandhrāt tathaiva hi //MU_5,71.34//

kanīnikāparispandaś cakṣusspandaś ca mārutāt /
indriyasphuraṇaṃ caiva saṃvit kevalam ātmanaḥ //MU_5,71.35//

ākāśopalakuḍyādau sarvatrātmadaśā sthitā /
pratibimbam ivādarśe citta eva ca dṛśyate //MU_5,71.36//

śarīrālayam utsṛjya yatra cittavihaṅgamaḥ /
svavāsanāvaśād yāti tatraivātmānubhūyate //MU_5,71.37//

yatra puṣpaṃ tatra gandhasaṃvidas saṃsthitā yathā /
yatra cittaṃ hi tatrātmasaṃvidas saṃsthitās tathā //MU_5,71.38//

sarvatra sthitam ākāśam ādarśe pratibimbate /
yathā tathātmā sarvatra sthitaś cetasi dṛśyate //MU_5,71.39//

apām avanataṃ sthānam āspadaṃ bhūtale yathā /
antaḥkaraṇam evātmasaṃvidām āspadaṃ tathā //MU_5,71.40//

satyāsatyaṃ jagadrūpam antaḥkaraṇabimbitā /
ātmasaṃvit tanotīdam ālokam iva sūryabhāḥ //MU_5,71.41//

antaḥkaraṇam evātaḥ kāraṇaṃ bhūtasaṃsṛtau /
ātmā sarvātigatvāt tu kāraṇaṃ sad akāraṇam //MU_5,71.42//

avicāraṇam ajñānaṃ maurkhyam āhur mahādhiyaḥ /
saṃsārasaṃsṛtau sāram antaḥkaraṇakāraṇam //MU_5,71.43//

asamyakprekṣaṇān mohāc cetas sattāṃ gṛhītavat /
sammohabījakaṇikāṃ tamo 'rkadravaṇād iva //MU_5,71.44//

yathābhūtātmatattvaikaparijñānena rāghava /
asattām ety alaṃ ceto dīpeneva tamaḥ kṣaṇāt //MU_5,71.45//

saṃsārakāraṇam atas svayaṃ ceto 'vicāraṇāt /
jīvo 'ntaḥkaraṇaṃ cittaṃ manaś cetyādināmakam //MU_5,71.46//

rāmaḥ:
etās sañjñāḥ prabho bahvyaś cetaso rūḍhim āgatāḥ /
katham ity eva kathaya mayi mānada siddhaye //MU_5,71.47//

vasiṣṭhaḥ:
sarve bhāvā ime nityam ātmatattvaikarūpiṇaḥ /
citrās taraṅgakakaṇā jalaikakalitā yathā //MU_5,71.48//

ātmā spandaikarūpātmā sthitas teṣu kvacit kvacit /
taraṅgeṣu viloleṣu payo vyomāmalaṃ yathā //MU_5,71.49//

kvacid aspandarūpātmā sthitas teṣu maheśvaraḥ /
taraṅgatvam ayāteṣu jalabhāvo jaleṣv iva //MU_5,71.50//

tatropalādayo bhāvā alolā ātmani sthitāḥ /
surāphenavad utspandā lolās tu puruṣādayaḥ //MU_5,71.51//

tatra teṣu śarīreṣu sarvaśaktitayātmanā /
kalitājñānakalanā tenājñānam asau śritaḥ //MU_5,71.52//

tad ajñānam anantātmarūṣitaṃ jīva ucyate /
sa saṃsārī mahāmohamāyāpañjarakuñjaraḥ //MU_5,71.53//

jīvanāj jīva ity ukto 'hambhāvaś cāpy ahantayā /
buddhir niścāyakatvena saṅkalpakalanān manaḥ //MU_5,71.54//

prakṛtiḥ prakṛtatvena deho digdhatayā sthitaḥ /
jaḍaḥ prakṛtibhāvena cetanas svātmasattayā //MU_5,71.55//

jaḍājaḍadṛśor madhye yat tattvaṃ pāramātmikam /
tad etad eva nānātvaṃ nānāsañjñābhir āgatam //MU_5,71.56//

evaṃ svarūpaṃ jīvasya bṛhadāraṇyakādiṣu /
bahudhā bahuṣu proktaṃ vedānteṣu kilānagha //MU_5,71.57//

anyais tv etāsu sañjñāsu kuvikalpakutārkikaiḥ /
mohāya kevalaṃ mūḍhair vyartham arthāḥ prakalpitāḥ //MU_5,71.58//

evam eṣa mahābāho jīvas saṃsārakāraṇam /
mūkenātivarākeṇa dehakeneha kiṃ kṛtam //MU_5,71.59//

ādhārādheyayor ekanāśenānyasya naṣṭatā /
yathā tathā śarīrādināśe nātmani naṣṭatā //MU_5,71.60//

ekaparṇarase kṣīṇe raso naiti yathā kṣayam /
yāti parṇarasaś cārkaraśmijālāntaraṃ yathā //MU_5,71.61//

śarīrasaṅkṣaye dehī na kṣayaṃ yāti kasyacit /
nirvāsanaś cet tad vyomni tiṣṭhaty ātmapade tathā //MU_5,71.62//

dehanāśe vinaṣṭo 'smīty evaṃ yasyāmater bhramaḥ /
mātus stanataṭāt tasya manye vetāla utthitaḥ //MU_5,71.63//

yasya hy ātyantiko nāśas syād asāv uditas smṛtaḥ /
cittanāśo hi nāśas syāt sa mokṣa iti kathyate //MU_5,71.64//

mṛto naṣṭa iti proktam anyais tac ca mṛṣā na sat /
sa deśakālāntarito bhūtvā bhūyo 'nubhūyate //MU_5,71.65//

ihohyate janair oghataraṅgāntas tṛṇair iva /
maraṇavyapadeśāt tu deśakālatirohitaiḥ //MU_5,71.66//

vāsanāvalito jīvo yāty utsṛjya śarīrakam /
kapir vanataruṃ tyaktvā tarvantaram ivāsthitaḥ //MU_5,71.67//

punas tad api santyajya prayāty anyad api kṣaṇāt /
anyasmin vitate deśe kāle 'nyasmiṃś ca rāghava //MU_5,71.68//

itaś cetaś ca nīyante jīvā vāsanayā svayā /
ciraṃ tadupajīvinyā dhūrtadhātryeva bālakāḥ //MU_5,71.69//

vāsanārajjuvalitā jīrṇāḥ parvatakukṣiṣu /
jarayanty atiduḥkhena jīvitaṃ jīvajīvakāḥ //MU_5,71.70//

jaraḍhajagadupoḍhaduḥkhabhārāḥ pariṇatajarjarajīvitāś śvasantyaḥ /
hṛdayajanitavāsanānuvṛttyā narakabhare janatāś ciraṃ patanti //MU_5,71.71//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_5,71.72//

saṃsāryupadeśo nāma sargaḥ


dvisaptatitamas sargaḥ

vasiṣṭhaḥ:
dehe jāte na jāto 'si dehe naṣṭe na naśyasi /
tvam ātmā niṣkalaṅkātmā dehas tava na kaścana //MU_5,72.1//

yaḥ kuṇḍabadaranyāyo yā ghaṭākāśasaṃsthitiḥ /
tatraikasmin kṣate kṣīṇe dve iti vyarthakalpanā //MU_5,72.2//

vināśini vinaṣṭe 'smin dehe svāṃ sthitim āgate /
vinaśyāmīti yaḥ khedī taṃ dhig astv andhacetanam //MU_5,72.3//

yādṛśo raśmirathayos snehodvegavivarjitaḥ /
sambandhas tādṛśo dehacittendriyasukhaiś citaḥ //MU_5,72.4//

gatetaretarāpekṣas saraḥpaṅkopalāmbhasām /
yathā rāghava sambandhas tathā dehendriyātmanām //MU_5,72.5//

yādṛśo 'bdhidharādyānāṃ niricchāparidevanaḥ /
saṃyogo viprayogaś ca tādṛśo dehadehinām //MU_5,72.6//

yathā kalpitavetālavikārabhayabhītayaḥ /
mithyaiva kalpitā ete tathā snehasukhādayaḥ //MU_5,72.7//

bhūtapañcakasampiṇḍād racitā janatāḥ pṛthak /
ekasmād eva viṭapād vicitrā iva putrikāḥ //MU_5,72.8//

kāṣṭhetarat kāṣṭhanare kiñcid anyan na vidyate /
bhūtapiṇḍetarad dehe kiñcid anyan na vidyate //MU_5,72.9//

bhūtapañcakavikṣobhanāśotpādeṣu he janāḥ /
harṣāmarṣaviṣādānāṃ kiṃ bhavanto vaśaṃ gatāḥ //MU_5,72.10//

ko nāmātiśayaḥ puṃsāṃ strīnāmny aparanāmni vā /
kevale bhūtasaṅghāte prodbhūte 'rjunavātavat //MU_5,72.11//

sanniveśāṃśavaicitryam ajñānām eva tuṣṭaye /
tajjñānāṃ tu yathābhūtabhūtapañcakadarśanam //MU_5,72.12//

mithaś śilāputrikayor yathaikopalasaṃsthayoḥ /
śliṣṭayor api no rāgas tathā cittaśarīrayoḥ //MU_5,72.13//

mṛtpuṃsāṃ yādṛśo 'nyo'nyam āśayas saṅgame bhavet /
buddhīndriyātmamanasām saṅgame tādṛśo 'stu te //MU_5,72.14//

nānyo'nyasnehasambandhabhājanaṃ śailaputrikāḥ /
dehendriyātmaprāṇāś ca kasyātra paridevanā //MU_5,72.15//

itaś cetaś ca yātāni yathā saṃśleṣayaty alam /
taraṅgas tṛṇajālāni tathā bhūtāni bhūtakṛt //MU_5,72.16//

saṃyujyante viyujyante tṛṇāny abdhijale yathā /
muktāntaḥkalanaṃ dehabhūtāny ātmani vai tathā //MU_5,72.17//

ātmā cittatayā dehabhūtāny āśleṣayan sthitaḥ /
tṛṇāny āvartavṛttyāntaḥkalanonmuktam ambv iva //MU_5,72.18//

prabodhāc cittatāṃ tyaktvā vrajaty ātmātmatāṃ svayam /
svaspandavaśato vāri tyaktvāvartam ivācchatām //MU_5,72.19//

tato viviktaṃ bhūtaughaṃ dehasañjñaṃ prapaśyati /
vātaskandhagato jantur vasudhāmaṇḍalaṃ yathā //MU_5,72.20//

pṛthagbhūtagaṇaṃ tyaktvā dehātīto bhavaty ajaḥ /
paraṃ prakāśam āyāti sūryakānta ivāhani //MU_5,72.21//

jānāty athātmanātmānaṃ mānameyāmayojjhitam /
muktaḥ kṣīvatayevāntas svāṃ saṃvidam anusmaran //MU_5,72.22//

ātmaikas spandate citkhe vastujālair ivoditaḥ /
taraṅgakaṇakallolair anantāmbv ambudhāv iva //MU_5,72.23//

evamprāyamahābodhā vītarāgā gatainasaḥ /
jīvanmuktāś carantīha mahāsattvapadaṃ gatāḥ //MU_5,72.24//

yathā kacanti vividhair maṇiratnair mahormayaḥ /
nirastavāsanaṃ citrair vyavahārair narottamāḥ //MU_5,72.25//

na kūlakāṣair jaladhir na rajobhir nabhastalam /
na mlāyati nijair lokavyavahārair ihātmavān //MU_5,72.26//

gatair abhyāgatais svacchair malinaiś capalair jaḍaiḥ /
na rāgo nāmbudher dveṣo bhogaiś cādhigatātmanaḥ //MU_5,72.27//

yan manomananaṃ kiñcit samagre jagati sthitam /
tac cetyonmukhacittattvavilāsollasanaṃ viduḥ //MU_5,72.28//

yad ahaṃ yac ca bhūtādi kālatritayabhāvi yat /
dṛśyadarśanasambandhavistāras tad vijṛmbhate //MU_5,72.29//

yad dṛśyaṃ tad asat sad vā dṛṣṭim ekām upāśritam /
anyat tv alepakaṃ tasmād dharṣaśokadaśe kutaḥ //MU_5,72.30//

asatyam evāsatyaṃ hi satyaṃ satyaṃ sadaiva hi /
satyāsatyam asad viddhi tadarthaṃ kiṃ vimuhyasi //MU_5,72.31//

asamyagdarśanaṃ tyaktvā samyak paśya sulocana /
na kvacin muhyati prauḍhas samyagdarśanavān iha //MU_5,72.32//

dṛśyadarśanasambandhe yat sukhaṃ pāramārthikam /
anubhūtimayaṃ tasmāt paraṃ brahmeti kathyate //MU_5,72.33//

dṛśyadarśanasambandhasukhasaṃvid anuttamā /
dadāty ajñāya saṃsāraṃ jñāya mokṣaṃ sukhodayā //MU_5,72.34//

dṛśyadarśanasambandhasukham ātmavapur viduḥ /
tad dṛśyāvalitaṃ baddhaṃ tanmuktaṃ muktam ucyate //MU_5,72.35//

dṛśyadarśanasambandhasukhasaṃvid anāmayā /
kṣayātiśayamuktā cet tan muktis socyate budhaiḥ //MU_5,72.36//

dṛśyadarśanasambandhe yānubhūtis svagocarā /
dṛśyadarśananirmuktā tām ālambya bhavābhavaḥ //MU_5,72.37//

sauṣuptī dṛṣṭir eṣā hi yāty evaṃ samprakāśatām /
evaṃ ca yāti turyatvam evaṃ muktir iti smṛtā //MU_5,72.38//

dṛśyadarśanamuktāyāṃ yuktāyāṃ parayā dhiyā /
dṛśyadarśanasambandhasaṃvidy asyāṃ tu rāghava //MU_5,72.39//

nātmā sthūlo na caivāṇur na pratyakṣo na cetanaḥ /
nācetano na ca jaḍo na caivāsan na sanmayaḥ //MU_5,72.40//

nāhaṃ nānyo na caivaiko nāneko nāpy anekavān /
nābhyāśastho na dūrastho naivāsti na ca nāsti ca //MU_5,72.41//

nāprāpyo nāpi ca prāpyo na cāsarvo na sarvagaḥ /
na padārtho nāpadārtho nāpañcātmā na pañca ca //MU_5,72.42//

yad idaṃ dṛśyatāṃ prāptaṃ manaṣṣaṣṭhendriyāspadam /
tadatītaṃ padaṃ yat syāt tan na kiñcid ivehitam //MU_5,72.43//

yathābhūtam idaṃ samyag jñasya sampaśyato jagat /
sarvam ātmamayaṃ vidvan nāsty anātmamayaṃ kvacit //MU_5,72.44//

kāṭhinyadravaṇaspandasvāvakāśāvalokane /
ātmaiva sarvaṃ sarveṣu bhūvāryanilakhāgniṣu //MU_5,72.45//

sattaivāsti na vastūnāṃ yayā nāma vinā citā /
vyatiriktaṃ tato 'stīti viddhi pronmattajalpitam //MU_5,72.46//

eko jaganti sakalāni samastakālakalpakramāntaragatāni gatāgatāni /
ātmaiva netarakalākalanāsti kācid itthammatir bhava bhavātigato mahātman //MU_5,72.47//

mukhyasvarūpopadeśo nāma sargaḥ


trisaptatitamas sargaḥ

vasiṣṭhaḥ:
evaṃvicārayā dṛṣṭyā dvaitatyāgena rāghava /
svo bhāvaḥ prāpyate tajjñais tajjñaiś cintāmaṇir yathā //MU_5,73.1//

athemām aparāṃ dṛṣṭiṃ śṛṇu rāmānayā yathā /
drakṣyasy ātmānam acalaṃ bhaviṣyasi ca divyadṛk //MU_5,73.2//

ahaṃ kham aham ādityo diśo 'ham aham apy adhaḥ /
ahaṃ daityā ahaṃ devāś śailāś cāham ahaṃ mahaḥ //MU_5,73.3//

tamo 'ham aham abhrāṇi bhūsamudrādikaṃ tv aham /
rajo vāyur athāgniś ca jagat sarvam idaṃ tv aham //MU_5,73.4//

jagattraye 'haṃ sarvatra sa ātmaiva kila sthitaḥ /
ko 'haṃ kim anyad iha hi dvitvam ekasya kīdṛśam //MU_5,73.5//

iti niścayavān antar nūnam ātmatayā jagat /
paśyan harṣaviṣādābhyāṃ nāvaśaḥ paribhūyate //MU_5,73.6//

manmaye 'smin kila jagaty akhile saṃsthite 'nagha /
kim ātmīyaṃ paraṃ kiṃ syāt kamalekṣaṇa kathyatām //MU_5,73.7//

kiṃ tajjñavyatirekeṇa vidyate yad upāgame /
harṣam etu viṣādaṃ vā vināśe jño jaganmayaḥ //MU_5,73.8//

ahaṅkāradṛśāv ete sāttvike dve vinirmale /
tattvajñānāt pravartete mokṣade pāramārthike //MU_5,73.9//

paro 'ṇus sakalātītarūpo 'haṃ tv ity ahaṅkṛtiḥ /
prathamā sarvam evāham ity anyoktā raghūdvaha //MU_5,73.10//

ahaṅkāradṛg anyā tu tṛtīyā vidyate 'nagha /
deho 'ham iti tāṃ viddhi duḥkhāyaiva na śāntaye //MU_5,73.11//

atha vaitat trayam api tyaktvā sakalasiddhaye /
yathecchaṃ tad upālambya tiṣṭhāvaṣṭabdhatatpadaḥ //MU_5,73.12//

sarvātītasvarūpo 'pi sarvasattātigo 'pi ca /
svasattāpūritajagad asty evātmā prakāśakaḥ //MU_5,73.13//

svānubhūtyaiva paśyāśu sa evāsi sadoditaḥ /
saṃśayaṃ hṛdayagranthiṃ tyaja tattvavidāṃ vara //MU_5,73.14//

nātmāsty anumayā rāma na cāptavacanādinā /
sarvadā sarvathā sarvaṃ sa pratyakṣānubhūtitaḥ //MU_5,73.15//

yad idaṃ darśanaṃ spandaḥ kiñcid yat saṃvidādy api /
tat sarvam ātmā bhagavān dṛśyadarśanavarjitaḥ //MU_5,73.16//

na san nāsad asau devo nāṇur nāpi mahān asau /
nāpy etayor dṛśor madhyaṃ sa evedaṃ ca sarvaśaḥ //MU_5,73.17//

sa evedaṃ ca vadati sa ca vaktuṃ na yujyate /
na tadanyad idaṃ naitat paśya māyām anāmayām //MU_5,73.18//

nātmāyam ayam apy ātmā sañjñābheda iti svayam /
tenaiva sarvagatayā śaktyā svātmani kalpitaḥ //MU_5,73.19//

saṃsthitas sa hi sarvatra triṣu kāleṣu bhāsuraḥ /
sūkṣmatvāt sumahattvāc ca kevalaṃ na vibhāvyate //MU_5,73.20//

satsv anantapadārtheṣu jīvatvenābhibimbati /
ātmā puryaṣṭakādarśe svabhāvavaśatas svataḥ //MU_5,73.21//

puryaṣṭakodayād eva svayam ātmānubhūyate /
sarvadā sarvasaṃsthaḥ khe ghanaspandād ivānilaḥ //MU_5,73.22//

cidātmā sarvago vyāpī na kvacin nāma na sthitaḥ /
yadvat sarvapadārthānāṃ sattā tadvan maheśvaraḥ //MU_5,73.23//

sati puryaṣṭake tasmiñ jīvas sphurati nopalaḥ /
sati vāyāv iva rajas sati dīpa ivekṣaṇam //MU_5,73.24//

iyaṃ puryaṣṭakasyecchā svātmany evātmani sthite /
sati sphuraty abhyudite bhānāv iva janaiṣaṇā //MU_5,73.25//

yadi sūrye sthite vyomni tadvaśoditasaṃsthitiḥ /
naśyati vyavahāro 'yaṃ bhāsvataḥ kim upāgatam //MU_5,73.26//

yady ātmani sthite deve tatsattālabdhasaṃsthitiḥ /
deho nāśam upāyāti tat kim unnaṣṭam ātmanaḥ //MU_5,73.27//

na jāyate na mriyate nābhivāñchati nojjhati /
na mukto na ca baddho 'yam ātmā sarvasya sarvadā //MU_5,73.28//

ātmāvabodhābhyuditā nirātmany ātmatāṃ gatā /
sarparajjubhramākārā bhrāntir duḥkhāya kevalam //MU_5,73.29//

anāditvān na jāto 'yam ajātatvān na naśyati /
ātmātmavyatiriktaṃ tu nābhivāñchaty asambhavāt //MU_5,73.30//

dikkālādyanavacchedān na baddho 'yaṃ kadācana /
bandhābhāve 'py amuktis syād amokṣas tena sa smṛtaḥ //MU_5,73.31//

evaṅguṇaviśiṣṭo 'yam ātmā sarvasya rāghava /
avicāravaśān mūḍho loko 'yaṃ pariroditi //MU_5,73.32//

samyagālokitāśeṣapūrvāparajagatkramaḥ /
mā śokaṃ gaccha sumate maurkhyopahatalokavat //MU_5,73.33//

dve eva kalane tyaktvā mokṣabandhātmike sadā /
viduṣā vyavahartavyaṃ yantreṇevātmamauninā //MU_5,73.34//

na mokṣo nabhasaḥ pṛṣṭhe na pātāle na bhūtale /
mokṣo hi ceto vimalaṃ samyagjñānāvabodhitam //MU_5,73.35//

sakalāśāsv asaṃsaktyā yas svayaṃ cetasaḥ kṣayaḥ /
sa mokṣanāmnā kathitas tattvajñair ātmadarśibhiḥ //MU_5,73.36//

yāvat prabodho vimalo noditas tāvad eva saḥ /
maurkhyadīnatayā rāma bhaktyā mokṣo 'bhivāñchyate //MU_5,73.37//

ciraṃ prabodham āsādya citte 'vitatatāṃ gate /
daśa mokṣā na vāñchyante kim utaiko hi mokṣakaḥ //MU_5,73.38//

ayaṃ mokṣas tv ayaṃ bandhaḥ pelavāṃ kalanām imām /
parityajya mahātyāgī tvaṃ tvam eva bhavābhavaḥ //MU_5,73.39//

parigalitavikalpatāṃ prayātas sagarasutaughanikhātamekhalāṅkam /
avanivalayam antarastasaṅgaś ciram anupālaya sarvadoditaśrīḥ //MU_5,73.40//

ātmavicāro nāma sargaḥ


catussaptatitamas sargaḥ

vasiṣṭhaḥ:
līlayāpaśyati vapuḥ kalanātmani jāyate /
ramyasyāpaśyato vaktraṃ hṛdi daurūpyadhīr iva //MU_5,74.1//

tadvaśād iyam āyātā mahatī medurodarā /
māyā madamahāśaktis surāsvādalavād iva //MU_5,74.2//

tayānayā vikāriṇyā tadatadbhāvabhūtayā /
idaṃ sampannam akhilaṃ tāpād iva marau payaḥ //MU_5,74.3//

mano buddhir ahaṅkāro vāsanāś cendriyāṇy api /
evaṅkalpitanāmāṅkas sphuraty ātmābdhir ambubhiḥ //MU_5,74.4//

cittāhaṅkārayor dvitvaṃ vacasy asti na vastutaḥ /
yac cittaṃ sa hy ahaṅkāro yo 'haṅkāro mano hi tat //MU_5,74.5//

vyatiriktaṃ himāc chauklyam iti saṅkalpyate yathā /
mudhaiva kalpyate bhedaś cittāhaṅkārayos tathā //MU_5,74.6//

mano'haṅkārayor antar dvayor ekatarakṣaye /
kṣīṇe dve eva hi yathā paṭaśauklye paṭakṣaye //MU_5,74.7//

tucchāṃ mokṣadhiyaṃ tyaktvā bandhabuddhiṃ tathaiṣaṇāḥ /
suvairāgyavivekābhyāṃ kevalaṃ kṣapayen manaḥ //MU_5,74.8//

mokṣo me 'stv iti cintā cej jātā tad vyutthitaṃ manaḥ /
mananotke manasy uccair vapur doṣāya kevalam //MU_5,74.9//

ātmany atīte sarvasmāt sarvarūpe 'tha vā tate /
ko bandhaḥ kaś ca vā mokṣo nirmūlaṃ mananaṃ kutaḥ //MU_5,74.10//

vāyus spandanadharmatvād yadā lagati dehake /
tadā sphurati hastāṅgarasanāpallavāvalī //MU_5,74.11//

pādape pallavaśreṇīṃ cālayaty anilo yathā /
tathaivāṅgāvalīṃ vāyur dehe sañcālayaty alam //MU_5,74.12//

cit sarvavyāpinī sūkṣmā na calā na ca cālyate /
na svatas spandam āyāti devācala ivānilaiḥ //MU_5,74.13//

pratibimbitasarvārthā kevalaṃ svātmani sthitā /
prakāśayati bodhena jagantīmāni dīpavat //MU_5,74.14//

tatra ko 'yaṃ mudhā moho bhavatām atiduḥkhadaḥ /
ayaṃ so 'haṃ mamāṅgāni mamedaṃ ceti durdhiyām //MU_5,74.15//

anicchalolatvān nunnadṛṣadārāvarāśivat /
jñatvakartṛtvabhoktṛtvakriyā samupalabhyate //MU_5,74.16//

tatrāyam ātmā sammantā bhoktā karteti jāyate /
mudhaivājñānatāpotthā mṛgatṛṣṇeva vāsanā //MU_5,74.17//

ajñātaiṣā manomattamṛgaṃ viṣayatarṣulam /
asatyaiva hi satyeva mṛgatṛṣṇeva karṣati //MU_5,74.18//

vijñātā satyarūpeyaṃ nāśaṃ yāti palāyate /
vipramadhyāt parijñātā yathā caṇḍālakanyakā //MU_5,74.19//

avidyā samparijñātā na manaḥ parikarṣati /
mṛgatṛṣṇā parijñātā tarṣulaṃ nāpakarṣati //MU_5,74.20//

paramārthāvabodhena samūlaṃ rāma vāsanā /
dīpenevāndhakāraśrīr galaty āloka eti ca //MU_5,74.21//

nāsty avidyeti sañjāte niścaye śāstrayuktitaḥ /
galaty avidyā tāpena tuṣārakaṇikā yathā //MU_5,74.22//

dehasyāsya jaḍasyārthe kiṃ bhogair iti niścayī /
bhinatty āśāmayaṃ jñānī pañjaraṃ kesarī yathā //MU_5,74.23//

āśāparikare rāma nūnaṃ parihṛte hṛdaḥ /
pumān āgatasaundaryo hlādam āyāti candravat //MU_5,74.24//

parāṃ śītalatām eti vṛṣṭidhauta ivācalaḥ /
nirvṛtiṃ paramāṃ dhatte prāptarājya ivādhanaḥ //MU_5,74.25//

śobhate 'malayā lakṣmyā śaradīva nabhastalam /
ātmany eva na māty uccaiḥ kalpasyānta ivārṇavaḥ //MU_5,74.26//

bhavaty apetasaṃrambho vṛṣṭamūka ivāmbudaḥ /
tiṣṭhaty ātmani saṃvettā praśānta iva vāridhiḥ //MU_5,74.27//

paraṃ dhairyam upādatte sthairyaṃ merur ivācalaḥ /
rājate svasthayā lakṣmyā śāntendhana ivānalaḥ //MU_5,74.28//

bhavaty ātmani nirvāṇaḥ praśānta iva dīpakaḥ /
dṛṣṭim āyāti paramāṃ naraḥ pītāmṛto yathā //MU_5,74.29//

antardīpo ghaṭa iva madhyajvāla ivānalaḥ /
sphuraddīptir maṇir iva prayāty antaḥ prakāśatām //MU_5,74.30//

sarvātmakaṃ sarvagataṃ sarveśaṃ sarvanāyakam /
sarvākāraṃ nirākāraṃ svam ātmānaṃ prapaśyati //MU_5,74.31//

hasaty alam atītās tāḥ pelavā divasāvalīḥ /
yāsu smaraśaraśreṇīcapalaṃ cittam acchinat //MU_5,74.32//

saṅgaraṅgaviniṣkrāntaś śāntamānamanojvaraḥ /
adhyātmaratir āsīnaḥ pūrṇapāvanamānasaḥ //MU_5,74.33//

nirmṛṣṭakāmapaṅkāṅkaś chinnajanmanibandhanaḥ /
dvandvadoṣabhayonmuktas tīrṇasaṃsārasāgaraḥ //MU_5,74.34//

prāptānuttamaviśrāntir labdhālabhyapadāspadaḥ /
anivartipadaṃ prāptaḥ karmaṇām antam āgataḥ //MU_5,74.35//

sarvābhivāñchitārambho na kiñcid api vāñchati /
sarvānumoditānando na kiñcid anumodate //MU_5,74.36//

na dadāti na cādatte na stauti na ca nindati /
nāstam eti na codeti na tuṣyati na śocati //MU_5,74.37//

sarvārambhaphalatyāgī sarvopādhivivarjitaḥ /
sarvāśāsamparityāgī jīvanmukta iti smṛtaḥ //MU_5,74.38//

sarvaiṣaṇāḥ parityajya cetasā bhava maunavān /
dhārā niravaśeṣeṇa yathā tyaktvā payodharaḥ //MU_5,74.39//

tathā na sukhayaty aṅgasaṃlagnā varavarṇinī /
yathā sukhayati svāntam induśītā nirāśatā //MU_5,74.40//

na tathendus sukhayati kaṇṭhalagno 'pi rāghava /
nairāśyaṃ sukhayaty antar yathā sakalaśītalam //MU_5,74.41//

puṣpaghūrṇannavalato na tathā rājate madhuḥ /
yathodāramatir maunī nairāśyasamamānasaḥ //MU_5,74.42//

na himādrer na muktābhyo na rambhābhyo na candanāt /
na tac candramasaś śaityaṃ nairāśyād yad avāpyate //MU_5,74.43//

api rājyād api svargād apīndor api mādhavāt /
api kāntāsamāsaṅgān nairāśyaṃ paramaṃ sukham //MU_5,74.44//

tṛṇavan nopakurvanti yayā tribhuvanaśriyaḥ /
sā parā nirvṛtis sādho nairāśyād upalabhyate //MU_5,74.45//

āśākarañjaparaśuṃ parāyā nirvṛteḥ padam /
puṣpagucchaṃ śamataror ālambasva nirāśatām //MU_5,74.46//

goṣpadaṃ pṛthivī merus sthāṇur āśās samudgikāḥ /
tṛṇaṃ tribhuvanaṃ rāma nairāśyālaṅkṛtākṛteḥ //MU_5,74.47//

dānādānasamāhāravihāravibhavādikāḥ /
kriyā jagati hasyante nirāśaiḥ puruṣottamaiḥ //MU_5,74.48//

padaṃ yasya na badhnāti kadācit kalanā hṛdi /
tṛṇīkṛtatribhuvanaḥ kenāsāv upamīyate //MU_5,74.49//

idam evāstv idaṃ māstu mameti hṛdi rañjanā /
na yasyāsti tam ātmeśaṃ tolayanti kathaṃ janāḥ //MU_5,74.50//

sarvasaṅkaṭaparyantam asaṅkaṭamalaṃ sukham /
saubhāgyaṃ paramaṃ buddher nairāśyam avalambyatām //MU_5,74.51//

na śāsteha tvam āśānāṃ viddhi mithyābhramaṃ jagat /
vahadrathasthadikcakranemyāvartavad utthitam //MU_5,74.52//

kiṃ muhyasi mahābāho mūrkhavat paṇḍito 'pi san /
mamedaṃ tad ayaṃ so 'ham ity udbhrāntena cetasā //MU_5,74.53//

ātmaivedaṃ jagat sarvaṃ nānāteha na vidyate /
ekarūpaṃ jagaj jñātvā dhīrai rāma na khidyate //MU_5,74.54//

yathābhūtapadārthaughadarśanād eva rāghava /
paramāśvāsanaṃ buddher nairāśyam adhigamyate //MU_5,74.55//

bhāvābhāvavisaṃvādamuktam ādyantayos sthitam /
yad rūpaṃ tat samālambya padārthānāṃ sthitiṃ kuru //MU_5,74.56//

nairāśyadhīramanaso māyeyam atimohinī /
palāyya yāti saṃsārī mṛgī kesariṇo yathā //MU_5,74.57//

kāntām uddāmamadanāṃ lolāṃ vanalatām api /
jarjaropalapālīṃ ca samaṃ paśyati dhīradhīḥ //MU_5,74.58//

bhogā nānandayanty antaḥ khedayanti na cāpadaḥ /
dṛśyaśriyo haranty aṅga na jñam adrim ivānilāḥ //MU_5,74.59//

raktabālāṅganasyāpi jñasyodāradhiyo muneḥ /
kaṇaśaḥ khaṇḍatāṃ yānti manasi smarasāyakāḥ //MU_5,74.60//

rāgadveṣais svarūpajño nāvaśaḥ parikṛṣyate /
sparśa evāsya naitābhyāṃ kim utākramaṇaṃ bhavet //MU_5,74.61//

samadṛṣṭalatālolavanitādriśilādiṣu /
ramate naiṣa bhogeṣu pāntho marumahīṣv iva //MU_5,74.62//

ayatnopanataṃ sarvaṃ līlayā muktamānasaḥ /
bhuṅkte bhogabharaṃ prājñas tv ālokam iva locanam //MU_5,74.63//

kākatālīyavat prāptā bhogālī lalanādikā /
sevitāpy aṅga dhīrasya na duḥkhāya na tuṣṭaye //MU_5,74.64//

samyagdṛṣṭapadārthaṃ jñaṃ sukhaduḥkhagatī manāk /
dve vīcyāv iva śailendraṃ kṣobhaṃ netuṃ na śaknutaḥ //MU_5,74.65//

helayālokayan bhogān mṛdur dānto gatajvaraḥ /
svam eva padam ālambya sarvabhūtāntarasthitam //MU_5,74.66//

jñas tiṣṭhati gatavyagraṃ vyagrayāpi samanvitaḥ /
jaganti janayann eva brahmevātmaparāyaṇaḥ //MU_5,74.67//

āpatatsu yathākāmaṃ yathākālaṃ yathākramam /
sukhaduḥkheṣu na kṣobham eti bhūbhṛd ṛtuṣv iva //MU_5,74.68//

majjato 'pi bahujñasya rāma karmendriyakramaiḥ /
asaktamanaso nityaṃ na kiñcid api majjati //MU_5,74.69//

kalaṅky antaḥkalaṅkena procyate hema nānyathā /
bhāvāsaktyā samāsakta ukto jantur hi nānyathā //MU_5,74.70//

śarīrāt praviviktaṃ svaṃ paśyataḥ pravivekinaḥ /
vikartitāṅgakasyāpi na kiñcit pravikartitam //MU_5,74.71//

sakṛtprabhātaṃ vimalaṃ yaj jñātaṃ jñātam eva tat /
na hi bandhuḥ parijñātaḥ punar ajñātatāṃ vrajet //MU_5,74.72//

sarpabhrāntau nivṛttāyāṃ na rajjvāṃ sarpabhāvanā /
punar eti yathā prāvṛṇnadī giritaṭacyutā //MU_5,74.73//

na hema tāpaśuddhāṅgaṃ svābhāsam alam āgatam /
kardame magnam api sat samādatte malaṃ punaḥ //MU_5,74.74//

kṣīṇe svahṛdayagranthau na bandho 'sti punar guṇaiḥ /
yatnenāpi punar baddhaṃ kena vṛnte cyutaṃ phalam //MU_5,74.75//

ayaśchedavicārābhyām abhitaḥ khaṇḍaśo gatam /
pāṣāṇaṃ ca manaś caiva sandhātuṃ kasya śaktatā //MU_5,74.76//

vijñātāyām avidyāyāṃ kaḥ punaḥ parimajjati /
parijñāya śvapākānāṃ yātrāṃ kaḥ prekṣate dvijaḥ //MU_5,74.77//

sudhāmbhasi yathā kṣīradhīr vicārān nivartate /
saṃsāravāsanā tadvad dhīvicārān nivartate //MU_5,74.78//

madhvambuśaṅkayā tāvad viṣavāri prapīyate /
yāvat tan na parijñātaṃ parijñātaṃ vihīyate //MU_5,74.79//

rūpalāvaṇyayuktāpi citrakānteva kāminī /
dravyamātrasamārambhāt tattvavidbhir vilokyate //MU_5,74.80//

yathā maṣīkusumbhādi striyāś citre tathaiva hi /
jīvantyā api keśoṣṭhaṃ kas tāṃ prati kila grahaḥ //MU_5,74.81//

anubhūto guḍas svādur api dāhavikartanaiḥ /
na śakyate 'nyathā kartuṃ tattvālokas tathātmanaḥ //MU_5,74.82//

paravyasaninī nārī vyagrāpi gṛhakarmaṇi /
tad evāsvādayaty antar navasaṅgarasāyanam //MU_5,74.83//

evaṃ tattve pare śuddhe dhīro viśrāntim āgataḥ /
na śakyate cālayituṃ devair api sahāsuraiḥ //MU_5,74.84//

paravyasaninī nārī kena bhartrā balīyasā /
vismāritā svasaṅkalpakāntasaṅgamahotsavam //MU_5,74.85//

jagat samarasānantacidālokāvalambanam /
kena vismāryate buddhis tattvajñasya mahātmanaḥ //MU_5,74.86//

samagrasukhaduḥkhābhyāṃ vyavahāram akhaṇḍitam /
kurvan gurujanāyatto bhartṛśvaśurakheditaḥ //MU_5,74.87//

yathā saṅkalpakāntena bhavaty ānandamantharaḥ /
vadhūloko vyasanavān duḥkhajālair na khedyate //MU_5,74.88//

tathā vigalitāvidyo vyavahāraparo 'pi san /
samyagdṛṣṭisamācāro mudam ety antar ātmanā //MU_5,74.89//

chidyate na nikṛttāṅgo galadasrur na roditi /
dahyate na pradagdho 'pi naṣṭo 'pi na vinaśyati //MU_5,74.90//

vyapagatasukhaduḥkhasannipāto vidhividhureṣv api saṅkaṭeṣv akhinnaḥ /
nivasatu sadane purottame vā vitatagirau vipine tapovane vā //MU_5,74.91//

nairāśyopadeśo nāma sargaḥ


pañcasaptatitamas sargaḥ

vasiṣṭhaḥ:
janakas saṃsthito rājye vyavahāraparo 'pi san /
vigatajvara evāntar anākulamatis sadā //MU_5,75.1//

pitāmaho dilīpas te sarvārambhaparo 'py alam /
vītarāgatayaivāntar bubhuje medinīṃ ciram //MU_5,75.2//

jīvanmuktākṛtir nityam ajo rājyam apālayat //MU_5,75.3//

vicitrabalayuddheṣu vyavahāreṣu bhūriṣu /
māndhātā suciraṃ tiṣṭhaṃs tyaktavān na paraṃ padam //MU_5,75.4//

baḍiḥ pātālapīṭhasthaḥ kurvan svāṃ divasasthitim /
sadātyāgī sadāsakto jīvanmuktapade sthitaḥ //MU_5,75.5//

namucir dānavādhīśo devadvandvaparas sadā /
nānācāravihāreṣu kvacin nāntar atapyata //MU_5,75.6//

vāsavājau tanutyāgī vṛtro vitatamānasaḥ /
antaśśītamanā mānī cakāra surasaṅgaram //MU_5,75.7//

kurvan dānavakāryāṇi pātālatalapālakaḥ /
anapāyaṃ nirākrośaṃ prahlādo hlādam āgataḥ //MU_5,75.8//

śambaraikaparo 'py antaś śambaraikatayoditaḥ /
saṃsāraśambaraṃ rāma śambaras tyaktavān idam //MU_5,75.9//

asaktabuddhir hariṇā kurvan dānavasaṅgaram /
parāṃ saṃvidam āsādya musalas tyaktavāṃs tanum //MU_5,75.10//

sarvāmaramukhaṃ vahniḥ kriyājālaparo 'py ati /
yajñalakṣmīṃ ciraṃ bhoktuṃ mukta eveha tiṣṭhati //MU_5,75.11//

pīyamānas surais sarvais somas samarasāśayaḥ /
kvacid eti na saṃsaṅgam ākrānto 'py ambaraṃ yathā //MU_5,75.12//

bṛhaspatir devagurur dārārthaṃ candrayodhy api /
ācaran divi citrehāmukta eva vyavasthitaḥ //MU_5,75.13//

śukro 'mbarataloddyotī labdhasarvārthapālakaḥ /
nirvikāramatiḥ kālaṃ nayaty asuradaiśikaḥ //MU_5,75.14//

jagadbhūtagaṇāṅgāni ciraṃ sañcārayann api /
sarvadā sarvasañcārī mukta eva samīraṇaḥ //MU_5,75.15//

lokājavañjavībhāve prodvegārho 'py akhinnadhīḥ /
brahmā samamanā rāma kṣapayaty āyur āyatam //MU_5,75.16//

jarāmaraṇayuddhādidvandvapañjaralīlayā /
caratīha ciraṃ kālaṃ mukto 'pi bhagavān hariḥ //MU_5,75.17//

muktenāpi trinetreṇa saundaryatarumañjarī /
dehārdhe dhāryate gaurī kāmukeneva kāmukī //MU_5,75.18//

muktayāpi gale baddho gauryā gauras trilocanaḥ /
suśuddha iva muktānāṃ gaṇaś śaśikalāmalaḥ //MU_5,75.19//

guho gahanadhīr vīras tārakādiraṇakramam /
mukto 'pi kṛtavān sarvajñānaratnaikasāgaraḥ //MU_5,75.20//

bhṛṅgīśo raktamāṃsaṃ svaṃ svamātre pravitīrṇavān /
muktayaiva dhiyā rāma dhīrayā dhyānadhautayā //MU_5,75.21//

munir muktasvabhāvo 'pi jagajjaṅgalakhaṇḍakam /
nārado vijahāremaṃ līlayā kāryaśīlayā //MU_5,75.22//

jīvanmuktamanā mānī viśvāmitras svayaṃ prabhuḥ /
vedoktāṃ makhanirmāṇakriyāṃ samadhitiṣṭhati //MU_5,75.23//

dhārayaty avaniṃ śeṣaḥ karoty arko dināvalīm /
yamo yamatvaṃ kurute jīvanmuktatayaiva hi //MU_5,75.24//

anye 'py asmiṃs tribhuvane yakṣāmaranarāsurāḥ /
śataśo muktatāṃ yātās santas tiṣṭhanti saṃsṛtau //MU_5,75.25//

saṃsthitā vyavahāreṣu vividhācāradhāriṣu /
antarāśītalāḥ kecit kecin mūḍhāś śilāsamāḥ //MU_5,75.26//

paramaṃ bodham āsādya kecit kānanam āgatāḥ /
yathā bhṛgubharadvājaviśvāmitrasahādayaḥ //MU_5,75.27//

kecit rājyeṣu tiṣṭhanti cchattracāmaramālitāḥ /
yathā janakaśaryātimāndhātṛmagadhādayaḥ //MU_5,75.28//

kecid vyomani tiṣṭhanti dhiṣṇyacakrāntarasthitāḥ /
yathā bṛhaspatyuśanaścandrasūryamunīśvarāḥ //MU_5,75.29//

kecit surapadaṃ yātā vimānāvalim āsthitāḥ /
yathāgnivāyuvaruṇayamatumburunāradāḥ //MU_5,75.30//

kecit pātālakuhare jīvanmuktā vyavasthitāḥ /
yathā baḍisuhotrāndhaprahlādahlādapūrvakāḥ //MU_5,75.31//

tiryagyoniṣv api sadā vartante kṛtabuddhayaḥ /
devayoniṣv api prājña vartante mūrkhabuddhayaḥ //MU_5,75.32//

sarvaṃ sarveṇa sarvatra sarvathā sarvadaiva hi /
sambhavaty eva sarvātmany ātmanātmasvarūpiṇi //MU_5,75.33//

vidher vicitrā niyatir anantārambhamantharā /
sanniveśāṃśavaicitryāt sarvaṃ sarvatra dṛśyate //MU_5,75.34//

vidhir daivaṃ vibhur dhātā sarveśaś śiva īśvaraḥ /
iti nāmabhir ātmāntaḥ pratyakcetana ucyate //MU_5,75.35//

asty avastuni vastv antaḥ kāñcanaṃ sikatāsv iva /
asti vastuny avastv antar malaṃ hemakaṇeṣv iva //MU_5,75.36//

ayukte yuktatā yuktyā prekṣyamāṇā pradṛśyate /
pāpasya hi bhayāl loko dharme rāma pravartate //MU_5,75.37//

asatye satyatā sādho śāśvatī parilakṣyate /
śūnyena dhyānayogena śāśvataṃ padam āpyate //MU_5,75.38//

yan nāsti tad udety āśu deśakālavilāsataḥ /
śaśakāś śṛṅgavanto hi dṛśyante śambarasthitau //MU_5,75.39//

ye vajrasārās sudṛḍhā dṛśyante te kṣayaṃ gatāḥ /
kalpasyānte yathendvarkadharābdhivibudhādrayaḥ //MU_5,75.40//

iti paśyan mahābāho bhāvābhāvabhavakramam /
harṣāmarṣaviṣādehās santyajya samatāṃ vraja //MU_5,75.41//

asat sad avabhātīha sad asac cāpi dṛśyate /
āsthānāsthe parityajya tenāśu samatāṃ vraja //MU_5,75.42//

muktau rāghava loke 'smin na prāptis sambhavaty alam /
apravṛttyā vivekasya magnā hi janakoṭayaḥ //MU_5,75.43//

muktau rāghava loke 'smin prāptir asti sadaiva hi /
pravṛttyā hi vivekasya muktāś ca janakoṭayaḥ //MU_5,75.44//

pravivekāvivekābhyāṃ sulabhālabhyatāṃ gatā /
muktir manaḥkṣayaprāptyā vivekaṃ tena dīpaya //MU_5,75.45//

ātmāvalokane yatnaḥ kartavyo bhūtim icchatā /
sarvaduḥkhaśiraścheda ātmālokena jāyate //MU_5,75.46//

nīrāgā nirupāsaṅgā jīvanmuktā mahādhiyaḥ /
sambhavantīha bahavas suhotrajanakā iva //MU_5,75.47//

tasmāt tvam api vai rāma vivekoditadhīradhīḥ /
jīvanmukto vihara bhos samaloṣṭāśmakāñcanaḥ //MU_5,75.48//

dvividhā muktatā loke vidyate dehadhāriṇām /
sadehaikā videhānyā vibhāgo 'yaṃ tayoś śṛṇu //MU_5,75.49//

asaṃsaṅgāt padārthānāṃ manaśśāntir hi muktatā /
saty asaty api dehe sā sambhavaty anaghākṛte //MU_5,75.50//

snehasaṅkṣayam evāṅga viduḥ kaivalyam uttamāḥ /
tat sambhavati dehasya bhāve cābhāva eva ca //MU_5,75.51//

yo jīvati gatasnehaṃ sa jīvanmukta ucyate /
sasnehajīvito baddho mukta eva tṛtīyakaḥ //MU_5,75.52//

yatno yatnena kartavyo mokṣārthaṃ yuktipūrvakam /
yatnayuktivihīnasya goṣpadaṃ dustaraṃ bhavet //MU_5,75.53//

na tv anadhyavasāyasya duḥkhāya vipulātmane /
ātmā paravaśaḥ kāryo moham āśritya kevalam //MU_5,75.54//

sumahad dhairyam ālambya manasā vyavasāyinā /
vicārayātmanātmānam ātmanaś cirasiddhaye //MU_5,75.55//

vitatādhyavasāyasya jagad bhavati goṣpadam /
vihatādhyavasāyasya goṣpadaṃ vai jagad bhavet //MU_5,75.56//

yad upagatas sugataḥ paraṃ pradhānaṃ yad upagato dhruvatāṃ nṛpaś ca kaścit /
yad upagatāḥ padam uttamaṃ mahāntaḥ prayatanakarmataror mahāphalaṃ tat //MU_5,75.57//

muktāmuktavicāro nāma sargaḥ


ṣaṭsaptatitamas sargaḥ

vasiṣṭhaḥ:
brahmaṇas samupāyānti jagantīmāni rāghava /
sthairyaṃ yānty avivekena śāmyanty aṅga vivekataḥ //MU_5,76.1//

jagajjālajalāvartavṛttayo brahmavāridhau /
saṅkhyātuṃ kena śakyante bhāsāṃ ca trasareṇavaḥ //MU_5,76.2//

asamyakprekṣaṇaṃ viddhi kāraṇaṃ jagatas sthitau /
saṃsāraśāntāv ekāntakāraṇaṃ samyagīkṣaṇam //MU_5,76.3//

ayaṃ hi rāma duṣpāro ghoras saṃsārasāgaraḥ /
vinā yuktiprayatnābhyām asmān nāma na tīryate //MU_5,76.4//

ayaṃ hi sāgaraḥ pūrṇo mohāmbubharapūritaḥ /
agādhamaraṇāvartaḥ kallolākulakoṭaraḥ //MU_5,76.5//

prabhramatpuṇyadiṇḍīro jvalannarakavāḍavaḥ /
tṛṣṇāvilolalaharir manojalamataṅgajaḥ //MU_5,76.6//

ālīnajīvitasarid bhogaratnasamudgakaḥ /
kruddharogoragākīrṇa indriyagrāhaghargharaḥ //MU_5,76.7//

paśyāsmin prasṛtā rāma vīcayaś cārucañcalāḥ /
imā mugdhāṅganānāmnyaś śikharākarṣaṇakṣamāḥ //MU_5,76.8//

chadaśrīpadmarāgāḍhyā netranīlotpalākulāḥ /
dantamuktāphalākīrṇās smitaphenopaśobhitāḥ //MU_5,76.9//

keśendranīlavalayā bhrūvilāsataraṅgitāḥ /
nitambapulinasphītāḥ kaṇṭhakambuvibhūṣitāḥ //MU_5,76.10//

lalāṭamaṇipaṭṭāḍhyā vilāsagrāhasaṅkulāḥ /
kaṭākṣalolaśapharā varṇakāñcanavālukāḥ //MU_5,76.11//

evaṃvilolalaharībhīmāt saṃsārasāgarāt /
uttīryate cen magnena tat paraṃ pauruṣaṃ bhavet //MU_5,76.12//

satyāṃ prajñāmahānāvi viveke sati nāvike /
saṃsārasāgarād asmād yo na tīrṇo dhig astu tam //MU_5,76.13//

apārāvāram ākramya prameyīkṛtya sarvataḥ /
saṃsārābdhiṃ gāhate yas sa eva puruṣas smṛtaḥ //MU_5,76.14//

vicāryāryais sahālokya dhiyā saṃsārasāgaram /
etasmiṃs tadanu krīḍā śobhate rāma nānyathā //MU_5,76.15//

iha bhavyo bhavān sādho vicāraparayā dhiyā /
tvayā yūnaiva yenāyaṃ saṃsāraḥ pravicāryate //MU_5,76.16//

bhavān iva vicāryādau saṃsāram atikāntayā /
matyā yo gāhate loke nehāsau parimajjati //MU_5,76.17//

pūrvaṃ dhiyā vicāryaite bhogā bhogibhayapradāḥ /
bhoktavyāś caramaṃ rāma garuḍeneva pannagāḥ //MU_5,76.18//

vicārya tattvam ālokya sevyante yā vibhūtayaḥ /
tā udarkodayā jantoś śeṣā duḥkhāya kevalam //MU_5,76.19//

balaṃ buddhiś ca tejaś ca dṛṣṭatattvasya vardhate /
savasantasya vṛkṣasya saundaryādyā guṇā iva //MU_5,76.20//

ghanarasāyanapūraṇaśītayā vimalayā samayā satataṃ dhiyā /
śiśiraraśmir ivātivirājate viditavedyasukhaṃ raghunandana //MU_5,76.21//

saṃsārasāgarayos sāmyapratipādanaṃ nāma sargaḥ


saptasaptatitamas sargaḥ

rāmaḥ:
samāsena mune bhūyo dṛṣṭatattvacamatkṛtim /
kathayodāravṛttānte kas te vacasi tṛpyati //MU_5,77.1//

vasiṣṭhaḥ:
jīvanmuktasya bahudhā kathitaṃ lakṣaṇaṃ mayā /
bhūyo 'pi ca mahābāho kathyamānam idaṃ śṛṇu //MU_5,77.2//

suṣuptavad idaṃ nityaṃ paśyaty apagataiṣaṇaḥ /
asadrūpaṃ ivāsaktas sarvatrākhilam ātmavān //MU_5,77.3//

kaivalyam iva samprāptaḥ parisuptamanā iva /
ghūrṇamāna ivānandī tiṣṭhaty adhigatātmadṛk //MU_5,77.4//

na dattam apy upādatte gṛhītam api pāṇinā /
antarmukhatayodāttarūpayā samayā dhiyā //MU_5,77.5//

yantraputrakasañcāra itīmaṃ janatākramam /
antassaṃlīnayā dṛṣṭyā paśyan hasati śāntadhīḥ //MU_5,77.6//

nāpekṣate bhaviṣyac ca vartamāne na tiṣṭhati /
na saṃsmaraty atītaṃ ca sarvam eva karoti ca //MU_5,77.7//

suptaḥ prabuddho bhavati prabuddho 'pi ca suptavat /
sarvakarmakaro 'py antar na karotīva kiñcana //MU_5,77.8//

antas sarvaparityāgī nityam antar aneṣaṇaḥ /
kurvann api bahiḥ kāryaṃ sarvam evāvatiṣṭhate //MU_5,77.9//

bahiḥ prakṛtasarveho yathāprāptakriyonmukhaḥ /
svakarmakramasamprāptadvandvakāryānuvṛttimān //MU_5,77.10//

samagrasukhabhogātmā sarvāśāsv iva saṃsthitaḥ /
karoty akhilakarmāṇi tyaktakartṛtvavibhramaḥ //MU_5,77.11//

udāsīnavad āsīnaḥ prakṛtikramakarmasu /
nābhivāñchati na dveṣṭi na śocati na hṛṣyati //MU_5,77.12//

anubandhaparo jantāv asaṃsaktena cetasā /
bhakte bhaktasamācāraś śaṭhe śaṭha iva sthitaḥ //MU_5,77.13//

bālo bāleṣu vṛddheṣu vṛddho vīreṣu vīryavān /
yuvā yauvanavṛtteṣu duḥkhiteṣu tu duḥkhitaḥ //MU_5,77.14//

pravṛttavākpuṇyakatho dainyād apagatāśayaḥ /
dhīradhīr uditānandaḥ peśalaḥ puṇyakīrtanaḥ //MU_5,77.15//

prājñaḥ prasannamadhuraḥ pūrṇas supratibhodayaḥ /
nirastakhedadaurgatyas sarvasmin snigdhabāndhavaḥ //MU_5,77.16//

udāracaritākāras samas saukhyamahodadhiḥ /
susnigdhaś śītalasparśaḥ pūrṇaś candra ivoditaḥ //MU_5,77.17//

na tasya sukṛtenārtho na bhogair na ca karmabhiḥ /
na duṣkṛtair na bhogānāṃ santyāgena na bandhubhiḥ //MU_5,77.18//

na kāryakaraṇārambhair na niṣkriyatayā tathā /
na bandhena na mokṣeṇa na pātālena no divā //MU_5,77.19//

yathāvastu yadā dṛṣṭaṃ jagad ekamayātmakam /
tadā bandhavimokṣārthaṃ na kvacit kṛpaṇaṃ manaḥ //MU_5,77.20//

samyagjñānāgninā yasya dagdhā sandehajālikā /
niśśaṅkam alam uḍḍīnas tasya cittavihaṅgamaḥ //MU_5,77.21//

yasya bhrāntivinirmuktaṃ manas samarasaṃ sthitam /
sa nāstam eti nodeti vyomavat sarvavṛttiṣu //MU_5,77.22//

mañjūṣāyāṃ niṣaṇṇasya yathā bālasya ceṣṭate /
aṅgāvaly anusandhānavarjitā jñasya vai tathā //MU_5,77.23//

ghūrṇan kṣīva ivānandī mandīkṛtapunarbhavaḥ /
anupādeyabuddhyā tu na smaraty akṛtaṃ kṛtam //MU_5,77.24//

sarvaṃ sarvaprakāreṇa gṛhṇāti ca jahāti ca /
anupādeyasarvārtho bālavac ca viceṣṭate //MU_5,77.25//

sa tiṣṭhann api kāryeṣu deśakālakriyākramaiḥ /
na kāryasukhaduḥkhābhyāṃ manāg api hi gṛhyate //MU_5,77.26//

bahiḥ prakṛtasarvārtho 'py antaḥ punar anīhayā /
na sattāṃ yojayaty arthe na phalāny anudhāvati //MU_5,77.27//

nopekṣate duḥkhadaśāṃ na sukhāśām apekṣate /
kāryodaye naiti mudaṃ kāryanāśe na khidyate //MU_5,77.28//

api śītarucāv arke sukṛṣṇe 'pīndumaṇḍale /
apy adhaḥ prasaraty agnau vismayo 'sya na jāyate //MU_5,77.29//

cidātmana imā itthaṃ prasphurantīha śaktayaḥ /
ity asyāścaryajāleṣu nābhyudeti kutūhalam //MU_5,77.30//

na dayādainyam ādatte na krauryam anudhāvati /
na lajjām anusandhatte nālajjatvaṃ ca gacchati //MU_5,77.31//

na kadācana dīnātmā noddhatātmā kadācana /
na pramatto na khinnātmā nodvigno na ca harṣavān //MU_5,77.32//

nāsya cetasi susphāre śaradambaranirmale /
kopādayaḥ pravartante nabhasīva navāṅkurāḥ //MU_5,77.33//

anāratapatajjātabhūtāyāṃ jagatas sthitau /
kva kathaṃ kila kāsya syāt sukhitā duḥkhitātha vā //MU_5,77.34//

phenājavañjavībhāve jale bhūtakrame tathā /
kva kileha kutaḥ ko 'ntaḥ prasaṅgas sukhaduḥkhayoḥ //MU_5,77.35//

bhāvābhāvair aparyantair ajasraṃ jantusambhavaiḥ /
na viṣīdanti nodyanti dṛṣṭasṛṣṭikramā narāḥ //MU_5,77.36//

nimeṣaṃ prati yāminyā yathānyās svapnadṛṣṭayaḥ /
yathotpannavināśinyas tathaitā lokadṛṣṭayaḥ //MU_5,77.37//

anāratasamutpattāv anāratavināśini /
kaḥ kramo dagdhasaṃsāre kāruṇyānandayor iha //MU_5,77.38//

śubhābhāvāt sukhābhāve sthitiṃ yāte vilakṣaṇāḥ /
kīdṛśyaḥ katham āyātāḥ kā vā tā duḥkhasaṃvidaḥ //MU_5,77.39//

sukham ante tadantotthā svabījaṃ vitanoti yā /
śāntaṃ duḥkhadaśā seyaṃ katham antarite sukhe //MU_5,77.40//

kṣīṇābhyāṃ sukhaduḥkhābhyāṃ heyopādeyayoḥ kṣaye /
īpsitānīpsite kva sto galite 'tha śubhāśubhe //MU_5,77.41//

ramyāramyadṛśor nāśāc chānte bhogābhivāñchane /
nairāśyasantatiprauḍhe himavad vigalen manaḥ //MU_5,77.42//

ā mūlān manasi kṣīṇe saṅkalpasya kathaiva kā /
tileṣv evātidagdheṣu tailasya kalanā kutaḥ //MU_5,77.43//

bhāveṣv abhāvaghanabhāvanayā mahātmā nirmuktasaṅkalanam ambaravat sthiteṣu /
cittaṃ prati svamudito viditaikarūpī jñas tiṣṭhati svapiti jīvati nityatṛptaḥ //MU_5,77.44//

jīvanmuktavarṇanaṃ nāma sargaḥ


aṣṭasaptatitamas sargaḥ

vasiṣṭhaḥ:
yathālātaparispandād agnicakraṃ pravartate /
asad eva sadābhāsaṃ cittaspandāt tathā jagat //MU_5,78.1//

yathā jalaparispandād vyatirikta ivāmbhasaḥ /
dṛśyate vartulāvartaś cittaspandāt tathā jagat //MU_5,78.2//

yathā vyomnīkṣitaspandāt piñchamauktikamaṇḍalam /
dṛśyate sad ivāsatyaṃ cittaspandāt tathā jagat //MU_5,78.3//

rāmaḥ:
yena praspandate cittaṃ yena na spandate 'tha vā /
tad brahman brūhi me yena cikitsyeta tad eva hi //MU_5,78.4//

vasiṣṭhaḥ:
yathā śauklyahime rāma tilatailalavau yathā /
yathā kusumasaugandhye tathauṣṇyadahanau yathā //MU_5,78.5//

raghunandana saṃśliṣṭau cittaspandau tathaiva hi /
abhinnau kevalaṃ mithyā bhedaḥ kalpita etayoḥ //MU_5,78.6//

cittacittaparispandapakṣayor ekasaṅkṣaye /
svayaṃ guṇaguṇisthityā naśyato dvau na saṃśayaḥ //MU_5,78.7//

dvau kramau cittanāśasya yogo jñānaṃ ca rāghava /
yogas tadvṛttirodho hi jñānaṃ samyagavekṣaṇam //MU_5,78.8//

rāmaḥ:
kayā kīdṛkṣayā vṛttyā prāṇāpānanibaddhayā /
yoganāmnyā manaś śāntim ety anantasukhapradām //MU_5,78.9//

vasiṣṭhaḥ:
dehe 'smin dehanāḍīṣu vātas sphurati yo 'bhitaḥ /
skhadāsv iva bhuvo vāri sa prāṇa iti kīrtitaḥ //MU_5,78.10//

tasya spandavaśād antaḥ kriyāvaicitryam īyuṣaḥ /
apānādīni nāmāni kalpitāni kṛtātmabhiḥ //MU_5,78.11//

āmodasya yathā puṣpaṃ śauklyasya tuhinaṃ yathā /
tathaiṣa ratha ādhāraś cittasyābhinnatāṃ gataḥ //MU_5,78.12//

antaḥprāṇaparispandāt saṅkalpakalanonmukhī /
saṃvit sañjāyate yaiṣā tac cittaṃ viddhi rāghava //MU_5,78.13//

prāṇaspandaṃ vidus spandaṃ tatspandād eva saṃvidaḥ /
cakrāvartavidhāyinyo jalaspandād ivormayaḥ //MU_5,78.14//

cittaṃ prāṇaparispandam āhur āgamabhūṣaṇāḥ /
tasmin saṃrodhite nūnam upaśāntaṃ bhaven manaḥ //MU_5,78.15//

manasspandopaśāntyāyaṃ saṃsāraḥ pravilīyate /
sūryālokaparispandaśāntau vyavahṛtir yathā //MU_5,78.16//

rāmaḥ:
aniśaṃ caratāṃ dehagehe gahanagāminām /
prāṇādīnāṃ parispando vāyūnāṃ rodhyate katham //MU_5,78.17//

vasiṣṭhaḥ:
śāstrasajjanasamparkād vairāgyābhyāsayogataḥ /
anāsthāyāṃ kṛtāsthāyāṃ pūrvaṃ saṃsāravṛttiṣu //MU_5,78.18//

yathābhivāñchitadhyānāc ciram ekatayoditāt /
etattattvaghanābhyāsāt prāṇaspando nirudhyate //MU_5,78.19//

pūrakādinijāyāmadṛḍhābhyāsād akhedajāt /
ekāntadhyānasaṃyogāt prāṇaspando nirudhyate //MU_5,78.20//

oṅkāroccāraṇaprāntaśabdatattvānudhāvanāt /
suṣupte saṃvido jāte prāṇaspando nirudhyate //MU_5,78.21//

recake nūnam abhyaste prāṇe sphāraṃ kham āgate /
na spṛśaty aṅgarandhrāṇi prāṇaspando nirudhyate //MU_5,78.22//

kumbhake pūrvavat kālam anantaṃ paritiṣṭhati /
abhyāsāt stambhite prāṇe prāṇaspando nirudhyate //MU_5,78.23//

tālumūlagatāṃ yatnāj jihvayākramya ghaṇṭikām /
ūrdhvarandhragate prāṇe prāṇaspando nirudhyate //MU_5,78.24//

samastakalanonmukte nakiñcinnāmni sūkṣmakhe /
dhyānāt saṃvidi līnāyāṃ prāṇaspando nirudhyate //MU_5,78.25//

dvādaśāṅgulaparyante nāsāgre vimalāmbare /
samyag dṛśoḥ praśāmyantyoḥ prāṇaspando nirudhyate //MU_5,78.26//

abhyāsād ūrdhvarandhreṇa tālūrdhvadvādaśāntage /
prāṇe galitasaṃvittau prāṇaspando nirudhyate //MU_5,78.27//

bhrūmadhye tārakālokaśāntāv astam upāgate /
cetane ketane buddheḥ prāṇaspando nirudhyate //MU_5,78.28//

ciraṃ kālaṃ hṛdekāntavyomasaṃvedanān muneḥ /
avāsanamanodhyānāt prāṇaspando nirudhyate //MU_5,78.29//

rāmaḥ:
brahmañ jagati bhūtānāṃ hṛdayaṃ tat kim ucyate /
idaṃ sarvaṃ mahādarśe yasmiṃs tat pratibimbati //MU_5,78.30//

vasiṣṭhaḥ:
sādho jagati bhūtānāṃ dvividhaṃ hṛdayaṃ sthitam /
upādeyaṃ ca heyaṃ ca vibhāgo 'yaṃ tayoś śṛṇu //MU_5,78.31//

iyattayā paricchinne dehe yad vakṣaso 'ntare /
heyaṃ tad dhṛdayaṃ viddhi tanāv ekataṭe sthitam //MU_5,78.32//

saṃvinmātraṃ tu hṛdayam upādeyaṃ nṛṇāṃ smṛtam /
tad antare ca bāhye ca na ca bāhye na cāntare //MU_5,78.33//

tat tatpradhānaṃ hṛdayaṃ tatredaṃ samavasthitam /
tad ādarśaḥ padārthānāṃ tat kośas sarvasampadām //MU_5,78.34//

sarveṣām eva jantūnāṃ saṃvid dhṛdayam ucyate /
na dehāvayavaikāṃśo jaḍo jīrṇopalopamaḥ //MU_5,78.35//

tasmāt saṃvinmaye śuddhe hṛdaye 'tra vivāsanam /
balān niyojite citte prāṇaspando nirudhyate //MU_5,78.36//

ebhiḥ kramair athānyaiś ca nānāsaṅkalpakalpitaiḥ /
nānādaiśikavaktrasthaiḥ prāṇaspando nirudhyate //MU_5,78.37//

abhyāsena nirābādham etās tā yogayuktayaḥ /
upāyatām upāyānti bhavyasya bhavabhedane //MU_5,78.38//

abhyāsād dṛḍhatāṃ yātād vairāgyaparilāñchitāt /
yathāvāsanam āyāmaḥ prāṇānāṃ saphalas smṛtaḥ //MU_5,78.39//

bhrūnāsātālusaṃsthāsu dvādaśāṅgulakoṭiṣu /
abhyāsāc chāmyati prāṇo dūre girinadī yathā //MU_5,78.40//

bhūyo bhūyaś cirābhyāsāj jihvāprāntena tāluni /
ghaṇṭikā spṛśyate prāṇā yenordhvena vahanty alam //MU_5,78.41//

vikalpabahulās tv ete svabhyāsena samādhayaḥ /
paramopaśamāyāśu samprayānty avikalpatām //MU_5,78.42//

ātmārāmo vītaśoko bhavaty antassukhaḥ pumān /
abhyāsād eva nānyasmāt tasmād abhyāsavān bhava //MU_5,78.43//

abhyāsena parispande prāṇānāṃ kṣayam āgate /
manaḥ praśamam āyāti nirvāṇam avaśiṣyate //MU_5,78.44//

vāsanāvalitaṃ janma mokṣo nirvāsanaṃ manaḥ /
prāṇaś ca rāma gṛhṇāti yathecchasi tathā kuru //MU_5,78.45//

prāṇaspando manorūpaṃ tasmāt saṃsṛtisambhramaḥ /
tasminn eva śamaṃ yāte kṣīyate saṃsṛtijvaraḥ //MU_5,78.46//

vikalpasaṅkṣayāj jantoḥ padaṃ tad avaśiṣyate /
yato vāco nivartante samastakalanānvitāḥ //MU_5,78.47//

yatra sarvaṃ yatas sarvaṃ yat sarvaṃ sarvataś ca yat /
yatra nedaṃ yato nedaṃ yan nedaṃ nedṛśaṃ ca yat //MU_5,78.48//

vināśitvād vikalpitvād guṇitvān nirguṇātmanaḥ /
yasya no sadṛśo dṛśye dṛṣṭāntaḥ kaścid eva hi //MU_5,78.49//

svādanī sarvaśālīnāṃ dīpikā sarvatejasām /
kalanā sarvakāmānāṃ yataś ciccandrikoditā //MU_5,78.50//

yatsaṅkalpataror bahvyas saṃsāraphalapaṅktayaḥ /
anārataṃ bahurasā jāyante ca patanti ca //MU_5,78.51//

tat padaṃ sarvasīmāntam avalambya mahāmatiḥ /
yas sthitas sthiradhīs tajjñas sa jīvanmukta ucyate //MU_5,78.52//

vigatasarvasamīhitakautukas samupaśāntahitāhitakalpanaḥ /
sakalasaṃvyavahārasamāśayo bhavati muktamanāḥ puruṣottamaḥ //MU_5,78.53//

jīvanmuktajātibandhavarṇanaṃ nāma sargaḥ


ekonāśītitamas sargaḥ

rāmaḥ:
yogayuktyāsya cittasya śama evaṃ nirūpitaḥ /
samyagjñānam idānīṃ me kathayānugrahāt prabho //MU_5,79.1//

vasiṣṭhaḥ:
anādyantāvabhāsātmā paramātmeha vidyate /
ity ekaniścayas sphāras samyagjñānaṃ vidur budhāḥ //MU_5,79.2//

imā ghaṭapaṭākārapadārthaśataśaktayaḥ /
ātmaiva nānyad astīti niścayas samyagīkṣaṇam //MU_5,79.3//

asamyagvedanāj janma mokṣas samyagavekṣaṇāt /
asamyagvīkṣaṇād rajjus sarpo no samyagīkṣaṇāt //MU_5,79.4//

saṅkalpāṃśavinirmuktā saṃvit saṃvedyavarjitā /
saṃvid ādyābhir ākhyābhir muktāstīha hi netarat //MU_5,79.5//

sā śuddharūpā vijñātā paramātmeti kathyate /
buddhā tv aśuddharūpāntar avidyety ucyate budhaiḥ //MU_5,79.6//

saṃvittir eva saṃvedyaṃ nānayor dvitvakalpanā /
cinoty ātmānam ātmaiva rāmaivaṃ nānyad asti hi //MU_5,79.7//

yathābhūtārthadarśitvam etāvadbhuvanatraye /
yad ātmaiva jagat sarvam iti niścitya pūrṇatā //MU_5,79.8//

sarvam ātmaiva kiṃniṣṭhau bhāvābhāvau kva vāsthitau /
kva bandhamokṣakalane kim anyad rāma śocyate //MU_5,79.9//

na cittam anyan no cetyaṃ brahmaivedaṃ vijṛmbhate /
sarvaṃ ekaṃ paraṃ vyoma kva mokṣaḥ kasya baddhatā //MU_5,79.10//

brahmedaṃ bṛṃhitākāraṃ bṛhad bṛṃhad avasthitam /
dūram astamitadvitvaṃ bhavātmaiva tvam ātmanā //MU_5,79.11//

samyagālokite rūpe kāṣṭhapāṣāṇavāsasām /
manāg api na bhedo 'sti kvāpi saṅkalpanonmukhaḥ //MU_5,79.12//

ādāv ante ca saṃśāntaṃ svarūpam avināśi yat /
vastūnām ātmanaś caiva tanmayo bhava rāghava //MU_5,79.13//

dvaitādvaitasamudbhūtair jarāmaraṇavibhramaiḥ /
sphuraty ātmabhir ātmaiva citrair ambv iva vīcibhiḥ //MU_5,79.14//

śuddham ātmānam ālambya nityam antassthayā dhiyā /
yas sthitas taṃ ka ātmeśaṃ bhogo vañcayituṃ kṣamaḥ //MU_5,79.15//

kṛtasphāravicārasya mano bhogādayo 'rayaḥ /
manāg api na bhindanti śailaṃ mandānilā iva //MU_5,79.16//

avicāriṇam ajñānaṃ mūḍham āśāparāyaṇam /
nigirantīha duḥkhāni bakā matsyam ivājalam //MU_5,79.17//

jagad ātmaiva sakalam avidyā nāsti kutracit /
iti dṛṣṭim avaṣṭabhya samyagrūpāṃ sthiro bhava //MU_5,79.18//

nānātvam asti kalanāsu na vastuto 'ntar nānāvidhāsu sarasīṣu jalād ivānyat /
ity ekaniścayamayaḥ puruṣo vimukta ity ucyate samavalokitasamyagarthaḥ //MU_5,79.19//

samyagjñānalakṣaṇaṃ nāma sargaḥ


aśītitamas sargaḥ

vasiṣṭhaḥ:
idam antaḥ kalayato bhogān prati vivekinaḥ /
purassthitān api sadā spṛhaivāṅga na jāyate //MU_5,80.1//

cakṣur ālokanāyaiva jīvas tu sukhaduḥkhayoḥ /
bhārāyaiva balīvardo bhoktā dravyasya nāyakaḥ //MU_5,80.2//

nayane rūpanirmagne kṣobhaḥ ka iva dehinaḥ /
gardabhe palvalonmagne kaiva senāpateḥ kṣatiḥ //MU_5,80.3//

rūpakardamam etan mānaya nāsvādayādhama /
naśyaty etan nimeṣeṇa bhavantam api hiṃsati //MU_5,80.4//

yenaiva sakhyaṃ kriyate ya evābhyanugamyate /
tadīyaiḥ karmabhiḥ kṣipraṃ prājñaś śūro 'pi badhyate //MU_5,80.5//

utpannadhvaṃsi sampātamātrahṛdyam asanmayam /
rūpam āśraya mā netra vināśāyāvināśine //MU_5,80.6//

sākṣivat tvaṃ sthitaṃ netra rūpaṃ ātmani tiṣṭhati /
ālokaḥ kālavaśatas tvam ekaḥ kiṃ pratapyase //MU_5,80.7//

salilaspandavad dṛṣṭiḥ piñchikevāmbarotthitā /
svajātibandhāt sphurati tava citta kim āgatam //MU_5,80.8//

svalpāmbhasīva śaphare citte sphuraṇadharmiṇi /
svayaṃ sphuraty ahaṅkāra tvam ayaṃ protthitaḥ kutaḥ //MU_5,80.9//

ālokarūpayor nityaṃ jaḍayos sphurator mithaḥ /
ādhārādheyayoś citta vyartham ākulatā tava //MU_5,80.10//

rūpālokamanaskārāḥ parasparam asaṅginaḥ /
saṃsaktā iva lakṣyante vadanādarśabimbavat //MU_5,80.11//

ajñānajantunā hy ete śliṣṭā jātā nirantarāḥ /
ajñāne jñānagalite pṛthak tiṣṭhanty asanmayāḥ //MU_5,80.12//

manaḥkalanayā hy ete susambaddhāḥ parasparam /
rūpālokamanaskārā dārūṇi jatunā yathā //MU_5,80.13//

svamanomanane tantau mano'bhyāsena yatnataḥ /
vicārāc chedam āyāte chinnaivājñānabhāvanā //MU_5,80.14//

ajñānasaṅkṣayāt kṣīṇe manasy ete punar mithaḥ /
rūpālokamanaskārās saṅghaṭante na kecana //MU_5,80.15//

sarveṣāṃ cittam evāntar indriyāṇāṃ prabodhakam /
tad eva tasmād ucchedyaṃ piśāca iva mandirāt //MU_5,80.16//

citta valgasi mithyaiva dṛṣṭo 'nto bhavato mayā /
ādyanteṣu sutucchas tvaṃ vartamāne 'pi na hy asi //MU_5,80.17//

mudhā pañcabhir ākāraiḥ kim antaḥ parivalgasi /
yas tvāṃ tv ām iti jānāti tasyaitat parivalgyate //MU_5,80.18//

tvadvalganaṃ me kumano na manāg api tuṣṭaye /
māyānaraspanda iva vyarthaṃ vṛttiṣu dahyase //MU_5,80.19//

tiṣṭha vā gaccha vā citta nāsi me śaṭha jīvasi /
prakṛtyāsi mṛtaṃ nityaṃ vicārāt sumṛtaṃ sthitam //MU_5,80.20//

nistattvaṃ tvaṃ jaḍaṃ bhrātaś śaṭha nityamṛtākṛte /
mūḍha eva tvayājñena vañcyate na vicāravān //MU_5,80.21//

vayam ājñātavantas tvāṃ maurkhyeṇānusṛtaṃ bhavet /
mṛtam asmākam adyāsi dīpānāṃ timiraṃ yathā //MU_5,80.22//

śaṭhena bhavatā dīrghaṃ kālaṃ dehagṛhaṃ mama /
uparuddham abhūt pūrvaṃ sādhusaṃsargavarjitam //MU_5,80.23//

jaḍe pretasamākāre gate tvayi manaśśaṭhe /
sarvasajjanasaṃsevyaṃ idaṃ dehagṛhaṃ sthitam //MU_5,80.24//

pūrvam evāsi nāsy eva sampraty api jaḍaṃ śaṭham /
na bhaviṣyasi cedānīṃ kiṃ vetāla na lajjase //MU_5,80.25//

saha tṛṣṇāpiśācībhis saha kopādiguhyakaiḥ /
nirgaccha cittavetāla śarīrasadanān mama //MU_5,80.26//

diṣṭyā vivekamantreṇa nirgato dehamandirāt /
pramattacittavetālaḥ kuvṛkaḥ kandarād iva //MU_5,80.27//

aho nu citraṃ sumahaj jaḍena kṣaṇabhaṅginā /
manaśśaṭhena sarvo 'yaṃ nīto vivaśatāṃ janaḥ //MU_5,80.28//

kas te parākramaḥ kiṃ te balaṃ kas te samāśrayaḥ /
yadi valgasi mām eva janatāṃ bādhase tathā //MU_5,80.29//

śaṭhātmaivāsi na mayā dīnacittaka māryase /
mṛtam ity avabuddhaṃ tvam adya kevalam ajña he //MU_5,80.30//

etāvantam ahaṃ kālaṃ tvāṃ jñātvā jīvadāsthitam /
kliṣṭaḥ prabhūtabhaṅgāsu ciraṃ saṃsṛtirātriṣu //MU_5,80.31//

cittaṃ mṛtaṃ hi nāstīha tv ity adyāvagataṃ mayā /
tena tvadāśāṃ santyajya tiṣṭhāmy ātmani kevalaḥ //MU_5,80.32//

diṣṭyā cittaṃ mṛtam iti jñātam adya mayā svayam /
na śaṭhena samaṃ nītaṃ samagraṃ jīvitaṃ nijam //MU_5,80.33//

utsārya dehasadanān manaśśaṭham ahaṃ kṣaṇāt /
ayaṃ svasthas sthito 'smy antarvetālaparivarjitaḥ //MU_5,80.34//

cittavetālalabdhena ciraṃ kālaṃ mayoddhatāḥ /
kṛtā vikārā vividhās svayaṃ kṛtvā hasāmi yān //MU_5,80.35//

cirān nipatito diṣṭyā vicārāsivarāṅkitaḥ /
hṛdgehāc cittavetālas tālottālasamunnatiḥ //MU_5,80.36//

praśāntacittavetāle pavitrāṃ padavīṃ gate /
diṣṭyā śarīranagare sukhaṃ tiṣṭhāmi kevalaḥ //MU_5,80.37//

mṛtaṃ mano mṛtāś cintā mṛto 'haṅkārarākṣasaḥ /
vicāramantreṇa samas svasthas tiṣṭhāmi kevalaḥ //MU_5,80.38//

kiṃ mano me mamāśāḥ kāḥ ko me 'haṅkārako bhavet /
diṣṭyā vyarthaṃ kalatraṃ me naṣṭam etad aśeṣataḥ //MU_5,80.39//

ekasmai kṛtakṛtyāya nityāya vimalātmane /
nirvikalpacidākhyāya mahyam eva namo namaḥ //MU_5,80.40//

na mamāśā na karmāṇi na saṃsāro na kartṛtā /
na bhoktṛtā na deho me mahyam eva namo namaḥ //MU_5,80.41//

nāham ātmā na cākāśo na caivāyam ahaṃ svayam /
mama nāsti vyavacchedo mahyam eva namo namaḥ //MU_5,80.42//

nīrūpāya nirākhyāya prakāśāyāmalātmane /
svayam ātmaikasaṃsthāya mahyam eva namo namaḥ //MU_5,80.43//

nirvikārāya nityāya niraṃśāya nirātmane /
sarvasmai sarvakāryāya mahyam eva namo namaḥ //MU_5,80.44//

samāṃ sarvagatāṃ sūkṣmāṃ jagadekaprakāśinīm /
sattām upāgato 'smy antar mahyam eva namo namaḥ //MU_5,80.45//

sādridyūrvīnadīśāṅgaṃ nāham evāham eva vā /
jagat sarvapadārthāḍhyaṃ mahyam eva namo namaḥ //MU_5,80.46//

vyapagatamananaṃ śamābhirāmaṃ prakaṭitaviśvam aviśvam apy anantam /
svayam ajam ajaraṃ guṇād atītaṃ vapur aham acyutam aiśvaraṃ namāmi //MU_5,80.47//

dṛśyadarśanasambandhavicāro nāma sargaḥ


ekāśītitamas sargaḥ

vasiṣṭhaḥ:
evaṃ vicārya buddhyāntaḥ punar itthaṃ vicāryate /
tattvavidbhir mahābāho jñeya ātmā mahātmabhiḥ //MU_5,81.1//

ātmaivedaṃ jagad iti satyaṃ cittena mārjitam /
utthitaṃ syāt kutaś cittam aho citram avastu yat //MU_5,81.2//

avidyātvād acittvāc ca samāyātvāt sadaiva hi /
mṛtaṃ nāsty eva vā cittaṃ bhramād anyat khapuṣpavat //MU_5,81.3//

siddhas sthāṇuparispando naugatasya yathā śiśoḥ /
abuddhasya na buddhasya tathā cittam asanmayam //MU_5,81.4//

maurkhyamohabhrame śānte cittaṃ nopalabhāmahe /
cakrārohabhramasyānte parvataspandanaṃ yathā //MU_5,81.5//

evaṃ hi cittaṃ nāsty eva brahmaivāsti tatātmakam /
padārthabhāvanāś citrās tenāsatyā mayojjhitāḥ //MU_5,81.6//

jāto 'smi śāntasandehas sthito 'smi vigatajvaraḥ /
yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigataiṣaṇam //MU_5,81.7//

cittābhāve parikṣīṇā balāt tṛṣṇādayo guṇāḥ /
ālokoparame citrā varṇākhyā iva saṃvidaḥ //MU_5,81.8//

mṛtaṃ cittaṃ gatās tṛṣṇāḥ prakṣīṇaṃ mohapañjaram /
nirahaṅkāratā jātā jagaty asmi prabuddhavān //MU_5,81.9//

ekam eva jagac chāntaṃ nānātvaṃ na sad ity api /
kim anyad vimṛśāmy antaḥ kathayaivālam etayā //MU_5,81.10//

nirābhāsam anādyantaṃ padaṃ pāvanam āgataḥ /
somyas sarvagatas sūkṣmas sthita ātmāsmi śāśvataḥ //MU_5,81.11//

yad asti yac ca nāstīha cittādy ātmādy avastu vā /
tat khād acchataraṃ śāntam anantāgrāhyam ātatam //MU_5,81.12//

cittaṃ bhavatu vā māntar niyatāṃ smṛtim etu vā /
ko vicāraṇayārtho me niraṃśasyoditātmanaḥ //MU_5,81.13//

vicārakārako maurkhyād aham āsam iti sthitiḥ /
vicāreṇāmitākāraḥ kvādhunāhaṃ vicārakaḥ //MU_5,81.14//

mṛte 'pi manasīyaṃ me vikalpaśrīr nirarthakā /
manovetālavṛttyarthaṃ kimartham upajāyate //MU_5,81.15//

tad imāṃ prajahāmy antar vikalpakalanām alam /
nirṇīyom iti śāntātmā tiṣṭhāmy ātmani maunavān //MU_5,81.16//

aśnan gacchan svapaṃs tiṣṭhann iti rāghava cetasā /
sarvatra prajñayā tajjñaḥ pratyahaṃ pravicārayet //MU_5,81.17//

pravicārya svasaṃsthena svasthena svena cetasā /
tiṣṭhanti vigatodvegaṃ santaḥ prakṛtakarmasu //MU_5,81.18//

vigatamānamadā muditāśayāś śaradupoḍhaśaśāṅkasamatviṣaḥ /
prakṛtasaṃvyavahāravihāriṇas tv iha sukhaṃ viharanti mahādhiyaḥ //MU_5,81.19//

cittāsattāpratipādanaṃ nāma sargaḥ


dvyaśītitamas sargaḥ

vasiṣṭhaḥ:
vicāra evaṃ viduṣā saṃvartena kṛtaḥ purā /
kathito mama vindhyādrau tenaiva viditātmanā //MU_5,82.1//

etāṃ dṛṣṭim avaṣṭabhya vicāraparayā dhiyā /
saṃsārasāgarād asmāt tāratamyena santara //MU_5,82.2//

athemām aparāṃ rāma śṛṇu dṛṣṭiṃ padapradām /
muninā vītahavyena yathā sthitam aśaṅkitam //MU_5,82.3//

vītahavyo mahātejā babhrāmābhrāmbaraḥ purā /
vindhyaśailadarīr dīrghā ravir merudarīr iva //MU_5,82.4//

asmāt kriyākramād ghorāt saṃsārabhramadāyinaḥ /
ādhivyādhimayākārāt kālenodvegam āyayau //MU_5,82.5//

nirvikalpasamādhyaṃśalabhyodārapadecchayā /
sañjahāra jarājīrṇas svāṃ vyāpāraparamparām //MU_5,82.6//

viveśa rambhāracitaṃ nijaṃ parṇoṭajāntaram /
cūtagauraṃ sasaugandhyam alir nīlam ivotpalam //MU_5,82.7//

tatrāsane same śuddhe svāstīrṇahariṇājine /
viśaśrāmācale śānte vāntavarṣa ivāmbudaḥ //MU_5,82.8//

baddhapadmāsanaḥ kṛtvā pārṣṇyor adhi karāñjalim /
śṛṅgivac chāntacalanam atiṣṭhad dṛḍhakandharam //MU_5,82.9//

sañjahārālam ālokaṃ digvikīrṇaṃ śanaś śanaiḥ /
viśan merudarīṃ sāyaṃ bhānur bhāsām ivotkaram //MU_5,82.10//

bāhyān ābhyantarāṃś caiva sparśān pariharan kramāt /
idam ākalayām āsa manasā vigatainasā //MU_5,82.11//

aho nu cañcalam idaṃ pratyāhṛtam api kṣaṇāt /
na manas sthairyam āyāti taraṅgaprauḍhaparṇavat //MU_5,82.12//

cakṣurādibhir uddāmai rūpair āhitasambhramaiḥ /
ajasram utphalaty eva vīṭeva talatāḍitā //MU_5,82.13//

tyajad evāśu gṛhṇāti vṛttīr indriyavardhitāḥ /
yasmān nivāryate tasmin pronmatta iva dhāvati //MU_5,82.14//

ghaṭāt paṭam upāyāti paṭāc chakaṭam utkaṭam /
cittam artheṣu carati pādapeṣv iva markataḥ //MU_5,82.15//

pañcadvārāṇi manasaś cakṣurādīny amūny alam /
dagdhendriyābhidhānāni tāvad ālokayāmy aham //MU_5,82.16//

haṃho hatendriyagaṇāḥ kim eṣoddāmateha vaḥ /
velā vilulitāmbūnām abdhīnām iva cañcalā //MU_5,82.17//

mā kurudhvam anarthāya cāpalaṃ cañcalāśayāḥ /
smaratātītavṛttīni duḥkhajālāni bhūriśaḥ //MU_5,82.18//

rūpāṇi manaso yūyaṃ jaḍā eva kilādhamāḥ /
jaḍimnotsukatātyarthaṃ mṛgatṛṣṇeva valgati //MU_5,82.19//

asārātmasvarūpāṇām anālokavatāṃ sadā /
andhānām uddhatir yeyaṃ sā hāsāyaiva jāyate //MU_5,82.20//

cidātmā bhagavān sarvaṃ sākṣitvena karoty ajaḥ /
hatendriyagaṇā yūyaṃ kiṃ nirarthakam āgatāḥ //MU_5,82.21//

mithyaivaite vivalganti nīrūpā nayanādayaḥ /
alātacakrapratimās sarparajjubhramopamāḥ //MU_5,82.22//

tenātmanā bahujñena nirjñānāś cakṣurādayaḥ /
manāg api na sambaddhā dyupātālatalādrivat //MU_5,82.23//

bhītaḥ pāntha ivāhibhyaḥ pukkasebhya iva dvijaḥ /
dūre tiṣṭhati cinmātram indriyebhyas tv anāmayam //MU_5,82.24//

citsattāmātrakeṇāyaṃ saṅkṣobho bhavatāṃ mithaḥ /
tiṣṭhati svairam āditye dinakāryavatām iva //MU_5,82.25//

citta cāraṇacārvāka caturdikkukṣibhikṣuka /
śveva vyartham anarthāya medaṃ vihara he jagat //MU_5,82.26//

ahaṃ cidvad iti vyartham asatyā tava vāsanā /
atyantabhinnayor aikyaṃ nāsti cinmanasoś śaṭha //MU_5,82.27//

jīvāmy evāham ity eṣā tavāhaṅkāradundubhiḥ /
mithyaiva jātā duḥkhāya na satyā satyavarjitā //MU_5,82.28//

ahaṅkārād ahaṃ so 'smīty etāṃ saṃrabdhatāṃ tyaja /
na kiñcid api mūrkha tvaṃ kiṃ vyarthaṃ taralāyase //MU_5,82.29//

saṃvic cittam anādyantaṃ saṃvido 'nyan na vidyate /
dehe 'smiṃs tan mahāmūrkha kiṃ tat syāc cittanāmakam //MU_5,82.30//

viṣaparyavasāneyaṃ rasāyanavad utthitā /
bhoktṛtākartṛtāśaṅkā tava citta mudhaiva hi //MU_5,82.31//

mopahāsapadaṃ gaccha mūrkhendriyagaṇa svayam /
na kartā tvaṃ na bhoktā tvaṃ jaḍo 'sy anyena bodhyase //MU_5,82.32//

kas tvaṃ bhavasi bhogānāṃ ke vā bhogā bhavanti te /
jaḍasyātmaiva te nāsti bandhumitrādi tat kutaḥ //MU_5,82.33//

yaj jaḍaṃ tad dhi nāsty eva sad evāsattayānvitam /
jñatvakartṛtvabhoktṛtvamantṛtvānām asambhavāt //MU_5,82.34//

pratyakcetanarūpaṃ cet tvaṃ tad ātmaiva te vapuḥ /
bhāvābhāvamayī citta sattā te keva duḥkhadā //MU_5,82.35//

ye vā kartṛtvabhoktṛtve mithyaivādhigate tvayā /
mayā te hi pramārjyete śṛṇu yuktyā kathaṃ śaṭha //MU_5,82.36//

svayaṃ tāvad bhavān eṣa jaḍo nāsty atra saṃśayaḥ /
jaḍasya kīdṛk kartṛtvaṃ nṛtyanti hi kathaṃ śilāḥ //MU_5,82.37//

upajīvya ciraṃ tasmāc chuddhaṃ tadbhāgam aiśvaram /
jīvasīcchasi haṃsi tvaṃ plavase yāsi valgasi //MU_5,82.38//

kriyate yat tu yacchaktyā tat tenaiva kṛtaṃ bhavet /
lunāti dātraṃ puṃśaktyā hantaiva procyate pumān //MU_5,82.39//

pīyate yat tu yacchaktyā pītaṃ tenaiva tad bhavet /
pātreṇa pīyate pānaṃ pānapas tūcyate naraḥ //MU_5,82.40//

prakṛtyaivāsi sujaḍam asakṛj jñena bodhyase /
tenātmaivātmanātmānaṃ cinotīdaṃ hi no bhavet //MU_5,82.41//

anārataṃ bodhayati tvām ātmā parameśvaraḥ /
bodhanīyā budhair mūḍhāḥ kilāvṛttiśatair api //MU_5,82.42//

ātmasattaiva bodhaikarūpiṇī sphuratīha hi /
tayaiva citta śabdārthān aṅgīkṛtya laghu sthitam //MU_5,82.43//

evaṃ citta tvam ajñānād ātmaśakter upāgatam /
jñāne tv adyāvagalitaṃ tīvre himam ivātape //MU_5,82.44//

tasmān mṛtaṃ tvaṃ mūḍhaṃ tvaṃ nāsi tvaṃ paramārthataḥ /
tad evāham iti vyarthaṃ māno māstv asukhāya te //MU_5,82.45//

asatyāś cittakalanā indrajālalatā iva /
vijñānamātram eveha brāhmam aṅga vijṛmbhate //MU_5,82.46//

narāmarajagadrūpair brāhmī śaktir udety alam /
sāmudrī kaṇakallolajālair veleva valgati //MU_5,82.47//

cinmayaṃ cidbhavan mūḍha tat tasmāt paramāt padāt /
nityam avyatiriktaṃ tvaṃ kim anyat pariśocasi //MU_5,82.48//

sarvagaṃ sarvabhāvasthaṃ sarvarūpaṃ hi tat padaṃ /
tatprāptau sarvam evāśu prāptaṃ bhavati sarvadā //MU_5,82.49//

na tvam asti na deho 'sti brahmāstīha mahat sphurat /
ahaṃ tvam iti niṣṣyandais sphuraty ārtir hi kasya kā //MU_5,82.50//

ātmā cet tvaṃ tad ātmaiva sarvago 'stīha netaraḥ /
ātmano 'nyaj jaḍaṃ tvaṃ cet tat tvaṃ nāsty asy avidvapuḥ //MU_5,82.51//

ātmaiva sarvaṃ trijagat tadanyat tu nakiñcana /
tan nakiñcit tvam ātmānyad yadi tat tvaṃ nakiñcana //MU_5,82.52//

ahaṃ tv idam idaṃ tan me iti vyarthaṃ kim īhase /
asadvapuḥ kiṃ sphurati śaśaśṛṅgeṇa ko hataḥ //MU_5,82.53//

tṛtīyā kalpanā nāsti cijjaḍāṃśetarā śaṭha /
chāyāhasanayor madhye tṛtīyevānurañjanā //MU_5,82.54//

satyāvalokanāj jāte cittvajāḍyadṛśoḥ kṣaye /
sampadyate yat tat tv ajña svasaṃvedanamātrakam //MU_5,82.55//

tena mūḍha na kartṛ tvaṃ na bhoktṛ tvaṃ na cāpy asi /
tad evāsi paraṃ brahma tyaja maurkhyaṃ bhavātmakam //MU_5,82.56//

kevalaṃ tv ajñaviṣayam upadeśārthasiddhaye /
tvayā karaṇabhūtena karoty ātmeti kathyate //MU_5,82.57//

asatsvarūpaṃ karaṇaṃ jaḍaṃ niravalambanam /
na spandate na plavate kartṛsambodhanaṃ vinā //MU_5,82.58//

akartuḥ karaṇasyājña śaktiḥ kācin na vidyate /
dātrasya lāvakābhāve kartuṃ kim iva śaktatā //MU_5,82.59//

khaḍgaprahāravicchedakriyāyāṃ puṃsi śaktatā /
na khaḍge sujaḍe kṛttasarvāṅge 'py asti śaktatā //MU_5,82.60//

tasmān nāsi sakhe kartṛ mā vyarthaṃ duḥkhabhāg bhava /
parārthaṃ kleśitā mūrkha prākṛteṣu na śobhate //MU_5,82.61//

īśvaro nedṛśaś śocyo yas tvayopakṛto bhavet /
naiva tasya kṛtenārtho nākṛteneha kaścana //MU_5,82.62//

sarvaṃ tūpakaromy enam iti kevalam alpadhīḥ /
kliśyate ca satāṃ tv artho na kaścid upayujyate //MU_5,82.63//

kartur bhogeśvarasyaivam atha ced anuvartase /
tad asya kācin neccheha tṛptatvāt sarvadaiva hi //MU_5,82.64//

akṛtrimāvabhāsena sarvagena cidātmanā /
ekenaivedam āpūrṇaṃ kalpanaivāsti netarā //MU_5,82.65//

ekānekāvabhāsena samastena tatātmanā /
ātmany evātmanaivāntaḥ kriyate kiṃ kim iṣyate //MU_5,82.66//

tvādṛśasya tu dṛṣṭyaiva kṣubdhatā jāyate mudhā /
ālokya rājamahiṣīṃ mano madamayīṃ yathā //MU_5,82.67//

ātmanā tava sambandhaś cet tat kartr asi sundara /
kiṃ tu nāsyāsi sambandhaḥ kusumasyopalo yathā //MU_5,82.68//

dvitīyena samaṃ yaiṣā tattā tadbhāvataikatā /
sā sambandhagatiḥ proktā prāgdvitvād adhunaikatā //MU_5,82.69//

nānāprakāraracanā nānārūpakriyāmukhī /
sukhaduḥkhadaśāhetus sā cānekavidhā smṛtā //MU_5,82.70//

sambandhas samayor dṛṣṭas tathārdhasamayor api /
suvilakṣaṇayoś cānyas tasmin sati jagattraye //MU_5,82.71//

dravyāntaraguṇaṃ dravyāṇy āśrayanti bahūny alam /
śaśiśaityaṃ yathauṣadhyo yathoṣmāṇaṃ mahāśilāḥ //MU_5,82.72//

itthaṃ yadi tu sambandho bhavataḥ paramātmanā /
astu tat saṃsṛter bījam anyo'nyaguṇasaṅkaraḥ //MU_5,82.73//

manomanananirmāṇakalātītātmanātmanā /
īdṛśo 'sti na sambandhas tavendriyagaṇāṇunā //MU_5,82.74//

anyaś ca dṛśyate loke sambandhas samayos sphuṭaḥ /
yathā jvalanayor aikye tejasoḥ payasor api //MU_5,82.75//

manomanananirmāṇakalātītātmanāṇunā /
īdṛśo 'pi na sambandhas tavendriyagaṇātmanā //MU_5,82.76//

anyaś ca caura sambandho dṛṣṭo 'rdhasamayor api /
ekāvayavavaicitryād yathā strīpuṃsayor iha //MU_5,82.77//

kiñcidanyatayā caiva salilakṣīrayor iva /
atha vā vārimadhunor madhunor iva citrayoḥ /
pāṇḍurāruṇayor vāpi tejasor aruṇārkayoḥ //MU_5,82.78//

manomanananirmāṇakalātītātmanātmanā /
īdṛśo 'pi na sambandhas tavendriyagaṇāṇunā //MU_5,82.79//

anyo 'sti caura sambandho yo 'tyantāsamayor api /
yatheha kāṣṭhajatunos tathā puruṣadantinoḥ //MU_5,82.80//

tādṛśo 'pi na sambandhas tavendriyagaṇāṇunā /
manomanananirmāṇakalātītātmanātmanā //MU_5,82.81//

anyo bījāṅkuranyāye pitṛputrakrame tathā /
kāryakāraṇarūpo 'pi na sambandhas tavātmanā //MU_5,82.82//

anyo 'pi kalanāmātrasaṅketaracito bhavet /
tavāhaṃ tvaṃ mamety antarniścayena kila dvayoḥ //MU_5,82.83//

anye ca bahavo lokeṣv ādhārādheyatādayaḥ /
sambhavantīha sambandhās suṣṭhu sambandhakāriṇām //MU_5,82.84//

manomanananirmāṇakalātītātmanāṇunā /
tathāpi naiva sambandhas tavendriyagaṇātmanā //MU_5,82.85//

ātmanā bhavataḥ ko 'yaṃ ghoras saṃsāraduḥkhadaḥ /
sambandhas syād vadāsmābhir yo na dṛṣṭo na dṛśyate //MU_5,82.86//

nāsau susamanirmāṇo na cārdhasamanirmitiḥ /
na vilakṣaṇanirmāṇas sambandhaḥ ka ivedṛśaḥ //MU_5,82.87//

śaśamastakaśṛṅgeṇa rasāyanamayaś śaśī /
kathaṃ saṃśliṣyate sādho nityaṃ sann asatā kila //MU_5,82.88//

nityaṃ sadasator aikyaṃ katham akṣagaṇātmanoḥ /
prakāśajaḍayor mūrkha sakalaṅkākalaṅkayoḥ //MU_5,82.89//

dvayor vāpy asator evaṃ saṅgas sambhavatīha kaḥ /
śaśamastakaśṛṅgādriśilāśakalayor iva //MU_5,82.90//

śṛṇv imaṃ niścayaṃ citta satyam eva mayocyate /
ātmanā tava sambandhas svapneṣv api na vidyate //MU_5,82.91//

yad anātmamayaṃ tac ca na sambhavati kutracit /
ātmanas sarvarūpatvāt tena tvaṃ nāsi cittaka //MU_5,82.92//

citta cetyavimukteyaṃ jagajjālavijṛmbhitaiḥ /
ahaṃ tvam ityādimayī brahmasattaiva valgati //MU_5,82.93//

sakalakalpanayā svasamutthayā parivṛto 'py abhitaś ca vivarjitaḥ /
tava na saṅgam upaiti śaṭhākṛte hatamanas sakalāmaladṛg vibhuḥ //MU_5,82.94//

vītahavyopākhyāne cittānuśāsanaṃ nāma sargaḥ


tryaśītitamas sargaḥ

vasiṣṭhaḥ:
vītahavyo mahābuddhir vindhyādrau kandarodare /
kṣurāgraśitayā buddhyā bhūyaś cedaṃ vyacārayat //MU_5,83.1//

mūrkhendriyagaṇāśeṣe samagraracanānvite /
sarvasaṅkalpavalite sarvāṅkuraparāvṛte //MU_5,83.2//

samagraparivāre 'smin sarvanāśe tavotthite /
nūnam evābhyudety ātmā tamasīva kṣate raviḥ //MU_5,83.3//

nityodito 'pi bhavato nodeti parameśvaraḥ /
ravir andhekṣaṇasyeva vāsanāvalitātmanaḥ //MU_5,83.4//

vāsanāmalasaṃśāntau tvaṃ samūlaṃ vinaśyasi /
tataḥ prakaṭatām eti brahmabṛṃhitacidghanam //MU_5,83.5//

bandho hi vāsanāmātraṃ tatkṣayo mokṣa ucyate /
vāsanārajjuvicchedavilāsenodito bhava //MU_5,83.6//

indriyālī vibhau dṛṣṭe kṣīyate sahavāsanā /
āndhyasaṅkalpanā kāle nāndhyakṣaya ivodite //MU_5,83.7//

ātmalābhe kṣayaṃ yāti manaṣṣaṣṭhendriyāvalī /
indriyāvalināśe ca svātmanātmopalabhyate //MU_5,83.8//

satataṃ śreyase tasmād dvayam eva samācaret /
ātmalābhendriyavaśāv abhyāsenaiva sidhyataḥ //MU_5,83.9//

svayaṃ guṇasamāhāraḥ kṣīyate dṛṣṭa ātmani /
śārvaro bhūtasaṃrambho divākara ivodite //MU_5,83.10//

yasmin dṛṣṭe kṣayaṃ yāti yas sa tena satā kṣayī /
kathaṃ sambandham āyāti cetanena jaḍātmakaḥ //MU_5,83.11//

prakāśasyāprakāśena śītalenoṣṇarūpiṇaḥ /
jīvatā pramṛtasyeva na sambhavati saṅgamaḥ //MU_5,83.12//

kva samagrakalātītaḥ kva samagrakalānvitaḥ /
kva nityas samprakāśātmā kvānityas timirākṛtiḥ //MU_5,83.13//

nityam astamitākāraḥ kva nityoditacidvapuḥ /
kva cāsajjaḍamūkāndhaḥ kva sarvālokacidghanaḥ //MU_5,83.14//

ātmendriyagaṇair yukta ity anarthāya niścayaḥ /
yāvad ajñānam evāntar bālānām eva valgati //MU_5,83.15//

tajjñānām ātmanā saṅgo nendriyāṇām iti sthite /
akṣagrāme kṣayaṃ yāte paramātmamayaṃ jagat //MU_5,83.16//

yayāyuktyā mudhaiṣā te śaṅkā sphurati pīvarī /
ātmā kalaṅkita iti sā vinaṣṭājñatādhunā //MU_5,83.17//

anigīrṇaviṣo mūrkhas sa yāto viṣamūrchanām /
ātmendriyaśaṭhair yukta iti yenāśrito 'ntaram //MU_5,83.18//

duḥkhiṣv indriyamūrkheṣu sukheṣūpahateṣu vā /
sākṣiṇo 'kṣīṇasadvṛtter ātmanaḥ kim ivāgatam //MU_5,83.19//

cittendriyātmanāṃ saṅga iti no sambhavaty alam /
sambandhābhāvasaṃsiddhau bhoktṛtākartṛte katham //MU_5,83.20//

nātaḥ kartā na bhoktāsmi na mokṣo 'sti na bandhanam /
nāham asmi na cānyo 'sti saṃvidātmāsty alepakaḥ //MU_5,83.21//

sa evāhaṃ sa eva tvaṃ sa jagat so 'mbaraṃ sa bhūḥ /
sarvaṃ nūnaṃ sa eveti nirṇīte kiṃ vimuhyasi //MU_5,83.22//

saṃvidaś cyavanaṃ duḥkhaṃ saṃvido mā cyuto bhava /
etāvataikadhyānena nityadhyāno bhavātmadṛk //MU_5,83.23//

abhāve duḥkhadasyāntar dṛśyādṛśyasya vastunaḥ /
saṅkalponmukhatāṃ viddhi duḥkhadāṃ saṃvidaś cyutim //MU_5,83.24//

jaḍeṣūpalabhedeṣu manodehendriyādiṣu /
kīdṛśī kartṛtā citta kathaṃ vyomni vanaṃ bhavet //MU_5,83.25//

nirastakalanāpaṅke mananadhvaṃsarūpiṇi /
na caivātmani kartṛtvaṃ sambhavaty ambarāṅgavat //MU_5,83.26//

ayaṃ kevalam ātmaiva nānānānātayātmani /
sphuraty abdhir ivāmbhobhir mudhā lokaḥ kadarthitaḥ //MU_5,83.27//

ābhāsamātre sarvasmin sphuraty asmiṃś cidātmani /
dvitīyā nāsti kalanā taptāṅgāra ivāmbudhau //MU_5,83.28//

kalanārahite deve dehe manasi vā jaḍe /
saṃvit saṃvedyanirmuktā sārā sundara netarat //MU_5,83.29//

idam anyad idaṃ cānyac chubhaṃ vāśubham eva vā /
iti saṅkalpanā nāsti yathā nabhasi kānanam //MU_5,83.30//

saṃvedyarahitaṃ saṃvinmātram evedam ātatam /
tatrāyam aham anyo 'yam iti saṅkalpanā katham //MU_5,83.31//

anādimati nīrūpe sarvage vitatātmani /
āropayet kaḥ kalanām ṛgvedaṃ vyomni ko likhet //MU_5,83.32//

nityodite sakalavastupadārthasāre deve sthite bharitanirbharabhūridikkam /
ātmany asat tvam iti sādhu gate 'malatvāt kṣīṇau sukhāsukhalavau mama vai samoham //MU_5,83.33//

vītahavyopākhyāna indriyānuśāsanayogopadeśo nāma sargaḥ


caturaśītitamas sargaḥ

vasiṣṭhaḥ:
bhūyo munivaro dhīro dhiyā dhavalayeddhayā /
svam indriyagaṇaṃ guptaṃ bodhayām āsa sādhv idam //MU_5,84.1//

tavendriyagaṇa svārthaṃ śṛṇu vakṣyāmy atisphuṭam /
śrutvā tadbhāvatām etya parāṃ nirduḥkhatāṃ vraja //MU_5,84.2//

bhavatām ātmasattaikā duḥkhāyaivānapāyinī /
asatyām ātmanas sattāṃ tad bhavantas tyajantv iti //MU_5,84.3//

madīyenopadeśena sattaiṣā bhavatāṃ kṣayam /
gataiveti sphuṭaṃ matto yūyaṃ hy ajñānasambhavāḥ //MU_5,84.4//

svasattāsphuṭataivātiduḥkhāya tava cittaka /
taptakvāthe jatūllāso dāhāyaiva svapārśvayoḥ //MU_5,84.5//

paśya tvayi sati bhrātar jaḍakallolasaṅkulāḥ /
viśanti kālajaladhiṃ saṃsārasaritāṃ gaṇāḥ //MU_5,84.6//

patanty ahamahamikāvihitānyo'nyavellanāḥ /
kuto 'pi duḥkhāvalayo dhārā āsāragā iva //MU_5,84.7//

parisphuraty aparyantā hṛdayonmūlanodyatā /
ākrandakāriṇī krūrā bhāvābhāvaviṣūcikā //MU_5,84.8//

kāsaśvāsaraṇadbhṛṅge kalevarajaraddrume /
vikasaty amaloddyotā jarāmaraṇamañjarī //MU_5,84.9//

kallolavyālavalite śarīraśvabhrakoṭare /
khanatīhānakhī khātaṃ cintācapalagargaṭī //MU_5,84.10//

lobhalaṭvā laṭatpakṣā tīkṣṇayā dvandvatuṇḍayā /
kāyajīrṇadrumād asmād guṇapadmāni kṛntati //MU_5,84.11//

hṛdayāvakaraṃ kīrṇam itaś cetaś ca karkaśaḥ /
apavitroddhurākāraḥ kurute kāmakukkuṭaḥ //MU_5,84.12//

mahatyāṃ mohayāminyām ulbaṇo 'jñānakauśikaḥ /
śmaśāna iva vetālaḥ parivalgati hṛddrume //MU_5,84.13//

etāś cānyāś ca bahvyo 'pi tvayīndriyagaṇe sati /
piśācā iva śarvaryāṃ pravalganty aśubhaśriyaḥ //MU_5,84.14//

tvayi tv asati he sādho sarvā eva śubhaśriyaḥ /
prabhāta iva padminyas sālokaṃ vikasanty alam //MU_5,84.15//

praśāntamohamihikaṃ rājate hṛdayāmbaram /
nirmalālokavalitaṃ nīrajaskaṃ tatāntaram //MU_5,84.16//

aśaṅkitaṃ nabhaḥkośapatitopalapūravat /
nāpatanti vikalpaughāś ciraṃ vaikalyakāriṇaḥ //MU_5,84.17//

sarvasyāhlādanī śītā maitrī paramapāvanī /
abhyudeti hṛdo hṛdyā sutaror iva mañjarī //MU_5,84.18//

antaśchidravatī jāḍyayuktā guptaguṇā svayam /
cintā śoṣam upāyāti himadagdheva padminī //MU_5,84.19//

ālokas sphuṭatām antar āyāty ajñānasaṅkṣaye /
praśāmyaty ambude vyomni śaradīvārkamaṇḍalam //MU_5,84.20//

prasannasphāragambhīram akṣubdham aparāhatam /
hṛdayaṃ samatām eti śāntavāta ivārṇavaḥ //MU_5,84.21//

amṛtāpūrapūrṇena nityānandamayena ca /
sthīyate puruṣeṇāntaśśītena śaśinā yathā //MU_5,84.22//

saṃvidaṃśaikaviśrāntaṃ samagraṃ sacarācaram /
bhāvyate bharitākāraṃ vapur ānandamantharam //MU_5,84.23//

na bhavaty astasaṅgānām āśāpāśavidhāyinām /
dagdhānām iva parṇānāṃ janmanāṃ punarāgatiḥ //MU_5,84.24//

puṃsā kṣapitasaṃsārajarājanmamahādhvanā /
apunarbhramaṇāyātmadrume viśramyate ciram //MU_5,84.25//

evamprāyās tathānyāś ca bhavanti guṇasampadaḥ /
asati tvayi sarvāśin sarvāśākṣaṇadākṣaye //MU_5,84.26//

pakṣayor etayoś citta sattāsattāsvarūpayoḥ /
yenaiva paśyasi śreyas tam evāṅgīkuru kṣaṇāt //MU_5,84.27//

svātmābhāvas tava sukhaṃ manye mānavatāṃ vara /
tam eva bhāvayābhāvaṃ sukhatyāgo hi mūḍhatā //MU_5,84.28//

yadi tv asti bhavat satyam antarbhāvitacetanam /
jīvatas tat tavātyantam abhāvaṃ ka ivecchati //MU_5,84.29//

kiṃ tu nāsty asi satyena vadāmi tava sundara /
tena mithyaiva jīvāmīty āsthayā mā bhavāsukhi //MU_5,84.30//

prakrame vāsi nāsty eva yā vā bhrāntyā tvadastitā /
sāpīdānīṃ vicāreṇa bhṛśaṃ saṅkṣayam āgatā //MU_5,84.31//

etāvad eva te rūpaṃ sādho yad avicāraṇam /
vicāre vihite samyak tvam arūpam asat sthitam //MU_5,84.32//

avicārāt prajātaṃ tvam anālokāt tamo yathā /
vicāreṇopaśāntaṃ tvam ālokena tamo yathā //MU_5,84.33//

etāvantaṃ sakhe kālaṃ babhūvālpavivekitā /
tāvataivātipīnatvam abhūd duḥkhaikakāraṇam //MU_5,84.34//

mohasaṅkalpamātreṇa bālavetālavad bhavat /
babhūvātyantasaṅkalpe kṣīṇe tvayi bhavat sthitam //MU_5,84.35//

idānīm uditaṃ nityaṃ tvaṃ prāgrūpe kṣayaṃ gate /
vivekasya prasādena vivekāya namo namaḥ //MU_5,84.36//

babhūvithāprabuddhaṃ tvaṃ cittakātyantabodhataḥ /
cittatāyāṃ vinaṣṭāyāṃ sthitas tvaṃ parameśvaraḥ //MU_5,84.37//

prāksvarūpavilāsas te śreyasi sthitim āgataḥ /
samastavāsanonmuktas sampraty asi maheśvaraḥ //MU_5,84.38//

yasyāvivekād utpattis sa vivekād vinaśyati /
prakāśena prayāty antam anālokodbhavaṃ tamaḥ //MU_5,84.39//

anicchato 'pi te sādho vicāre sthitim āgate /
arthato 'yam upāyāto vināśas sukhasiddhaye //MU_5,84.40//

tasmān nāsty asi nirṇītam iti siddhāntayuktibhiḥ /
mitrendriyeśvara svasti bhavatas tv astam āgatam //MU_5,84.41//

nityaṃ pūrvam abhūtāya nāstirūpāya samprati /
bhaviṣyate ca nodarkas svamanas svasti te 'stv iti //MU_5,84.42//

parinirvāmi śānto 'smi diṣṭyāsmi vigatajvaraḥ /
svātmany evāvatiṣṭhe 'haṃ turyarūpe pade sthitaḥ //MU_5,84.43//

ato nāsty eva nāsty eva saṃsārī cittasaṃsthitiḥ /
ātmā tv asty eva cāsty eva yasmād anyan na vidyate //MU_5,84.44//

ayam ātmeti kalanā manye no nirmalāntarā /
pratiyogivyavacchedakalanaikasya vā kutaḥ //MU_5,84.45//

ahaṃ tenāyam ātmeti kalanām anudāharan /
maunī svātmani nirvāmi taraṅga iva vāriṇi //MU_5,84.46//

saṃśāntavāsanam anāśritacetanāṃśam aprāṇasañcaraṇam astavināśadoṣam /
saṃvedyavarjitam upetya susaṃvidaṃśaṃ śāmyāmi maunam ayam eva nirīham antaḥ //MU_5,84.47//

vītahavyavṛttānte cittāsattāvicārayogopadeśo nāma sargaḥ


pañcāśītitamas sargaḥ

vasiṣṭhaḥ:
iti nirṇīya sa munir vītahavyo vivāsanaḥ /
āsīt samādhāv acalo vindhyaparvatakoṭare //MU_5,85.1//

aparispanditāśeṣaspandanānandasundaraḥ /
babhūvāstaṅgatamanās stimitāmbhodhiśobhanaḥ //MU_5,85.2//

antar eva śaśāmāsya krameṇa prāṇasantatiḥ /
jvālājālaparispando dagdhendhana ivānale //MU_5,85.3//

anantarniṣṭhatāṃ yāte bāhyārthe cāpy asaṃsthite /
śeṣe tu labdhasaṃsthāne tasya sphuritapakṣmaṇī //MU_5,85.4//

ghrāṇaprāntagatālpālpasamāloka ivekṣaṇe /
ardhakuṭmalitaiḥ padmaiś śriyam āyayatus samām //MU_5,85.5//

samakāyaśirogrīvasthānakas sa mahāmatiḥ /
āsīc chailād ivotkīrṇaś citrārpita ivātha vā //MU_5,85.6//

tathā pratiṣṭhatas tasya saṃvatsaraśatatrayam /
koṭare vindhyakacchasya yayāv ardhamuhūrtavat //MU_5,85.7//

etāvantam asau kālaṃ nābudhyata kilātmavān /
jīvanmuktatayā dhyānī na ca tatyāja tāṃ tanum //MU_5,85.8//

tāvatkālaṃ sa subhago na prābudhyata yogavit /
uddāmair ambudārāvair āsārabharaghargharaiḥ //MU_5,85.9//

paryantamaṇḍalādhīśamṛgayāravabṛṃhitaiḥ /
ṛkṣavānaranirhrādair mātaṅgāsphoṭanissvanaiḥ //MU_5,85.10//

siṃhasaṃrambharaṭitair nirjharārāvajhāṅkṛtaiḥ /
viṣamāśanisampātair gajakolāhalair ghanaiḥ //MU_5,85.11//

pramattaśarabhāsphoṭair bhūkampataṭaghaṭṭanaiḥ /
vanadāhadhamaddhvānair jalaughāhatavellanaiḥ //MU_5,85.12//

mahopalatalāghātair dharaṇītalamajjanaiḥ /
jalaughāndolanāpātais tāpair analakarkaśaiḥ //MU_5,85.13//

kevalaṃ vahati svairaṃ kāle kalitakāraṇe /
pariyāntīṣu varṣāsu laharīṣv iva vāriṇi //MU_5,85.14//

svalpenaiva sa kālena tasmin parvatakandare /
prāvṛḍoghavinunnena paṅkenorvītale kṛtaḥ //MU_5,85.15//

tatrāsāv avasad bhūmeḥ koṭare saṅkaṭodare /
paṅkasampiṇḍitaskandaḥ parvate 'ntaś śilā yathā //MU_5,85.16//

śatatraye tu varṣāṇām atha yāte svayaṃ prabhuḥ /
prābudhyatātmarūpātmā dharākoṭarapīḍitaḥ //MU_5,85.17//

saṃvid evāsya taṃ dehaṃ jagrāhorvīnipīḍitam /
na tu prāṇamayas spandaḥ prāṇasaṃsaraṇaṃ vinā //MU_5,85.18//

utpatya prauḍhim āsādya kalanā hṛdayāmbare /
svamanorūpiṇī tasya hṛdy evānubabhūva sā //MU_5,85.19//

kailāsakānane kānte kadambasya taros tale /
munitvaṃ śatam abdānāṃ jīvanmuktātma nirmalam //MU_5,85.20//

vidyādharatvaṃ varṣāṇāṃ śatam ādhivivarjitam /
yugapañcakam indratvaṃ praṇataṃ suracāraṇaiḥ //MU_5,85.21//

rāmaḥ:
munitvādiṣu teṣv asya pratibhāseṣu bho mune /
niyamo 'niyamaś caiva dikkālaniyateḥ katham //MU_5,85.22//

vasiṣṭhaḥ:
sarvātmikaiṣā cicchaktir yatrodeti yathā yathā /
tathā tathāśu bhavati tadātmaikasvabhāvataḥ //MU_5,85.23//

yadā yatra yathā buddho niyamas sa tathā sthitaḥ /
deśakālādiniyamakramāṇāṃ tanmayātmanām //MU_5,85.24//

tena nānāvidhāny eṣa jaganti paridṛṣṭavān /
hṛdi saṃvedanākāśe vītahavyo vivāsanaḥ //MU_5,85.25//

samyagbodhavatām eṣā vāsanaiva na vāsanā /
jñānāgnidagdhā dagdhasya keva bījasya bījatā //MU_5,85.26//

kalpam ekaṃ gaṇatvaṃ sa candramauleś cakāra ha /
samastavidyāniyataṃ trikālāmaladarśanam //MU_5,85.27//

yo yādṛgdṛḍhasaṃskāras sa sampaśyati tādṛśam /
jīvanmuktatayaivaitad vītahavyo 'nubhūtavān //MU_5,85.28//

rāmaḥ:
evaṃ sthite muniśreṣṭha jīvanmuktamater api /
bandhamokṣadṛśas santi vītahavyātmano yathā //MU_5,85.29//

vasiṣṭhaḥ:
yathāsthitam idaṃ viśvaṃ śāntam ākāśanirmalam /
brahmaiva jīvanmuktānāṃ bandhamokṣadṛśaḥ kutaḥ //MU_5,85.30//

evaṃ saṃvinnabho bhāti yatra yatra yathā yathā /
tatra tatra tathā tāvat tāvat tad vindate tatam //MU_5,85.31//

tenānubhūtāni bahūny anubhūyanta eva ca /
jaganti sarvātmatayā brahmarūpeṇa rāghava //MU_5,85.32//

dharākoṭaranirmagnavītahavyacidātmasu /
jagatsu teṣv asaṅkhyeṣu nīrūpeṣu mahātmasu //MU_5,85.33//

yaś śakro 'navabuddhātmā so 'dya cīneṣu pārthivaḥ /
kartuṃ pravṛtto mṛgayāṃ kṣaṇe 'smin nīpakānane //MU_5,85.34//

yo haṃso 'navabuddhātmā padme paitāmahe 'bhavat /
sthitas sa eṣa dāśeśaḥ kailāsavanakuñjake //MU_5,85.35//

yo rājānavabuddhātmā bhūmau saurāṣṭramaṇḍale /
sa eṣa hi sthito 'ndhrāṇāṃ grāme vipulapādapaḥ //MU_5,85.36//

rāmaḥ:
mānasaḥ kila sargo 'sau vītahavyasya tatra ye /
dehino bhrāntimātraṃ te vadehākāriṇaḥ katham //MU_5,85.37//

vasiṣṭhaḥ:
yadi bhrāntyekamātrātma vītahavyasya taj jagat /
tad idaṃ bhāsate nāma kimmayaṃ pratibhāsate //MU_5,85.38//

idam aṅga sacinmātramanomātraṃ bhramātmakam //MU_5,85.39//

vastutas tu na tan nāma jagan nedaṃ ca netarat /
na cāpi na jagatsattā brahmedaṃ bhāti kevalam //MU_5,85.40//

bhāvi bhūtaṃ bhaviṣyac ca tac cedaṃ ca tathetarat /
jagat sarvam idaṃ dṛśyaṃ saṃvinmātramanomayam //MU_5,85.41//

evaṃrūpam idaṃ yāvan na parijñātam īdṛśam /
vajrasāraṃ dṛḍhaṃ tāvaj jātaṃ sat paramāmbaram //MU_5,85.42//

ajñānāṃ mana evedam itthaṃ sampravijṛmbhate /
pratyullāsavilāsātma jalam ambunidhāv iva //MU_5,85.43//

yathāsthitenaiva cidambareṇa svacittvam eveti mano'bhidhānam /
sphārīkṛtaṃ tena jagac ca dṛśyam evaṃ tataṃ naiva tataṃ ca kiñcit //MU_5,85.44//

vītahavyamanojagadvarṇanaṃ nāma sargaḥ


ṣaḍaśītitamas sargaḥ

rāmaḥ:
atha kiṃ vītahavyasya sthitaṃ tasmin vanodare /
katham uddhṛtavān dehaṃ sa sampannaś ca kiṃ katham //MU_5,86.1//

vasiṣṭhaḥ:
anantaram anantātma vītahavyābhidhaṃ manaḥ /
svam evātmacamatkāram itthaṃ tam avabuddhavān //MU_5,86.2//

sarvasyāsya gaṇasyābhūt prāgjātismaraṇe svayam /
icchā kadācit sakalaprāgjanmālokanaṃ prati //MU_5,86.3//

aśeṣān sa dadarśātha naṣṭān naṣṭān svadehakān /
anaṣṭānāṃ tato madhyāt taṃ dharākoṭarasthitam //MU_5,86.4//

yadṛcchayaiva proddhartuṃ dehaṃ tasyābhavan matiḥ /
śarīraṃ vītahavyākhyaṃ dharākoṭarapīḍitam //MU_5,86.5//

prāvṛḍoghopanītaṃ svapṛṣṭhasthaṃ paṅkamaṇḍalam /
tṛṇajālāvakīrṇatvaṃ dehapṛṣṭhamṛdas tathā //MU_5,86.6//

etad dṛṣṭvā mahātejā dharāvivarayantritaḥ /
bhūyo 'pi cintayām āsa dhiyā paramabodhayā //MU_5,86.7//

sarvasampiṇḍitāṅgatvāt kāyo me prāṇavāyubhiḥ /
mūkaś calitum ākrāntaś śaknoti na manāg api //MU_5,86.8//

tad gatvā praviśāmy āśu deham etaṃ vivasvataḥ /
tadīyaḥ piṅgalo deham uddhariṣyati me tataḥ //MU_5,86.9//

atha vā kiṃ mamaitena śāmyāmy aham avighnataḥ /
nirvāmi svaṃ padaṃ yāmi ko 'rtho me dehalīlayā //MU_5,86.10//

iti sañcintya manasā vītahavyo mahāmate /
tūṣṇīṃ sthitvā kṣaṇaṃ bhūyaś cintayām āsa bhūtale //MU_5,86.11//

upādeyo hi dehasya na me tyāgo na saṃśrayaḥ /
yādṛśo dehasantyāgas tādṛśo dehasaṃśrayaḥ //MU_5,86.12//

tad yāvad asti deho 'yaṃ na yāvad aṇutāṃ gataḥ /
tāvad enam upāruhya kiñcit pravicarāmy aham //MU_5,86.13//

piṅgalena śarīraṃ svam uddhartuṃ tāpanaṃ vapuḥ /
praviśāmi nabhassaṃsthaṃ makuraṃ pratibimbavat //MU_5,86.14//

ity asau munir ādityaṃ viveśānilarūpadhṛt /
puryaṣṭakavapur bhūtvā śastrapiṇḍam ivānalaḥ //MU_5,86.15//

bhagavān ravir apy enaṃ hṛdgataṃ munināyakam /
dṛṣṭvā so 'cintayat kāryapaurvāparyam udāradhīḥ //MU_5,86.16//

vindhyakandarabhūdeśam agraṃ munikalevaram /
tṛṇopalaparicchannaṃ dadarśa gatasaṃvidam //MU_5,86.17//

ṛṣeś cikīrṣitaṃ jñātvā bhānur gaganamadhyagaḥ /
dharāto munim uddhartum ādideśāgragaṃ gaṇam //MU_5,86.18//

vītahavyamunes saṃvit sā puryaṣṭakarūpiṇī /
raviṃ vātamayī pūjyaṃ praṇanāmāśu cetasā //MU_5,86.19//

bhānunāthābhyanujñāto mānapūrvakam agragam /
viveśa piṅgalākāraṃ vindhyakandaragāminam //MU_5,86.20//

piṅgalo 'sau nabhas tyaktvā kuñjakuñjarasundaram /
prāpa vindhyavanaṃ prāvṛṇmattābhrāmbarabhāsuram //MU_5,86.21//

uddadhāra dharākośān nakhaniṣkṛṣṭabhūdharaḥ /
kalevaraṃ muneḥ paṅkān mṛṇālam iva sārasaḥ //MU_5,86.22//

maunaṃ puryaṣṭakam atha svaṃ viveśa kalevaram /
nabhastalapariśrānto vihaṅgama ivālayam //MU_5,86.23//

praṇamyāśu mitho mūrtī vītahavyanabhaścarau /
babhūvatus svakāryaikatatparau tejasāṃ nidhī //MU_5,86.24//

jagāma piṅgalo vyoma muniś ca vimalaṃ saraḥ /
tārakākārakumudaṃ sūryāṃśukacadākṛti //MU_5,86.25//

vītahavyo mamajjāśu sarasy utphullapaṅkaje /
paṅkapalvalalīlānte vane kalabhako yathā //MU_5,86.26//

tatra snātvā japaṃ kṛtvā pūjayitvā divākaram /
tapobhūṣitayā tanvā pūrvavat punar ābabhau //MU_5,86.27//

maitryā tayā samatayā parayā ca śāntyā satprajñayā muditayā kṛpayā śriyā ca /
yukto munis sakalasaṅgavimuktacetā vindhye sarittaṭagato dinam eva reme //MU_5,86.28//

vītahavyasamādhiyogopadeśo nāma sargaḥ


saptāśītitamas sargaḥ

vasiṣṭhaḥ:
dinānte sa samādhātuṃ punar eva mano muniḥ /
viveśa kāñcid vitatāṃ vijanāṃ vindhyakandarām //MU_5,87.1//

tad evāthānusandhānam atyajat samam indriyaiḥ /
cetasā kathayām āsa dṛṣṭalokaparāvaraḥ //MU_5,87.2//

pūrvam evendriyagaṇo mayā parihṛtas sphuṭam /
idānīṃ cintayā nārthaḥ punar vitatayā mama //MU_5,87.3//

asti nāstīti kalanāṃ bhaṅktvā mṛdvīṃ latām iva /
śeṣe tu baddhasaṃsthānaṃ tiṣṭhāmy acalaśṛṅgavat //MU_5,87.4//

udito 'staṅgata iva svastaṅgata ivoditaḥ /
samas samarasābhāsas tiṣṭhāmi svasthatāṃ gataḥ //MU_5,87.5//

prabuddho 'pi suṣuptasthas suṣuptasthaḥ prabuddhavān /
turyam ālambya kāryāntaṃ tiṣṭhāmi stambhitasthitiḥ //MU_5,87.6//

sthiras sthāṇur ivaikānte svāntānte sarvatas sthite /
sattvasāmānyasāmye hi tiṣṭhāmy apagatāmayaḥ //MU_5,87.7//

iti sañcintya sa dhyāne punas tasthau dināni ṣaṭ /
tataḥ prabodham āpannaḥ kṣaṇasupta ivādhvagaḥ //MU_5,87.8//

evaṃsiddhas sa bhagavān vītahavyo mahātapāḥ /
vijahāra ciraṃ kālaṃ jīvanmuktatayā tayā //MU_5,87.9//

vastu nābhinanandāsau na nininda kadācana /
na jagāma tathodvegaṃ na ca harṣam avāpa ha //MU_5,87.10//

gacchatas tiṣṭhataś caiva tasyeyam abhavad dhṛdi /
vinodāya svacittasya kathā svamanasā saha //MU_5,87.11//

avyayendriyavargeśa manaś śamavatā tvayā /
paśyānandasukhaṃ kīdṛg idam āsāditaṃ tatam //MU_5,87.12//

eṣaivānārataṃ tasmān nīrāgaiva daśā tvayā /
avalambyā parityājyaṃ cāpalaṃ calatāṃ vara //MU_5,87.13//

bho bho indriyacaurā he hatāśā hatanāmakāḥ /
yuṣmākaṃ nāyam ātmāsti na bhavantas tathātmani //MU_5,87.14//

vrajatāśu vināśāntam āśā vo viphalīkṛtāḥ /
na samarthās samākrāntau bhavanto bhaṅgurāśrayāḥ //MU_5,87.15//

vayam ātmeti yaiṣā vo babhūva kila vāsanā /
tattvavismṛtijā sā hi dṛṣṭarajjubhujaṅgavat //MU_5,87.16//

anātmany ātmatā saiṣā saiṣā vastuny avastutā /
avicārād babhūveha vicāreṇa kṣayaṃ gatā //MU_5,87.17//

bhavanto 'nye vayaṃ cānye brahmānyat kartṛtā parā /
anyo bhoktānya ādatte ko doṣaḥ kasya kīdṛśaḥ //MU_5,87.18//

vanebhyo dāru sañjātaṃ rajjavo veṇucarmaṇī /
vāsī cāyaḥphalāny evaṃ takṣā grāsārtham udyataḥ //MU_5,87.19//

itthaṃ yatheha sāmagryā svaśaktisthapadārthayā /
sampannaḥ kākatālīyād ratho gṛhavarākṛtiḥ //MU_5,87.20//

sampannaḥ kākatālīyāt svaśaktiniratendriyaḥ /
tathaiva kila kāyo 'yaṃ keva kasyātra khaṇḍanā //MU_5,87.21//

vismṛtir vismṛtā dūraṃ smṛtis sphuṭam anusmṛtā /
sat saj jātam asac cāsat kṣayi kṣīṇaṃ sthiraṃ sthitam //MU_5,87.22//

evaṃvidhena bhagavān vicāreṇa mahātapāḥ /
so 'tiṣṭhan muniśārdūlo bahūn varṣagaṇān iha //MU_5,87.23//

apunarbhavanāyaiva yatra cintāntam āgatā /
mūḍhatā ca sudūrasthā tatrāsāv avasat sadā //MU_5,87.24//

yathābhūtapadārthaughadarśanottham anantakam /
dhyānāśvāsanam ālambya so 'vasat puruṣas sadā //MU_5,87.25//

heyādeyasamāsaṅgatyāgādānadṛśoḥ kṣaye /
pade paramapūrṇātmā so 'vasat svāntaśāntide //MU_5,87.26//

so 'gastyaputro bhagavān vītahavyo vivāsanaḥ /
videhamuktatāṃ prāpto yathā kālena tac chṛṇu //MU_5,87.27//

triṃśadvarṣasahasrāṇi saptavarṣaśatāni ca /
puṇyāśrama uṣitveha tathā merau surālaye //MU_5,87.28//

vītahavyamuner āsīd icchānicchācchacetasaḥ /
videhe kevalībhāve sīmānte janmakarmaṇām //MU_5,87.29//

saṃsārāsaṅgasantyāgarasāsavavarecchayā /
viveśa sa tayaikānte vindhyādrer hemakandaram //MU_5,87.30//

apunassaṅgamāyāśu jagajjālam avekṣya saḥ /
baddhapadmāsanaṃ sthitvā tatrovācātmanātmani //MU_5,87.31//

rāga nīrāgatāṃ gaccha dveṣa nirdveṣatāṃ vraja /
bhavadbhyāṃ suciraṃ kālam iha prakrīḍitaṃ mayā //MU_5,87.32//

bhogā namo 'stu yuṣmabhyaṃ janmakoṭiśatāny aham /
bhavadbhir lālito loke lālakair iva bālakaḥ //MU_5,87.33//

imām api parāṃ puṇyāṃ nirvāṇapadavīm aham /
yena vismāritas tasmai sukhāyāstu namo namaḥ //MU_5,87.34//

tvaduttaptena he duḥkha mayātmānviṣṭa ādarāt /
tasmāt tvadupadiṣṭo 'yaṃ mārgo mama namo 'stu te //MU_5,87.35//

tvatprasādena labdheyaṃ śītalā padavī mayā /
duḥkha nāmnaiva duḥkhaṃ tvaṃ sukhadātman namo 'stu te //MU_5,87.36//

kalyāṇam astu te mitra saṃsārāsārajīvitā /
deha sthitir iyaṃ yāmo vayam ātmīyam āspadam //MU_5,87.37//

prāyo jaḍānāṃ jantūnām aho nu viṣamā gatiḥ /
dehenāpi viyujye 'haṃ bhūtvā janmaśatāny api //MU_5,87.38//

mitra kāya mayā na tvaṃ tyajyase cirabāndhava /
tvayaivātmany upānītā svātmajñānavaśāt kṣatiḥ //MU_5,87.39//

adhigamyātmavijñānam ātmanāśaḥ kṛtas tvayā /
dehe nānyena bhagno 'si tvayaivaitad upāsitam //MU_5,87.40//

ekākinyaiva śuṣyantyā praśānte mayi dīnayā /
tvayā duḥkhaṃ na kartavyaṃ mātas tṛṣṇe vrajāmy aham //MU_5,87.41//

kṣantavyāḥ kāma bhagavan viparītāparādhajāḥ /
doṣā upaśamaikāntaṃ vrajāmy ādiśa mām alam //MU_5,87.42//

cirāc cirāya cedānīm amba tṛṣṇe kilāvayoḥ /
viyogo yogadoṣeṇa praṇāmo 'yam apaścimaḥ //MU_5,87.43//

namas sukṛta sevyāya bhavate 'stu tvayā purā /
narakebhyas samuttārya svarge 'ham abhiyojitaḥ //MU_5,87.44//

kukāryakṣetrarūḍhāya narakaskandhavāhine /
śāsanāpuṣpabhārāya namo duṣkṛtaśākhine //MU_5,87.45//

yena sārdhaṃ ciraṃ bahvyo bhuktā duṣkṛtayonayaḥ /
adya prabhṛty adṛśyāya tasmai mohāya te namaḥ //MU_5,87.46//

pradhvanadvaṃśamadhuravacase pattravāsase /
namo guhātapasvinyai vayasyāyai samādhiṣu //MU_5,87.47//

saṃsārādhvani khinnasya tvaṃ samāśvāsakāraṇam /
āsīr vayasyā susnigdhā sarvaśokāpahāriṇī //MU_5,87.48//

sarvasaṅkaṭakhinnena doṣebhyo dravatā mayā /
tvam ekā śokanāśārtham āśritā paramā sakhī //MU_5,87.49//

vārddhakaikāntasuhṛde daṇḍakāṣṭhāya te namaḥ //MU_5,87.50//

asthipañjaram ātmīyaṃ tathā raktāntratantukam /
etāvanmātrasāraika gṛhītvā gaccha dehaka //MU_5,87.51//

payaḥkṣobhaprakārebhyas snānebhyo 'pi namo namaḥ /
namo 'stu vyavahārebhyas saṃsṛtibhyo namo 'stu vaḥ //MU_5,87.52//

ete bhavantas sahajāḥ prāktanās suhṛdo mayā /
krameṇa jyotkṛtāḥ prāṇās svasti vo 'stu vrajāmy aham //MU_5,87.53//

bhavadbhis saha citrāsu mayā bahvīṣu yoniṣu /
viśrāntaṃ girikuñjeṣu bhrāntaṃ lokāntareṣu ca //MU_5,87.54//

krīḍitaṃ purapīṭhāntar uṣitaṃ parvateṣu ca /
sthitaṃ kāryavilāseṣu prasthitaṃ vividhādhvasu //MU_5,87.55//

na tad asti jagatkośe bhavadbhis saha yan mayā /
na kṛtaṃ na hṛtaṃ nāttaṃ na dattaṃ nāvalambitam //MU_5,87.56//

idānīṃ svāṃ diśaṃ yāntu bhavanto yāmy ahaṃ priyāḥ /
saṃyogā viprayogāntās sarve saṃsāravartmani //MU_5,87.57//

ayaṃ cākṣuṣa āloko viśatv ādityamaṇḍalam /
viśantu vanapuṣpāṇi saugandhyānandasaṃvidaḥ //MU_5,87.58//

prāṇānilās tathā sparśā viśantv adya prabhañjanam /
viśantv ākāśakuharaṃ śabdaśravaṇapaṅktayaḥ //MU_5,87.59//

galatv agnau ghṛtam iva candre kṣīṇavapur manaḥ //MU_5,87.60//

sukhaduḥkhādayas sarve prayāntu svām avasthitim /
tṛṣṇā śuṣyatu sārambhā hemanta iva padminī //MU_5,87.61//

dagdhendhana ivārciṣmān nissneha iva dīpakaḥ /
nirmandara ivāmbhodhir gatārka iva vāsaraḥ //MU_5,87.62//

śaradīva ghanas svairaṃ prāptasargāntakalpavat /
oṅkārānte 'stamananaṃ praśāmyāmy ātmanātmani //MU_5,87.63//

vyapagatākhilakāryaparamparas sakaladṛśyadaśātigatasthitiḥ /
praṇavaśāntyanusaṃsṛtiśāntadhīr vigatamohamalo 'yam ahaṃ sthitaḥ //MU_5,87.64//

indriyavarganirākaraṇayogopadeśo nāma sargaḥ


aṣṭāśītitamas sargaḥ

vasiṣṭhaḥ:
evaṃ kalitavān antaḥ praśāntamananaiṣaṇaḥ /
śanair uccārayaṃś cāru praṇavaprāptibhūmikaḥ //MU_5,88.1//

sabāhyābhyantarān sarvān sūkṣmān sthūlatarān api /
trailokyakalpitāṃs tyaktvā saṅkalpān kalpakalpitān //MU_5,88.2//

tiṣṭhann akṣubhitākāraś cintāmaṇir ivātmani /
sampūrṇa iva śītāṃśur viśrānta iva mandaraḥ //MU_5,88.3//

kumbhakāragṛhe cakraṃ saṃrodhitam iva bhramāt /
ambhodhir iva sampūrṇas stimitasphāranirmalaḥ //MU_5,88.4//

śāntatejastamaḥpuñjaṃ vigatārkendutārakam /
adhūmābhrarajas svaccham anantaṃ śaradīva kham //MU_5,88.5//

saha praṇavaparyantadīrghanissvanatantunā /
jahāv indriyatanmātrajālaṃ gandham ivānilaḥ //MU_5,88.6//

tato jahau tamomātraṃ pratibhātam ivāntare /
uttiṣṭhat prasphuradrūpaṃ prājñaḥ kopalavaṃ yathā //MU_5,88.7//

pratibhātaṃ tatas tejo nimeṣārdhaṃ vicārya saḥ /
jahau babhūva ca tadā na tamo na prakāśakam //MU_5,88.8//

tām avasthām athāsādya manasā tan manastṛṇam /
sphuritaṃ na manāg eva nimeṣārdhād aśātayat //MU_5,88.9//

tato 'ṅgasaṃvidaṃ svasthāṃ pratibhāsam upāgatām /
sadyojātaśiśujñānasamām akalanāmalām //MU_5,88.10//

nimeśārdhārdhabhāgena kālenākalanaḥ prabhuḥ /
jahau citaś cetyadaśāṃ spandaśaktim ivānilaḥ //MU_5,88.11//

paśyantīpadam āsādya sattāmātrātmakaṃ tataḥ /
suṣuptapadam āsādya tasthau merur ivācalaḥ //MU_5,88.12//

tatas suṣuptasaṃsthānasthityā sthitvā vibhur manāk /
suṣupte sthairyam āsādya turyarūpam upāyayau //MU_5,88.13//

nirānando 'pi sānandas sac cāsac cāpi tatra saḥ /
āsīn nakiñcit kiñcic ca prakāśas timiraṃ tathā //MU_5,88.14//

acinmayaṃ cinmayaṃ ca neti neti yad ucyate /
tat tatas sambabhūvāsau madgirām apy agocaraḥ //MU_5,88.15//

tad asau suṣamaṃ sthānaṃ padaṃ paramapāvanam /
sarvabhāvāntaragatam abhūt sarvavivarjitam //MU_5,88.16//

yac chūnyavādināṃ śūnyaṃ brahma brahmavidāṃ varam /
vijñānamātraṃ vijñānavidāṃ yad amalātmakam //MU_5,88.17//

puruṣas sāṅkhyadṛṣṭīnām īśvaro yogavādinām /
śivaś śaśikalaṅkānāṃ kālaḥ kālakavādinām //MU_5,88.18//

ātmātmanas tadviduṣāṃ nairāśyaṃ tādṛśātmanām /
madhyaṃ mādhyamikānāṃ ca sarvaṃ suśamacetasām //MU_5,88.19//

yat sarvaśāstrasiddhānto yat sarvahṛdayānugam /
yat sarvaṃ sarvadā sārvaṃ yat sat tat sad asau sthitaḥ //MU_5,88.20//

yad anuttamaniṣṣyando dīpaṃ yat tejasām api /
svānubhūtyekamānaṃ yat tat tat tat tad asau sthitaḥ //MU_5,88.21//

yad ekaṃ cāpy anekaṃ ca sāñjanaṃ ca nirañjanam /
yat sarvaṃ cāpy asarvaṃ ca tat tat tat tad asau sthitaḥ //MU_5,88.22//

ajam ajaram anādyam ādyam ekaṃ padam akalaṃ sakalaṃ ca niṣkalaṃ ca /
sthita iti sa tadā nabhassvarūpād api vimalasthitir īśvaraḥ kṣaṇena //MU_5,88.23//

vītahavyanirvāṇayogopadeśo nāma sargaḥ


ekonanavatitamas sargaḥ

vasiṣṭhaḥ:
prāpya saṃsṛtisīmāntaṃ duḥkhābdheḥ pāram āgataḥ /
vītahavyaś śaśāmaivam apunarmanase muniḥ //MU_5,89.1//

tasmiṃs tathopaśānte hi parāṃ nirvṛtim āgate /
payaḥkaṇa ivāmbhodhau sve pade pariṇāmini //MU_5,89.2//

tathaiva tiṣṭhan nisspandas sa kāyo mlānim āyayau /
antar virasatāṃ prāpya mārgaśīrṣāntaparṇavat //MU_5,89.3//

tasya dehadrumāntassthaṃ tyaktvā hṛnnīḍam āyayuḥ /
proḍḍīya prāṇavihagā yantronmuktāśmavan nabhaḥ //MU_5,89.4//

bhūteṣv eva praviṣṭāni bhūtāni sakalāny alam /
māṃsāsthiyantraṃ dehas tu vanāvanitale 'vasat //MU_5,89.5//

cidarṇavaṃ praviṣṭā cid dhātavo dhātuṣu sthitāḥ /
sve svarūpe sthitaṃ sarvaṃ munāv upaśamaṃ gate //MU_5,89.6//

eṣā te kathitā rāma vicāraśataśālinī /
viśrāntir vītahavyasya prajñayaitāṃ vivecaya //MU_5,89.7//

evamprakārayā yuktyā svavicāraṇayeddhayā /
tattvam ālokya tatsāram ātiṣṭhotthāya rāghava //MU_5,89.8//

yad etad akhilaṃ rāma bhavate varṇitaṃ mayā /
yad idaṃ varṇayāmy anyad varṇayiṣyāmi yac ca vā //MU_5,89.9//

trikāladarśinā nityaṃ ciraṃ ca kila jīvatā /
vicāritaṃ ca dṛṣṭaṃ ca mayā tad akhilaṃ svayam //MU_5,89.10//

tad etām amalāṃ dṛṣṭim avalambya mahāmate /
jñānam āsādaya paraṃ jñānān muktir hi labhyate //MU_5,89.11//

jñānān nirduḥkhatodeti jñānād ajñānasaṅkṣayaḥ /
jñānād eva parā siddhir nānyasmād rāma vastutaḥ //MU_5,89.12//

jñānena sakalān pāśān vinikṛtya samantataḥ /
śātitāśeṣacittādrir vītahavyo munīśvaraḥ //MU_5,89.13//

vītahavyātmikā saṃvit saṅkalpajagatīti sā /
anubhūtavatī viśvam idam eva ca taj jagat //MU_5,89.14//

vītahavyo manomātraṃ mano 'haṃ tvam ime 'drayaḥ /
mano jagad idaṃ kṛtsnam anyatānanyate 'tra ke //MU_5,89.15//

adhigataparamārthaḥ kṣīṇarāgādidoṣas sakalamalavikāropādhibhaṅgād atītaḥ /
ciram anusṛtam anyais svaṃ svabhāvaṃ vivekī padam amalam anantaṃ prāptavāñ śāntaśokaḥ //MU_5,89.16//

vītahavyaviśrāntis samāptā


navatitamas sargaḥ

vasiṣṭhaḥ:
vītahavyavad ātmānaṃ nītvā viditavedyatām /
vītarāgabhayadveṣas tiṣṭha rāghava karmasu //MU_5,90.1//

triṃśadvarṣasahasrāṇi vijahāra yathā muniḥ /
vītahavyo vītaśokas tathā vihara rāghava //MU_5,90.2//

anye rājanyamunayo jñātajñeyā mahādhiyaḥ /
yathāvasan svarājyeṣu tathāvasa mahāmate //MU_5,90.3//

sukhaduḥkhakramair ātmā na kadācana gṛhyate /
sarvago 'pi mahābāho kiṃ mudhā pariśocasi //MU_5,90.4//

bahavo viditātmāno viharantīha bhūtale /
na kecana vaśaṃ yātā duḥkhasyāṅga bhavān iva //MU_5,90.5//

svastho bhava bhavodāras samo bhava sukhī bhava /
sarvagas tvaṃ tvam ātmaiva tava nāsti punarbhavaḥ //MU_5,90.6//

harṣāmarṣavikārāṇāṃ jīvanmuktā bhavādṛśaḥ /
na kecana vaśaṃ yānti mṛgendrāś śākhinām iva //MU_5,90.7//

rāmaḥ:
anenaiva prasaṅgena saṃśayo 'yaṃ mamoditaḥ /
śaratkāla ivāmbhodaṃ taṃ me tvaṃ tanutāṃ naya //MU_5,90.8//

jīvanmuktaśarīrāṇāṃ katham ātmavidāṃ vara /
śaktayo neha dṛśyante ākāśagamanādikāḥ //MU_5,90.9//

vasiṣṭhaḥ:
ākāśagamanādīni yāny etāni raghūdvaha /
karmāṇi tāḥ padārthānāṃ sahajāḥ khalu śaktayaḥ //MU_5,90.10//

yad vicitraṃ kriyājālaṃ darśyate gopyate punaḥ /
rāma vastusvabhāvo 'sau na tad ātmavidāṃ matam //MU_5,90.11//

anātmavid amukto 'pi nabhoviharaṇādikam /
dravyakarmakriyākālaśaktyāpnoty eva rāghava //MU_5,90.12//

nātmajñasyaiṣa viṣaya ātmajño hy ātmavān svayam /
ātmanātmani santṛpto nāvidyām anudhāvati //MU_5,90.13//

ye kecana jagadbhāvās tān avidyākṛtān viduḥ /
kathaṃ teṣu kilātmajñas tyaktāvidyo nimajjati //MU_5,90.14//

avidyām api ye yuktyā sādhayanti sukhātmikām /
te hy avidyākṛtā eva na tv ātmajñās tathākramāḥ //MU_5,90.15//

tattvajño vāpy atattvajño yaḥ kāladravyakarmabhiḥ /
yathākramaṃ prayatate tasyendratvādi sidhyati //MU_5,90.16//

ātmajñas tv iha sarvasmād atīto vigataiṣaṇaḥ /
ātmany eva hi santuṣṭo na karoti na cehate //MU_5,90.17//

na tasyārtho nabhogatyā na siddhyā na ca bhogakaiḥ /
na prabhāveṇa no mānair nāśāmaraṇajīvitaiḥ //MU_5,90.18//

nityatṛptaḥ praśāntātmā vītarāgo vivāsanaḥ /
ākāśasadṛśākāras tajjña ātmani tiṣṭhati //MU_5,90.19//

aśaṅkitopayātena duḥkhena ca sukhena ca /
tṛpyaty apagatāsaṅgo jīvena maraṇena ca //MU_5,90.20//

samudrasaridāpātakramasamprāptavastunā /
samena viṣameṇāpi tiṣṭhaty ātmānam arcayan //MU_5,90.21//

naiva tasya kṛtenārtho nākṛteneha kaścana /
na cāsya sarvabhūteṣu kaścid arthavyapāśrayaḥ //MU_5,90.22//

yas tu vā bhāvitātmāpi siddhijālāni vāñchati /
sa siddhisādhakair dravyais tāni sādhayati kramāt //MU_5,90.23//

sidhyatīttham idaṃ yuktyaivety ayaṃ niyateḥ kramaḥ /
tryakṣādibhis suravarair vyarthīkartum na śakyate //MU_5,90.24//

svabhāva eṣa vastūnāṃ svatas siddho hi nānyataḥ /
niyatiṃ na jahāty eva śaśāṅka iva śītatām //MU_5,90.25//

sarvajño 'pi samartho 'pi mādhavo 'pi haro 'pi vā /
anyathā niyatiṃ kartuṃ na śaktaḥ kaścid eva hi //MU_5,90.26//

dravyakālakriyāmantraprayogānāṃ svabhāvajāḥ /
etās tāś śaktayo rāma yad vyomagamanādikam //MU_5,90.27//

yathā viṣāṇi nighnanti madayanti madhūni ca /
vamayanti ca bhuktāni madanāni phalāni ca //MU_5,90.28//

tathā svabhāvavaśato dravyakālakriyākramāḥ /
niyataṃ sādhayanty āśu prayogaṃ yuktiyogajāḥ //MU_5,90.29//

etasmāt samatītasya yuktyā yuktasya rāghava /
ātmajñānasya nāsty eva kartṛtā nāpy akartṛtā //MU_5,90.30//

dravyamantrakriyākālayuktayas sādhusiddhidāḥ /
paramātmapadaprāptau nopakurvanti kāścana //MU_5,90.31//

yasyecchā vidyate kācit sa siddhiṃ sādhayaty alam /
ātmajñānasya pūrṇatvān necchā sambhavati kvacit //MU_5,90.32//

sarvecchājālasaṃśāntāv ātmalābhodayo hi yaḥ /
tadviruddhā kathaṃ tasmād icchā sañjāyate 'nagha //MU_5,90.33//

yā yodeti ca yasyecchā sa tayā yatate tathā /
yathā kālaṃ tad āpnoti jño vāpy ajñataro 'pi vā //MU_5,90.34//

vītahavyena yatitaṃ nājātecchena kiñcana /
jātecchenāśu yatitaṃ protthito 'sau yathāvaneḥ //MU_5,90.35//

evaṃ kālakriyādravyakarmayuktisvabhāvajāḥ /
yatheṣṭam eva sidhyanti siddhayas svāḥ kramārjitāḥ //MU_5,90.36//

yāḥ phalāvalayo yena samprāptās siddhināmikāḥ /
tās tenādhigatā rāma nijāt prayatanadrumāt //MU_5,90.37//

mahatāṃ nityatṛptānāṃ tajjñānāṃ bhāvitātmanām /
īpsitāntaṃ prayātānāṃ nopakurvanti siddhayaḥ //MU_5,90.38//

rāmaḥ:
ayaṃ me saṃśayo brahman vītahavyasya sā tanuḥ /
kravyādair na kathaṃ bhuktā kathaṃ klinnā na bhūtale //MU_5,90.39//

tadaiva vītahavyo 'sau kathaṃ ca na gataḥ prabho /
videhamuktatāṃ śīghraṃ yathāvad iti me vada //MU_5,90.40//

vasiṣṭhaḥ:
yā saṃvid valitā sādho vāsanāmalatantunā /
sukhaduḥkhadaśādāhabhāginī bhavatīha sā //MU_5,90.41//

nirmuktavāsanā śuddhasaṃvinmātramayī tu yā /
tanus tiṣṭhati tacchede śaktā neha hi kecana //MU_5,90.42//

śṛṇu yuktyā yayā yogitanuś chedādibhir bhramaiḥ /
nākramyate mahābāho bahuvarṣaśatair api //MU_5,90.43//

cetaḥ padārthe patati yasmin yasmin yadā yadā /
tanmayaṃ tad bhavaty āśu tasmiṃs tasmiṃs tadā tadā //MU_5,90.44//

tathā dṛṣṭāri hi mano vikāram upagacchati /
dṛṣṭamitraṃ ca hṛdyatvaṃ svayam evābhipadyate //MU_5,90.45//

rāgadveṣavihīne tu pathike pādape girau /
bhavaty arāgavidveṣaṃ svayam ity anubhūyate //MU_5,90.46//

mṛṣṭe laulyam upādatte durbhojye yāti naspṛhām /
vairasyaṃ yāti kaṭuni svayam ity anubhūyate //MU_5,90.47//

samasaṃvidvilāsāḍhye yad yadā yogidehake /
hiṃsraṃ cetaḥ pataty āśu samatām eti tat tadā //MU_5,90.48//

samaṃ sadbhāvamuktatvāc chedādau na pravartate /
pāntho vyarthaṃ pathi grāme yathā grāmīṇakarmaṇi //MU_5,90.49//

yogidehasamīpāt tu gatvā prāpnoti hiṃsratām /
yad yad bhavati tatrāśu tathārūpaṃ na saṃśayaḥ //MU_5,90.50//

iti hiṃsrair mṛgavyāghrasiṃhakīṭasarīsṛpaiḥ /
na cchinnā vītahavyasya tanur bhūtalaśāyinī //MU_5,90.51//

sarvatra vidyate saṃvit kāṣṭhaloṣṭopalādike /
sattāsāmānyarūpeṇa saṃsthitā bālamūkavat //MU_5,90.52//

poplūyamānā taralā kevalaṃ paridṛśyate /
tanvī puryaṣṭakeṣv eva pratibimbaṃ jaleṣv iva //MU_5,90.53//

tena bhūjalavāyvagnisaṃvittyā samarūpayā /
na vikāraṃ tanur nītā vītahavyasya rāghava //MU_5,90.54//

anyac ca śṛṇu he rāma spando nāśasya kāraṇam /
vikārasya ca cittottho vātajo vā jagatsthitau //MU_5,90.55//

prāṇānāṃ prāṇatā spandāt tacchāntau te dṛṣatsamāḥ /
yatas sthitā dhāraṇayā tenānaṣṭāsya sā tanuḥ //MU_5,90.56//

sabāhyābhyantaraṃ spandaś cetaso vātajo 'tha vā /
na yasya vidyate tasya dūrasthau vikṛtikṣayau //MU_5,90.57//

sabāhyābhyantaraṃ śānte spande tattvavidāṃ vara /
dhātavas saṃsthitiṃ dehe na tyajanti kadācana //MU_5,90.58//

saṃśānte dehagehasthe praspande cittavātayoḥ /
dhātavo mairavaṃ sthairyaṃ yānti saṃstambhitātmakāḥ //MU_5,90.59//

tathā ca dṛśyate loke spandaśāntau dṛḍhā sthitiḥ /
dārūṇām iva dhīrāṇāṃ sarvāṅgānām acopatām //MU_5,90.60//

iti varṣasahasrāṇi dehā jagati yoginām /
na klidyanti na bhidyante 'bhagnavajralavā iva //MU_5,90.61//

tadaiva vītahavyo 'sau śṛṇu kiṃ nopaśāntavān /
deham utsṛjya tattvajño jñātajñeyatayā paraḥ //MU_5,90.62//

ye hi vijñātavijñeyā vītarāgā mahādhiyaḥ /
vicchinnagranthayas sarve te svatantrās tanau sthitāḥ //MU_5,90.63//

evaṃ vāpi ca karmāṇi prāktanāny aihikāni vā /
vāsanā vā na teṣāṃ tac ceto niyamayanty alam //MU_5,90.64//

tena tattvavidāṃ tāta kākatālīyavan manaḥ /
yad yad bhāvayati kṣipraṃ tat tad āśu karoty alam //MU_5,90.65//

kākatālīyayogena vītahavyasya saṃvidā /
sāmprataṃ jīvitaṃ buddhaṃ tad evāśu sthirīkṛtam //MU_5,90.66//

yadā tu tasya pratibhā videhonmukhatāṃ gatā /
tadā videhamukto 'bhūd asau svātantryasaṃsthitiḥ //MU_5,90.67//

vigatavāsanam āśu vipāśatām upagataṃ mana ātmatayoditam /
yad abhivāñchati tad bhavati kṣaṇāt sakalaśaktimayo hi maheśvaraḥ //MU_5,90.68//

siddhilābhavicāropadeśo nāma sargaḥ


ekanavatitamas sargaḥ

[vasiṣṭhaḥ:]
yadā hy astaṅgataprāyaṃ jātaṃ cittaṃ vicārataḥ /
tadāsya vītahavyasya jātā maitryādayo guṇāḥ //MU_5,91.1//

[rāmaḥ:]
vivekābhyudayāc cittasvarūpe 'ntarhite mune /
maitryādayo guṇā jātā ity uktaṃ kiṃ tvayā prabho //MU_5,91.2//

brahmann astaṅgate citte kasya maitryādayo guṇāḥ /
kva vā parisphurantīti vada me vadatāṃ vara //MU_5,91.3//

vasiṣṭhaḥ:
dvividhaś cittanāśo 'sti sarūpo 'rūpa eva ca /
jīvanmuktas sarūpas syād arūpo 'dehamuktajaḥ //MU_5,91.4//

cittasatteha duḥkhāya cittanāśas sukhāya ca /
cittasattāṃ kṣayaṃ nītvā cittanāśam upārjayet //MU_5,91.5//

tāmasair vāsanājālair vyāptaṃ yaj janmakāraṇam /
vidyamānaṃ mano viddhi tad duḥkhāyaiva kevalam //MU_5,91.6//

prākṛtaṃ guṇasambhāraṃ mameti bahu manyate /
yat tu cittam atattvajñaṃ duḥkhi taj jīva ucyate //MU_5,91.7//

vidyamānaṃ mano yāvat tāvad duḥkham anantakam /
manasy astaṅgate jantos saṃsāro 'ntam upāgataḥ //MU_5,91.8//

duḥkhi mūḍham avaṣṭabdham asmīty eva viniścayam /
vidyamānaṃ mano viddhi duḥkhavṛkṣanavāṅkuram //MU_5,91.9//

rāmaḥ:
naṣṭaṃ kasya mano brahman naṣṭaṃ vā kīdṛśaṃ bhavet /
kīdṛśaś cāsya nāśas syāt syāt sattā cāsya kīdṛśī //MU_5,91.10//

vasiṣṭhaḥ:
cetasaḥ kathitā sattā mayā raghukulodvaha /
asya nāśam idānīṃ tvaṃ śṛṇu praśnavidāṃ vara //MU_5,91.11//

sukhaduḥkhadaśā dhīraṃ sāmyān na proddharanti yam /
niśśvāsā iva śailendraṃ cittaṃ tasya mṛtaṃ viduḥ //MU_5,91.12//

ayaṃ so 'ham ayaṃ nāham iti cintā narottamam /
kharvīkaroti yaṃ nāntaś cittaṃ tasya mṛtaṃ viduḥ //MU_5,91.13//

eṣa sādho manonāśo naṣṭaṃ cedṛṅ mano bhavet /
cittanāśadaśā caiṣā jīvanmuktasya vidyate //MU_5,91.14//

manastāṃ mūḍhatāṃ viddhi yadā naśyati sānagha /
cittanāśābhidhānaṃ hi tadā sattvam udety alam //MU_5,91.15//

tasya sattvavilāsasya cittanāśasya rāghava /
jīvanmuktasvabhāvasya kaiścic cittvābhidhā kṛtā //MU_5,91.16//

maitryādibhir guṇair yuktaṃ bhavaty uttamavāsanam /
bhūyojanmavinirmuktaṃ jīvanmuktaṃ mano 'nagha //MU_5,91.17//

vyāptaṃ vāsanayā yat syād bhūyojananamuktayā /
jīvanmuktamano 'saktaṃ rāma tat sattvam ucyate //MU_5,91.18//

sampraty evānubhūtatvāt sattvāptyā tattvasaṃyutaḥ /
sarūpo 'sau manonāśo jīvanmuktasya vidyate //MU_5,91.19//

maitrī dayātha muditā śaśāṅka iva dīptayaḥ /
jīvanmuktamanonāśe sarvathā sarvadā sthitāḥ //MU_5,91.20//

jīvanmuktamanonāśe sattvanāmni himācale /
vasanta iva mañjaryas sphuranti guṇasampadaḥ //MU_5,91.21//

arūpas tu manonāśo yo mayokto raghūdvaha /
videhamuktāv evāsau vidyate niṣkalātmakaḥ //MU_5,91.22//

samagrāgryaguṇādhāram api sattvaṃ pralīyate /
videhamuktau vimale pade paramapāvane //MU_5,91.23//

videhamuktaviṣaye tasmin sattvakṣayātmake /
cittanāśe virūpākhye na kiñcid api vidyate //MU_5,91.24//

na guṇā nāguṇās tatra na śrīr nāśrīr na lolatā /
na codayo nāstamayo na harṣāmarṣasaṃvidaḥ //MU_5,91.25//

na tejo na tamaḥ kiñcin na sandhyādinarātrayaḥ /
na diśo daśa nākāśaṃ nārtho nānartharūpatā //MU_5,91.26//

na vāsanā na racanā nehānīhe na rañjanā /
na sattā nāpi vāsattā na madhyaṃ vāpi tat padam //MU_5,91.27//

atamastejasā vyomnā vitārendvarkavārmucā /
tat samaṃ śaradacchena visandhyenārajastviṣā //MU_5,91.28//

ye hi pāraṃ gatā buddhes saṃsārāḍambarasya ca /
teṣāṃ tad āspadaṃ sphāraṃ pavanānām ivāmbaram //MU_5,91.29//

saṃśāntaduḥkham ajaḍātmakam ekasuptam ānandamantharam apetarajastamo'rkam /
ākāśakośatanavo 'tanavo mahāntas tasmin pade galitacittalavā vasanti //MU_5,91.30//

cittavicārayogopadeśo nāma sargaḥ


dvinavatitamas sargaḥ

rāmaḥ:
paramākāśakośādrirūḍhaṃ lokāntaradrumam /
tārakāpuṣpaśabalaṃ devāsuravihaṅgamam //MU_5,92.1//

vidyunmañjaritopāntanīlanīradapallavam /
sarvarturamyaṃ candrārkagaṇaramyaṃ kacattaṭam //MU_5,92.2//

saptābdhivāpīvalitaṃ saricchatanirantaram /
caturdaśavidhānantabhūtajātopajīvitam //MU_5,92.3//

jagatkānanam ākramya sthitāyāḥ kṛtajālakam /
brahman saṃsṛtimṛdvīkālatāyā vitatākṛteḥ //MU_5,92.4//

jarāmaraṇaparyāyaduḥkhaduḥkhaphalāvaleḥ /
prarūḍhamūlamālāyā mohasekajalāñjaleḥ //MU_5,92.5//

kiṃ bījam atha bījasya tasya kiṃ bījam ucyate /
atha tasyāpi kiṃ bījaṃ bījaṃ tasyāpi kiṃ bhavet //MU_5,92.6//

sarvam etat samāsena punar bodhābhivṛddhaye /
siddhaye jñānasārasya vada me vadatāṃ vara //MU_5,92.7//

vasiṣṭhaḥ:
antarlīnaghanārambhaśubhāśubhamahāṅkuram /
saṃsṛtivratater bījaṃ śarīraṃ viddhi rāghava //MU_5,92.8//

śākhāpratānagahanā phalapallavalāsinī /
teneyaṃ bhavati sphītā śaradīva vasundharā //MU_5,92.9//

bhāvābhāvadaśākośaṃ duḥkharatnasamudgakam /
bījam asya śarīrasya cittam āśāvaśānugam //MU_5,92.10//

cittād idam udety uccais sac cāsac cāṅgajālakam /
tathā caitat svayaṃ svapnasambhrameṣv anubhūyate //MU_5,92.11//

yathā gandharvasaṅkalpāt puram evaṃ hi cetasaḥ /
savātāyanam ākārabhāsuraṃ jāyate vapuḥ //MU_5,92.12//

yad idaṃ kiñcid ābhogi jāgataṃ dṛśyatāṃ gatam /
rūpaṃ tac cetasas sphāraṃ ghaṭāditvaṃ mṛdo yathā //MU_5,92.13//

dve bīje cittavṛkṣasya vṛttivratatidhāriṇaḥ /
ekaṃ prāṇaparispando dvitīyaṃ dṛḍhabhāvanā //MU_5,92.14//

yadā praspandate prāṇo nāḍīsaṃsparśanodyataḥ /
tadā saṃvedanamayaṃ cittam āśu prajāyate //MU_5,92.15//

yadā na spandate prāṇas sirāsaraṇikoṭare /
asaṃvittivaśāt tena cittam antar na jāyate //MU_5,92.16//

prāṇaspandanam evedaṃ cittadvāreṇa dṛśyate /
jagattām āgataṃ vyomni nīlatvādīva dṛgdṛśā //MU_5,92.17//

prāṇapraspandanaṃ puṃstā tacchāntiś śāntir ucyate /
prāṇapraspandanāt saṃvid vāti vīṭeva coditā //MU_5,92.18//

saṃvit sphurati deheṣu prāṇaspandaprabodhitā /
cakrāvartair aṅganeṣu vīṭeva karatāḍitā //MU_5,92.19//

satī sarvagatā saṃvit prāṇaspandena bodhyate /
sūkṣmāt sūkṣmatarākārā gandhalekheva vāyunā //MU_5,92.20//

saṃvitsaṃrodhanaṃ śreyaḥ paramaṃ viddhi rāghava /
kāraṇaṃ samatāyās tat kṣobhas tatra na vidyate //MU_5,92.21//

saṃvit samuditaivāśu yāti saṃvedyam ādarāt /
saṃvedanād anantāni tato duḥkhāni cetasaḥ //MU_5,92.22//

suptā punar abodhāya saṃvit santiṣṭhate yadā /
labdhaṃ bhavati labdhavyaṃ tadā tad amalaṃ padam //MU_5,92.23//

tasmāt prāṇaparispandair vāsanācodanais tathā /
no cet saṃvidam ucchūnāṃ karoṣi tad ajo bhavān //MU_5,92.24//

saṃviducchūnatā cittaṃ viddhi tenedam ātatam /
anarthajālam ālūnaviśīrṇajanajīvakam //MU_5,92.25//

yoginaś cittaśāntyarthaṃ kurvanti prāṇarodhanam /
prāṇāyāmais tathā dhyānaiḥ prayogair yuktikalpitaiḥ //MU_5,92.26//

cittopaśāntiphaladaṃ paramaṃ sāmyakāraṇam /
subhagaṃ saṃvidas svāsthyaṃ prāṇasaṃrodhanaṃ viduḥ //MU_5,92.27//

jñānavadbhiḥ prakaṭitām anubhūtāṃ ca rāghava /
cittasyotpattim aparāṃ vāsanāta imāṃ śṛṇu //MU_5,92.28//

dṛḍhabhāvanayā tyaktapūrvāparavicāraṇam /
yad ādānaṃ padārthasya vāsanā sā prakīrtitā //MU_5,92.29//

bhāvitaṃ tīvrasaṃvegād ātmanā yat tad eva saḥ /
bhavaty āśu mahābāho vigatetarasaṃsmṛtiḥ //MU_5,92.30//

tādṛgrūpo hi puruṣo vāsanāvivaśīkṛtaḥ /
yat paśyati tad etat tat sadvastv iti vimuhyati //MU_5,92.31//

vāsanāveśavaivaśyāt svarūpaṃ prajahāti tam /
bhramaṃ paśyati durdṛṣṭis sarvaṃ madavaśād iva //MU_5,92.32//

asamyagjñānavān eva bhavaty ādhipariplutaḥ /
antassthayā vāsanayā viṣūcyeva vaśīkṛtaḥ //MU_5,92.33//

asamyagdarśanaṃ yat syād yad anātmātmabhāvanam /
yad avastuni vastutvaṃ tac cittaṃ viddhi rāghava //MU_5,92.34//

dṛḍhābhyāsapadārthaikabhāvanād aticañcalam /
cittaṃ sañjāyate janmajarāmaraṇakāraṇam //MU_5,92.35//

yadā na vāsyate kiñcid dheyopādeyarūpi yat /
sthīyate sakalaṃ tyaktvā tadā cittaṃ na jāyate //MU_5,92.36//

avāsanatvāt satataṃ yadā na manute manaḥ /
amanastā tadodeti paramopaśamapradā //MU_5,92.37//

yadā kiñcin na saṃvittau sphuraty abhram ivāmbare /
tadā padma ivākāśe cittam antar na jāyate //MU_5,92.38//

yadā na bhāvyate bhāvaḥ kvacij jagati vastuni /
tadā hṛdambare śūnye cittarakṣo na jāyate //MU_5,92.39//

etāvanmātrakaṃ manye rūpaṃ cittasya rāghava /
yad bhāvanaṃ vastuno 'ntā rāgeṇa ca rasena ca //MU_5,92.40//

na kāñcit kalanāyogyāṃ dṛśaṃ bhāvayatas svataḥ /
ākāśakośasvacchasya kutaś cittodayo bhavet //MU_5,92.41//

yad abhāvanam āsthāyā yad abhāvasya bhāvanam /
yad yathāvastudarśitvaṃ tad acittatvam ucyate //MU_5,92.42//

sarvam antaḥ parityajya śītalāśayavarti yat /
vṛttistham api tac cittam asadrūpam udāhṛtam //MU_5,92.43//

vāsanāyāṃ rasādānād rāgo yasya na vidyate /
tasya cittam acittatvaṃ gataṃ sattvaṃ tad ucyate //MU_5,92.44//

na vāsanā ghanā yasya punarjananakāriṇī /
jīvanmuktas sa sattvasthaś cakrabhramavad āsthitaḥ //MU_5,92.45//

bhṛṣṭabījopamā yeṣāṃ punarjananavarjitā /
vāsanā rasanirhīnā jīvanmuktā hi te smṛtāḥ //MU_5,92.46//

sattvarūpapariprāptacittās te jñānapāragāḥ /
acittā iti kathyante dehānte vyomarūpiṇaḥ //MU_5,92.47//

dve bīje rāma cittasya prāṇaspandanavāsane /
ekasmiṃś ca tayoḥ kṣīṇe kṣipraṃ dve api naśyataḥ //MU_5,92.48//

mithaḥ kāraṇam ete hi bīje janmani cetasaḥ /
jalāṅgīkaraṇe rāma jalāśayaghanāv iva //MU_5,92.49//

bījāṅkuravad ete hi sthite ca tilatailavat /
avinābhāvinī nityaṃ kālāpekṣakrame tathā //MU_5,92.50//

sārdham utpādayete tu cittakaṃ saṃvidātmakam /
yathā ghrāṇendriyānandam āmodapavanāv ubhau //MU_5,92.51//

cittasyotpādake sārdhaṃ tathaite vā same tadā /
āmodapuṣpavat tailatilavac ca vyavasthite //MU_5,92.52//

vāsanāvaśataḥ prāṇaspandas tena ca vāsanā /
jāyate cittabījasya tena bījāṅkurakramaḥ //MU_5,92.53//

vāsanotplūyamānatvāt saṃvit prakṣobhakarmaṇā /
prāṇaspandaṃ bodhayati tena cittaṃ prajāyate //MU_5,92.54//

prāṇas spandanadharmitvāt spandate spṛṣṭahṛdguhaḥ /
saṃvidaṃ bodhayaṃs tena cittabālaḥ prajāyate //MU_5,92.55//

evaṃ hi vāsanāprāṇaspandau cittasya kāraṇam /
tayor ekakṣaye nāśo dvayoś cittasya cānagha //MU_5,92.56//

sukhaduḥkhamahāskandhaṃ śarīrakamahāphalam /
kāryapallavitākāraṃ vṛttivratativeṣṭitam //MU_5,92.57//

tṛṣṇākṛṣṇāhivalitaṃ rāgarogabakālayam /
ajñānamūlaṃ sudṛḍhaṃ līnendriyavihaṅgamam //MU_5,92.58//

vāsanākṣayanāmaitaṃ cittavṛkṣaṃ kṣaṇena hi /
prapātayati vātaughaḥ kālapakvaṃ phalaṃ yathā //MU_5,92.59//

pāṇḍurīkṛtasarvāśaṃ sthagitākhiladarśanam /
vilolajaladākāram ajñānāvakarotthitam //MU_5,92.60//

tṛṣṇātṛṇalavaprāptaṃ stambhākṛtiśarīrakam /
sphurattanutanukṣubdhaṃ lubdham utplavanaṃ prati //MU_5,92.61//

antassthitamahālokam apaśyat pravilīyate /
pavanaspandarodhāc ca rāma cittarajaḥ kṣaṇāt //MU_5,92.62//

vāsanāprāṇapavanaspandayor anayos tayoḥ /
saṃvedyaṃ bījam ity uktaṃ sphuratas tau yatas tataḥ //MU_5,92.63//

hṛdi saṃvedyagardhena prāṇaspando 'tha vāsanā /
udeti tasmāt saṃvedyaṃ kathitaṃ bījam etayoḥ //MU_5,92.64//

saṃvedyasamparityāgāt prāṇaspandanavāsane /
samūlaṃ naśyataḥ kṣipraṃ mūlacchedād iva drumau //MU_5,92.65//

saṃvidaṃ viddhi saṃvedyabījaṃ vīra tayā vinā /
na sambhavati saṃvedyaṃ tailahīnas tilo yathā //MU_5,92.66//

na bahir nāntare kiñcit saṃvedyaṃ vidyate pṛthak /
saṃvit sphurantī saṅkalpya saṃvedyaṃ sphurati svataḥ //MU_5,92.67//

svapne yathātmamaraṇaṃ tathā deśāntarasthitiḥ /
svacamatkārayogena saṃvedyaṃ saṃvidas tathā //MU_5,92.68//

saṃvedanaṃ svasaṅkalpāt saṃvido yat pravartate /
jagajjālakatāṃ yāti tad idaṃ raghunandana //MU_5,92.69//

yathā bālasya vetālas svasaṅkalpodbhavo bhavet /
puruṣatvaṃ yathā sthāṇos saṃvedyaṃ saṃvidas tathā //MU_5,92.70//

etan mithyā vidur jñānaṃ samyagjñānād vilīyate /
rajjvām iva bhujaṅgatvaṃ dvīndutvaṃ svīkṣitād iva //MU_5,92.71//

śuddhaiva saṃvit trijagat saṃvedyaṃ nānyad asty alam /
ity antar niścayo rūḍhas samyagjñānaṃ vidur budhāḥ //MU_5,92.72//

pūrvaṃ dṛṣṭam adṛṣṭaṃ vā yad asyāḥ pratibhāsate /
saṃvidas tat prayatnena mārjanīyaṃ vijānatā //MU_5,92.73//

tadamārjanamātraṃ hi mahāsaṃsāratāṃ gatam /
tatpramārjanamātraṃ tu mokṣa ity abhidhīyate //MU_5,92.74//

saṃvedanam anantāya duḥkhāya jananātmane /
asaṃvittir ajāḍyasthā sukhāyājananātmane //MU_5,92.75//

ajaḍo galitānandas tyaktasaṃvedano bhava /
asaṃvedyaḥ prabuddhātmā yas tvaṃ sa tvaṃ raghūdvaha //MU_5,92.76//

rāmaḥ:
ajaḍaś cāpy asaṃvittiḥ kīdṛśo bhavati prabho /
asaṃvittau ca jāḍyaṃ tat kathaṃ vā vinivāryate //MU_5,92.77//

vasiṣṭhaḥ:
yas sarvatrānavasthāstho viśrāntāstho na kutracit /
jīvo na vindate kiñcid asaṃvid ajaḍo hi saḥ //MU_5,92.78//

saṃvidvastudaśālambas sa yasyeha na vidyate /
so 'saṃvid ajaḍaḥ proktaḥ kurvan kāryaśatāny api //MU_5,92.79//

saṃvedyena hṛdākāśo manāg api na lipyate /
yasyāsāv ajaḍo 'saṃvij jīvanmuktaś ca kathyate //MU_5,92.80//

yadā na bhāvyate kiñcin nirvāsanatayātmani /
bālamūkādivijñānam iva ca sthīyate sthiram //MU_5,92.81//

tadā jāḍyavinirmuktam asaṃvedanam ātatam /
āśritaṃ bhavati prājña yasmād bhūyo na lipyate //MU_5,92.82//

samastavāsanātyāgān nirvikalpasamādhitaḥ /
nīlatvam iva khāt sphāra ānandas sampravartate //MU_5,92.83//

yoginas tatra līnasya nissaṃvedanasaṃvidaḥ /
tanmayatvād anādyantaṃ tad apy antar vilīyate //MU_5,92.84//

gacchaṃs tiṣṭhan spṛśañ jighrann api tena sa ucyate /
ajaḍo galitānandas tyaktasaṃvedanas sukhī //MU_5,92.85//

etāṃ dṛṣṭim avaṣṭabhya kaṣṭayā naṣṭaceṣṭayā /
tara duḥkhāmbudheḥ pāram apāraguṇasāgaraḥ //MU_5,92.86//

yathā bījād bṛhadvṛkṣo vyoma vyāpnoti kālataḥ /
tathaivedaṃ svasaṅkalpāt saṃvedyaṃ saṃvidutthitam //MU_5,92.87//

yadā saṅkalpya saṅkalpaṃ saṃvit saṃvindate vapuḥ /
tadāsya janmajālasya saiva gacchati bījatām //MU_5,92.88//

janayitvātmanātmānaṃ mohayitvā punaḥ punaḥ /
svayaṃ mokṣaṃ nayaty ante saṃvit sarvatra rāghava //MU_5,92.89//

yad eva bhāvayaty eṣā tad eva bhavati kṣaṇāt /
naṭavad bhūmikāṃ tyaktvā svam āyāti cirād vapuḥ //MU_5,92.90//

devo nāgo 'suro yakṣo rakṣaḥ puṅkinnaro gajaḥ /
ātmaivāsyā vilāsinyā jagannaṭyāḥ pranṛtyati //MU_5,92.91//

baddhvātmānaṃ ruditvā ca kośakāraḥ krimir yathā /
cirāt kevalatām eti svayaṃ saṃvit svabhāvataḥ //MU_5,92.92//

jagajjaladhijālānāṃ saṃvij jalam alaṃ tathā /
yathaivāpūrya dikcakraṃ sphuraty adryāditāṃ gatā //MU_5,92.93//

dyauḥ kṣamā vāyur ākāśaṃ parvatās sarito diśaḥ /
ity asyā vīcayaḥ proktās saṃvitsalilasantateḥ //MU_5,92.94//

saṃvinmātraṃ jagat sarvaṃ dvitīyā nāsti kalpanā /
ity eva samyagjñānena saṃvid gacchati nānyatām //MU_5,92.95//

yadā na vindate kiñcit spandate na na copati /
svātmany eva sthitiṃ yāti saṃvin nālipyate tadā //MU_5,92.96//

athāsyās saṃvido rāma sanmātraṃ bījam ucyate /
sattvamātrād udety eṣā prākāśyam iva tejasaḥ //MU_5,92.97//

dve rūpe tatra sattāyā ekaṃ nānākṛti sthitam /
dvitīyam ekarūpaṃ tu vibhāgo 'yaṃ tayoś śṛṇu //MU_5,92.98//

ghaṭatā paṭatā tattā tvattā matteti kathyate /
sattārūpaṃ vibhāgena yat tu nānākṛti sthitam //MU_5,92.99//

vibhāgaṃ tu parityajya sattaikātmatayā tatam /
sāmānyenaiva sattāyā rūpam ekam udāhṛtam //MU_5,92.100//

viśeṣaṃ samparityajya sanmātraṃ yad alepakam /
ekarūpaṃ mahārūpaṃ sattāyās tat paraṃ viduḥ //MU_5,92.101//

rūpaṃ nānākṛtitvena sattāyā na kadācana /
asaṃvedyaṃ sambhavati tasmād etad avastukam //MU_5,92.102//

ekarūpaṃ tu yad rūpaṃ sattāyā vimalātmakam /
na kadācana tad yāti nāśaṃ nāpi ca vismṛtim //MU_5,92.103//

kālasattā kalāsattā vastusatteyam ity api /
vibhāgakalanāṃ tyaktvā sanmātraikaparo bhava //MU_5,92.104//

kālasattā khasattā ca pronmuktakalanā satī /
yady apy uttamasadrūpā tathāpy eṣā na vāstavī //MU_5,92.105//

vibhāgakalanā yatra vibhinnamatadāyinī /
nānātākāraṇaṃ dṛṣṭā tat kathaṃ pāvanaṃ bhavet //MU_5,92.106//

sattāsāmānyam evaikaṃ bhāvayan kevalaṃ vapuḥ /
paripūrṇaḥ parānandī tiṣṭhābharitadigbharaḥ //MU_5,92.107//

sattāsāmānyamātrasya yā koṭiḥ kovideśvara /
saivāsya bījatāṃ yātā tata eṣa pravartate //MU_5,92.108//

sattāsāmānyaparyantaṃ yat tat kalanayojjhitam /
padam ādyam anādyantaṃ tasya bījaṃ na vidyate //MU_5,92.109//

saṃvil layaṃ yāti tatra nirvikāraṃ ca tiṣṭhati /
bhūyo nāvartate duḥkhe tatra labdhavatī padam //MU_5,92.110//

tad dhetus sarvahetūnāṃ tasya hetur na vidyate /
sa sāras sarvasārāṇāṃ tasmāt sāro na vidyate //MU_5,92.111//

tasmiṃś ciddarpaṇe sphāre samagrā vastudṛṣṭayaḥ /
imās tāḥ pratibimbanti sarasīva taṭadrumāḥ //MU_5,92.112//

sarve bhāvā ime tatra svadante svādadhāriṇi /
ṣaḍrasā iva jihvāyāṃ prakaṭatvaṃ prayānti ca //MU_5,92.113//

tat khād acchatarasyāpi cidākāśasya vai padam /
sarveṣāṃ svādajātānām alam āsvādanaṃ ca tat //MU_5,92.114//

jāyate vartate caiva vardhate dṛśyate tathā /
santiṣṭhate vigalati tatrāṅga jagatāṃ gaṇaḥ //MU_5,92.115//

tat tad guru gariṣṭhānāṃ tat tal laghu laghīyasām /
tat tat sthūlaṃ sthaviṣṭhānām aṇīyas tad aṇīyasām //MU_5,92.116//

daviṣṭhānāṃ daviṣṭhaṃ tad antikānāṃ tad antikam /
kaniṣṭhānāṃ kaniṣṭhaṃ taj jyeṣṭhaṃ taj jyāyasām api //MU_5,92.117//

tejasām api tat tejas tamasām api tat tamaḥ /
vastūnām api tad vastu dṛśām apy aṅga dṛk parā //MU_5,92.118//

tat tat kiñcin nakiñcic ca tat tad asti ca nāsti ca /
tat tad dṛśyaṃ adṛśyaṃ ca tat tad asmi na cāsmi ca //MU_5,92.119//

rāma sarvaprayatnena tasmin paramapāvane /
pade sthitim upāyāsi yathā kuru tathānagha //MU_5,92.120//

tad amalam ajaraṃ tad ātmatattvaṃ tadavagatāv upaśāntim eti cetaḥ /
avagatavitataikatatsvarūpo bhava bhavamukta sadoditaś cirāya //MU_5,92.121//

saṃsṛtibījavicārayogopadeśo nāma sargaḥ


trinavatitamas sargaḥ

rāmaḥ:
etāni tāni proktāni tvayā bījāni mānada /
katamasya prayogeṇa śīghraṃ tat prāpyate padam //MU_5,93.1//

vasiṣṭhaḥ:
eteṣāṃ duḥkhabījānāṃ proktaṃ yad yan mayottaram /
tasya tasya prayogeṇa śīghram āsādyate padam //MU_5,93.2//

sattāsāmānyakoṭisthe jhagity eva pade yadi /
pauruṣeṇa prayatnena balāt santyajya vāsanāḥ //MU_5,93.3//

sthitiṃ badhnāsi tattvajña kṣaṇam apy akṣayātmikām /
kṣaṇe 'sminn eva tat sādhu padam āsādayasy alam //MU_5,93.4//

sattāsāmānyarūpe vā karoṣi sthitim aṅga cet /
tat kiñcidadhikeneha yatnenāpnoṣi tat padam //MU_5,93.5//

saṃvittattve kṛtajñāno yadi tiṣṭhasi vānagha /
tad yatnenādhikenoccair āsādayasi tat padam //MU_5,93.6//

saṃvedye kevale dhyānaṃ na sambhavati rāghava /
sarvatra sambhavād asyās saṃvitter eva sarvadā //MU_5,93.7//

yac cintayasi yad yāsi yat tiṣṭhasi karoṣi vā /
tatra tatra sthitā saṃvit saṃvid eva tad eva vā //MU_5,93.8//

vāsanāsamparityāge yadi yatnaṃ karoṣi vā /
tat te śithilatāṃ yānti sarvādhivyādhayaḥ kṣaṇāt //MU_5,93.9//

pūrvebhyas tu prayatnebhyo viṣamo 'yaṃ hi saṃsmṛtaḥ /
dussādho vāsanātyāgas sumerūnmūlanād api //MU_5,93.10//

yāvad vilīnaṃ na mano na tāvad vāsanākṣayaḥ //MU_5,93.11//

tattvajñānaṃ manonāśo vāsanākṣaya eva ca /
mithaḥ kāraṇatāṃ gatvā dussādhāni sthitāny ataḥ //MU_5,93.12//

tasmād rāghava yatnena pauruṣeṇa vivekinā /
bhogecchāṃ dūratas tyaktvā trayam etat samāśrayet //MU_5,93.13//

sarva ete samaṃ yāvan na svabhyastā muhur muhuḥ /
tāvan na padasamprāptir bhavaty api samāśataiḥ //MU_5,93.14//

vāsanākṣayavijñānamanonāśā mahāmateḥ /
samakālaṃ cirābhyastā bhavanti phaladā muneḥ //MU_5,93.15//

ekaikaśo niṣevyante yady ete ciram apy alam /
tan na siddhiṃ prayacchanti mantrāś śakalitā iva //MU_5,93.16//

cirakālopacaritā apy ete sudhiyo 'pi ca /
ekaśaḥ param abhyetuṃ na śaktās sainikā iva //MU_5,93.17//

samam udyogam ānītās santa ete hi dhīmatā /
samsārāriṃ nikṛntanti mūlād api bhaṭā iva //MU_5,93.18//

vāsanākṣayavijñānamanonāśāḥ prayatnataḥ /
samaṃ sevyās tava ciraṃ tena tāta na tapyase //MU_5,93.19//

tribhir ebhiś cirābhyastair hṛdayagranthayo dṛḍhāḥ /
niśśeṣam eva truṭyanti bisacchedād guṇā iva //MU_5,93.20//

janmāntaraśatābhyastā rāma saṃsārasaṃsthitiḥ /
sā cirābhyāsayogena vinā na kṣīyate kvacit //MU_5,93.21//

gacchañ śṛṇvan spṛśañ jighraṃs tiṣṭhañ jāgrat svapan sadā /
śreyase paramāyāsya trayasyābhyāsavān bhava //MU_5,93.22//

vāsanāsamparityāgasamaṃ prāṇanirodhanaṃ /
vidus tattvavidas tasmāt tad apy evaṃ samāharet //MU_5,93.23//

vāsanāsamparityāgāc cittaṃ gacchaty acittatām /
prāṇaspandanirodhāc ca yathecchasi tathā kuru //MU_5,93.24//

prāṇāyāmadṛḍhābhyāsair yuktyā ca gurudattayā /
āsanāsanayogena prāṇaspando nirudhyate //MU_5,93.25//

samyagjñānavilāsena jagadvastuṣv anāsthayā /
yathābhūtārthadarśitvād vāsanā na pravartate //MU_5,93.26//

adāv ante ca vastūnām avisaṃvādi yat sthiram /
rūpaṃ taddarśanaṃ jñānaṃ kṣīyate tena vāsanā //MU_5,93.27//

nissaṅgaṃ vyavahāritvād bhavabhāvanavarjanāt /
śarīre nāśadarśitvād vāsanā na pravartate //MU_5,93.28//

saṃśānte pavanaspande yathā pāṃsur nabhastale /
vāsanāvibhave naṣṭe na cittaṃ sampravartate //MU_5,93.29//

yaḥ prāṇapavanaspandaś cittaspandas sa eva hi /
tasmāj jaganti jāyante pāṃsavo 'vakarād iva //MU_5,93.30//

prāṇaspandajayo yatnaḥ kartavyo dhīmatoccakaiḥ /
upaviśyopaviśyaikacittakena muhur muhuḥ //MU_5,93.31//

atha vainaṃ kramaṃ tyaktvā cittākramaṇam eva cet /
rocate te tad āpnoṣi kālena bahunā padam //MU_5,93.32//

na śakyate mano jetuṃ vinā yuktim anindita /
aṅkuśena vinā mattaṃ yathā duṣṭamataṅgajam //MU_5,93.33//

adhyātmavidyādhigamas sādhusaṅgama eva ca /
vāsanāsamparityāgaḥ prāṇaspandanirodhanam //MU_5,93.34//

etās tā yuktayaḥ puṣṭās santi cittajaye kila /
yābhis taj jīyate kṣipraṃ dhārābhir iva bhūrajaḥ //MU_5,93.35//

satīṣu yuktiṣv etāsu haṭhān niyamayanti ye /
cetas te dīpam utsṛjya vinighnanti tamo 'ñjanaiḥ //MU_5,93.36//

vimūḍhāḥ kartum udyuktā ye haṭhāc cetaso jayam /
te nibadhnanti nāgendram unmattaṃ bisatantubhiḥ //MU_5,93.37//

ciraṃ cittasya mādūraṃ saṃsthitaṃ svaśarīrakam /
śodhayanti samutsṛjya yuktiṃ ye tān hatān viduḥ //MU_5,93.38//

bhayād bhayam upāyānti kleśāt kleśaṃ vrajanti te /
nirvṛtiṃ nādhigacchanti durbhagā iva jantavaḥ //MU_5,93.39//

kālaṃ tīrthatapodānayajñadevārcanabhramaiḥ /
ciram ādhiśatopetāḥ kṣapayanti mṛgā iva //MU_5,93.40//

bhramanti girikūṭeṣu phalapallavabhojinaḥ /
mugdhamugdhadhiyo bhītā varākā hariṇā iva //MU_5,93.41//

matir ālūnaśīrṇāṅgī tadīyā pelavāṅgikā /
na kvacid yāti viśvāsaṃ mṛgī grāmagatā yathā //MU_5,93.42//

kallolavalitaṃ cetas teṣāṃ jaḍajavāhṛtam /
prohyate prapatad dūraṃ tṛṇaṃ girinadīṣv iva //MU_5,93.43//

ātmatattvaṃ vidhivaśāt kadācit kiñcid eva te /
duḥkhadoṣadaśādigdhā vidanti na vidanti vā //MU_5,93.44//

āgamāpāyino nityā narakasvargamānuṣaiḥ /
pātotpātakarākārā nīyante kandukā iva //MU_5,93.45//

tato gacchanti narakaṃ tatas svargam ihaiva vā /
āvṛttibhir vivartante saritīva taraṅgakāḥ //MU_5,93.46//

tasmād etāḥ parityajya durdṛṣṭī raghunandana /
śuddhāṃ saṃvidam āśritya vītarāgas sthiro bhava //MU_5,93.47//

jñānavān eva sukhabhāg jñānavān eva jīvati /
jñānavān eva balavāṃs tasmāj jñānamayo bhava //MU_5,93.48//

saṃvedyavarjitam anuttamam ādyam ekaṃ saṃvitpadaṃ vikalanaṃ kalayan mahātman /
hṛdy eva tiṣṭha kalanārahitaḥ kriyāṃ tu kurvann akartṛpadam eṣy asamoditaśrīḥ //MU_5,93.49//

saṃsṛtibījanirākaraṇakramopadeśo nāma sargaḥ


caturnavatitamas sargaḥ

vasiṣṭhaḥ:
manāg api vicāreṇa cetasas svasya nigrahaḥ /
manāg api kṛto yena tenāptaṃ janmanaḥ phalam //MU_5,94.1//

vicārakaṇikā yeṣāṃ hṛdi sphurati pelavā /
eṣaivābhyāsayogena prayāti śataśākhatām //MU_5,94.2//

kiñcitprauḍhavicāraṃ tu naraṃ vairāgyapūrvakam /
saṃśrayanti guṇā gaurās saraḥ pūrṇam ivāṇḍajāḥ //MU_5,94.3//

samyagvicāriṇaṃ prājñaṃ yathābhūtāvalokinam /
āsādayanty api sphārā nāvidyāvibhavā bhṛśam //MU_5,94.4//

kiṃ kurvantīha viṣayā mānasyo vṛttayas tathā /
ādhayo vyādhayo vāpi samyagdarśanasanmateḥ //MU_5,94.5//

kvonnamatpavanāpūrās taḍitpiṅgalapāṭalāḥ /
puṣkarāvartajaladā gṛhītā jālamuṣṭibhiḥ //MU_5,94.6//

kva nabhomadhyasaṃsthendur mugdhe maṇisamudgake /
mugdhayāṅganayā baddho mugdhendīvaraśaṅkayā //MU_5,94.7//

kva kaṭaprocchaladbhṛṅgapaṭalotpalaśekharāḥ /
mugdhastrīśvāsamadhurair maṣakair mathitā gajāḥ //MU_5,94.8//

kvebhamuktāphalollāsaniraṇannakhapañjarāḥ /
siṃhās samarasaṃrabdhā hariṇaiḥ pravidāritāḥ //MU_5,94.9//

kva viṣollāsaniśśvāsadagdhonnatavanadrumāḥ /
kṣudvanto 'jagarāḥ kṣubdhā nigīrṇā bāladarduraiḥ //MU_5,94.10//

kva prāptabhūmiko dhīro jñātajñeyo vivekavān /
ākrāntaḥ kila vikrānto viṣayendriyadasyubhiḥ //MU_5,94.11//

vicāradhiyam aprauḍhāṃ haranti viṣayārayaḥ /
pracaṇḍapavanā mṛdvīṃ kṣatavṛntāṃ latām iva //MU_5,94.12//

na vivekabalaprauḍhāṃ bhaṅktuṃ śaktā durādhayaḥ /
kalpakṣobhasahaṃ dhīraṃ śailaṃ mandānilā iva //MU_5,94.13//

agṛhītamahīpīṭhaṃ vicārakusumadrumam /
cintāvātyā vidhunvanti na sthirasthitisusthitam //MU_5,94.14//

gacchatas tiṣṭhato vāpi jāgratas svapato 'pi vā /
na vicāraparaṃ ceto yasyāsau mṛta ucyate //MU_5,94.15//

kim idaṃ syāj jagat kiṃ syād aham ity aniśaṃ śanaiḥ /
vicārayādhyātmadṛśā svayaṃ vā sajjanais saha //MU_5,94.16//

andhakārapareṇāśu vicāreṇa paraṃ padam /
dṛśyate vimalaṃ ratnaṃ pradīpeneva bhāsvatā //MU_5,94.17//

jñānena sarvaduḥkhānāṃ vināśa upajāyate /
kṛtālokavilāsena tamasām iva bhāsvatā //MU_5,94.18//

jñāne prakaṭatāṃ yāte jñeyaṃ svayam udety alam /
ravāv abhyudite bhūmāv āloka iva nirmalaḥ //MU_5,94.19//

yena śāstravicāreṇa brahmatattvaṃ vibudhyate /
taj jñānam ucyate jñeyād abhinnam iva saṃsthitam //MU_5,94.20//

vicāro 'dhyātmavidyānāṃ jñānam aṅga vidur budhāḥ /
jñeyam asyāntar evāsti mādhuryaṃ payaso yathā //MU_5,94.21//

samyagjñānasamālokaḥ pumāñ jñeyamayas svayam /
bhavaty āpītamaireyo madānandamayo yathā //MU_5,94.22//

sadasadrūpam amalaṃ jñeyaṃ brahma paraṃ viduḥ /
jñānādhigamamātreṇa tat svayaṃ samprasīdati //MU_5,94.23//

jñānavān uditānando na kvacit parimajjati /
jīvanmukto gatāsaṅgaṃ samrāḍātmaiva tiṣṭhati //MU_5,94.24//

jñānavān hṛdyaśabdeṣu vīṇāvaṃśaravādiṣu /
kāminyāḥ kāmagīteṣu sambhogamaṇiteṣu ca //MU_5,94.25//

vasantamadamattānāṃ ṣaṭpadānāṃ svaneṣu ca /
prāvṛṭprasarapuṣṭeṣu jaladastaniteṣu ca //MU_5,94.26//

uttāṇḍavaśikhaṇḍeṣu kekākalaraveṣu ca /
raṇitāmbhojaṣaṇḍeṣu sārasakvaṇiteṣu ca //MU_5,94.27//

kartaryādikarānteṣu gambhīramurajeṣu ca /
tatāvanaddhasuṣiracitravādyasvaneṣu ca //MU_5,94.28//

keṣucin na nibadhnāti rūkṣeṣu madhureṣu ca /
raṇiteṣu ratiṃ rāma padmeṣv iva niśākaraḥ //MU_5,94.29//

jñānavān bālakadalīstambhapallavapāṇiṣu /
candanāgurumandāralatāstabakasadmasu //MU_5,94.30//

kauśeyahārakundendukamalotpalabhūmiṣu /
dravatkāñcanakānteṣu nitambastanabāhuṣu //MU_5,94.31//

ūruṣv anaṅgasadanahematoraṇaśobhiṣu /
suragandharvakanyāṅgalatānandanakeliṣu //MU_5,94.32//

keṣucin na nibadhnāti svāyatteṣv apy asaktadhīḥ /
rāma sparśaratiṃ dhīro haṃso marumahīṣv iva //MU_5,94.33//

jñānavān piṇḍakharjūrakadambapanasādiṣu /
mṛdvīkekṣvārukākṣoṭabisajambīrajātiṣu //MU_5,94.34//

madirāmadhumaireyamārdvīkāsavabhūtiṣu /
dadhikṣīraghṛtāmikṣānavanītaudaneṣu ca //MU_5,94.35//

ṣaḍraseṣu vicitreṣu lehyapeyavilāsiṣu /
phaleṣv anneṣu mūleṣu śākeṣv apy āmiṣeṣu ca //MU_5,94.36//

keṣucin na nibadhnāti tṛptamūrtir asaktadhīḥ /
āsvādanaratiṃ vipraś śvaśarīrapaleṣv iva //MU_5,94.37//

jñānavān yamacandrendrarudraviṣṇvabjajādiṣu /
merumandarakailāsasahyadardurasānuṣu //MU_5,94.38//

kauśeyadalajāleṣu candrabimbaphalādiṣu /
kalpapādapakuñjeṣu devīdolāvilāsiṣu //MU_5,94.39//

ratnakāñcanakuḍyeṣu maṇimuktāmayeṣu ca /
tilottamorvaśīrambhāmenakāṅgalatāsu ca //MU_5,94.40//

keṣucid darśanaṃ śrīmān nābhivāñchaty asaktadhīḥ /
paripūrṇamanā maunī mānī śatruṣv ivābalaḥ //MU_5,94.41//

jñānavān kundamandārakalhārakumudādiṣu /
kamalotpalapunnāgaketakāgurujātiṣu //MU_5,94.42//

kadambacūtajambīrakiṃśukāśokaśākhiṣu /
japātimuktasauvīranimbapāṭaladāmasu //MU_5,94.43//

candanāgurukarpūrarajomṛgamadeṣu ca /
kaśmīrajalavaṅgailākakkolatagarādiṣu //MU_5,94.44//

keṣucin na nibadhnāti saugandhyaratim ekadhīḥ /
samabuddhir avikṣobhī madhvāmodeṣv iva dvijaḥ //MU_5,94.45//

abdhau gulugulārāve pratiśrutkasvane girau /
ninade ca mṛgendrāṇāṃ na kṣubhyati manāg api //MU_5,94.46//

mattamātaṅgabṛṃhāsu vetālavalanāsu ca /
piśācayakṣakṣveḍāsu na manāg api kampate //MU_5,94.47//

aśanisvanaghoṣeṇa nagāsphoṭaraveṇa ca /
airāvaṇaninādena sāmyadhyānān na kampate //MU_5,94.48//

vahatkrakacakāṣeṇa śitāsidalanena ca /
śilāśaninipātena kampate na svarūpataḥ //MU_5,94.49//

nānandam ety upavane na khedam adhigacchati /
na khedam eti maruṣu nānandam adhigacchati //MU_5,94.50//

pūtāṅgārasamānalpasaikateṣv aribandhuṣu /
puṣpaprakarasañchannamṛduśādvalabhūmiṣu //MU_5,94.51//

kṣuradhārāsu tīkṣṇāsu śayyāsu ca navotpalaiḥ /
unnatācaladeśeṣu kūpakośataleṣu ca //MU_5,94.52//

śilāsv arkāṃśutaptāsu mṛdvīṣu lalanāsu ca /
sampatsv āpatsu cogrāsu maraṇeṣūtsaveṣu ca //MU_5,94.53//

viharann api nodvegaṃ nānandam adhigacchati /
antarmuktaṃ mano nityaṃ samaṃ kṛtvaiva tiṣṭhati //MU_5,94.54//

ayaśśaṅkucitāṅgāsu narakāraṇyabhūmiṣu /
paraspareritānantakuntatomaravṛṣṭiṣu //MU_5,94.55//

na bibheti na cādatte vaivaśyaṃ na ca dīnatām /
samas svasthamanā maunī dhīras tiṣṭhati śailavat //MU_5,94.56//

apavitraṃ ca pathyaṃ ca viṣapaṅkagarādy api /
bhuktvā jarayati kṣipraṃ klinnaṃ naṣṭaṃ ca mṛṣṭavat //MU_5,94.57//

nimbaprativiṣākalkakṣīrekṣusalilāndhasām /
asaktabuddhis tattvajño bhavaty āsvādane samaḥ //MU_5,94.58//

maireyamadirākṣīraraktamedovasāsavaiḥ /
tuṣāsthitṛṇakeśānnair na hṛṣyati na kupyati //MU_5,94.59//

jīvitasyāpi hantāraṃ dātāraṃ caikarūpayā /
dṛśā prasādamādhuryaśālinyā paripaśyati //MU_5,94.60//

sthirāsthiraśarīreṣu ramyāramyeṣu vastuṣu /
na hṛṣyati glāyati vā sadā samatayeddhayā //MU_5,94.61//

tyaktāsthatvād anādeyarūpatvāj jagatas sthiteḥ /
nūnaṃ viditavedyatvān nīrāgatvāt svacetasaḥ //MU_5,94.62//

na kasyacin na kasyāñcid akṣasya viṣayasthitau /
dadāti prasaraṃ sādhur ādhiprojjhitayā dhiyā //MU_5,94.63//

atattvajñam aviśrāntam alabdhātmānam asthiram /
nigirantīndriyāṇy āśu hariṇā iva pallavam //MU_5,94.64//

uhyamānaṃ bhavāmbhodhau vāsanāvīcivellitam /
nigirantīndriyagrāhā hāhākrandaparāyaṇam //MU_5,94.65//

vicārato labdhapadaṃ viśrāntadhiyam ātmani /
na haranti vikalpaughā jalaughā iva parvatam //MU_5,94.66//

sarvasaṅkalpasīmānte viśrāntānāṃ pare pade /
teṣāṃ labdhasvarūpāṇāṃ merur eva tṛṇāyate //MU_5,94.67//

jagaj jarattṛṇalavo viṣaṃ cāmṛtam eva ca /
kṣaṇaḥ kalpasahasraṃ ca samatā tatacetasām //MU_5,94.68//

saṃvinmātraṃ jagad iti matvā muditabuddhayaḥ /
saṃvinmayatvād antassthajagatkā viharanty amī //MU_5,94.69//

saṃvinmātraparispande jāgate vastupañjare /
kiṃ heyaṃ kim upādeyam iha tattvavido muneḥ //MU_5,94.70//

saṃvid evedam akhilaṃ bhrāntim anyāṃ tyajānagha /
saṃvinmayavapus sphāraḥ kiṃ jahāsi kim īhase //MU_5,94.71//

yad etaj jāyate bhūmer bhaviṣyat pelavāṅkuraḥ /
tat saṃvid eva prathate tathā na tv aṅkuro 'sti saḥ //MU_5,94.72//

ādāv ante ca yan nāsti vartamāne 'pi tasya yā /
kañcit kālalavaṃ dṛṣṭā sattāsau saṃvido bhramaḥ //MU_5,94.73//

iti matvā dhiyaṃ tyaktvā bhāvābhāvānupātinīm /
nissaṅgasaṃvidbhārūpo bhava bhāvāntam āgataḥ //MU_5,94.74//

kāyena manasā buddhyā kevalair indriyair api /
karma kurvann akurvan vā nissaṅgas san na lipyase //MU_5,94.75//

gatasaṅgena manasā kurvann api na lipyase /
sukhaduḥkhair mahābāho manorathadaśāsv iva //MU_5,94.76//

gatasaṅgamatiḥ karma kurvann apy aṅgayaṣṭibhiḥ /
na lipyate sukhair duḥkhair manorathakalāsv iva //MU_5,94.77//

gatasaṅgamanā dṛṣṭyā paśyann api na paśyati /
etad anyasthacittatvād bālenāpy anubhūyate //MU_5,94.78//

gatasaṅgaṃ mano jantoḥ paśyaṃś cāpi na paśyati /
na śṛṇoty api śṛṇvaṃś ca na spṛśaty api saṃspṛśan //MU_5,94.79//

na jighraty api jighraṃś ca nonmiṣaṃś conmiṣaty api /
padārthe na pataty eva balāt pātitam apy alam //MU_5,94.80//

deśāntarasthacetobhir etad ātmagṛhasthitaiḥ /
aprauḍhamatibhis sādhu murkhair apy anubhūyate //MU_5,94.81//

saṅgaḥ kāraṇam arthānāṃ saṅgas saṃsārakāraṇam /
saṅgaḥ kāraṇam āśānāṃ saṅgaḥ kāraṇam āpadām //MU_5,94.82//

saṅgatyāgaṃ vidur mokṣaṃ saṅgatyāgād ajanmatā /
saṅgaṃ santyajya bhāvānāṃ jīvanmukto bhavānagha //MU_5,94.83//

rāmaḥ:
sarvasaṃśayanīhāraśaranmāruta he mune /
saṅgaḥ kim ucyate brūhi samāsena mama prabho //MU_5,94.84//

vasiṣṭhaḥ:
bhāvābhāve padārthānāṃ harṣāmarṣavikāradā /
malinā vāsanā yaiṣā sa saṅga iti kathyate //MU_5,94.85//

jīvanmuktaśarīrāṇām apunarjanmakāriṇī /
muktā harṣaviṣādābhyāṃ śuddhā bhavati vāsanā //MU_5,94.86//

tām asaṅgābhidhāṃ viddhi yāvaddehaṃ ca bhāvinīm /
tayā yat kriyate karma tad bandhāyaiva kevalam //MU_5,94.87//

evaṃrūpaṃ parityajya saṅgaṃ svāṅgavikāradam /
yadi tiṣṭhasi nirvyagraṃ kurvann api tad asy asi //MU_5,94.88//

harṣāmarṣavikārābhyāṃ yadi gacchasi nānyatām /
vītarāgabhayakrodhas tad asaṅgo 'si rāghava //MU_5,94.89//

asaṅgatām anāyāsāṃ jīvanmuktasthitiṃ sthirām /
avalambya samas svastho vītarāgo bhavānagha //MU_5,94.90//

jīvanmuktamatir maunī nigṛhītendriyagrahaḥ /
amānamadamātsarya āryas tiṣṭhati vijvaraḥ //MU_5,94.91//

sadā samagre 'pi hi vastujāte samāśayo 'py antar adīnasattvaḥ /
vyāpāramātrāt sahajāt kramasthān na kiñcid apy anyad asau karoti //MU_5,94.92//

yad eva kiñcit prakṛtakramasthaṃ kartavyam ātmīyam asau tad eva /
saṃsaṅgasambandhavihīnayaiva kurvann akhedo ramate dhiyāntaḥ //MU_5,94.93//

apy āpadaṃ prāpya susampadaṃ vā mahāmatis svaṃ prakṛtaṃ svabhāvam /
jahāti no mandaravellito 'pi śauklyaṃ yathā kṣīramahāmburāśiḥ //MU_5,94.94//

samprāpya sāmrājyam athāpadaṃ vā sarīsṛpatvaṃ suranāthatāṃ vā /
tiṣṭhaty akhedodayam astaharṣaṃ kṣayodayeṣv indur ivaikarūpaḥ //MU_5,94.95//

nirastasaṃrambham apāstabhedaṃ praśāntanānāphalaphalguceṣṭaḥ /
vicārayātmānam adīnasattvo yathā bhavasy uttamakāryaniṣṭhaḥ //MU_5,94.96//

tathoditaprasaravilāsaśuddhayā gatajvaraṃ padam avalokayāmalam /
dhiyeddhayā punar iha janmabandhanair na badhyase samadhigatātmadṛg yathā //MU_5,94.97//

punarupadeśakaraṇaṃ nāma sargaḥ


samāptam upaśāntiprakaraṇam


6. Prakaraṇa: Nirvāṇa

upaśāntiprakaraṇād anantaram idaṃ śṛṇu /
tvaṃ nirvāṇaprakaraṇaṃ jñātaṃ nirvāṇakāri yat //MU_6,1.1//

vālmīkiḥ:
kathayaty evam uddāmavacanaṃ munināyake /
śravaṇaikarase maunaṃ sthite rājakumārake //MU_6,1.2//

munivāgarthanikṣiptamanasy astetarakriye /
rājaloke gataspandaṃ citrārpita iva sthite //MU_6,1.3//

vasiṣṭhavacasām arthaṃ vicārayati sādaram /
lasadaṅgulibhaṅge ca munisārthe sphuradbhruvi //MU_6,1.4//

vismayālokanollāsaprotphullanayanālini /
purandhrivarge pragrīvatarumañjaritāṃ gate //MU_6,1.5//

khe vāsaracaturbhāgadeśe dinakare sthite /
śrutajñānatayā saumye kiñcic chamam upeyuṣi //MU_6,1.6//

śravaṇāyeva saṃśāntavitānaspandam āsthite /
maunaṃ maruti mandāramadhurāmodadāyini //MU_6,1.7//

puṣpadāmasu suptāsu madād bhramarapaṅktiṣu /
jñātajñeyatayā nūnaṃ samyagdhyānavatīṣv iva //MU_6,1.8//

jālamuktākalāpāntas tathā makurabhūmiṣu /
kacaty apagataspandaṃ tāpe śrotum ivāsthite //MU_6,1.9//

gṛhāntaraṃ praviṣṭeṣu gavākṣair dūram aṃśuṣu /
viśramārtham ivādīrghanabhaḥpāntheṣu śītalam //MU_6,1.10//

muktājālaprabhājālabhasmanoddhūlitātmani /
śaṃsatīva śamaṃ śāmyaddinadehe dinātape //MU_6,1.11//

karalīlāsarojeṣu śekhareṣu ca bhūbhṛtām /
śuṣyatsu rasasaṃśoṣād avṛttiṣu manassv iva //MU_6,1.12//

bālakeṣv ajñalokeṣu līlāpakṣiṣu sāravam /
bhojanārthaṃ vadhūlokam uparundhatsv anāratam //MU_6,1.13//

bhramadbhramarapakṣotthavātādhūte rajasy alam /
kausume pariviśrānte cāmareṣv akṣipakṣmasu //MU_6,1.14//

raśmiṣv agragrahonmuktacchāyājālabhayād iva /
gavākṣādiṣv ivoḍḍīya praviṣṭeṣu gṛhāntaram //MU_6,1.15//

āsīd dinacaturbhāgasattāvedanatatparaḥ /
bherīpaṇavaśaṅkhānāṃ diṅmukhāpūrako dhvaniḥ //MU_6,1.16//

tena tat tāram apy āśu vaco 'ntardhānam āyayau /
maunaṃ jaladanādena māyūra iva nissvanaḥ //MU_6,1.17//

cukṣubhe kṣubdhapakṣālī pañjarasthā khagāvalī /
bhūkampena lasattālīpallaveva vanāvalī //MU_6,1.18//

āyayur bhayavitrastā bālā dhātrīkucāntaram /
sāravaṃ prāvṛśīvābdāḥ pronnataṃ śṛṅgakoṭaram //MU_6,1.19//

uttasthur avataṃsebhyo bhūbhṛtāṃ bhramaravrajāḥ /
dṛṣatkarālavāhābhyas saridbhyo 'mbukaṇā iva //MU_6,1.20//

evaṃ prakṣubhite tasmin gṛhe dāśarathe tadā /
proktavāsaravṛddhatve śānte śaṅkhasvane śanaiḥ //MU_6,1.21//

saṃharan prastutaṃ vastu vaco madhuravṛttimat /
uvāca muniśārdūlas sabhāmadhye raghūdvaham //MU_6,1.22//

[vasiṣṭhaḥ:]
rāghavānagha vāgjālaṃ mayaitad yat prasāritam /
tena cittakhagaṃ baddhvā kroḍīkṛtyātmatāṃ naya //MU_6,1.23//

kaccid gṛhīto bhavatā madgirām artha īdṛśaḥ /
tyaktvā durbodham akṣīṇo haṃsenevāmbhasaḥ payaḥ //MU_6,1.24//

vicāryaitad aśeṣeṇa svadhiyaiva punaḥ punaḥ /
anenaiva pathā sādho gantavyaṃ bhavatādhunā //MU_6,1.25//

anayaiva dhiyā rāma viharan naiva badhyase /
anyathādhaḥ patasy āśu vindhyakhāte yathā gajaḥ //MU_6,1.26//

sugṛhītaṃ dhiyā rāma madvaco na karoṣi cet /
tat patasy avaṭe tyaktadīpaḥ pāntho yathā niśi //MU_6,1.27//

asaṅgena yathāprāpto vyavahāras svasiddhaye /
ity evaṃ śāstrasiddhāntam ādāyodayavān bhava //MU_6,1.28//

he sabhyā he mahārāja rāma lakṣmaṇa bhūmipāḥ /
sarva eva bhavanto 'dya tāvad vyāpāram āhnikam //MU_6,1.29//

kurvantv ayaṃ hi divasaḥ prāyaḥ pariṇatākṛtiḥ /
śeṣaṃ vicārayiṣyāmo vicāryaṃ prātar āgatāḥ //MU_6,1.30//

vālmīkiḥ:
ity ukte muninā tena sā sarvaiva sabhā tadā /
prottasthau padmavadanā savikāseva padminī //MU_6,1.31//

rājānas stutarājānaḥ kṛtarāghavavandanāḥ /
pariṣṭutavasiṣṭhās te jagmur ātmaniveśanam //MU_6,1.32//

viśvāmitreṇa sahito vasiṣṭho gantum āśramam /
uttasthāv āsanāc chrīmān namaskṛtanabhaścaraḥ //MU_6,1.33//

daśarathaprabhṛtayo rājāno munayas tathā /
yathānurūpaṃ vaktāram anugamya ciraṃ munim //MU_6,1.34//

āpṛcchya kecid gaganaṃ yayuḥ kecid vanāntaram /
kecid rājagṛhaṃ santo bhṛṅgāḥ padmotthitā iva //MU_6,1.35//

vasiṣṭhapādayos tyaktvā puṣpāñjalim anābilam /
paurair anugato rājā praviveśa gṛhāntaram //MU_6,1.36//

rāmalakṣmaṇaśatrughnāḥ prāptasya svāśramaṃ guroḥ /
abhyarcya caraṇau bhaktā ājagmur nṛpamandiram //MU_6,1.37//

sadanāni samāsādya śrotāras sarva eva te /
sasnur ānarcur apy āśu devān viprān pitṝṃs tathā //MU_6,1.38//

yathākramaṃ ca viprādyair bhṛtyāntaiś ca paricchadaiḥ /
samaṃ bubhujire bhojyaṃ varṇadharmakramocitam //MU_6,1.39//

astaṅgate dinakare samaṃ divasakarmabhiḥ /
abhyāgate rātrikare samaṃ rajanikarmabhiḥ //MU_6,1.40//

sthitās talpeṣu kauśeyaśayaneṣv āsaneṣu ca /
bhūcarā munirājāno rājaputrā maharṣayaḥ //MU_6,1.41//

saṃsārottaraṇopāyaṃ vasiṣṭhavacaneritam /
yathāvad ekāgradhiyaś cintayām āsur ādṛtāḥ //MU_6,1.42//

tataḥ praharamātreṇa nidrām āmudritānanāḥ /
tatsvapnasundarīm īyuḥ padmā iva dinārthinaḥ //MU_6,1.43//

rāmalakṣmaṇaśatrughnāḥ praharatrayam eva tat /
vāsiṣṭham upadeśaṃ te cintayām āsur akṣatam //MU_6,1.44//

praharasyārdhamātraṃ tu tata āmudritekṣaṇāḥ /
tatsvapnām āyayur nidrāṃ kṣaṇād vidrāvitaśramām //MU_6,1.45//

iti śubhamanasāṃ vivekabhājām adhigatasāratayoditāśayānām /
abhajata viratiṃ tadā triyāmā malinaniśākaravaktratāṃ jagāma //MU_6,1.46//

divasavyāpāravarṇanaṃ nāma sargaḥ


dvitīyas sargaḥ

vālmīkiḥ:
tataḥ khinnenduvadanā paryākulatamaḥpaṭā /
kṣīyamāṇā babhau śyāmā vivekānteva vāsanā //MU_6,2.1//

pūrve dhvastatayālokād dṛśyamāno 'pare 'cale /
śephālikāvataṃsābhāṃ tārakānikaro dadhau //MU_6,2.2//

avaśyāyakaṇākarṣī parāmṛṣṭendumaṇḍalaḥ /
jyotsnākavalanālolo vavau prābhātiko 'nilaḥ //MU_6,2.3//

rāmalakṣmaṇaśatrughnā utthāyānucarais saha /
yayur vanditasandhyās te puṇyaṃ vāsiṣṭham āśramam //MU_6,2.4//

tatra vanditasandhyasya nirgatasyāgnisadmanaḥ /
muner vavandire pādāv ādau dattvārghyasantatim //MU_6,2.5//

kṣaṇāt tat sadanaṃ maunaṃ munibrāhmaṇarājabhiḥ /
hastyaśvarathayānaiś ca kṣaṇān nīrandhratāṃ yayau //MU_6,2.6//

athāsau muniśārdūlas tayaiva saha senayā /
gṛhaṃ dāśarathaṃ kalye rāmādyanugato yayau //MU_6,2.7//

tatrainaṃ pūrvasambuddhaḥ kṛtasandhyo mahīpatiḥ /
dūram agre vinirgatya pūjayām āsa sādaram //MU_6,2.8//

puṣpamuktāmaṇivrātair bhūyo 'py adhikabhūṣitām /
sabhāṃ praviśya te sarve viviśur viṣṭarādiṣu //MU_6,2.9//

athaitasminn avasare hyastanās sarva eva te /
śrotāras samupājagmur nabhaścaramahīcarāḥ //MU_6,2.10//

viveśa sā sabhā somyaṃ kṛtānyo'nyābhivādanā /
babhau samasamābhogā śāntavāteva padminī //MU_6,2.11//

yathāpradeśam evāśu niviṣṭeṣu yathāsukham /
teṣu taddeśayogyeṣu viprarṣimunirājasu //MU_6,2.12//

mṛduni svāgatarave śanaiś śamam upāgate /
sabhākoṇopaviṣṭeṣu śāntaśabdeṣu vandiṣu //MU_6,2.13//

tvarayevoditeṣv āśu śrotum abhyāgateṣv iva /
gavākṣād iva jāteṣu praviṣṭeṣv arkaraśmiṣu //MU_6,2.14//

satvaraṃ praviśacchrotṛhastasparśavaśodbhave /
muktājālajhaṇatkāra oṅkāra iva śāmyati //MU_6,2.15//

kumāraś śaṅkarasyeva kaco devaguror iva /
prahlāda iva śukrasya suparṇa iva śārṅgiṇaḥ //MU_6,2.16//

vasiṣṭhasyānane rāmaś śanair dṛṣṭim apātayat /
bhramantīm ambare vātaḥ phullapadma ivālinīm //MU_6,2.17//

munis tv anujjhitenātha tenaiva raghunandanam /
krameṇovāca vākyajño vākyaṃ vākyārthakovidam //MU_6,2.18//

vasiṣṭhaḥ:
kaccit smarasi yat proktaṃ hyo mayā raghunandana /
vākyam atyantagurvarthaṃ paramārthāvabodhakam //MU_6,2.19//

idānīm avabodhārtham anyac ca ripumardana /
ucyamānaṃ mayedaṃ tvaṃ śṛṇu śāśvatasiddhaye //MU_6,2.20//

vairāgyābhyāsavaśatas tathā tattvāvalokanāt /
saṃsārāt tīryate tena teṣv evābhyāsam āhara //MU_6,2.21//

samyak tattvāvabodhena durbodhe kṣayam āgate /
galite vāsanāveśe viśokaṃ prāpyate padam //MU_6,2.22//

dikkālādyanavacchinnam adṛṣṭobhayakoṭikam /
ekaṃ brahmaiva hi jagat sthitaṃ dvitvam ivāgatam //MU_6,2.23//

sarvabhāvānavacchinnaṃ yatra brahmaiva vidyate /
śāntaṃ samasamābhāsaṃ tatrānyat tat kathaṃ bhavet //MU_6,2.24//

iti matvāham ity antar muktvā muktavapur mahān /
ekarūpaḥ praśāntātmā maunī svātmamayo bhava //MU_6,2.25//

nāsti cittaṃ na cāvidyā na mano na ca jīvakaḥ /
etāś ca kalanā rāma kṛtā brahmaṇa eva tāḥ //MU_6,2.26//

yās sampado yāś ca dṛśo yāś cito yāś cideṣaṇāḥ /
brahmaiva tad anādyantam abrahmeha na vidyate //MU_6,2.27//

pātāle bhūtale svarge trinetrāntaṃ tṛṇādi yat /
dṛśyate tat paraṃ brahma cidrūpaṃ nānyad asti hi //MU_6,2.28//

upekṣyaṃ heyam ādeyaṃ bandhavo vibhavā vapuḥ /
brahmaiva vigatādyantam abdhivat pravijṛmbhate //MU_6,2.29//

yāvad ajñānakalanā yāvad abrahmavāsanā /
yāvad āsthā jagajjāle tāvac cittādikalpanā //MU_6,2.30//

dehe yāvad ahambhāvo dṛśye 'smin yāvad ātmatā /
yāvan mamedam ity āsthā tāvac cittādivibhramaḥ //MU_6,2.31//

yāvan noditam uccaistvaṃ sajjanāsaṅgaśṛṅgataḥ /
yāvan maurkhyaṃ na saṅkṣīṇaṃ tāvac cittādinimnatā //MU_6,2.32//

yāvac chithilatāṃ yātaṃ nedaṃ bhuvanabhāvanam /
samyagdarśanaśaktyāntas tāvac cittodayas sphuṭaḥ //MU_6,2.33//

yāvad ajñatvam andhatvaṃ vaivaśyaṃ viṣayāśayā /
mūrchāmohasamucchrāyas tāvac cittādikalpanā //MU_6,2.34//

yāvad āśāviṣāmodaḥ parisphurati hṛdvane /
pravicāracakoro 'tra na tāvat praviśaty alam //MU_6,2.35//

bhogeṣv anāsthamanasaś śītalāmalanirvṛteḥ /
chinnāśāpāśajālasya kṣīyate cittavibhramaḥ //MU_6,2.36//

tṛṣṇāmohaparityāgān nityaśītalasaṃvidaḥ /
puṃsas saṃśāntacittasya prabuddhasya kva cittabhūḥ //MU_6,2.37//

asaṃstutam ivānāstham avastu paripaśyataḥ /
dūrastham iva dehaṃ svam asantaṃ cittabhūḥ kutaḥ //MU_6,2.38//

bhāvitānantacittattvarūparūpāntarātmanaḥ /
svāṅgāṃśalīnajagataś śānto jīvādivibhramaḥ //MU_6,2.39//

asamyagdarśane śānte mithyābhramabharātmani /
udite paramāditye paramārthaikadarśane //MU_6,2.40//

apunardarśanāyaiva dagdhaṃ saṃśuṣkaparṇavat /
cittaṃ vigalitaṃ viddhi vahnau ghṛtalavaṃ yathā //MU_6,2.41//

jīvanmuktā mahātmāno ye parāvaradarśinaḥ /
teṣāṃ yā cittapadavī sā sattvam iti kathyate //MU_6,2.42//

jīvanmuktaśarīreṣu vāsanā vyavahāriṇī /
na cittanāmnī bhavati sā hi sattvapadaṃ gatā //MU_6,2.43//

niścetaso hi tattvajñā nityaṃ sattvapade sthitāḥ /
līlayā prabhramantīha sattvasaṃsthitihelayā //MU_6,2.44//

śāntā vyavaharanto 'pi sattvasthās saṃyatendriyāḥ /
nityaṃ paśyanti cijjyotir na dvaitaikye na vāsanāḥ //MU_6,2.45//

antarmukhatayā sarvaṃ cidvahnau trijagattṛṇam /
juhvato 'ntar viceṣṭante mūḍhavac chītalāśayāḥ //MU_6,2.46//

vivekaviśadaṃ cetas sattvam ity abhidhīyate /
bhūyaḥ phalati no mohaṃ dagdhaṃ bījam ivāṅkuram //MU_6,2.47//

yā vāsanā vimūḍhāntar punarjananadharmiṇī /
cittaśabdābhidhā soktā viparyasyati bodhataḥ //MU_6,2.48//

prāptaprāpyo bhavān rāma sattvabhāvam upāgatam /
cittaṃ jñānāgninā dagdhaṃ na te bhūyaḥ prarohati //MU_6,2.49//

saṃrohatīṣuṇā viddhaṃ tathā paraśunāgninā /
na hi jñānāgninirdagdhaṃ prabodhaviśadaṃ manaḥ //MU_6,2.50//

brahmabṛṃhaiva hi jagaj jagac ca brahmabṛṃhaṇāt /
vidyate nānayor bhedaś cidghanabrahmaṇor iha //MU_6,2.51//

cidantar asti trijagan marice tiktatā yathā /
nātaś cijjagatī bhinne tasmāt sadasatī mudhā //MU_6,2.52//

acinmayatvān nāsi tvaṃ khātmā kim iva rodiṣi /
acinmayatvāj jagatām abhāve kalanāḥ kutaḥ //MU_6,2.53//

cinmayaś ced bhavān sarvaṃ tac cittvaṃ pravicāraya /
śuddhasattvam anādyantaṃ tatrāṅga kalanāḥ kutaḥ //MU_6,2.54//

cidātmāsi niraṃśo 'si pārāvāravivarjitaḥ /
rūpaṃ smara nijaṃ sphāraṃ māsmṛtyā sammito bhava //MU_6,2.55//

tāṃ svasattāṃ gatas sarvam asarvaṃ vā bhavodayī /
tādṛgrūpo 'si śānto 'si cid asi brahmarūpy asi //MU_6,2.56//

cicchilodaram evāsi nāsi nānasy athom asi /
yo 'si so 'si na so 'sīva sad asy asad asi svabhāḥ //MU_6,2.57//

yaḥ padārthaviśeṣo 'ntar na tvaṃ nānyo na so 'sti te /
tad asy atad asi svacchacidghanātman namo 'stu te //MU_6,2.58//

ādyantavarjitaviśālaśilāntarālasampīnacidghanavapur gaganāmalas tvam /
svastho bhavājaraḍhapallavakośalekhālīlāsthitākhilajagajjaladhe jayas te //MU_6,2.59//

viśrāntidṛḍhīkaraṇaṃ nāma sargaḥ


tṛtīyas sargaḥ

vasiṣṭhaḥ:
bhāvi bhūritaraṅgāṇāṃ payo vṛndam ivāntare /
yā cid vahaty anantāni jaganty anagha sā bhavān //MU_6,3.1//

bhava bhāvanayā mukto bhāvābhāvavivarjitaḥ /
cidātman saṃsthitāḥ kveva vada te vāsanādayaḥ //MU_6,3.2//

jīvo 'yaṃ vāsanādīdam iti cit kacati svataḥ /
itaroktyarthayor atra kaḥ prasaṅgo 'tha varṇyatām //MU_6,3.3//

mahātaralagambhīrabhāsurātmaṃś cidarṇava /
rāmābhidho 'si stimitas samas somyo 'si somavat //MU_6,3.4//

yathā na bhinnam analād auṣṇyaṃ saugandhyam ambujāt /
kārṣṇyaṃ kajjalataś śauklyaṃ himān mādhuryam ikṣutaḥ //MU_6,3.5//

ālokaś ca prakāśāṅgād anubhūtis tathā citeḥ /
jalād vīciś cidātman bhoś citsvabhāvāt tathā jagat //MU_6,3.6//

cito na bhinno 'nubhavo bhinno nānubhavād aham /
na matto bhidyate jīvo na jīvād bhidyate manaḥ //MU_6,3.7//

manaso nendriyaṃ bhinnaṃ pṛthag dehaś ca nendriyāt /
na śarīrāj jagad bhinnaṃ jagato nānyad asti hi //MU_6,3.8//

evaṃ pravartitam iva mahācakram idaṃ ciram /
na ca pravartitaṃ kiñcin na ca śīghraṃ ca no ciram //MU_6,3.9//

nānevedam anānaiva sarvam ekam akhaṇḍitam /
vidyate vyomani vyoma nakasmiṃścin nakiñcana //MU_6,3.10//

śūnye śūnyaṃ samucchūnaṃ brahma brahmaṇi bṛṃhitam /
satyaṃ vijṛmbhate satye pūrṇe pūrṇam avasthitam //MU_6,3.11//

rūpālokamanaskārān kurvann api na kiñcana /
jñaḥ karoty anupādeyān upādeye hi kartṛtā //MU_6,3.12//

yad upādeyabuddhyāttaṃ tad duḥkhāya sukhāya vā /
bhāvābhāvair anādeyam akartṛ sukhaduḥkhayoḥ //MU_6,3.13//

yathā nānāpy anānaiva khaṃ khe vārīva vārgaṇaḥ /
sārthako 'py atiśūnyātmā tathātmajagatoḥ kramaḥ //MU_6,3.14//

antar vyomāmalo bāhye samyagācāracañcuraḥ /
harṣāmarṣavikāreṣu kāṣṭhaloṣṭasamasthitiḥ //MU_6,3.15//

ya evātitarāṃ śatrur matsarī māraṇodyataḥ /
tam evākṛtrimaṃ mitraṃ yaḥ paśyati sa paśyati //MU_6,3.16//

samūlakāṣaṃ kaṣati nadīvega iva drumam /
yas sauhṛdaṃ matsaraṃ ca sa harṣāmarṣadoṣahā //MU_6,3.17//

rāgadveṣavikārāṇāṃ svarūpaṃ cen na bhāvyate /
te tu santo 'py asadrūpās sevitā apy asevitāḥ //MU_6,3.18//

yasya nāhaṅkṛto bhāvo yasya buddhir na lipyate /
hatvāpi sa imāṃl lokān na hanti na nibadhyate //MU_6,3.19//

yan nāsti tasya sadbhāvapratipattir udāhṛtā /
māyaiva sā parijñānād eva naśyaty asaṃśayam //MU_6,3.20//

nissnehadīpavac chānto yasyāntar vāsanārasaḥ /
tena citraṃ kṛtaṃ naiva jitaṃ jñenāpi kāriṇā //MU_6,3.21//

yasyānupādeyam idaṃ samastaṃ padārthajātaṃ sadasaddaśāsu /
na duḥkhadāhāya sukhāya naiva sa mukta eveha sajīva eva //MU_6,3.22//

brahmaikatāpratipādanaṃ nāma sargaḥ


caturthas sargaḥ

vasiṣṭhaḥ:
mano buddhir ahaṅkāra indriyādi tathānagha /
acetyacinmayaṃ sarvaṃ kva te jīvādayas sthitāḥ //MU_6,4.1//

ekenaivātmanā dattā nānātā yā mahātmanā /
viddhi tāṃ tvam anānātāṃ hemnaḥ kaṭakatām iva //MU_6,4.2//

yāvad ajñānasammohas tāvat saṃsāracittakam /
ajñānasaṅkṣaye jāte kva cetyaṃ cittakaṃ ca vā //MU_6,4.3//

adhyātmavidyābhyasanāj jāḍyam eti kṣayaṃ tathā /
hutāśasevanād antarjāḍyaṃ jalakṛtaṃ yathā //MU_6,4.4//

bhogatṛṣṇāviṣāveśo yadaivopaśamaṃ gataḥ /
tadaiva naṣṭam ajñānam āndhyaṃ dhvāntakṣayād iva //MU_6,4.5//

adhyātmaśāstramantreṇa tṛṣṇāviṣaviṣūcikā /
kṣīyate bhāvitenāntaś śaradā mihikā yathā //MU_6,4.6//

maurkhye kṣīṇe kṣataṃ viddhi cittaṃ rāma sabāndhavam /
vilīne 'mbudhare vyomni jāḍyaṃ śāmyaty avighnataḥ //MU_6,4.7//

acittatvaṃ gate citte kṣīyate vāsanābhramaḥ /
hāramuktāsamāveśaś chinne tantāv ivānagha //MU_6,4.8//

na ghanāghavighātāya śāstrārthaṃ bhāvayanti ye /
krimikīṭatvabhogāya cetasas sammilanti te //MU_6,4.9//

tava tāmarasākārakāntalocana lolatā /
śāntā maurkhyakṛtā vātacalatā saraso yathā //MU_6,4.10//

sthiratām upayāto 'si bhāvābhāvavivarjite /
pade paramavistāre nabhasīva prabhañjanaḥ //MU_6,4.11//

manye madvacanair bodham āyāto 'si raghūdvaha /
vitatājñānanidrāto nidrātaḥ paṭahair iva //MU_6,4.12//

sāmānye 'pi laganty eva manye kulaguror giraḥ /
atyudāramatau rāma na laganti kathaṃ tvayi //MU_6,4.13//

yatropādeyavākyatvaṃ bhāvitaṃ svena cetasā /
tadvaco 'ntar viśaty uccais tapte kṣetre yathā payaḥ //MU_6,4.14//

vayam iha hi mahānubhāva nityaṃ kulaguravo guravo raghūdvahānām /
taduditam idam āśu kāryam ārya sphuṭavacanaṃ hṛdi hāravat tvayeti //MU_6,4.15//

cittābhāvapratipādanaṃ nāma sargaḥ


pañcamas sargaḥ

rāmaḥ:
aho bata mahac citraṃ bhavadvākyārthabhāvanāt /
śāntaṃ jagajjālam idam agrastham api nātha me //MU_6,5.1//

parām antaḥ prayāto 'smi svayam ātmani nirvṛtim /
dīrghāvagrahasantaptaṃ vṛṣṭyeva vasudhātalam //MU_6,5.2//

śāmyāmi śītalākāras sukhaṃ tiṣṭhāmi kevalam /
prasādam upayāto 'smi saro nirvāraṇaṃ yathā //MU_6,5.3//

samyak prasannam akhilaṃ diṅmaṇḍalam idaṃ mune /
yathābhūtaṃ prapaśyāmi nirnīhāram ivādhunā //MU_6,5.4//

jāto 'smi gatasandehaś śāntāśāmṛgatṛṣṇikaḥ /
rajonīhāranirmukto vṛṣṭajaṅgalaśītalaḥ //MU_6,5.5//

ātmanaivāntar ānandaṃ taṃ prāpto 'smy antavarjitam /
rasāyanarasāsvādo yatra nātha tṛṇāyate //MU_6,5.6//

adyāyaṃ prakṛtistho 'smi svastho 'smi mudito 'smi ca /
lokārāmo 'smi rāmo 'smi namo mahyaṃ namo 'stu te //MU_6,5.7//

te saṃśayās tāḥ kalanās sarvam astaṅgataṃ mama /
rātrivetālasañcāraḥ prabhāta iva bhāsvare //MU_6,5.8//

nirmale hṛdi vistīrṇe sapadme himaśītale /
matir nirvṛtim āyātā sārasī sarasīva me //MU_6,5.9//

kalaṅka ātmanaḥ kasmāt kathaṃ vetyādisaṃśayaḥ /
nūnaṃ nirmūlatāṃ yāto mamārkāgre yathā tamaḥ //MU_6,5.10//

sarvam ātmaiva sarvatra sarvadā bhāvitākṛtiḥ /
idam anyad idaṃ cānyad ity asatkalanāḥ kutaḥ //MU_6,5.11//

ko 'bhūvaṃ prāg ahaṃ tādṛk tṛṣṇānigaḍayantritaḥ /
antarātmānam eveti vihasāmi vikāsavān //MU_6,5.12//

ām idānīṃ smṛtaṃ samyaṅ mayaiṣa sa kilāsmy ajaḥ /
yas tvadvāgamṛtāpūrasnānenāyam ahaṃ sthitaḥ //MU_6,5.13//

aho nu vitatāṃ bhūmim adhirūḍho 'smi pāvanīm /
ihastha eva yatrārko naḥ pātālam ivāsthitaḥ //MU_6,5.14//

mahyaṃ sattām upetāya vyapetāya bhavārṇavāt /
namo nityanamasyāya jayāmy ātmātmanātmani //MU_6,5.15//

anubhavavaśato hṛdabjakośe sphuṭam alitāṃ samupāgatena nātha /
tava varavacaseha vītaśokāṃ ciram uditāṃ svadaśām upāgato 'smi //MU_6,5.16//

rāghavaviśrāntir nāma sargaḥ


ṣaṣṭhas sargaḥ

vasiṣṭhaḥ:
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ /
yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //MU_6,6.1//

bodham abhyupagamyāpi śṛṇu bodhavivṛddhaye /
bhaved alpaprabuddhānām api nirduḥkhatā yathā //MU_6,6.2//

yasyājñātātmano 'jñasya deha evātmabhāvanā /
uditārtiṃ ruṣevākṣaripavo 'bhibhavanti tam //MU_6,6.3//

yasya jñātātmano jñasya satye svātmani saṃsthitiḥ /
tuṣṭyeva cākṣasuhṛdo na ghnanti tam aninditam //MU_6,6.4//

parārthaṃ sphurato yasya na stutir nindanād ṛte /
sa dehī dehaduḥkhaugham ādatte kena hetunā //MU_6,6.5//

nātmā śarīrasambaddhaś śarīram api nātmani /
mitho vilakṣaṇe ete prakāśatamasī yathā //MU_6,6.6//

sarvair bhāvavikārais tu nityamukto 'sty alepakaḥ /
nātmāstam eti bhagavān na codeti sadoditaḥ //MU_6,6.7//

jaḍasyājñasya tucchasya kṛtaghnasya vināśinaḥ /
śarīrakopalasyāsya yad bhavaty astu tat tathā //MU_6,6.8//

na cāsya kiñcid bhavati pṛthag ātmany avekṣite /
jaḍasyāsatsvarūpasya kim ivāṅgopapadyate //MU_6,6.9//

nipuṇāyāvabodhāya yat proktaṃ tat punaḥ punaḥ /
bhaṅgibhiḥ pravicitrābhī rāghavedaṃ prabodhyate //MU_6,6.10//

yadi dehaguṇān ātmā gṛhṇāti paramārthataḥ /
nādatte tat kathaṃ tasmāj jaḍatāṃ śavarūpiṇaḥ //MU_6,6.11//

yadi vātmaguṇān deho gṛhṇāti paramārthataḥ /
nādatte tat kathaṃ caittaṃ cinmayatvaṃ sadoditam //MU_6,6.12//

yayor ekaparijñāne jaḍataivāpare sthitā /
tayoḥ kīdṛgvidhā brūta samānasukhaduḥkhatā //MU_6,6.13//

yau samau samakarmāṇau na kadācana tau katham /
dvāv apy asantāv anyo'nyaṃ kathaṃ sambandham eṣyataḥ //MU_6,6.14//

kathaṃ sthūlo 'ṇurūpas syād aṇus sthūlaḥ kathaṃ bhavet /
ekodaye dvitīyasya na sattā dinarātrivat //MU_6,6.15//

jñānaṃ nājñānatām eti cchāyā nāyāti tāpatām /
sad brahma nāsad bhavati vicitrāsv api dṛṣṭiṣu //MU_6,6.16//

manāg api na saṃśleṣas sarvagasyāpi dehinaḥ /
dehena dehagasyāpi kamalasyeva vāriṇā //MU_6,6.17//

manāg api na saṃśleṣo brahmaṇo dehasattayā /
tadgatasyāpy atadvṛtter ambarasyeva vāyunā //MU_6,6.18//

bhavaty ātmani no kiñcin nāsato dehakasya ca /
tad rāghava mudhaivaiṣa sukhaduḥkhabhramaḥ kutaḥ //MU_6,6.19//

jarāmaraṇam āpac ca sukhaduḥkhe bhavābhavau /
manāg api na santīha nirvāṇo nirvṛto bhava //MU_6,6.20//

sthito dehatayātyuccaiḥ pātotpātamayo bhramaḥ /
dṛśyate kevalaṃ brahmaṇy apsu vīcitayā yathā //MU_6,6.21//

ātmasattopajīvitvād ātmā sambhavatīha hi /
dehayantraṃ payassattāmātrād ūrmir ivotthitam //MU_6,6.22//

ādhāraspandanenāṅga yathā kṣobhabhavābhavāḥ /
sūryādeḥ pratibimbasya tathā dehena dehinaḥ //MU_6,6.23//

samyagdṛṣṭe yathābhūte vastuny ātmani jāyate /
sthitir dehamayo 'jñānavibhramo layam eti ca //MU_6,6.24//

dehadehavator jñānād yathābhūtaitayos sthitiḥ /
sattāsattātmikodeti dīpād iva padārthayoḥ //MU_6,6.25//

asamyagjñānino ye hi svāvartaparivartanaiḥ /
antaśśūnyās sphurantīha te mohārjunavāyavaḥ //MU_6,6.26//

aparyālocitātmārtham aparāmṛṣṭasaṃvidaḥ /
spandante veṣṭitonmuktatṛṇavan mūḍhabuddhayaḥ //MU_6,6.27//

anāsvāditacittattvaṃ jaḍās sūtrais svavāyubhiḥ /
yantravac coditākrāntā naṭanti prasphuranti ca //MU_6,6.28//

tṛṇakāṣṭhādikaṃ sarvam āharanti tyajanti ca /
saśabdasparśarūpādyās taraṅgataralāṅgakāḥ //MU_6,6.29//

jaḍās santas sphuradrūpā bhṛśaṃ sphārarasāravāḥ /
savihārāgamāpāyā mahaughā iva durdhiyaḥ //MU_6,6.30//

sarveṣām eva caiteṣāṃ sthitaivaiṣā cid avyayā /
kiṃ tv abodhavaśād asyāḥ parāṃ kṛpaṇatāṃ gatāḥ //MU_6,6.31//

śvāsasantatayo hy ajñāl lohakāradṛter iva /
spandamātrārtham evāśu dṛśyante nārthakāriṇaḥ //MU_6,6.32//

tarjanodgarjanaṃ mūḍhād dhanurdaṇḍaguṇād iva /
śrūyate māraṇāyaiva cidbodhaparivarjitam //MU_6,6.33//

phalalābho 'pi yo mūḍhāt tad araṇyataror iva /
tasmin viśramaṇaṃ yat tac chilāphalahake yathā //MU_6,6.34//

tena yas saṅgamas sa syāt sthāṇunāpi hi jaṅgale /
tadarthaṃ yat kṛtaṃ kiñcit tad vyoma laguḍair hatam //MU_6,6.35//

tasmin yad adhame dattaṃ tat tyaktaṃ klinnakardame /
tena sārdhaṃ kathā yās tat kauleyāhvānam adhvare //MU_6,6.36//

ajñatvam āpadāṃ niṣṭhā kā hi nāpad ajānataḥ /
iyaṃ saṃsārasaraṇir vahaty ajñaprasādataḥ //MU_6,6.37//

ajñasyogrāṇi duḥkhāni sukhāny api dṛḍhāni ca /
punaḥ punaḥ pravartante yugaṃ praty acalā iva //MU_6,6.38//

śarīradhanadārādāv āsthāṃ samanubadhnataḥ /
idaṃ durduḥkham ajñasya na kadācana śāmyati //MU_6,6.39//

anātmani śave dehe ātmabhāvam upeyuṣaḥ /
asadbodhamayī māyā kathaṃ nāma vinaśyati //MU_6,6.40//

durbhāvakharvitadhiyo vastuny andhasya durmateḥ /
avastuni sanetrasya luṭhataś ca pade pade //MU_6,6.41//

viṣam utpadyate candrād āmodaḥ kusumād iva /
kaṇṭakaś caiva payaso dūrvāṅkura iva sthalāt //MU_6,6.42//

dehaśalmalibhoginyo manomātaṅgaśṛṅkhalāḥ /
ajñasyāśāḥ prasūyante suvṛṣṭeṣv iva śālayaḥ //MU_6,6.43//

narakaśrīr anātmajñaṃ duṣkṛtavyālapālitā /
paripālayati prītā mayūrī vāridaṃ yathā //MU_6,6.44//

netralolālinīlolā sphuritādharapallavā /
mūrkhārtham eva vikasaty aṅganāviṣavallarī //MU_6,6.45//

ajñavāridhihṛdbhūmāv eva vepathupallavaḥ /
vardhate 'pagatacchāyo rāgavidrumadurdrumaḥ //MU_6,6.46//

tanucchadalasaddhūmaś śastrajvālo bhaṭolmukaḥ /
jvalati dveṣadāvo 'jñahṛnmarau kopatāpadaḥ //MU_6,6.47//

ajñamātsaryasarasi parāpavadanacchadā /
īrṣyākamalinī cintāṣaṭpadī vikasaty alam //MU_6,6.48//

pratijanma prakṛṣṭograduḥkhakallolasambhramaḥ /
jaḍam eva samabhyeti punarmaraṇavāḍavaḥ //MU_6,6.49//

janmabālyaṃ dhruvaṃ yāti yauvanaṃ yuvatā jarām /
jarā maraṇam abhyeti mūḍhasyaiva punaḥ punaḥ //MU_6,6.50//

jagajjīrṇāraghaṭṭe 'smin rajjvā saṃsṛtirūpayā /
majjanonmajjanair ajñā yantre śakalatāṃ gatāḥ //MU_6,6.51//

yad eva goṣpadādūraṃ jñadhiyaḥ pelavaṃ jagat /
tad evāpāraparyantam agādham amahātmanaḥ //MU_6,6.52//

dhiyo 'dṛśa ivājñasya cidvyomodarakoṭarāt /
na prayānty aparaṃ pāraṃ vihaṅgyaḥ pañjarād iva //MU_6,6.53//

bhāvamātraparāvṛttyā vāsanāmātranābhayaḥ /
spaṣṭīkartuṃ na śakyante janmacakrasya nemayaḥ //MU_6,6.54//

ajñenendriyaśayyārthaṃ rāgāsṛgaruṇā tanuḥ /
saṃsārāraṇya āstīrṇā punar āmiṣapiṇḍavat //MU_6,6.55//

bhūtaśailamayī sṛṣṭir mṛnmāṃsalavamātrikā /
mohāt saṃlakṣyate cittapadārthānartharañjanā //MU_6,6.56//

jayaty analpasaṅkalpakalpanākalpapādapaḥ /
ajñānāṃ prasṛtā yasmāj jagatparṇaparamparāḥ //MU_6,6.57//

yasmiṃs tiṣṭhanti rājante lasanti vilasanti ca /
vicitraracanopetā bhūribhogavihaṅgamāḥ //MU_6,6.58//

yatra janmāni parvāṇi karmajālaṃ ca korakāḥ /
phalāni puṇyapāpāni mañjaryo vibhavaśriyaḥ //MU_6,6.59//

ajñānendūdayād etā yoṣidoṣadhayas sphuṭam /
saṃsāravanaṣaṇḍe 'smin parāṃ śobhām upāgatāḥ //MU_6,6.60//

ghanajāḍyaḥ kalāpūrṇas tamaḥkālakṛtodayaḥ /
śūnyoditātmā doṣeśo jayaty ajñānacandramāḥ //MU_6,6.61//

ajñānendoḥ prasādena vāsanāmṛtaśālinā /
tarpitāśācakoreṇa cittaratnarasaiṣiṇā //MU_6,6.62//

rājahaṃsavilāsinyaḥ prāleyaśiśirāṅgikāḥ /
bhānti kāntākumudvatyo lolalocanaṣaṭpadāḥ //MU_6,6.63//

dhammillatimirollāsā yat prapāṇḍupayodharāḥ /
rāmārajanyo rājante tan maurkhyenduvijṛmbhitam //MU_6,6.64//

āpātamātramadhuratvam anarthavattvam ādyantavattvam akhilasthitibhaṅguratvam /
ajñānaśākhina iti prasṛtāni rāma nānākṛtīni vipulāni phalāny amūni //MU_6,6.65//

mohamāhātmyaṃ nāma sargaḥ


saptamas sargaḥ

vasiṣṭhaḥ:
yan muktāvalitā ratnabhūṣitā bhānti yoṣitaḥ /
madendāv udite kṣubdhakāmakṣīrārṇavormayaḥ //MU_6,7.1//

sauvarṇāmbhojakośasthalolālipaṭalaśriyam /
dhārayanti dṛśas strīṇāṃ kapoladaladolitāḥ //MU_6,7.2//

udyānavanaṣaṇḍeṣu bhūmau kṛtapadā madhau /
hṛdyās sumanaso bhānti hāsā iva manobhuvaḥ //MU_6,7.3//

kravyādagṛdhragomāyukauleyakavalāṅgikāḥ /
striyas samupamīyante candracandanapaṅkajaiḥ //MU_6,7.4//

sauvarṇakalaśāmbhojakorakottuṅgaliṅgavat /
dṛśyate strīstanaśreṇī raktapratisamudgikā //MU_6,7.5//

rasāyanenduniṣṣyandamadhubimbāsavadravaiḥ /
oṣṭhābhidho māṃsalavo lālākta upamīyate //MU_6,7.6//

śalmalyaṣṭhīlikākārā bhujāḥ krūrāsthiśaṅkavaḥ /
bāhūbāhu latāśabdair varṇyante kavibhiś śubhaiḥ //MU_6,7.7//

kadalīstambhasambhārasundarī sundarīratā /
ūruśobhoditānaṅgatoraṇaśrīr virājate //MU_6,7.8//

āpātamātramadhurā madhye dvandvānupātinī /
śīghrāvasānavirasā lakṣmīr apy abhivāñchyate //MU_6,7.9//

samupaiti matir duḥkhaṃ duḥkhaṃ ca śataśākhatām /
duḥkhaśākhāsu jāyante nānākarmaphalaśriyaḥ //MU_6,7.10//

baddhajālaghanākārāḥ kārārtham iva rajjavaḥ /
vīrudhaḥ prāvṛṣīvāśāḥ pratānagahanasthitāḥ //MU_6,7.11//

sāratāṃ mohamihikā kāryākāryavikāriṇī /
yamunā prāvṛṣīvaiti timiraśyāmalāciram //MU_6,7.12//

kaṭūkṛtāntaḥkaraṇo nānākāravikāradaḥ /
svadate vigatasnehaṃ janmaprativiṣārasaḥ //MU_6,7.13//

vyādhūtajarjarājīrṇajanatāparṇarājayaḥ /
svakarmapavanā vānti nānākanakareṇavaḥ //MU_6,7.14//

kālaḥ kavalitānantajagatpakvaphalo 'py ayam /
ghasmarāpārajaṭharaḥ kalpair api na tṛpyati //MU_6,7.15//

mohamārutapā mattās tvarāviṣavikāriṇaḥ /
sphurantīhāhayaś cittabile balavadāpadaḥ //MU_6,7.16//

cintāpiśācyopahatā vivekendūdayaṃ vinā /
tamasaiva nirālokā yāti yauvanayāminī //MU_6,7.17//

jihvā jarjaratām eti prākṛtānunayajvaraiḥ /
padmakoṭarakoṇastham api pattraṃ himair iva //MU_6,7.18//

duḥkhajīvamahāṣṭhīlaḥ kaṣṭakaṇṭakasaṅkaṭaḥ /
sahasraśākhatāṃ yāti dāridryadṛḍhaśalmaliḥ //MU_6,7.19//

antaśśūnyonnatadhvastacittacaityakṛtālayaḥ /
yācñābahulayāminyāṃ lobholūko vivalgati //MU_6,7.20//

pūrvaṃ gṛhītvā karṇābhyāṃ sphurantam abhitaś ciram /
jarājarjaramārjārī yauvanākhuṃ nikṛntati //MU_6,7.21//

nissārā kramaśaḥ krāntadharādharasamunnatiḥ /
diṇḍīrapiṇḍikeveyaṃ sṛṣṭir āyāti puṣṭatām //MU_6,7.22//

ābhāsapuṣpadhavalā jagatpallavaśālinī /
sattālatā vikasitā dharmārthaphaladhāriṇī //MU_6,7.23//

surācalamahāsthūṇaṃ candrasūryagavākṣakam /
gaganācchādanaṃ cāru dhriyate trijagadgṛham //MU_6,7.24//

saṃsārasarasi sphāre caranti prāṇaṣaṭpadāḥ /
śarīrapuṣkareṣv antaś cidrūparasapāyinaḥ //MU_6,7.25//

nabhomārgamahānīlakuṭṭime kāntiśālinī /
bhuvanāvavarasyāntas sphuraty ādityadīpikā //MU_6,7.26//

āśātantunibaddhāṅgī janatājīrṇapakṣiṇī /
svavāsanāśalākānte nibaddhendriyapañjare //MU_6,7.27//

anāratapatajjātabhūtaparṇaparamparā /
spandate 'jagarāmṛṣṭā saṃsṛtivratatiś ciram //MU_6,7.28//

pṛṣṭhe katipayaṃ kālam adṛṣṭāḥ kālajālinā /
adhaḥkṛtogranarakapaṅkāś śaṅkojjhitāḥ kṣaṇam //MU_6,7.29//

bhuktendukhaṇḍakabisā nīlanīradaśevale /
svargamārgasarasy antas sphuranti surasārasāḥ //MU_6,7.30//

nānāphalāvalimatī vāsanājalamālitā /
spandāmodamayī sphītā kriyāvikasitābjinī //MU_6,7.31//

varākī sṛṣṭiśapharī sphurantī bhavapalvale /
kṛtāntavṛddhagṛdhreṇa śaṭhena vinigīryate //MU_6,7.32//

taraṅgaphenamāleva saivānyeva ca bhaṅgurā /
śvaś śvo 'parendulekheva samudeti vicitratā //MU_6,7.33//

bhūribhūtaśarāvāṇi kṣaṇabhaṅgīni kurvatā /
idaṃ kālakulālena cakraṃ viparivartyate //MU_6,7.34//

asaṅkhyātāny analpāni sañjātāny acale pade /
jagajjaṅgalajālāni dagdhāni yugavahninā //MU_6,7.35//

bhāvābhāvair aparyantais sukhaduḥkhadaśāśataiḥ /
vaiparītyaṃ prayātīyam ajasraṃ jāgatī sthitiḥ //MU_6,7.36//

kṣubdhair yugaparāvartair vāsanāśṛṅkhalombhitā /
mohāśaninipātaiś ca na rugṇā dhruvadhīratā //MU_6,7.37//

śataśo vidrutārīndrair danuputrair abhidrutām /
bhagabhagnatrapām aindrīṃ tanuṃ vahati vāsanā //MU_6,7.38//

viśaty avirataṃ dhūtasargapāṃsuparamparā /
nityaṃ niyativātyeyaṃ kālavyālagalāntaram //MU_6,7.39//

padārthāmbhāṃsi sarvāṇi phalaphenāni sarvataḥ /
patanty aviratāpātam abhāvavaḍavāmukham //MU_6,7.40//

sphuranty ākasmikodbhūtā vicitrā dravyaśaktayaḥ /
svabhāvamātrasampannās spandaśriya ivāmbhasām //MU_6,7.41//

bhūtamauktikasampūrṇān bṛhatas subahūn api /
jagatkalabhakān atti kṛtāntodriktakesarī //MU_6,7.42//

kulaśailaphalā meghapakṣapuñjā jalāsṛjaḥ /
jāyante ca mriyante ca ḍīyante ca jagatkhagāḥ //MU_6,7.43//

cidbhittau spandaśubhrāyāṃ raṅgaiḥ pañcabhir indriyaiḥ /
unmīlayati saṃsāracitrāṇi vidhicitrakṛt //MU_6,7.44//

ajasragatvarīṃ sarvaparispandavidhāyinīṃ /
nimeṣaśatabhāgāṅgīm acchām utsāhitāṅkurām //MU_6,7.45//

sūkṣmāṃ kālasya kalanāṃ svasamutthānakāriṇīm /
dhyānenevānvavekṣante sthirās sthāvarajātayaḥ //MU_6,7.46//

rāgadveṣasamutthena bhāvābhāvamayena ca /
jarāmaraṇamohena jīrṇā jaṅgamajātayaḥ //MU_6,7.47//

svaduṣkṛtottamadhyānadhāriṇyo dharaṇītale /
niyatyā niyataṃ kālaṃ pīḍyante kīṭapaṅktayaḥ //MU_6,7.48//

kṣaṇenādṛśya evedaṃ nigiraty akhilaṃ sukhī /
sudurlakṣyabilaḥ kālavyālo vipulabhogavān //MU_6,7.49//

kṣaṇādikalpaparyantas tejastimirarañjanāt /
kālena kiñcid ālakṣyas svakāya urarīkṛtaḥ //MU_6,7.50//

śītavātātapaprauḍhāḥ prollasatpuṣpadīptayaḥ /
phalapradāś carantīha kālakhe ṣaḍṛtugrahāḥ //MU_6,7.51//

brahmāṇḍabhaikṣabhāṇḍe 'sau kālī bhagavatī kriyā /
svayaṃ dattvaiva dattvaiva bhūtabhikṣāṃ jighṛkṣati //MU_6,7.52//

payaḥpaṭalaviśrāntatrailokyāmbhojakoṭare /
karoti ghuṅghumaṃ bhūri bhūtabhramarapeṭakaḥ //MU_6,7.53//

timirānīlakavarī arkenducapalekṣaṇā /
brahmopendraharendrādidharāgirivarāṅgikā //MU_6,7.54//

brahmatattvaikapitṛkā lambamānapayodharā /
cicchaktimātṛkā sthūlā taralā ghanacāpalā //MU_6,7.55//

tārakājāladaśanā sandhyāruṇatarādharā /
samastapadminīhastā śatakratupurānanā //MU_6,7.56//

saptābdhimuktālatikā nīlāmbaraparāvṛtā /
jambudvīpamahānābhir vanaśrīromarājikā //MU_6,7.57//

bhūtvā bhūtvā vinaśyantī trilokīvṛddhakāminī /
asakṛj jāyate naṣṭā bhūrivibhramakāriṇī //MU_6,7.58//

magnam anyair athonmagnaṃ bhīme kālamahārṇave /
pratikalpakṣaṇaṃ kṣīṇair brahmāṇḍasphuṭabudbudaiḥ //MU_6,7.59//

kālāgādhasarasyāṃ tu sthitvā sthitvā punaḥ punaḥ /
kalpamātranimeṣeṇa ḍīnaṃ saṃsārasārasaiḥ //MU_6,7.60//

utpatyotpatya nāśinyas santatās sṛṣṭividyutaḥ /
kālameghe sphuranty etāś citprakāśamanoramāḥ //MU_6,7.61//

pradhvanadbhūtavihagāḥ patanty aviratadrutāḥ /
kālatālāt kilottālād brahmāṇḍaphalapālayaḥ //MU_6,7.62//

unmeṣakṛtavairiñcasṛṣṭayo devanāyakāḥ /
nimeṣakṛtasaṃhārās santi kecana kutracit //MU_6,7.63//

nimeṣonmeṣasaṅkṣīṇakalpajālās sahasraśaḥ /
rudrāḥ kecana vidyante kasmiṃścit parame pure //MU_6,7.64//

te 'pi yasya nimeṣeṇa bhavanti na bhavanti vā /
tādṛśo 'py asti deveśo hy ananteyaṃ kriyāsthitiḥ //MU_6,7.65//

anantasaṅkalpamaye śūnye ca brahmaṇaḥ pade /
na sambhavanti kā nāma śaktayaś citrayuktayaḥ //MU_6,7.66//

evam akṣīṇasaṅkalpakalpārthabharabhāsvarā /
jāgatī kalanā yeyaṃ tad ajñānavijṛmbhitam //MU_6,7.67//

yat sampado yad uta santatam āpadaś ca yad bālyayauvanajarāmaraṇopatāpāḥ /
yan majjanaṃ ca sukhaduḥkhaparamparābhir ajñānatīvratimirasya vibhūtayas tāḥ //MU_6,7.68//

ajñānamāhātmyaṃ nāma sargaḥ


aṣṭamas sargaḥ

vasiṣṭhaḥ:
saṃsāravanaṣaṇḍe 'smiṃś citparvatataṭasthite /
kīdṛśī khalv avidyākhyā latā vikasitā tatā //MU_6,8.1//

bṛhatparvataparvāḍhyā brahmāṇḍatvakparāvṛtā /
dehayaṣṭir iyaṃ yasyās trilokī lokalāsinī //MU_6,8.2//

sukhaṃ duḥkhaṃ bhavo bhāvo jñānam ajñānam eva ca /
atraitāny uruvṛttāni mūlāni ca phalāni ca //MU_6,8.3//

sukhād avidyodety uccais tad evānte prayacchati /
duḥkhād avidyodety uccais tad evānte phalaty alam //MU_6,8.4//

bhavād avidyodety eṣā tam eva phalati sphuṭam /
bhāvāt sattām avāpnoti tam eva phalati kṣaṇāt //MU_6,8.5//

ajñānād vṛddhim āyāti tad evāsyāḥ phalaṃ smṛtam /
jñānena yāti saṃvittiṃ tad evānte prayacchati //MU_6,8.6//

nānāvidhollāsavatī vāsanāmodadāyinī /
ghanapravālapaṭalā tanur asyā vijṛmbhate //MU_6,8.7//

divasavyūhakusumā yāminīlolaṣaṭpadā /
ajasraṃ spandamānaiṣā prapatadbhūtapallavā //MU_6,8.8//

āgatyāgatya tarasā vivekakariṇā kvacit /
vidhūyate dhūtarajaḥprasarā punar eti ca //MU_6,8.9//

jāyamānapravālāḍhyā sañjātāṅkuradanturā /
sarvartukusumopetā samagrarasaśālinī //MU_6,8.10//

janmaparvālinīrandhrā vināśacchidradadrulā /
bhogābhogarasāpūrṇā vicāraikaghuṇakṣatā //MU_6,8.11//

vikasantyaḥ pratidinaṃ candrārkāvalayo hi yāḥ /
vyomni vātavilolāni puṣpāṇy asyāḥ kilāṅga tāḥ //MU_6,8.12//

asyāḥ prasphuritākārāḥ korakatvam upāgatāḥ /
pūritākāśakośā yās tārakā raghunandana //MU_6,8.13//

candrārkadahanālokā asyās tat kausumaṃ rajaḥ /
aneneyaṃ hi gaurāṅgī strīvac cetāṃsi karṣati //MU_6,8.14//

manomātaṅgavalitā saṅkalpakalakokilā /
indriyavyālaśabalā tṛṣṇātvaguparañjitā //MU_6,8.15//

nīlākāśatamālāṅgasaṃśrayeṇonnatiṃ gatā /
rodasījānusustambhā bhuvanodyānabhūsthitā //MU_6,8.16//

adhobrahmāṇḍakhaṇḍena svālavālena jālinā /
vihitāśeṣajaladhijalakṣīrādisecanā //MU_6,8.17//

trayīvilolabhramarā ramaṇīpuṣparañjitā /
citspandavātavalitā kriyāvipulapattrikā //MU_6,8.18//

kukarmājagaravyāptā svargaśrīpuṣpamaṇḍapā /
jīvajīvakanīrandhrā nānāmodamadapradā //MU_6,8.19//

nānārasamayī citrā nānākusumahāsinī /
nānāphalāvalivyāptā nānāvarṇavikāsinī //MU_6,8.20//

nānālavālavalayā nānāvihagadhāriṇī /
nānāparāgaparuṣā nānābhralavalāñchitā //MU_6,8.21//

nānālatākuṭmalitā nānāvanagaṇotthitā /
nānāgiritaṭārūḍhā nānācalanirantarā //MU_6,8.22//

jātā ca jāyamānā ca mriyamāṇā tathā mṛtā /
anucchinnā tathā cchinnā nityam acchedinī tathā //MU_6,8.23//

atītā vartamānā ca satyevāsatpadāspadā /
nityam atyantataruṇā nityaṃ śamam upeyuṣī //MU_6,8.24//

mahāviṣalataiṣā hi saṃsāraviṣamūrchanām /
dadāti rabhasā śliṣṭā parāmṛṣṭā vinaśyati //MU_6,8.25//

sphīteto galitetaś ca rūḍhetas saṃsthitānv itaḥ /
ito jalam itaś śailā ito nāgās surā itaḥ //MU_6,8.26//

itaḥ pṛthvītvam āyātā tatheto dyutayā sthitā /
itaś candrārkatāṃ prāptā tathetas tārakākṛtim //MU_6,8.27//

itas tama itas teja itaḥ kham ita urvarā /
itaś śāstram ito vedā ito dvayavivarjitā //MU_6,8.28//

itaḥ puṇyam itaḥ pāpam itas sthāvaramūḍhatā /
ito jñānāt parikṣīṇā pīneto 'jñānabhāvanāt //MU_6,8.29//

itaḥ puṇyatapodānaiḥ kṣīyamāṇatayā sthitā /
ito yogavilāsena nūnaṃ kṣayam upāgatā //MU_6,8.30//

kvacit khagatayoḍḍīnā kvacid devatayā sthitā /
kvacit sthāṇutayā rūḍhā kvacit pavanatāṃ gatā //MU_6,8.31//

kvacin narakasaṃlīnā kvacit svarganivāsinī /
kvacit surapadaṃ prāptā kvacit krimitayā sthitā //MU_6,8.32//

kvacid viṣṇuḥ kvacid brahmā kvacid rudraḥ kvacid raviḥ /
kvacid agniḥ kvacid vāyuḥ kvacic candraḥ kvacid yamaḥ //MU_6,8.33//

yat kiñcanāṅga bhuvaneṣu mahāmahimnā vyāptaṃ jarattṛṇalavatvam upāgataṃ vā /
dṛśyaṃ sphurattanu harādy api tām avidyāṃ viddhi kṣayāya tadatītatayātmalābhaḥ //MU_6,8.34//

avidyālatāvilāso nāma sargaḥ


navamas sargaḥ

rāmaḥ:
ākārajātam uditaṃ śuddhaṃ hariharādy api /
avidyaivety ahaṃ śrutvā brahman bhramam ivāgataḥ //MU_6,9.1//

vasiṣṭhaḥ:
saṃvedyenāparāmṛṣṭaṃ śāntaṃ sarvātmakaṃ ca yat /
tat sac cid api cābhāsam astīha kalanojjhitam //MU_6,9.2//

samudeti tatas tasmāt kalā kalanarūpiṇī /
jalād āvartarūpeva sphuradrūpatayoditā //MU_6,9.3//

sūkṣmā madhyā tathā sthūlā ceti sā kalpyate tridhā /
paścān manastvaṃ yātena svenaiva vapuṣā punaḥ //MU_6,9.4//

tisṛṣv avasthāsv etāsu bhedataḥ kalpitābhidhā /
sattvaṃ rajas tama iti saiṣaiva prakṛtis sphuṭā //MU_6,9.5//

avidyāṃ prakṛtiṃ viddhi guṇatritayadharmiṇīm /
eṣaiva saṃsṛtir jantor asyāḥ pāraṃ paraṃ padam //MU_6,9.6//

atraite ye trayaḥ proktā guṇās te 'pi tridhā smṛtāḥ /
sattvaṃ rajas tama iti pratyekaṃ bhidyate guṇaḥ //MU_6,9.7//

navadhaiva vibhakteyam avidyā guṇabhedataḥ /
yāvat kiñcid idaṃ dṛśyam anayaiva tad āśritam //MU_6,9.8//

ṛṣayo munayas siddhā nāgā vidyādharās surāḥ /
iti bhāgam avidyāyās sāttvikaṃ viddhi rāghava //MU_6,9.9//

sāttvikasyāsya bhāgasya nāgā vidyādharās tamaḥ /
rajas tu munayas sādhyās sattvaṃ devā harādayaḥ //MU_6,9.10//

sattvajāte devayonāv avidyāprakṛter guṇe /
nirmalaṃ padam āyātaṃ sattvaṃ hariharādayaḥ //MU_6,9.11//

sāttvikaḥ prakṛter bhāgo rāma tajjño hi yo bhavet /
na pramuhyaty asau bhūyas tenāsau mukta ucyate //MU_6,9.12//

tena rudrādayo hy ete sattvabhāgā mahāmate /
tiṣṭhanti muktapuruṣā yāvaddehaṃ jagatsthitau //MU_6,9.13//

yāvaddehaṃ mahātmāno jīvanmuktā vyavasthitāḥ /
videhamuktā dehānte sthāsyanti parameśvarāḥ //MU_6,9.14//

bhāga eṣa tv avidyāyā eva vidyātvam āgataḥ /
bījaṃ phalatvam āyāti phalam āyāti bījatām //MU_6,9.15//

udety avidyā vidyāyās salilād iva budbudaḥ /
vidyāyāṃ līyate 'vidyā payasīva hi budbudaḥ //MU_6,9.16//

payastaraṅgayor dvitvabhāvanād eva bhinnatā /
vidyāvidyādṛśor bhedabhāvanād eva bhinnatā //MU_6,9.17//

payastaraṅgayor aikyaṃ yathaiva paramārthataḥ /
vidyāvidyādṛśor aikyaṃ tathaiva paramārthataḥ //MU_6,9.18//

nāvidyātvaṃ na vidyātvam iha kiñcana vidyate /
vidyāvidyādṛśau tyaktvā yad astīha tad asti hi //MU_6,9.19//

pratiyogivyavacchedavaśād ete raghūdvaha /
vidyāvidyādṛśau na staś śeṣe baddhapado bhava //MU_6,9.20//

nāvidyāsti na vidyāsti kṛtaṃ kalpanayānayā /
kiñcid asti nakiñcid yac citsaṃvid iti tat sthitam //MU_6,9.21//

tad evāviditābhāsaṃ sad avidyety udāhṛtaṃ /
viditaṃ sat tad evedam avidyākṣayasañjñitam //MU_6,9.22//

vidyābhāvād avidyākhyā mithyaivodeti kalpanā /
mithas sattaitayor ante chāyātāpadṛśor iva //MU_6,9.23//

avidyāyāṃ tu līnāyāṃ kṣaṇād dve eva kalpane /
ete rāghava līyete avācyaṃ pariśiṣyate //MU_6,9.24//

avidyāsaṅkṣayāt kṣīṇe vidyāpakṣe 'pi rāghava /
yac chiṣṭaṃ tan nakiñcid vā kiñcid vāpīdam ātatam //MU_6,9.25//

tatredaṃ dṛśyate sarvaṃ na ca kiñcana dṛśyate /
vaṭas svavaṭadhānāyām iva puṣpaphalādimān //MU_6,9.26//

tat sarvaśakti kacitaṃ sarvaśaktisamudgakam /
nabhaso 'py adhikaṃ śūnyam avedyaṃ ca cidātmakam //MU_6,9.27//

sūryakānte yathā vahnir yathā kṣīre ghṛtaṃ tathā /
tatredaṃ saṃsthitaṃ sarvaṃ deśakālakramodayam //MU_6,9.28//

yathā sphuliṅgā analād yathā bhāso divākarāt /
tasmāt tathemā niryānti sphurantyas saṃvidas sthitāḥ //MU_6,9.29//

yathāmbhodhis taraṅgāṇāṃ yathāmalamaṇis tviṣām /
kośo nityam anantānāṃ tathā tat saṃvidāṃ tviṣām //MU_6,9.30//

sabāhyābhyantaraṃ sarvavastūnāṃ tad avasthitam /
sarvadaivāvināśātma kumbhānāṃ gaganaṃ yathā //MU_6,9.31//

yathā maṇer ayasspandeṣv ayaskāntasya kartṛtā /
akartur eva hi tathā kartṛtā tasya kalpyate //MU_6,9.32//

maṇisannidhimātreṇa yathāyas spandate jaḍam /
tatsattayā tathaivāyaṃ dehaś copaty acidvapuḥ //MU_6,9.33//

tatra sthitaṃ jagad idaṃ jagadekabīje cinnāmni saṃvid iti kalpitakalpane ca /
lolormijālam iva vāriṇi citsvarūpaṃ khād apy arūpavati yatra nakiñcid asti //MU_6,9.34//

avidyānirākaraṇaṃ nāma sargaḥ


daśamas sargaḥ

vasiṣṭhaḥ:
tasmān nakiñcid evedaṃ jagat sthāvarajaṅgamam /
na kiñcid bhūtatāṃ yātaṃ yat kiñcid api viddhi he //MU_6,10.1//

tatra kācin na kalanā bhāvābhāvamayātmikā /
tad idaṃ rāma jīvādi sarvaṃ vyarthaṃ kim īhase //MU_6,10.2//

subuddho 'yam asāv antar iti yo vyapadiśyate /
na taṃ labhāmahe sarpaṃ rajjusarpabhramād iva //MU_6,10.3//

aparijñāta ātmaiva bhramatāṃ samupāgataḥ /
jñāta ātmatvam āyāti sīmāntaṃ sarvasaṃvidām //MU_6,10.4//

avidyety ucyate loke cic cetyamalamālitā /
cetyātītācchatām eti sarvopādhivivarjitā //MU_6,10.5//

cittamātraṃ hi puruṣas tasmin naṣṭe na naśyati /
sthite tiṣṭhati nātmāyaṃ ghaṭe sati yathāmbaram //MU_6,10.6//

gacchan paśyati gacchantaṃ sthitaṃ tiṣṭhañ śiśur yathā /
bhānum evam idaṃ cetaḥ paśyaty ātmānam ākulam //MU_6,10.7//

kośakāravad ātmānaṃ vāsanānanatantubhiḥ /
veṣṭayaṃś caiva ceto 'ntar bālatvān nāvabudhyate //MU_6,10.8//

rāmaḥ:
maurkhyam atyantaghanatām āgataṃ sadavasthitam /
sthāvarāditanuṃ prāptaṃ kīdṛśaṃ bhavati prabho //MU_6,10.9//

vasiṣṭhaḥ:
amanastvam asamprāptaṃ manastvād api vicyutam /
taṭasthaṃ rūpam āśritya sthitaiṣā sthāvareṣu cit //MU_6,10.10//

suptapuryaṣṭakā yatra saṃsthitā duḥkhadāyinī /
mūkāndhajaḍavat tatra sattāmātreṇa tiṣṭhati //MU_6,10.11//

rāmaḥ:
sattādvaitatayā yatra saṃsthitā sthāvareṣu cit /
tatrādūrasthitāṃ muktiṃ manye vedyavidāṃ vara //MU_6,10.12//

vasiṣṭhaḥ:
buddhipūrvaṃ vicāryedaṃ yathāvastvavalokanāt /
sattāsāmānyabodho yas sa mokṣaś ced anantakaḥ //MU_6,10.13//

parijñāya parityāgo vāsanānāṃ ya uttamaḥ /
sattāsāmānyarūpatvaṃ tat kaivalyapadaṃ viduḥ //MU_6,10.14//

vicāryāryais sahālokya śāstrāṇy adhyātmabhāvanāt /
sattāsāmānyaniṣṭhatvaṃ yat tad brahma paraṃ viduḥ //MU_6,10.15//

antas suptā sthitā mandā yatra bīja ivāṅkuraḥ /
vāsanā tat suṣuptatvaṃ viddhi janmapradaṃ punaḥ //MU_6,10.16//

antas saṃlīnamananaṃ paritas suptavāsanam /
suṣuptaṃ jaḍadharmāpi janmaduḥkhaśatapradam //MU_6,10.17//

sthāvarādaya ete hi samastā jaḍadharmiṇaḥ /
suṣuptapadam ārūḍhā janmayogyāḥ punaḥ punaḥ //MU_6,10.18//

yathā bījeṣu puṣpāṇi mṛdo rāśau yathā ghaṭāḥ /
tathāntas saṃsthitās sādho sthāvareṣu svavāsanāḥ //MU_6,10.19//

yatrāsti vāsanābījaṃ tat suṣuptaṃ na siddhaye /
nirbījā vāsanā yatra tat turyaṃ siddhidaṃ smṛtam //MU_6,10.20//

vāsanāyās tathā vahner ṛṇavyādhidviṣām api /
snehavairaviṣāṇāṃ ca śeṣas svalpo 'pi bādhate //MU_6,10.21//

nirdagdhavāsanābījas sattāsāmānyarūpavān /
sadeho vā videho vā na bhūyo duḥkhabhāg bhavet //MU_6,10.22//

cicchaktir vāsanābījarūpiṇī svāpadharmiṇī /
sthitā rasatayā nityaṃ sthāvarādiṣu vastuṣu //MU_6,10.23//

bījeṣūllāsarūpeṇa jāḍyena jaḍarūpiṣu /
draveṣu dravabhāvena kāṭhinyenetareṣu ca //MU_6,10.24//

bhasmany athādityarucau pāṃsuṣv apy aṇurūpiṇī /
asiteṣu talasthityā śitadhāratayāsiṣu //MU_6,10.25//

ātmaśaktiḥ padārtheṣu ghaṭāvaṭapaṭādiṣu /
sarvatra sattāsāmānyaṃ rūpam āśritya tiṣṭhati //MU_6,10.26//

itīyam akhilāṃ dṛśyadaśām ādāya saṃsthitā /
yathā ghanapaṭā prāvṛḍ ambarālambinī tathā //MU_6,10.27//

svarūpam asyāś caivaitat kathitaṃ pravicāritam /
asarvaṃ sarvato vyāpi sad ivāsanmayātmakam //MU_6,10.28//

ātmadṛṣṭir adṛṣṭaiṣā saṃsṛtibhramadāyinī /
dṛṣṭā satī samagrāṇāṃ duḥkhānāṃ kṣayakāriṇī //MU_6,10.29//

asyās tv adarśanaṃ yat tad avidyety ucyate budhaiḥ /
avidyā hi jagaddhetus tatas sarvaṃ pravartate //MU_6,10.30//

avidyā rūparahitā yāvad evāvalokyate /
tāvad eva galaty āśu tuhināṇur yathātape //MU_6,10.31//

yathā naro galannidro yāvat kalanayā manāk /
vimṛśaty āśayaṃ tāvan nidrā tasya vilīyate //MU_6,10.32//

tathā kīdṛg avastv etad iti yāvad vikalpyate /
avidyā kṣīyate tāvad ālokenāndhatā yathā //MU_6,10.33//

dīpahasto yadābhyeti tamorūpadidṛkṣayā /
tadā galati tat sarvaṃ tamas tāpe ghṛtaṃ yathā //MU_6,10.34//

na tu saṃlakṣyate dīpais tamaso rūpaniścayaḥ /
udeti kevalaṃ dhvāntadhvaṃso vimalamūrtimān //MU_6,10.35//

evam ālokyamānaiṣā kvāpi yāti palāyate /
asadrūpā hy avastutvaṃ dṛśyate 'syā vicāraṇāt //MU_6,10.36//

āloka āgate yādṛg yad yat tad dṛśyate tathā /
avastutve tv avidyāyās tv avastutvaṃ pratīyate //MU_6,10.37//

yāvan nālokyate tāvan na kiñcid api dṛśyate /
ālokyate yathā yad yat tat tathā pratipadyate //MU_6,10.38//

raktamāṃsāsthiyantre 'smin kas syām aham iti svayam /
yāvad vicāryate tāvat sarvam āśu pralīyate //MU_6,10.39//

ādyantayor asadrūpe nūnaṃ parihṛte hṛdaḥ /
sarvasminn eva yaś śeṣas tam avidyākṣayaṃ viduḥ //MU_6,10.40//

tan nakiñcic ca kiñcic ca yat sat tad brahma śāśvatam /
tad vastu tad upādeyaṃ tad avidyānivartanam //MU_6,10.41//

svarūpaṃ nāmna evāsyā jñāyate nissvabhāvakam /
na hi jihvāgatasyekṣos svādo 'nyasmāt pratīyate //MU_6,10.42//

nāvidyā kvacid apy asti brahmaivedam akhaṇḍitam /
sadasatkalanāsphāram aśeṣaṃ yena maṇḍitam //MU_6,10.43//

etāvad evāvidyā yan nedaṃ brahmeti niścayaḥ /
etad eva kṣayo yas syād idaṃ brahmeti niścayaḥ //MU_6,10.44//

ghaṭapaṭaśakaṭāvabhāsajālaṃ na vibhur itīty uditeha sā tv avidyā /
ghaṭapaṭaśakaṭāvabhāsajālaṃ vibhur iti ced galitaiva sā tv avidyā //MU_6,10.45//

avidyācikitsā nāma sargaḥ


ekādaśas sargaḥ

vasiṣṭhaḥ:
punaḥ punar idaṃ rāma prabodhārthaṃ mayocyate /
abhyāsena vinā sādho nābhyudety ātmabhāvanam //MU_6,11.1//

ajñānam etad balavad avidyetaranāmakam /
janmāntaraśataprauḍhaṃ nūnaṃ sthitim upāgatam //MU_6,11.2//

sabāhyābhyantaraṃ sarvair indriyair anubhūyate /
bhāvābhāveṣu dehasya tenātighanatāṃ gatam //MU_6,11.3//

ātmajñānaṃ tu sarveṣām indriyāṇām agocaram /
sattāṃ kevalam āyāti manaṣṣaṣṭhendriyakṣaye //MU_6,11.4//

prollaṅghyendriyajāś śaktīr yat sthitaṃ tat kathaṃ kila /
yāti pratyakṣatāṃ jantoḥ pratyakṣātītavṛttimat //MU_6,11.5//

nityam ajñānam evātas svabhyastaṃ sarvadehinām /
na kadācana vijñānam iha vāmutra vānagha //MU_6,11.6//

tasmād avidyābhāgena pradhānenetaraṃ dahet /
tāvad yāvan mithogharṣāt svayaṃ śāmyec chivaṃ bhavet //MU_6,11.7//

na hy abhyāsaṃ vinā kiñcit phaladaṃ bhavati kvacit /
yad yad āsādyate yatra tad abhyāsataroḥ phalam //MU_6,11.8//

avidyāṃ sucirābhyastāṃ prarūḍhām api yatnataḥ /
ātmajñānadṛḍhābhyāsād anudvegāc chamaṃ nayet //MU_6,11.9//

tvam avidyālatām etāṃ prarūḍhāṃ hṛdayadrume /
jñānābhyāsavilāsāsipātena cchinddhi siddhaye //MU_6,11.10//

yathā viharati jñātajñeyo janakabhūpatiḥ /
ātmajñānaghanābhyāsas tathā vihara rāghava //MU_6,11.11//

niścayo yo maruttasya kāryākāryavicāraṇe /
jāgratas tiṣṭhato vāpi taj jñānaṃ tena satyatā //MU_6,11.12//

niścayena harir yena vividhācārakāraṇāt /
yoniṣv avataraty urvyāṃ tat tajjñatvam udāhṛtam //MU_6,11.13//

niścayo yas trinetrasya kāntayā saha tiṣṭhataḥ /
brahmaṇo vāpy arāgasya sa te bhavatu rāghava //MU_6,11.14//

yo niścayas suraguror vākpater bhārgavasya ca /
divākarasya śaśinaḥ pavanasyānalasya ca //MU_6,11.15//

nāradasya pulastyasya mama vāṅgirasas tathā /
pracetaso bhṛgoś caiva krator atreś śukasya ca //MU_6,11.16//

anyeṣāṃ devaviprendrarājarṣīṇāṃ ca rāghava /
yo niścayo 'ntarmuktānāṃ jīvatāṃ te bhavatv asau //MU_6,11.17//

rāmaḥ:
yenaite bhagavan vīrā niścayena mahādhiyaḥ /
viśokās saṃsthitās taṃ me brahman prabrūhi tattvataḥ //MU_6,11.18//

vasiṣṭhaḥ:
rājaputra mahābāho viditākhilavedya he /
sphuṭaṃ śṛṇu yathāpṛṣṭam ayam eteṣu niścayaḥ //MU_6,11.19//

yad idaṃ kiñcid ābhogi jagajjālaṃ pradṛśyate /
tat sarvam amalaṃ brahma bṛṃhayetthaṃ vyavasthitam //MU_6,11.20//

brahma dig brahma bhuvanaṃ brahma bhūtaparamparā /
brahmāhaṃ brahma macchatrur brahma manmitrabāndhavāḥ //MU_6,11.21//

brahma khānilatejāṃsi brahma bhūmir jalādi vā /
brahma kālatrayaṃ tac ca brahmaṇy eva vyavasthitam //MU_6,11.22//

taraṅgamālayāmbhodhir yathātmani vivardhate /
tathā padārthalakṣmyettham idaṃ brahma vivardhate //MU_6,11.23//

gṛhyate brahmaṇā brahma bhujyate brahma brahmaṇā /
brahma brahmaṇi bṛṃhābhir brahmaśaktyaiva bṛṃhati //MU_6,11.24//

brahma macchatrurūpaṃ ced brahma me priyakṛd yadi /
tad brahma brahmaṇi śliṣṭaṃ kim anyat kasya kiṃ kṛtaṃ //MU_6,11.25//

rāgādīnām avastūnāṃ kalpitānāṃ khavṛkṣavat /
asaṅkalpananaṣṭānāṃ kaḥ prasaṅgo 'tra vardhane //MU_6,11.26//

brahmaṇy eva hi sarvasmiṃś calanaspandanādikam /
sphurati brahma sakalaṃ sukhitāduḥkhite kutaḥ //MU_6,11.27//

brahma brahmaṇi saṃvettṛ brahma brahmaṇi saṃsthitam /
sphurati brahmaṇi brahma nāyam astītarātmakaḥ //MU_6,11.28//

ghaṭo brahma paṭo brahma brahmāham idam ātatam /
ato rāgavirāgāṇāṃ mudhaiva kalanaiva kā //MU_6,11.29//

maraṇabrahmaṇi svairaṃ dehabrahmaṇi saṅgate /
duḥkhitā nāma keva syād rajjusarpabhramopamā //MU_6,11.30//

sambhogādau sukhe brahmaṇy āsthite dehabrahmaṇi /
sampannam etan ma iti mudhā syāt kalanā kutaḥ //MU_6,11.31//

vīcyambhasos spandavator na stas tvanmanmatī yathā /
tvattāmatte tathā na sto brahmaṇi spandarūpiṇi //MU_6,11.32//

yathāvarte mṛte toye na kiñcin mriyate kvacit /
mṛte brahmatvam āyāte dehabrahmaṇi vai tathā //MU_6,11.33//

yathā calācale toye tvattāmatte na tiṣṭhataḥ /
tathā jaḍājaḍe rūpe na sthite paramātmani //MU_6,11.34//

kaṭakatvaṃ yathā hemno yathāvarto jalasya ca /
tadatadbhāvarūpeyaṃ tathā prakṛtir ātmanaḥ //MU_6,11.35//

idaṃ hi bhūtaṃ jīvātma jaḍarūpam idaṃ bhavet /
ity ajñātātmano moho na tu jñātātmanaḥ kvacit //MU_6,11.36//

ajñasya duḥkhaughamayaṃ jñasyānandamayaṃ jagat /
andhaṃ bhuvanam andhasya prakāśaṃ tu sacakṣuṣaḥ //MU_6,11.37//

jagad ekātmakaṃ jñasya jaḍasya dvaitaduḥkhadam /
śiśor eva sphuradyakṣā niśā puṃsas tu kevalā //MU_6,11.38//

asmin brahmaghane nityam ekasmin sarvatas sthite /
na kiñcin mriyate rāma na ca kiñcana jīvati //MU_6,11.39//

yathollāsavilāseṣu na naśyati na jāyate /
taraṅgādi mahāmbhodhau bhūtavṛndaṃ tathātmani //MU_6,11.40//

idaṃ nāstīdam astīti bhrāntināmnātmanātmani /
śaktir nirhetukaivāntas sphurati sphaṭikāṃśuvat //MU_6,11.41//

jagacchaktyātmanātmaiva brahma svātmani saṃsthitam /
taraṅgakaṇajālena payasīva payoghanam //MU_6,11.42//

śarīranāśena kathaṃ brahmaṇo mṛtadhīr bhavet /
brahmaṇo vyatiriktaṃ hi na śarīrādi vidyate /
payaso vyatirekeṇa taraṅgādi yathārṇave //MU_6,11.43//

yaḥ kaṇo yā ca kaṇikā yā vīcī yas taraṅgakaḥ /
yaḥ pheno yā ca laharī tad yathā vāri vāriṇi //MU_6,11.44//

yo deho yā ca kalanā yad dṛśyaṃ yau kṣayāvyayau /
yehā yā racanā yo 'rthas tat tathā brahma brahmaṇi //MU_6,11.45//

saṃsthānaracanā citrā brahmaṇaḥ kanakād iva /
nānyarūpā vimūḍhānāṃ mudhaiva dvitvabhāvanam //MU_6,11.46//

mano buddhir ahaṅkāras tanmātrāṇīndriyāṇi ca /
brahmaiva sarvaṃ nānyātma sukhaduḥkhādi vidyate //MU_6,11.47//

ayaṃ so 'ham ayaṃ ca tvam ityādyarthotthayā girā /
śabdaḥ pratiśraveṇādrāv ivātmātmani jṛmbhate //MU_6,11.48//

brahmaivājñātam ajñatvam abhyāgatam iva sthitam /
tathā hi dṛśyate svapnacetasātmātmanā mṛtaḥ //MU_6,11.49//

abhāvitaṃ brahmatayā brahmājñānamayaṃ bhavet /
abhāvitaṃ hematayā yathā hemaiva mṛd bhavet //MU_6,11.50//

jñātaṃ brahmatayā brahma brahmaiva bhavati kṣaṇāt /
jñātaṃ hematayā hema hemaiva bhavati kṣaṇāt //MU_6,11.51//

brahmātmā sarvaśaktir hi yad yathā bhāvayaty alam /
nirhetukaṃ svayaṃ śaktyā tat tathāśu prapaśyati //MU_6,11.52//

akarmakartṛkaraṇam akāraṇam anāmayam /
svayaṃprabhu mahātmaitad brahma brahmavido viduḥ //MU_6,11.53//

aparijñātam ajñānam ajñānam iti kathyate /
parijñātaṃ bhavej jñānam ajñānaparināśanam //MU_6,11.54//

bandhur evāparijñāto hy abandhur iti kathyate /
parijñāto bhaved bandhur abandhubhramanāśanāt //MU_6,11.55//

idaṃ tv ayuktam ity antar jñāte sodeti bhāvanā /
tasmād ayuktād vairasyād yayā kila virajyate //MU_6,11.56//

dvaitaṃ tv asatyam ity antar jñāte sodeti bhāvanā /
tasmād dvaitāt suvairasyād yayā kila virajyate //MU_6,11.57//

ayaṃ nāham iti jñāte sphuṭaṃ sodeti bhāvanā /
mithyāhaṅkāratādātmyād yayā nūnaṃ virajyate //MU_6,11.58//

brahmaivāham iti jñāte satyaṃ sodeti bhāvanā /
tasmin satye nije rūpe yayāntaḥ parilīyate //MU_6,11.59//

sarvam eveha brahmeti jñāte brahmaiva śiṣyate /
pīte 'mṛte 'mṛtamayaḥ ko nāma na bhavet kila //MU_6,11.60//

ceto yad evāharati tad evāśu bhavaty alam /
brahmaikābhyavahāreṇa brahmaiva bhavati kṣaṇāt //MU_6,11.61//

yan mithyā tan mudhaiveti jñāte sodeti bhāvanā /
mithyāpratītir akhilā yayā nūnaṃ pramārjyate //MU_6,11.62//

sarvaṃ sad eveti tate jñāte sodeti bhāvanā /
tasmin satye tate sphāre yayāntaḥ prāpyate sthitiḥ //MU_6,11.63//

yathābhūte yathātattve yathārūpe yathāsthite /
bhāvanā sthitim āyāti nānyatrāṅga kadācana //MU_6,11.64//

samāśatopayāte 'pi vismṛte 'pi nije jane /
abandhuvat sthite 'py antas snihyaty eva balān manaḥ //MU_6,11.65//

janmāntaraśatābhyaste sthite 'pi hi bhavabhrame /
ātmātmany eva vimale nirvṛtiṃ vindate parāṃ //MU_6,11.66//

nityam antikasaṃsthe 'pi pare bandhāv ivāśrite /
bandhubhāvaṃ gate 'py antar mano yāti na nirvṛtim //MU_6,11.67//

atyantagupte 'pi viṣe bhojanasthe nanu smṛtiḥ /
nivṛttāpi pravṛttāpi sphuraty eva cakoravat //MU_6,11.68//

janmāntaraśatābhyaste 'py āgate sauhṛdaṃ param /
anātmabhūte dṛśye 'smin nāyam ātmā prasīdati //MU_6,11.69//

atyantagupte 'py amṛte bhojanasthe nanu smṛtiḥ /
rājate rajanī meghacchanne 'pīva niśākare //MU_6,11.70//

nitye satye tathābhūta ātmātmany eva hṛṣyati /
nānātāciragupte 'pi lupte 'pi kalanāmalaiḥ //MU_6,11.71//

tāvad ātmātmanā yatnāt prakṣālyedaṃ malaṃ malaiḥ /
durbhāvanamalaś śāstraiś śodhyo yāvad bhavet sitaḥ //MU_6,11.72//

śāntadurvāsane jñānaṃ puṇyaṃ lagati cetasi /
niṣkalaṅke site vastre yathā kuṅkumarañjanam //MU_6,11.73//

sarvaṃ sakalanirmāṇaṃ kāleṣu triṣv api sthitam /
nityam ekaṃ samaṃ śuddhaṃ brahmaiveti suniścayaḥ //MU_6,11.74//

sarvathā sarvadā sārvaṃ sarvaṃ ghaṭapaṭādimat /
jagajjanitavistāraṃ brahmedam iti vedmy aham //MU_6,11.75//

na me duḥkhaṃ na karmāṇi na mamehā na vāñchitam /
samas svastho viśoko 'smi brahmāham iti satyatā //MU_6,11.76//

ahaṃ raktam ahaṃ māṃsam aham asthīny ahaṃ vapuḥ /
cid ahaṃ cetanaṃ cāhaṃ brahmāham iti satyatā //MU_6,11.77//

ahaṃ tṛṇam ahaṃ vallī gulmo 'haṃ kānanāny aham /
śailasāgarasārtho 'haṃ brahmaivetthaṃ kila sthitam //MU_6,11.78//

ādānadānasaṅkocapūrvikā bhūtaśaktayaḥ /
sarvam eva cidātmāsmi brahma vyātatarūpadhṛt //MU_6,11.79//

latāgulmāṅkurādīnām aham udbhāvanaiṣaṇāḥ /
cidātmāntargataṃ śāntaṃ paraṃ brahma rasātmakam //MU_6,11.80//

yasmin sarvaṃ yatas sarvaṃ yas sarvaṃ sarvataś ca yaḥ /
so 'yaṃ cid aham ekātmā paraṃ brahmeti niścayaḥ //MU_6,11.81//

cid ātmā brahma sat satyam ṛtaṃ jña iti nāmabhiḥ /
procyate sarvagaṃ tattvaṃ cinmātraṃ cetyavarjitam //MU_6,11.82//

ābhāsamātram amalaṃ sarvabhūtāvabodhakam /
sarvatrāvasthitaṃ śāntaṃ cidbrahmety anubhūyate //MU_6,11.83//

manobuddhīndriyavrātasamastakalanācitam /
bhedaṃ tyaktvā svam ābhāsaṃ cidbrahmāham anāmayam //MU_6,11.84//

śabdādīnām aśeṣāṇāṃ kāraṇānāṃ jagatsthiteḥ /
tattvāvabhāsakaṃ svacchaṃ cidbrahmāsmi na me kṣayaḥ //MU_6,11.85//

anāratagalatsvacchaciddhārāvahanātmakam /
ālokas samanomaunaṃ cidbrahmāsmy amṛtaṃ param //MU_6,11.86//

anāratagaladrūpaṃ nityaṃ cānubhavāmṛtam /
aharniśaṃ kacatkānti cidbrahmāham alepakaḥ //MU_6,11.87//

suṣuptasadṛśaṃ śāntam ālokavimalātmakam /
sambhogāntasamābhāsaṃ cidbrahmāsmi vivāsanaḥ //MU_6,11.88//

khaṇḍādisvādusaṃvittir īṣad yatrānutiṣṭhati /
cittādiṣv apy abuddheṣu tac cidbrahmāham acyutaḥ //MU_6,11.89//

kāntāsaṃsaktacittasya candre samudite sati /
candrapratyayasattātma cidbrahmāham anāmayam //MU_6,11.90//

bhūmiṣṭhanaradṛṣṭīnāṃ lagnānāṃ khe niśākare /
yā khasthā tantuvac chaktis tac cidbrahmāsmi nirmalam //MU_6,11.91//

sukhaduḥkhādikalanāvikalaṃ nirmanas tathā /
satyānubhavarūpātma cidbrahmātmāsmi śāśvatam //MU_6,11.92//

asaṃstutādhvagāloke manasy anyatra saṃsthite /
yā pratītir anāgaskā tac cidbrahmāsmi sarvagaḥ //MU_6,11.93//

bhūvāryanilabījānāṃ sambandhe 'ṅkurakarmasu /
śaktir udgamanī yāntas tac cidbrahmāham ātatam //MU_6,11.94//

kharjūranimbabimbānāṃ svayam ātmani tiṣṭhatām /
yāsvādasattā līnāntas tad brahma cid ahaṃ samam //MU_6,11.95//

khedānandavimuktāntas saṃvin nirmananodayā /
lābhālābhavidhau tulyā cidbrahmāsmi nirāmayam //MU_6,11.96//

yāvad bhūmer dhruvas tāvad dṛṣṭisūtraṃ yad ātatam /
tanmadhyasadṛśaṃ śāntaṃ nirmalaṃ cid ahaṃ tatam //MU_6,11.97//

jāgraty api suṣupte 'pi svapne 'pi satatoditam /
turyarūpam anādyantaṃ cidbrahmāham anāmayaḥ //MU_6,11.98//

puṃsāṃ kṣetraśatotthānām ikṣūṇāṃ svāduvat sthitaḥ /
sarveṣām ekarūpo 'ntaś cidbrahmāsmi samas sthitaḥ //MU_6,11.99//

sarvagā prakṛtau sūkṣmarūpā bhānor iva prabhā /
ālokakāriṇī kāntā cidbrahmedam ahaṃ tatam //MU_6,11.100//

sambhogānandalavavad amṛtāsvādaśaktivat /
svānubhūtyekamāno 'ntaś cidbrahmāsmi sad avyayaḥ //MU_6,11.101//

protāṅgam api guptasthaṃ dehe tantur bise yathā /
chedabhede sphuradrūpaṃ cidbrahmāham anāmayaḥ //MU_6,11.102//

ākrāntabhuvanāpy abhramāleva spandaśālinī /
durlakṣyāṇumayākārā cicchaktir aham ātatā //MU_6,11.103//

anubhūtimayāntassthasnehamātropalakṣitā /
kṣīrāntarghṛtasatteva cid ahaṃ kṣayavarjitā //MU_6,11.104//

kaṭakāṅgadakeyūraracanā tadatanmayī /
hemnīva saṃsthitā dehe cid brahmātmāsmi sarvagam //MU_6,11.105//

padārthaughasya śailāder bahir antaś ca saṃsthitā /
sattāsāmānyarūpeṇa yā cit sāham alepakaḥ //MU_6,11.106//

sarvāsām anubhūtīnām ādarśo yo hy akṛtrimaḥ /
agamyo malalekhānāṃ tac cittattvam ahaṃ mahat //MU_6,11.107//

sarvasaṅkalpaphaladaṃ sarvatejaḥprakāśakam /
sarvopādeyasīmāntaṃ cidātmānam upāsmahe //MU_6,11.108//

sarvāvayavaviśrāntaṃ samastāvayavātigam /
anārataṃ kacadrūpaṃ cidātmānam upāsmahe //MU_6,11.109//

ghaṭe paṭe taṭe kuḍye svadamānaṃ sadā tanau /
jāgraty api suṣuptasthaṃ cidātmānam upāsmahe //MU_6,11.110//

uṣṇam agnau hime śītaṃ mṛṣṭam anne śitaṃ kṣure /
kṛṣṇaṃ dhvānte sitaṃ candre cidātmānam upāsmahe //MU_6,11.111//

madhurādiṣu mādhuryaṃ tīkṣṇādiṣu ca tīkṣṇatām /
gataṃ padārthaśaktyarthaṃ cidātmānam upāsmahe //MU_6,11.112//

jāgratsvapnasuṣupteṣu turye turyātige pade /
samaṃ sadaiva sarvatra cidātmānam upāsmahe //MU_6,11.113//

praśāntasarvasaṅkalpaṃ vigatākhilakautukam /
viratāśeṣasaṃrambhaṃ cidātmānam upāsmahe //MU_6,11.114//

niṣkautukaṃ nirālambaṃ nirīhaṃ sarvam eva ca /
niraṃśaṃ nirahaṅkāraṃ cidātmānam upāsmahe //MU_6,11.115//

sarvasyānte sthitaṃ sarvam apy apāraikarūpiṇam /
aparyantaṃ cidārambhaṃ cidātmānam upāsmahe //MU_6,11.116//

trailokyadehamuktānāṃ tantum uttamam ātatam /
prasārasaṅkocakaraṃ cidātmānam upāsmahe //MU_6,11.117//

līnam antar bahiś cograṃ kroḍīkṛtya jagatkhagam /
citraṃ bṛhajjālam iva cidātmānam upāsmahe //MU_6,11.118//

sarvaṃ yatredam asty eva nāsty eva ca manāg api /
sadasadbhūtam ekaṃ tac cidātmānam upāsmahe //MU_6,11.119//

paramaṃ pratyayaṃ pūrṇam āspadaṃ sarvasaṃvidām /
sarvākāravihārasthaṃ cidātmānam upāsmahe //MU_6,11.120//

carmamarmasirābaddhadehaduryantravāhakam /
akalaṃ sakalādhāraṃ cidātmānam upāsmahe //MU_6,11.121//

niṣkalaṃ ṣoḍaśakalaṃ kalanākāravarjitam /
sarvākāraṃ nakiñcic ca cidātmānam upāsmahe //MU_6,11.122//

hṛtkaṇṭhatālumadhyasthaṃ bhrūnāsāpuṭakoṭigam /
gamāgamotkaprāṇasthaṃ cidātmānam upāsmahe //MU_6,11.123//

hṛtpadmakoṭarāntassthaṃ sarvāvayavakośagam /
bhuvanāḍambarādarśaṃ cidātmānam upāsmahe //MU_6,11.124//

aśiraskahakārāntam ābhāsvaram akhaṇḍitam /
bhūṣaṇaṃ sarvabhūtīnāṃ cidātmānam upāsmahe //MU_6,11.125//

snehādhāradaśāśāntimukhavātāhatibhramaiḥ /
yuktaṃ muktaṃ ca ciddīpaṃ bahir antar upāsmahe //MU_6,11.126//

hṛtsaraḥpadminīkandatantuṃ sarvāṅgarañjakam /
janatājīvitopāyaṃ cidātmānam upāsmahe //MU_6,11.127//

akṣīrārṇavasambhūtam aśaśāṅkāśayasthitam /
ahāryam amṛtaṃ satyaṃ cidātmānam upāsmahe //MU_6,11.128//

śabdarūparasasparśagandhair ābhāsam āgatam /
tenaiva rahitaṃ śāntaṃ cidātmānam upāsmahe //MU_6,11.129//

mahāmahimnā sahitam ahataṃ sarvakartṛbhiḥ /
kartṛtvenāpy akartāraṃ cidātmānam upāsmahe //MU_6,11.130//

akhilam idam ahaṃ mamaiva sarvaṃ tv aham api nāham athetarac ca nāham /
iti viditavato jagat kṣataṃ me sthiram atha vāstu gatajvaro bhavāmi //MU_6,11.131//

jīvanmuktaniścayayogopadeśo nāma sargaḥ


dvādaśas sargaḥ

vasiṣṭhaḥ:
iti niścayavantas te mahānto vigatainasaḥ /
satyāsatyapade śānte same sukham avasthitāḥ //MU_6,12.1//

iti pūrṇadhiyo dhīrās samanīrāgacetasaḥ /
na nindanti na nandanti jīvitaṃ maraṇaṃ tathā //MU_6,12.2//

ity alaṅghyacamatkārā nārāyaṇabhujā iva /
rejur askhalitākārā aparā iva meravaḥ //MU_6,12.3//

remire vanaṣaṇḍeṣu dvīpeṣu nagareṣu ca /
devopavanamālāsu svargeṣu ca surā iva //MU_6,12.4//

bhremuḥ kusumapūrṇāsu dolālīlābilāsu ca /
vicitravanalekhāsu meruśṛṅgaśilāsu ca //MU_6,12.5//

cakrur vijitaśatrūṇi cāmaracchatravanti ca /
vicitrārthāni rājyāni citrācāramayāni ca //MU_6,12.6//

anujagmur imāṃ sarvāṃ nānārasaviceṣṭitām /
śrutismṛtyuditārambhām itikartavyatām iha //MU_6,12.7//

vilesū ramaṇīyeṣu lalanālāsyahāriṣu /
vihārāhāraramyeṣu bhogābhogeṣu bhūṣitāḥ //MU_6,12.8//

viceruś cārucūtāsu mandāravalitāsu ca /
apsarogītapūrṇāsu nandanodyānabhūmiṣu //MU_6,12.9//

ūṣur ācārapūteṣu viśrāntākhilajantuṣu /
yajñakriyākarāleṣu gārhasthyeṣu yathākramam //MU_6,12.10//

terur hatagajendrāsu bhrāntabhūriśarāsu ca /
bherībhāṅkārabhīmāsu saṅgrāmārṇavavīciṣu //MU_6,12.11//

tasthuḥ puruṣacintāsu hṛtacittoddhatāsu ca /
saṃrambhakṣobharaudrāsu sarvāsu dvandvanītiṣu //MU_6,12.12//

manas teṣāṃ tu nīrāgam anupādhi gatabhramam /
asaktam uttamaṃ śāntaṃ paraṃ sattvapadaṃ gatam //MU_6,12.13//

na mamajja kvacid api saṅkaṭeṣu mahatsu ca /
muhur apy upayāteṣu kulaśailas sarassv iva //MU_6,12.14//

nollalāsa vilāsinyā śriyā paramakāntayā /
paripūrṇendulakṣmyeva jalarāśī raghūdvaha //MU_6,12.15//

na mamlau duḥkhaśoṣeṇa grīṣmeṇeva vanasthalam /
jaharṣa ca na bhogaughair avaśyāyair ivauṣadhiḥ //MU_6,12.16//

te hi kevalam avyagrāḥ kurvantaḥ kāryapañjaram /
iṣṭāniṣṭaphalaṃ rāma nābhileṣur na tatyajuḥ //MU_6,12.17//

nodaguḥ kāryasampattāv ākrāntā nāstam āyayuḥ /
jahṛṣur na sukhaprāptau mamlur naiva ca saṅkaṭe //MU_6,12.18//

mumuhur na vimoheṣu mamajjur na vipatkrame /
śuśucur na śucā śoke rurudur na bhavān iva //MU_6,12.19//

prakṛtācārasamprāptaṃ kurvantaḥ karma kevalam /
sthitā vigatasaṃrambham aparā iva meravaḥ //MU_6,12.20//

tāṃ tvaṃ dṛṣṭim avaṣṭabhya rāghavāghavighātinīm /
anahaṅkṛtyalaṅkāro vihareha yathāsukham //MU_6,12.21//

yathābhūtām imām evaṃ paśyan sargaparamparām /
merusthiro 'bdhigambhīras samāssva vigatabhramaḥ //MU_6,12.22//

cinmātraṃ sarvam evedam ittham ābhāsatāṃ gatam /
neha satyam asatyaṃ vā kvacid apy asti kiñcana //MU_6,12.23//

mahattām alam ālambya tyaktvedam avahelayā /
asaktabuddhis sarvatra bhava bhavya bhavakṣayī //MU_6,12.24//

kiṃ rodiṣi ghanodvegaṃ mūḍhavac cānuśocasi /
bhramasy udbhrāntacittaṃ ca somyāvarte tṛṇaṃ yathā //MU_6,12.25//

rāmaḥ:
aho nu bhagavan nūnaṃ samyagrūpaṃ vilakṣaye /
tvatprasādāt prabuddho 'smi sūryāsaṅgād ivāmbujam //MU_6,12.26//

bhrāntir astaṅgatā nūnaṃ mihikā śaradīva me /
saṃśāntākhilasandehaḥ kariṣye vacanaṃ tava //MU_6,12.27//

vyapagatamadamoho mānamātsaryamuktaś cirataram uditātmā śāntaśokaś cireṇa /
punar asukham agacchan svacchayaikāntabuddhyā vadasi yad asi sādho tat kariṣye viśaṅkam //MU_6,12.28//

jīvanmuktaniścayanirūpaṇaṃ nāma sargaḥ


trayodaśas sargaḥ

rāmaḥ:
samyagjñānavilāsena vāsanāvilayodaye /
jīvanmuktapade brahman vada viśramyate katham //MU_6,13.1//

vasiṣṭhaḥ:
saṃsārottaraṇe yuktir yogaśabdena kathyate /
tāṃ viddhi dviprakārāṃ tvaṃ cittopaśamadharmiṇīm //MU_6,13.2//

ātmajñānaṃ prakāro 'syā ekaḥ prakathito bhuvi /
dvitīyaḥ prāṇasaṃrodhaś śṛṇu so 'yaṃ mayocyate //MU_6,13.3//

rāmaḥ:
sulabhatvād aduḥkhatvāt kataraś śobhano 'nayoḥ /
yenāvagatamātreṇa bhūyaḥ kṣobho na bādhate //MU_6,13.4//

vasiṣṭhaḥ:
prakārau dvāv api proktau yogaśabdena yady api /
tathāpi rūḍhim āyātaḥ prāṇayuktāv asau bhṛśam //MU_6,13.5//

evaṃ yogas tathā jñānaṃ saṃsārottaraṇakrame /
samāv upāyau dvāv eva proktāv ekaphalapradau //MU_6,13.6//

asādhyaḥ kasyacid yogaḥ kasyacij jñānaniścayaḥ /
mama tv abhimatas sādho susādho jñānajaḥ kramaḥ //MU_6,13.7//

yaj jñātaṃ na tad ajñātaṃ svapneṣv api punar bhavet /
jñānaṃ sarvāsv avasthāsu nityam eva pravartate //MU_6,13.8//

dhāraṇāsanadeśādisādhyatvena susādhatāṃ /
nāyāti yogo hy atha vā vikalpo naiṣa śobhanaḥ //MU_6,13.9//

dvāv eva kila yatnotthau jñānayogau raghūdvaha /
tatroktaṃ bhavato jñānam antassthajñeyanirmalam //MU_6,13.10//

prāṇāpānarathārūḍho gūḍhadehaguhāśayaḥ /
anantasiddhidas sādho yogo 'yaṃ procyate śṛṇu //MU_6,13.11//

mukhānilasphuraṇanirodhasambhave sthitiṃ gate nṛpasuta cetasaḥ kṣaye /
samāhitasthitir iha yogayuktitaḥ pare pade vigalitabhīr nivatsyasi //MU_6,13.12//

jñānayogavicāro nāma sargaḥ


caturdaśas sargaḥ

vasiṣṭhaḥ:
asti tāvad anantasya khasya kvacid ayaṃ kila /
jagadrūpaḥ parispando mṛgatṛṣṇā marāv iva //MU_6,14.1//

tatra kāraṇatāṃ yāto brahmā kamalasambhavaḥ /
sthitaḥ pitāmahatvena sṛṣṭabhūtabharabhramaḥ //MU_6,14.2//

tasyāhaṃ mānasaḥ putro vasiṣṭhaś śreṣṭhaceṣṭitaḥ /
ṛkṣacakre dhruvavṛte nivasāmi yugaṃ prati //MU_6,14.3//

so 'haṃ kadācid āsthāne svarge tiṣṭhañ śatakratoḥ /
śrutavān nāradādibhyaḥ kathāṃ sucirajīvinām //MU_6,14.4//

kathāprasaṅge kasmiṃścid atha tatrābhyuvāca ha /
śātātapo nāma munir maunī mānī mahāmatiḥ //MU_6,14.5//

meror īśānakoṇasthapadmarāgamaye divi /
asti kalpataruś śrīmāñ śṛṅge cūḍa iti śrutaḥ //MU_6,14.6//

tasya kalpataror mūrdhni dakṣiṇaskandhakoṭare /
kaladhautalatāprānte vidyate vihagālayaḥ //MU_6,14.7//

tasmin nivasati śrīmān bhusuṇḍo nāma vāyasaḥ /
vītarāgo bṛhatkośe brahmeva nijapaṅkaje //MU_6,14.8//

sa yathā jagataḥ kośe jīvatīha surāś ciram /
cirajīvī tathā svarge na bhūto na bhaviṣyati //MU_6,14.9//

sa dīrghāyus sa nīrogas sa śrīmān sa mahāmatiḥ /
sa viśrāntamatiś śāntas sa kāntaḥ kālakovidaḥ //MU_6,14.10//

sa yathā jīvati khagas tatheha yadi jīvyate /
tad bhavej jīvitaṃ puṃsāṃ dīrghaṃ cādeyam eva ca //MU_6,14.11//

iti tena bhusuṇḍo 'sau bhūyaḥpṛṣṭena varṇitaḥ /
yathāvad eva devānāṃ sabhāyāṃ satyamūrtinā //MU_6,14.12//

kathāvasarasaṃśāntāv atha yāte suravraje /
bhusuṇḍavihagaṃ draṣṭum ahaṃ yātaḥ kutūhalāt //MU_6,14.13//

bhusuṇḍas saṃsthito yatra meroś śṛṅgaṃ tad unnatam /
samprāptavān kṣaṇenāhaṃ padmarāgamayaṃ bṛhat //MU_6,14.14//

drutagairikakāntena tejasā vahnivarcasā /
madhvāsavaraseneva rañjayan kakubhāṃ gaṇam //MU_6,14.15//

kalpāntajvalanajvālāpiṇḍādrim iva sañcitam /
indranīlaśilādhūmam ālokāruṇitāmbaram //MU_6,14.16//

sarveṣām eva rāgāṇāṃ rāśim adrāv iva sthitam /
sarvasandhyābhrajālānāṃ ghanam ekam ivākaram //MU_6,14.17//

utkrāntiṃ kurvato meror brahmanāḍyeva nirgatam /
mūrdhānam āgataṃ kāntaṃ vāḍavaṃ jaṭharānalam //MU_6,14.18//

sumeruvanadevyeva navālaktakarañjitam /
līlayādātum induṃ khe nītaṃ hastaṃ śikhāṅgulim //MU_6,14.19//

jvālābhir iva mālābhir aruṇābhiḥ payomucām /
khaṃ gantum iva saspandaṃ śailastham iva vāḍavam //MU_6,14.20//

tārās spraṣṭum ivākāśam aṅgulībhir ivāśribhiḥ /
kacadaṃśunakhāgrābhiḥ paricumbad ivonnatam //MU_6,14.21//

kacadratnaśilāśvabhraṃ bhāsvatkanakakandaram /
saratkusumareṇvabhraṃ bhramadvidyādharāmaram //MU_6,14.22//

kvaṇadvaṃśalasadvātaṃ nṛtyadratnalatāṅganam /
garjajjīmūtamurajaṃ bhūbhṛto nāṭyamaṇḍapam //MU_6,14.23//

hasatkusumagucchāḍhyaṃ dhvanatṣaṭpadapeṭakam /
dantatālaṃ dalāvalyā parihāsād iva sphuṭam //MU_6,14.24//

dolālolāpsarovṛndam uddāmamadamanmatham /
śilāviśrāntavibudhaṃ mithunāśritakandaram //MU_6,14.25//

varāmbarājinaṃ śubhraṃ gaṅgāyajñopavīti ca /
tāpasaṃ piṅgalam iva veṇudaṇḍadharaṃ sthitam //MU_6,14.26//

gaṅgānirjharanirhrādi latāgṛhagatāmaram /
gandharvagītasubhagam āmodimadhurānilam //MU_6,14.27//

phullahemāmbujottaṃsaṃ tārāratnavibhūṣitam /
vyomnaḥ pāram iva prāptaṃ piṅgalaṃ mairavaṃ śiraḥ //MU_6,14.28//

sitaharitapītapāṭaladhavalair maṇikusumarāśinavaraṅgaiḥ /
vidhivihitāmalacitraṃ līlācalam amarayuvatilokasya //MU_6,14.29//

bhusuṇḍopākhyāne meruśikharavarṇanaṃ nāma sargaḥ


pañcadaśas sargaḥ

vasiṣṭhaḥ:
kusumāpūrṇakalpābhrakuntale tasya mūrdhani /
kalpāgam aham adrākṣaṃ śikhācakram iva sthitam //MU_6,15.1//

puṣpareṇvabhravalitaṃ ratnastabakadanturam /
utsedhanirjitākāśaṃ śṛṅge śṛṅgam ivārpitam //MU_6,15.2//

tārādviguṇapuṣpaughaṃ meghadviguṇapallavam /
raśmidviguṇareṇvabhraṃ taḍiddviguṇapiñjaram //MU_6,15.3//

skandheṣu kinnarīgītadviguṇabhramarīsvanam /
dolālolāpsarolokadviguṇīkṛtasallatam //MU_6,15.4//

siddhagandharvasaṅghātadviguṇāgryavihaṅgamam /
ratnakāntyacchanīhāradviguṇatvagvṛtāṃśukam //MU_6,15.5//

candrabimbasamāśleṣadviguṇāgryabṛhatphalam /
mūkasaṃlīnakalpābhradviguṇīkṛtaparvakam //MU_6,15.6//

surasaṃvalitaskandhaṃ pattraviśrāntakinnaram /
nikuñjakūjajjīmūtaṃ kacchasuptasurārbhakam //MU_6,15.7//

svākāravipulān bhṛṅgān utsārya valayasvanaiḥ /
apsarobhramarībhiś ca gṛhītakusumāntaram //MU_6,15.8//

surakinnaragandharvavidyādharavarānvitam /
jagadvārkṣīm iva gataṃ daśām ākāśapūraṇīm //MU_6,15.9//

nīrandhrakalikājālaṃ nīrandhramṛdupallavam /
nīrandhravikasatpuṣpaṃ nīrandhraphalamālitam //MU_6,15.10//

nīrandhramañjarīpuñjaṃ nīrandhramaṇigucchakam /
nīrandhrāṃśukaratnāḍhyaṃ latāvikasanākulam //MU_6,15.11//

sarvartukusumāpūrais sarvartuphalapallavaiḥ /
sarvāmodarajaḥpuñjaiḥ paraṃ vaicitryam āgatam //MU_6,15.12//

tasya kaccheṣu kuñjeṣu latāpattreṣu parvasu /
puṣpeṣv ālayasaṃlīnān vihagān dṛṣṭavān aham //MU_6,15.13//

niśānāthakalākhaṇḍamṛṇālaśakalaidhitān /
ajanābhyabjinīkandabhojanān brahmasārasān //MU_6,15.14//

viriñcarathahaṃsānāṃ potakān sāmagāyinaḥ /
oṃkāravedasuhṛdo brāhmapadmabisāśinaḥ //MU_6,15.15//

udgīrṇamantranicayān svāhākāranijasvanān /
susthiraikataḍitpuñjanīlameghasamopamān //MU_6,15.16//

devān ivājyapān nityaṃ yajñavedīlatādalān /
śukān kārśānavāñ śyāmāñ śiśūñ śikhiśikhāśikhān //MU_6,15.17//

gaurīrakṣitabarhaughān kaumārān varabarhiṇaḥ /
skandopanyastaniśśeṣaśaivavijñānakovidān //MU_6,15.18//

vyomny eva jātanaṣṭānāṃ mahatāṃ vyomapakṣiṇām /
bandhūn ābaddhanilayāñ śaradabhrasamākṛtīn //MU_6,15.19//

viriñcahaṃsajān anyān anyān agniśukodbhavān /
kaumārabarhijān anyān anyān ambarapakṣijān //MU_6,15.20//

dvituṇḍāṃś cātha bhāruṇḍān hemacūḍān vihaṅgamān /
kalaviṅkān bakān gṛdhrān kokilān krauñcakukkuṭān //MU_6,15.21//

bhāsacāṣabalākādīn bahūn anyāṃś ca rāghava /
bhūtaughāñ jagatīvāhaṃ dṛṣṭavāṃs tatra pakṣiṇaḥ //MU_6,15.22//

dakṣiṇaskandhaśākhāyāṃ sthitāyāṃ khe davīyasi /
athāhaṃ dṛṣṭavān puṣṭapattrāyām ambarasthitaḥ //MU_6,15.23//

kālakākolavalayaṃ mañjarījālamālitam /
lokālokācalāraṇye kalpābhraugham iva sthitam //MU_6,15.24//

tatra paśyāmy ahaṃ yāvad ekatra skandhakoṭare /
vicitrakusumāstīrṇe vividhāmodaśālini //MU_6,15.25//

śakrānilayamārkendugṛhabalyupajīvinaḥ /
puṇyakṛdyoṣitāṃ svarge priyasūcakavāśitāḥ //MU_6,15.26//

aparikṣubhitākārās sabhāyāṃ vāyasās sthitāḥ /
vibhedyameghā vātena sameneva prasāritāḥ //MU_6,15.27//

teṣāṃ madhye sthitaś śrīmān bhusuṇḍaḥ pronnatākṛtiḥ /
madhye satkācakhaṇḍānām indranīla ivonnataḥ //MU_6,15.28//

paripūrṇamanā mānī samas sarvāṅgasundaraḥ /
prāṇaspandāvadhānena nityam antarmukhas sukhī //MU_6,15.29//

cirajīvīti vikhyātaś cirajīvitayā tayā /
jagadviditadīrghāyus sa bhusuṇḍa iti śrutaḥ //MU_6,15.30//

yugāgamāpāyadaśādarśanaprauḍhamānasaḥ /
pratikalpaṃ ca gaṇayan khinnaś śakraparamparām //MU_6,15.31//

janmanāṃ lokapālānāṃ śauriśakragarutmatām /
saṃsmartā samatītānāṃ surāsuramahībhṛtām //MU_6,15.32//

prasannagambhīramanāḥ peśalasnigdhamugdhavāk /
avakravaktā jñātā ca nirmamo nirahaṅkṛtiḥ //MU_6,15.33//

suhṛd dāntas tathā mitraṃ bhṛtyaḥ putro guruḥ prabhuḥ /
sarvadā sarvathā nityaṃ sarvaṃ sarvasya saṃstave //MU_6,15.34//

somyaḥ prasannamadhuro rasavān mahātmā hṛdyas sarovara ivāntar akhaṇḍaśaityaḥ /
hṛtpuṇḍarīkakuharavyavahāravettā gāmbhīryam accham ajahat prakaṭāśayaśrīḥ //MU_6,15.35//

bhusuṇḍadarśanaṃ nāma sargaḥ


ṣoḍaśas sargaḥ

vasiṣṭhaḥ:
atha tasyāham apataṃ dīpyamānavapuḥ puraḥ /
kiñcidvikṣobhitasabhaṃ khān nakṣatram ivācale //MU_6,16.1//

cukṣobha vāyasāsthānanīlotpalasaraḥ kṣaṇaṃ /
matpātamandavātena bhūkampeneva sāgaraḥ //MU_6,16.2//

aśaṅkitam api prāptād darśanāt samanantaram /
bhusuṇḍas tu vasiṣṭho 'yaṃ prāpta ity avabuddhavān //MU_6,16.3//

pattrapuñjāt samuttasthau meghaśāva ivācalāt /
he mune svāgatam iti provāca madhurākṣaram //MU_6,16.4//

saṅkalpamātrajātābhyāṃ karābhyāṃ kusumāñjalim /
mahyam āśu dadau bālamegho haimam ivotkaram //MU_6,16.5//

idam āsanam ity uktvā navaṃ kalpatarucchadam /
upanītavati tyaktabhṛtye vāyasanāyake //MU_6,16.6//

bhusuṇḍānūtthiteṣv īṣaccalapakṣeṣu pakṣiṣu /
upaviṣṭaṃ muniṃ dṛṣṭvā svāsanonmukhadṛṣṭiṣu //MU_6,16.7//

sasabhākhagavṛndena bhusuṇḍena samaṃ tataḥ /
tasmin kalpalatākuñje upaviṣṭo 'ham āsane //MU_6,16.8//

atha pādyādi dattvā sa bhusuṇḍas tuṣṭamānasaḥ /
mām uvāca mahātejās sauhārdamadhurākṣaram //MU_6,16.9//

bhusuṇḍaḥ:
aho bhagavatāsmākaṃ prasādo darśitaś cirāt /
darśanāmṛtasekena yat siktās sadrumā vayam //MU_6,16.10//

matpuṇyacirasambhārapreritena tvayādhunā /
mune mānyaikamānyena kuta āgamanaṃ kṛtam //MU_6,16.11//

kaccid asmin mahāmohe ciraṃ viharatas tava /
akhaṇḍitaiva samatā sthitā cetasi pāvane //MU_6,16.12//

kimartham adyāgamanakleśenātmā kadarthitaḥ /
tvadvacaśśrotukāmānām ājñāṃ no dātum arhasi //MU_6,16.13//

tvatpādadarśanād eva sarvaṃ jñātaṃ mayā mune /
yathāgamanapuṇyena vayam āyojitās tvayā //MU_6,16.14//

cirajīvitacarcābhir vayaṃ te smṛtim āgatāḥ /
tenemaṃ pādapaṃ pādais tvaṃ pavitritavān ayam //MU_6,16.15//

jñātatvadāgamo 'py evaṃ tvāṃ pṛcchāmīha yan mune /
bhavadvākyāmṛtāsvādavāñchā tat pravijṛmbhate //MU_6,16.16//

ity uktavān asau pakṣī bhusuṇḍaś cirajīvitaḥ /
trikālāmalasaṃvedī tatra proktam idaṃ mayā //MU_6,16.17//

vasiṣṭhaḥ:
vihaṅgamamahārāja satyam etat tvayocyate /
draṣṭum abhyāgato 'smy adya tvām eva cirajīvitam //MU_6,16.18//

āśītalāntaḥkaraṇo diṣṭyā kuśalavān asi /
patito 'si na śuddhātman bhīṣaṇāṃ bhavavāgurām //MU_6,16.19//

tad etaṃ saṃśayaṃ chinddhi bhagavan mama tattvataḥ /
kasmin kule bhavāñ jāto jñātajñeyaḥ kathaṃ bhavān //MU_6,16.20//

kiyad āyuś ca te sādho vṛttaṃ smarasi kiṃ ca vā /
kena vāyaṃ nivāsas te nirdiṣṭo dīrghadarśinā //MU_6,16.21//

bhusuṇḍaḥ:
yat pṛcchasi mune sarvaṃ tad idaṃ kathayāmy aham /
anudvegitayeyaṃ naḥ kathā śravyā mahātmanā //MU_6,16.22//

yuṣmadvidhās tribhuvanaprabhupūjyarūpā ākarṇayanti yad udāradhiyo mahāntaḥ /
tenāśubhaṃ prakathitena vināśam eti meghasya dehavibhavena yathārkatāpaḥ //MU_6,16.23//

bhusuṇḍasamāgamo nāma sargaḥ


saptadaśas sargaḥ

vasiṣṭhaḥ:
atha rāma bhusuṇḍo 'sau na prahṛṣṭo na jihmadhīḥ /
sarvāṅgasundaraś śyāmaḥ prāvṛṣīva payodharaḥ //MU_6,17.1//

snigdhagambhīravacanas smitapūrvābhibhāṣaṇaḥ /
karasthapālīvatavatpratolitajagattrayaḥ //MU_6,17.2//

tṛṇavaddṛṣṭasakalaḥ prameyīkṛtasaṃsṛtiḥ /
lokājavañjavībhāve dṛṣṭe jñātaparāvaraḥ //MU_6,17.3//

dhīras sthirasamākāro viśrānta iva mandaraḥ /
paripūrṇas samaś śuddhaḥ pūrṇārṇava ivāhataḥ //MU_6,17.4//

padaviśrāntadhīś śāntaḥ paramānandaghūrṇitaḥ /
āvirbhāvatirobhāvatajjñas saṃsārajanminām //MU_6,17.5//

sarabhasavacanābhirāmarūpaḥ priyamadhurocitacāruhṛdyavākyaḥ /
svayam iva navam āsthitaś śarīraṃ sakalabhayāpaharaḥ paraḥ prakarṣaḥ //MU_6,17.6//

idam amalagirāha hāsaśuddhaṃ mṛdupadam ujjhitasambhramaṃ krameṇa /
kathayitum akhilaṃ nijaṃ svarūpaṃ madhura iva stanitena mugdhameghaḥ //MU_6,17.7//

bhusuṇḍanirūpaṇaṃ nāma sargaḥ


aṣṭādaśas sargaḥ

bhusuṇḍaḥ:
asty asmiñ jagati jyeṣṭhas sarvanākanivāsinām /
devadevo haro nāma devadevābhipūjitaḥ //MU_6,18.1//

ṣaṭpadaśreṇinayanā yasyoccastabakastanī /
vilāsinī śarīrārdhe latā cūtataror iva //MU_6,18.2//

himahārasitā yasya laharīstabakombhitā /
āveṣṭitajaṭājūṭā gaṅgā kusumamālikā //MU_6,18.3//

kṣīrasāgarasambhūtaḥ prasṛtāmṛtanirjharaḥ /
pratibimbaśaśaś śrīmān yasya cūḍāmaṇiś śaśī //MU_6,18.4//

anārataśiraścandraprasraveṇāmarīkṛtaḥ /
yasyendranīlavat kālakūṭaḥ kaṇṭhasya bhūṣaṇam //MU_6,18.5//

dhūlilekhāmahāvartaṃ svacchaṃ pāvakasambhavam /
paramāṇucayaṃ bhasma yasya snānajalaṃ sitam //MU_6,18.6//

nirmalāni jitendūni ghṛṣṭāni ghaṭitāni ca /
yasyāsthīny eva ratnāni dehe kāntimayāni ca //MU_6,18.7//

daśāśādaśam ambhodanīlaṃ śītalapallavam /
tārakābinduśabalaṃ yasya cāmbaram ambaram //MU_6,18.8//

bhramacchivāṅganaṃ pakvamahāmāṃsaudanākulam /
bahubhūter gṛhaṃ yasya śmaśānaṃ himapāṇḍuram //MU_6,18.9//

kapālamālābharaṇāḥ pītaraktarasāsavāḥ /
antrasragdāmavalitā bandhavo yasya mātaraḥ //MU_6,18.10//

prasphuranmūrdhamaṇayaś copanto masṛṇāṅgakāḥ /
bhujagā valayā yasya prakacatkanakatviṣaḥ //MU_6,18.11//

dṛkpātapluṣṭaśailendraṃ jagatkavalanālasam /
bhairavācaritaṃ yasya līlāsantrāsitāmaram //MU_6,18.12//

svasthīkṛtajagajjīvas svavyāpārasthacetasaḥ /
yadṛcchayā karaspando yasyāsurapurakṣayaḥ //MU_6,18.13//

ekāgramūrtayas sneharāgadveṣavivarjitāḥ /
svajanā yasya te śailās sarasā api nīrasāḥ //MU_6,18.14//

śiraḥkhurāḥ khurakarāḥ karadantā bhujodarāḥ /
ṛkṣoṣṭrājāhivaktrāś ca pramathā yasya lālakāḥ //MU_6,18.15//

yasya netratrayodbhāsivadanasyāmaraprabhoḥ /
yathā gaṇās tathaivānyaḥ parivāro hi mātaraḥ //MU_6,18.16//

nṛtyanti mātaras tasya puro bhūtagaṇānatāḥ /
caturdaśavidhānantabhūtajātaikabhojanāḥ //MU_6,18.17//

kharoṣṭrakākavadanā raktamedovasāsavāḥ /
digambarā vihāriṇyaś śarīrāvayavasrajaḥ //MU_6,18.18//

vasanti girikūṭeṣu vyomni lokāntareṣu ca /
aṭavīṣu śmaśāneṣu śarīreṣu ca dehinām //MU_6,18.19//

jayā ca vijayā caiva jayantī cāparājitā /
vāmasrotogatā etās tumburuṃ rudram āśritāḥ //MU_6,18.20//

siddhā śuṣkā ca raktā ca utpalā ceti devatāḥ /
sroto dakṣiṇam āśritya bhairavaṃ rudram āśritāḥ //MU_6,18.21//

sarvāsām eva mātṝṇām aṣṭāv etās tu nāyikāḥ /
āsām anugatās tv anyā devyaś śatasahasraśaḥ //MU_6,18.22//

raudrī ca vaiṣṇavī brāhmī vārāhī vāyavī tathā /
kaumārī vāsavī saurī cetyādyās tās sahasraśaḥ //MU_6,18.23//

āsām anugatās tv anyā devyaḥ khecarya uttamāḥ /
devakinnaragandharvapuruṣāsurasambhavāḥ //MU_6,18.24//

tāsām anugatās tv anyā bhūcaryaḥ koṭiśas sthitāḥ /
rūpikānāmadhāriṇyo bhūmau puruṣabhojanāḥ //MU_6,18.25//

hayā gajāḥ kharāḥ kākā uṣṭrājagaramarkaṭāḥ /
ityādivāhanāny āsāṃ carantīnāṃ jagattraye //MU_6,18.26//

tāḥ kāścit paśudharmiṇyaḥ kṣudrakarmasv avasthitāḥ /
kāścid viditavedyatvāj jīvanmuktapade sthitāḥ //MU_6,18.27//

tāsāṃ madhye mahārhāṇāṃ mātṝṇāṃ munināyaka /
alambuseti vikhyātā mātā mānada vidyate //MU_6,18.28//

vajrāśrituṇḍaś caṇḍākhya indranīlācalopamaḥ /
tasyās tu vāhanaṃ kāko vaiṣṇavyā garuḍo yathā //MU_6,18.29//

ity aṣṭaiśvaryayuktās tā mātaro raudraceṣṭitāḥ /
vyomni melāpakaṃ cakrur ekadā samam āgatāḥ //MU_6,18.30//

pūjayitvā jagatpūjyau devau tumburubhairavau /
vicitrārthāḥ kathāś cakrū rudhirāsavatoṣitāḥ //MU_6,18.31//

atheyam āyayau tāsāṃ kathāvasarataḥ kathā /
asmān umāpatir devaḥ kiṃ paśyaty avahelayā //MU_6,18.32//

prabhāvaṃ darśayāmo 'sya punar nāsmān asau yathā /
dṛṣṭamātramahāśaktiḥ kariṣyaty avadhīraṇam //MU_6,18.33//

iti niścitya tā devyo vivarṇavadanāṅgikām /
umām eva vaśīkṛtya prokṣayām āsur ādṛtāḥ //MU_6,18.34//

māyayāpahṛtāṃ bhartur aṅgād bhaṅgam upāgatām /
tām ālolakacāṃ devyaś cakrur odanatāṃ gatām //MU_6,18.35//

pārvatīprokṣaṇadine tasmiṃs tatra mahotsavaḥ /
babhūva tāsāṃ sarvāsāṃ nṛttageyamanoramaḥ //MU_6,18.36//

anyā nanṛtur uddāmaravam evāmbarāmbarāḥ /
dīrghāvayavavikṣepavikāsijaghanodarāḥ //MU_6,18.37//

anyā jahasur uddāmatālakṣveḍāghanāravam /
lasadaṅgavikāraṃ ca dhvanaḍḍamarukānanāḥ //MU_6,18.38//

anyā jagur dhvanacchailaguham āpānatoṣitāḥ /
tārāravaṃ raṇadrandhrajaganmaṇḍapakoṭare //MU_6,18.39//

anyāḥ pānaṃ papuḥ puṣṭacarvitārdraśiraḥkhuram /
līlāghuraghurārāvaraṇadākāśakoṭarāḥ //MU_6,18.40//

papur udagur athoccais terur ājagmur ūṣur jahasur apur ahauṣuḥ petur uccair vavalguḥ /
nanṛtur aniśam ādus svādumāṃsaṃ ca devyas tribhuvanam apavṛttaṃ cakrur unmattanṛttāḥ //MU_6,18.41//

mātṛvyavahāravarṇanaṃ nāma sargaḥ


ekonaviṃśas sargaḥ

bhusuṇḍaḥ:
ity utsave vartamāne tāsāṃ vāhās ta uttamāḥ /
tathaiva mattā jahasur nanṛtuḥ papur apy asṛk //MU_6,19.1//

tatra kāntāsavonmattāḥ kvacin nanṛtur ambare /
rathahaṃsyas sitā brāhmyaḥ kākaś cālambusārathaḥ //MU_6,19.2//

nṛtyantīnāṃ tu haṃsīnāṃ pibantīnāṃ tathāsavam /
velevābdhitaṭīnāṃ tu ratis samyag ajāyata //MU_6,19.3//

sañjātaratayo mattās sarvā haṃsyaḥ krameṇa tāḥ /
remire tena kākena caṇḍakākhyena vai tadā //MU_6,19.4//

saptānāṃ bālahaṃsīnāṃ dayito vāyasas tv asau /
krameṇāramataikatra yāvad anyo'nyam īpsitam //MU_6,19.5//

atha tā garbhadhāriṇyo babhūvur atitoṣitāḥ /
devyaś ca kṛtanṛttās tāḥ praśāntamadatāṃ yayuḥ //MU_6,19.6//

dadur odanatāṃ yātām īśvarāya priyām umām /
bhojanāya mahāmāyā devyas tāś śūlapāṇaye //MU_6,19.7//

priyā me bhojane dattety evaṃ ca śaśiśekharaḥ /
buddhvā babhūva ruṣito yadā mātṛgaṇaṃ prati //MU_6,19.8//

tadā tās tāṃ samutpādya svāṅgadānena vai punaḥ /
dadur bhūyovivāhena pārvatīm indumaulaye //MU_6,19.9//

tato devyo haraś caiva parivāras tathaitayoḥ /
sarve santuṣṭamanasas svāṃ svām upayayur diśam //MU_6,19.10//

antarvatnyo babhūvus tā brāhmyo haṃsyo munīśvara /
vṛttāntaṃ kathayām āsur brāhmyā devyā yathāsthitam //MU_6,19.11//

he vatsās sāmprataṃ garbhavatyo me rathakarmaṇi /
na samarthā bhavatyo 'pi svairaṃ carata sāmpratam //MU_6,19.12//

iti garbhālasā haṃsīr muktvā devī dayāparā /
nirvikalpe samādhāne brāhmī tasthau yathāsukham //MU_6,19.13//

atha nābhisarojāte vairiñce kamalākare /
garbhālasā vicerus tā rājahaṃsyo munīśvara //MU_6,19.14//

evaṃ vipakvagarbhās tā nābhīkamalapallave /
suvate sma mṛdūny aṇḍāny atha vallya ivāṅkurān //MU_6,19.15//

tāni kālaṃ samāsādya tatrāṇḍāny ekaviṃśatiḥ /
garbhākrāntyā dvidhā jagmur brahmāṇḍānīva sāravaṃ //MU_6,19.16//

aṇḍebhyas tebhya evaṃ hi jātā vayam ime mune /
bhrātaraś caṇḍatanayā vāyasā ekaviṃśatiḥ //MU_6,19.17//

te sma jātā gatā vṛddhiṃ tasmin kamalapallave /
sañjātapakṣās sampannā gaganoḍḍayanakṣamāḥ //MU_6,19.18//

mātṛbhis saha haṃsībhir brāhmī bhagavatī tataḥ /
ciram ārādhitā samyak samādhiviratā satī //MU_6,19.19//

prasādaparayā kāle bhagavatyā tatas svayam /
tathāṅgānugṛhītās smo yathā muktā vayaṃ sthitāḥ //MU_6,19.20//

santṛptamanasaś śāntā ekānte dhyānasaṃsthitau /
tiṣṭhāma iti niścitya pituḥ pārśvaṃ vayaṃ gatāḥ //MU_6,19.21//

āliṅgitās tataḥ pitrā pūjitālambusā vayam /
tayā dṛṣṭāḥ prasādena saṃsthitās tatra saṃyatāḥ //MU_6,19.22//

caṇḍakaḥ:
putrāḥ kaccid aparyantād vāsanāsūtrasūmbhitāt /
bhavanto nirgatā nūnam asmāt saṃsārajālakāt //MU_6,19.23//

no ced vayaṃ bhagavatīṃ tad imāṃ bhṛtyavatsalām /
prārthayāmo yathā yūyaṃ bhavata jñānapāragāḥ //MU_6,19.24//

kākāḥ:
tāta jñātam alaṃ jñeyaṃ brāhmyā devyāḥ prasādataḥ /
kiṃ tv ekāntasthites sthānam abhivāñchāma uttamam //MU_6,19.25//

caṇḍakaḥ:
śṛṇuta vigatadoṣaṃ pāvanaṃ sthānam agryaṃ sthirataram ayi putrā nīḍakāmāḥ pravakṣye /
vyapagatabhayamohaṃ śāntasarvapracāraṃ nivasata ciratṛptā yatra niśśaṅkam uccaiḥ //MU_6,19.26//

bhusuṇḍotpattir nāma sargaḥ


viṃśas sargaḥ

caṇḍakaḥ:
sarvaratnagaṇādhāras samastasurasaṃśrayaḥ /
asty ameyamahotsedho merur nāma mahīdharaḥ //MU_6,20.1//

calaccandrārkadīpasya bhūtavṛndakalatriṇaḥ /
brahmāṇḍamaṇḍapasyāsya stambhaḥ kanakanirmitaḥ //MU_6,20.2//

sauvarṇaś candravīṭārthaṃ ratnāḍhyaś śikharāṅguliḥ /
dhvanaddvīpābdhivalayo bhuvevonnāmito bhujaḥ //MU_6,20.3//

vṛtaḥ kulādrisāmantair jambudvīpāsane sthitaḥ /
rājā candrārkanayane bhramayañ śailasaṃsadi //MU_6,20.4//

tāraughamālatīmālyo digdaśaikāmbarāmbaraḥ /
nāgadvitayasaṃsthātmā nākanāyakabhūṣaṇam //MU_6,20.5//

digaṅganābhir abhito ramyābhiḥ purabhūṣaṇaiḥ /
pṛṣanniṣṣyandibhiś śītair vījito ghanacāmaraiḥ //MU_6,20.6//

ṣoḍaśāsya sahasrāṇi yojanānām adhaḥ kṣiteḥ /
sthitāḥ pādāḥ prapūjyante nānāsuramahoragaiḥ //MU_6,20.7//

aśītis tu sahasrāṇi deho 'syārkendulocanaḥ /
pūjyate nākasadanais suragandharvakinnaraiḥ //MU_6,20.8//

caturdaśavidhāny enaṃ gṛhastham iva bandhavaḥ /
upajīvanti bhūtāni mitho'dṛṣṭapurāspadam //MU_6,20.9//

asya tv īśānadigbhāge padmarāgamayaṃ bṛhat /
vidyate śṛṅgam aparo divākara ivoditaḥ //MU_6,20.10//

tasyāsti pṛṣṭhe bhūtaughavṛtaḥ kalpatarur mahān /
jagataś śikharādarśe pratibimbam iva sthitaḥ //MU_6,20.11//

tasyāsti dakṣiṇaskandhe śākhā kanakapallavā /
ratnastabakanīrandhrā candrabimbābhasatphalā //MU_6,20.12//

tatra nīḍaṃ mayā pūrvaṃ kṛtam āsīt sphuranmaṇi /
devyāṃ dhyānaniṣaṇṇāyāṃ yasmin kila rame sutāḥ //MU_6,20.13//

ratnapuṣpadalacchannaṃ rasāyanaphalānvitam /
cintāmaṇiśalākābhir vihitālindasaṃsthiti //MU_6,20.14//

buddhipūrvasamācārais sampūrṇaṃ kākaputrakaiḥ /
śītalābhyantaraṃ hṛdyaṃ pūritaṃ kusumotkaraiḥ //MU_6,20.15//

tad gacchata sutā nīḍaṃ durgaṃ nākasadām api /
bhogaṃ mokṣaṃ ca tatrasthā nirvighnaṃ samavāpsyatha //MU_6,20.16//

ity uktvāsmān pitā tatra cucumbābhyāliliṅga ca /
dadau devyai yad ānītam asmabhyaṃ ca tad āmiṣam //MU_6,20.17//

tad bhuktvā caraṇau devyāḥ pituś caivābhivandya ca /
vindhyakacchād vayaṃ tasmāt sthānād ālambusāt plutāḥ //MU_6,20.18//

krameṇākāśam ullaṅghya nirgatyāmbudakoṭaraiḥ /
pavanaskandham āruhya vanditavyomacāriṇaḥ //MU_6,20.19//

parihṛtya dinādhīśaṃ lokāntarapurād gatāḥ /
svargam ullaṅghya yātās smo brahmalokaṃ munīśvara //MU_6,20.20//

praṇāmapūrvaṃ tatraitad yathāvastu pitur vacaḥ /
mātre ca bhagavatyai ca brāhmyai cāśu nivedya ha //MU_6,20.21//

tābhyāṃ sasneham āliṅgya gacchathety ājñayaidhitāḥ /
vayaṃ kṛtanamaskārā brahmalokād vinirgatāḥ //MU_6,20.22//

ullaṅghya lokapālānāṃ purīs tapanabhāsurāḥ /
ākāśagāmino lolāḥ pavanaskandhacāriṇaḥ //MU_6,20.23//

imaṃ kalpataruṃ prāpya nijaṃ nīḍaṃ praviśya ca /
nirastabādhaṃ tiṣṭhāmo mune maunam avasthitāḥ //MU_6,20.24//

jātā yathā vayam ime sthitim āgatāś ca samprāptabodham upaśāntadhiyo yathā ca /
etat tad uktam avikhaṇḍam alaṃ mayā te śeṣeṇa māṃ samanuśādhi mahānubhāva //MU_6,20.25//

ālayalābho nāma sargaḥ


ekaviṃśas sargaḥ

bhusuṇḍaḥ:
āsīt kiñcitpurākalpe jagad yac ciravismṛtam /
sanniveśenāmunaiva tad yad adyātidūragam //MU_6,21.1//

tad etad vṛttam abhyāsād vartamānena varṇitam /
mayā munīndra bodhāya prāgjagatsāmyadarśinā //MU_6,21.2//

adya me phalitaṃ puṇyaiś cirakālopabṛṃhitaiḥ /
nirvighnam evaṃ paśyāmi yad bhavantaṃ mune tataḥ //MU_6,21.3//

idaṃ nīḍam imāś śākhā ayaṃ cāham ayaṃ drumaḥ /
adya pāvanatāṃ prāptāny etāni tava darśanāt //MU_6,21.4//

idam arghyam idaṃ pādyaṃ gṛhītvā vibhavārpitam /
nūnaṃ pāvanatāṃ nītvā śeṣeṇādiśa māṃ mune //MU_6,21.5//

vasiṣṭhaḥ:
ity uktvārghyaṃ ca pādyaṃ ca bhūyo dattavati svayam /
bhusuṇḍavihage tasminn idaṃ rāmāham uktavān //MU_6,21.6//

bhrātaras te vihaṅgeśa tādṛksattvā mahādhiyaḥ /
iha kasmān na dṛśyante tvam evaiko hi dṛśyase //MU_6,21.7//

bhusuṇḍaḥ:
tiṣṭhatām iha naḥ kālo mahān atigato mune /
yugānāṃ paṅktayaḥ kṣīṇā divasānām ivānagha //MU_6,21.8//

etāvatā ca kālena sarva eva mamānujāḥ /
tanūs tṛṇam iva tyaktvā śive pariṇatāḥ pare //MU_6,21.9//

dīrghāyuṣo mahānto 'pi santo 'pi balino 'pi ca /
sarva eva nigīryante kālenākalitātmanā //MU_6,21.10//

vasiṣṭhaḥ:
skandharūḍhārkaśaśiṣu vahatsv avirataṃ javāt /
vātaskandhātivāteṣu kaccit tāta na khidyase //MU_6,21.11//

dagdhodayāstaśailendravanavyūhai raveḥ karaiḥ /
ciram atyantam āsannaiḥ kathaṃ tāta na khidyase //MU_6,21.12//

indor atha karaiś śītaiḥ pāṣāṇīkṛtavāribhiḥ /
āsannataratāṃ yātaiḥ kaccit tāta na khidyase //MU_6,21.13//

ajasram iha viśrāntaiḥ kalpajīmūtamaṇḍalaiḥ /
paraśucchedyanīhāraiḥ kathaṃ tāta na khidyase //MU_6,21.14//

viṣamair jāgataiḥ kṣobhair uccaistarapadasthitaḥ /
kathaṃ na kṣobham āyāti kalpavṛkṣo 'yam unnataḥ //MU_6,21.15//

bhusuṇḍaḥ:
nirālambāspadā brahman sarvalokāvadhīritā /
tuccheyaṃ sarvabhūtānāṃ madhye vihagajīvikā //MU_6,21.16//

yad īdṛśeṣu dūreṣu nirjaneṣu vaneṣu ca /
kalpitāsyās sthitir dhātrā śūnye vā vyomadhanvani //MU_6,21.17//

katham asyāṃ prabho jātau jātasya kila jīvataḥ /
āśāpāśanibaddhasya vihagasya viśokatā //MU_6,21.18//

vayaṃ tu bhagavan nityaṃ svātmasantoṣasaṃyutāḥ /
na kadācana nīrūpair muhyāmo jāgatair bhramaiḥ //MU_6,21.19//

svabhāvamātrasantuṣṭāḥ kaṣṭair muktā viceṣṭitaiḥ /
kṣipāmaḥ kevalaṃ kālam asmin brahman nijālaye //MU_6,21.20//

na jīvitān na maraṇāt kurmo dehasya rodhanam /
yathā sthitena tiṣṭhāmas tathaivāstaṅgatehitāḥ //MU_6,21.21//

ālokitā lokadaśā dṛṣṭā dṛṣṭāntadṛṣṭayaḥ /
nūnaṃ santyaktam asmākaṃ manasā cañcalaṃ vapuḥ //MU_6,21.22//

anāratanijāloke nityaṃ cāparitāpini /
kalpāgasyopari sadā vedmi kālakalāgatim //MU_6,21.23//

ratnagucchaprakāśāḍhye brahman kalpalatāgṛhe /
prāṇāpānapravāheṇa vedmi kālam akhaṇḍitam //MU_6,21.24//

avijñātadivārātre 'py asminn uccaiś śiloccaye /
jānāmi nijayā buddhyā lokakālakramasthitim //MU_6,21.25//

sārāsāraparicchedi bodhād viśrāntim āgatam /
nirastacāpalaṃ śāntaṃ jātam eva mune manaḥ //MU_6,21.26//

saṃsāravyavahārotthair āśāpāśair asanmayaiḥ /
udgālair iva bhūkāko na vaivaśyaṃ vrajāmy aham //MU_6,21.27//

paropaśamadharmiṇyā vayam ālokaśītayā /
paśyanto jāgatīṃ māyāṃ dhiyā dhairyam upāgatāḥ //MU_6,21.28//

bhīmāsv api mahābuddhe daśāsv acalabuddhayaḥ /
bibhimo nopalākārās samprāptāsu yathākramam //MU_6,21.29//

iyam ārambhasubhagā taralā jāgatī sthitiḥ /
bhūyo bhūyaḥ parāmṛṣṭā neha kiñcana sanmayam //MU_6,21.30//

sarvāṇy eva prayānty eva samāyānti ca vā na vā /
bhagavan bhūtajālāni bhayam asmākam atra kim //MU_6,21.31//

bhūtajālataraṅgiṇyā viśantyāḥ kālasāgaram /
vayaṃ saṃsārasaritas taṭasthā apy anākulāḥ //MU_6,21.32//

nojjhāmo na ca gṛhṇīmas tiṣṭhāmo naiva ca sthitāḥ /
mṛdavo 'pi bhṛśaṃ krūrā vayam asmin drume sthitāḥ //MU_6,21.33//

vītaśokabhayāyāsais tvādṛśaiḥ puruṣottamaiḥ /
tuṣṭair anugṛhītās smas saṃsthitā vigatajvarāḥ //MU_6,21.34//

netaś cetaś ca paryastaṃ lulitaṃ na ca vṛttiṣu /
nāparāmṛṣṭatattvārtham asmākaṃ bhagavan manaḥ //MU_6,21.35//

nirvikāre gatakṣobhe svātmany upaśamaṃ gate /
ataraṅgāḥ prapūrṇās smaḥ parvaṇīva mahābdhayaḥ //MU_6,21.36//

bhavadāgamanād brahmann idānīṃ muditāśayāḥ /
phalitāśeṣasaṅkalpāḥ paramāṃ pūrṇatāṃ gatāḥ //MU_6,21.37//

rasāyanamayī śītā paramānandadāyinī /
nānandayati kaṃ nāma sādhusaṅgaticandrikā //MU_6,21.38//

satsaṅgamānandarasaḥ kenāyam upamīyate /
mandaroddhūtasarvāmbuḥ kṣīrodo yena kharvyate //MU_6,21.39//

nātaḥ parataraṃ kiñcin manye kuśalam ātmanaḥ /
santo yad anugamyante santyaktasakalaiṣaṇam //MU_6,21.40//

āpātamātraramyebhyo bhogebhyaḥ kim avāpyate /
satsaṅgacintāmaṇitas sarvaṃ sāram avāpyate //MU_6,21.41//

snigdhagambhīramasṛṇamadhurodāradhīravāk /
trailokyapadmakośe 'smiṃs tvam ekaṣ ṣaṭpadāyase //MU_6,21.42//

adhigataparamātmano 'pi manye bhavadavalokanaśāntaduṣkṛtasya /
mama saphalam ihādya janma sādho sakalabhayāpaharo hi sādhusaṅgaḥ //MU_6,21.43//

bhusuṇḍasvarūpavarṇanaṃ nāma sargaḥ


dvāviṃśas sargaḥ

bhusuṇḍaḥ:
yugakṣobheṣu ghoreṣu vātyāsu viṣamāsu ca /
susthiraḥ kalpavṛkṣo 'yaṃ na kadācana kampate //MU_6,22.1//

agamyo 'yaṃ samagrāṇāṃ lokāntaravihāriṇām /
bhūtānāṃ tena tiṣṭhāmas sukham asmin vanaspatau //MU_6,22.2//

hiraṇyākṣo dharāpīṭhaṃ dvīpasaptakaveṣṭitam /
yadā jahāra tarasā nākampata tadā drumaḥ //MU_6,22.3//

yadā dolāyitavapur babhūvāmaraparvataḥ /
sarvato dattajhampādrir nākampata tadā drumaḥ //MU_6,22.4//

bhujāvaṣṭambhavinamanmerur nārāyaṇo yadā /
mandaraṃ proddadhārādriṃ nākampata tadā drumaḥ //MU_6,22.5//

unmūlitādrīndraśilā yadotpātānilā vavuḥ /
ādhūtamerutaravas tadā nākampata drumaḥ //MU_6,22.6//

yadā surāsurakṣobhasphuraccandrārkamaṇḍalam /
āsīj jagad atikṣubdhaṃ tadā nākampata drumaḥ //MU_6,22.7//

yadā kṣīrodalolādrikandarānilakampitāḥ /
kalpābhrapaṅktayaḥ petus tadā nākampata drumaḥ //MU_6,22.8//

yadā samantato meruḥ kālanemibhujāntare /
kiñcid unmūlito 'tiṣṭhat tadā nākampata drumaḥ //MU_6,22.9//

pakṣīśapakṣapavanā amṛtākrāntisaṅgare /
yadā vavuḥ patatsiddhās tadā nākampata drumaḥ //MU_6,22.10//

yadā śeṣākṛtiṃ karṣann asamāptaikaveṣṭanāt /
yayau garutmān amṛtaṃ tadā nākampata drumaḥ //MU_6,22.11//

yadā kalpānalaśikhāś śailābdhivalanolbaṇāḥ /
śeṣaḥ phaṇābhis tatyāja tadā nākampata drumaḥ //MU_6,22.12//

evaṃrūpe drumavare tiṣṭhatām āpadaḥ kutaḥ /
asmākaṃ muniśārdūla daussthityena kilāpadaḥ //MU_6,22.13//

vasiṣṭhaḥ:
kalpānteṣu mahābuddhe vahatsv agnyambuvāyuṣu /
pratapatsu tathārkeṣu kathaṃ tiṣṭhasi vijvaram //MU_6,22.14//

bhusuṇḍaḥ:
yadopayāti kalpāntavyavahāro jagatsthitau /
kṛtaghna iva sanmitraṃ tadā nīḍaṃ tyajāmy aham //MU_6,22.15//

ākāśa eva tiṣṭhāmi vigatākhilakalpanam /
stabdhaprasṛtasarvāṅgo mano nirvāsanaṃ yathā //MU_6,22.16//

pratapanti yadādityās salilīkṛtabhūdharāḥ /
vāruṇīṃ dhāraṇāṃ baddhvā tadā tiṣṭhāmi dhīradhīḥ //MU_6,22.17//

yadā śakalitādrīndrā vānti pralayavāyavaḥ /
pārvatīṃ dhāraṇāṃ baddhvā khe tiṣṭhāmy acalas tadā //MU_6,22.18//

jagad galitamervādi yāty ekārṇavatāṃ yadā /
vāyavīṃ dhāraṇāṃ baddhvā khaṃ plave 'caladhīs tadā //MU_6,22.19//

brahmāṇḍapāram āsādya tattvānte vimale pade /
suṣuptāvasthayā tāvat tiṣṭhāmy acalarūpayā //MU_6,22.20//

yāvat punaḥ kamalajas sṛṣṭikarmaṇi tiṣṭhati /
tataḥ praviśya brahmāṇḍaṃ tiṣṭhāmi patagālaye //MU_6,22.21//

vasiṣṭhaḥ:
yathā tiṣṭhasi pakṣīśa dhāraṇābhir akhaṇḍitaḥ /
kalpānteṣu tathā kasmān nānye tiṣṭhanti yoginaḥ //MU_6,22.22//

bhusuṇḍaḥ:
brahman niyatir eṣā hi durlaṅghyā pārameśvarī /
mayedṛśena vai bhāvyaṃ bhāvyam anyais tu tādṛśaiḥ //MU_6,22.23//

na śakyate tolayitum avaśyabhavitavyatā /
yad yathā tat tathaitad dhi svabhāvasyaiṣa niścayaḥ //MU_6,22.24//

matsaṅkalpavaśenaiva kalpe kalpe punaḥ punaḥ /
asminn eva gireś śṛṅge tarur itthaṃ bhavaty ayam //MU_6,22.25//

vasiṣṭhaḥ:
atyantam eva dīrghāyur bhavān vihaganāyaka /
jñānavijñānavān vīro yogayogyamanogatiḥ //MU_6,22.26//

dṛṣṭānekavidhānalpasargasaṅghasamāgamaḥ /
kiṃ kiṃ smarasi kalyāṇiṃś citram asmiñ jagattraye //MU_6,22.27//

bhusuṇḍaḥ:
bṛhadgiriśilārūkṣām ajātatṛṇavīrudham /
aśailavanavṛkṣaughāṃ smarāmīmāṃ dharām adhaḥ //MU_6,22.28//

daśavarṣasahasrāṇi daśavarṣaśatāni ca /
bhasmabhārabharāpūrṇāṃ smarāmīmāṃ dharām adhaḥ //MU_6,22.29//

anutpannadinādhīśām ajātaśaśimaṇḍalām /
avibhaktadinālokāṃ saṃsmarāmi dharām adhaḥ //MU_6,22.30//

meruratnataṭoddyotair ardhaprakaṭakoṭaram /
lokālokam ivādyādriṃ bhuvanaṃ saṃsmarāmy aham //MU_6,22.31//

pravṛddhāsurasaṅgrāme mriyamāṇān narān iva /
palāyamānān abhitas saṃsmarāmi surān aham //MU_6,22.32//

caturyugāni pañcāśad asurair mattakāśibhiḥ /
daityāntaḥpuratāṃ prāptāṃ saṃsmarāmi dharām imām //MU_6,22.33//

atyantāntaritāntāntasamastāsuramaṇḍalām /
ajadevatrayīśeṣāṃ saṃsmarāmi jagatkuṭīm //MU_6,22.34//

caturyugārdhaṃ caramaṃ nīrandhrāṃ ghanapādapaiḥ /
adṛṣṭanaranirmāṇāṃ saṃsmarāmi dharām imām //MU_6,22.35//

evaṃ caturyugaṃ sāgraṃ nīrandhrair acalair yutām /
apravṛttajanācārāṃ saṃsmarāmi dharām imām //MU_6,22.36//

ajātaṣaṇmukhāṃ mattatārakodvāsitāmarām /
daityapakṣajayodriktāṃ saṃsmarāmi jagatkuṭīm //MU_6,22.37//

caturyugāni trīṇy ambupūraplutakakummukhīm /
merudaṇḍāṅkitāṃ madhye saṃsmarāmi dharām imām //MU_6,22.38//

bhayād antarhitāśeṣavaimānikanabhaścarām /
dyāṃ nirṛkṣaniśeśārkāṃ saṃsmarāmi tamomayīm //MU_6,22.39//

anagastyām agastyāśām ekaparvatatāṃ gatāṃ /
matte vindhyamahāśaile saṃsmarāmi jagatkuṭīm //MU_6,22.40//

etāṃś cānyāṃś ca vṛttāntān saṃsmarāmi bahūn api /
kiṃ tena bahunoktena sāraṃ saṅkṣepataś śṛṇu //MU_6,22.41//

asaṅkhyātān manūn brahman smarāmi śataśo gatān /
sargān ārambhabahulāṃś caturyugaśatāni ca //MU_6,22.42//

ekadevamayaṃ śuddhaṃ puruṣāsuravarjitam /
alokatritayaṃ caikasvargaṃ sargaṃ smarāmy aham //MU_6,22.43//

surāpabrāhmaṇaṃ mattaṃ niṣiddhasuraśūdrakam /
bahunāthasatīkaṃ ca kañcit sargaṃ smarāmy aham //MU_6,22.44//

vṛkṣanīrandhrabhūlokam akalpitamahārṇavam /
svargasañjātapuruṣaṃ kañcit sargaṃ smarāmy aham //MU_6,22.45//

aparvatam abhūmiṃ ca vyomasthāmaramānavam /
acandrārkaprakāśāḍhyaṃ kañcit sargaṃ smarāmy aham //MU_6,22.46//

anindram amahīpālam amadhyasthādhamottamam /
samasarvakakubbhūtaṃ kañcit sargaṃ smarāmy aham //MU_6,22.47//

sargaprārambhakalanāvibhāge bhuvanatraye /
devāsuravinirmāṇaṃ dvīpābdhivalayodayaḥ //MU_6,22.48//

kulaparvatasaṃsthānaṃ jambudvīpe pṛthaksthitim /
varṇadharmadhiyaṃ sṛṣṭivibhāgaṃ maṇḍalāvaleḥ //MU_6,22.49//

ṛkṣacakrakasaṃsthānaṃ dhruvanirmāṇam eva ca /
janmendubhāskarādīnām indropendravyavasthitiḥ //MU_6,22.50//

hiraṇyākṣāpaharaṇaṃ varāhoddharaṇaṃ kṣiteḥ /
kalpanaṃ pārthivānāṃ ca vedānayanam eva ca //MU_6,22.51//

mandaroddhūnanaṃ cābdher amṛtārthe ca manthanam /
ajātapakṣo garuḍas sāgarāṇāṃ ca sambhavaḥ //MU_6,22.52//

ityādikā yās smṛtayas svalpātītamanukramāḥ /
bālair api hi tās tāta smaryante tāsu kiṃ grahaḥ //MU_6,22.53//

garuḍavāhanam agaruḍavāhanaṃ sitavivāhanam asitavivāhanam /
suvṛṣavāhanam asuvṛṣavāhanaṃ kalitavān aham akalitajīvitaḥ //MU_6,22.54//

cirajīvivṛttāntakathanaṃ nāma sargaḥ


trayoviṃśas sargaḥ

bhusuṇḍaḥ:
tato jagati jāteṣu bhagavan yuṣmadādiṣu /
bharadvājapulastyātrināradendramarīciṣu //MU_6,23.1//

pulahoddālakādyeṣu kratubhṛgvaṅgirassu ca /
sanatkumārabhṛṅgīśaskandebhavadanādiṣu //MU_6,23.2//

gaurīsarasvatīlakṣmīgāyatryādyāsu bhūriṣu /
merumandarakailāsahimavaddardurādiṣu //MU_6,23.3//

hayagrīvahiraṇyākṣakālanemibalādiṣu /
hiraṇyakaśipukrāthabaḍiprahlādakādiṣu //MU_6,23.4//

niminyaṅkupṛthuprothavainyanābhāgakeliṣu /
nalamāndhātṛsagaradilīpanahuṣādiṣu //MU_6,23.5//

ātreyavyāsavālmīkivatsavātsyāyanādiṣu /
upamanyumanīmaṅkibhagīrathaśukādiṣu //MU_6,23.6//

alpakātītakāleṣu kiñcid dūreṣu keṣucit /
tathādyatanasargeṣu smaraṇe gaṇanaiva kā //MU_6,23.7//

mune te brahmaputrasya janmāṣṭamam idaṃ kila /
saṃsmarāmy aṣṭame sarge tv asmiṃs tvaṃ mama saṅgataḥ //MU_6,23.8//

kadācij jāyase vyomnaḥ kadācij jāyase jalāt /
kadācij jāyase śailāt kadācij jāyase 'nalāt //MU_6,23.9//

yādṛśo yādṛśācāro yādṛksaṃsthānadiggaṇaḥ /
sargo 'yaṃ tādṛśān eva trīn sargān saṃsmarāmy aham //MU_6,23.10//

ekarūpākhilācārasanniveśanarāmarān /
samakālākhilasthairyān daśa sargān smarāmy aham //MU_6,23.11//

antardhānaṃ gatā devā vārapañcakam uddhṛtāḥ /
mune pañcasu sargeṣu kūrmā iva payonidheḥ //MU_6,23.12//

mandarākarṣaṇāvegaparyākulasurāsuram /
smarāmi dvādaśaṃ cedam amṛtāmbhodhimanthanam //MU_6,23.13//

sarvauṣadhirasopetāṃ baliṃ grāhas taṭād iva /
vāratrayaṃ hiraṇyākṣo nītavān vasudhām adhaḥ //MU_6,23.14//

reṇukātmajatāṃ gatvā ṣaṣṭhaṃ vāram imaṃ hariḥ /
bahusargāntareṇāpi cakāra kṣatriyakṣayam //MU_6,23.15//

śataṃ kaliyugānāṃ ca harer buddhadaśāśatam /
śākyarājatayaivāptaṃ smarāmi munināyaka //MU_6,23.16//

triṃśattripuravikṣobhān dvau dakṣādhvarasaṅkṣayau /
daśa śukravighātāṃś ca candramaules smarāmy aham //MU_6,23.17//

bāṇārtham aṣṭau saṅgrāmāj jvarapramathanāyakān /
vikṣobhitasurānīkān smarāmi hariśarvayoḥ //MU_6,23.18//

yugaṃ prati dhiyāṃ puṃsām ūnādhikatayā mune /
kriyāṅgapāṭhavaicitryayuktān vedān smarāmy aham //MU_6,23.19//

ekāgrāṇi samagrāṇi bahupāṭhāni me 'nagha /
purāṇāni pravartante vivṛtāni yugaṃ prati //MU_6,23.20//

punas tān eva tān evam anyān api yuge yuge /
devarṣivipraracitān itihāsān smarāmy aham //MU_6,23.21//

itihāsaṃ mahāścaryam anyaṃ rāmāyaṇābhidham /
granthalakṣapramāṇaṃ saj jñānaśāstraṃ smarāmy aham //MU_6,23.22//

rāmavad vyavahartavyaṃ na rāvaṇavilāsavat /
iti yatra dhiyā jñānaṃ haste phalam ivārpitam //MU_6,23.23//

kṛtaṃ vālmīkinā caitad adhunā ca kariṣyati /
adya tv aprakaṭaṃ loke sthitaṃ jñāsyati kālataḥ //MU_6,23.24//

vālmīkināmnā jīvena tenaivānyena cākṣatam /
etat tad dvādaśaṃ vāraṃ kriyate vismṛtiṃ gatam //MU_6,23.25//

dvitīyam etasya samaṃ bhārataṃ nāma nāmataḥ /
smarāmi prāktanavyāsakṛtaṃ jagati vismṛtam //MU_6,23.26//

vyāsābhidhena jīvena tathaivānyena cākṣatam /
etat tu saptamaṃ vāraṃ kriyate vismṛtiṃ gatam //MU_6,23.27//

ākhyānakāni śāstrāṇi vivṛtāni yugaṃ prati /
vicitrasanniveśāni saṃsmarāmi munīśvara //MU_6,23.28//

punas tāny eva tāny eva tathānyāni yuge yuge /
sādho padārthajālāni prapaśyāmi smarāmi ca //MU_6,23.29//

rākṣasakṣataye viṣṇor mahīm avatariṣyataḥ /
adhunaikādaśaṃ janma rāmanāmno bhaviṣyati //MU_6,23.30//

vasudevagṛhe viṣṇor bhuvo bhāranivṛttaye /
adhunā ṣoḍaśaṃ janma bhaviṣyati munīśvara //MU_6,23.31//

nārasiṃhena vapuṣā hiraṇyakaśipuṃ hariḥ /
jaghāna vāratritayaṃ mṛgendra iva vāraṇam //MU_6,23.32//

jagattrayībhrāntir iyaṃ na kadācin na vidyate /
vidyate na kadācic ca jalabudbudavat sthitā //MU_6,23.33//

dṛśyabhrāntir aniṣṭheyam antassthā saṃvidātmani /
jāyate līyate cāśu lolā vīcir ivāmbhasi //MU_6,23.34//

samaikasanniveśāni bahūni viṣamāṇi ca /
tathārdhasamarūpāṇi trijaganti smarāmy aham //MU_6,23.35//

tāny eva tādṛkkarmāṇi tathānyācaraṇāni ca /
tatkarmāṇi tathānyāni bhūtānīha smarāmy aham //MU_6,23.36//

pratimanvantaraṃ brahman viparyaste jagatkrame /
sanniveśe 'nyathā jāte prayāte saṃstute jane //MU_6,23.37//

mamānyāni ca mitrāṇi te 'nya eva ca bandhavaḥ /
anya eva navā bhṛtyā anya eva samāśrayāḥ //MU_6,23.38//

kadācid aham ekānte vindhyamūlalatāśrayaḥ /
kadācin meruśṛṅgāgrakalpavṛkṣalatāśrayaḥ //MU_6,23.39//

kadācit sahyanilayaḥ kadācid dardurālayaḥ /
kadācid dhimavadvāsī kadācin malayāśrayaḥ //MU_6,23.40//

kadācit prāktanenaiva sanniveśena bhūdharam /
vanaṃ vṛkṣaṃ ca śākhāṃ ca prāpya nīḍaṃ karomy aham //MU_6,23.41//

adyānanteṣu yāteṣu yugeṣu munināyaka /
prāktanenaiva jāto 'yaṃ sanniveśena pādapaḥ //MU_6,23.42//

tāte jīvati yaivābhūc chobhāsya sutaros tayā /
kṛtaprāksanniveśo 'yam ahaṃ sthitim upāgataḥ //MU_6,23.43//

nehābhūd uttarā pūrvaṃ kakum nāyaṃ ca bhūdharaḥ /
dig uttarābhūd anyaiva pūrvaṃ merumahīdharā //MU_6,23.44//

ekaikadehasaṃsthānanītabrahmaniśāgamaḥ /
dhyānānte khastha evaitat sargam ālokya vedmy aham //MU_6,23.45//

arkāder ṛkṣasañcārān mervādes sthānakād diśām /
saṃsthānam anyathā tasmin sthite yānti diśo 'nyathā //MU_6,23.46//

na san nāsaj jagan manye bhramo 'yaṃ kevalaṃ dhiyaḥ /
ātmaspandacamatkāravibhavo 'yaṃ vijṛmbhate //MU_6,23.47//

putraḥ pitṛtvam āyāto mitrāṇi tv aritāṃ tathā /
strītvaṃ ca śataśo yātān puṃsaś caiva smarāmy aham //MU_6,23.48//

kalau kṛtayugācārān kṛte kaliyugasthitīḥ /
tretāyāṃ dvāpare caiva saṃsmarāmi munīśvara //MU_6,23.49//

adṛṣṭavedavedārthān svasaṅketavihāriṇaḥ /
sargān nirargalācārān kvacit kāṃścit smarāmy aham //MU_6,23.50//

dhyātari brahmaṇi brahman sasurāsuramānuṣam /
caturyugasahasre dve jagac chūnyaṃ smarāmy aham //MU_6,23.51//

vicitrasaṃsthānaviśeṣadeśān vicitrakāryākulabhūtakośān /
vicitravinyāsavilāsaveṣān smarāmy ahaṃ brahmadineṣv aśeṣān //MU_6,23.52//

cirātītasargavarṇanaṃ nāma sargaḥ


caturviṃśas sargaḥ

vasiṣṭhaḥ:
athāsau vāyasaśreṣṭho jijñāsārtham idaṃ mayā /
bhūyaḥ pṛṣṭo mahābāho kalpavṛkṣalatāgrakhe //MU_6,24.1//

caratāṃ jagataḥ kośe vyavahāravatām api /
kathaṃ vihagarājendra dehaṃ mṛtyur na bādhate //MU_6,24.2//

bhusuṇḍaḥ:
jānann api hi sarvajña brahmañ jijñāsayaiva mām /
pṛcchasi prabhavo nityaṃ bhṛtyaṃ vācālayanti hi //MU_6,24.3//

tathāpi yat pṛcchasi māṃ tat te prakathayāmy aham /
anājñābhaṅgam evāhur mukhyam ārādhanaṃ satām //MU_6,24.4//

doṣamuktāphalaprotā vāsanātantusantatiḥ /
hṛdi na grathitā yasya mṛtyus taṃ na jighāṃsati //MU_6,24.5//

viśvāsavṛkṣakrakacās sarve dehalatāghuṇāḥ /
ādhayo yaṃ na bhindanti mṛtyus taṃ na jighāṃsati //MU_6,24.6//

ṣaṇḍāt ṣaṇḍaṃ nipatitaṃ śākhāmṛgam ivoddhataṃ /
na cañcalaṃ mano yasya taṃ mṛtyur na jighāṃsati //MU_6,24.7//

śarīratarusarpaughāś cittaurvaśikhinaś śikhāḥ /
āśā yaṃ na dahanty antas taṃ mṛtyur na jighāṃsati //MU_6,24.8//

rāgadveṣaviṣāpūras svamanobilamandiraḥ /
lobhavyālo na bhuṅkte yaṃ mṛtyus taṃ na jighāṃsati //MU_6,24.9//

pītāśeṣavivekāmbuś śarīrāmbhodhivāḍavaḥ /
na nirdahati yaṃ kopas taṃ mṛtyur na jighāṃsati //MU_6,24.10//

yantraṃ tilānāṃ kaṭhinaṃ rāśim ugram ivākulam /
yaṃ pīḍayati nānaṅgas taṃ mṛtyur na jighāṃsati //MU_6,24.11//

ekasmin nirmale yena pade paramapāvane /
saṃśritā dṛḍhaviśrāntis taṃ mṛtyur na jighāṃsati //MU_6,24.12//

ete brahman mahādoṣās saṃsāravyādhihetavaḥ /
manāg api na lumpanti cittam ekasamāhitam //MU_6,24.13//

ādhivyādhisamutthāni valitāni mahābhramaiḥ /
na vilumpanti duḥkhāni cittam ekasamāhitam //MU_6,24.14//

na dādati na cādatte na jahāti na yācate /
kurvad eva ca kāryāṇi cittam ekasamāhitam //MU_6,24.15//

nāstam eti na codeti nasaṃsmṛti navismṛti /
na suptaṃ na ca jāgratsthaṃ cittam ekasamāhitam //MU_6,24.16//

andhīkṛtahṛdākāśāḥ kāmakrodhavikārajāḥ /
cintā na parihiṃsanti cittam ekasamāhitam //MU_6,24.17//

ye durarthā durārambhā durguṇā durudāhṛtāḥ /
duṣkramās te na kṛntanti cittam ekasamāhitam //MU_6,24.18//

śubhāni vipulārthāni mahānti guṇavanti ca /
sarvāṇy evānudhāvanti cittam ekasamāhitam //MU_6,24.19//

yad udarkahitaṃ satyam anapāyi gatabhramam /
durīhitadaśāmuktaṃ tatparaṃ kārayen manaḥ //MU_6,24.20//

yad adṛṣṭam aśuddhena ciravaidhuryakāriṇā /
mune kāmapiśācena tatparaṃ kārayen manaḥ //MU_6,24.21//

ādau madhye tathānte ca cirāya pari coditam /
yac cāru madhuraṃ pathyaṃ tatparaṃ kārayen manaḥ //MU_6,24.22//

yad anarthadaśāhīnaṃ nirṇītaṃ sadbhir āditaḥ /
guṇānubandhi lokyaṃ ca tatparaṃ kārayen manaḥ //MU_6,24.23//

peśalaṃ madhuraṃ hṛdyaṃ svādu śītam apakṣayam /
sutīkṣṇam atinirṇītaṃ tatparaṃ kārayen manaḥ //MU_6,24.24//

yad buddheḥ param ālokyam ādyaṃ yad amṛtaṃ param /
yad anuttamasaubhāgyaṃ tatparaṃ kārayen manaḥ //MU_6,24.25//

sāmare sahagandharve savidyādharakinnare /
sasurastrīgaṇe svarge na kiñcit susthiraṃ śubham //MU_6,24.26//

sanare sanarādhīśe saparvatapuravraje /
sāmbudhau bhūtale tāta na kiñcic chobhanaṃ sthiram //MU_6,24.27//

sanāge sāsuravyūhe sāsurastrījane tathā /
samasta eva pātāle na kiñcic chobhanaṃ sthiram //MU_6,24.28//

sasvarge sadharābhoge sapātāle sadiktaṭe /
jagaty asmiṃs tu sarvasmin na kiñcic chobhanaṃ sthiram //MU_6,24.29//

samukhe sakare sāṃse sapāde sorumaṇḍale /
saraktamāṃse dehe 'smin na kiñcic chobhanaṃ sthiram //MU_6,24.30//

ādhivyādhivilolāsu duḥkhaughavalitāsu ca /
kriyāsu nityatucchāsu na kiñcic chobhanaṃ sthiram //MU_6,24.31//

taralīkṛtacittāsu hṛdayāmardanīṣu ca /
cintāsu jīvakārāsu na kiñcit susthiraṃ śubham //MU_6,24.32//

hṛtkṣīrodakasaspandamandareṣu caleṣv ati /
svasaṅkalpavikalpeṣu na kiñcit susthiraṃ śubham //MU_6,24.33//

anāratāgamāpāyaparāsv aśiśirāsv ati /
citrācārāsu ceṣṭāsu na kiñcit susthiraṃ śubham //MU_6,24.34//

na varam ekamahītalarājatā na ca varaṃ vividhāmararūpatā /
na ca varaṃ dharaṇītalanāgatā sthitim upaiti hi yatra satāṃ manaḥ //MU_6,24.35//

na varam ākulaśāstravicāraṇaṃ na ca varaṃ varakāvyavivecanam /
na varam agryakathākramacarvaṇaṃ sthitim upaiti hi yatra satāṃ manaḥ //MU_6,24.36//

na varam ādhimayaṃ cirajīvitaṃ na ca varaṃ maraṇaṃ dṛḍhamūḍhatā /
na ca varaṃ narako na ca viṣṭapaṃ sthitim upaiti hi yatra satāṃ manaḥ //MU_6,24.37//

iti vividhajagatkramās samastāś calamatimūḍhatayā narasya rūḍhāḥ /
calatarakalanāhite padārthe katham upayānti ciraṃ sthitiṃ mahāntaḥ //MU_6,24.38//

bhusuṇḍopākhyāne samādhānasaṅkalpaikanirākaraṇaṃ nāma sargaḥ


pañcaviṃśas sargaḥ

bhusuṇḍaḥ:
ekaiva kevalaṃ dṛṣṭir anapāyā gatabhramā /
vidyate sarvavicchreṣṭha sarvaśreṣṭhā samunnatā //MU_6,25.1//

ātmacintā samastānāṃ duḥkhānām antakāriṇī /
cirasambhṛtasantaptasaṃsāraśramahāriṇī /
niṣkalaṅkamanomārgavipulāṅganacāriṇī //MU_6,25.2//

tayā samastaduḥkhānāṃ sattānarthavilāsinām /
jyotsnayevāndhakārāṇām alam antaḥ prajāyate //MU_6,25.3//

sā svātmacintā bhagavan sarvasaṅkalpavarjitā /
yuṣmadādiṣu suprāpā duṣprāpaivāsmadādiṣu //MU_6,25.4//

samastakalanātītaṃ parāṃ koṭim upāśritam /
padam āsādayantv etat kathaṃ sāmānyabuddhayaḥ //MU_6,25.5//

ātmacintāvilāsinyas tv asyās sakhyo mahāmate /
kiñcit sāmyam upāyātā vidyante śaśiśītalāḥ //MU_6,25.6//

ātmacintāsamānānāṃ vividhānāṃ munīśvara /
ātmacintāvayasyānāṃ madhyād ekatamā mayā //MU_6,25.7//

sarvaduḥkhakṣayakarī sarvasaubhāgyavardhinī /
kāraṇaṃ jīvitasyeyaṃ prāṇacintā samāśritā //MU_6,25.8//

vasiṣṭhaḥ:
ity uktavantaṃ vihagaṃ bhusuṇḍaṃ punar apy aham /
jānann apīdam avyagraḥ pṛṣṭavān krīḍayā punaḥ //MU_6,25.9//

sarvasaṃśayavicchedinn atyantacirajīvita /
yathārthaṃ brūhi me sādho prāṇacintā kim ucyate //MU_6,25.10//

bhusuṇḍaḥ:
sarvavedāntavettāsi sarvasaṃśayanāśakaḥ /
mām etat parihāsārthaṃ mune pṛcchasi vāyasam //MU_6,25.11//

atha vā bhavatām eva bhavadbhyaḥ pariśikṣitam /
punaḥ pratyuccarāmīdaṃ kā me kṣatir upasthitā //MU_6,25.12//

bhusuṇḍajīvitakaraṃ bhusuṇḍasyātmalābhadam /
śṛṇu prāṇasamādhānaṃ kathyamānam idaṃ mayā //MU_6,25.13//

paśyedaṃ bhagavaṃs tāvad dehagehaṃ manoramam /
tripradhānamahāsthūṇaṃ navadvārasamāvṛtam //MU_6,25.14//

puryaṣṭakakalatreṇa tanmātrasvajanena ca /
ahaṅkāragṛhasthena sarvataḥ paripālitam //MU_6,25.15//

antassuṣirasatkarṇaśaṣkulīcandraśālikam /
śiroruhācchādanavad vipulākṣagavākṣakam //MU_6,25.16//

āsyapradhānasaddvāraṃ bhujapārśvopamandiraṃ /
dantāliketakasragbhir bhūṣitadvārakoṭaraṃ //MU_6,25.17//

anārataraṭadrūparasanādvārapālakam /
aṅgulīlokavalitapādālindakṛtasthiti //MU_6,25.18//

raktamāṃsarasādigdhasnāyusantativeṣṭitam /
sthūlāsthikāṣṭhasadbandhaṃ sukuḍyaṃ supramārjitam //MU_6,25.19//

īdṛśasyāsya dehasya gehasya munināyaka /
suṣire komale madhye pārśukābhittimālite //MU_6,25.20//

padmayugmamayaṃ yantram asthimāṃsamayaṃ mṛdu /
ūrdhvādhonālam anyo'nyamilatkośaṃ lasaddalam //MU_6,25.21//

satataspandarūpeṇa sakalākāśacāriṇā /
tasya yantrasya pattrāṇi mṛdūny āttāni vāyunā //MU_6,25.22//

lasatsu teṣu pattreṣu sa marut parivardhate /
vātāhatalatāpattrajāle bahir ivābhitaḥ //MU_6,25.23//

vṛddhiṃ gato 'sau pavanaḥ kṛtvātmānam anekadhā /
ūrdhvādho dikṣu cānyāsu dehe 'smin prasaraty atha //MU_6,25.24//

prāṇāpānasamānādyais tatas sa hṛdayānilaḥ /
saṅketaiḥ procyate tajjñair vicitrācāraceṣṭitaḥ //MU_6,25.25//

hṛtpadmayantrakuharāt samastāḥ prāṇaśaktayaḥ /
ūrdhvādhaḥ prasṛtā dehe candrabimbād ivāṃśavaḥ //MU_6,25.26//

yānty āyānti vivalganti haranti viharanti ca /
utpatanti patanty āśu tā etāḥ prāṇaśaktayaḥ //MU_6,25.27//

sa eṣa hṛtpadmagataḥ prāṇa ity ucyate budhaiḥ /
asya kācin mune śaktiḥ praspandayati locane //MU_6,25.28//

kācit sparśam upādatte kācid vahati nāsayā /
kācid annaṃ jarayati kācid vakti vacāṃsi ca //MU_6,25.29//

bahunātra kim uktena sarvam eva śarīrake /
karoti bhagavān vāyur yantrehām iva yāntrikaḥ //MU_6,25.30//

tatrordhvādho dvisaṅketau prasṛtāv anilau mune /
prāṇāpānāv iti khyātau prakaṭau tau varānilau //MU_6,25.31//

tayor anusaran nityaṃ mune gatim ahaṃ sthitaḥ /
śītoṣṇavapuṣor nityaṃ nityam ambarapānthayoḥ //MU_6,25.32//

kalevaramahāyantre vāhayoś śramahīnayoḥ /
hṛdākāśārkaśaśinor agnīṣomasvarūpayoḥ //MU_6,25.33//

śarīrapurapālasya manaso rathacakrayoḥ /
ahaṅkāreśvarasyāsya praśasteṣṭaturaṅgayoḥ //MU_6,25.34//

tayor mamānusarataḥ prāṇāpānābhidhānayoḥ /
gatiṃ śarīramarutor āśarīram aruddhayoḥ //MU_6,25.35//

jāgratsvapnasuṣupteṣu sadaiva samarūpayoḥ /
suṣuptasaṃsthitasyeva brahman gacchanti vāsarāḥ //MU_6,25.36//

sahasradhā nikṛttāṅgād bisatantulavād api /
durlakṣyā vidyamānā ca gatis sūkṣmatarā tayoḥ //MU_6,25.37//

aviratagatayor gatiṃ viditvā hṛdi marutor anusṛtya coditāṃ tām /
na punar iha hi jāyate mahātman muditamanāḥ puruṣaḥ praṇaṣṭapāśaḥ //MU_6,25.38//

bhusuṇḍopākhyāne prāṇavicāro nāma sargaḥ


ṣaḍviṃśas sargaḥ

bhusuṇḍaḥ:
jānann api mune sarvaṃ kiṃ māṃ pṛcchasi līlayā /
yathāpṛṣṭam ahaṃ vacmi tatrāpi śṛṇu me vacaḥ //MU_6,26.1//

prāṇo 'yam aniśaṃ brahman spandaśaktis sadāgatiḥ /
sabāhyābhyantare dehe prāṇo 'yam upari sthitaḥ //MU_6,26.2//

apāno 'py aniśaṃ brahman spandaśaktis sadāgatiḥ /
sabāhyābhyantare dehe tv apāno 'yam avāk sthitaḥ //MU_6,26.3//

jāgratas svapataś caiva prāṇāyāmo 'yam uttamaḥ /
pravartate yas tajjñasya taṃ tāvac chreyase śṛṇu //MU_6,26.4//

bāhyonmukhatvaṃ prāṇānāṃ yad dhṛdambhojakoṭarāt /
svairam evāttayatnānāṃ taṃ dhīrā recakaṃ viduḥ //MU_6,26.5//

dvādaśāṅgulaparyantaṃ bāhyam ākramatāṃ hṛdaḥ /
prāṇānām aṅgasaṃsparśo yas sa pūraka ucyate //MU_6,26.6//

bāhyāt parāpataty antar apāne yatnavarjitam /
yo 'ṅgaprapūraṇe sparśo vidus tam api pūrakam //MU_6,26.7//

apāne 'staṅgate prāṇo yāvan nābhyudito hṛdi /
tāvat sā kumbhakāvasthā yogibhir yānubhūyate //MU_6,26.8//

pūrakaḥ kumbhakaś caiva recakaś ca dvidhā sthitaḥ /
apānasyodayasthāne dvādaśāntābhidhe bahiḥ //MU_6,26.9//

svabhāvāt sarvakālasthās somyā yatnavivarjitāḥ /
ye proktās sphāramatibhis tāṃs tvaṃ śṛṇu mahāmate //MU_6,26.10//

dvādaśāṅgulaparyantād bāhyād abhyuditaḥ prabho /
apānas tasya tatraiva svabhāvāt pūrakādayaḥ //MU_6,26.11//

mṛdantarasthāniṣpannaghaṭavad yā sthitir bahiḥ /
vyomni nityam apānasya taṃ viduḥ kumbhakaṃ budhāḥ //MU_6,26.12//

bāhyonmukhatvaṃ vāyor yā nāsikāgrāvadhir gatiḥ /
taṃ bāhyapūrakaṃ tv ādyaṃ vidur yogavido janāḥ //MU_6,26.13//

nāsāgrād api nirgatya dvādaśāntāvadhir gatiḥ /
yā vāyos taṃ vidur dhīrā aparaṃ bāhyapūrakam //MU_6,26.14//

atraivāstaṅgate prāṇe yāvan nāpāna udgataḥ /
tāvat pūrṇāṃ samāvasthāṃ bahissthaṃ kumbhakaṃ viduḥ //MU_6,26.15//

yat tadantarmukhatvaṃ syād apānasyodayaṃ vinā /
taṃ bāhyarecakaṃ vidyāc cintyamānaṃ vimuktidam //MU_6,26.16//

dvādaśāntād yad utthāya rūpapīvaratā parā /
apānasya bahis tat tam aparaṃ recakaṃ viduḥ //MU_6,26.17//

bāhyān ābhyantarāṃś caitān kumbhakādīn anāratam /
prāṇāpānasvabhāvān svān buddhvā bhūyo na jāyate //MU_6,26.18//

aṣṭāv ete mahābuddhe rātrindivam anusmṛtāḥ /
svabhāvād eva vāyūnāṃ kathitā muktidā mayā //MU_6,26.19//

gacchatas tiṣṭhato vāpi jāgratas svapato 'pi vā /
ete na rodham āyānti prakṛtyā hi calo 'nilaḥ //MU_6,26.20//

yat karoti yad aśnāti buddhyaitān samanusmaran /
kumbhakādīn naras so 'ntas tatra kartā na kiñcana //MU_6,26.21//

suvyagram asmin vyāpāre bāhyaṃ parijahan manaḥ /
dinaiḥ katipayair eva padam āpnoti kevalam //MU_6,26.22//

etad abhyasyataḥ puṃso bāhye viṣayavṛttiṣu /
na badhnāti ratiṃ cetaś śvadṛtau brāhmaṇo yathā //MU_6,26.23//

etāṃ dṛṣṭim avaṣṭabhya ye sthitāḥ kṛtabuddhayaḥ /
prāptaṃ prāptavyam akhilaṃ tair akhinnās ta eva hi //MU_6,26.24//

tiṣṭhatā gacchatā nityaṃ jāgratā svapatā tathā /
eṣā cet prekṣyate dṛṣṭis tan na bandhanam āpyate //MU_6,26.25//

prāṇāpānānusaraṇāt prāpte bodhe nirāmaye /
saṃśāntamadamohena svasthenāntar ihoṣyate //MU_6,26.26//

sarvārambhāṃs tyajan svasthaḥ kurvaṃś cāpi budho janaḥ /
prāṇāpānagatīḥ prāpya susvasthas sukham edhate //MU_6,26.27//

prāṇasyābhyudayo brahman padmayantrād dhṛdi sthitāt /
dvādaśāṅgulaparyante prāṇo 'staṃ yāty ayaṃ bahiḥ //MU_6,26.28//

apānasyodayo bāhyād dvādaśāntān mahāmune /
astaṅgatir athāmbhojayantre hṛdayasaṃsthite //MU_6,26.29//

prāṇo yatrāstam āyāti dvādaśānte nabhaḥpade /
padāt tasmād apāno 'yam udeti samanantaram //MU_6,26.30//

bāhyākāśonmukhaḥ prāṇo vahaty agniśikhā yathā /
hṛdākāśonmukho 'pāno nimne vahati vārivat //MU_6,26.31//

apānaś candramā deham āpyāyayati bāhyataḥ /
prāṇas sūryo 'gnir atha vā pacaty antar idaṃ vapuḥ //MU_6,26.32//

prāṇo hi hṛdayākāśaṃ tāpayitvā pratikṣaṇam /
mukhāgragaganaṃ paścāt tāpayaty uttamo raviḥ //MU_6,26.33//

apānendur mukhāgre khaṃ pyāyayitvā hṛdambaram /
paścād āpyāyayaty eṣa nimeṣasamanantaram //MU_6,26.34//

apānaśaśino 'ntassthāḥ kalāḥ prāṇavivasvatā /
yatra grastās tad āsādya padaṃ bhūyo na śocyate //MU_6,26.35//

prāṇārkasya kalāntassthā yatrāpānahimāṃśunā /
grastā tat padam āsādya na bhūyo janmabhāṅ manaḥ //MU_6,26.36//

prāṇa evārkatāṃ yāti sabāhyābhyantare 'mbare /
āpyāyanakarīṃ paścāc chaśitām adhigacchati //MU_6,26.37//

prāṇa evendutāṃ tyaktvā śarīrāpyāyakāriṇīm /
kṣaṇād āyāti sūryatvaṃ saṃśoṣaṇakaraṃ param //MU_6,26.38//

arkatāṃ samparityajya na yāvac candratāṃ gataḥ /
prāṇas tāvad vicāryāntar deśakālau na śocyate //MU_6,26.39//

hṛdi candrārkayor jñātvā nityam astamayodayam /
ātmano nijam ādhāraṃ na bhūyo jāyate manaḥ //MU_6,26.40//

sodayāstamayaṃ senduṃ saraśmiṃ sasamāgamam /
hṛdaye bhāskaraṃ devaṃ yaḥ paśyati sa paśyati //MU_6,26.41//

nākṣīṇaṃ na parikṣīṇaṃ bahissthaṃ siddhaye tamaḥ /
hārdaṃ tu kṣapayed dhvāntaṃ yatkṣaye siddhir uttamā //MU_6,26.42//

bāhye tamasi saṅkṣīṇe lokālokaḥ prajāyate /
hārde tu tamasi kṣīṇe svāloko jāyate paraḥ //MU_6,26.43//

hārdāndhakārakṣayadaṃ parijñātaṃ vimuktidam /
sodayāstamayaṃ yatnāt prāṇārkam avalokayet //MU_6,26.44//

apānenduḥ prayāty astaṃ yatra hṛtpadmakoṭare /
padāt tasmād udety antaḥ prāṇārko bahirunmukhaḥ //MU_6,26.45//

apāne 'staṅgate prāṇas samudeti hṛdambujāt /
chāyāyāṃ galitāṅgāyāṃ tatraivāśu yathātapaḥ //MU_6,26.46//

prāṇe tv astaṅgate bāhyād apānaḥ prodayet kṣaṇāt /
ātape parito naṣṭe chāyevāśu pade navā //MU_6,26.47//

prāṇajanmāvanau naṣṭam apānaṃ viddhi sanmate /
apānajanmabhūmau ca prāṇaṃ naṣṭam avaihi hi //MU_6,26.48//

astaṅgatavati prāṇe tv apāne 'bhyudayonmukhe /
bahiḥkumbhakam ālambya ciraṃ bhūyo na śocyate //MU_6,26.49//

apāne 'staṅgate prāṇe kiñcid abhyudayonmukhe /
antaḥkumbhakam ālambya ciraṃ bhūyo na śocyate //MU_6,26.50//

prāṇarecakamūlastham apānāpūrakoṭigam /
svasthaṃ kumbhakam abhyasya na bhūyaḥ paritapyate //MU_6,26.51//

apānarecakādhāraṃ prāṇapūrāntasaṃsthitam /
svasaṃsthaṃ kumbhakaṃ dṛṣṭvā na bhūyaḥ paritapyate //MU_6,26.52//

prāṇāpānāv ubhāv antar yatraitau vilayaṃ gatau /
tad ālambya padaṃ śāntam ātmanā nānutapyate //MU_6,26.53//

prāṇabhakṣyonmukhāpānaṃ deśaṃ kālaṃ ca niṣkalam /
vicārya bahir antar vā na bhūyaḥ pariśocyate //MU_6,26.54//

apānabhakṣaṇaparaṃ prāṇaṃ hṛdi tathā bahiḥ /
deśaṃ kālaṃ ca samprekṣya na bhūyo jāyate manaḥ //MU_6,26.55//

yatra prāṇo hy apānena prāṇenāpāna eva ca /
nigīrṇo bahir antaś ca deśau kālau ca paśya tau //MU_6,26.56//

kṣaṇam astaṅgataprāṇam apānodayavarjitam /
ayatnasiddhaṃ bāhyasthaṃ kumbhakaṃ tat padaṃ viduḥ //MU_6,26.57//

kṣaṇam astaṅgatāpānaḥ prāṇodayavivarjitaḥ /
ayatnasiddho hy antassthaḥ kumbhakaḥ paramaṃ padam //MU_6,26.58//

etat tad ātmano rūpaṃ śuddhaiṣā sā paraiva cit /
etat sad asadābhāsam etat prāpya na śocyate //MU_6,26.59//

puṣpasyāntar ivāmodaṃ prāṇasyāntar avasthitam /
na ca prāṇaṃ na cāpānaṃ cidātmānam upāsmahe //MU_6,26.60//

prāṇakṣayapadāntastham apānakṣayakoṭigam /
apānaprāṇayor madhyaṃ cidātmānam upāsmahe //MU_6,26.61//

prāṇasya prāṇanaṃ proccaiḥ paraṃ jīvasya jīvitam /
dehasya dhāraṇaṃ dhuryaṃ cidātmānam upāsmahe //MU_6,26.62//

yasmin sarvaṃ yatas sarvaṃ yas sarvaṃ sarvataś ca yaḥ /
yaś ca sarvamayo nityaṃ cidātmānam upāsmahe //MU_6,26.63//

ālokālokanaṃ puṇyaṃ sarvapāvanapāvanam /
bhāvābhāvanam anyūnaṃ cidātmanam upāsmahe //MU_6,26.64//

parasparopasaṅghaṭṭe hṛdaye marutos sthitam /
bahir antas tathākāśe cidātmanam upāsmahe //MU_6,26.65//

apāno 'staṅgato yatra prāṇo nābhyuditaḥ kṣaṇam /
kalākalaṅkarahitaṃ tac cittattvam upāsmahe //MU_6,26.66//

nāpāno 'bhyudito yatra prāṇaś cāstam upāgataḥ /
nāsāgragaganāvartaṃ tac cittattvam upāsmahe //MU_6,26.67//

prāṇāpānodbhavasthāne bāhyābhyantarasaṃsthite /
ye dve yogipadādhāraṃ tac cittattvam upāsmahe //MU_6,26.68//

prāṇāpānarathārūḍham aprāṇāpānam ātatam /
yac chaktirūpaṃ śaktīnāṃ tac cittattvam upāsmahe //MU_6,26.69//

hṛtprāṇakumbhakaṃ devaṃ bahiś cāpānakumbhakam /
pūrakāṃśavimṛṣṭaṃ yat tac cittattvam upāsmahe //MU_6,26.70//

prāṇāpānaparāmarśasattārūpāvabodhakam /
yat prāpyaṃ prāṇamananāt tac cittattvam upāsmahe //MU_6,26.71//

yat prāṇapavanaspando yat spandānandakāraṇam /
kāraṇaṃ kāraṇānāṃ yat tac cittattvam upāsmahe //MU_6,26.72//

yad akhilakalanākalaṅkahīnaṃ parivalitaṃ ca sadā kalāgaṇena /
anubhavavibhavaṃ padaṃ tad agryaṃ sakalasurāvanataṃ paraṃ prapadye //MU_6,26.73//

bhusuṇḍopākhyāne prāṇasamādhivarṇanaṃ nāma sargaḥ


saptaviṃśas sargaḥ

bhusuṇḍaḥ:
eṣā hi citi viśrāntir mayā prāṇasamādhinā /
krameṇānena samprāptā svayam ātmani nirmale //MU_6,27.1//

etāṃ dṛṣṭim avaṣṭabhya saṃsthito 'smi mahāmune /
na calāmi nimeṣāṃśam api merur ivācalaḥ //MU_6,27.2//

gacchatas tiṣṭhato vāpi jāgratas svapato 'pi vā /
svapne 'pi na calaty eṣa susamādhir mamātmani //MU_6,27.3//

nityānityāsu lolāsu jagatsthitiṣu saṃsthitaḥ /
antarmukho 'smi tiṣṭhāmi svayam evātmanātmani //MU_6,27.4//

api saṃrudhyate vāyur api vā salilaṃ gateḥ /
naitasmāt susamādhānān niruddhaṃ saṃsmarāmy aham //MU_6,27.5//

prāṇāpānānusaraṇāt paramātmāvalokanāt /
aśokam anuyāto 'smi padam ādyaṃ mahātapaḥ //MU_6,27.6//

ā mahāpralayād brahmann unmajjananimajjane /
ayam adyāpi bhūtānāṃ paśyañ jīvāmi dhīradhīḥ //MU_6,27.7//

na bhūtaṃ na bhaviṣyac ca cintayāmi kadācana /
dṛṣṭim ālambya tiṣṭhāmi vartamānām ihātmanaḥ //MU_6,27.8//

yathāprāpteṣu kāryeṣu parityaktaphalaiṣaṇaḥ /
suṣuptasamayā buddhyā paritiṣṭhāmi kevalam //MU_6,27.9//

bhāvābhāvamayīṃ cintām īhitānīhitānvitām /
vimucyātmani tiṣṭhāmi ciraṃ jīvāmy anāmayaḥ //MU_6,27.10//

prāṇāpānasamāyogasamayaṃ samanusmaran /
svayam ātmani tuṣyāmi tenāsmi cirajīvitaḥ //MU_6,27.11//

idam adya mayā labdham idaṃ lapsyāmi sundaram /
iti cintā na me tena ciraṃ jīvāmy anāmayaḥ //MU_6,27.12//

na staumi na ca nindāmi kvacit kiñcit kadācana /
ātmano 'nyasya vā sādho tena jīvāmy anāmayaḥ //MU_6,27.13//

na tuṣyati śubhaprāptau nāśubheṣv api khidyate /
mano mama samaṃ nityaṃ tena jīvāmy anāmayaḥ //MU_6,27.14//

paramaṃ tyāgam ālambya sarvam eva sadaiva hi /
jīvitādi mayā tyaktaṃ tena jīvāmy anāmayaḥ //MU_6,27.15//

praśāntacāpalaṃ vītaśokam astasamīhitam /
mano mama mune śāntaṃ tena jīvāmy anāmayaḥ //MU_6,27.16//

kāṣṭhaṃ vilāsinīṃ śailaṃ tṛṇam agniṃ himaṃ nabhaḥ /
samaṃ sarvatra paśyāmi tena jīvāmy anāmayaḥ //MU_6,27.17//

kim adya mama samprāptaṃ prātar vā bhavitā punaḥ /
iti cintājvaro nāsti tena jīvāmy anāmayaḥ //MU_6,27.18//

jarāmaraṇaduḥkheṣu rājyalābhasukheṣu ca /
na bibhemi na hṛṣyāmi tena jīvāmy anāmayaḥ //MU_6,27.19//

ayaṃ bandhuḥ paraś cāyaṃ mamāyam ayam anyataḥ /
iti brahman na jānāmi tena jīvāmy anāmayaḥ //MU_6,27.20//

āharan viharaṃs tiṣṭhann uttiṣṭhann ucchvasan svapan /
deho 'ham iti no vedmi tena jīvāmy anāmayaḥ //MU_6,27.21//

imaṃ saṃsāram ārambhaṃ suṣuptavad avasthitaḥ /
asantam iva paśyāmi tena jīvāmy anāmayaḥ //MU_6,27.22//

yathākālam upāyātāv arthānarthau samau mama /
hastāv iva śarīrasthau tena jīvāmy anāmayaḥ //MU_6,27.23//

apāriplavayā ṛjvyā sudṛśā snigdhamugdhayā /
ṛju paśyāmi sarvatra tena jīvāmy anāmayaḥ //MU_6,27.24//

āpādamastakānte 'smin na dehe mamatā mama /
tyaktāhaṅkārapaṅkasya tena jīvāmy anāmayaḥ //MU_6,27.25//

yat karomi yad aśnāmi tat tyaktvā tadvato 'pi me /
mano naiṣkarmyam ādatte tena jīvāmy anāmayaḥ //MU_6,27.26//

yadā yadā mune kiñcid vijānāmi tadā tadā /
natim āyāmi nauddhatyaṃ tena jīvāmy anāmayaḥ //MU_6,27.27//

karomīśo 'pi nākrāntiṃ paritapye na kheditaḥ /
daridro 'pi na vāñchāmi tena jīvāmy anāmayaḥ //MU_6,27.28//

naśyadrūpe śarīre 'sminn anaṣṭātmā cidāspadaḥ /
bhūtavṛndaṃ hasāmy ārāt tena jīvāmy anāmayaḥ //MU_6,27.29//

āśāpāśavinunnāyāś cittavṛttes samāhitaḥ /
saṃsparśaṃ na dadāmy antas tena jīvāmy anāmayaḥ //MU_6,27.30//

asattāṃ jagatas sattām ātmanaḥ karabilvavat /
suptaḥ prabuddhaḥ paśyāmi tena jīvāmy anāmayaḥ //MU_6,27.31//

kṣīṇaṃ bhinnaṃ ślathaṃ jīrṇaṃ kṣubdhaṃ kṣuṇṇaṃ kṣayaṃ gatam /
paśyāmi navavat sarvaṃ tena jīvāmy anāmayaḥ //MU_6,27.32//

sukhito 'smi sukhāsakte duḥkhito duḥkhite jane /
sarvasya priyamitraṃ ca tena jīvāmy anāmayaḥ //MU_6,27.33//

āpady acaladhīro 'smi jaganmitraṃ ca sampadi /
bhāvābhāveṣu naivāsmi tena jīvāmy anāmayaḥ //MU_6,27.34//

nāham asmi na cānyo me nāham anyasya kasyacit /
iti me bhāvitaṃ cetas tena jīvāmy anāmayaḥ //MU_6,27.35//

ahaṃ jagad ahaṃ vyoma deśakālakramāv aham /
ahaṃ kriyeti me buddhis tena jīvāmy anāmayaḥ //MU_6,27.36//

ghaṭaś cic cit paṭaś cit khaṃ cid vaṭaś śakaṭaś ca cit /
cit sarvam iti me bhāvas tena jīvāmy anāmayaḥ //MU_6,27.37//

ity ahaṃ muniśārdūla trilokīkamalālikaḥ /
bhusuṇḍanāmā kākolaḥ kathitaś cirajīvitaḥ //MU_6,27.38//

brahmārṇave vilulitaṃ trijagattaraṅgam utpādanāśavibhavena vibhinnarūpam /
ālīnam unnamitam ākuladṛśyadṛśyam ālokayan prakalayaṃś ca ciraṃ sthito 'smi //MU_6,27.39//

bhusuṇḍopākhyāne cirajīvitahetukathanaṃ nāma sargaḥ


aṣṭāviṃśas sargaḥ

bhusuṇḍaḥ:
etat te kathitaṃ brahman yathāsmi yad ihāsmi vā /
tvadājñāmātrasiddhyarthaṃ dhārṣṭyena jñānapāraga //MU_6,28.1//

vasiṣṭhaḥ:
aho nu citraṃ bhagavan bhavatā bhūṣaṇaṃ śruteḥ /
ātmodantaḥ prakathitaḥ paraṃ vismayakāraṇam //MU_6,28.2//

dhanyās te ye mahātmānam atyantaṃ cirajīvitam /
bhavantaṃ paripṛcchanti dvitīyam iva padmajam //MU_6,28.3//

vayam adya bhṛśaṃ dhanyās svātmodantam akhaṇḍitam /
yathāvat pāvanaṃ buddhes sarvaṃ kathitavān asi //MU_6,28.4//

prabhrāntaṃ dikṣu sarvāsu dṛṣṭā vibudhabhūmayaḥ /
bhavān iva jagaty asmin na mahān avalokitaḥ //MU_6,28.5//

kathañcit prāpyate kaccid bhrāntveha hi mahājanaḥ /
na bhavān iva bhavyātmā sulabho jagati kvacit //MU_6,28.6//

vaṃśakhaṇḍe hi kasmiṃścij jāyate mauktikaṃ yathā /
jagatkhaṇḍe hi kasmiṃścij jāyate tvādṛśas tathā //MU_6,28.7//

mayā tu sumahat kāryam adya sampāditaṃ śubham /
puṇyadeho vimuktātmā yad bhavān avalokitaḥ //MU_6,28.8//

tad astu tava kalyāṇaṃ praviśātmaguhāṃ śubhām /
madhyāhnasamayo 'yaṃ me vrajāmi suramandiram //MU_6,28.9//

ity ākarṇya bhusuṇḍo 'sau jagrāhotthāya pādapāt /
saṅkalpitābhyāṃ hastābhyāṃ supātraṃ hemapallavam //MU_6,28.10//

kalpavṛkṣalatāpuṣpakesareṇa himatviṣā /
tat pātraṃ mauktikārgheṇa pūrayām āsa pūrṇadhīḥ //MU_6,28.11//

tenārghyapādyapātreṇa trinetram iva mām asau /
āpādamastakaṃ bhaktyā pūjayām āsa pūrvajaḥ //MU_6,28.12//

anuvrajyākadarthena khagendrālam iti bruvan /
viṣṭarād aham utthāya tataḥ khagavad āplutaḥ //MU_6,28.13//

vyomni yojanamātreṇa madanuvrajyayā gataḥ /
karaṃ kareṇāvaṣṭabhya balāt saṃrodhitaḥ khagaḥ //MU_6,28.14//

mayi yāte tato dīrghe gaganādhvany adṛśyatām /
nivṛtto 'sau vihaṅgeśo dustyajā saṅgatis satām //MU_6,28.15//

anyo'nyaṃ mayi tasmiṃś ca taraṅgaka ivāmbudhau /
vyomany adṛśyatāṃ yāte gatas smṛtyā munīn aham //MU_6,28.16//

saptarṣimaṇḍalaṃ prāpya jāyayā paripūjitaḥ /
vismayotphullahṛdayas tato 'haṃ rāghavāvasam //MU_6,28.17//

bhusuṇḍo bhavyatuṇḍo 'sau tasmin kalpalatālaye /
samaś śāntamanā mānyas svasamādhānavān abhūt //MU_6,28.18//

jīvaty adyāpi matimāṃs tasminn eva latādale /
tatraiva saṃsthito meros tathaiva kanakadrume //MU_6,28.19//

yāte kṛtayugasyādau purā varṣaśatadvaye /
saṅgato 'haṃ bhusuṇḍena merau śṛṅgadrume 'bhavam //MU_6,28.20//

adya rāma kṛte kṣīṇe tretā samparivartate /
madhye tretāyugasyāsya jātas tvaṃ ripusūdana //MU_6,28.21//

punar adyāṣṭamaṃ varṣaṃ tatraivopari bhūbhṛtaḥ /
milito 'bhūd bhusuṇḍo 'sau tathaivājararūpavān //MU_6,28.22//

itīdaṃ kathitaṃ citraṃ bhusuṇḍodantam uttamam /
śrutvā vicārya caivāntar yad yuktaṃ tat samācara //MU_6,28.23//

iti sumunibhusuṇḍasaṅkathāṃ yo vimalamatiḥ pravicārayiṣyatīha /
bhavabhayabahalāṃ kusaṃsṛtiṃ sa prasabham asatsaritaṃ tariṣyatīti //MU_6,28.24//

bhusuṇḍopākhyānaṃ samāptam


ekonatriṃśas sargaḥ

vasiṣṭhaḥ:
evaṃ bhusuṇḍavṛttāntaḥ kathitas te mayānagha /
anayā prajñayā tīrṇo bhusuṇḍo mohasaṅkaṭāt //MU_6,29.1//

etāṃ dṛṣṭim avaṣṭabhya svaprāṇābhyāsapūrvikām /
bhusuṇḍavan mahābāho bhava tīrṇabhavārṇavaḥ //MU_6,29.2//

yathā jñānena yogena santatābhyāsajanmanā /
bhusuṇḍo 'vāptavān prāpyaṃ tathā sādhaya tat padam //MU_6,29.3//

asaktabuddhayas santo bhusuṇḍavad avasthitim /
prāpnuvanti pare tattve prāṇāpānāvalokinaḥ //MU_6,29.4//

etā vicitrā bhavatā śrutā vijñānadṛṣṭayaḥ /
idānīṃ dhiyam ālambya yathecchasi tathā kuru //MU_6,29.5//

rāmaḥ:
bhagavan bhavatā bhūmibhāsvatā jñānaraśmibhiḥ /
hārdam uddāmadaurātmyaṃ pramṛṣṭam akhilaṃ tamaḥ //MU_6,29.6//

prabuddhās smaḥ prahṛṣṭās smaḥ praviṣṭās smas svam āspadam /
sthitās smo jñātavijñeyā bhavanto hy aparā iva //MU_6,29.7//

aho bhusuṇḍacaritaṃ paraṃ vismayakārakam /
bhagavan bhavatā proktam uttamārthāvabodhadam //MU_6,29.8//

bhusuṇḍacarite brahmann etasmin yat tvayā vibho /
tac charīragṛhaṃ proktaṃ māṃsacarmāsthinirmitam //MU_6,29.9//

tat kena nāma racitaṃ kuto vā tat samutthitam /
kathaṃ vā sthitim āyātaṃ ko vā tatrāvatiṣṭhate //MU_6,29.10//

vasiṣṭhaḥ:
paramārthāvabodhāya doṣāpākaraṇāya ca /
śṛṇu rāghava tattvena vakṣyamāṇam idaṃ mayā //MU_6,29.11//

asthisthūṇaṃ navadvāraṃ raktamāṃsāvalepanam /
śarīrasadanaṃ rāma na kenacid idaṃ kṛtam //MU_6,29.12//

ābhāsamātram evedam ittham evāvabhāsate /
dvicandravibhramākāraṃ sad asac ca vyavasthitam //MU_6,29.13//

dvicandravibhramavidhau dvicandratvaṃ sad eva hi /
vastutaś caika evendus sthitir dehe tathaiva hi //MU_6,29.14//

dehapratyayakāle hi deho 'yaṃ san vyavasthitaḥ /
asann eva vastutas sa proktas sadasadātmakaḥ //MU_6,29.15//

svapnas svapnavidhau satyas tv anyadā sa mudhaiva hi /
budbudo budbudavidhau satyo mithyaiva cānyadā //MU_6,29.16//

deho dehāvadhau satyo 'py asatya itarāvadhau /
pratibhāsāvadhau tāpe jalaṃ sad asad anyadā //MU_6,29.17//

pratibhāsāvadhau dehas sann asaṃs tv anyadā smṛtaḥ /
ābhāsamātram evedam itthaṃ samprati bhāsate //MU_6,29.18//

ayaṃ nāmāham ity antar gṛhītamananaṃ sthitam //MU_6,29.19//

māṃsāsthimayanirmāṇaṃ deho nānyad iti bhramam /
tyaja saṅkalpanirmāṇā dehās santi sahasraśaḥ //MU_6,29.20//

varatalpagato yena svapne dehena diktaṭam /
paribhramasi he rāma sa dehas te kva saṃsthitaḥ //MU_6,29.21//

jāgarāyāṃ manorājye yena svargapurāntaram /
paribhramasi meruṃ vā sa dehas te kva saṃsthitaḥ //MU_6,29.22//

svapneṣv api ca yas svapnas tatra yena mahītaṭān /
paribhramasi he rāma sa dehas te kva saṃsthitaḥ //MU_6,29.23//

gatair dehair manorājye mahāvibhavabhūmiṣu /
paribhramasi yeneha sa dehas te kva saṃsthitaḥ //MU_6,29.24//

manorājye manorājye vicitrā yā jagatkriyāḥ /
prakaroṣi mahābāho yair dehais te kva saṃsthitāḥ //MU_6,29.25//

vilāsinyānurāgiṇyā yena saṅkalpakāntayā /
nirvṛtiṃ yāsi dehena sa dehas te kva saṃsthitaḥ //MU_6,29.26//

ete rāma yathā dehā mānasaspandasanmayāḥ /
tathaiva tādṛgārambho deho 'yaṃ mānasas smṛtaḥ //MU_6,29.27//

idaṃ dhanam ayaṃ deho deśo 'yam iti yo bhramaḥ /
tat sarvaṃ cittavīryasya saṅkalpasya vijṛmbhitam //MU_6,29.28//

dīrghaṃ svapnam imaṃ viddhi dīrghaṃ vā cittavibhramam /
dīrghaṃ vāpi manorājyaṃ saṃsāraṃ raghunandana //MU_6,29.29//

prabodham eṣyasi yadā param ātmecchayā svayā /
drakṣyasi tvaṃ tadā samyag idam ūrdhvād adho yathā //MU_6,29.30//

svapnasaṅkalpakalane yathānyeva jagatsthitiḥ /
tathaiveyaṃ hi saṅkalpakalanā kācid eva ha //MU_6,29.31//

yathā pūrvaṃ mayotpattiḥ proktā kamalajanmanaḥ /
manasas svayam evāntas saṅkalpakalanodbhavā //MU_6,29.32//

vicitraracanopetam anantaśatavibhramam /
saṅkalpakalanāmātraṃ tathedam avabhāsate //MU_6,29.33//

yathā kalita ābhāso manaso 'bjajatāgatau /
dehavac cintito dehas sthito 'nyas tadvad eva hi //MU_6,29.34//

prākpravāhacirābhyasto vāsanāvilayena yaḥ /
tathaiva dṛśyate dehas tadākṛtyudayena saḥ //MU_6,29.35//

pauruṣeṇa prayatnena saṅkalpo hy ayam eva cet /
anyathā bhāvyate rāma bhūyate tad ihānyathā //MU_6,29.36//

ayaṃ so 'haṃ mamāyaṃ ca saṃsāra iti bhāvite /
satyo 'yaṃ bhāsate rāma bhāvanādārḍhyasambhavaḥ //MU_6,29.37//

bhāvitaṃ tīvravegena yad evāśu tad eva ca /
sarvatra dṛśyate rāma kāntevātyantavallabhā //MU_6,29.38//

aharvyāpṛtir abhyastā yathā svapne 'pi dṛśyate /
tathā sambhāvanābhyastas saṃsāro 'py avalokyate //MU_6,29.39//

yathā svapnāvadhau kṣipram aharvad avabhāsate /
tathedaṃ sarvakālastham api saṃlakṣyate ciram //MU_6,29.40//

vyomany eva yathā tāpasantapte dṛśyate sarit /
dharāpy avidyamānaiva saṅkalpād dṛśyate tathā //MU_6,29.41//

dṛśyate dṛṣṭivairūpyād yathā vyomani piñchikā /
tathaiveyaṃ jagallakṣmīr durjñānād eva bhāsate //MU_6,29.42//

bhīrur apy eti na yathā svasaṅkalpeṣu sambhramam /
svasaṅkalpe 'pi saṃsāre na tathaiti bhayaṃ sudhīḥ //MU_6,29.43//

sva eva hi svabhāvo 'yam itthaṃ samprati bhāsate /
saṃsārasaraṇisthityā kasmāt ko 'tra vibhāti kim //MU_6,29.44//

sa eva kiñcit saṃśodhyaś śuddhyā vimalatāṃ gate /
tasmin na dṛśyate rāma moho 'yaṃ jāgataś calaḥ //MU_6,29.45//

samyagālokamātreṇa svabhāvaś śuddhim ṛcchati /
na gṛhṇāti malaṃ bhūyas tāmratām iva kāñcanam //MU_6,29.46//

ābhāsamātram evaitan na san nāsaj jagattrayam /
ity anyakalanātyāgaṃ samyagālokanaṃ viduḥ //MU_6,29.47//

maraṇaṃ jīvitaṃ svargo jñānam ajñānam eva ca /
cidābhāsād ṛte nāstīty ekatā samyagīkṣaṇam //MU_6,29.48//

tvamahantādisaṃsāram idam etā diśo daśa /
sarvaṃ svābhāsam eveti samyagālokanaṃ viduḥ //MU_6,29.49//

sadasanmayasaṃsāre yathābhūtārthadarśanāt /
nāstam eti na codeti samyagālokanān manaḥ //MU_6,29.50//

nirṇīya sarvabhāvānām asattvaṃ sattvam eva vā /
niṣkāmaṃ śāntim abhyeti samyagālokanān manaḥ //MU_6,29.51//

na nindati na ca stauti na hṛṣyati na śocati /
śītalaṃ satyatām eti samyagālokanān manaḥ //MU_6,29.52//

avaśyam eva martavyaṃ sarvair eva hi bandhubhiḥ /
iti bandhuviyogeṣu kiṃ vṛthā paritapyase //MU_6,29.53//

avaśyam eva ca mayā martavyam iti niścaye /
ity ātmamaraṇaprāptau kiṃ mudhā paritapyase //MU_6,29.54//

avaśyam eva jātena kiñcit svavibhavādikam /
prāptavyaṃ puruṣeṇeti harṣasyāvasaro hi kaḥ //MU_6,29.55//

sarvasyaiva hi saṃsāre narasya vyavahāriṇaḥ /
anarthāya bhavaty āpac chokasyāvasaro hi kaḥ //MU_6,29.56//

bruḍaty udeti sphurati budbudaugha ivārṇave /
idaṃ hi janatājālaṃ kim atra paridevanā //MU_6,29.57//

sat sad eva sadaivaitad asad evāsad eva hi /
kriyāvaicitryamātre tu kim asmin paridevanā //MU_6,29.58//

nāham asmi na cābhūvaṃ na bhaviṣyāmi cādhunā /
deho 'haṃ cittadoṣo 'yaṃ kim anyat paridevyate //MU_6,29.59//

dehāc ced anya evāhaṃ cidābhāsas tad aṅga he /
kau tau me sadasadbhāvau yanniṣṭhaṃ paritapyate //MU_6,29.60//

iti niścayavat tv antas samyagjñānān mano muneḥ /
nāstam eti na codeti na cāntaḥ paritapyate //MU_6,29.61//

paratām eva tāṃ so 'ntar anuttarapadasthitām /
ādatte tittirir mṛdvīṃ tṛṇakoṭim ivāmalām //MU_6,29.62//

etadartham asatye 'smin nāsthā kāryā manāg api /
surajjveva balīvardo badhyate jantur āsthayā //MU_6,29.63//

asatsvapnaṃ dṛḍham idam iti nirṇīya buddhitaḥ /
āsthārahitayā dṛṣṭyā vihartavyam ihānagha //MU_6,29.64//

kartavyam eva kartavyaṃ yasya na pratibhāsate /
so 'ntaśśītalatām eti dinānte bhuvanaṃ yathā //MU_6,29.65//

pravibhāgaṃ parityajya padārthapaṭalavraje /
ābhāsamātrasāmānyam idam ālokayānagha //MU_6,29.66//

ābhāsamātrakaṃ rāma cintāmarśakalaṅkitam /
tatas tad api santyajya nirābhāso bhavottamaḥ //MU_6,29.67//

cidākāśamayo nityas sarvagas sarvavarjitaḥ /
ābhāsasya parityāge bhavasy ekāntanirmalaḥ //MU_6,29.68//

nāham asmi na me bhogās satyā ity abhibhāvite /
nedam āḍambaraṃ vyartham anarthāyāvabhāsate //MU_6,29.69//

aham eva hi vā sarvaṃ cid ity evābhibhāvite /
nedam āḍambaraṃ vyartham anarthāyāvabhāsate //MU_6,29.70//

darśanadvayam apy etat satyam atyantasiddhidam /
yad ekam etayor vetsi ramyaṃ tad rāma saṃśraya //MU_6,29.71//

dvābhyām evātha vai tābhyāṃ darśanābhyām ihānagha /
viharan kuru kalyāṇaṃ rāgadveṣaparikṣayāt //MU_6,29.72//

yat kiñcid ucitaṃ loke yan nabhasy atha yat pare /
tat sarvaṃ prāpyate rāma rāgadveṣaparikṣayāt //MU_6,29.73//

rāgāhihitayā buddhyā yādṛg rāma viceṣṭyate /
tat tad eva prayāty āśu mūḍhānāṃ viparītatām //MU_6,29.74//

dveṣadoṣoparuddhāsu na guṇāś cittavṛttiṣu /
padaṃ kurvanti dagdhāsu sthalīṣu hariṇā iva //MU_6,29.75//

rāgo dveṣaś ca sarpau dvau na nilīnau manobile /
yasya kalpataros tasmāt kiṃ nāmāṅga na labhyate //MU_6,29.76//

ye hi prājñās suniyatā vidagdhāś śāstraśālinaḥ /
rāgadveṣamayās te cej jambukās tad dhig astu tān //MU_6,29.77//

mad dhanaṃ bhuktam anyena dhanaṃ bhuktaṃ mayānyataḥ /
itthaṃ saṃvyavahārehā ko rāgadveṣayoḥ kramaḥ //MU_6,29.78//

dhanāni bandhavo mitraṃ punar āyānti yānti ca /
kim eteṣu naraḥ prājño rajyate vā virajyate //MU_6,29.79//

bhāvābhāvabhavābhogā māyeyaṃ pārameśvarī /
saṃsāraracanāsarpī prasaktaṃ pradahaty alam //MU_6,29.80//

na dhanaṃ na jano nāsmi satyaṃ rāghava vastutaḥ /
mithyaiva mithyāvalitam itīdaṃ parilakṣyate //MU_6,29.81//

ādyantayos sarvam asan madhye 'py asthiram ādhimat /
kva badhnātu dhṛtiṃ dhīro hy anyakalpitakhadrume //MU_6,29.82//

ekena kalpitā khe strī bhuṅkte tāṃ dūrago 'paraḥ /
itīyam aṅga saṃsāraracanā netaraḥ kramaḥ //MU_6,29.83//

ihājavañjavībhāvam imam ākulam ātatam /
gandharvapuranirmāṇavināśena samaṃ viduḥ //MU_6,29.84//

svapnasaṅkalpapuravad asad evedam utthitam /
kāladairghyadhiyā jātapratyayaṃ jātam adya vaḥ //MU_6,29.85//

nāsi nāyaṃ paṭo nārtho vidyate bhittibhāgavān /
saṅkalpakalanaiveyam abhyāsāt puṣṭatāṃ gatā //MU_6,29.86//

suṣuptasaṃsthito nityaṃ vitate śāśvate pade /
na kaścid eva parame bhavān ātmani saṃsthitaḥ //MU_6,29.87//

sarvaṃ tatrastha evedaṃ suṣuptapadavicyutaḥ /
paripaśyasi saṃsāradīrghasvapnam urubhramam //MU_6,29.88//

ajñānanidrāsughanasvasvabhāvān manāk cyutaḥ /
saṃsārasvapnasambhrānto bhavān ayam iha sthitaḥ //MU_6,29.89//

tad etāṃ vitatāṃ nidrāṃ ghanājñānamayātmikām /
tyajālakṣmīm iva prāptanidhānaḥ puruṣottama //MU_6,29.90//

prabodham ehi paśyāccham ātmānam uditaṃ sadā /
nirvikalpacidābhāsaṃ prātaḥ padmo raviṃ yathā //MU_6,29.91//

prabudhyasva prabudhyasva punaḥ punar ayaṃ mayā /
prabodhyase mahābāho paśyātmārkam anāmayam //MU_6,29.92//

mayaitenātiśītena vṛṣṭena jñānavāriṇā /
suśabdaśālinā rāma ghanenevāsi bodhitaḥ //MU_6,29.93//

bodham āsādaya paraṃ prabuddho 'sy eva rāghava /
satyam ālokayālīkaṃ tyaktvemaṃ jāgataṃ bhramam //MU_6,29.94//

na te janma na te duḥkhaṃ na doṣas te na te bhramaḥ /
sarvasaṅkalpamuktas tvaṃ svātmanātmani saṃsthitaḥ //MU_6,29.95//

parigalitavikalpadoṣajālas samasitasārasuṣuptasomyavṛttiḥ /
ativitatam idaṃ ca somyarūpaṃ samupaśamātmani tiṣṭha he mahātman //MU_6,29.96//

paramārthayogopadeśo nāma sargaḥ


triṃśas sargaḥ

vālmīkiḥ:
ity ākarṇayati svacchasamacetasi rāghave /
viśrānte svātmani svairaṃ paramānandam āgate //MU_6,30.1//

tatrastheṣu ca sarveṣu teṣūpaśamaśāliṣu /
aparikṣubdhacitteṣu sthiteṣv abhyuditātmasu //MU_6,30.2//

saṃśāntasakalaspandaśabdasaṃvyavahāriṇi /
sabhābhoge sthite somye rātrāv iva mahītale //MU_6,30.3//

pramūkamugdhaghaṇṭāsu niṣaṇṇāsu nabhastale /
śṛṇvantīṣv iva śuddhāsu patākāsu vaco muneḥ //MU_6,30.4//

śāntasañcārasaṅkrāntaniścalāsyeṣu pakṣiṣu /
svapatsv antaḥpurāṇāṃ ca pañjareṣv ālayeṣu ca //MU_6,30.5//

vicārayatsu tattvārthaṃ buddhyā prāptavikāsayā /
sutattvajñeṣu sabhyeṣu sahajānandaśāliṣu //MU_6,30.6//

paropaśamaśālinyā tayā sadvākyamālayā /
vinayāvanatistheṣu krīḍāmarkaṭakeṣv api //MU_6,30.7//

rāghavasyātmaviśrāntisthityarthaṃ vacanaughataḥ /
virarāma munir vāri sasetv ātmarayād iva //MU_6,30.8//

atha yāte muhūrtārdhe rāghave pratibodhite /
punar āha tam evārthaṃ vasiṣṭho vadatāṃ varaḥ //MU_6,30.9//

vasiṣṭhaḥ:
rāma samyakprabuddho 'si svātmānam asi labdhavān /
etam evāvalambyāntas tiṣṭha meha madaṃ kṛthāḥ //MU_6,30.10//

idaṃ saṃsāracakraṃ hi nābhau saṅkalpamātrake /
saṃrodhitāyāṃ vahanād raghunandana rudhyate //MU_6,30.11//

bodhitāyāṃ manonābhyām idaṃ saṃsāracakrakam /
prayatnād rodhitam api pravahaty eva vegataḥ //MU_6,30.12//

paraṃ pauruṣam āśritya balaṃ prajñāṃ ca yuktitaḥ /
nābhiṃ saṃsāracakrasya cittam eva nirodhayet //MU_6,30.13//

prajñāsaujanyayuktena śāstrasaṃvalitena ca /
pauruṣeṇa na yat prāptaṃ na tat kvacana labhyate //MU_6,30.14//

daivaikaparatāṃ tyaktvā bālabodhopakalpitām /
nijaṃ prayatnam āśritya cittam ādau nirodhayet //MU_6,30.15//

ā viriñcāt pravṛttena bhrameṇājñānarūpiṇā /
asad eva sadābhāsam idam ālakṣyate 'nagha //MU_6,30.16//

ajñānabhramavistāramithyaikākṛtayo 'nagha /
ime dehā bhramantīha sarva evāsadutthitāḥ //MU_6,30.17//

saṅkalpapuruṣasyeva dehasyārthe kadācana /
sukhaduḥkhavikāritvaṃ na kāryaṃ rāma dhīmatā //MU_6,30.18//

duḥkhamlānamukhakledī prasannāt kledavarjitāt /
api citranarād dehanaras tucchataras smṛtaḥ //MU_6,30.19//

ādhivyādhiparimlāne svayaṃ kledini nāśini /
na tathā sthiratā dehe citrapuṃsi yathā kila //MU_6,30.20//

vināśito hi citrastho deho naśyati nānyathā /
avaśyanāśo nāśātmā svayaṃ deho vinaśyati //MU_6,30.21//

pālitas susthirāṃ śobhām ādatte citramānavaḥ /
dehas tu pālito 'py uccair naśyaty eva na vardhate //MU_6,30.22//

tena śreṣṭhaś citradeho nāyaṃ saṅkalpadehakaḥ /
ye guṇāś citradehe hi na te saṅkalpadehake //MU_6,30.23//

citradehād api jaḍād yo 'yaṃ tucchataraḥ kila /
tasmin māṃsamaye dehe kevāsthā bhavato 'nagha //MU_6,30.24//

dīrghasaṅkalpadeho 'yam asmin kvāsthā mahāmate /
svalpasaṅkalpajād dehād api tucchataro hy ayam //MU_6,30.25//

svalpasaṅkalpajo dīrghais sukhaduḥkhair na gṛhyate /
dīrghasaṅkalpajaś cāyaṃ dīrghaduḥkhena duḥkhitaḥ //MU_6,30.26//

deho hi saṅkalpamayo nāyam asti na nāsti ca /
kiṃ vyartham etadarthaṃ hi mūḍho 'yaṃ kleśabhāg janaḥ //MU_6,30.27//

yathā citramaye puṃsi kṣate kṣīṇe na vaḥ kṣatiḥ /
yathā saṅkalpapuruṣe kṣate kṣīṇe na vaḥ kṣatiḥ //MU_6,30.28//

yathā manorājyamaye kṣate kṣīṇe na vaḥ kṣatiḥ /
yathā dvitīye śaśini kṣate kṣīṇe na vaḥ kṣatiḥ //MU_6,30.29//

yathā svapnasamārambhe kṣate kṣīṇe na vaḥ kṣatiḥ /
yathā ghanātapajale kṣate kṣīṇe na vaḥ kṣatiḥ //MU_6,30.30//

saṅkalpamātrakalite prakṛtyaiva vināśini /
tathā śarīrayantre 'smin kṣate kṣīṇe na vaḥ kṣatiḥ //MU_6,30.31//

dīrghasvapnamaye hy asmiṃś cirasaṅkalpakalpite /
bhūṣite dūṣite dehe na hi kiñcic citaḥ kṣatam //MU_6,30.32//

na cid astam upāyāti nātmā calati rāghava /
na brahma vikṛtiṃ yāti kiṃ vo dehakṣaye kṣatam //MU_6,30.33//

bhramaccakroparistho hi tyaktacakro 'pi cakravat /
yathā paśyati dikcakraṃ bhramad atyantamohitaḥ //MU_6,30.34//

akasmād eva rūḍhena mithyājñānena valgatā /
abhyastena tathaivedaṃ dṛśyate dehacakrakam //MU_6,30.35//

bhramitaṃ ca bhramadrūpaṃ patadrūpaṃ ca pātitam /
hataṃ ca hanyamānaṃ ca vapur durvāsanāvaśāt //MU_6,30.36//

ajñānajaṃ bhramaṃ tyaktvā satyāṃ dṛṣṭim avekṣya ca /
dhīratām alam ālambya ghanaṃ bhramam idaṃ tyajet //MU_6,30.37//

saṅkalpena kṛto deho mithyājñānena san na san /
asatyena kṛtaṃ yat syān na tat satyaṃ kadācana //MU_6,30.38//

asadabhyutthito deho rajjvām iva bhujaṅgamaḥ /
asatyām eva cemāṃ ca karoti ca jagatkriyām //MU_6,30.39//

jaḍena rāma kriyate yat tan na kṛtam ucyate /
kurvann api tato deho na kartā kvacid eva hi //MU_6,30.40//

nirīho hi jaḍo deho nātmano 'sty abhivāñchitam /
kartā na kaścid evāto draṣṭā kevalam asy ajaḥ //MU_6,30.41//

yathā dīpo nivātasthas svātmany eva hi tiṣṭhati /
sākṣivat sarvabhāveṣu tathā tiṣṭha jagatsthitau //MU_6,30.42//

yathā divasakāryāṇi bhāskaras svastha eva san /
karoty evam imāṃ rāma kuru pārthivasaṃsthitim //MU_6,30.43//

asmin hy asanmaye dehagehe śūnye samutthite /
sattām upagate mithyā bālakalpitayakṣavat //MU_6,30.44//

kuto 'py āgatya nissāras sarvasajjanavarjitaḥ /
ahaṅkārakuvetālaḥ praviṣṭaś cittanāmabhṛt //MU_6,30.45//

bhṛtyatāṃ māsya gaccha tvam ahaṅkārasya durmateḥ /
asya bhṛtyatayā rāma nirayaḥ prāpyate phalam //MU_6,30.46//

svasaṅkalpavilāsena dehagehe nirākṛtiḥ /
unmattacittavetālaḥ parivalgati līlayā //MU_6,30.47//

śūnyadehagṛhaṃ prāpya cittayakṣeṇa tat kṛtam /
bhītā yena mahānto 'pi samādhiniratās sthitāḥ //MU_6,30.48//

cittavetālam udvāsya svaśarīraikamandirāt /
saṃsāraśūnyanagare na bibheṣi kadācana //MU_6,30.49//

cittabhūtābhibhūte 'smin ye śarīragṛhe ratāḥ /
citram adyāpi te kasmād ghaṭṭitā nāśmavat sthitāḥ //MU_6,30.50//

graste cittapiśācena dehaveśmani yā dhṛtiḥ /
piśācasyaiva sā buddhir nāpiśācasya rāghava //MU_6,30.51//

ahaṅkārabṛhadyakṣe gṛhe dagdhaśarīrake /
viharānāsthayā sādho na tavaitat kila sthiram //MU_6,30.52//

ahaṅkārānucaratāṃ tyaktvā vitatayā dhiyā /
ahaṅkāramṛtiṃ prāpya svātmaivāśv avalambyatām //MU_6,30.53//

ahaṅkārapiśācena grastā ye nirayaiṣiṇaḥ /
teṣāṃ mohāmayāndhānāṃ na mitrāṇi na bandhavaḥ //MU_6,30.54//

ahaṅkāropahatayā buddhyā yā kriyate kriyā /
viṣavallyā iva phalaṃ tasyās syān maraṇātmakam //MU_6,30.55//

vivekadhairyahīnena svāhaṅkāramahāśavam /
mūrkheṇālambitaṃ yena naṣṭam evāśu viddhi tam //MU_6,30.56//

ahaṅkārapiśācena varākā ye vaśīkṛtāḥ /
ta ete narakāgnīnāṃ rāghavendhanatāṃ gatāḥ //MU_6,30.57//

ahaṅkārorago yasya parisphurati koṭare /
sa dehapādapo dhīrair acireṇa nipātyate //MU_6,30.58//

ahaṅkārapiśāco 'smin dehe tiṣṭhatu yātu vā /
tvam enam ālokaya mā manasā mahatāṃ vara //MU_6,30.59//

avadhūto hy avajñātaś cetasaiva tiraskṛtaḥ /
ahaṅkārapiśācas te neha kiñcit kariṣyati //MU_6,30.60//

dehālaye sphuraty asmin rāma cittapiśācake /
asyānantavilāsasya kim ivāgatam ātmanaḥ //MU_6,30.61//

cittayakṣābhibhūtānāṃ yāḥ puṃsāṃ vitatāpadaḥ /
śakyante parisaṅkhyātuṃ na tā varṣaśatair api //MU_6,30.62//

hato mṛto 'smi dagdho 'smīty etā durbhagavṛttayaḥ /
ahaṅkārapiśācasya śaktayo 'nyasya nānagha //MU_6,30.63//

sarvago 'pi yathākāśas sambaddho neha kenacit /
sarvago 'pi tathaivātmā nāhaṅkāreṇa saṅgataḥ //MU_6,30.64//

yat karoti yad ādatte dehayantram idaṃ calam /
vātarajjuyutaṃ rāma tad ahaṅkāraceṣṭitam //MU_6,30.65//

vṛkṣonnatau yathā hetur akartr api kilāmbaram /
ātmasaṃsthas tathehātmā cittaceṣṭāsu kāraṇam //MU_6,30.66//

ātmasannidhimātreṇa kuḍyarūpam ivāmalam /
dīpasannidhimātreṇa sphuraty āttavapur manaḥ //MU_6,30.67//

ativiśliṣṭayo rāma nityam evātmacittayoḥ /
dyāvāpṛthivyor iva kas sambandhaḥ prakaṭāndhayoḥ //MU_6,30.68//

calanaspandanehābhir ātmaśaktibhir āvṛtam /
cittam ātmeti maurkhyeṇa dṛśyate raghunandana //MU_6,30.69//

ātmā prakāśarūpo hi nityas sarvagato vibhuḥ /
cittaṃ śaṭham ahaṅkāraṃ viddhi hārdaṃ bṛhattamaḥ //MU_6,30.70//

ātmāsi raghusarvasva jaḍā nāsi manodṛṣat /
dūrīkuru manomohaṃ kim etenāsi saṅgataḥ //MU_6,30.71//

piśāco hi manonāmā śūnye dehagṛhe sthitaḥ /
bhāyayaty eṣa duṣṭātmā mainam uttama saṃspṛśa //MU_6,30.72//

bhayapradam akalyāṇaṃ dhairyasarvasvahāriṇam /
manaḥpiśācam utsārya yo 'si sa tvaṃ sthiro bhava //MU_6,30.73//

cittayakṣadṛḍhākrāntaṃ na śāstrāṇi na bandhavaḥ /
śaknuvanti paritrātuṃ guravo na ca mānavam //MU_6,30.74//

saṃśāntacittavetālaṃ guruśāstrārthabandhavaḥ /
śaknuvanti samuddhartuṃ svalpapaṅkān mṛgaṃ yathā //MU_6,30.75//

asmiñ jagacchūnyapure sarvam eva pradūṣitam /
dehagehaṃ pramattena cittayakṣeṇa valgatā //MU_6,30.76//

cittavetālavalitasamastagṛhaṣaṇḍakā /
iyaṃ jagadaraṇyānī śūnyā kasya na bhītaye //MU_6,30.77//

jagannagaryām asyāṃ tu śāntacittapiśācakam /
dehagehaṃ katipayais sevyate sadbhir eva ca //MU_6,30.78//

iha saṃśrīyate yā yā dik saiva raghunandana /
pramattamohavetālaiḥ pūrṇā dehaśmaśānakaiḥ //MU_6,30.79//

asyāṃ jagadaraṇyānyāṃ muhūrtaṃ mugdhabālavat /
svayam ālambya dhairyāṃśam ātmanātmānam uddhara //MU_6,30.80//

jagajjaradaraṇye 'smiṃś caradbhūtamṛgavraje /
dhṛtiṃ tṛṇarasai rāma mā gaccha mṛgapotavat //MU_6,30.81//

asmin mahītalāraṇye carannṛmṛgapotake /
tvam ajñānagajaṃ bhaṅktvā saiṃhīṃ vṛttim upāśraya //MU_6,30.82//

anye naramṛgā mugdhā jambudvīpe svajaṅgale /
viharanti yathā rāma tathā mā viharānagha //MU_6,30.83//

atyalpakālaṃ śiśire kardamālepadāyini /
na maṅktavyaṃ vadhūrūpe mahiṣeṇeva palvale //MU_6,30.84//

bhogābhogā bahiṣkāryā āryasyānusaret padam /
pravicārya mahāryais svam ekam ātmānam āśrayet //MU_6,30.85//

apavitrasya tucchasya durbhagasya durākṛteḥ /
dehasyārthe na maṅktavyaṃ cintācuṇṭīṣu cāruṇā //MU_6,30.86//

anyena racito deho yakṣeṇānyena saṃśritaḥ /
duḥkham anyasya bhoktānyaś citreyaṃ maurkhyacakrikā //MU_6,30.87//

yathaikarūpā ghanatā dṛṣado 'py ātmanas tathā /
sattāmātraikasāmānyād itarasyātyasambhavāt //MU_6,30.88//

yathopalasya ghanatā manastā hi tathātmanaḥ /
sattāmātrād abhinnā svād abhāvād anyasaṃvidaḥ //MU_6,30.89//

yathopalasya ghanatā tathāsya paramātmanaḥ /
rūpaikarūpā saṃvittis sattāsāmānyarūpataḥ //MU_6,30.90//

pṛthak sambhavatīhāṅga na jāḍyaṃ na ca cetanam /
mithyāsaṅkalparacite ete hi śiśuyakṣavat //MU_6,30.91//

yathekṣurasamātrasya tv ekasyaiva pṛthaṅmayī /
ayaṃ guḍa idaṃ khaṇḍam iti māyā mudhoditā //MU_6,30.92//

paramātmana ekasya sattāsāmānyarūpataḥ /
mudhaivābhyuditaiveyaṃ jāḍyājāḍyamatis tathā //MU_6,30.93//

kṣīyate prekṣitaivaiṣā prekṣāmātraikanāśinī /
śuktirupyamatiprakhyā na satī nāsatī tataḥ //MU_6,30.94//

nāsato vidyate bhāvo yo nāsty eveha san na saḥ //MU_6,30.95//

svarūpamātraniṣṭhatvād dvaitaikyābhāvayogataḥ /
abhāvād anyasaṃvittes samatvam upalātmanoḥ //MU_6,30.96//

ananyo 'nanta ekātmā svasattānubhavī yathā /
tathopalas svatāniṣṭho na jaḍo na ca cetanaḥ //MU_6,30.97//

anyāsambhavato nityadvaitaikyābhāvayogataḥ /
cetyasyāsambhavād ātmā na jaḍo na ca cetanaḥ //MU_6,30.98//

jaḍājaḍadṛśau vandhyāputravad vyomavṛkṣavat /
samāyāte na cāyāte prekṣite na ca vīkṣite //MU_6,30.99//

jaḍacetanaśabdārthāv asantau rajjusarpavat /
bhavatas tau kathaṃ satyam aprekṣāmātrakād ṛte //MU_6,30.100//

yac ca cetanam ātmeti jaḍaś copala ity api /
uktaṃ tad īdṛgvāgyogyabodhyabodhanahetukam //MU_6,30.101//

bodhyaḥ paratare bodhe yayā yuktyā prabodhyate /
sopadeśyā na gṛhṇāti mūḍhas tat sahasā padam //MU_6,30.102//

cittaṃ pṛthak pṛthag imāni hatendriyāṇi kartā na dṛśyata idaṃ ca gṛhaṃ mudhaiva /
ko 'py anya eva parivalgati nissvabhāva eṣo 'ham ity alam aho mahad indrajālam //MU_6,30.103//

lolāsu saṃsṛtiṣu bhūtaparamparāṇāṃ krīḍāsu cānyapuruṣasya cidekavṛtteḥ /
tattvaṃ vicārya ramate hi mahānubhāvo mantrī yatholbaṇaviṣāsu bhujaṅgamīṣu //MU_6,30.104//

na tvaṃ śiro na nayane na ca raktamāṃse nāsthīni naiva ca mano na ca bhūtajālam /
mā moham ehi na śarīram asi prasannā cit tvaṃ prapannasakalāmalasarvageti //MU_6,30.105//

dehasattāvicāro nāma sargaḥ


ekatriṃśas sargaḥ

vasiṣṭhaḥ:
etāṃ dṛṣṭim avaṣṭabhya naṣṭakaṣṭeṣṭaceṣṭitaḥ /
tiṣṭhāṣṭaguṇam aiśvaryam apy ariṣṭam ivotsṛjan //MU_6,31.1//

athemām aparāṃ dṛṣṭiṃ mahāmohavināśinīm /
duṣprāpām api suprāpām anapāyām anāmayām //MU_6,31.2//

śṛṇu yā kathitā pūrvaṃ mama kailāsakandare /
saṃsāraduḥkhaśāntyarthaṃ devenārdhendumaulinā //MU_6,31.3//

astīndukarasambhārabhāsuraḥ pārago divaḥ /
kailāso nāma śailendro gaurīramaṇamandiram //MU_6,31.4//

gaṅgānirjharanirdhauto gaṇodgīrṇaguhāgṛhaḥ /
mandānilavalaccūtakadambavanabandhuraḥ //MU_6,31.5//

līlālolāmaragaṇaḥ kṛtakokakalāravaḥ /
kaumārabarhivalitakharjūravanapiñjaraḥ //MU_6,31.6//

tamālāntarhitāmbhodaḥ kadalītulitāmbudaḥ /
cañcarījālajaṭilaḥ kūjatkalakapiñjalaḥ //MU_6,31.7//

vidyādharodgītaguhaḥ kacatkanakakandaraḥ /
kāraṇḍavoḍḍāmaravāg asaṅkhyakusumāmbudaḥ //MU_6,31.8//

vimuktajaladodgāras siddhacāraṇasevitaḥ /
candrāvacūladayitas trilokīlokavanditaḥ //MU_6,31.9//

satkalpapādapabhujas suśikhāśṛṅgakandharaḥ /
ratnavidyotanayano vanāvalitanūruhaḥ //MU_6,31.10//

kācakandarakeśaśrīs svavanāvalanāṃśukaḥ /
pavanoddhūtakiñjalkajālāruṇatalāmbaraḥ //MU_6,31.11//

tatrāste bhagavān devo haraś candrakalādharaḥ /
śūlapāṇis trinayano gaṇaughaparivāritaḥ //MU_6,31.12//

bhavānīhṛtadehārdhas sarvalokaikakāraṇam /
kandarpadarpadalanaḥ kalākarakalādharaḥ //MU_6,31.13//

ṣaṇmukhānugatacchāyaḥ pramattavṛṣavāhanaḥ /
mattebhakṛttivasanaś śmaśānaramaṇālayaḥ //MU_6,31.14//

taṃ pūjayan mahādevaṃ tasminn eva girau purā /
kadācid avasaṃ gaṅgātaṭe 'haṃ racitāśramaḥ //MU_6,31.15//

tapo'rthaṃ tāpasācāre cirāya racitasthitiḥ /
yathākramasadācāraḥ puṇyasānusamāśrayaḥ //MU_6,31.16//

nivāsārthaṃ kṛtasnānaḥ kṛtanīladaloṭajaḥ /
bālavṛkṣakabaddhāsthas saṃropitalatāvṛtiḥ //MU_6,31.17//

sañcitāgryavanaprāṇir upārjitakamaṇḍaluḥ /
puṣpārthaṃ syūtapuṭakas sūmbhitasvākṣamālikaḥ //MU_6,31.18//

śiṣyasaṅghātavalitaḥ kṛtaśāstrārthasaṅgrahaḥ /
ānītapustakavyūhaḥ paripālitasanmṛgaḥ //MU_6,31.19//

evaṃguṇaviśiṣṭasya kailāsavanakuñjake /
tapaḥ pracarato rāma mama kālo 'tyavartata //MU_6,31.20//

athaikadā kadācit tu bahulasyāṣṭame dine /
gate śrāvaṇapakṣasya rātryardhe kṣayam āgate //MU_6,31.21//

dikṣu saṃśāntarūpāsu kāṣṭhamaunasthitāsv iva /
khaḍgacchedyāndhakāreṣu kuñjeṣu gahaneṣu ca //MU_6,31.22//

avaśyāyalasanmuktāhāse sarati mārute /
ālavālopadhāneṣu mṛgeṣv āśramaśāyiṣu //MU_6,31.23//

amṛtāṃśukarasyandam ātmanaḥ parivṛddhaye /
lihatsu śaśiraśmibhyaḥ pallaveṣv amṛtadravam //MU_6,31.24//

kumudvatīṣv oṣadhīṣu cakorīṣu latāsu ca /
pibantīṣv amṛtasyandaṃ karair ākīrṇam aindavam //MU_6,31.25//

śailaviśrāntanīlābhrapallavasya visāriṇaḥ /
kṛttikāgucchake vyomatāpiñchasya tribhāgage //MU_6,31.26//

tāraughapratibimbena girau sphaṭikabhūmiṣu /
vikāsipuṣpaprakare dviguṇatvam upāgate //MU_6,31.27//

mayi pallavapalyaṅkagate muktehayā dhiyā /
cintayaty amalābhāsam ātmatattvam aviplutam //MU_6,31.28//

dvitīyamaddehavati vyomni saptarṣimaṇḍale /
madartham iva tām eva diśam āpatatīva ca //MU_6,31.29//

tārakātritaye vyomno gṛhamūrdhani madhyage /
mṛgatraye kirātātte sadā bhramam ivāgate //MU_6,31.30//

utphullakumudāmodadviguṇoddāmamanmathe /
cakravākagaṇe śailasarasīṣv anyatāṃ gate //MU_6,31.31//

śilāśikhopaviṣṭāsu śailotkīrṇāsv ivābhitaḥ /
pibantīṣu cakorīṣu śītaṃ śaśikarāmṛtam //MU_6,31.32//

vahati madhuramārute vane 'ntaś śaśikaraśīkaravarṣaṇaikaśīte /
dalacayacalanotthaśabdagīte kumudavadhūprathamābhisāriṇīva //MU_6,31.33//

vasiṣṭhāśramavarṇanaṃ nāma sargaḥ


dvātriṃśas sargaḥ

vasiṣṭhaḥ:
etasmin samaye tatra yāmārdhe prathame gate /
samādhiṃ tanutāṃ nītvā sthito 'haṃ bāhyalagnadṛk //MU_6,32.1//

apaśyaṃ kānane tejo jhagity eva samutthitam /
mandarāhananoddhūtakṣubdhakṣīrodabhāsuram //MU_6,32.2//

śubhrābhraśatasaṅkāśaṃ nṛtyadindugaṇopamam /
caṇḍānilabaloddhūtaṃ himarāśim ivācalam //MU_6,32.3//

yugāntatāpagalitaṃ susphāṭikam ivācalam /
nāvanītam ivāmbhodaṃ ketakaugham ivotthitam //MU_6,32.4//

śaṅkhaśauklyam ivoḍḍīnaṃ śubhrābhram iva sambhṛtam /
kṣīraphenam ivotphālaṃ muktāsāram ivoddhatam //MU_6,32.5//

gaṅgātaraṅgabharavat praviṣṭaṃ kandarāntaram /
piṇḍahāryaṃ sudadhivac chārvaṃ hāsam ivātatam //MU_6,32.6//

prakaṭīkṛtadik tejas tad ālokya mayā smayāt /
antaḥprakāśaśālinyā buddhidṛṣṭyāvalokitam //MU_6,32.7//

yāvat paśyāmi taṃ sānuṃ līlayaiva yadṛcchayā /
viharan svagirau hṛdye tāvac candrakalādharaḥ //MU_6,32.8//

pāścātyagulmāntaritagaṇajālopamālitaḥ /
gaurīkarārpitakaro nandiprotsāritāgragaḥ //MU_6,32.9//

paścātparikrāntavṛṣas sarvarātricarāvṛtaḥ /
kalhāradāmavalito mandārakṛtaśekharaḥ //MU_6,32.10//

jaṭāmaulīndukaliko bhogīndrakṛtakuṇḍalaḥ /
calattuṣāraśailābhas sarvasaṅkalpitārthadaḥ //MU_6,32.11//

manodṛṣṭas sa bhagavān manasaiva tato mayā /
dattamandārapuṣpeṇa praṇatenābhivanditaḥ //MU_6,32.12//

iti kṛtvā mayā dehaḥ paryaṅkaśayanād ayam /
kṣaṇād utthāpitas tasmād bhūteneva mahāśavaḥ //MU_6,32.13//

śiṣyān udbodhya tatrasthān gṛhītvārghaṃ susaṃyataḥ /
agamaṃ lokanāthasya dṛṣṭipūtam ahaṃ puraḥ //MU_6,32.14//

tatra puṣpāñjaliṃ dattvā dūrād eva trilocanaḥ /
dattārgheṇa mayā devas sa praṇamyābhivanditaḥ //MU_6,32.15//

tataś candraprabhāmṛdvyā ṛjvyā śītalayā tayā /
dṛśā sarvārtihāriṇyā saraṇyā śāśvate pade //MU_6,32.16//

aham ālokya devena candrārdhakṛtamaulinā /
puṣpasānūpaviṣṭena proktas smitasitākṣaram //MU_6,32.17//

īśvaraḥ:
ānayārghyaṃ tathā pādyaṃ brahman svāgatam astu te /
āśramātithayaḥ prāptā vayam adya tavānagha //MU_6,32.18//

ghanābhirāmaśālinyā satataṃ śamaśāntayā /
muditodārayā brahmaṃs tapolakṣmyā virājase //MU_6,32.19//

āgacchopaviśāsmiṃs tvam akṛtrimadalāsane /
mṛdau sānusamudbhūte puṇyasañcayapāvane //MU_6,32.20//

iti proktavate tasmai niśeśārdhārdhadhāriṇe /
arghaṃ puṣpaṃ tathā pādyaṃ samupetyārpitaṃ mayā //MU_6,32.21//

pādayor hastayoś caiva tanvāṃ cāsya svayambhuvaḥ /
mandārapuṣpāvalayo vikīrṇā bahavaḥ puraḥ //MU_6,32.22//

tato bhagavatī gaurī tādṛśyaiva saparyayā /
sampūjitā sakhīyuktā gaṇamaṇḍalikā tathā //MU_6,32.23//

gṛhītavantau tau tāṃ me saparyām ādarāt prabhū /
bhaktipraṇayino rāma pārvatīparameśvarau //MU_6,32.24//

pūjānte pūrṇaśītāṃśuraśmiśītalayā girā /
tatropaviṣṭaṃ provāca mām athendukalādharaḥ //MU_6,32.25//

īśvaraḥ:
brahman praśamaśālinyaḥ prāptaviśrāntayaḥ pare /
kaccit kalyāṇakāriṇyas saṃvidas te sthitāḥ pade //MU_6,32.26//

kaccit kamalakalhārakumudānayanakṣamāḥ /
tavāntevāsino brahman nīrujas tvadanuvratāḥ //MU_6,32.27//

balibhāgabhujāṃ kaccid bhagavan bhavadāśrame /
kuśalaṃ mugdhamugdhānāṃ mṛgāṇāṃ matpriyādṛśām //MU_6,32.28//

kaccin mandārakusumāny ete mandārapādapāḥ /
tavāsmadādipūjārthaṃ samprayacchanti sūnnatāḥ //MU_6,32.29//

kaccin mandākinī puṇyaṃ tava snānopayogikam /
ekayā vāhalatayā dadāty utpalapaṅkajam //MU_6,32.30//

asamañjasaceṣṭāsu nityaṃ ceṣṭāsu me 'nagha /
api madgaṇalīlāsu muninātha na khidyase //MU_6,32.31//

tiṣṭhantam iha śailendre vipināraṇyavāsinaḥ /
api nodvejayanti tvāṃ dhaneśānucarā mune //MU_6,32.32//

durvṛttaghanayakṣaughe vipra lolaniśācare /
vasato 'smin gireḥ kukṣāv apy anudvegitāsti te //MU_6,32.33//

evaṃvādini deveśe sarvalokaikakāraṇe /
girānunayaśālinyā mayoktaṃ raghunandana //MU_6,32.34//

tryakṣānusmṛtikalyāṇavatām iha maheśvara /
na kiñcid api duṣprāpaṃ na ca kāścana bhītayaḥ //MU_6,32.35//

tvadanusmaraṇānandaparipūrṇitacetasaḥ /
na te santi jagatkośe praṇatiṃ ye na bibhrati //MU_6,32.36//

te deśās te janapadās tā diśas te ca parvatāḥ /
tvadanusmaraṇaikāntadhiyo yatra narās sthitāḥ //MU_6,32.37//

phalaṃ bhūtasya puṇyasya vartamānasya secanam /
taror ivaiṣyato bījaṃ tvadanusmaraṇaṃ prabho //MU_6,32.38//

bhūtaṃ bhavyaṃ bhaviṣyac ca saphalaṃ yena nāma tat /
kālatritayakalyāṇaṃ tvadanusmaraṇaṃ prabho //MU_6,32.39//

paramaṃ manaso mitraṃ sarvāpatprasarāpaham /
sarvasampallatāsekas tvadanusmaraṇaṃ prabho //MU_6,32.40//

mahāmahimnāṃ mahatāṃ mahitānāṃ ca karmaṇām /
kāraṇaṃ kāraṇānāṃ vai tvadanusmaraṇaṃ prabho //MU_6,32.41//

vivekapayasām abdhiḥ puṇyaratnākaraḥ paraḥ /
ajñānatimirārkaughas tvadanusmaraṇaṃ prabho //MU_6,32.42//

jñānāmṛtaughakalaśo dhṛtijyotsnāniśākaraḥ /
apavargapuradvāraṃ tvadanusmaraṇaṃ prabho //MU_6,32.43//

tṛṣṇālatāyāḥ paraśur dhairyāmbhodharaparvataḥ /
dainyadurvanadāvāgnis tvadanusmaraṇaṃ prabho //MU_6,32.44//

jayaty ābhāsitāśeṣacittasaṃsāramaṇḍapaḥ /
apūrvaḥ paramo dīpas tvadanusmaraṇaṃ prabho //MU_6,32.45//

tvadanusmaraṇodāracintāmaṇimatā mayā /
sarvāsām āpadāṃ mūrdhni dattaṃ bhūtapate padam //MU_6,32.46//

sakaladuḥkhabhayāpahara prabho kṣaṇam apīha mayāsi na cetasā /
varada vīra maheśvara vismṛtas sukham ato nivasāmi bhavān iva //MU_6,32.47//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_6,32.48//

harasamāgamo nāma sargaḥ


trayastriṃśas sargaḥ

vasiṣṭhaḥ:
ity uktavantam atrāsau gaurī bhagavatī giram /
mām uvāca jaganmātā māteva tanayaṃ priyam //MU_6,33.1//

devī:
bhagavan bhavatā brūhi bhūrisaubhāgyabhāginī /
pativratānāṃ prathamā kva kṛtārundhatī priyā //MU_6,33.2//

uttiṣṭhānaya tām asmād āśramān macchramāpahāt /
tayā saha kathāś citrāḥ karomy ekavayasyayā //MU_6,33.3//

ity ukte tatra pārvatyā mayā sā gṛhiṇī svayam /
gatvoddeśaṃ tam evāśu samānītā samāśayā //MU_6,33.4//

arundhatyā samaṃ kṛtvā lalanācāram akṣatam /
svakāryaikaparā gaurī babhūva parinirvṛtā //MU_6,33.5//

aham asmin kṣaṇe buddhyā rāma cintitavān idam /
avyagro matprasannaś ca labdho 'yaṃ bhagavān mayā //MU_6,33.6//

kam enaṃ parameśānaṃ sarvajñānamahārṇavam /
paripṛcchāmi sandeham indubhūṣitaśekharam //MU_6,33.7//

iti sañcintya sa gurur idaṃ pṛṣṭo mayānagha /
śṛṇu vakṣyāmi te sarvaṃ yad uktaṃ candramaulinā //MU_6,33.8//

bhagavan bhūtabhavyeśa sarvakāraṇakāraṇa /
bhavatprasādenedaṃ me dhārṣṭyam abhyāgataṃ sphuṭam //MU_6,33.9//

pṛcchāmi tvā mahādeva yad ahaṃ tat tvam āśu me /
brūhi prasannayā buddhyā tyaktodvegam anāmaya //MU_6,33.10//

sarvapāpakṣayakaraṃ sarvakalyāṇavardhanam /
devārcanavidhānaṃ me satyaṃ brūhi maheśvara //MU_6,33.11//

īśvaraḥ:
śṛṇu brahman varam idaṃ devārcanam anuttamam /
vadāmi mucyase yena kṛtena sakṛd eva hi //MU_6,33.12//

kaccit vetsi mahādevo devaḥ kas syād iti dvija /
na devaḥ puṇḍarīkākṣo na ca devas trilocanaḥ //MU_6,33.13//

na devaḥ kamalodbhūto na devas tridaśeśvaraḥ /
na devaḥ pavano nārko nānalo na niśākaraḥ //MU_6,33.14//

na brāhmaṇo nāvanipo nāhaṃ na tvaṃ dvijottama /
na devo deharūpo 'sti na devaś citrarūpadhṛt //MU_6,33.15//

na devaḥ kalanārūpī nāpi devo bhaven matiḥ /
akṛtrimam anādyantaṃ vedanaṃ deva ucyate //MU_6,33.16//

ākārādiparicchinnam iti vastuni tat kutaḥ /
akṛtrimam anādyantaṃ vedanaṃ cicchivaṃ viduḥ //MU_6,33.17//

tad eva devaśabdena kathyate tat prapūjayet /
tad evāsti yatas sarvaṃ sattāsattātmarūpadhṛt //MU_6,33.18//

ajñātaśivatattvānām ākārādyarcanaṃ kṛtam /
yojanādhvany aśaktasya krośādhvā parikalpyate //MU_6,33.19//

iyattādiparicchinnaṃ rudrādeḥ prāpyate phalam /
akṛtrimam anādyantaṃ phalam ānanda ātmanaḥ //MU_6,33.20//

akṛtrimaphalaṃ tyaktvā yaḥ kṛtrimaphalaṃ vrajet /
sa tyaktamandāravanaḥ kārañjaṃ yāti kānanam //MU_6,33.21//

bodhas sāmyaṃ śama iti puṣpāṇy agryāṇi tatra vai /
śivaṃ cinmātram akalam ātmānam amalaṃ viduḥ //MU_6,33.22//

śamabodhādibhiḥ puṣpair deva ātmā yad arcyate /
tat taddevārcanaṃ viddhi nākārārcanam arcanam //MU_6,33.23//

ātmasaṃvittirūpaṃ tu tyaktvā devārcanaṃ janāḥ /
kṛtrimārcāsu ye saktāś ciraṃ kleśaṃ bhajanti te //MU_6,33.24//

jñātajñeyā hi ye santo bālakrīḍopamaṃ na te /
ātmadhyānād ṛte brahman kurvate devapūjanam //MU_6,33.25//

ātmaiva devo bhagavāñ śivaḥ paramakāraṇam /
jñānārcanenāvirataṃ pūjanīyas sa sarvadā //MU_6,33.26//

tvam etac cetanākāśam ātmānaṃ jīvam avyayam /
svabhāvaṃ viddhi na tv anyat pūjyapūjātmapūjanam //MU_6,33.27//

cetanākāśamātrātma yathā jagad idaṃ prabho /
yathā ca cetanasyaiva jīvāditvaṃ tad ucyatām //MU_6,33.28//

cidvyomaiva kilāstīha pārāvāravivarjitam /
sarvatrāsambhavaccetyaṃ yat kalpānteṣu śiṣyate //MU_6,33.29//

tad yat svayaṃ prakacati tasya svakacanasya tu /
svayaṃ saṃviditaṃ nāma tenedaṃ jagad ity alam //MU_6,33.30//

ity evaṃ svapnapuravaj jagad bhāti cidātmakam /
evaṃ cidvyomamātrātma jagad acchaṃ na bhittimat //MU_6,33.31//

atyantāsambhavaccetyadṛṣṭi cidvyomamātrakam /
cittvāt kacati sargādau yat taj jagad iti smṛtam //MU_6,33.32//

tasmāt svapnapurākāraṃ yad idaṃ bhāsate jagat /
tatra cidvyomamātrātmany anyatā nāma kā kutaḥ //MU_6,33.33//

cinmātram eva girayaś cinmātraṃ jagadambaram /
cinmātram ātmā jīvaś ca cinmātraṃ bhūtasantatiḥ //MU_6,33.34//

cidvyomamātrād itarat sargādau sargavedane /
bhinnaṃ svapnapure cāṅga kiṃ sambhavati kathyatām //MU_6,33.35//

ākāśaṃ paramākāśaṃ brahmākāśaṃ jagac citiḥ /
iti paryāyanāmāni tarupādapavṛkṣavat //MU_6,33.36//

etac ca svapnasaṅkalpamāyādiṣv anubhūyate /
tadā kila cidākāśam eva bhāti jagattayā //MU_6,33.37//

yathaitat saṃvidākāśaṃ svapne bhāti jagadvapuḥ /
tathedaṃ jāgradākhye 'pi svapne bhāti tad eva naḥ //MU_6,33.38//

yathā svapnapure citkhaṃ varjayitvetarat kvacit /
na kiñcit sambhavaty aṅga jagaty evam ihāditaḥ //MU_6,33.39//

yato na sambhavaty anyac cedaṃ kiñcit tato 'khilam /
cittvaṃ sacetyam apy etad acetyaṃ saj jagat sthitam //MU_6,33.40//

yathā cidvyomamātrātma svapne ghaṭapaṭādikam /
sargādāv eva sargo 'yaṃ tathā cidvyomamātrakam //MU_6,33.41//

śuddhasaṃvittimātratvād ṛte 'nyat svapnapattane /
yathā na vidyate kiñcit tathāsmin bhuvanatraye //MU_6,33.42//

yāḥ kāścana dṛśo ye ye bhāvābhāvāḥ kilāgamāḥ /
sadeśakālacittās tat sarvaṃ cidvyomamātrakam //MU_6,33.43//

sa eṣa devaḥ kathito yaḥ paraḥ paramārthataḥ /
yas tvaṃ yo 'ham aśeṣaṃ vā jagad eva ca yo 'khilam //MU_6,33.44//

sarvasya bhūtajātasya jagato 'nyasya te mama /
deho hi cetanākāśaṃ paramātmaiva netarat //MU_6,33.45//

saṅkalpane svapnapure śarīraṃ cidvyomato 'nyan na yathāsti kiñcit /
tatheha sarge prathamaikasargān mune prabhṛty asti na rūpam anyat //MU_6,33.46//

jagataḥ paramātmamayatvavarṇanaṃ nāma sargaḥ


catustriṃśas sargaḥ

īśvaraḥ:
evaṃ sarvam idaṃ viśvaṃ paramātmaiva kevalam /
brahmaiva paramākāśa eṣa devaḥ paras smṛtaḥ //MU_6,34.1//

tad etatpūjanaṃ śreyas tasmāt sarvam avāpyate /
sa devas sarvagas sarvas sarvaṃ tasmin pratiṣṭhitam //MU_6,34.2//

akṛtrimam anādyantam advitīyam akhaṇḍitam /
abahissādhanāsādhyaṃ sukhaṃ tasmād avāpyate //MU_6,34.3//

prabuddhas tvaṃ muniśreṣṭha tenedaṃ tava varṇyate /
nāsi devārcane yogyaḥ puṣpadhūpamaye mahān //MU_6,34.4//

avyutpannadhiyo ye hi bālāḥ pelavacetasaḥ /
kṛtrimārcāmayaṃ teṣāṃ devārcanam udāhṛtam //MU_6,34.5//

gandhākṣataiś ca dīpaiś ca puṣpādyaiḥ pūjayanti hi /
mithyaiva kalpitair devam ākāre kalpitātmakam //MU_6,34.6//

svasaṅkalpakṛtaiḥ kṛtvā kramair arcanam ādṛtāḥ /
bālās santāpam āyānti puṣpadhūpalavārcanaiḥ //MU_6,34.7//

svasaṅkalpakṛtair arthaiḥ kṛtvā devārcanaṃ mudhā /
yataḥ kutaścin mithyātma phalam atrārpayanti te //MU_6,34.8//

puṣpadhūpārcanaṃ brahman kalpitaṃ bālabuddhiṣu /
yat syād bhavādṛśe 'yogyam arcanaṃ tad vadāmy aham //MU_6,34.9//

asmadādis tu no kaścid devo matimatāṃ vara /
devas tribhuvanādhāraḥ paramātmaiva netaraḥ //MU_6,34.10//

śivas sarvapadātītas sarvasaṅkalpanātigaḥ /
sarvasaṅkalpavalito na sarvī na ca sārvikaḥ //MU_6,34.11//

dikkālādyanavacchinnas sarvārambhaprakārakṛt /
cinmātramūrtir amalo deva ity ucyate mune //MU_6,34.12//

saṃvit sarvakalātītā sarvabhāvāntarasthitā /
sarvasattāpradā devī sarvasantāpahāriṇī //MU_6,34.13//

brahma brahman sadasator madhyaṃ tad deva ucyate /
paramātmāparābhikhyaṃ tat sad om ity udāhṛtam //MU_6,34.14//

mahāsattāsvabhāvena sarvatra samatāṃ gatam /
mahācid iti ca proktaṃ paramārtha iti śrutam //MU_6,34.15//

sthitaṃ sarvatra sarvartu latāsv antar yathā rasaḥ /
sattāsāmānyarūpeṇa mahācittvātmanāpi ca //MU_6,34.16//

yac cittattvam arundhatyā yac cittattvaṃ tavānagha /
yac cittattvaṃ ca pārvatyā yac cittattvaṃ gaṇeṣu ca //MU_6,34.17//

cittattvaṃ yan mamedaṃ ca cittattvaṃ yaj jagattraye /
tad deva iti tattvajñā vidur uttamabuddhayaḥ //MU_6,34.18//

pādapāṇyādimān anyo yo vā devaḥ prakalpyate /
sa cinmātrād ṛte brahman kiṃsāraḥ kila kathyatām //MU_6,34.19//

na sa dūre sthito brahman na duṣprāpas sa kasyacit /
sa saṃsthitas sadā dehe sarvatraiva ca khe tathā //MU_6,34.20//

sa karoti sa cāśnāti sa bibharti prayāti ca /
sa niśśvasati saṃvettā so 'ṅgāny aṅgāni vetti te //MU_6,34.21//

so 'syāṃ vicitraceṣṭāyāṃ prakāśāyāṃ ca tadvaśāt /
tatsvarūpanibaddhāyāṃ puryām aṅgapurīśvaraḥ //MU_6,34.22//

śarīraparvatasthāyāṃ calāyāṃ tatprasādataḥ /
so 'syāṃ gahanakośāyāṃ hṛdguhāyāṃ guheśvaraḥ //MU_6,34.23//

manaṣṣaṣṭhendriyācārasattātītāmalātmanaḥ /
tasya saṃvyavahārārthaṃ sañjñā cid iti kalpitā //MU_6,34.24//

sa eṣa cinmayas sūkṣmas sarvavyāpī nirañjanaḥ /
imaṃ bhāsuram ābhāsaṃ karoti na karoti ca //MU_6,34.25//

sā cid atyantavimalā jagadarthāṃ jagatkriyām /
imāṃ rañjayati prājña raseneva madhur latām //MU_6,34.26//

cāravo ye camatkārāś citaś citi yathāsthitam /
camatkurvanti kila te ete kecin nabho'bhidhāḥ //MU_6,34.27//

kecij jīvābhidhānāś ca kecic cittābhidhānakāḥ /
kecit kālābhidhānāś ca kecid deśābhidhānakāḥ //MU_6,34.28//

kecit kriyābhidhānāś ca kecid dravyābhidhānakāḥ /
kecid bhāvavikārādijāḍyacittvābhidhānakāḥ //MU_6,34.29//

prākāśyādyabhidhāḥ kecit kecic caiva tamo'bhidhāḥ /
arkendvādyabhidhāḥ kecit kecid yakṣābhidhānakāḥ //MU_6,34.30//

niricchasvasvabhāvena vasantena yathāṅkuraḥ /
janyate tadvad eveyaṃ jagallakṣmīś cidātmanā //MU_6,34.31//

cid imāsu samagrāsu sarvadaivaikikaiva hi /
trailokyāmbudhisaṃsthāsu śarīrajalajālikā //MU_6,34.32//

śarīrapaṅkajabhrāntamanobhramarasambhṛtam /
āsvādayati saṅkalpamadhu mattā cidīśvarī //MU_6,34.33//

sasurāsuragandharvaṃ saśailārṇavakaṃ jagat /
citi sthiraṃ pravahati jalāvarte tṛṇaṃ yathā //MU_6,34.34//

cañcaccittamayācāracāracañcuracakrikam /
saṃsāracakraṃ ciccakre bhrāmyati bhramabhājanam //MU_6,34.35//

cic caturbhujarūpeṇa jaghānāsuramaṇḍalam /
kālo jaladakhaṇḍena sāyudhena yathātapam //MU_6,34.36//

cit trinetratayā brahman vṛṣaśītāṃśucihnayā /
gaurīkamalinīvaktrapadmaṣaṇḍālitāṃ gatā //MU_6,34.37//

viṣṇoḥ padmālitām etya cid dhyānādhīnamānasīm /
trayīnalinyās sarasīṃ dhatte paitāmahīṃ sthitim //MU_6,34.38//

cito brahman vicitrāṇi śarīrāṇīha bhūriśaḥ /
pattrāṇīva taror hemni keyūrādikriyeva vā //MU_6,34.39//

cit samastasurānīkaparivanditapādayā /
trailokyacūḍāmaṇitāṃ dhatte vāsavalīlayā //MU_6,34.40//

cit surāsuratām etya trailokyodaraḍambare /
pataty udeti saṃyāti svātmanaivābdhivārivat //MU_6,34.41//

ciccandrikā caturdikkam evābhāsaṃ vitanvatī /
vikāsayati niśśeṣabhūtasattākumudvatīm //MU_6,34.42//

ciddarpaṇamahālakṣmīs trijagat pratibimbitam /
gṛhṇāty anugraheṇāntas svagarbham iva garbhiṇī //MU_6,34.43//

cic caturdaśabhūtānāṃ maṇḍalāni mahānti ca /
bhūtīkaroti vāriśrīs samudratvam ivāmbudheḥ //MU_6,34.44//

vicitrālokakusumā ghanasaṅkalpapallavā /
vyomakedārikārūḍhā sattaughaphalaśālinī //MU_6,34.45//

jīvajālarajaḥpuñjā vāsanārasarañjitā /
saṃvedanatvagvalitā citrehākalikākulā //MU_6,34.46//

atītāsaṅkhyatrijagatkesarojjvalarūpiṇī /
anārataspandamahāvilāsollāsahāsinī //MU_6,34.47//

sarvartuparvaparuṣā jaḍaśailādigumphitā /
vihagagranthivalitā mūlāgraparivarjitā //MU_6,34.48//

cillateyaṃ vikasitā pelavaṃ sadasadvapuḥ /
vicitraṃ dṛśyakusumaṃ parāmarśāsahaṃ bahu //MU_6,34.49//

anayeha hi sarvatra cchāyācchāpi vijanyate /
manyate tanyate vastu gīyate kriyate 'pi ca //MU_6,34.50//

mahācitānayā nityaṃ bhāsante bhāskarādayaḥ /
dehās svadante ca mithas tvanmaccijjaḍavibhramaiḥ //MU_6,34.51//

vitatāvartavartanyā cidvātyeyaṃ pranṛtyati /
jagajjālarajolekhā tatsattā dṛśyadehinī //MU_6,34.52//

cit sarvaṃ jagadārambham imaṃ prakaṭayaty alam /
trailokyadīpakaśikhā dīpo varṇaśriyaṃ yathā //MU_6,34.53//

ciccandrabimbe vimale śaśavat prāpya saṅgamam /
sarvatra lakṣyatām eti padārthaśrīr jagadgatā //MU_6,34.54//

cidrasāyanasekena padārthapaṭalāvalī /
rūpam eti phalaṃ caiva prāvṛṭsikteva sallatā //MU_6,34.55//

cicchāyayaiva sarvasya jāḍyaṃ śāmyaty udeti vā /
śavasyāsya śarīrasya gṛhasyeva tamas tviṣā //MU_6,34.56//

ciccamatkṛtayo dehe na bhaveyur imā yadi /
trailokyadehās tat ke te kān spṛśeyuḥ kimākṛtīn //MU_6,34.57//

cidālokaprakāśe 'smin saṅkalpaśiśudhāriṇī /
kriyākulavadhūr dehagehe sphurati cañcalā //MU_6,34.58//

cidālokaṃ vinā kasya rasanāgre sphurann api /
kathaṃ kadā prakaṭatām eti kīdṛk ca vā rasaḥ //MU_6,34.59//

suskandhas svaṅgaśākho 'pi kuntalālivṛto 'py alam /
cinmañjarīṃ vinā dehavṛkṣaḥ ka iva rājate //MU_6,34.60//

vardhate 'bhilaṣaty atti cic carācarakāriṇī /
cid evāstītaran nāsti cinmātram idam utthitam //MU_6,34.61//

ity uktavān atha tryakṣas sudhāsyandācchayā girā /
punaḥ pṛṣṭo mayā rāma vinayapraśrayojjvalam //MU_6,34.62//

yadi sarvagatā deva cid asty ekā tatātmikā /
tad ayaṃ cetati sphāram ayaṃ caiva na cetati //MU_6,34.63//

ayaṃ cidvān purā bhūtvā ciddhīnas samprati sthitaḥ /
itīyaṃ kalpanā loke pratyakṣānubhavā katham //MU_6,34.64//

īśvaraḥ:
śṛṇv etad akhilaṃ brahman yathāpṛṣṭam vadāmi te /
mahān ayaṃ kṛtaḥ praśnas tvayā brahmavidāṃ vara //MU_6,34.65//

cid asti dviśarīreha sarvabhūtamayātmikā /
cetyonmukhātmikaikā tu nirvikalpā parā smṛtā //MU_6,34.66//

saṅkalpabaddhātmaivāntas svayam anyeva saṃsthitā /
saṅkalpitetaravarā dauśśīlyaṃ strī yathā gatā //MU_6,34.67//

sa eva hi pumān kopād yathehānya iva kṣaṇāt /
bhavaty evaṃ vikalpāṅkā cit svarūpānyatāṃ gatā //MU_6,34.68//

vikalpakalitā brahmaṃś cit svarūpaparicyutā /
jāḍyaṃ kramād bhāvayantī prayāti kalanāpadam //MU_6,34.69//

cit svayaṃ cetyatām eti sākāśaparamāṇutām /
śabdabījātmikāṃ paścād vātatanmātrabhāvanīm //MU_6,34.70//

deśakālavibhāgā tu tanmātravalitā kramāt /
jīvo bhūtvā bhavaty āśu buddhiḥ paścād ahaṃ manaḥ //MU_6,34.71//

manastvaṃ samupāyātā saṃsāram avalambate /
caṇḍālo 'smīti mananāc caṇḍālatvam iva dvijaḥ //MU_6,34.72//

saṅkalpitāprabodhena jāḍyāc cit svaprabodhinī /
śabalaṃ rūpam āsādya saṅkalpān yāty anāratam //MU_6,34.73//

anantasaṅkalpamayī jāḍyasaṅkalpapīvarī /
cij jāḍyād deham āyāti payaḥ pāṣāṇatām iva //MU_6,34.74//

tataś cittamanomohamāyeti vihitābhidhā /
jāḍyaṃ nipuṇam āśritya saṃsāre jāyate mune //MU_6,34.75//

mohasātmyam upāyātā tṛṣṇānigaḍapīḍitā /
kāmakopabhayopetā bhāvābhāvātipātinī //MU_6,34.76//

tyaktānantanijābhogā vyavacchedavikāriṇī /
duḥkhadāvānalātaptā śokāśanikṛśāśayā //MU_6,34.77//

iyam asmīti bhāvena śūnyena vikalīkṛtā /
bhedamātragṛhītāsthā paraṃ dainyam upāgatā //MU_6,34.78//

magnā mohamahāpaṅke paṅke jīrṇeva dantinī /
bhāvābhāvalatādolāparilolaśarīrakā //MU_6,34.79//

asārāvarasaṃsāravikāravyavahāriṇī /
tāpopataptahṛdayā rāgarogānusāriṇī //MU_6,34.80//

nijayūthaparibhraṣṭā mṛgīvāvaśatāṃ gatā /
āvirbhāvoditākārā tirobhāve 'stam āgatā //MU_6,34.81//

svasaṅkalpopayātāsu bhītā sambhramadṛṣṭiṣu /
palāyate 'py asatyāsu vetālīṣv iva bālikā //MU_6,34.82//

uṣṭrīva madhuno binduṃ vāñchate bhāvitaṃ sukham /
avāntaraparibhraṣṭā doṣād doṣaṃ pataty adhaḥ //MU_6,34.83//

paraṃ vaivaśyam āyāti saṅkaṭāt saṅkaṭaṃ gatā /
duḥkhād duḥkhe nipatitā vipado vipadi sthitā //MU_6,34.84//

nānānarthagaṇopetā ceṣṭāparavaśāśayā /
kaṣṭāt kaṣṭam anuprāptā paritāpānutāpinī //MU_6,34.85//

kramān nave nave bandhe 'vaidagdhyaṃ samupāgatā /
vicitrabandhanirmāṇaparā krimipadaṃ gatā //MU_6,34.86//

sarvataśśaṅkare bhītā prāṇātyayam upāgatā /
kṣīṇatoyeva śapharī vivartanaparāyaṇā //MU_6,34.87//

bālye vivaśasarvārthā yauvane cintayāhṛtā /
vārddhake mṛtiduḥkhāttā mṛtā karmavaśīkṛtā //MU_6,34.88//

jāyate duḥkhaśabalā mriyate jananonmukhī /
karoty āveśavivaśā nigiraty ārtidhāriṇī //MU_6,34.89//

gacchati śramasantaptā bhavaty ambudabhaṅgurā /
rodity ākrāntahṛdayā parākrandati tāpitā //MU_6,34.90//

apsarās svarganagare nāgī pātālakoṭare /
asurī daityavivare narastrī vasudhātale //MU_6,34.91//

rākṣasī rākṣasādhāre vānarī vanakoṭare /
siṃhī girīndraśikhare kinnarī kulaparvate //MU_6,34.92//

vidyādharī devagirau vyālī cāvanigartake /
latā tarau khagī nīḍe vīrut sānau vane mṛgī //MU_6,34.93//

śete nārāyaṇo 'mbhodhau dhyānī brahmapure 'bjajaḥ /
kāntāsakho haraś śaile svarge suravaro hariḥ //MU_6,34.94//

dinaṃ karoti tīkṣṇāṃśur varṣaty ambudharo jalam /
karoti rajanīm indur dhatte nīraṃ mahodadhiḥ //MU_6,34.95//

ṛtucakraṃ pravahati sahakālarkṣamaṇḍalam /
dinarātritayodeti tejastimiratā kvacit //MU_6,34.96//

kvacid bījarasollāsaḥ kvacit pāṣāṇamauninī /
kvacin nadī rasavahā kvacit kusumavistṛtiḥ //MU_6,34.97//

kvacit phalāvalīpākaḥ kvacit kvātho 'nalādibhiḥ /
kvacic chaityaṃ himendvādi kvacit khādi nakiñcana //MU_6,34.98//

kvacid ujjvalitākārā kvacit kṛṣṇā kvacit sitā /
kvacin nīlātha haritā kvacid agniḥ kvacin mahī //MU_6,34.99//

sarvātmatvāt sarvagatvāt sarvaśaktitayeddhayā /
sarvatvād ekarūpaiva khād apy acchaiva sā parā //MU_6,34.100//

cic cinoti yathātmānaṃ yena yatra yathā yadā /
tat tathāśu bhavaty amburayād vīcyāditā yathā //MU_6,34.101//

haṃsī krauñcī bakī kākī sarasīsārasī vṛkī /
pikī balākā hariṇī vānarī kariṇī śunī //MU_6,34.102//

caṭikā vañjulī śārī makṣikā ṣaṭpadī śukī /
dhīś śrīr hrīḥ prītir ārtiś ca śavarī śarvarī śaśī //MU_6,34.103//

etāsv anyāsu cānyāsu paribhramati yoniṣu /
vivartamānā saṃsāre jalāvarte tṛṇaṃ yathā //MU_6,34.104//

bibhety eṣā svasaṅkalpāt svaśabdād iva gardabhī /
nānayā sadṛg anyāsti mugdhā bālābalā calā //MU_6,34.105//

eṣā sā kathitā tubhyaṃ jīvaśaktir mayā mune /
prākṛtācāravivaśā varākī paśudharmiṇī //MU_6,34.106//

karmātmety abhidhāṃ prāptā śocyāsya paramātmanaḥ /
anantaduḥkhabahalaṃ svayaṃ sambhramam āśritā //MU_6,34.107//

asad evānayākrāntaṃ vināśi sahajaṃ malam /
taṇḍuleneva kambūkam ananyac cānyavat sthitam //MU_6,34.108//

anantavibhavabhraṣṭā daurbhāgyaparitāpinī /
śocati prāpya jīvatvaṃ bhartṛhīneva nāyikā //MU_6,34.109//

jaḍarater avalokaya śaktatāṃ nijapadasmaraṇena vineha yat /
vrajati pṛṣṭham adhaḥpatanāya khād duraraghaṭṭaghaṭīpuṭapīṭhavat //MU_6,34.110//

cetyonmukhacittattvavicāro nāma sargaḥ


pañcatriṃśas sargaḥ

īśvaraḥ:
cinoty alīkam evaivaṃ duḥkhitāsmīti bhāvanāt /
cid vadhūḥ kṣīvasuptaiva patitāsmīty alaṃ yathā //MU_6,35.1//

amṛtaiva mṛtāsmīti viparyastamatir vadhūḥ /
yathā rodity anaṣṭaiva naṣṭāsmīti tathaiva cit //MU_6,35.2//

akāraṇaviparyastamatir bhrāntam api sthiram /
yathā jagat paśyatīdaṃ tathāhantābhramaṃ citiḥ //MU_6,35.3//

cittvaṃ hi kāraṇaṃ tasyās saṃsārānubhave citeḥ /
na ca tatkāraṇaṃ kiñcic cittvānyatvātyasambhavāt //MU_6,35.4//

evaṃ hi kāraṇābhāvāc cetyasyāsambhavād api /
nāsau cin na ca tac cetyaṃ na ca tac cetyate tayā //MU_6,35.5//

na dṛśyadarśanadraṣṭṛrūpaṃ tailam ivopale /
na kartṛkarmakaraṇadṛg indāv iva kṛṣṇatā //MU_6,35.6//

na manomeyamānāni nabhasīva navāṅkuraḥ /
na ciccetanacetyādi nandane khadiro yathā //MU_6,35.7//

nāhantvatvattvatattvādi parvatatvam ivāmbare /
na cehatvānyadeśatve śaṅkhatvakṣv iva kajjalam //MU_6,35.8//

nānānānā na cāpy antar aṇāv iva sumeravaḥ /
na ca śabdārthaśabdaśrīr mahoṣaralatā yathā //MU_6,35.9//

neti neti na caivārkamaṇḍale rajanī yathā /
na vastutāvastute ca tuṣāreṣu yathoṣṇatā //MU_6,35.10//

na śūnyatāśūnyate ca śilākośa iva drumaḥ /
śūnyatāśūnyatā nāpi mahatī kha ivākhatā //MU_6,35.11//

kevalaṃ kevalībhāvas svasthataivāvaśiṣyate /
na kaścit kasyacid doṣo jñatayaitad avāpyate //MU_6,35.12//

nañarthābhāvanāmātreṇānarthaḥ prasṛtaś citeḥ /
nañarthabhāvanāmātreṇānartha upaśāmyati //MU_6,35.13//

nañarthabhāvanāmātrād ṛte 'trāṅgopayujyate /
na tṛṇaṃ na ca trailokyam iti svāyattatātra te //MU_6,35.14//

svāyatta eva hy eṣo 'rtho dussādho 'bhāvanāt sthitaḥ /
yad yan na sādhyate puṃsā tat kathaṃ kila labhyate //MU_6,35.15//

nirvikalpādvitīyā cid yāsau sakalagā satī /
paramaikā parā sācchā dīpikā tejasām api //MU_6,35.16//

saiṣāvabhāsanakarī sarvagā nityanirmalā /
nityoditā nirmanaskā nirvikārā nirañjanā //MU_6,35.17//

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare sure /
asure sāgare bhūte nare nāge ca saṃsthitā //MU_6,35.18//

sākṣivat tiṣṭhati satī spandate ca na kutracit /
dīpaḥ prakāśanāyaiva karoti na punaḥ kriyām //MU_6,35.19//

malināpy amalaiṣā sā vikalpāḍhyāvikalpinī /
jaḍaivājaḍatāsārā nasarvā sarvam eva ca //MU_6,35.20//

nirvikalpā parā sūkṣmā cic cinoti svasaṃvidam /
vāta evāṅgamarmādi yathā yantrādi ceṣṭate //MU_6,35.21//

rūpālokamanaskāravalitā cid abodhataḥ /
bodhatas saiva bhavati naiṣā sadasatī yataḥ //MU_6,35.22//

sā paraiva cid atyacchā cintām āyāti cetanāt /
sādhur eva yathāsādhusaṃvitter durjanaiṣaṇām //MU_6,35.23//

satamas svarṇam āyāti tāmratāṃ malamārjanāt /
punaḥ kanakatām eti yathā cit paramā tathā //MU_6,35.24//

śvāsopaśāntāv ādarśo yathaiti prathamāṃ sthitim /
tathā sargam ihāgatya bodhāt svaṃ yāti cit padam //MU_6,35.25//

svabhāvāvedanād asyās saṃsāras sampravartate /
svabhāvavedanād eṣa tv asann evopaśāmyati //MU_6,35.26//

yadā cittvāc cinoty antar anyatām asatīṃ tadā /
ahantām iva samprāpya naśyatīvāpy anāśinī //MU_6,35.27//

īṣatspandād adho yāti śṛṅgaprāntātalopalaḥ /
yathā tathaiva saṃvitter adhaḥpāto mahācitaḥ //MU_6,35.28//

rūpādīnāṃ tu sattaiṣā cetyam evāmalaiva cit /
dvitvaikatve tv abodhotthe bodhena vilayaṃ gate //MU_6,35.29//

sattāmātreṇa cittvasya bodhaś cittendriyādiṣu /
ālokasattāmātreṇa vyavahāraḥ kriyāsv iva //MU_6,35.30//

vātāt kanīnikāspandas taddīptir dṛṣṭir ucyate /
tadbāhyapātitā rūpaṃ rūpabodhas tu cit parā //MU_6,35.31//

tvaṅmārutau jaḍau tucchau tatsaṅgas sparśa ucyate /
mananaṃ sparśasaṃvittis tatsaṃvittis tu cit parā //MU_6,35.32//

gandhatanmātrapavanasambandho gandhasaṃvidaḥ /
āsāṃ tu manasā hīnaṃ vedanaṃ paramaiva cit //MU_6,35.33//

śabdatanmātraśravaṇaśaktes saṅgān mano vinā /
suṣuptasadṛśī saṃvit paramā cid udāhṛtā //MU_6,35.34//

kriyonmukhatvaṃ saṅkalpāt saṅkalpo mananakramaḥ /
mananaṃ citsvakāluṣyam ātmā cin nirmalā bhavet //MU_6,35.35//

cit prakāśātmikā nityā svātmany eva ca saṃsthitā /
idam antar jagad dhatte sanniveśaṃ yathā śilā //MU_6,35.36//

advitīyaṃ dadhānedaṃ vikārādivivarjitā /
nāstam eti na codeti spandate no na vardhate //MU_6,35.37//

saṅkalpāj jīvatām etya nissaṅkalpātmanātmanā /
cij jaḍaṃ cājaḍaṃ bhāvaṃ bhāvayantī svayaṃ sthitā //MU_6,35.38//

rathas tv asyās smṛto jīvo jīvasyāhaṅkṛtī rathaḥ /
ahaṅkṛte ratho buddhis tathā buddher mano rathaḥ //MU_6,35.39//

manasas tu rathaḥ prāṇaḥ prāṇasyākṣagaṇo rathaḥ /
akṣaughasya ratho deho dehasya spandanaṃ rathaḥ //MU_6,35.40//

spandanaṃ karma saṃsāro jarāmaraṇapañjaram /
evaṃ pravartitaṃ cakram idam ādhivibhūtijam //MU_6,35.41//

pratibhāsata evātmany asatsvapna ivātataḥ /
manāg api na satyātma mṛgatṛṣṇāmbuvat sthitam //MU_6,35.42//

rathas tv asyās smṛtaḥ prāṇaḥ kalanāyā munīśvara /
yatra prāṇamarut tatra mananaṃ paritiṣṭhati //MU_6,35.43//

yatra sthitaiṣā kalanā tad eva paricopati /
yat prayāti vanaṃ vātyā tad eva parighūrṇate //MU_6,35.44//

manasy ākāśasaṃlīne na prāṇaḥ paricopati /
tejasy asattām āyāte na rūpam iva rājate //MU_6,35.45//

prāṇe praśānte manute na mano 'ntar manāg api /
vātyāyām upaśāntāyāṃ na rajo hi vikampate //MU_6,35.46//

yatra prāṇamarud yāti manas tatraiva tiṣṭhati /
yatra yatrānusarati rathas tatraiva sārathiḥ //MU_6,35.47//

prāṇasampreritaṃ cittaṃ yāti deśāntaraṃ kṣaṇāt /
kṣepaṇonmuktapāṣāṇa iva tan nānyathā javi //MU_6,35.48//

yatra puṣpaṃ tatra gandho yatrāgnis tatra coṣṇatā /
yatra prāṇo manas tatra yatrendus tatra tadruciḥ //MU_6,35.49//

saṃvittiḥ pavanaspandān nāḍīsaṃsparśatas svataḥ /
saṃvittes sphāratā cittam atas tat prāṇakoṭare //MU_6,35.50//

sarvatra vidyate saṃvid vyomasvacchā jaḍājaḍe /
kṣubhyatīva tu sā prāṇaspandād ity anubhūyate //MU_6,35.51//

sattāmātrasvarūpeṇa jaḍeṣu samavasthitā /
prāṇasambodhitodeti vedanātmatayājaḍe //MU_6,35.52//

nānāsphārasamullāsair yaḥ pūrvaṃ parivalgitaḥ /
prāṇo 'tīte tu manane sa evāśu na copati //MU_6,35.53//

puryaṣṭake cit paramā sve mune pratibimbati /
ādarśa eva pratimā dṛśyate nopalādiṣu //MU_6,35.54//

manaḥ puryaṣṭakaṃ viddhi sarvakāryaikakāraṇam /
tad eva bhedaiḥ kathitam anyais svāśayakalpitaiḥ //MU_6,35.55//

yasmād udeti phalam ākuladṛśyajālaṃ tat tan na vastvitarad ity anubhūtam uccaiḥ /
tasmān mano viparivarti hi dehadṛṣṭyā sarvaṃ tu tatparam avastv iti viddhi tat tvam //MU_6,35.56//

manaḥprāṇaikyapratipādanaṃ nāma sargaḥ


ṣaṭtriṃśas sargaḥ

īśvaraḥ:
mune śṛṇu kathaṃ kāryakāriṇī spandaśālinī /
patantīva citiḥ puṃsām upaiti maraṇābhidhām //MU_6,36.1//

prāktanais tair ihānyaiś ca svair manomananehitaiḥ /
karmavātair vicitrehaiḥ paripīvaratāṃ gataiḥ //MU_6,36.2//

manastvaṃ yā gatā śaktis sujaḍeva mune citeḥ /
sā sphuraty anayā brahman svacitā sākṣibhūtayā //MU_6,36.3//

asyāḥ prasādād iha sā cit kalaṅkavatī mune /
jagadgandharvanagaraṃ karoti na karoti ca //MU_6,36.4//

vinātmasattayā jīvo mūkas tiṣṭhati kuḍyavat /
tatsattayā prasphurati nabhassampreritāśmavat //MU_6,36.5//

yathā sphuraty atijaḍam ayo 'yaskāntasannidhau /
tathā sphurati jīvo 'yaṃ sati sarvagate pare //MU_6,36.6//

sarvasthayātmaśaktyaiva jīva eṣa sphuraty alam /
makuro bimbam ādatte dravyān nāntassthitād api //MU_6,36.7//

suvismṛtasvabhāvatvāc jīvo 'yaṃ jaḍatāṃ gataḥ /
mohād vismṛtabhāvatvāc chūdratām iva saddvijaḥ //MU_6,36.8//

pravismṛtasvabhāvā hi cic cittatvam upāgatā /
mohopahatacittatvāt sumahān iva dīnatām //MU_6,36.9//

jaḍayāvaśayā deho vātaśaktisamānayā /
sañcālyate kalanayā pattraṃ vā vīcimālayā //MU_6,36.10//

karmātmanā varākeṇa jīvena manasāmunā /
cālyante dehayantrāṇi pāṣāṇā iva vāyunā //MU_6,36.11//

śarīraśakaṭānāṃ hi karṣaṇe paramātmanā /
manaḥprāṇodayau brahman kṛtau karmakarau dṛḍhau //MU_6,36.12//

cij jaḍaṃ tūrarīkṛtya rūpaṃ jīvatvam eva ca /
manoratham upāruhya vahatprāṇaturaṅgamam //MU_6,36.13//

kvacij jātapadārthatvaṃ kvacin naṣṭapadārthatām /
kvacid bahupadārthatvaṃ kvacin nānāpadārthatāṃ //MU_6,36.14//

gateva bhinnevāsteccham atyajantī nijaṃ padam /
jalateva taraṅgatvaṃ saivāseva sadoditā //MU_6,36.15//

upajīvyātmano rūpaṃ paraṃ sphurati vṛttiṣu /
ālokam upajīvyemaṃ rūpaśrīr dravyagā yathā //MU_6,36.16//

paramātmani cittattve sthite sati nirāmaye /
jīvo jīvati sālokaṃ dīpe sati gṛhaṃ yathā //MU_6,36.17//

ādhayo vyādhayaś caiva prayānty asyāḥ prapīnatām /
apām iva taraṅgatvaṃ vīcitvasyeva phenatā //MU_6,36.18//

ādhivyādhibhir ākīrṇaś śarīrāmbhojaṣaṭpadaḥ /
jīvo vaivaśyam āyāti taraṅgatvaṃ yathā payaḥ //MU_6,36.19//

cicchaktis sarvaśaktitvān nāhaṃ cid iti bhāvanāt /
svavaśaivaiti vaivaśyaṃ sūryadīptir ivāmbudaiḥ //MU_6,36.20//

vaivaśyāśāvatī mauḍhyān na vindaty ātmasaṃvidam /
ghanajāḍyaparābhūtas svāṅgāvadalanaṃ yathā //MU_6,36.21//

prāṇavāyvanusandhānam asyā mohād vinaśyati /
ghanamohavato jantos svakāryasmaraṇaṃ yathā //MU_6,36.22//

athāṅgasaṃvido vātas spandaśakteś ca mohataḥ /
na karoty anusandhānaṃ kuṣṭhī spandaiṣaṇaṃ yathā //MU_6,36.23//

asaṃvitspandane dehe padmapattraṃ hṛdi sthitam /
na sphuraty aparāmṛṣṭaṃ dārupattraṃ yathā bahiḥ //MU_6,36.24//

nisspande padmapattre 'ntaḥ prāṇāś śāntiṃ prayānty amī /
tālavṛnte yathāspande bahiḥ pavanaśaktayaḥ //MU_6,36.25//

prāṇe śānte 'ntar asparśāj jīvo nipuṇamūkatām /
yāti śānte nabhovāyāv adṛśyatvaṃ yathā rajaḥ //MU_6,36.26//

virathaṃ vigatādhāraṃ manomātraṃ hi dṛśyate /
tiṣṭhaty ātmany alabdhorvījalāditarubījavat //MU_6,36.27//

iti vaikalyam āyāte karaṇaughe samantataḥ /
nāśaṃ puryaṣṭake yāte dehaḥ patati niścalaḥ //MU_6,36.28//

ciccetyacetanān mohāt spandam āyāti vāsanā /
udīritā smaraty anyad anyad vismarati svayam //MU_6,36.29//

hṛtpadmayantrasphuraṇāt sphuṭaṃ puryaṣṭakaṃ bhavet /
hṛtpadmayantre vahanād ruddhe puryaṣṭakaṃ kṣayi //MU_6,36.30//

dehe puryaṣṭakaṃ yāvad asti tāvat sa jīvati /
śānte puryaṣṭake deho mṛta ity ucyate dvija //MU_6,36.31//

viruddhamalasaṃrodhāc chedabhedadaśāvaśāt /
na prasphurati hṛtpadmayantram abhyantare yadā //MU_6,36.32//

tadā puryaṣṭakaṃ śāntim upaiti gagane śanaiḥ /
saṃrodhite vātayantre yathā pavanasantatiḥ //MU_6,36.33//

svāsaṃvittivaśāj jīvo vaivaśyam upagacchati /
padmayantraṃ śarīrasthaṃ na vāhayati nissahaḥ //MU_6,36.34//

vāsanā vimalā yeṣāṃ hṛdayān nāpasarpati /
sthiraikarūpajīvās te jīvanmuktāś cirāyuṣaḥ //MU_6,36.35//

saṃruddhe padmayantre hi prāṇe śāntim upāgate /
dehaḥ pataty adhairyo 'yaṃ kāṣṭhaloṣṭasamaḥ kṣitau //MU_6,36.36//

yathaiva vyomamaruti līnaṃ puryaṣṭakaṃ bhavet /
tathaiva tatraiva tadā layam eti mano mune //MU_6,36.37//

sucirābhyastabhāvasthavāsanānucitaṃ manaḥ /
yatra tatra bhramaṃ svarganarakādiṃ prapaśyati //MU_6,36.38//

śarīraṃ śavatām eti manomārutavarjitam /
gate gṛhajane dūraṃ gṛhaṃ saṃśūnyatām iva //MU_6,36.39//

sarvagā cic cetanato jīvībhūya manassthitā /
puryaṣṭakavapur bhūtvaivātivāhikadehinī //MU_6,36.40//

tanmātrapañcakaṃ cittvaṃ kroḍīkṛtya vyavasthitā /
svapnabhramavad ākāraṃ bhāvāt sthūlaṃ prapaśyati //MU_6,36.41//

dṛḍhabhāvanayā paścāt tatraiva rasaśālinī /
ātivāhikadehatvaṃ vismaraty akhilaṃ kṣaṇāt //MU_6,36.42//

asaty eva śarīre 'smin kṛtā kṛtrimabhāvanā /
nayaty asatyaṃ satyatvaṃ satyaṃ cāsatyatām api //MU_6,36.43//

sarvagā hi cid aṃśena jīvībhūya bhaven manaḥ /
manaḥ puryaṣṭakaratham ākrāmati tato jagat //MU_6,36.44//

puryaṣṭakaṃ vātamayaṃ deham utthāpayaty alam /
hṛtsthaṃ hi vetāla iva jīva ity ucyate tadā //MU_6,36.45//

kṣīṇe puryaṣṭake cittaṃ yadā vyomani līyate /
tadā sphurati no deho mṛta ity ucyate 'pi ca //MU_6,36.46//

svabhāvavaśato jīvo vismṛtyāśaktim ṛcchati /
vairasyāt kālavaśataḥ parṇaṃ jarjaratām iva //MU_6,36.47//

jīvaśaktyāparāmṛṣṭe niruddhe padmayantrake /
prāṇe saṃrodham āyāte mriyate mānavo mune //MU_6,36.48//

yathā jātāni jātāni tāny athānyāni kālataḥ /
vṛkṣāt parṇāni śīryante śarīrāṇi tathā nṛṇām //MU_6,36.49//

jāyante ca mriyante ca śarīrāṇi śarīriṇām /
pādapānāṃ ca parṇāni kā tatra paridevanā //MU_6,36.50//

cidambudhau sphuranty etā dehabudbudapaṅktayaḥ /
itaś cānyā itaś cānyā etāsv āsthā na dhīmataḥ //MU_6,36.51//

sarvagāpi cid etasmiṃś cetasi pratibimbate /
padārtham antar ādatte nānyo hi makurād ṛte //MU_6,36.52//

cidamalanabhasi prasannarūpāḥ parivitate tadatanmaye sphuranti /
kalakalamukharās sphuṭābhirāmā vividhaśarīravimohatāpanadyaḥ //MU_6,36.53//

dehapātavicāro nāma sargaḥ


saptatriṃśas sargaḥ

vasiṣṭhaḥ:
candrārdhaśekharadhara cittattvasya mahātmanaḥ /
anantasyaikarūpasya dvitvaṃ katham ivāgatam //MU_6,37.1//

kathaṃ ca tan mahādeva rūḍhaṃ sat kālaparyayāt /
bhaved duḥkhopaghātāya prajñayā vinivāritam //MU_6,37.2//

īśvaraḥ:
sarvaśaktir hi cid brahma sad ekaṃ vidyate yadā /
tadā nirmūla evāyaṃ dvitvaikatvalayodayaḥ //MU_6,37.3//

sati dvitve kilaikaṃ syāt saty ekatve dvirūpatā /
kale dve eva cidrūpaṃ cidrūpatvāt tad apy asat //MU_6,37.4//

ekābhāvād abhāvo 'tra caikatvadvitvayor dvayoḥ /
ekaṃ vinā dvitīyaṃ na na dvitīyaṃ vinaikatā //MU_6,37.5//

kāryakāraṇayor ekasāratvād ekarūpatā /
phalāntasyāpi bījāder vikārādi hi kalpanā //MU_6,37.6//

cittvaṃ cetyavikalpena svayaṃ sphurati tanmayam /
vikārādi tad evātas tatsāratvān na bhidyate //MU_6,37.7//

vikārādivikalpo 'yaṃ tata utthāya vastuṣu /
yāti sārthakatām nānākāryakāraṇakādibhiḥ //MU_6,37.8//

taraṅgas salile 'toyam ato 'yaṃ yasya te sa naḥ /
śaśaśṛṅgasamas so 'pi yasya satyaṃ sa khāṅkuraḥ //MU_6,37.9//

vastubodhe 'tra sampanne tavālaṃ vāgvikalpitaiḥ /
vyavacchedādi duśchedaṃ vaco vāktvāt kila dvija //MU_6,37.10//

brahmaṇas sarvaśaktitvaṃ tattvato na vibhidyate /
svam aṅga kaṇakallolajālādy ambudhivāriṇaḥ //MU_6,37.11//

puṣpapallavapattrādi latāyā netarad yathā /
dvitvaikatve jagattvādi tvattāhantvaṃ tathā citeḥ //MU_6,37.12//

deśakālavikārādibhedaś cidracitas tu yat /
tac cid eveti te proktaṃ na praśno 'tra tavocitaḥ //MU_6,37.13//

deśakālakriyāsattāniyatyādyāś ca śaktayaḥ /
cidātmikā eva cites sattvāt sampatitās svataḥ //MU_6,37.14//

cic ca carcitacetyeha cid brahmādyabhidhā smṛtā /
yathā vīcyabhidhārhatve sthitam ambu taraṅgitam //MU_6,37.15//

ahambhāvataraṅgasya cidvilāsamahāmbudheḥ /
taraṅgitatvam iva yan na tāvac cetyatāṃ gatam //MU_6,37.16//

tad etat paramaṃ brahma satyeśvaraśivādibhiḥ /
śūnyaikaparamātmādināmabhiḥ parigīyate //MU_6,37.17//

evaṃrūpapadātītaṃ yad rūpaṃ paramātmanaḥ /
tan na nāmārham amalaṃ viṣayo na girāṃ ca tat //MU_6,37.18//

yad idaṃ dṛśyate tasyās tal latāyā mahāciteḥ /
phalapallavapuṣpādi na bhinnaṃ tanmayaṃ yataḥ //MU_6,37.19//

mahāciccetyacayanāc cid bhavaty abhidhāvatī /
sā jīvatvaṃ sa bāhyatvaṃ tad advi dvīva paśyati //MU_6,37.20//

svayam anyeyam asmīti bhāvayitvā svabhāvataḥ /
anyatām iva saṃyāti svasaṅkalpātmikāṃ svatām //MU_6,37.21//

akalaṅkena rūpeṇa rūpaṃ yat svakalaṅkavat /
saṃsārapatitaṃ prāpya cetanenaiva cetitam //MU_6,37.22//

cidvapus svayam evaitad ekato yāti jīvatām /
cittattvasyāvabhāsena jīvo jīvati tanmayaḥ //MU_6,37.23//

ātivāhikadehā cij jīvatāṃ samupāgatā /
bhāvanāt pañcakībhūtā dravyam asmīti vetty alam //MU_6,37.24//

tad dravyaṃ prāṇinā bhuktam āśu gacchati vīryatām /
tato 'haṃ prāṇavāñ jāto vettīty anubhavātmakam //MU_6,37.25//

ahantādikrameṇāśu pañcakānubhavakramāt /
sthāvaraṃ jaṅgamaṃ yad yad vetti tat tad bhavaty alam //MU_6,37.26//

kākatālīyayogena dṛḍhābhyāsakṣayeṇa ca /
vāsanāntarasaṃśleṣāt pūrvam ākāram ujjhati //MU_6,37.27//

dvitvasvasaṃvidā dvitvam ekasyaiva pravartate /
puṃso vetālasamparkād vetāla iva bhāsuraḥ //MU_6,37.28//

advitvavedanād dvitvam ātmano vinivartate /
na karomīti saṅkalpāt puruṣasyeva kartṛtā //MU_6,37.29//

paramārthatayā dvitvaṃ na kilātmani vidyate /
avikārādimattvena sarvagatvena sarvadā //MU_6,37.30//

yat svasaṅkalparacitam asaṅkalpakṣayaṃ hi tat /
yathā mune manorājyaṃ gandharvanagaraṃ yathā //MU_6,37.31//

saṅkalparacanaṃ kleśo na saṅkalpavināśanam /
saṅkalpayatno gandharvapuryās sṛṣṭau na tu kṣaye //MU_6,37.32//

puṣṭasaṅkalpamātreṇa yad idaṃ duḥkham āgatam /
tad asaṅkalpamātreṇa kṣayi kātra kadarthanā //MU_6,37.33//

yat kiñcid api saṅkalpya naro duḥkhe nimajjati /
na kiñcid api saṅkalpya sukham akṣayam aśnute //MU_6,37.34//

saṅkalpavyālanirmuktaṃ sthitaṃ cet tava cetanam /
tadānandavanodyāne tvam uccaiḥ parirājase //MU_6,37.35//

svavivekānilaiḥ kṛtvā saṅkalpajaladakṣayam /
parāṃ nirmalatām ehi śaradīva nabho'ntaram //MU_6,37.36//

saṅkalpasaritaṃ mattāṃ matiyantreṇa śoṣayan /
tatrohyamānam ātmānaṃ samāśvāsya bhavāmanāḥ //MU_6,37.37//

saṅkalpānilanirdhūtaṃ bhrāntaṃ parṇatṛṇāṃśavat /
bhūtākāśe tvam ātmānam avalambyāvalokaya //MU_6,37.38//

svasaṅkalpakakāluṣyaṃ vinivāryātmanātmanaḥ /
paraṃ prasādam āsādya paramānandavān bhava //MU_6,37.39//

sarvaśaktitayehātmā yad yathā bhāvayaty alam /
tat tathā paśyati tadā svasaṅkalpavijṛmbhitam //MU_6,37.40//

saṅkalpamātram evedaṃ jagan mithyā samutthitam /
asaṅkalpanamātreṇa brahman kvāpi vilīyate //MU_6,37.41//

saṅkalpavātavalitaṃ janmajvālākadambakam /
asaṅkalpānilasparśād dīpavat pariśāmyati //MU_6,37.42//

tṛṣṇākarañjalatikām imāṃ rūḍhim upāgatām /
saṅkalpamūloddharaṇāt pariśoṣavatīṃ kuru //MU_6,37.43//

pratibhāsasamutthānaṃ pratibhāsaparikṣayam /
yathā gandharvanagaraṃ tathā saṃsṛtivibhramaḥ //MU_6,37.44//

prākṛto 'smīti vismṛtyā tāvac chocati bhūmipaḥ /
bhūmipo 'smīti sañjātā yāvan nāsya hṛdi smṛtiḥ //MU_6,37.45//

naśyate jātayā brahman prāksmṛtir vartamānayā /
śaradevopagatayā prāvṛḍ jāḍyavikāriṇī //MU_6,37.46//

ghanapravāhā yaiva syāc cittehā saiva vardhate /
ya evoccais svaras tantryās sa evākrāmati śrutim //MU_6,37.47//

aham eko 'ham ātmā tv ity ekāṃ bhāvaya bhāvanām /
tayā bhāvanayā yuktas sa eva tvaṃ bhavasy alam //MU_6,37.48//

evaṃ hy asambhavad idaṃ tv avibhāgabhāsvad brahmatvam uttamapadaṃ param eva devaḥ /
pūjāṃśapūjanasupūjakapūjyarūpaṃ kiñcin nakiñcid iva cittapanaikamūrtiḥ //MU_6,37.49//

devaikyapratipādanaṃ nāma sargaḥ


aṣṭatriṃśas sargaḥ

īśvaraḥ:
itthaṃ sthitam idaṃ viśvaṃ sadasad devarūpi ca /
dvaitaikyapadanirmuktaṃ muktadvaitaikyam apy uta //MU_6,38.1//

citeḥ kalaṅkavad rūpam iti saṃsāritāṃ gatam /
akalaṅkam asaṃsāri tac cābhinnaṃ dvayātmakam //MU_6,38.2//

iyam asmīti samprāptakalaṅkā cin nibadhyate /
etām eva kalāṃ buddhvā svatvābhinnāṃ vimucyate //MU_6,38.3//

cid arthākāratābhāvād dvitvāt sattvaṃ samujjhatī /
sukhaduḥkhāditāṃ dhatte nasatyāṃ sad iti kṣaṇāt //MU_6,38.4//

śuddhā niraṃśā satyaikā sattā cetyevamādibhiḥ /
vimuktā nāmaśabdārthais sarvais sarvātmikāpi kham //MU_6,38.5//

sarvaṃ nirupamaṃ śāntaṃ manaso 'nte trimārgagam /
brahmedaṃ bṛṃhitaṃ brāhmyā śaktyākāśanikāśayā //MU_6,38.6//

vasiṣṭhaḥ:
manasā manasi cchinne sarvākṣaprasavātmani /
dvitīye 'tha tṛtīye vā pade kim avaśiṣyate //MU_6,38.7//

yāvat kilātmanas sattā mahāsattaiva tāvatī /
samastāstamaye jāte sattā keva kutaś ca kā //MU_6,38.8//

īśvaraḥ:
manasā manasi cchinne svendriyāvayavātmani /
vicāreṇa samādhānāt prayogeṇa jayena vā //MU_6,38.9//

dvaitaikyakalanābhede galite kalitātmani /
satyāloke jagajjāle procchūne vilayaṃ gate //MU_6,38.10//

śiṣyate śīrṇasaṃsārakalanākalanātmikā /
bhṛṣṭabījopamā sattā jīvasya citināmikā //MU_6,38.11//

paśyantīnāmakalitā tyajantī cetyacarvaṇam /
manomahābhranirmuktaśaradākāśakośavat //MU_6,38.12//

śuddhā cid bhāvamātrasthā cetyaciccāpalād gatā /
adūraviprakṛṣṭeśā padopanatipāvanī //MU_6,38.13//

cid vyomātmeti kalitā galitākhilakalpanā /
samastasāmānyavatī nāvatīrṇabhavārṇavā //MU_6,38.14//

apunarbodhasauṣuptapadapāṇḍityapīvarī /
pāram āsādya viśrāntā ciraśrāntā tate pade //MU_6,38.15//

etat te manasi kṣīṇe kathitaṃ prathamaṃ padam /
dvitīyaṃ śṛṇu viprendra śakter asyās supāvanam //MU_6,38.16//

eṣaiva mananonmuktā cicchaktiś śāntiśālinī /
sarvajyotistamomuktavitatākāśasundarī //MU_6,38.17//

ghanasauṣuptalekhāvacchilāntassanniveśavat /
saindhavāntasstharasavad vātāntasspandaśaktivat //MU_6,38.18//

kālenāyāti tatraiva parāṃ pariṇatiṃ yadā /
śabdaśaktir ivākāśe paramākāśagā tadā //MU_6,38.19//

cetyāṃśonmukhatāṃ nūnaṃ tyajanty ambv iva cāpalam /
vātalekheva calanaṃ puṣpalekheva saurabham //MU_6,38.20//

kālatākāśate tyaktvā sakale cāpale 'malā /
na jaḍāṃ nājaḍāṃ sphārāṃ dhatte sattām anāmikām //MU_6,38.21//

dikkālādyanavacchinnāṃ mahāsattāpadād gatām /
turyaturyāṃśakalitām akalaṅkām anāmayām //MU_6,38.22//

kāñcid eva viśālākṣasākṣivat samavasthitām /
sarvatas sarvadā sarvaprakārāsvādatatparām //MU_6,38.23//

eṣā dvitīyā padatā kathitā tava suvrata /
tṛtīyaṃ śṛṇu vakṣyāmi padaṃ padavidāṃ vara //MU_6,38.24//

eṣā dṛk cetyagalanād anāmārthapadaṃ gatā /
brahmātmatvādiśabdārthād atītodeti kevalam //MU_6,38.25//

sthairyeṇa kālatas svācchyān niṣkalaṅkapadātmanā /
turyātītādināmatvād api yāti paraṃ padam //MU_6,38.26//

sā parāt paramā kāṣṭhā pradhānaṃ śivabhāvataḥ /
nityaikā niravacchedyā tṛtīyā pāvanī sthitiḥ //MU_6,38.27//

ciram asyāṃ pratiṣṭhāyāṃ sarvāśādhvānadūragā /
sā mamāpy aṅga vacasāṃ na samāyāti gocaram //MU_6,38.28//

trimārgakalanātītam iti te kathitaṃ mune /
tiṣṭhaitasmin pade nityam iti devas sanātanaḥ //MU_6,38.29//

etanmayam idaṃ viśvaṃ mune tanmayavedanāt /
satyasaṃvedanān nedaṃ na ca nedaṃ munīśvara //MU_6,38.30//

nedaṃ pravartate kiñcin nedaṃ kiñcit nivartate /
śāntaṃ samasamābhāsam akham eva khakośavat //MU_6,38.31//

advaitaikyād asaṅkṣobhād ghanāghanatayā tathā /
avikārādimattvāc ca nityānityatayā ciram //MU_6,38.32//

cidghanātmatayā śailakośānāṃ jagatām api /
manāg api na bhedo 'sti satām apy asatām iva //MU_6,38.33//

samastaṃ sac chivaṃ śāntam atītaṃ vāgvilāsataḥ /
om ity asya ca tanmātrāt turyāṃśāt param om iti //MU_6,38.34//

vālmīkiḥ:
ity uktavān amaladṛk pariṇāmato 'smin sphāre pade samupaśāntaravābhirāmaḥ /
tūṣṇīm atiṣṭhad amunā muninā ca sārdhaṃ saṃśāntavṛttir atha tatra muhūrtam īśaḥ //MU_6,38.35//

parameśvaropadeśo nāma sargaḥ


ekonacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
tato muhūrtena haro gaurīkamalinīsaraḥ /
madvikāsonmukhas svairaṃ vikāsaṃ bahir ādade //MU_6,39.1//

dṛktrayaṃ darśayām āsa mukhāt kālavaśoditam /
rodassamudgakād arkaratnarāśim ivoditam //MU_6,39.2//

akāladvādaśādityadinatejas sa saṃharan /
niśām anāśayaṃś ceṣad īśo mām āha mānitam //MU_6,39.3//

mune mananam āhūya svasattaivāśu mīyatām /
tvam artham āharāhāryaṃ pavanas spandatām iva //MU_6,39.4//

draṣṭavyam iha yat kiñcit tad dṛṣṭaṃ kiṃ śamabhramaiḥ /
na hi heyam upādeyaṃ veha paśyāmi tadvidaḥ //MU_6,39.5//

śāntyaśāntimayān etān vikalpān galitān asi /
vibuddhavān yathāsthityā tvaṃ tvam eva bhavātmadṛk //MU_6,39.6//

imāṃ dṛśyadaśām āśu bālabodhāya vā punaḥ /
samāśritya maduktaṃ tvaṃ śṛṇu tūṣṇīṃsthitena kim //MU_6,39.7//

ity uktvā bāhyabodhasthaṃ mām avekṣya triśūladhṛt /
kurvan prāharad ajyotsnāsarasīnduṃ sitotpalam //MU_6,39.8//

[īśvaraḥ:]
audāsīnyena dehānāṃ cit svaspandeṣu kāraṇam /
tadātmanām atattvānāṃ śūnyaṃ kham iva bhūruhām //MU_6,39.9//

citā sañcetyate deho na tu sañcālyate kvacit /
prabhur draṣṭaiva bhavati kartā bhavati karmakṛt //MU_6,39.10//

prāṇenedaṃ dehagehaṃ parisphurati yantravat /
prāṇahīnaṃ parispandaṃ tyaktvā tiṣṭhati mūkavat //MU_6,39.11//

cālanī pāvanī śaktiś śaktis saṃvedanī citeḥ /
sāmūrtā khād api svacchā svasattaivātra kāraṇam //MU_6,39.12//

vinaśyataḥ prāṇadehau viyogātmaka eva ca /
cidātmā khād api svaccho na vinaśyati kiṃ bhramaiḥ //MU_6,39.13//

manaḥprāṇamaye dehe cittattvaṃ parirājate /
makure cāmalābhāse pratibimbaṃ pravartate //MU_6,39.14//

sad apy agragataṃ vastu pratibimbakriyāṃ prati /
yathā nāsti malopete makure munināyaka //MU_6,39.15//

tathā nāsti gataprāṇe vidyamāne 'pi dehake /
sarvagāpi cid anyūnā bodhaspandādikaṃ prati //MU_6,39.16//

bodhāt kalaṅkavikalā cid eva paramā śivam /
vidur devaṃ tadabhyāsaṃ sarvasattārthadaṃ tathā //MU_6,39.17//

sa haris sa śivas so 'jas sa brahmā sa sureśvaraḥ /
anilānalacandrārkavapus sa parameśvaraḥ //MU_6,39.18//

sa eva sarvagātmātmā cit saṃvic cetanas smṛtaḥ /
deveśo dehabhṛd dhātā devadevo divaspatiḥ //MU_6,39.19//

mahācitas samullāsāt samudyantīva kecana /
ye nāma te jagaty ete brahmaviṣṇuharādayaḥ /
kaṇās taptāyasa iva vāridher iva bindavaḥ //MU_6,39.20//

teṣv īṣadbhramabhūteṣu jāteṣv iva parāt padāt /
sthiteṣu bhramabījeṣu kalpanājālakartṛṣu //MU_6,39.21//

sahasraśataśākheyam avidyodeti pīvarī /
vedavedārthadevādijīvajālajaṭāvatī //MU_6,39.22//

tatas tv asyā anantāyāḥ prasṛtāyāḥ punaḥ punaḥ /
sampannadeśakālāyāḥ kṣamas syād varṇanāsu kaḥ //MU_6,39.23//

brahmaviṣṇuharādīnāṃ mato yaḥ paramaḥ pitā /
mūlabījaṃ mahādevaḥ pallavānām iva drumaḥ //MU_6,39.24//

sa brahmatattvādyabhidhas sarvasaṃvedanaikakṛt /
sarvasattāprado bhāsvān vandyo 'bhyarcyaś ca tadvidām //MU_6,39.25//

pratyakṣavastuviṣayas sarvatraiva sadoditaḥ /
saṃvedanātmakatayā gatayā sarvagocaram //MU_6,39.26//

na tasyāhvānamantrādi kiñcid evopayujyate /
nityāhūtas sa sarvastho labhyate sarvatas svacit //MU_6,39.27//

yāṃ yāṃ vastudaśāṃ yāsi tata eva mune śivam /
svarūpaṃ samavāpnoṣi rūpālokamanodṛśā //MU_6,39.28//

ādyaṃ pūjyaṃ namaskāryaṃ stutyam arghyaṃ sureśvaram /
enaṃ taṃ viddhi vedyānāṃ sīmāntaṃ mahatām api //MU_6,39.29//

evam ātmānam ālokya jarāśokabhayāpaham /
sambhṛṣṭabījavaj jantur na bhūyaḥ parirohati //MU_6,39.30//

sakalajantuṣu jantupadapradaṃ viditam ādyam upāsya yatavrata /
tvam ajam ātmamayaṃ paramaṃ padaṃ bhavasi kiṃ parimajjasi dṛṣṭiṣu //MU_6,39.31//

devatānirṇayo nāma sargaḥ


catvāriṃśas sargaḥ

īśvaraḥ:
tataṃ cidrūpam evaikaṃ sarvasattāntarasthitam /
svānubhūtimayaṃ śuddhaṃ devaṃ rudreśvarā viduḥ //MU_6,40.1//

bījaṃ samastabījānāṃ sāraṃ saṃsārasaṃsṛteḥ /
karmaṇāṃ paramaṃ karma ciddhātuṃ viddhi nirmalam //MU_6,40.2//

kāraṇaṃ kāraṇaughānām akāraṇam anābilam /
bhāvanaṃ bhāvanāṃśānām abhāvyam abhavātmakaṃ //MU_6,40.3//

cetanaṃ cetanaughānāṃ cetanātmani cetitam /
acetyacetanaṃ cetyaṃ paramaṃ bhūribhāsanam //MU_6,40.4//

ālokālokam amalam anālokyam alokajam /
abījaṃ jīvabījaughaṃ cidghanaṃ vimalaṃ viduḥ //MU_6,40.5//

asatyaṃ sanmayaṃ śāntaṃ satyāsatyavivarjitam /
mahāsattādisantānaṃ cinmātraṃ viddhi netarat //MU_6,40.6//

svayaṃ bhavati rāgātmā rañjako rañjanaṃ rajaḥ /
svayam ākāśam apy āśu kuḍyaṃ bhavati maṇḍitam //MU_6,40.7//

asmiṃś cittejasi sphāre jaganmarumarīcayaḥ /
sphuritāḥ prasphuriṣyanti prasphuranti ca koṭiśaḥ //MU_6,40.8//

svasattāmātrasampannam idam asmin svatejasi /
na kiñcid api sampannam anyad auṣṇyād ivānale //MU_6,40.9//

garbhīkṛtamahāmeruṃ paramāṇum amuṃ viduḥ //MU_6,40.10//

garbhīkṛtamahākalpo nimeṣo 'yam udāhṛtaḥ /
ākrāntakalpenānena na santyaktā nimeṣatā //MU_6,40.11//

vālāgrakād apy aṇunā vyāptānenākhilā mahī /
saptābdhivalayāpy urvī nāsyāntam adhigacchati //MU_6,40.12//

akurvann eva saṃsāraracanāṃ kartṛtāṃ gataḥ /
kurvann eva mahākarma na karoty eva kiñcana //MU_6,40.13//

dravyam apy eva nirdravyo nirdravyo 'pi hi dravyavat /
akāyo 'pi mahākāyo mahākāyo 'py akāyavān //MU_6,40.14//

adyāpy eṣa sadā prātaḥ prātar apy adyatāṃ gataḥ /
na cāyam adya na prātas tv adya prātaś ca vā sadā //MU_6,40.15//

huṇḍubhillighale mattaśulupiṇṭhilisālaghe /
vellighillisalāvolalāsaguggulusussunī //MU_6,40.16//

ityādy anarthakaṃ vākyaṃ tathā satyaṃ sa eva ca /
na tad asti na yat sa syān na tad asti na yat tv asau //MU_6,40.17//

yasmai sarvaṃ yatas sarvaṃ yas sarvaṃ sarvataś ca yaḥ /
yaś ca sarvamayo nityaṃ tasmai sarvātmane namaḥ //MU_6,40.18//

pattrāntarālagahanena vilāsavatyā helāvilolaghanagarjitayā malena /
mallena mallapadamālitamālavānāṃ lakṣmīlatāvivalitā valiteva puṣṭiḥ //MU_6,40.19//

maheśvaravarṇanaṃ nāma sargaḥ


ekacatvāriṃśas sargaḥ

īśvaraḥ:
ityādikāpi śabdānām arthaśrīs satyarūpiṇī /
tasmin sarveśvare sarvasattāmaṇisamudgake //MU_6,41.1//

kā nāma vimalā bhāsas tasmin paramacinmaṇau /
na kacanti vicinvanti vicitrāṇi jaganti yāḥ //MU_6,41.2//

eṣā bījakaṇāntassthā citsattā svavapurmayam /
buddhvā mṛtkālavāryādi karoty aṅkuracodanam //MU_6,41.3//

phenāvartavivartāntarvartinī rasarūpiṇī /
kacitendriyasambandhe karoti spandam ambhasām //MU_6,41.4//

eṣā kusumaguccheṣu gandharūpeṇa saṃsthitā /
kacantī ghrāṇarandhreṣu karoti pariphullanam //MU_6,41.5//

śilāṅgasthā śilāṅgatvaṃ nayantī satyatāpadam /
sargādhāradaśāṃ dhatte girīndrasthitilīlayā //MU_6,41.6//

pavanaspandakośātmarūpiṇī ca tvagindriyam /
saṃsādhayaty ātmasutaṃ pitevātmaparājayāt //MU_6,41.7//

aśeṣasārasampiṇḍam apy ātmānaṃ khasiddhaye /
bhāvayitvā nakiñcittvam iva khatvaṃ karoty alam //MU_6,41.8//

svasattāpratibimbābham ākāśamakurodare /
dhatte kalpanimeṣāṅkaṃ kālākhyam amalaṃ vapuḥ //MU_6,41.9//

āmahāpañcameśānapariṇāmam anāmayā /
idam ittham idaṃ neti niyatir bhavati svayam //MU_6,41.10//

sākṣiṇi sphāra ābhāse dhruve dīpa iva kriyāḥ /
saty etasmin prakāśante jagaccitraparamparāḥ //MU_6,41.11//

paramākāśanagaranāṭyamaṇḍapabhūmiṣu /
svaśaktinṛttaṃ saṃsāraṃ paśyantī sākṣivat sthitā //MU_6,41.12//

vasiṣṭhaḥ:
śivasyāsya jagannātha śaktayas tāḥ kathaṃ sthitāḥ /
sākṣitā kātha kiṃ tāsāṃ nṛttaṃ syāt kiyad eva vā //MU_6,41.13//

īśvaraḥ:
svabhāvācalaśāntasya śivasya paramātmanaḥ /
somya cinmātrarūpasya sarvasyānākṛter api //MU_6,41.14//

icchāsattā vyomasattā kālasattā tathaiva ca /
tathā niyatisattā ca mahāsattā ca suvrata //MU_6,41.15//

jñānaśaktiḥ kriyāśaktiḥ kartṛtākartṛtāpi ca /
ityādikānāṃ śaktīnām anto nāsti śivātmani //MU_6,41.16//

vasiṣṭhaḥ:
śaktayaḥ kuta etās tā bahutvaṃ katham āsu ca /
udayaś ca kathaṃ deva bhedābhedaś ca kīdṛśaḥ //MU_6,41.17//

īśvaraḥ:
śivasyānantarūpasya yaiṣā cinmātratātmanaḥ /
eṣā hi śaktir ity uktā nāsmād bhinnā manāg api //MU_6,41.18//

jñatvakartṛtvabhoktṛtvasākṣitvādivibhāvanāt /
śaktayo vividhaṃ rūpaṃ dhārayanti bahūdayam //MU_6,41.19//

śivaśaktyākhyayaiko 'pi bahuvad bhāsate svataḥ /
sarvaśaktyātmanaikena śivenaiva śivātmasu /
artheṣv arthitayā satsu sākṣivat kalpitātmasu //MU_6,41.20//

etā jagati nṛtyanti brahmāṇḍe nṛttamaṇḍape /
kālena nartakeneva krameṇa pariśikṣitāḥ //MU_6,41.21//

yā sā paramparaitāsām eṣā niyatir ucyate /
kriyā prakṛtir icchā sā kāletyādikṛtābhidhā //MU_6,41.22//

āmahārudraparyantam idam ittham iti sthiteḥ /
ātṛṇaṃ padmajaspandaniyamān niyatis smṛtā //MU_6,41.23//

niyatir nityam udvegavarjitā paramorjitā /
eṣā nṛtyati khe nityaṃ jagajjālakanāṭakam //MU_6,41.24//

nānārasavilāsāḍhyaṃ vivartābhinayānvitam /
kalpakṣaṇahatānekapuṣkarāvartaghargharam //MU_6,41.25//

sarvartukusumākīrṇadharāgolakamandiram /
bhūyo bhūyaḥ patadvarṣabhūrisvedajalotkaram //MU_6,41.26//

payodapallavālolanīlāmbarakṛtabhramam /
pūrṇasaṃśuṣkasaptābdhiratnāḍhyavalayākulam //MU_6,41.27//

yāmāpakṣmadinaprekṣākaṭākṣāśāritāmbaram /
majjanonmajjanavyagrakulādrikulaśekharam //MU_6,41.28//

bhramacchaśimaṇiprotagaṅgāmuktālatātrayam /
caturdaśavidhānantabhūtaromanatonnatam //MU_6,41.29//

sandṛṣṭādṛṣṭasandhyābhravilolakarapallavam /
anārataraṇallolalokālaṅkārakomalam //MU_6,41.30//

bhūribhūtalapātālanabhastalapadakramam /
magnonmagnaghanānīkatārāgharmakaṇotkaram //MU_6,41.31//

candrārkamaṇḍalaspandasmitasphuṭanabhomukham /
kampitānekabrahmāṇḍakavāṭakavitānakam //MU_6,41.32//

luṭhallokāntaravyūhadhvananmuktāṅkapallavam /
sukhaduḥkhadaśādoṣabhāvābhāvarasāntaram //MU_6,41.33//

asmin vikāravalite niyater vilāse saṃsāranāmni ciranāṭakanāṭyasāre /
sākṣī sadoditavapuḥ parameśvaro 'yam ekas sthito na ca tayā na ca tena bhinnaḥ //MU_6,41.34//

niyatinṛttaṃ nāma sargaḥ


dvicatvāriṃśas sargaḥ

īśvaraḥ:
eṣa devas sa paramaḥ pūjya eṣa sadā satām /
cinmātram anubhūtātmā sarvagas sarvasaṃśrayaḥ //MU_6,42.1//

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare sthitaḥ /
śivo haro harir brahmā śakro vaiśravaṇo yamaḥ //MU_6,42.2//

bahir antaś ca sarvātmā sadā svātmā subuddhibhiḥ /
dvividhena krameṇaiṣa bhagavān paripūjyate //MU_6,42.3//

bahis tāvan mahābuddhe krameṇa paripūjyate /
yena taṃ śṛṇu tattvajña śroṣyasy antaḥkramaṃ tataḥ /
pūjākrameṣu sarveṣu neha dārbhaṃ pavitrakam //MU_6,42.4//

pūjanaṃ dhyānam evātra dhyānam evātra pūjanam /
tasmāt tribhuvanādhāre nityaṃ dhyānena pūjayet //MU_6,42.5//

cidrūpaṃ sūryalakṣābhaṃ samastābhāsabhāsanam /
antassthacitprakāśaṃ svam ahantāsāram āśrayet //MU_6,42.6//

apāraparamākāśavipulābhogakandharam /
anantādhaspadākāśakośapādasaroruham //MU_6,42.7//

anantadiktaṭābhogabhujamaṇḍalamaṇḍitam /
nānāvidhamahālokagṛhītaparamāyudham //MU_6,42.8//

hṛtkośakoṇaviśrāntabrahmāṇḍaughaparamparam /
prakāśaparamākāśapāragāpāravigraham //MU_6,42.9//

brahmendraharirudreśapramukhām amarādikām /
imāṃ bhūtaśriyaṃ tasya romālīṃ paricintayet //MU_6,42.10//

vividhārambhakāriṇyas trijagadyantrarajjavaḥ /
icchādyāś śaktayas sarvāś cintanīyāś śarīragāḥ //MU_6,42.11//

anantaikapadādhāras sattāmātraikavigrahaḥ /
vivartitajagajjālaḥ kālo 'sya dvārapālakaḥ //MU_6,42.12//

saśailabhuvanābhogam idaṃ brahmāṇḍamaṇḍalam /
dehakoṇe 'sya kasmiṃścit svāṅgāvayavatāṃ gatam //MU_6,42.13//

vicintayen mahādevaṃ sahasracaraṇekṣaṇam /
sahasraśirasaṃ śāntaṃ sahasrabhujabhūṣaṇam //MU_6,42.14//

sarvatrekṣaṇaśaktyāḍhyaṃ sarvato ghrāṇaśaktigam /
sarvatra sparśanamayaṃ sarvato rasanānvitam //MU_6,42.15//

sarvatra śravaṇākīrṇaṃ sarvatra manasānvitam /
sarvato mananātītaṃ sarvatra paramaṃ śivam //MU_6,42.16//

sarvadā sarvakartāraṃ sarvasaṅkalpitārthadam /
sarvabhūtāntarālasthaṃ sarvaṃ sarvaikasādhanam //MU_6,42.17//

iti sañcintya deveśam arcayed vidhivat tataḥ /
vidhānam arcanasyedaṃ śṛṇu brahmavidāṃ vara //MU_6,42.18//

devaṃ svasaṃvidātmānaṃ nopahāreṇa pūjayet /
na dīpena na dhūpena na puṣpavibhavārpaṇaiḥ //MU_6,42.19//

nānnadānādidānena na candanavilepanaiḥ /
na ca kuṅkumakarpūrair bhogaiś citrair na cetaraiḥ //MU_6,42.20//

nityam akleśalabhyena śītalenāvināśinā /
ekenaivāmṛtenaiṣa bodhena svena pūjyate //MU_6,42.21//

etad eva paraṃ dhyānaṃ pūjaiṣaiva parā smṛtā /
yad anāratam antassthaśuddhacinmātravedanam //MU_6,42.22//

paśyañ śṛṇvan spṛśañ jighrann aśnan gacchan svapañ śvasan /
pralapan visṛjan gṛhṇañ śuddhasaṃvinmayo bhavet //MU_6,42.23//

dhyānāmṛtena sampūjyas svayam ātmāyam īśvaraḥ /
paramāsvādayuktena muktena kusumehitaiḥ //MU_6,42.24//

dhyānopahāra evātmadhyānaṃ hy asya samīhitam /
dhyānam arghyaṃ ca pādyaṃ ca śuddhasaṃvedanātmakam //MU_6,42.25//

dhyānasaṃvedanaṃ puṣpaṃ dhūpaṃ dīpaṃ paraṃ viduḥ /
vinā tenetareṇāyam ātmā labhyata eva no //MU_6,42.26//

dhyānāt prasādam āyātas sarvalokasukhaśriyam /
ayam ātmā mune bhuṅkte dehe bhūpo gṛhe yathā //MU_6,42.27//

dhyānenānena sumune nimeṣāṃs tu trayodaśa /
pūrṇo 'pi pūjayatv īśaṃ gopradānaṃ labheta vai //MU_6,42.28//

pūjayitvā nimeṣāṇāṃ śatam ekam iti prabhum /
aśvamedhasya yajñasya phalam āpnoti mānavaḥ //MU_6,42.29//

dhyānabalyupahāreṇa svayam ātmānam ātmanā /
ghaṭikāṃ pūjayed yas tu rājasūyaṃ labheta saḥ //MU_6,42.30//

madhyāhnapūjanād itthaṃ rājasūyaikalakṣabhāk /
divasaṃ pūjayitvaivaṃ pare dhāmni vasen naraḥ //MU_6,42.31//

eṣo 'sau paramo yoga eṣā sā paramā kriyā /
bāhyasampūjanaṃ proktam etad uttamam ātmanaḥ //MU_6,42.32//

etat pavitram akhilāghavināśahetuṃ yas tv ācariṣyati naraḥ kṣaṇam apy akhinnaḥ /
taṃ vandayiṣyati surāsuralokapūgaḥ prāptāspadaṃ jagati mām iva lokasāram //MU_6,42.33//

bāhyapūjā nāma sargaḥ


tricatvāriṃśas sargaḥ

īśvaraḥ:
pāvanaṃ pāvanānāṃ yad yat sarvatamasāṃ kṣayaḥ /
tad idānīṃ pravakṣye 'ham antaḥpūjanam ātmanaḥ //MU_6,43.1//

gacchatas tiṣṭhataś caiva jāgratas svapato 'pi vā /
sarvācāravataḥ pūjā nityadhyānātmikā tv iyam //MU_6,43.2//

nityam eva śarīrastham idaṃ dhyāyet paraṃ śivam /
sarvapratyayakartāraṃ svayam ātmānam ātmanā //MU_6,43.3//

śayānam utthitaṃ caiva vrajantam atha vā sthitam /
spṛśantam abhitas sparśāṃs tyajantam atha vābhitaḥ //MU_6,43.4//

bhuñjānaṃ santyajantaṃ ca bhogān ābhogapīvarān /
bāhyārthagaṇakartāraṃ sarvakāryasvarūpadam //MU_6,43.5//

dehaliṅgeśvarāntassthaṃ tyaktaliṅgāntarādikaḥ /
yathāprāptārthasaṃvittyā bodhaliṅgaṃ prapūjayet //MU_6,43.6//

pravāhāpatitārthas tu sambodhasnānaśuddhimān /
nityāvabodhārhaṇayā bodhaliṅgaṃ prapūjayet //MU_6,43.7//

ādityabhāvanābhogabhāvitāmbarabhāskaram /
śaśāṅkabhāvanābhogabhāvitenduṃ sadoditam //MU_6,43.8//

pratibhātapadārthaughanityāvagatasaṃvidam /
dvārair vahantaṃ śārīrair mukhe prāṇasvarūpiṇam //MU_6,43.9//

rasīkṛtarasaṃ prāṇasvāntodāttaturaṅgamam /
prāṇāpānarathārūḍhaṃ gūḍham antarguhāśayam //MU_6,43.10//

jñātāraṃ jñeyadṛṣṭīnāṃ kartāraṃ sarvakarmaṇām /
bhoktāraṃ sarvabhojyānāṃ smartāraṃ sarvasaṃvidām //MU_6,43.11//

samyaksaṃviditāṅgaughaṃ bhavabhāvanabhāvitam /
ābhāsabhāsanaṃ bhūri sarvagaṃ cintayec chivam //MU_6,43.12//

niṣkalaṃ sakalaṃ caiva dehasthaṃ vyomacāriṇam /
arañjitaṃ rañjitaṃ ca nityam aṅgāṅgasaṃvidā //MU_6,43.13//

manomananaśaktisthaṃ prāṇāpānāntaroditam /
hṛtkaṇṭhatālumadhyasthaṃ bhrūnāsāpuṭapīṭhagam //MU_6,43.14//

ṣaṭtriṃśatpadakoṭistham unmanāntadaśātigam /
kurvantam antaś śabdādīṃś codayantaṃ manaḥkhagam //MU_6,43.15//

vikalpiny avikalpe ca trividhe vākpathe sthitam /
tile tailam ivāṅgeṣu sarveṣv evāntar āśritam //MU_6,43.16//

kalākalaṅkarahitaṃ kalitaṃ kalanāgaṇaiḥ /
ekadeśe svahṛtpadme sarvadehe ca saṃsthitam //MU_6,43.17//

cinmātram amalābhāsaṃ kalākalanakalpanam /
pratyakṣadṛśyaṃ sarvatra svānubhūtimayātmakam //MU_6,43.18//

pratyakcetanam ātmīyam ātmatvena purassthitam /
padārthatām upetyāśu kṣaṇād dvitvam ivāgatam //MU_6,43.19//

sahastapādāvayavas sakeśanakhadantakaḥ /
svadeho 'haṃ cidābhāso devo 'yam iti bhāvayet //MU_6,43.20//

vicitrāś śaktayo bahvyo nānācārā manodṛśām /
upāsate māṃ mānasyaḥ patnyo varam ivottamam //MU_6,43.21//

mano me dvārapālo 'yam niveditajagattrayaḥ /
cinteyaṃ me pratīhārī purassthā śuddharūpiṇī //MU_6,43.22//

śaktir mamāṅgagā buddhiḥ kriyā caivāparāṅgagā /
jñānāni ca vicitrāṇi bhūṣaṇāny aṅgagāni me //MU_6,43.23//

karmendriyāṇi dvārāṇi buddhīndriyagaṇo 'ṅganāḥ /
ayaṃ so 'ham anantātmā vyavacchedojjhitaś citi //MU_6,43.24//

tiṣṭhāmi bharitaikātmā pūrṇas sarvāvapūrakaḥ /
iti devīm upāśritya svacchām ātmacamatkṛtim //MU_6,43.25//

devavat paripūrṇo 'ntar adīnātmā ca tiṣṭhati /
nāstam eti na codeti na tuṣyati na tapyate //MU_6,43.26//

na tṛptiṃ na kṣudhaṃ yāti nābhivāñchati nojjhati /
samas samasamācāras samābhāsas samākṛtiḥ //MU_6,43.27//

somyatām alam āyātas samantāt sundarāśayaḥ /
ādeham eka evāsāv avyucchinnamahāmatiḥ //MU_6,43.28//

devārcanaṃ karoty evaṃ dīrghadīrgham aharniśam /
cittattvāvalito deho devo 'sya parikīrtitaḥ //MU_6,43.29//

yathāprāptena sarveṇa tam arcayati vastunā /
samayāmalayā buddhyā cinmātraṃ dehatatparam //MU_6,43.30//

yathāprāptakramotthena sarvārthena samarcayet /
manāg api na kartavyo yatno 'trāpūrvavastuni //MU_6,43.31//

prātar dharmehayā nityaṃ tato 'rthakriyayānagha /
kāmasaṃvedanenātha pūjayec cetanaṃ vibhum //MU_6,43.32//

bhakṣyabhojyānnapānena nānāvibhavaśālinā /
śayanāsanayānena yathāptenārcayec citim //MU_6,43.33//

kāntānnapānasambhogasaṃrambhādivilāsinā /
sukhena sarvarūpeṇa sambudhyātmānam arcayet //MU_6,43.34//

ādhivyādhiparītena mohasaṃrambhaśālinā /
sarvopadravaduḥkhena prāptenātmānam arcayet //MU_6,43.35//

sīmāntais sampadāṃ caiva ceṣṭānāṃ jagatas sthiteḥ /
mṛtajīvitasattvaiś ca prāptair ātmānam arcayet //MU_6,43.36//

dāridryeṇātha rājyena vā pravāhāgatātmanā /
vicitraceṣṭāpuṣpeṇa buddhvātmānaṃ samarcayet //MU_6,43.37//

nānākalahakallolavalanollāsaśālinā /
rāgadveṣavilāsena somyam ātmānam arcayet //MU_6,43.38//

satāṃ hṛdayahāriṇyā rūḍhayā śaśiśītayā /
maitryā mādhuryadharmiṇyā hṛtstham ātmānam arcayet //MU_6,43.39//

bhogānām aviruddhānāṃ niṣiddhānāṃ ca sarvadā /
tyāgena vātha rāgeṇa svātmānaṃ buddham arcayet //MU_6,43.40//

īhitānīhitaughena yuktāyuktamayātmanā /
tyaktenārtena vārthyena prāptenātmānam arcayet //MU_6,43.41//

naṣṭaṃ naṣṭam upekṣeta prāptaṃ prāptam upāharet /
nirvikāratayaitad dhi paramārcanam ātmanaḥ //MU_6,43.42//

sarvadaiva samagrāsu ceṣṭāniṣṭāsu dṛṣṭiṣu /
paramaṃ sāmyam ādāya nityātmārcāvrataṃ caret //MU_6,43.43//

sarvaṃ vindeta suśubhaṃ sarvaṃ vindyāc ca vāśubham /
sarvam ātmamayaṃ kuryān nityātmārcāparo naraḥ //MU_6,43.44//

āpātaramaṇīyaṃ yad yac cāpātasudussaham /
tat sarvaṃ susamaṃ buddhvā nityātmārcāvrataṃ caret //MU_6,43.45//

ayaṃ so 'ham ayaṃ nāhaṃ vibhāgam iti santyajet /
sarvaṃ brahmeti niścitya nityātmārcāvrataṃ caret //MU_6,43.46//

sarvadā sarvarūpeṇa sarvākāravikāriṇā /
sarvāsarvaprakāreṇa prāptenātmānam arcayet //MU_6,43.47//

na vāñchatā na tyajatā jñena prāptās svabhāvataḥ /
saritas sāgareṇeva bhoktavyā bhogabhūmayaḥ //MU_6,43.48//

udvego nānugantavyas tucchātucchāsu dṛṣṭiṣu /
vyomnā citrapadārtheṣu patitotpatiteṣv iva //MU_6,43.49//

deśakālakriyāyogād yad udeti śubhāśubham /
avikāraṃ gṛhītena tenaivātmānam arcayet //MU_6,43.50//

ātmārcanavidhāne 'smin proktā dravyaśriyas tu yāḥ /
ekenaiva śamenaitā rasena paribhāvitāḥ //MU_6,43.51//

nāmblā na kaṭvyo no tiktā na kaṣāyāś ca kāścana /
citrair api rasair digdhā madhurā eva tāś citaḥ //MU_6,43.52//

samatāmadhurā ramyā rasaśaktir munīndra yā /
tayā yad bhāvitaṃ cetyam amṛtaṃ tat kṣaṇād bhavet //MU_6,43.53//

samatāmṛtapūreṇa yad yan nāma vibhāvyate /
tat tad āyāti mādhuryaṃ param indor iva cyutam //MU_6,43.54//

samam ākāśavad bhūtvā yad ahṛllekham āsanam /
avikāram anāyāsaṃ tad devārcanam ucyate //MU_6,43.55//

pūrṇenduneva pūrṇena bhāvyaṃ śamasamatviṣā /
svacchena cidghanaikena jñenāpy upalarūpiṇā //MU_6,43.56//

antar ākāśaviśado bahiḥ prakṛtakāryakṛt /
rañjanāmihikāmuktas sampūrṇo jña upāsakaḥ //MU_6,43.57//

svapne 'py adṛśyahṛllekham ajñānābhraparikṣaye /
śāntāhantādimihikaṃ jñaśaradvyoma rājate //MU_6,43.58//

sāmānyam astamitamānasamātṛmeyaṃ sadyaḥprasūtaśiśuvedanavadvitānam /
samyakpraśāntamaticetanacittajīvaṃ jīvañ jña uttamapadasthita eva tiṣṭha //MU_6,43.59//

deśakālakalanakramoditais sarvavastusukhaduḥkhavibhramaiḥ /
nityam arcitaśarīranāyakas tiṣṭha śāntasakalehayā dhiyā //MU_6,43.60//

devatārcanavicāro nāma sargaḥ


catuścatvāriṃśas sargaḥ

īśvaraḥ:
yathākāmaṃ yathārambhaṃ na karoṣi karoṣi yat /
cinmātrasya śivasyāntas tad devārcanam ātmanaḥ //MU_6,44.1//

tenaivāhlādam āyāti yāti prakaṭatāṃ tathā /
tathāsthitena rūpeṇa svenaiva svayam īśvaraḥ //MU_6,44.2//

rāgadveṣādiśabdārthā nātmany anyatamāś śive /
sambhavanti pṛthagrūpā vahnau himakaṇā iva //MU_6,44.3//

yad yad rājatvadīnatvasukhaduḥkhādivedanam /
ātmīyaṃ parakīyaṃ ca tat tad arcanam ātmanaḥ //MU_6,44.4//

viddhi saṃvittim evārcāṃ vetty ātmātmānam eva ca /
ghaṭādyātmatayā brahman svayam ātmatayaiva vā //MU_6,44.5//

śivaṃ śāntam anābhāsam ekaṃ bhāsuram ātatam /
jagatpratyayavat sarvam ātmarūpam idaṃ sthitam //MU_6,44.6//

aho nu citram ātmaiva ghaṭādy anyad avasthitam /
jīvādis svastha evāntar nūnaṃ vismṛtavān iva //MU_6,44.7//

sarvātmakasyānantasya śivasyāntaḥ kilātmanaḥ /
pūjyapūjakapūjākhyo vibhramaḥ prodito vṛthā //MU_6,44.8//

niyatākāraśāntatvaṃ na ca sambhavatīśvare /
yatas saṅkalpyate brahman pūjyapūjāmayaḥ kramaḥ //MU_6,44.9//

pūjyapūjāvyavacchinno devo 'nityo 'malātmanaḥ /
sarvaśakter anantasya neśvaratvasya bhājanam //MU_6,44.10//

trijagatprasṛtācchācchasaṃvidrūpasya cātmanaḥ /
neśvaratvād ṛte brahman vyapadeśo 'pi yujyate //MU_6,44.11//

deśakālaparicchinno yeṣāṃ syāt parameśvaraḥ /
asmākam upadeśyās te na vipaścid vipaścitaḥ //MU_6,44.12//

tadīyāṃ dṛṣṭim utsṛjya tathemām avalambya ca /
samas svasthamanāś śānto vītarāgo nirāmayaḥ //MU_6,44.13//

kāryopahārair abhito yathāprāptair akhinnadhīḥ /
ātmānam arcayaṃs tiṣṭha sukhaduḥkhaśubhāśubhaiḥ //MU_6,44.14//

adhigatavati sādhāv evam evāśu nūnaṃ tvayi taralitajīvaṃ janmaduḥkhādi kiñcit /
na lagati pariśuddhe sarvatas sphāṭikāṅge navasadana ivāntar niṣkalaṅke kalaṅkaḥ //MU_6,44.15//

devatātvavicāro nāma sargaḥ


pañcacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
śivaḥ kim ucyate deva paraṃ brahma kim ucyate /
ātmā kim ucyate vāpi paramātmā kim ucyate //MU_6,45.1//

tat sat kiñcin nakiñcic ca śūnyaṃ vijñānam eva ca /
ityādibhedo bhagavaṃs trilokeśa kim ucyate //MU_6,45.2//

īśvaraḥ:
anādyantam anābhāsaṃ sat kiñcid iha vidyate /
indriyāṇām anābhāsād yan nakiñcid iva sthitam //MU_6,45.3//

vasiṣṭhaḥ:
yad indriyāṇāṃ buddhyādiyuktānām apy adṛśyatām /
gataṃ tat katham īśāna vada kenāvagamyate //MU_6,45.4//

īśvaraḥ:
yo mumukṣur avidyāṃśaḥ kevalaṃ nāma sāttvikaḥ /
sāttvikair eva so 'vidyābhāgaiś śāstrādināmabhiḥ //MU_6,45.5//

avidyāṃ śreṣṭhayāśreṣṭhāṃ kṣālayann iha tiṣṭhati /
malaṃ malenāpaharan yuktijño rajako yathā //MU_6,45.6//

kākatālīyavat paścād avidyākṣaya āgate /
prapaśyaty ātmanaivātmā svabhāvasyaiṣa niścayaḥ //MU_6,45.7//

yathā kathañcid aṅgāraṃ nighṛṣya kṣālayañ śiśuḥ /
karanairmalyam āpnoti kārṣṇyāṅgārakṣaye yathā //MU_6,45.8//

yathā kathañcic chāstrāḍhyair bhāgair bhāgaṃ vicārayan /
sāttvikais tāmasaṃ nāśād dvayor ātmodayas tathā //MU_6,45.9//

paśyaty ātmānam ātmaiva vicārayati cātmanā /
ātmaivāstīha nāvidyāvidyāvidyākṣayaṃ viduḥ //MU_6,45.10//

yāvat kiñcid idaṃ vastu nānevātmāvagamyate /
kramā gurūpadeśādyā nātmajñānasya kāraṇam //MU_6,45.11//

gurur hīndriyavṛndātmā brahma sarvendriyakṣayāt /
yad vastu yatkṣayaprāpyaṃ tat tasmin sati nāpyate //MU_6,45.12//

akāraṇā api prāptā bhṛśaṃ kāraṇatāṃ dvija /
kramā gurūpadeśādyā ātmajñānasya siddhaye //MU_6,45.13//

krame gurūpadeśānāṃ pravṛtte śiṣyabodhataḥ /
anirdeśyo 'py adṛśyo 'pi svayam ātmā prasīdati //MU_6,45.14//

śāstrārthair budhyate nātmā guror vācā na cānagha /
budhyate svayam evaiṣa svabodhavaśatas svataḥ //MU_6,45.15//

gurūpadeśaśāstrārthair vinā cātmā na budhyate /
etatsaṃyogasattaiva svātmajñānaprakāśinī //MU_6,45.16//

guruśāstrārthaśiṣyāṇāṃ cirasaṃyogasattayā /
ahanīva janācāra ātmajñānaṃ pravartate //MU_6,45.17//

karmabuddhīndriyādyantasukhaduḥkhādisaṅkṣayaḥ /
śiva ātmeti kathitas tat sad ityādināmabhiḥ //MU_6,45.18//

yatredam akhilaṃ nāsti tadrūpeṇaiva cāsti vā /
tad ākāśād acchataram anantaṃ sad ihāsti hi //MU_6,45.19//

aviśrāntatayā tatra tanvavidyair mumukṣubhiḥ /
vicitraśuddhamananakalaṅkakalitātmabhiḥ //MU_6,45.20//

adūra eva tiṣṭhadbhir jīvanmuktapadasya taiḥ /
mokṣopāyakabodhāya śāstrārtharacanāya ca //MU_6,45.21//

brahmendrarudrapramukhair lokapālais sapaṇḍitaiḥ /
purāṇavedasiddhāntasiddhaye bhāvitātmabhiḥ //MU_6,45.22//

cid brahma śiva ātmeśaparamātmeśvarādikāḥ /
ekasmin kalpitās sañjñā nissañjñe pṛthag īśvare //MU_6,45.23//

evam etaj jagattattvaṃ svaṃ tattvaṃ śivanāmakam /
sarvathā sarvadā sarveṇārcayan sukham āssva bhoḥ //MU_6,45.24//

śiva ātmā paraṃ brahmetyādiśabde 'sti bhinnatā /
savāsanair viracitā jñasya bhedo na vastuni //MU_6,45.25//

evaṃ devārcanaṃ kurvañ jño nityaṃ munināyaka /
yatrāsmadādayo bhṛtyās tat prayāti paraṃ padam //MU_6,45.26//

vasiṣṭhaḥ:
avidyamānam evedaṃ vidyamānam iva sthitam /
yathā tan me samāsena bhagavan vaktum arhasi //MU_6,45.27//

īśvaraḥ:
yo 'sau brahmādiśabdārthas saṃvidaṃ viddhi kevalam /
svaccham ākāśam apy asyās sthūlaṃ merur aṇor iva //MU_6,45.28//

sā vedyam avagacchantī yāti cinnāmayogyatām /
apy avedyavatī nūnam unmanāntapadasthitā //MU_6,45.29//

kṣaṇād bhāvitavedyatvād ahantām anugacchati /
puruṣatvāt pumān svapne navavāraṇatām iva //MU_6,45.30//

asyā ahantāṃ yātāyā deśatākālatākhatāḥ /
sampadyante svayaṃ śūnyarūpiṇyas sakhya eva tāḥ //MU_6,45.31//

tābhis saṃvalitā sātha sattā jīvābhidhānakā /
bhavati spandavijñātā pavanasyeva lekhikā //MU_6,45.32//

jīvaśaktis tathābhūtā niścayaikavilāsinī /
buddhitām anuyātā sā bhavaty ajñapadāsthitā //MU_6,45.33//

śabdaśaktyā kriyāśaktyā jñānaśaktyānugamyate /
pratyekaṃ prasphuraty antar apradarśitarūpayā //MU_6,45.34//

militvaiṣa gaṇaḥ kṣipraṃ śrutiṃ samanukalpayan /
mano bhavati śūnyātmabījaṃ saṅkalpaśākhinaḥ //MU_6,45.35//

ātivāhikadehoktibhājanaṃ tad vidur budhāḥ /
antassthayā brahmaśaktyā jñarūpaṃ svātmanātmadṛk //MU_6,45.36//

sampadyamāna evāsmiṃś cetasīmā hi śaktayaḥ /
paścād iva sahaivāsya prodyanty anuditā api //MU_6,45.37//

vātasattā spandasattā sparśasattā tathaiva ca /
tvaksattā taijasī sattā tathā sattā prakāśinī //MU_6,45.38//

dṛksattā jalasattā ca svādasattā tathāpi ca /
tathaiva rasasattā ca gandhasattā tathaiva ca //MU_6,45.39//

bhūsattā dehasattā ca piṇḍasattā ca pīvarī /
deśasattā kālasattā sarvās tv ākāravarjitāḥ //MU_6,45.40//

evaṃ sattāgaṇaṃ cetaḥ kroḍīkṛtya kharūpadhṛt /
sphuraty āśritapattrādi bījavaj jīvatāṃ gatam //MU_6,45.41//

etat puryaṣṭakaṃ viddhi deho 'yaṃ cātivāhikaḥ /
aparābodham etat tat sphuraty aṃśavibhāgavat //MU_6,45.42//

etad yad aṅgasampannaṃ sampannaṃ tan na kiñcana /
na jātaṃ na ca sadrūpaṃ na cidādi na cetarat //MU_6,45.43//

pare paraṃ prasphurati kevalaṃ kevalātma sat /
jalapīṭhasya jaṭhare jaladravavilāsavat //MU_6,45.44//

saṃvitsaṃvedanaikātma pṛthag etad acetitam /
sampadyate parijñātaṃ saṅkalpanagaropamam //MU_6,45.45//

saṃvedanaparijñānāc chivatām eva gacchati /
ajātam eva vā yat tat kathaṃ gacchati vastutām //MU_6,45.46//

athaitad vindate svāntaṃ saṅkalpād aṇutāṃ svataḥ /
tanmātrasattās tasyāṇor etāḥ paśyanti dehakam //MU_6,45.47//

aṇusthūlatvam āpannaṃ tad evāśu prapaśyati /
tasya tanmātrarandhrāṇi yathādeśaṃ ca paśyati //MU_6,45.48//

tataḥ puruṣarūpaikabhāvanāt puruṣākṛtim /
kākatālīyavad dṛṣṭvā tuṣṭaṃ puṣṭaṃ bhavaty alam //MU_6,45.49//

jīva etadavastho 'tha sthitaṃ paśyati dehakam /
asantam eva gandharvapuraṃ svapnapuraṃ yathā //MU_6,45.50//

vasiṣṭhaḥ:
gandharvanagarākāram api svapnapuropamam /
jagad duḥkhāya duḥkhasya kātra yuktiḥ parikṣaye //MU_6,45.51//

īśvaraḥ:
vāsanāvaśato duḥkhaṃ vidyamāne ca sā bhavet /
avidyamānaṃ ca jagan mṛgatṛṣṇāmbubhaṅgavat //MU_6,45.52//

ataḥ kiṃ vāsyate kena kasya vā vāsanā kutaḥ /
kathaṃ svapnanareṇāṅga mṛgatṛṣṇāmbu pīyate //MU_6,45.53//

sasraṣṭari tu sāhante samanomananādike /
avidyamāne jagati yat sat tat pariśiṣyate //MU_6,45.54//

yatra no vāsanā naiva vāsakaṃ na ca vāsyatā /
kevalaṃ kevalībhāvas saṃśāntasakalabhramaḥ //MU_6,45.55//

yasya satyo 'py asatyo vā śūnya eva hi yakṣakaḥ /
vilīnas tasya kaivalyāt kim anyad avaśiṣyate //MU_6,45.56//

śūnya eva hi vetāla ivetthaṃ cittavāsanā /
uditeyaṃ jagannāmnī tacchāntau śāntir akṣatā //MU_6,45.57//

ahantāyāṃ jagati ca mṛgatṛṣṇājale ca yaḥ /
sāsthas taṃ cidghanataraṃ nopadeśyas tv asāv iti //MU_6,45.58//

jīvaṃ vivekinam ihopadiśanti tajjñā no bālam udbhramam asanmayam āryamuktam /
ajñān praśāsti kila yaḥ kanakāvadātāṃ sa svapnadṛṣṭapuruṣāya sutāṃ dadāti //MU_6,45.59//

jaganmithyātvapratipādanaṃ nāma sargaḥ


ṣaṭcatvāriṃśas sargaḥ

vasiṣṭhaḥ:
tatas sa jīvo bhagavan dṛṣṭavān dehasambhramam /
ādisarge nabhassaṃsthaḥ kām avasthām upaiti hi //MU_6,46.1//

īśvaraḥ:
parasmāt parame vyomni pūrvoktakramavad vapuḥ /
jīvaḥ paśyati sampannam asatsvapnanaro yathā //MU_6,46.2//

sarvagatvāc cidghanasya kāryaṃ svapnanaro 'pi hi /
yathā karoty āśu tathā jīvasyāpi śarīradṛk //MU_6,46.3//

sanātano 'ham avyaktaḥ pumān ity abhidhās tataḥ /
karoty ātmani tenāsau prathamaḥ kathitaḥ pumān //MU_6,46.4//

evaṃ sa sarge kasmiṃścit prathamo 'rthas sadāśivaḥ /
kasmiṃścid viṣṇur ity ukto nābhyutpannapitāmahaḥ //MU_6,46.5//

pitāmahas sa kasmiṃścit kasmiṃścid api cetaraḥ /
sa ca saṅkalpapuruṣas saṅkalpān mūrtimān sthitaḥ //MU_6,46.6//

puṣṭaḥ prathamasaṅkalpas tāṃ manomūrtim āsthitaḥ /
yad yathā kalpayaty āśu tat tathānubhavaty alam //MU_6,46.7//

tat tv asadrūpam akhilaṃ śūnye vetālako yathā /
bhramadṛṣṭyā tu sadrūpam ity ahantājagadgatiḥ //MU_6,46.8//

sraṣṭādipuruṣas tv evaṃ svayaṃ sampadyate hi yaḥ /
sa nimeṣaṃ prati vyomni samudety atha līyate //MU_6,46.9//

nimeṣa eva kalpaughamahākalpaparamparāḥ /
pratibhāsaviparyāsamātreṇānubhavaty alam //MU_6,46.10//

paramāṇau paramāṇau vyomni vyomni kṣaṇe kṣaṇe /
sargakalpamahākalpabhāvābhāvā bhavanti hi //MU_6,46.11//

dṛśyante kecid anyo'nyaṃ sādharmyaṃ vāsanāśataiḥ /
mithaḥ kecin na dṛśyante kecit paśyanti netaram //MU_6,46.12//

kecin nānyena dṛśyante dṛṣṭenāpy asadātmanā /
sargās sargeṇa sarvatra sambhavanti na te śive //MU_6,46.13//

bhavanti parame vyomni vyomarūpā iti svayam /
svayaṃ ca sadasadrūpā līyante svapnaśailavat //MU_6,46.14//

sargair na deśa ākrānto na ca kālo na kartṛtā /
na caite satsvarūpā vā na kalpaṃ naiva ca kṣaṇam //MU_6,46.15//

na cedaṃ jāyate kiñcin na ca kiñcana naśyati /
svacamatkārarūpeṇa cic camatkurute citi //MU_6,46.16//

svapnapattananirmāṇapātotpatanavaj jagat /
na deśakālākramaṇaṃ karoti manasām api //MU_6,46.17//

yathā saṅkalpaśailena deśakālādyanantakam /
ākrāntam api nākrāntaṃ tathaiva jagatāsatā //MU_6,46.18//

sampadyate yathādyo 'sau puruṣas sargakārakaḥ /
anenaiva krameṇeha kīṭas sampadyate kṣaṇāt //MU_6,46.19//

tasthuṣām evam eveha jātayo hi caturvidhāḥ /
rudrādyās taruparyantās sampadyante kṣaṇaṃ prati //MU_6,46.20//

paramāparamās santi tathā kecid aṇūpamāḥ /
eṣa eva kramas teṣāṃ sati cāsati sargake //MU_6,46.21//

asyās saṃsāramāyāyā evambhūtārthabhāvanāt /
bhedopaśāntāv abhyāsād bhavaty upaśamaś śivaḥ //MU_6,46.22//

nimeṣaśatabhāgārdhamātram eva parā citiḥ /
svarūpataś cel luṭhitā tad eṣodety avasthitiḥ //MU_6,46.23//

sā jñarūpā śilākośa iva cet svātmani sthitā /
tad anādyavabhāsātmabrahmaśabdena gīyate //MU_6,46.24//

asmin prauḍhiṃ gate sarge mahācic cetanaṃ navam /
saṅgam āgatya digdeśakālāṃśaparamāṇunā //MU_6,46.25//

jīvatām āgatā bhūtatanmātravalanākramāt /
bhavaty agamṛgīvīrutkīṭadevāsurādikam //MU_6,46.26//

yasmin nitye tate tantau dṛḍhe srag iva tiṣṭhati /
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi //MU_6,46.27//

na tad dūre na nikaṭe nordhve nādho na te na me /
na pūrvaṃ nādya na prātar na san nāsan na madhyagam //MU_6,46.28//

anubhavakalanād ṛte 'sya mātā bhavati na sarvavikalpaneṣu satsu /
phaladuruvibhavā pramāṇamālā sthitim upayāti na vāriṇīva vahniḥ //MU_6,46.29//

yathāpṛṣṭaṃ mune proktaṃ tvayi kalyāṇam astu te /
deśaṃ prayāmo 'bhimatam āgacchottiṣṭha pārvati //MU_6,46.30//

ity uktvā nīlakaṇṭho 'sau tyaktapuṣpāñjalau mayi /
tatāra parivāreṇa samam ambarakoṭaram //MU_6,46.31//

tasmin gate tribhuvanādhipatāv umeśe sthitvā kṣaṇaṃ tadanu saṃsmṛtipūrvam eva /
aṅgīkṛtaṃ navapavitratayā mayātmadarbhāsanaṃ śramavateva mahāśrutaṃ tat //MU_6,46.32//

paramātmābhidhānavicāro nāma sargaḥ

īśvaravasiṣṭhasaṃvādas samāptaḥ


saptacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
etad uktaṃ pareśena svayam eva ca vedmy aham /
rāma tvam api jānīṣe yathedaṃ samavasthitam //MU_6,47.1//

yatrālīkam alīkena kilālīkaṃ vilokyate /
tasyāṃ saṃsāramāyāyāṃ kiṃ satyaṃ kim asanmayam //MU_6,47.2//

yathā yena vikalpena yadvikalpena kalpyate /
tathā tenātmakalpena na satāpy anubhūyate //MU_6,47.3//

yathā dravatvaṃ payasi yathā spando nabhasvati /
yathā nabhasi śūnyatvaṃ tathā sargatvam ātmani //MU_6,47.4//

tataḥ prabhṛti tenaiva krameṇārcanam ātmanaḥ /
adya yāvad gatavyagraḥ kurvann aham avasthitaḥ //MU_6,47.5//

anenārcāvidhānena mayemā rāma vāsanāḥ /
akhinnenātivāhyante vyavahāraparā api //MU_6,47.6//

yathāprāptaiḥ kriyācārakusumair ātmano 'rcanam /
vyucchinnam apy ucchinnaṃ me na kadācid aharniśam //MU_6,47.7//

grāhyagrāhakasambandhe sāmānye sarvadehinām /
yoginas sāvadhānatvaṃ yat tad arcanam ātmanaḥ //MU_6,47.8//

dṛṣṭyānayā raghupate saṅgamuktena cetasā /
saṃsāre vipulāraṇye viharāsmin na khidyase //MU_6,47.9//

duḥkhe mahati samprāpte dhanabandhuviyogaje /
etāṃ dṛṣṭim avaṣṭabhya vicāraṃ kuru suvrata //MU_6,47.10//

sukhaduḥkhe na kartavye dhanabandhūdayakṣayaiḥ /
evamprāyā eva sarvā nityaṃ saṃsāradṛṣṭayaḥ //MU_6,47.11//

jānāsīva gatīś citrā viṣayāṇāṃ pramāthinīḥ /
yathā yānti yathāyānti yathā paribhavanti ca //MU_6,47.12//

evam eva pravartante premāṇi ca dhanāni ca /
evam evāvahīyante nimittair avicāritaiḥ //MU_6,47.13//

na tās tava na tāsāṃ tvaṃ nirmalas tvaṃ jagatkriyāḥ /
idam itthaṃ jagat kiñcit kiṃ mudhā paritapyase //MU_6,47.14//

tvam evāsi jagadrūpaṃ cinmātraṃ vitatākṛtiḥ /
nijāvayavakāvṛttau kaḥ kramo harṣaśokayoḥ //MU_6,47.15//

cidekatānatām etya sauṣuptīm āgatas sthitim /
adyaprabhṛti rāma tvaṃ turyāvasthātmako bhava //MU_6,47.16//

samas samasamābhāso bhāsvadvapur udāradhīḥ /
tiṣṭhātmācārato nityaṃ paripūrṇa ivārṇavaḥ //MU_6,47.17//

etat tvaṃ śrutavān sarvaṃ sthitas tvaṃ paripūrṇadhīḥ /
yadīcchasītarat praṣṭuṃ tat pṛccha raghunandana //MU_6,47.18//

brahmaṇo 'nantarūpasya kuto malam iti tvayā /
yat pṛṣṭaṃ prathame kalpe tad adya paricodaya //MU_6,47.19//

rāmaḥ:
idānīṃ saṃśayo brahman vinivṛtto viśeṣataḥ /
jñātaṃ jñātavyam akhilaṃ jātā tṛptir akṛtrimā //MU_6,47.20//

nātmano 'sti malaṃ dvitvaṃ na caikyaṃ na ca kalpanā /
tadā mamābhūd ajñānaṃ praśāntam adhunā tu tat //MU_6,47.21//

kalaṅka ātmano 'stīti mamājñānavaśena yā /
āsīd bhrāntir idānīṃ sā nivṛttā tvatprasādataḥ //MU_6,47.22//

na jāyate na mriyate na caivātmā kalaṅkitaḥ /
sarvaṃ ca brahmamayam ity uditaḥ khalu cāsmy aham //MU_6,47.23//

praśnebhyas saṃśayebhyaś ca vāñchitebhyaś ca sarvataḥ /
śuddhaṃ me nirgataṃ cetas tvaṣṭā yantrabhramād iva //MU_6,47.24//

sarvasāropadeśeṣu prāyaḥ prokteṣu sādhubhiḥ /
nirākāṅkṣas sthito 'smy antas sumeruḥ kanakeṣv iva //MU_6,47.25//

na tad asty asti yatrāśā na tad asti yad īpsitam /
na tad asti yad ādeyaṃ heyaṃ madhyaṃ ca vā mama //MU_6,47.26//

idaṃ heyam upādeyam idaṃ sad idam apy asat /
iti cintābhramaś śānto nipuṇaṃ paramo mune //MU_6,47.27//

na svargam abhivāñchāmi dveṣmi vā na ca rauravam /
ātmany eva hi tiṣṭhāmi mandarādrir ivābhramaḥ //MU_6,47.28//

kaṇaśaḥkīrṇatrijagatkṣīrasāgarasantatiḥ /
viśrāntaś cirasambhrānto nirbhramo rāmamandaraḥ //MU_6,47.29//

avastv idam idaṃ vastu yasyeti kalanāmalam /
hṛdi tasya kusandehajālikā jvalitādhikam //MU_6,47.30//

idam itthaṃ jagad iti jñātaṃ yena munīśvara /
sa yatra yāti kārpaṇyaṃ jagatas tan na labhyate //MU_6,47.31//

vicitrākulakallolāj jaḍāvṛttivivartitāt /
tvatprasādena bhagavaṃs tīrṇās smo bhavasāgarāt //MU_6,47.32//

sampadām avadhir jñāto dṛṣṭas sīmānta āpadām /
sarvasāreṣv adīnās smaḥ pūrṇās smaḥ parameśvarāḥ //MU_6,47.33//

parām abhedyām aparair dalitāśāmataṅgajām /
saṃsārasamare samyag dhīratām āgataṃ manaḥ //MU_6,47.34//

parigalitavikalpatām upetaṃ pragalitavāñcham adīnasārasattvam /
trijagati jayati prasiddharūpaṃ pramuditam antar anuttaraṃ mano me //MU_6,47.35//

viśrāntyavagamanaṃ nāma sargaḥ


aṣṭacatvāriṃśas sargaḥ

vasiṣṭhaḥ:
kevalenendriyais sārdhaṃ vartamānārthavartinā /
asaṅgamena manasā yat karoṣi na tat kṛtam //MU_6,48.1//

yathā prāptikṣaṇe vastu prathamaṃ tuṣṭaye tathā /
na prāptyekakṣaṇād ūrdhvam iti ko nānubhūtavān //MU_6,48.2//

vāñchākāle yathā vastu tuṣṭaye nānyadā tathā /
tasmāt kṣaṇasukhe tuṣṭiṃ bālo badhnāti netaraḥ //MU_6,48.3//

vāñchākṣaṇe tuṣṭaye yat tatra vāñchaiva kāraṇam /
tuṣṭis tv atuṣṭiparyantā tasmād vāñchāṃ parityaja //MU_6,48.4//

yadi tat padam āpnoṣi kadācit kālaparyayāt /
tad ahambhāvanārūpe na maṅktavyaṃ tvayā punaḥ //MU_6,48.5//

ātmajñānācalasyāgre rāma viśrāntavān asi /
ahambhāvamahāśvabhre na punaḥ pātam arhasi //MU_6,48.6//

prasṛtānantasaddṛṣṭer jñatvameruśirassthiteḥ /
punar garbhāndhakārāntaḥpātālapatanaṃ kutaḥ //MU_6,48.7//

dṛśyate te svabhāvo 'yaṃ samatāsatyatāmayaḥ /
manye kṣīṇavikalpo 'si jāto 'si gatakālikaḥ //MU_6,48.8//

svabhāvo 'yaṃ sthiro rāma ity āvedayatīva me /
somya pūrṇārṇavaprakhyā samatā nirmalā tava //MU_6,48.9//

āśā yātu nirāśatvam abhāvaṃ yātu bhāvanā /
amanastvaṃ mano yātu tavāsaṅgena jīvataḥ //MU_6,48.10//

yāṃ yāṃ vastudṛśaṃ yāsi tasyāṃ tasyām avasthitam /
sattāsāmānyarūpeṇa brahmabṛṃhitacidghanam //MU_6,48.11//

ajñātātmā nibaddho 'si vijñātātmā na badhyase /
rāma tvaṃ svātmanātmānaṃ bodhayasva balād ataḥ //MU_6,48.12//

yatra na svadate vastu svadate ca yathāgatam /
avāsanatvaṃ tad viddhi sāmyam ākāśakomalam //MU_6,48.13//

vāsanārahitair antar indriyair āharan kriyāḥ /
na vikriyām avāpnoṣi khavat kṣobhaśatair api //MU_6,48.14//

jñātā jñānaṃ tathā jñeyaṃ trayam ekatayātmani /
śāntātmānubhavan bhavya na bhūyobhavabhāg asi //MU_6,48.15//

cittonmeṣanimeṣābhyāṃ saṃsārapralayodayau /
vāsanāprāṇasaṃrodhād anunmeṣaṃ manaḥ kuru //MU_6,48.16//

prāṇonmeṣanimeṣābhyāṃ saṃsṛteḥ pralayodayau /
tam abhyāsaprayogābhyām unmeṣarahitaṃ kuru //MU_6,48.17//

maurkhyonmeṣanimeṣābhyāṃ karmaṇāṃ pralayodayau /
tad vilīnaṃ kuru balād guruśāstrārthasaṅgamaiḥ //MU_6,48.18//

yathā vātarajassaṅgaspandāt stambhābhravedanam /
tathā citā cetyatayā spandād idam upasthitam //MU_6,48.19//

dṛśyadarśanasambandhaspandajeyaṃ jagadgatiḥ /
sphuraty ālokakuḍyādisaṅgajā varṇadhīr iva //MU_6,48.20//

dṛśyadarśanasambandhaspandābhāve na jāyate /
vedanā bhavadābhāsā citrapuṃsām ivāśaye //MU_6,48.21//

cittaspandotthitā māyā tadabhāve vilīyate /
payasspandotthitā vīcis tadabhāvena śāmyati //MU_6,48.22//

tyāgato vāsanāṃśasya bodhād vā prāṇarodhanāt /
citte nisspandatāṃ yāte kutas spandasya sambhavaḥ //MU_6,48.23//

asaṃvitspandamātreṇa yāti cittam acittatām /
prāṇānāṃ vā nirodhena tad eva ca paraṃ padam //MU_6,48.24//

dṛśyadarśanasambandhe yat sukhaṃ pāramātmikam /
tadantaikāntasaṃvittyā brahmadṛṣṭyā manaḥkṣayaḥ //MU_6,48.25//

yatra nābhyuditaṃ cittaṃ tat tat sukham akṛtrimam /
na svargādau sambhavati marau himagṛhaṃ yathā //MU_6,48.26//

cittopaśamajaṃ sphāram avācyaṃ vacasāṃ sukham /
kṣayātiśayanirmuktaṃ nodeti na ca śāmyati //MU_6,48.27//

bodhād bhavati cittānto nirbodhāc cittatoditā /
bālavetālavat tena mohaśrīr ghanatāṃ gatā //MU_6,48.28//

vidyamānam api hy etac cittaṃ bodhād vilīyate /
sad apy asad ivābhāti tāmraṃ hemīkṛtaṃ yathā //MU_6,48.29//

jñasya cittaṃ na cittākhyaṃ jñacittaṃ sattvam ucyate /
nāmārthānyatvabhāk cittaṃ bodhāt tāmrasuvarṇavat //MU_6,48.30//

na sambhavati cittatvaṃ tena tat pravilīyate /
bhramaś śāmyati bodhena nābhāvo vidyate sataḥ //MU_6,48.31//

avastv etad vikalpātma cittādi śaśaśṛṅgavat /
sarvatvād ātmanas tasmāt tad vibodhād vilīyate //MU_6,48.32//

cittaṃ sattvaṃ samāyātaṃ kañcit kālaṃ jagatsthitau /
vihṛtya turyāvasthāyāṃ turyātītaṃ bhavaty ataḥ //MU_6,48.33//

brahmaiva bhūribhuvanabhramavibhramaughair itthaṃ sthitaṃ samam anekatayaikam eva /
sarvātma sambhavati netarad aṅga kiñcic caittādi kāñcanahṛdīva hi sanniveśaḥ //MU_6,48.34//

cittāsattāsūcanaṃ nāma sargaḥ


ekonapañcāśas sargaḥ

vasiṣṭhaḥ:
atremām avabodhāya vismayotphullakāriṇīm /
apūrvām eva saṅkṣepād rāma ramyāṃ kathāṃ śṛṇu //MU_6,49.1//

yojanānāṃ sahasrāṇi vipulaṃ vimalaṃ sphuṭam /
yugair apy ajaradrūpam asti bilvaphalaṃ mahat //MU_6,49.2//

avināśarasādhāraṃ sudhāmadhurasāravat /
purāṇam api bālendudalamārdavasundaram //MU_6,49.3//

vyūḍhasahyamahāmerumandarādritṛṇāvaleḥ /
mahākalpāntavātyāyā api vegair acālitam //MU_6,49.4//

yojanāyutakoṭīnāṃ koṭilakṣaśatair api /
vaipulyenāparicchedyaṃ phalam ādyaṃ jagatsthiteḥ //MU_6,49.5//

asya bilvaphalasyoccair brahmāṇḍāni samīpataḥ /
haranti līlāṃ śaile 'dho rājikākaṇapaddhateḥ //MU_6,49.6//

syandamānarasāpūrāṃ svādvīṃ rasacamatkṛtim /
yasyātiśete no kaścid api rāghava ṣaḍrasaḥ //MU_6,49.7//

na kadācana pākena pātāntena sameti yat /
sadaiva pakvam apy aṅga jarasā yan na bādhyate //MU_6,49.8//

brahmaviṣṇvindrarudrādyā jaraḍhāḥ kecid eva no /
yasyotpattiṃ vijānanti mūlaṃ vā vṛkṣam eva vā //MU_6,49.9//

adṛṣṭāṅkuravṛkṣasya tv adṛṣṭakusumodgateḥ /
astambhamūlaśākhasya phalam evāvalokyate //MU_6,49.10//

ekapiṇḍaghanākāravyātatasthaulyaśālinaḥ /
yasyotpattivikārādipariṇāmo na dṛśyate //MU_6,49.11//

samastaphalasārasya phalasyāsya mahākṛteḥ /
majjāntar asti vitato nirvikāro rasāntaraḥ //MU_6,49.12//

śilāntar iva nīrandhras syandamānendubimbavat /
rasaṃ svasaṃvidāsvādyaṃ syandamāna ṛtāmṛtam //MU_6,49.13//

sekas sakalasaukhyānāṃ śītalālokakārakaḥ /
śailābho 'mṛtapiṇḍābho maṇḍa ātmaphalasthiteḥ //MU_6,49.14//

tasmāt paramamajjā tu yāsau svādvī camatkṛtiḥ /
antar akṣubhitā nityam ananyā śrīphalāṅgataḥ //MU_6,49.15//

svasanniveśavaicitryam ananyatvaphalāṅgakam /
atyajantyā tayā tanvyā sthūlayāpy atibālayā //MU_6,49.16//

iyam asmīti kalanād asatsadanyatāmalam /
bhedādy asambhavad idaṃ svayam utpādya bhāvitam //MU_6,49.17//

ahaṅkalā samudayasamanantaram eva sā /
valitākāśaśabdāṅgatrailokyaparamāṇubhiḥ //MU_6,49.18//

ity anukramato yātā sā saṃvicchaktirūpatām /
majjā prāksanniveśaṃ svaṃ tam evāpy asamujjhatī //MU_6,49.19//

saṃvicchaktyā tayā tatra tatas taralarūpayā /
nija eva pare rūpe dṛg itthaṃ samprasāritā //MU_6,49.20//

idaṃ vyomamahānantam iyaṃ kālamahākalā /
iyaṃ niyatir udyuktā kriyeyaṃ spandadharmiṇī //MU_6,49.21//

ayaṃ saṅkalpavistāras tv ayam āśābharabhramaḥ /
rāgadveṣasthitir iyaṃ heyopādeyadhīr iyam //MU_6,49.22//

iyaṃ tvattā tv iyaṃ mattā tatteyaṃ saṃsthitis tv iyam /
brahmāṇḍaugho 'yam ūrdhvasthas tv ayam agre 'yam apy adhaḥ //MU_6,49.23//

ayaṃ puraḥ pārśvato 'yaṃ paścād ārād davīyasi /
idaṃ bhūtaṃ vartamānaṃ bhaviṣyat tv idam ity api //MU_6,49.24//

idam antassthitānalpakalpanāmbhoruhālayam /
brahmāṇḍamaṇḍapāpiṇḍakrīḍāmaṇḍapamaṇḍalam //MU_6,49.25//

anantakalanātattvaparipallavitā hareḥ /
hṛdabjakarṇikā ceyaṃ lokapadmākṣamālikā //MU_6,49.26//

iyaṃ kīrṇamahārudrakaṇāṅkuritakoṭarā /
dīrghādhvapadavī dhvāntadhvaṃsanehāprabhāvinī //MU_6,49.27//

ayaṃ meruḥ kakuppattrajagatpaṅkajakarṇikā /
sphuradindumadhūllāsalampaṭāmaraṣaṭpadā //MU_6,49.28//

iyam uddāmasaugandhyā svargaśrīpuṣpamañjarī /
jagajjaraḍhavṛkṣasya rajonarakamūlinaḥ //MU_6,49.29//

iyaṃ ca tārākiñjalkā brahmāṇḍakataṭasthitā /
apārāpāraparyantā vyomanīlasarojinī //MU_6,49.30//

iyaṃ kriyāsarid vātataraṅgataraṇāvalī /
sargāvartavivartasthā bhūribhūtaparamparā //MU_6,49.31//

iyaṃ tamobhramariṇī kṣaṇakalpādipallavā /
tejaḥkesariṇī kālanalinī vyomapaṅkajā //MU_6,49.32//

imā bhāvavikārāḍhyā jarāmṛtiviṣūcikāḥ /
vidyāvidyāvikārāḍhyā imāś śāstrārthadṛṣṭayaḥ //MU_6,49.33//

iti sā tasya bilvasya nijā majjācamatkṛtiḥ /
svakalpasanniveśāntar evaivaṃkṛtasaṃsthitiḥ //MU_6,49.34//

śāntā svasthā nirābādhā somyetaratayojjhitā /
kartṛtvam apy akartṛtvaṃ kṛtvā kṛtvaiva saṃsthitā //MU_6,49.35//

ekaikikaiva vividheva vibhāvyamānā naikātmikā na vividhā nanu saiva saiva /
satyāsthitā sakalaśāntisamaikarūpā sarvātmikātimahatī citir eva śaktiḥ //MU_6,49.36//

cittasattāvikalpopākhyānaṃ nāma sargaḥ


pañcāśas sargaḥ

rāmaḥ:
bhagavan sarvadharmajña tvayaiṣā bilvarūpiṇī /
mahācidghanasatteti kathiteti matir mama //MU_6,50.1//

cinmajjarūpam akhilam ahantādīdam ātatam /
na manāg api bhedo 'sti dvaitaikyakalanātmakaḥ //MU_6,50.2//

vasiṣṭhaḥ:
yathā brahmāṇḍakūṣmāṇḍamajjā mervādisaṃsthitiḥ /
tathā cidbilvamajjeyaṃ brahmāṇḍādyā jagatsthitiḥ //MU_6,50.3//

sṛṣṭiś cidbilvamajjasya jagadākhyā camatkṛtiḥ /
sthitā suṣuptasomyāntas śilāntas sanniveśavat //MU_6,50.4//

atremām induvadana citrāṃ vismayakāriṇīm /
varṇyamānāṃ mayā ramyām anyām ākhyāyikāṃ śṛṇu //MU_6,50.5//

snigdhā spaṣṭā mṛdusparśā mahāvistāraśālinī /
nibiḍā nityanīrandhrā kvacid asti mahāśilā //MU_6,50.6//

tasyām antaḥ praphultāni padmāni subahūny api /
karṇikājātamūlāni mūlāntaḥkarṇikāni ca /
ūrdhvamūlāny adhomūlāny amūlānītarāṇi ca //MU_6,50.7//

teṣāṃ ca nikaṭe santi śaṅkhāś śatasahasraśaḥ /
cakraughāś ca mahākārāḥ padmavat sanniveśinaḥ //MU_6,50.8//

rāmaḥ:
satyam etan mayā dṛṣṭā tādṛśī sā mahāśilā /
sāligrāme harer dhāmni vidyate parivāriṇī //MU_6,50.9//

vasiṣṭhaḥ:
evam etad vijānāsi dṛṣṭavān asi tāś śilāḥ /
yo yaś ca tatra pāṣāṇas sa sarvas tādṛgantaraḥ //MU_6,50.10//

mayā tv iyam apūrvaiva śileyaṃ varṇyate tava /
yasyām antar mahākukṣau sarvam asti ca nāsti ca //MU_6,50.11//

cicchilaiṣā mayoktā te yasyām antar jaganti khe /
ghanatvaikātmakatvādivaśād eṣā śileva cit //MU_6,50.12//

apy atyantaghanāṅgāyā anīrandhrākṛter api /
vidyate 'ntaḥ paraṃ brahma vyomnīva vipulānilaḥ //MU_6,50.13//

dyauḥ kṣamā vāyur ākāśaṃ parvatās sarito diśaḥ /
santi tasyāṃ śilā sā ca suṣirā na manāg api //MU_6,50.14//

asyām ekaghanāṅgātma jagatpadmaṃ vijṛmbhate /
etasmād vastuno nānyad anyac ca dvyātmakaṃ ca vā //MU_6,50.15//

bhūtaṃ bhavyaṃ bhaviṣyac cicchilāyāṃ sālabhañjikā /
tathāsti tatra tat sarvaṃ saṃsthānaṃ vastuno yathā //MU_6,50.16//

upalāntas sanniveśo nānātmāpy ekapiṇḍatām /
yathā dhatte tathaiṣā cit piṇḍākāraikikā ghanā //MU_6,50.17//

yathā padmaś śilākośād abhinno 'pi vapurmayaḥ /
tathā sargaś cito rūpād abhinno 'pi vapurmayaḥ //MU_6,50.18//

suṣuptāvasthayā cakrapadmalekhāś śilodare /
yathā sthitāś citer antas tatheyaṃ jagadāvalī //MU_6,50.19//

śilāntaḥ padmalekhālī maricāntaś camatkṛtiḥ /
nodeti nāstam āyāti yathā sargas tathā citau //MU_6,50.20//

yathāparandhro 'nanyo 'ntarmajjā bilve nirantaraḥ /
tathā labhyavikārāḍhyā citau brahmāṇḍamaṇḍalī //MU_6,50.21//

vikārādi tad eveti buddhaivoktir anarthikā /
tattāṃ samupayāty āśu jalabindur ivāmbhasi //MU_6,50.22//

anantatvāc citer etad vikārādi citer iti /
uktyā sampadyate tac ca tallayena vilīyate //MU_6,50.23//

brahmaivedaṃ vikārādi vikārādyarthavarjitam /
varjanāvarjane 'rthasya brahmaivānantatāvaśāt //MU_6,50.24//

brahmasthiti vikārādi brahmaivotpāditaṃ kramāt /
atrānyārthavidaṃ viddhi mṛgatṛṣṇāmbhasā samām //MU_6,50.25//

bījaṃ puṣpaphalāntassthaṃ bījāntaṃ nānyatātmakam /
tādṛśī bījasattā sā bhavitrī yā tathottaram //MU_6,50.26//

cidghane cidghanatvaṃ yat sa eva trijagatkramaḥ /
ekatvam anayor dvitvam ekābhāve dvayoḥ kṣatiḥ //MU_6,50.27//

jagad anyagbhavotpatti na kadācid anīdṛśam /
cid acin na kadācin na dvayam etan mitho dvayam //MU_6,50.28//

mahāśilāntare 'bhedye lekhātmāsti yathā bahu /
tadanyānanyamajjādi cidghane trijagadgatiḥ //MU_6,50.29//

yathā śilāntar lekhādi bhidyate na śilāṅgataḥ /
tatsāratvāt tathā mantṛkartṛtvādi jagac citeḥ //MU_6,50.30//

yathā śilāntar abjānāṃ spandāspandabhavābhavāḥ /
viṣayatvaṃ na gacchanti kartāro jagatas tathā //MU_6,50.31//

nedaṃ kadācit kriyate na kadācana naśyati /
adrivan nyagbhavollāsavilāsāvedanātmakam //MU_6,50.32//

yathā yatra yadākāraṃ tathā tatra tad eva hi /
brahma sarvātmakaṃ sarvaṃ suṣuptastham avasthitam //MU_6,50.33//

bhūribhāvavikārāḍhyo yo 'yaṃ jagadurubhramaḥ /
suṣuptam eva tad viddhi śilāntaḥ paṅkajādivat //MU_6,50.34//

nityaṃ suṣuptapadam eva jagadvilāsas somya praśāntasamacidghanakhātmakatvāt /
padmāś śilāta iva sargadaśās svasārād dṛṣṭyā na bhedam upayānti kayācid eva //MU_6,50.35//

śilākośopadeśo nāma sargaḥ


ekapañcāśas sargaḥ

vasiṣṭhaḥ:
cittattvasya phalasyeva citras somyo 'py anukramāt /
svasattāsanniveśo 'ntar yas sa sarga iti sthitaḥ //MU_6,51.1//

deśakālakriyādīnām ati tanmayarūpataḥ /
idam anyad idaṃ cānyad iti nātropapadyate //MU_6,51.2//

samastaśabdaśabdārthavāsanākalpanāvidām /
ekātmatvād anyathedam iti saṅkathyate katham //MU_6,51.3//

phalasyāntas sanniveśo nānānukramato yathā /
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. //MU_6,51.4//

anānaivāpi nāneva kṣubdhevākṣubhitaiva ca /
yathā phalāntas svā sattā cidantaś ciccayas tathā //MU_6,51.5//

jagannagaram ādarśe citīva pratibimbitam /
kacatīvākacad api śilāntas sanniveśavat //MU_6,51.6//

parame cinmaṇau santi jagatkoṭiśatāny api /
cintāmaṇāv anantāni phalānīvārthitāny alam //MU_6,51.7//

citsamudgaka evedaṃ tadaṅgotkīrṇam ātatam /
jaganmauktikam ābhāti tadaṃśumayam anyavat //MU_6,51.8//

ahorātrān viracayan vedanāvedanāny ayam /
cidādityas sthito bhāsvāñ jagaddravyāṇi darśayan //MU_6,51.9//

samudrakoṭarāvartapayasspandavilāsavat /
na vyaktaṃ nānabhivyaktaṃ trijagad vartate citi //MU_6,51.10//

śilāntarghanaśuddhaikacitsāravapur ātmavān /
somyo vyavaharann eva tiṣṭhaty upalakośavat //MU_6,51.11//

avibhāgaghanaspandā śilāntas sanniveśavat /
anānaiva ca nānā cic chilāntas sanniveśavat //MU_6,51.12//

yad asti tac citi śilāśarīre sālabhañjikā /
yan nāsti tac citi śilāśarīre sālabhañjikā //MU_6,51.13//

bhāvābhāveṣu yat satyaṃ cinmajjaujjvalyam eva tat /
majjasārā padārthaśrīs tanmayaṃ syāt tad eva hi //MU_6,51.14//

padmaṃ nānādiśabdārthāṃs tyaktvā yadvac chilodaram /
nānā tadvad idaṃ nānā tadatanmayam advayam //MU_6,51.15//

nānāpy ekatayānānā ghanaḍimbaśilodaram /
yathā tad avibhāgātma tathedaṃ cidghanāntaram //MU_6,51.16//

yathāmalaḥ payaḥkośas talaviśrāntabhānubhāḥ /
sann evāsann ivaivaṃ cinnaibiḍyaṃ sad asat tv iva //MU_6,51.17//

yathā somyapayorāśikoṭaraṃ kalanonmukham /
dravatvāt spandy athāspandaṃ tathedaṃ cidghanāntaram //MU_6,51.18//

cicchilāśaṅkhapadmaughas tanmayaś cāpy atanmayaḥ /
jagad viddhi sapadmādiśabdārthaṃ cicchilāntaram //MU_6,51.19//

mahāśilāghano 'py eṣa cidghanas suṣirodaraḥ /
arandhro 'ntaś cādvayo 'ccho jalāntas sanniveśavat //MU_6,51.20//

patatīdaṃ jagadbrahma somyam ambha iva druteḥ //MU_6,51.21//

brahmaṇīdaṃ suṣuptābham asty ananyac chilābjavat /
majjabilvam iva brahma jagad brahmaiva vāmalam //MU_6,51.22//

yathā śūnyatvam ākāśe dravatvaṃ cāmbhasi sthitam /
spandatvaṃ ca yathā vāyau brahmaṇīdaṃ tathā jagat //MU_6,51.23//

brahmatvaṃ brahmaṇi yathā tathaivedaṃ jagat sthitam /
nānayor vidyate bhedas tarupādapayor iva //MU_6,51.24//

yāny etāni jagantīha tāny antrāṇi cidākṛteḥ /
bhāvābhāvādi nāsty eṣāṃ tasyā iva kadācana //MU_6,51.25//

brahmaiva jagadābhāsaṃ marutāpo yathā jalam /
brahmaivālokanāc chuddhaṃ bhavaty ambu yathātapaḥ //MU_6,51.26//

mervādes tṛṇagulmādeś cittāder jagato 'pi ca /
paramāṇuvibhāgena yad rūpaṃ tat paraṃ viduḥ //MU_6,51.27//

tatsamūhas tad evoccaiś cittamerutṛṇādikam /
yat saukṣmye 'pi hi sārātma sthaulye sārataraṃ hi tat //MU_6,51.28//

yathā rasātmikā śaktiḥ paramāṇutayā tayā /
sthitā jagatpadārtheṣu pāyasī brahmatā tathā //MU_6,51.29//

rasaśaktir yathodeti tṛṇagulmatayāmbhasaḥ /
tathā nānātayodeti saivāseveha brahmatā //MU_6,51.30//

yaiṣā rūpavilāsānām ālokaparamāṇutā /
guṇaguṇyarthasattvātmarūpiṇī sā parātmatā //MU_6,51.31//

cititattve 'sti śailādi tadabhivyañjanātmani /
piñchapakṣaughakāṭhinyaṃ mayūrāṇḍarase yathā //MU_6,51.32//

cititattve 'sti nānātā tadabhivyañjanātmani /
vicitrapiñchikāpuñjo mayūrāṇḍarase yathā //MU_6,51.33//

nānānānātmike hy evaṃ yathāṇḍarasabarhite /
vivekadṛṣṭyā dṛśyete tathā brahmajagatsthitī //MU_6,51.34//

sanānāto 'py anānāto yathāṇḍarasabarhiṇaḥ /
advaitadvaitasattātmā tathā brahmajagadbhramaḥ //MU_6,51.35//

yatas sadasatos sattā sattvatāyā yatas sthitiḥ /
yatas tadatado rūpaṃ bhāvaṃ svaṃ viddhi tat param //MU_6,51.36//

nānānānātvam avidan nanu nūnam asambhavam /
cijjagajjvalanaṃ paśya barhyaṇḍarasabarhivat //MU_6,51.37//

yathā jagati cittattvaṃ cittattve ca jagat tathā /
nānānānātma caikaṃ ca mayūrāṇḍaraso yathā //MU_6,51.38//

nānāpadārthabhramapiñchapūrṇo jaganmayūrāṇḍarasaś cidātmā /
mayūrarūpaṃ tv amayūram atra sattāpadaṃ viddhi kuto 'sti bhedaḥ //MU_6,51.39//

satyopadeśo nāma sargaḥ


dvipañcāśas sargaḥ

vasiṣṭhaḥ:
yatrānuditarūpātma sarvam astīdam ātatam /
mayūra iva bījāntas tad ahantvam agādi ca //MU_6,52.1//

tatra nābhyuditaṃ kiñcit tatra sarvaṃ ca vidyate /
tad avācyaṃ girāṃ svargasukhasāre na vidyate //MU_6,52.2//

tathā ca munayo devā gaṇās siddhā maharṣayaḥ /
āsvādayantas svaṃ rūpaṃ sadā tūryapade sthitāḥ //MU_6,52.3//

ete ye stabdhanayanadṛṣṭayo nirnimeṣiṇaḥ /
te dṛśyadarśanāsaṅgaspandatyāge vyavasthitāḥ //MU_6,52.4//

na sthitā bhāvanā yeṣāṃ sthitānām api karmasu /
saṃvitsaṃvedyasambandhaspandatyāge ca ye sthitāḥ //MU_6,52.5//

prāṇo na spandate teṣāṃ citrasthavapuṣām iva /
cittacaittasamāsaṅgatyāge te svapade sthitāḥ //MU_6,52.6//

spandāt saṃsādhayanty arthaṃ senās seneśvaraṃ yathā /
tathaiva cittacaittāni spandāt kurvanti saṃsṛtim //MU_6,52.7//

yathāhlādayati svacchaḥ pallavaṃ raśmir aindavaḥ /
tathātmāhlādayaty antar dṛśyadarśanasaṅgame //MU_6,52.8//

bimbād dūraṃ prayātasya bhittāv apatitasya ca /
yad indos tejaso rūpaṃ tad rūpaṃ śuddhasaṃvidaḥ //MU_6,52.9//

na dṛśyaṃ nopadeśārhaṃ nābhyāśe na ca dūrataḥ /
kevalānubhavaprāpyaṃ tad rūpaṃ śuddham ātmanaḥ //MU_6,52.10//

na deho nendriyagaṇo na cittaṃ na ca vāsanā /
na jīvo nāpi ca spando na saṃvittir na caiva kham //MU_6,52.11//

na san nāsan na madhyasthaṃ śūnyāśūnye na caiva ha /
na deśakālavastvādi sa evāsti na cetarat //MU_6,52.12//

etais sarvair vinirmuktaṃ hṛdi kośagate 'pi ca /
yatraitat spandate 'dṛśyaṃ tat tad ātmapadaṃ bhavet //MU_6,52.13//

tac ca nādya na kalpānte na śastrāgnyanilādibhiḥ /
neha nāmutra sadrūpād anyathā bhavati kvacit //MU_6,52.14//

jāyante ca mriyante ca dehakumbhās sahasraśaḥ /
sabāhyābhyantarasyāsya nātmākāśasya khaṇḍanā //MU_6,52.15//

tac ca dehādi sakalam ātmaivātmavidāṃ vara /
kevalaṃ bodhavairūpyād īṣat pṛthag avasthitam //MU_6,52.16//

viṣvag ātmamayaṃ śuddhaṃ buddhvā buddhyā svasiddhayā /
prajvalann api kāryeṣu nirvāṇo nirmamo bhava //MU_6,52.17//

yad idaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam /
tat sarvaṃ brahma nirdharma nirguṇaṃ nirmamātmakam //MU_6,52.18//

nityavyapetāvayavam ekam ekāntanirmalam /
nirvikāram anādyantaṃ nityaṃ śāntaṃ samātmakam //MU_6,52.19//

kālakriyākaraṇakāraṇakartṛkāryajanmasthitipralayasaṃsaraṇādi sarvam /
brahmeti dṛṣṭavata eva tavātmadṛṣṭyā bhūyo 'pi kiṃ bhramaṇam aṅga sasaṅgam eva //MU_6,52.20//

brahmaikatāpratipādanaṃ nāma sargaḥ


tripañcāśas sargaḥ

rāmaḥ:
yadi nāsti vikārādi brahman brahmaṇi bṛṃhite /
tad idaṃ katham ābhāti bhāvābhāvamayaṃ jagat //MU_6,53.1//

vasiṣṭhaḥ:
apunaḥprāgavasthānaṃ yat svarūpaviparyayaḥ /
tad vikārādi kathitaṃ yat kṣīrādiṣu vidyate //MU_6,53.2//

payastāṃ punar abhyeti dadhitvān na punaḥ payaḥ /
buddham ādyantamadhyeṣu brahma brahmaiva nirmalam //MU_6,53.3//

kṣīrāder iva tenāsti brahmaṇo na vikāritā /
anādyantāvikārasya na caivāvayavikramaḥ //MU_6,53.4//

samasyādyantayor yeyaṃ dṛśyate vikṛtiḥ kṣaṇam /
saṃvidas taṃ bhramaṃ viddhi nāvikāre 'sti vikriyā //MU_6,53.5//

saṃvedye sati saṃvittis tan na brahmaṇi vidyate /
tad brahmaśabdakathitaṃ nissaṃvedyaṃ cidātma yat //MU_6,53.6//

yādṛg ādyantayor vastu tādṛg eva tad ucyate /
madhye tasya yad anyatvaṃ tad abodhavijṛmbhitam //MU_6,53.7//

ātmā tv ādyantamadhyeṣu samas sarvatra sarvadā /
kham apy anyatvam āyāti nātmatattvaṃ kadācana //MU_6,53.8//

bhārūpatvāt tadekatvān nityatvāc cāyam īśvaraḥ /
vaśaṃ bhāvavikārāṇāṃ na kadācana gacchati //MU_6,53.9//

rāmaḥ:
vidyamāne sadaikasmin brahmaṇy ekāntanirmale /
saṃvidbhramasvarūpāyā avidyāyāḥ ka āgamaḥ //MU_6,53.10//

vasiṣṭhaḥ:
brahmatattvam idaṃ sarvam āsīd asti bhaviṣyati /
nirvikāram anādyantaṃ nāvidyāstīti niścayaḥ //MU_6,53.11//

yas tu brahmeti śabdena vācyavācakayoḥ kramaḥ /
tatrāpi nānyatābhāva upadeṣṭuṃ kṛto hy asau //MU_6,53.12//

tvam ahaṃ jagad āśāś ca bhūḥ kham agnyanilādi ca /
brahmamātram anādyantaṃ nāvidyāsti manāg api //MU_6,53.13//

nāmaivedam avidyeti bhramamātram asad viduḥ /
na vidyate yā tasyā hi kīdṛṅ nāma bhaviṣyati //MU_6,53.14//

rāmaḥ:
upadeśaprakaraṇe hyaḥ kim etat tvayoditam /
avidyeyaṃ tathetthaṃ ca nirdhāryata iti prabho //MU_6,53.15//

vasiṣṭhaḥ:
etāvantam abuddhas tvam abhūḥ kālaṃ raghūdvaha /
kalpitābhiḥ kilaitābhir bodhito 'si suyuktibhiḥ //MU_6,53.16//

avidyeyam ayaṃ jīva ityādikalanākramaḥ /
aprabuddhaprabodhāya kalpito vāgvidāṃ varaiḥ //MU_6,53.17//

aprabuddhaṃ mano yāvat tāvad eva bhramaṃ vinā /
na prabodham upāyāti tāvad varṣaśatair api //MU_6,53.18//

yuktyaiva bodhayitvaiṣa jīva ātmani yojyate /
yad yuktyā sādhyate kāryaṃ na tad yatnaśatair api //MU_6,53.19//

sarvaṃ brahmeti yo brūyād aprabuddhasya durmatiḥ /
sa karoti suhṛdbhrāntyā sthāṇau duḥkhanivedanam //MU_6,53.20//

yuktyā prabodhyate mūḍhaḥ prājñas tattvena bodhyate /
mūḍhaḥ prājñatvam āyāti na yuktyā bodhanaṃ vinā //MU_6,53.21//

etāvantam abuddhas tvaṃ kālaṃ yuktyā prabodhitaḥ /
idānīṃ samprabuddho 'si tattvenaivāvabodhyase //MU_6,53.22//

brahmāhaṃ trijagad brahma brahma tvaṃ brahma dṛśyabhūḥ /
dvitīyā kalpanā nāsti yathecchasi tathā kuru //MU_6,53.23//

asaṃvedyamahāsaṃvitkoṭimātraṃ jagattrayaṃ /
evaṃ pratyayavān antaḥ kurvann api na lipyase //MU_6,53.24//

bhārūpaś cetano vyāpī paramātmāham ity alam /
rāghavānubhavāntas tvaṃ tiṣṭhan gacchan svapañ śvasan //MU_6,53.25//

nirmamo nirahaṅkāro buddhimān asi rāma cet /
tad brahmavedanaṃ śāntaṃ sarvabhūtasthitaṃ bhava //MU_6,53.26//

tad anādyantam ābhāsi sattvam eva paraṃ padam /
sthito 'si sarvagaikātmā śuddhasaṃvinmayātmakaḥ //MU_6,53.27//

yad brahmātmā vibhur yaś ca yāvidyā prakṛtiś ca yā /
tad abhinnaṃ sadaikātma yathā kumbhaśateṣu mṛt //MU_6,53.28//

nātmanaḥ prakṛtir bhinnā ghaṭān mṛṇmayatā yathā /
spandamātraṃ yathā vāyur ātmaiva prakṛtis tathā //MU_6,53.29//

āvartas salilasyeva yas spandas svayam ātmanaḥ /
proktaḥ prakṛtiśabdena tenaiveha sa eva hi //MU_6,53.30//

yathaikaṃ spandapavanau nāmnā bhinnau na sattayā /
tathaikam ātmaprakṛtī nāmnā bhinne na sattayā //MU_6,53.31//

abodhād etayor bhedo bodhenaiva vilīyate /
abodho 'sanmayo bhrāntī rajjvāṃ sarpabhramo yathā //MU_6,53.32//

cidbhūmau kalanābījaṃ yad etat patati sphurat /
cittāṅkura udety asmād bhāvisaṃsāraṣaṇḍakaḥ //MU_6,53.33//

etad evātmavijñānadagdhaṃ sadvāsanājalaiḥ /
saṃsiktam api yatnena na bhavaty aṅkurakṣamam //MU_6,53.34//

no cet patati citkṣetre kalanābījakaṃ tataḥ /
cittāṅkurā na jāyante sukhaduḥkhaphaladrumāḥ //MU_6,53.35//

dvitvaṃ jagaty asadupāttam abodhajātaṃ bodhakṣayaṃ jahihi bodham upāgato 'si /
ātmaikabhāvavibhavena bhavābhayātmā nāsty eva duḥkham iti naḥ paramārthasāraḥ //MU_6,53.36//

saṃsṛtivicārayogo nāma sargaḥ


catuṣpañcāśas sargaḥ

rāmaḥ:
jñātaṃ jñātavyam akhilaṃ dṛṣṭaṃ draṣṭavyam akṣatam /
pareṇa paripūrṇās smo brahmañ jñānāmṛtena te //MU_6,54.1//

pūrṇātmakam idaṃ pūrṇaṃ pūrṇāt pūrṇaṃ prapūryate /
pūrṇena pūritaṃ pūrṇaṃ sthitā pūrṇaiva pūrṇatā //MU_6,54.2//

līlayedaṃ tu pṛcchāmi bhūyo bodhābhivṛddhaye /
bālasyeva pitā brahman na roṣaṃ kartum arhasi //MU_6,54.3//

śrotraṃ cakṣus sparśanaṃ ca rasanaṃ ghrāṇam eva ca /
vidyamānam api brahman dṛśyamānam api sphuṭam //MU_6,54.4//

kathaṃ mṛtasyaiva jantor viṣayaṃ svaṃ na paśyati /
jīvataś ca kathaṃ sarvaṃ viṣayaṃ svaṃ prapaśyati //MU_6,54.5//

kathaṃ ghaṭādi bāhyastham indriyāṇi jaḍāny api /
śarīre 'nubhavanty antaḥ punar nānubhavanty api //MU_6,54.6//

ayaśśalākopamayor ghaṭādīndriyayoḥ kila /
aśliṣṭayor nīrasayoḥ kathaṃ sattoditā mithaḥ //MU_6,54.7//

jānann api yad etat tvāṃ viśeṣāśaṅkayā punaḥ /
pṛcchāmi tad aśeṣeṇa kathayāśv anukampayā //MU_6,54.8//

vasiṣṭhaḥ:
indriyāṇy api cittādi ghaṭādy api na kiñcana /
pṛthak sambhavatīhāṅga nirmalāc cetanād ṛte //MU_6,54.9//

gaganād api yācchā cit tayā rūpaṃ svam ātmanā /
cittvāt puryaṣṭakatvena bhāvavṛttyaiva bhāvitam //MU_6,54.10//

tad evedaṃ prakṛtitāṃ gataṃ jagad avasthitam /
tasyāvayavajātaṃ tad indriyādi ghaṭādi ca //MU_6,54.11//

puryaṣṭakatvam āyātaṃ yac cittattvaṃ svabhāvataḥ /
sva evāvayavas tasmin ghaṭādi pratibimbati //MU_6,54.12//

rāmaḥ:
jagatsahasranirmāṇamahimnāṃ darpaṇasya me /
puryaṣṭakasya bhagavan rūpaṃ kathaya kīdṛśam //MU_6,54.13//

vasiṣṭhaḥ:
anādyantajagadbījaṃ yad brahmāsti nirāmayam /
bhārūpaṃ śuddhacinmātraṃ kalākalanavarjitam //MU_6,54.14//

kalanonmukhatāṃ yātaṃ sat taj jīva iti smṛtaḥ /
sa jīvaḥ khalu dehe 'smiṃś cinoti spandate sphuṭam //MU_6,54.15//

ahambhāvād ahaṅkāro mananān mana ucyate /
bodhaniścayato buddhir indradṛṣṭes tathendriyam //MU_6,54.16//

dehabhāvanayā deho ghaṭabhāvanayā ghaṭaḥ /
eṣa evaṃsvabhāvātmā jīvaḥ puryaṣṭakaṃ smṛtam //MU_6,54.17//

jñatvakartṛtvabhoktṛtvasākṣitvādyabhimāninī /
yā saṃvij jīva ity uktā tad dhi puryaṣṭakaṃ viduḥ //MU_6,54.18//

kāle kāle svato jīvas tv anyo 'nyo bhavati svataḥ /
bhāvitākāritānantavāsanākaṇikodayāt //MU_6,54.19//

puryaṣṭakasvabhāvena kālenākāram ṛcchati /
vāsanāvaśatas sekād bījaṃ pallavatām iva //MU_6,54.20//

ākāro 'haṃ śarīrādi sthāvarādi surādi vā /
nāham ādyaś cidātmeti mithyājñāne nimajjati //MU_6,54.21//

bhramaty evaṃ jagaj jīvo vāsanāvellitaś ciram /
ūrdhvādhogamanair abdhau kāṣṭhaṃ vīcihataṃ yathā //MU_6,54.22//

kaścit sāttvikajātitvād bhavabandhād anantaram /
buddhvātmānaṃ svam abhyeti padam ādyantavarjitam //MU_6,54.23//

kaścit kālena bahunā bhuktayonigaṇāntaraḥ /
ātmajñānavaśād eti paramaṃ padam ātmanaḥ //MU_6,54.24//

evambhūtas sa sumate jīvo yātaś śarīratām /
netrādinā ghaṭādy antar yathā vetti tathā śṛṇu //MU_6,54.25//

cittvasya kalanāt tasya samprayātasya jīvatām /
manaṣṣaṣṭhendriyagrāmo deho 'gra iva tiṣṭhati //MU_6,54.26//

padārthadehe dehena sve pataty akṣirūpiṇā /
tadā taj jīvasaṃsparśāj jīvātmaikatvam ṛcchati //MU_6,54.27//

bāhyārthavedane nityaṃ sambandho 'kṣasya kāraṇam /
samanvitasya cittena na muktasya kadācana //MU_6,54.28//

yad yad acchatare tasminn agrasthaṃ pratibimbati /
jīvena bhavati śliṣṭaṃ bahir jīvo 'tha jīvati //MU_6,54.29//

nighṛṣṭanavaratnābhe yadā nayanatārake /
tadaitayor bāhyagataḥ padārthaḥ pratibimbati //MU_6,54.30//

jīvena bhavati śliṣṭaḥ pratibimbavaśāt tataḥ /
jīvajñeyatvam āyāti bāhyaṃ vastv iti rāghava //MU_6,54.31//

yat saṃśleṣam upāyāti tad bālo 'pi hi vindate /
paśur vā sthāvaro vāpi jīvaḥ kasmān na vetsyati //MU_6,54.32//

anyac ca nāyanās sādho raśmayo jīvaveṣṭitāḥ /
kroḍīkurvanty alaṃ dṛśyaṃ jīvas tat tena vindate //MU_6,54.33//

eṣa eva kramas sparśe sambandhapratyayodbhavaḥ /
rase gandhe ca kathito jīvasaṃsparśasambhavaḥ //MU_6,54.34//

śabdas tv ākāśaniṣṭhatvāt karṇākāśagataḥ kṣaṇāt /
jīvākāśaṃ viśaty antar evam indriyasaṃvidaḥ //MU_6,54.35//

rāmaḥ:
dṛśyate nirmalādarśaratnavāryādikeṣu yat /
pratibimbanam etan me brūhi brahman kimātmakam //MU_6,54.36//

vasiṣṭhaḥ:
kākatālīyavad bhātaṃ tad brahmavyomni yac ciram /
kiñcid āste kṣaṇaṃ kiñcit tad evedaṃ jaganti vaḥ //MU_6,54.37//

svasattāmātrakaṃ svapne ivārtha iti bhāvayat /
sthitam ekam anekātma cidvyoma svapnavṛkṣavat //MU_6,54.38//

bāhyārthāstitvabodho yo yā brahmātmajaganmatiḥ /
sa ca sā ceti sat sarvaṃ yathāsaṃvedanaṃ sthiteḥ //MU_6,54.39//

prathamaṃ paramāṇutve buddhe 'ṇutve tataś ca khe /
tā vido vetti vidvyoma karākṣādikam adya yāḥ //MU_6,54.40//

sargāditaḥ prabhṛty eva nirmale 'rthaḥ prabimbate /
vidātteti sthitis tv aikyāt sarvabimbyanubimbayoḥ //MU_6,54.41//

cidvyomnā kacatā tad yad ayam artha iti sthitam /
sargādau cetitā saṃsthā yāsau sthitim upāgatā //MU_6,54.42//

asatām eva bhāvānāṃ cidvyomakacanābalāt /
guṇārpaṇaṃ mitho rūḍhaṃ nirmale pratibimbanam //MU_6,54.43//

atyantajaḍayor eva jīvayor iva yan mithaḥ /
sattārpaṇaṃ svabhāvena pratibimbaṃ tad ucyate //MU_6,54.44//

cidātmanor vā jaḍayor mahāsattājaḍātmanoḥ /
ādyasvabhāvaniyamād bimbasattārpaṇaṃ mithaḥ //MU_6,54.45//

pratibimbaṃ dṛśor bhrāntiṃ viddhi vedyavidāṃ vara /
tāvanmātraṃ jagat tena viśvāso mā tavāstv iha //MU_6,54.46//

ahamityāditaraṅgas sargādyāvartavān parāmbhodhau /
nāsty eva deśakālakriyākṛtas tanmayaikatayā //MU_6,54.47//

nityam asaktamatir muditātmā śāntasukhāsukhasaṃvidanantaḥ /
tiṣṭha niviṣṭamatis samatāyām astasamastabhavāmayamāyaḥ //MU_6,54.48//

akṣasaṃvedanavicārayogopadeśo nāma sargaḥ


pañcapañcāśas sargaḥ

vasiṣṭhaḥ:
navād udbhavataḥ pūrvaṃ sampannāś cakṣurādayaḥ /
yathā kamalajasyaitat sarvam eva tvayā śrutam //MU_6,55.1//

brahmapuryaṣṭakasyādāv akṣasaṃvid yathoditā /
puryaṣṭakasya sarvasya tathaivodeti sarvadā //MU_6,55.2//

viddhi puryaṣṭakaṃ jīvaṃ sa garbhasthendriyodayaḥ /
yad yathā bhāvayaty āśu tat tathā paripaśyati //MU_6,55.3//

indriyāṇīndriyārthākhyaṃ viddhi saṃvedanaṃ svakam /
sampannaṃ ca yathā tat te proktam ādyamanassthitau //MU_6,55.4//

śuddhā saṃvit saṃvidantī saṃvedanam aninditam /
ato 'haṃvedanād antar jīvaṃ puryaṣṭakaṃ tv itā //MU_6,55.5//

na tv ekatvād anantatvād avedyatvād anāmayā /
ananyatvād anekatvād aśūnyatvāt parā sthitiḥ //MU_6,55.6//

cetyādi budhyate kiñcin na manastāṃ ca gacchati /
na ca jīvatvam āyāti na ca puryaṣṭakātmikā //MU_6,55.7//

nāvidyādivilāso 'sti so 'sti nāstīva yas sadā /
paramātmeti kathito manaṣṣaṣṭhendriyātigaḥ //MU_6,55.8//

tasmāt sampadyate jīvaś cinmūrtir mananātmakaḥ /
bhramaḥ kevalam ity ādya upadeśāya gīyate //MU_6,55.9//

yataḥ kutaścit sampanne tv avidyāmaya āmaye /
upadeśyopadeśena pravilīne vicāraṇāt //MU_6,55.10//

praśāntasakalācāraṃ jñānaṃ tad avaśiṣyate /
yatrākāśam api sthūlam aṇāv iva surācalaḥ //MU_6,55.11//

yatrodyadācāram api sad apy asad avasthitam /
jagaj jñaviṣayaṃ paṅkād iva tiṣṭhati nirmitam //MU_6,55.12//

asanmayam avidyāyā rūpam etāvad eva hi /
yad vīkṣitā satī nūnaṃ naśyaty eva na dṛśyate //MU_6,55.13//

ālokitaṃ nāma katham avastu kila labhyate /
prayatnenāpi samprāptaṃ mṛgatṛṣṇāmbu kena vā //MU_6,55.14//

asad eva sadaivāsad ajñānād asya satyatā /
jñānād yathāsthitaṃ vastu dṛśyate naśyati bhramaḥ //MU_6,55.15//

avidyāyā vicārāya jīvapuryaṣṭakādikā /
apy atyantam asatyāyāḥ kalpanā kalpitātmani //MU_6,55.16//

tasmāt tadupadeśāya seyaṃ jīvādikalpanā /
kṛtā śāstraiḥ prabodhāya tāṃ tvam ekamanāś śṛṇu //MU_6,55.17//

jīvatvam iva samprāptā puryaṣṭakapade sthitā /
kalākalaṅkarahitā citir ācetanonmukhī //MU_6,55.18//

yad yathā bhāvayaty āśu tat tathānubhavaty alam /
satyaṃ bhavatv asatyaṃ vā bāleva niśi yakṣakam //MU_6,55.19//

pañcatanmātrakalanās sā bhāvayati yatra yāḥ /
tatrātmani tathārandhrās tāḥ paśyati tathoditāḥ //MU_6,55.20//

tābhya eva samutpannaṃ bahissthaṃ bhūtapañcakam /
paśyaty ananyad anyābhaṃ śākhāśatam ivāṅkuraḥ //MU_6,55.21//

idam antar idaṃ bāhyam iti niścayavāṃs tataḥ /
jīvo yathā yad ādatte tat tathā draḍhayaty alam //MU_6,55.22//

raśmijālam ivendor yad ātmanaḥ pratibhāsanam /
bāhyasparśatayā tena tad evāśūrarīkṛtam //MU_6,55.23//

maricasyeva yat taikṣṇyaṃ śūnyatvam iva khasya yat /
ātmano vedanaṃ tena tad evānyad ivāśritam //MU_6,55.24//

atraiva niścayaṃ buddhvā niyamas sudṛḍhīkṛtaḥ /
anenettham anenetthaṃ bhāvyam ity avikhaṇḍitam //MU_6,55.25//

svabhāvetaranāmāsau svasaṅkalpaniyāmakaḥ /
kvacit kadācid bhavati svabhāvenaiva nānyathā //MU_6,55.26//

ātmanaivedam akhilaṃ sampannaṃ dvaitam advayam /
ṣaṇḍo madhuraseneva mṛdeva ca mahāghaṭaḥ //MU_6,55.27//

sanniveśavikārādi deśakālādisambhavāt /
sambhavaty atra na tv īśe deśakālādyasambhavāt //MU_6,55.28//

itaḥ puṣpam itaḥ pattram aham ity udito yathā /
ṣaṇḍe svātmani vāsanto raso 'dvitve dvitāṃ haran //MU_6,55.29//

itaḥ paṭam itaḥ kuḍyam aham ity uditas tathā /
sargātmany ātmani brahma nirdvandve dvitvam āharat //MU_6,55.30//

adyāṅkuro 'ham adyārkarug ahaṃ tv adya vāridaḥ /
yatheti tiṣṭhaty abbhāgas tathātmā sadasadvapuḥ //MU_6,55.31//

iti bhāvyam anenettham iti sarveśvareritam /
kramaṃ khaṇḍayituṃ loke kasya nāmāsti śaktatā //MU_6,55.32//

ādarśe svaccha ākāro naiva svaḥ pratibimbati /
vyatirekāsambhavataḥ kacaty eva tu kevalam //MU_6,55.33//

brahmaṇi tv ātmanātmaiva sthitaḥ kacati bimbati /
dvaitībhavaty adeho 'pi cinmayatvāt svabhāvataḥ //MU_6,55.34//

yad yathaivātmakacanaṃ cetitaṃ kacatātmanā /
asatyam api tan neha vyabhicāri kadācana //MU_6,55.35//

hematvakaṭakatve dve satyāsatyasvarūpiṇī /
hemni bhāṇḍamatau yadvac cittvācittve tathātmani //MU_6,55.36//

sarvagatvāc citeś cittvaṃ nityaṃ manasi vidyate /
hematvaṃ kaṭakasyeva jaḍatā ca sthitānyadā //MU_6,55.37//

cittvajāḍyātmakaṃ cittaṃ dṛḍhaṃ bhāvayati svayam /
yadā yathaiva yadbhāvaṃ tadā bhavati tat tathā //MU_6,55.38//

kāle kāle citā jīvas tv anyo 'nyo bhavati svayam /
bhāvitākāravān antar vāsanākaṇikodayāt //MU_6,55.39//

svapne dṛṣṭo yathā grāmo yāti satyātmatāṃ kṣaṇam /
dehād dehaṃ tathā yāti jīvo 'yaṃ pratibhātmakam //MU_6,55.40//

pratibhāso yathā svapne naraḥ kuḍyaṃ paṭaṃ bhavet /
bhavaty asatyam evaivaṃ dehād dehāntaraṃ sa naḥ //MU_6,55.41//

asatyam eva mriyate tv asatyaṃ jāyate punaḥ /
jīvas svapratibhāsena svapnavat svānyarūpavat //MU_6,55.42//

kālenaitāvatā rūpam idaṃ tyājyaṃ mayety asau /
prākṛtaṃ niścayaṃ rūḍhaṃ bhavaty anubhavat svataḥ //MU_6,55.43//

vastu dṛṣṭam adṛṣṭaṃ ca svapne samanubhūyate /
jīvasvapnaṃ jagadrūpaṃ viddhi vedyavidāṃ vara //MU_6,55.44//

ajāgraddraṣṭṛdṛśyo yas so 'bhidhānādinā vinā /
na svapno bhidyate svasmād acchāt saṃvittimātrakāt //MU_6,55.45//

anyapūrvābhidhabṛhatsvapnaṃ paśyati nā yathā /
aprāgdṛṣṭaṃ tathaiṣā svaṃ cetanaṃ cit prapaśyati //MU_6,55.46//

prākkṛtā vāsanādyāśu pauruṣeṇaiva jīyate /
hyaḥkukarmādya yatnena prayāti hi sukarmatām //MU_6,55.47//

mokṣād ṛte na śāmyanti jīvānāṃ cakṣurādayaḥ /
unmajjanti nimajjanti kevalaṃ deśakālataḥ //MU_6,55.48//

cittvasya kalanāt tasya deho 'gra iva tiṣṭhati /
pañcātmā bhāvito 'satyo mahāyakṣaś śiśor iva //MU_6,55.49//

mano buddhir ahaṅkāras tathā tanmātrapañcakam /
iti puryaṣṭakaṃ proktaṃ deho 'sāv ātivāhikaḥ //MU_6,55.50//

amūrta eva cittātmā khatvam asyātipīnatā /
vātatāsya mahāgulpho dehatāsya sumerutā //MU_6,55.51//

dviravasthaḥ krameṇaiṣa niravasthas tu muktibhāk /
suṣuptataikāvasthāsya jaḍā kroḍīkṛtodayā //MU_6,55.52//

svapnatāsyetarāvasthā dehapratyayaśālinī /
āmokṣaṃ bhramatīhāyam iti sthāvarajaṅgamaiḥ //MU_6,55.53//

kadācid dhi suṣuptasthaḥ kadācit svapnasaṃsthitaḥ /
ātivāhikadeho 'yaṃ sarvasyaivāvatiṣṭhate //MU_6,55.54//

yadā suṣuptabhāvastho bhāviduḥkhaprabodhanaḥ /
tadākāśopalasamas tiṣṭhaty anuditākṛtiḥ //MU_6,55.55//

sthāvarādyāsv avasthāsu kalpavṛkṣadaśāsu ca /
bhavaty eṣa suṣuptastho ghanamohaś śilāghanaḥ //MU_6,55.56//

suṣuptatāsya jaḍatā svapno 'syeyaṃ tu saṃsṛtiḥ /
yaḥ prabodho 'sya sā muktis taj jāgrat sā ca turyatā //MU_6,55.57//

jīvaprabodho muktir hi sā ceha dvividhocyate /
ekā jīvanmuktateti dvitīyādehamuktatā //MU_6,55.58//

jīvanmuktir hi turyatvaṃ turyātītaṃ paraṃ tataḥ /
muktir jīvaprabodho hi sa ca buddhiprayatnataḥ //MU_6,55.59//

jñānapramāṇo jīvo 'ntar yaj jānāti hi tanmayaḥ /
jānātu jñaptim evāto bhavaty āśu sa tanmayaḥ //MU_6,55.60//

paśyatīmam ayaṃ jīvas sudīrghaṃ svapnavibhramam /
mithyoditaṃ svahṛdaye svaccha eva śilīkṛte //MU_6,55.61//

jīvāṇor antar asty asya na kiñcic citkalāṃ vinā /
tām evānyatayā paśyan mudhaiva pariśocati //MU_6,55.62//

jīvāṇor antar asty asya na kiñcit paramād ṛte /
yatra tatra jagad dṛṣṭam aho māyāvijṛmbhitam //MU_6,55.63//

sthālyantaḥ kvathadambūnāṃ yathānnānāṃ bhramodayaḥ /
jīvāṇūnāṃ tathā svāntar mithyā saṃsaraṇodayaḥ //MU_6,55.64//

bandho 'sya vāsanāvattvaṃ mokṣas syād vāsanākṣayaḥ /
vāsanāto 'sya sauṣuptī svāpnī ca sphurati sthitiḥ //MU_6,55.65//

ghanavāsanamoho 'yaṃ suṣuptātmā jaḍas smṛtaḥ /
tadantarbhāvinā svapnenāvaśyambhāvinānvitaḥ //MU_6,55.66//

vāsanāveśanidrālur jīvaḥ paśyati vibhramam /
yadāsya vāsanānidrā kṣīyate budhyate tadā //MU_6,55.67//

vāsanoktā dṛśyaratir dṛśyatvaṃ ca na vidyate /
hemnīva kaṭakāditvaṃ sarvātmany ātmanā kvacit //MU_6,55.68//

abodhād etad abhavad vilīnaṃ cet prabodhataḥ /
tad vāsyavāsanāyās tu kṣayād udaya eva vaḥ //MU_6,55.69//

ghanaṃ svavāsanāmohaṃ kṣapayitvā suṣuptagaḥ /
tanuvāsanatām etya svapnaṃ paśyati saṃsṛtim //MU_6,55.70//

ghanavāsanamoho 'yaṃ jīvas sthāvaratādibhāk /
madhyasthavāsanas tiryak puruṣas tanuvāsanaḥ //MU_6,55.71//

yadāntar jīvitenāttā bahir jīvā ghaṭādayaḥ /
jīvaikyād ubhayos sattā grāhyagrāhakayos tataḥ //MU_6,55.72//

ātmanātmā samālīḍho bahir antar yadā citā /
tadā grāhyagrahaṇadhīr mṛgatṛṣṇeva sodayā //MU_6,55.73//

neha santyajyate kiñcin neha kiñcana gṛhyate /
bāhyāntarakalākāraś cidātmaikaḥ prakāśate //MU_6,55.74//

trijagac ciccamatkāras tv alaṃ bhedavikalpanaiḥ /
cetitās smaś citi citā bāhyādy anyan na vidmahe //MU_6,55.75//

abdher yathāmalam apāstasamastabhedaṃ svādv accham eva sakalaṃ dravam ekaśuddham /
sarvaṃ tathedam apahastitabhedajātam ādyaṃ paraṃ padam anāmayam eva buddham //MU_6,55.76//

indriyārthopalambhavicāro nāma sargaḥ


ṣaṭpañcāśas sargaḥ

vasiṣṭhaḥ:
yo jīvasyoditas svapno nānākalanakomalaḥ /
tam imaṃ viddhi saṃsāraṃ na satyaṃ nāpy asanmayam //MU_6,56.1//

na puṃsa iva jīvasya svapnas sambhavati kvacit /
tenaite jāgatā bhāvā jāgratsvapnaikatātra hi //MU_6,56.2//

jīvasvapnam idaṃ dīrghaṃ kṣipraṃ ca pratibhāsate /
asatyam apy avastutvād viddhi vedyavidāṃ vara //MU_6,56.3//

svapnāt svapnāntaram iva gacchanto jīvajīvakāḥ /
asatyam eva paśyanti ghanasatyatayā ciram //MU_6,56.4//

ajaḍā jaḍatāṃ yātā jāḍye cājāḍyatoditā /
asatye satyatā jātā jīvānubhavamohataḥ //MU_6,56.5//

sthāṇor apy antar akhilaṃ paśyantas trijagadbhramam /
bhramanti svapnasambhrāntā iha jīvāhirāśayaḥ //MU_6,56.6//

sarvagatvād anantasya svasya jīvasya vai citeḥ /
yad bhāvayanti cetanti tad evāśv eti satyatām //MU_6,56.7//

puṇḍarīkākṣagaditām asaṃsaṅgagatiṃ śubhām /
yām āliṅgya mahābāho jīvanmukto mahāmuniḥ //MU_6,56.8//

pāṇḍoḥ putro 'rjuno nāma sukhaṃ jīvitam ātmanaḥ /
kṣapayiṣyati nirduḥkhaṃ tathā kṣapaya jīvitam //MU_6,56.9//

rāmaḥ:
bhaviṣyati kadā brahmann arjunaḥ pāṇḍunandanaḥ /
kīdṛśīṃ ca haris tasya kathayiṣyaty asaktatām //MU_6,56.10//

vasiṣṭhaḥ:
asti sanmātram ātmeti parikalpitanāmakam /
sthitam ātmany anādyante nabhasīva mahānabhaḥ //MU_6,56.11//

dṛśyate vimale tasminn ayaṃ saṃsāravibhramaḥ /
kaṭakādi yathā hemni taraṅgādi yathāmbhasi //MU_6,56.12//

caturdaśavidhā bhūtajātayaḥ prasphuranty alam /
tasmin saṃsārajāle 'smiñ jāle śakunayo yathā //MU_6,56.13//

tatra te yamacandrārkaśakrādyās saṃsṛtikramāḥ /
bhūtapañcakasaṃsthānā lokapālatvam āgatāḥ //MU_6,56.14//

idaṃ puṇyam upādeyaṃ heyaṃ pāpam idaṃ tv iti /
tais svasaṅkalpaghaṭitā vedena sthāpitā sthitiḥ //MU_6,56.15//

evaṃ prauḍhiṃ prayātāyāṃ vahantyāṃ ca ciraṃ ciram /
acchinnāyāṃ vināśinyāṃ nadyām iva jagatsthitau //MU_6,56.16//

vaivasvato yamo nāma lokapālaḥ pratāpavān /
maraṇāṅkitasattākaprajāsaṃyamane sthitaḥ //MU_6,56.17//

tasyādya yāvad anagha pravāhāpatite nije /
karmaṇy acalasaṅkāśaṃ sthiraṃ cittam avasthitam //MU_6,56.18//

bhagavān sa yamaḥ kiñcid vrataṃ praticaturyugam /
tathāpi kurute bhūtadalanotthāghaśaṅkayā //MU_6,56.19//

kadācid aṣṭau varṣāṇi daśa dvādaśa vāpi ca /
kadācit pañca saptāpi kadācit ṣoḍaśāpi vā //MU_6,56.20//

udāsīnavad āsīne tasmin niyamam āsthite /
na hinasti jagajjāle mṛtyur bhūtāni kānicit //MU_6,56.21//

tena nīrandhrabhūtaughaṃ nissañcāraṃ mahītalam /
bhavati prāvṛṣi svedī kuñjako maṣakair iva //MU_6,56.22//

atha tāni vicitrāṇi bhūtāni bahuyuktibhiḥ /
kṣapayanti surā rāma bhuvo bhāranivṛttaye //MU_6,56.23//

evaṃ yamasahasrāṇi vyavahāraśatāni ca /
samatītāny anantāni bhūtāni ca jaganti ca //MU_6,56.24//

vaivasvato 'dya tu yamo ya eva pitṛnāyakaḥ /
anena tv adhunā sādho parikṣīṇeṣu keṣucit //MU_6,56.25//

yugeṣv aghavighātāya varṣāṇi dvādaśātmanā /
vratacaryeha kartavyā dūrāstakrūrakarmaṇā //MU_6,56.26//

teneyam urvī nīrandhrā bhūtair martair amṛtyubhiḥ /
dīnā praghanagulmeva bhārabhūtair bhaviṣyati //MU_6,56.27//

bhūr bhāraparibhūtāṅgī hariṃ śaraṇam eṣyati /
kāntā dasyuparābhūtā dīnā patim iva priyam //MU_6,56.28//

harir dehadvayenātha mahīm avatariṣyati /
devāṃśair akhilais sārdhaṃ naranāyakatāṃ gataiḥ //MU_6,56.29//

vasudevasutas tv eko vāsudeva iti śrutaḥ /
deho bhaviṣyati harer dvitīyaḥ pāṇḍavo 'rjunaḥ //MU_6,56.30//

yudhiṣṭhira iti khyāto dharmaputro bhaviṣyati /
ambhodhimekhalābhūpaḥ pāṇḍoḥ putras sa dharmavit //MU_6,56.31//

duryodhana iti khyātas tasya bhrātā pitṛvyajaḥ /
bhaviṣyati dṛḍhadvandvo bhīmo babhrur aher iva //MU_6,56.32//

anyo'nyaṃ harator urvīṃ tayos saṅgrāmalālasāḥ /
aṣṭādaśākṣauhiṇyo hi ghaṭiṣyanty atra bhīṣaṇāḥ //MU_6,56.33//

tatkṣayeṇa vibhāratvaṃ bhuvo viṣṇuḥ kariṣyati /
rāghavārjunadehena bṛhadgāṇḍīvadhanvanā //MU_6,56.34//

viṣṇor arjunanāmāsau prākṛtaṃ bhāvam āsthitaḥ /
harṣāmarṣānvito deho naradharmā bhaviṣyati //MU_6,56.35//

senādvayagatān dṛṣṭvā svajanān maraṇonmukhān /
viṣādam eṣyaty udyogaṃ yuddhāya na kariṣyati //MU_6,56.36//

tam arjunābhidhaṃ dehaṃ prāptakāryaikasiddhaye /
harir buddhena dehena bodhayiṣyati rāghava //MU_6,56.37//

bhagavān:
tvaṃ mānuṣeṇopahatāntarātmā viṣādamohābhibhavād visañjñaḥ /
naṣṭas svam utsṛjya paraṃ prakāśaṃ tadātmatattvaṃ nanu rājasiṃha //MU_6,56.38//

anantam avyaktam anādimadhyam ātmānam ālokaya saṃvidātman /
saṃvidvapus sphāram alagnadoṣam ajo 'si nityo 'si nirāmayo 'si //MU_6,56.39//

na jāyate mriyate vā kadācin nāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
ajo nityaś śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //MU_6,56.40//

nārāyaṇāvatāro nāma sargaḥ


saptapañcāśas sargaḥ

bhagavān:
ya enaṃ vetti hantāraṃ yaś cainaṃ manyate hatam /
ubhau tau na vijānīto nāyaṃ hanti na hanyate //MU_6,57.1//

anantasyaikarūpasya satas sūkṣmasya khād api /
ātmanaḥ parameśasya kiṃ kathaṃ kena hanyate //MU_6,57.2//

nārjunas tvaṃ na hantā tvam abhimānam alaṃ tyaja /
jarāmaraṇanirmuktas svayam ātmāsi śāśvataḥ //MU_6,57.3//

yasya nāhaṅkṛto bhāvo yasya buddhir na lipyate /
hatvāpi sa imāṃl lokān na hanti na nibadhyate //MU_6,57.4//

yaiva sañjāyate saṃvid antas saivānubhūyate /
ayaṃ so 'ham idaṃ tan me ity atas saṃvidaṃ tyaja //MU_6,57.5//

anayaiva ca yukto 'smi naṣṭo 'smīti ca bhārata /
abhitas sukhaduḥkhābhyām avaśaḥ parikṛṣyase //MU_6,57.6//

svātmāṃśaiḥ kriyamāṇāni guṇaiḥ karmāṇi bhāgaśaḥ /
ahaṅkāravimūḍhātmā kartāham iti manyate //MU_6,57.7//

cakṣuḥ paśyatu karṇaś ca śṛṇotu tvak spṛśatv iyam /
rasanā ca rasaṃ yātu ko 'traiko 'ham iti sthitaḥ //MU_6,57.8//

kalanākarmanirate manasy api mahāmate /
na kaścid atrāham iti kleśabhāgī ka eva te //MU_6,57.9//

bahubhis samavāyena yat kṛtaṃ tatra bhārata /
eko 'bhimānaduḥkhena hāsāyaiva hi gṛhyate //MU_6,57.10//

kāyena manasā buddhyā kevalair indriyair api /
yoginaḥ karma kurvanti saṅgaṃ tyaktvātmasiddhaye //MU_6,57.11//

ahantvaviṣacūrṇena yeṣāṃ kāyo na bhāvitaḥ /
kurvanto 'pi haranto 'pi ta ete nirviṣūcikāḥ //MU_6,57.12//

na kvacid rājate kāyo mamatvāmedhyadūṣitaḥ /
prājño 'py atibahujño 'pi duśśīla iva mānavaḥ //MU_6,57.13//

nirmamo nirahaṅkāras samaduḥkhasukhaḥ kṣamī /
yas sa kāryam akāryaṃ vā kurvann api na lipyate //MU_6,57.14//

idaṃ ca te pāṇḍusuta svakarma kṣātram uttamam /
atikrūram api śreyas sukhāyaivodayāya ca //MU_6,57.15//

api kutsitam apy antyam apy adharmamayaṃ kṛśam /
śreyase svaṃ yathā karma na tathehāmṛtāsavaḥ //MU_6,57.16//

mūrkhasyāpi svakarmaiva śreyase kim u sanmateḥ /
matir galadahaṅkārā patitāpi na lipyate //MU_6,57.17//

yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya /
nissaṅgas tvaṃ yathāprāptakarmāsi cen na badhyase //MU_6,57.18//

śāntabrahmavapur bhūtvā karma brahmamayaṃ kuru /
brahmārpitasamācāro brahmaiva bhavasi kṣaṇāt //MU_6,57.19//

īśvarārpitasarvārtha īśvarātmā nirāmayaḥ /
īśvaras sarvabhūtātmā bhava bhūṣitabhūtalaḥ //MU_6,57.20//

sannyastasarvasaṅkalpas samaś śāntamanā muniḥ /
sannyāsayogayuktātmā kurvan muktamatir bhava //MU_6,57.21//

arjunaḥ:
saṅgatyāgasya bhagavaṃs tathā brahmārpaṇasya ca /
īśvarārpaṇarūpasya sannyāsasya ca sarvaga //MU_6,57.22//

tathā jñānasya yogasya vibhāgaḥ kīdṛśaḥ prabho /
krameṇa kathayaitan me mahāmohanivṛttidam //MU_6,57.23//

bhagavān:
sarvasaṅkalpasaṃśāntāv ekāntaghanavedanam /
nakiñcidbhāvanākāraṃ yat tad brahma paraṃ viduḥ //MU_6,57.24//

tadudyogaṃ vidur jñānaṃ yogaṃ ca kṛtabuddhayaḥ /
brahma sarvaṃ jagad ahaṃ ceti brahmārpaṇaṃ viduḥ //MU_6,57.25//

antaśśūnyaṃ bahiśśūnyaṃ pāṣāṇahṛdayopamam /
śāntam ākāśakośācchaṃ na śūnyaṃ na dṛṣat param //MU_6,57.26//

tata īṣad yad utthānam īṣad anyatayodaye /
sa jagatpratibhāso 'yam ākāśa iva śūnyatā //MU_6,57.27//

bhāgo 'ham iti ko 'py eṣa pratyekam uditaś citeḥ /
koṭikoṭyaṃśakalitaḥ ka ivainaṃ prati grahaḥ //MU_6,57.28//

vikalpabhede sphurite saṃvitsāramayātmani /
vaicitryeṇāvicitre 'pi kim ekatrāpi vo grahaḥ //MU_6,57.29//

apṛthagbhūta evaiṣa pṛthagbhūta iva sthitaḥ /
pṛthag abdhir aparyanto nāham ity avagacchati //MU_6,57.30//

yathehāhaṃ tathehāsi ghaṭādīhāsti markaṭaḥ /
kham ihaivaṃ tathāmbvādi kim ahantāṃ prati grahaḥ //MU_6,57.31//

iti jñānād vibhāgasya yo dvaitasya parikṣayaḥ /
tyāgas saṅkalpajālānām asaṃsaṅgas sa kathyate //MU_6,57.32//

samastakalpanājālasyeśvaraikatvabhāvanam /
galitadvaitanirbhāsam etad eveśvarārpaṇam //MU_6,57.33//

abhedavaśato bhedo nāmnaivaiṣāṃ cidātmani /
bodhātmākhilaśabdārthaṃ jagad ekaṃ na saṃśayaḥ //MU_6,57.34//

aham āśā jagad ahaṃ kham ahaṃ karma cāpy aham /
kālo 'ham aham advaitaṃ dvaitaṃ cāham ahaṃ jagat //MU_6,57.35//

manmanā bhava madbhakto madyājī māṃ namaskuru /
mām evaiṣyasi matvaivam ātmānaṃ matparāyaṇaḥ //MU_6,57.36//

arjunaḥ:
dve rūpe tava deveśa paraṃ cāparam eva ca /
kīdṛśaṃ tat kadā rūpaṃ tiṣṭhāmy āśritya siddhaye //MU_6,57.37//

bhagavān:
sāmānyaṃ paramaṃ caiva dve rūpe viddhi me 'nagha /
pāṇyādiyuktaṃ sāmānyaṃ śaṅkhacakragadādharam //MU_6,57.38//

paraṃ rūpam anādyantaṃ yan mamaikam anāmayam /
brahmātmaparamātmādiśabdair etad udīryate //MU_6,57.39//

yāvad apratibuddhas tvam anātmajñatayā sthitaḥ /
tāvac caturbhujākāradevapūjāparo bhava //MU_6,57.40//

tatkramāt samprabuddhas tvaṃ tato jñāsyasi tat param /
mama rūpam anādyantaṃ yena bhūyo na jāyase //MU_6,57.41//

yadi vā vedyavijñāto bhavāṃs tad arimardana /
taṃ mamātmānam ātmānam ātmanaś cāśu saṃśraya //MU_6,57.42//

idaṃ cāham idaṃ cāham iti yat pravadāmy aham /
tad etad ātmatattvaṃ tan muhur vyapadiśāmy alam //MU_6,57.43//

manye sādho prabuddho 'si pade viśrāntavān asi /
saṅkalpair avamukto 'si satyaikātmamayo bhava //MU_6,57.44//

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani /
paśya tvaṃ yogayuktātmā sarvatra samadarśanaḥ //MU_6,57.45//

sarvabhūtastham ātmānaṃ yo bhajaty aikyam āsthitaḥ /
sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //MU_6,57.46//

ekatvaṃ sarvaśabdārtha ekaśabdārtha ātmatā /
ātmāpi ca na san nāsad gato yasyāśu tat sa sat //MU_6,57.47//

trailokyacetasām antar āloko yaḥ prakāśajaḥ /
anubhūtim upārūḍhas so 'yam ātmeti niścayaḥ //MU_6,57.48//

trailokyapayasām antar yo rasānubhavas sthitaḥ /
gavyānām abdhijānāṃ ca so 'yam ātmāsmi bhārata //MU_6,57.49//

antas sarvaśarīrāṇāṃ yas sūkṣmo 'nubhavas sa ca /
mukto 'nubhavanīyena so 'yam ātmāsmi sarvagaḥ //MU_6,57.50//

samagrapayasām antar yathā ghṛtam avasthitam /
tathā sarvapadārthānāṃ dehānāṃ ca sthitaḥ paraḥ //MU_6,57.51//

sarvāmbhonidhiratnānāṃ sabāhyābhyantare yathā /
tejas tathāsmi dehānām asaṃsthita iva sthitaḥ //MU_6,57.52//

yathā kumbhasahasrāṇāṃ sabāhyābhyantare nabhaḥ /
jagattrayaśarīrāṇāṃ tathātmāham avasthitaḥ //MU_6,57.53//

muktāphalaśataughānāṃ tantuḥ protavapur yathā /
tathāhaṃ dehalakṣāṇāṃ sthita ātmāsmy alakṣitaḥ //MU_6,57.54//

brahmādau tṛṇaparyante padārthanikurumbake /
sattāsāmānyam etad yat tam ātmānam ajaṃ viduḥ //MU_6,57.55//

tad īṣatsphuritākāraṃ brahma brahmaiva tiṣṭhati /
ahantādi jagattādi krameṇa bhramakāriṇā //MU_6,57.56//

ātmaivedaṃ jagadrūpaṃ hanyate hanti cātra kim /
śubhāśubhair jagadduḥkhaiḥ kim asyārjuna lipyate //MU_6,57.57//

pratibimbeṣv ivādarśaṃ samaṃ sākṣivad āsthitam /
naśyatsu na vinaśyantaṃ yaḥ paśyati sa paśyati //MU_6,57.58//

idaṃ cāham idaṃ cāham itīdaṃ kathyate mayā /
evam ātmāsi sarvātmā mām evaṃ viddhi pāṇḍava //MU_6,57.59//

imās sarvāḥ pravartante sargapralayavikriyāḥ /
ātmatantoś cito 'ntassthāḥ payasspandā ivāmbudhau //MU_6,57.60//

yathopalatvaṃ śailānāṃ dārutvaṃ ca mahīruhām /
taraṅgāṇāṃ jalatvaṃ ca padārthānāṃ tathātmatā //MU_6,57.61//

sarvabhūtastham ātmānaṃ sarvabhūtāni cātmani /
yaḥ paśyati tathātmānam akartāraṃ sa paśyati //MU_6,57.62//

nānākāravikāreṣu taraṅgeṣu yathā payaḥ /
kaṭakādiṣu vā hema bhūteṣv ātmā tathārjuna //MU_6,57.63//

nānātaraṅgavṛndāni yathā lolāni vāriṇi /
kaṭakādīni vā hemni tathā bhūtāni cātmani //MU_6,57.64//

padārthajātaṃ bhūtādi bṛhad brahma ca bhārata /
ekam evākhilaṃ viddhi pṛthaksthaṃ na manāg api //MU_6,57.65//

kiṃ tadbhāvavikārāṇāṃ gamyam asti jagattraye /
kva te vāpi jagat kiṃ vā kiṃ mudhā parimuhyasi //MU_6,57.66//

iti śrutvāvagamyāntar bhāvayitvā suniścitam /
jīvanmuktāś carantīha santas samarasāśayāḥ //MU_6,57.67//

nirmānamohā jītasaṅgadoṣā adhyātmavidyā vinivṛttakāmāḥ /
dvandvair vimuktās sukhaduḥkhasañjñair gacchanty amūḍhāḥ padam avyayaṃ tat //MU_6,57.68//

arjunopadeśo nāma sargaḥ


aṣṭapañcāśas sargaḥ

bhagavān:
bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ /
yat te 'haṃ prīyamāṇāya vakṣyāmi hitakāmyayā //MU_6,58.1//

mātrāsparśās tu kaunteya śītoṣṇasukhaduḥkhadāḥ /
āgamāpāyino 'nityās tāṃs titikṣasva bhārata //MU_6,58.2//

te tu naikātmanaś cānye kvāto duḥkhaṃ kva vā sukham /
anādyante 'navayave kutaḥ pūraṇakhaṇḍane //MU_6,58.3//

saṃsthitā sparśamātrākhyā kalāsmin paramātmani /
anante 'sanniveśādau hemnīva kaṭakāditā //MU_6,58.4//

yaṃ hi na vyathayanty ete mātrāsparśā bhramātmakāḥ /
samaduḥkhasukho dhīras so 'mṛtatvāya kalpate //MU_6,58.5//

sarvatvād ātmanas tv ete ābhāsās saṃsthitā iva /
asadrūpās tv asadrūpaṃ kathaṃ soḍhuṃ na śakyate //MU_6,58.6//

manāg api na vidyete sukhaduḥkhe asarvage /
sarvatvād ātmatattvasya sattā katham ivānayoḥ //MU_6,58.7//

nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
nāsty eva sukhaduḥkhādi paramātmāsti sarvagaḥ //MU_6,58.8//

sattvāsattvamatī tyaktvaivaitayor jagadātmanoḥ /
tyaktvā nakiñcin madhyaṃ ca śeṣe baddhapado bhava //MU_6,58.9//

na hṛṣyati sukhenātmā duḥkhair glāyati nārjuna /
dṛṣadvac cetanātmāpi śarīrāntargato 'pi san //MU_6,58.10//

jaḍaṃ cittādi duḥkhasya bhājanaṃ dehatāṃ gatam /
na caitasmin kṣate kṣīṇe kiñcid evātmanaḥ kṣatam //MU_6,58.11//

jaḍaṃ dehādi duḥkhāder yad idaṃ bhoktr iti sthitam /
tan māyābhramam evāṅga viddhy abodhavaśotthitam //MU_6,58.12//

na kiñcid eva dehādi na ca duḥkhādi vidyate /
ātmano yat pṛthagbhūtaṃ kiṃ kenāto 'nubhūyate //MU_6,58.13//

yad idaṃ kathayāmy atra tenaiṣā te vinaśyati /
bhrāntir duravabodhotthā samyagbodhena bhārata //MU_6,58.14//

yathā rajjvām ahibhayaṃ bodhān naśyaty abodhajam /
tathā dehādi duḥkhādi bodhān naśyaty abodhajam //MU_6,58.15//

viṣvag viśvam ajaṃ brahma na naśyati na jāyate /
iti satyaṃ paraṃ viddhi bodhaḥ parama eṣa saḥ //MU_6,58.16//


brahmārṇavataraṅgas tvaṃ kiñcid bhūtvā vilīyase /
brahmāvarte sphurasy adya brahmaivāsi nirāmayam //MU_6,58.17//

jagat kālaḥ kriyā deśas tvam ahaṃ sainikā iti /
brahmaṇy evaṃ parispando nātra stas sadasatkramau //MU_6,58.18//

jahi mānaṃ madaṃ śokaṃ bhayam īrṣyāṃ sukhāsukhe /
dvaitam etad asadrūpam ekas sadrūpavān bhava //MU_6,58.19//

puruṣākṣauhiṇīnāṃ tvaṃ kṣayeṇānubhavātmanā /
brahmaṇā bṛṃhitaṃ yuddhaṃ brahma brahmamayaṃ kuru //MU_6,58.20//

asaṃvidan sukhaṃ duḥkhaṃ lābhālābhau jayājayau /
yuddhabrahmaikatāṃ gaccha brahmādistambha bhārata //MU_6,58.21//

lābhālābhasamo bhūtvā bhūtvā nūnaṃ nakiñcana /
jaḍo vāta iva spandī prasṛtaṃ kāryam ācara //MU_6,58.22//

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat /
yat kariṣyasi kaunteya tad ātmeti sthiro bhava //MU_6,58.23//

yanmayo yo bhavaty antas sa tad āpnoty asaṃśayam /
brahmasatyam avāptuṃ tvaṃ brahmasatyamayo bhava //MU_6,58.24//

anapekṣya phalaṃ brahma bhūtvā brahmeti bhāvitam /
kriyate kevalaṃ karma brahmajñena yathāgatam //MU_6,58.25//

karmaṇy akarma yaḥ paśyaty akarmaṇi ca karma yaḥ /
sa buddhimān manuṣyeṣu sa coktas sarvakarmakṛt //MU_6,58.26//

mā karmaphalahetur bhūr mā te saṅgo 'stv akarmaṇi /
yogasthaḥ kuru karmāṇi saṅgaṃ tyaktvā dhanañjaya //MU_6,58.27//

karmāsaktim anāśritya tathā nāśritya mūḍhatām /
naiṣkarmyam apy anāśritya samas tiṣṭha yathāsthitam //MU_6,58.28//

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
karmaṇy abhipravṛtto 'pi naiva kiñcit karoti saḥ //MU_6,58.29//

āsaktim āhuḥ kartṛtvam akartur api tad bhavet /
maurkhye sthite hi manasi tasmān maurkhyaṃ parityajet //MU_6,58.30//

paraṃ tajjñatvam āśritya nirāsakter mahātmanaḥ /
sarvakarmaratasyāpi kartṛtodeti na kvacit //MU_6,58.31//

akartṛtvād abhoktṛtvam abhoktṛtvāt samaikatā /
samaikatvād anantatvaṃ tato brahmatvam ātatam //MU_6,58.32//

nānātām alam utsṛjya paramātmaikatāṃ gataḥ /
kurvan kāryam akāryaṃ ca naiva kartā tvam arjuna //MU_6,58.33//

yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ /
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ //MU_6,58.34//

samas somyas sthiras svasthaś śāntas sarvārthanisspṛhaḥ /
yas tiṣṭhati sa suvyagro 'py alam avyagratāṃ gataḥ //MU_6,58.35//

nirdvandvo nityasattvastho niryogakṣema ātmavān /
yathāprāptānuvartī ca bhava bhūṣitabhūtalaḥ //MU_6,58.36//

karmendriyāṇi saṃyamya ya āste manasā smaran /
indriyārthān vimūḍhātmā mithyācāras sa ucyate //MU_6,58.37//

yas tv indriyāṇi manasā niyamyārabhate 'rjuna /
karmendriyaiḥ karmayogam asaktas sa viśiṣyate //MU_6,58.38//

āpūryamāṇaṃ tv acalapratiṣṭhaṃ samudram āpaḥ praviśanti yadvat /
tadvat kāmā yaṃ praviśanti sarve sa śāntim āpnoti na kāmakāmī //MU_6,58.39//

arjunopākhyāna ātmajñānopadeśo nāma sargaḥ


ekonaṣaṣṭitamas sargaḥ

bhagavān:
na kuryād bhogasantyāgaṃ na kuryād bhogabhāvanam /
sthātavyaṃ susamenaiva yathāprāptānuvartinā //MU_6,59.1//

anātmany ātmatāṃ dehe mā bhāvaya bhavātmani /
ātmany evātmatāṃ satye bhāvayābhāvarūpiṇi //MU_6,59.2//

dehanāśe mahābāho na kiñcid api naśyati /
ātmanāśe hi nāśas syān na cātmā naśyati kvacit //MU_6,59.3//

avināśam anādyantam ātmānam ajaraṃ viduḥ /
naśyaty ātmeti durbodho mā tavāstv atiduḥkhadaḥ //MU_6,59.4//

na kadācana naśyanti viditātmāna uttamāḥ /
naśyanty aviditātmāno hy anātmany ātmamāninaḥ //MU_6,59.5//

arjunaḥ:
evaṃ cet taj jagannātha mūḍhānām api mānada /
dehanāśe samutpanne manye naṣṭaṃ na kiñcana //MU_6,59.6//

bhagavān:
evam eva mahābāho na kiñcin naśyati kvacit /
ātmaivāsty avināśātmā kiṃ tasya kva vinaśyati //MU_6,59.7//

idaṃ naṣṭam idaṃ yuktam iti mohād bhramād ṛte /
anyat tathā na paśyāmi vandhyāstrītanayaṃ yathā //MU_6,59.8//

nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
ubhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ //MU_6,59.9//

avināśi tu tad viddhi yena sarvam idaṃ tatam /
vināśam avyayasyāsya na kaścit kartum arhati //MU_6,59.10//

antavanta ime dehā nityasyoktāś śarīriṇaḥ /
anāśino 'prameyasya tasmād yudhyasva bhārata //MU_6,59.11//

ātmaivaiko 'sti na dvitvam asatas sambhavaḥ kutaḥ /
avināśas tv ananto 'sau sato nāśo na vidyate //MU_6,59.12//

dvaitaikatvaparityāge yac cheṣam avaśiṣyate /
śāntaṃ sadasator madhyaṃ tad astīha paraṃ padam //MU_6,59.13//

arjunaḥ:
tan mṛto 'smīti bhagavan kiṃrūḍheha nṛṇāṃ sthitiḥ /
kathaṃ sthitau vā lokānāṃ tau svarganarakau prabho //MU_6,59.14//

bhagavān:
bhūmir āpo 'nalo vāyuḥ khaṃ mano buddhir eva ca /
etattanmātrajātātmā jīvo deheṣu tiṣṭhati //MU_6,59.15//

sa kṛṣyate vāsanayā rajjveva paśupotakaḥ /
sa tiṣṭhati śarīrāntaḥ pañjare vihago yathā //MU_6,59.16//

sa kālavaśato dehāj jarjaratvam upāgatāt /
vāsanāvaśato yāti vṛkṣaparṇād raso yathā //MU_6,59.17//

śrotraṃ cakṣus sparśanaṃ ca rasanaṃ ghrāṇam eva ca /
gṛhītvaitāni saṃyāti vāyur gandhān ivāśayāt //MU_6,59.18//

vāsanāvattvam evāsya deho netarayuktijaḥ /
kṣīyate vāsanātyāge kṣīṇe bhavati tat padam //MU_6,59.19//

vāsanāvān purā puṣṭo bhūtvā bhrāmyati yoniṣu /
jīvo bhramabharākāro māyāpuruṣako yathā //MU_6,59.20//

akṣasvabhāvān akhilāñ śarīrād vāsanāvaśaḥ /
jīvo gṛhītvā saṃyāti puṣpād gandhān ivānilaḥ //MU_6,59.21//

deho nisspandatām eti jīve kaunteya nirgate /
nisspandāvayavābhogaś śāntavāta iva drumaḥ //MU_6,59.22//

aceṣṭaś chedabhedādidoṣair āyāty adṛśyatām /
mṛta ity ucyate loke deho vigatajīvitaḥ //MU_6,59.23//

sa jīvaḥ prāṇamūrtiḥ khe yatra yatrāvatiṣṭhate /
tatra svavāsanābhyāsāt paśyaty ākāram ātatam //MU_6,59.24//

ayaṃ deho hi jīvena tv asann evāvalokitaḥ /
asya nāśe 'nyam apy evaṃ paśyaty evāśu svapnavat //MU_6,59.25//

yathaiva paśyaty ākārāṃs teṣāṃ nāśāṃs tathaiva saḥ /
ādisarge bhāvanayā kilaivaṃ saṃvibhāvitaḥ //MU_6,59.26//

jhagity udbhavakāle tu yad yathā dṛśyate puraḥ /
ānirvāṇaṃ tad evāsyā avinābhāvisaṃvidaḥ //MU_6,59.27//

prāktanaṃ vāsanājālaṃ puruṣārthena jīyate /
yatnenādyatanenāśu yatanaṃ hyastanaṃ yathā //MU_6,59.28//

ya eva puruṣārthena dṛṣṭo balavatā kṣaṇāt /
pūrvottaranimeṣāṃśas sa eva jayati sphuṭam //MU_6,59.29//

api sphuṭati vidhyaṇḍe vāti vā pralayānile /
pauruṣaṃ hi yathāśāstram atas tyājyaṃ na dhīmatā //MU_6,59.30//

narakasvargasargādi vāsanāvaśato 'bhitaḥ /
prapaśyati cirābhyastaṃ jīvo jaraḍhamohadhīḥ //MU_6,59.31//

arjunaḥ:
narakasvargasargādisambhrameṣu jagatpate /
kim asya kāraṇaṃ brūhi jīvasya janitasthiteḥ //MU_6,59.32//

bhagavān:
vāsanātmānam enaṃ tvaṃ jīvaṃ viddhi śarīrakam /
svavāsanātmikaivāsya sattā saṃsṛtikāraṇam //MU_6,59.33//

dhriyate saṃsṛtis tāvad yāvat sphurati vāsanā /
svapnopamānā teneha śreyase vāsanākṣayaḥ //MU_6,59.34//

arjunaḥ:
cirābhyāsavaśāt prauḍhā saṃsārabhramakāriṇī /
kimutthā devadeveśa vāsanā kṣīyate katham //MU_6,59.35//

bhagavān:
maurkhyamohasamucchrāyād anātmany ātmabhāvanāt /
ajñānād ātmanas sādho sattām āyāti vāsanā //MU_6,59.36//

bhāvitātmāsi kaunteya satyaṃ vijñātavān asi /
ayaṃ so 'haṃ janā ete mameti tyaja vāsanāḥ //MU_6,59.37//

vāsanāvilaye jīvo vilīno bhavati svayam /
yo hi yatsattayocchūnas tannāśāt sa vilīyate //MU_6,59.38//

dehe vilayam āyāte deśakālānyatākṛteḥ /
ko 'sau bhājanatām eti janmano maraṇasya ca //MU_6,59.39//

svayaṃ kalpitasaṅkalpam ātmarūpaṃ yad ābilam /
tad eva vāsanākāraṃ jīvaṃ viddhi mahāmate //MU_6,59.40//

anāyattam asaṅkalpam ātmarūpaṃ yad avyayam /
prabodhād vāsanāmuktaṃ taṃ mokṣaṃ viddhi bhārata //MU_6,59.41//

jīvann eva mahābāho tattvaṃ prekṣya yathāsthitam /
vāsanāvāgurāmukto mukta ity abhidhīyate //MU_6,59.42//

yo na nirvāsano nūnaṃ sarvadharmaparo 'pi saḥ /
sarvajño 'py abhito baddhaḥ pañjarastho yathā khagaḥ //MU_6,59.43//

durdarśanasya gagane śikhipiñchikeva sūkṣmāpi visphurati yasya na vāsanāntaḥ /
muktas sa eva bhavatīha hi vāsanaiva bandho 'naghasya nanu tatkṣaya eva mokṣaḥ //MU_6,59.44//

arjunopākhyāne jīvatvanirṇayo nāma sargaḥ


ṣaṣṭitamas sargaḥ

bhagavān:
iti nirvāsanatvena jīvanmuktatayātmani /
antaśśītalatām etya bandhuduḥkham alaṃ tyaja //MU_6,60.1//

jarāmaraṇaniśśaṅka ākāśaviśadāśayaḥ /
tyakteṣṭāniṣṭasaṅkalpo vītarāgo bhavānagha //MU_6,60.2//

pravāhāpatitaṃ kāryam idaṃ kiñcid yathāgatam /
kuru kāryam akārpaṇyaṃ na kiñcid iha naśyati //MU_6,60.3//

pravāhāpatitaṃ karma svam eva kriyate hi yat /
jīvanmuktasvabhāvo 'sāv ajīvanmuktatānyathā //MU_6,60.4//

idaṃ karma tyajāmīdam āśrayāmīty anirmalam /
mūḍhasya manaso rūpaṃ jñamanas tu samasthiti //MU_6,60.5//

pravāhāpatitaṃ kāryaṃ kurvantaś śāntacetasaḥ /
jīvanmuktās suṣuptasthās sphuranty ardhaprabuddhavat //MU_6,60.6//

sthirāṃ saṃhṛtim āyānti kūrmāṅgānīva sarvaśaḥ /
indriyāṇīndriyārthebhyo hṛdi jñasya svabhāvataḥ //MU_6,60.7//

cinmātre vitate tantau dṛḍhe srag iva saṃsthitam /
sadasadgrathitaṃ viśvaṃ viśvāṅge viśvakarmaṇi //MU_6,60.8//

prasārite prasarati tv antardhiṃ yāti saṃvṛte /
vicitraracanājālam ananyac cidvitānake //MU_6,60.9//

ananyad apy anyad iva svāṅgarūpam anaṅgavat /
citraṃ vitānaka iva sthitaṃ jagad idaṃ citi //MU_6,60.10//

yathaivāracitaṃ citraṃ sthitaṃ citrakṛdīhite /
tathā jātam ajātaṃ ca viśvaṃ saṃsthitam ātmani //MU_6,60.11//

yathā sphurati kartavyaṃ citraṃ citrakṛtaś citi /
viśvātmani tathā viśvaṃ kālatrayamayodayam //MU_6,60.12//

abhitti trijagaccitraṃ kurute cittacitrakṛt /
vyomni vyomātmakam api prasphuṭaṃ vṛttivartibhiḥ //MU_6,60.13//

cittacitrakareṇādau citraṃ citraṃ vitānitam /
paścād bhittiḥ kṛtā vyomarūpā cāsāv aho bhramaḥ //MU_6,60.14//

apūrvaivātimāyeyaṃ kila yatra khakuḍyayoḥ /
na manāg api bhedo 'sti sphuṭam apy upalabdhayoḥ //MU_6,60.15//

imā yā upalakṣyante bhittayaś cittacitrajāḥ /
vyomnaś śūnyatayā viddhi tās tāmarasalocana //MU_6,60.16//

kṣaṇena cetasi yathā bhāto lokakṣayodayau /
khātmā jagat tathaivedaṃ sabāhyābhyantaraṃ nabhaḥ //MU_6,60.17//

cirantanamanorājyamātre 'smin kila satyatā /
katham ālokite 'pi syāt satyaṃ nāsty eva vibhrame //MU_6,60.18//

bhrameṇālokitas satyam ālokena vilīyate /
dṛśyamānam api kṣāmaṃ śaradīvābhram ambare //MU_6,60.19//

cittacitrakṛtaś citte saṃsthitāś citraputrikāḥ /
bhittyabhāvād anādhārā bahis tribhuvanādikāḥ //MU_6,60.20//

naitās santi na cāsi tvaṃ kiṃ kena parirudhyate /
rodhyarodhakasammohaṃ tyaktvā khavimalo bhava //MU_6,60.21//

pravṛttir eva kā vyomnaḥ pravṛttiś caiva khātmikā /
ataḥ kālakriyākuḍyakalādi vimalaṃ nabhaḥ //MU_6,60.22//

cittasaṃsthaṃ yathā citraṃ sadrūpam api khātmakam /
vyomnaś śūnyatamaṃ viddhi tathedam akhilaṃ jagat //MU_6,60.23//

cittabhittau kṛtaṃ citraṃ yac ciccitrakareṇa tat /
sarvaṃ śūnyatayā vyomno manāg api na bhidyate //MU_6,60.24//

yathā prakacataś citte jagannirmāṇasaṅkṣayau /
kṣaṇenaiva tathaivemau bahissthāv iti viddhi he //MU_6,60.25//

ādyakṣaṇamanorājye nānābhuvananāmani /
kṣaṇabhāvini mohena kalpatā parikalpitā //MU_6,60.26//

asad eva manorājyaṃ kartuṃ śaktaṃ yathā manaḥ /
kṣaṇasya kalpīkaraṇe tathaiva balavan manaḥ //MU_6,60.27//

kṣaṇaṃ kalpīkaroty etat tathālpaṃ kurute bahu /
asat sat kurute kṣipram itīyaṃ bhrāntir utthitā //MU_6,60.28//

kṣaṇam ādimanorājyaṃ pratibhātaṃ svabhāvataḥ /
yad vicitrātma tad idaṃ jagajjālam iti sthitam //MU_6,60.29//

sargo nirvāṇaniṣṭhatvān nimeṣam ayam utthitaḥ /
pratibhāmātrato 'traiva kalpitā vajrasāratā //MU_6,60.30//

cittacitrakṛtaś citsthaṃ jagaccitraṃ kacat sthitam /
akuḍyam apy araṅgāḍhyam idaṃ sphāram ivāgrataḥ //MU_6,60.31//

aho nu citraṃ nirbhitti citram ujjvalam utthitam /
surañjanaṃ jagad iti sthitaṃ dṛṣṭivilobhanam //MU_6,60.32//

nānātamomaṣīlekhaṃ nānātejo'ṃśarañjanam /
nānākalaṅkāvayavaṃ nānārāgānurañjitam //MU_6,60.33//

nānādṛṣṭivilāsāḍhyaṃ nānānubhavalocanam /
nānābhrakograracanaṃ nānākārāgrapaścimam //MU_6,60.34//

vyomanīlasaraḥphullatārācandrārkapaṅkajam /
vicitraracanodyuktameghālīpattramañjari //MU_6,60.35//

svakoṣṭhakābhilikhitasurāsuranṛputrikam /
paramālokamakkoladhavalākāśakuḍyakam //MU_6,60.36//

ākāśa eva racitā pratibhaikaraṅgā mugdhā jagattrayamanoharaputrikeyam /
cinmātravaktraparirañjitasarvalokā līlākulā capalacittakacitrakartrā //MU_6,60.37//

hemācalāṅgalatikā ghanakeśapāśā candrārkalocanavicālanadṛṣṭalokā /
dharmārthakāmatrikayantritaśāstravastrā pātālatālacaraṇonnatabhūnitambā //MU_6,60.38//

brahmendrarudraharibāhucatuṣṭayogrā satyānṛtonnatakucā kakubaṅgayaṣṭiḥ /
abdhyantraveṣṭitamahītalapadmapīṭhapattrīkṛtācalamahābhuvanodarī ca //MU_6,60.39//

rātryandhakāracapalabhrurahassmitoccais tārākarālapulakā grahadantapaṅktiḥ /
cañcaccaturdaśavidhākulabhūtajātaromā dhvanatpralayavāridakambupūgā //MU_6,60.40//

jīvānvitā gagana eva kṛtā vicitrā vyomātmikāciravilakṣaṇacitrakartrā /
cittena citraparikarmavidā trilokī nānāvilāsavalitā varaputriketi //MU_6,60.41//

jagaccitravarṇanaṃ nāma sargaḥ


ekaṣaṣṭitamas sargaḥ

bhagavān:
idaṃ viddhi mahāścaryam arjuneha hi yat kila /
pūrvaṃ sañjāyate citraṃ paścād bhittir udeti hi //MU_6,61.1//

abhittāv utthite citre dṛśyate bhittir ātatā /
aho nu citrā māyeyaṃ magnaṃ tumbu śilā plutā //MU_6,61.2//

cittasthacitrasadṛśe vyomātmani jagattraye /
vyomātmanas te kim iyam ahantā vyomatoditā //MU_6,61.3//

sargavyoma kṛtaṃ vyomnā vyomni vyoma vilīyate /
bhujyate vyomani vyoma vyoma vyomani cātatam //MU_6,61.4//

veṣṭitaṃ vāsanārajjvā dīrghasaṃsṛtidāma yat /
vāsanodveṣṭanenaiva tad ihodveṣṭyate 'rjuna //MU_6,61.5//

pratibimbaṃ yathādarśe tathedaṃ brahmaṇi svayam /
agamyaṃ chedabhedāder ādhārānanyatāvaśāt //MU_6,61.6//

ananyac chedabhedādi brahmaṇi brahma cāmbaram /
kiṃ kathaṃ kasya kenaitac chidyate vā kva bhidyate //MU_6,61.7//

brahmatā brahmatāpūre jale jalam iva sphurat /
sthitā samasamā vyoma nirmalā śāntam ātmani //MU_6,61.8//

vāsyavāsakabhāvo 'to manāg api na bhidyate /
tenehāvāsanībhāvo bodhāt sampanna eva te //MU_6,61.9//

yo na nirvāsano nūnaṃ sarvadharmaparo 'pi saḥ /
sarvajño 'py atibaddhātmā tapasvy api sa rāgavān //MU_6,61.10//

yasyāsti vāsanābījam atyalpaṃ citibhūmigam /
bṛhat sañjāyate tasya punas saṃsṛtikānanam //MU_6,61.11//

abhyāsād dhṛdi rūḍhena satyasambodhavahninā /
nirdagdhaṃ vāsanābījaṃ na bhūyaḥ parirohati //MU_6,61.12//

dagdhaṃ tu vāsanābījaṃ na nimajjati vastuṣu /
sukhaduḥkhādiṣu svacchaṃ tumbīpattram ivāmbhasi //MU_6,61.13//

śāntātmā vigatabhavāmayo 'si jāto nirvāṇo dalitamahāmanovimohaḥ /
samyagjñaś śrutam avagamya pāvanaṃ tat tiṣṭhātmavyavahṛtir ekaśāntarūpaḥ //MU_6,61.14//

arjunaviśrāntir nāma sargaḥ


dviṣaṣṭitamas sargaḥ

arjunaḥ:
naṣṭo mohas smṛtir labdhā tvatprasādān mayācyuta /
sthito 'smi gatasandehaḥ kariṣye vacanaṃ tava //MU_6,62.1//

bhagavān:
vṛttayo yadi bodhena saṃśāntā hṛdaye sphuṭam /
tac cittaṃ śāntam evāśu viddhi sattvam upāgatam //MU_6,62.2//

atra tac cetyarahitaṃ pratyakcetananāmakam /
vastu śiṣṭaṃ vinirmuktaṃ yat sarvaṃ sarvataś ca yat //MU_6,62.3//

na kecana prabādhante tat padaṃ jagadādhayaḥ /
bhūtalād gaganoḍḍīnaṃ vihaṅgamam ivotavaḥ //MU_6,62.4//

pratyakcetanam ābhāsaṃ śuddhaṃ saṅkalpavarjitam /
agamyam enam ātmānaṃ viddhi duṣṭadṛśām iha //MU_6,62.5//

sarvātītapadasthasya citā śuddhasya vāsanā /
na śaknoti padaṃ draṣṭuṃ janadṛṣṭir aher iva //MU_6,62.6//

yatprāptau sarva eveme kṣīṇā ghaṭapaṭādayaḥ /
varākī vāsanā tatra kiṃ karoti pare pade //MU_6,62.7//

yathānalagiriṃ prāpya himaleśo vilīyate /
śuddham āsādya cittattvam avidyā līyate tathā //MU_6,62.8//

kva varākī rajastucchā vāsanā bhogabandhanī /
kvāpūritajagajjālaś cittattvavipulānilaḥ //MU_6,62.9//

tāvat sphuraty avidyeyaṃ nānākāravikāriṇī /
yāvan na samparijñātaś śuddhas svātmāyam ātmanā //MU_6,62.10//

sarvā dṛśyadṛśaḥ kṣīṇāś śuddhataivoditātatā /
nabhasīva pade tasmin svātmany akhilapūraṇe //MU_6,62.11//

samagrākārarūpaṃ tat samagrākāravarjitam /
vāgatītaṃ paraṃ vastu kena nāmopamīyate //MU_6,62.12//

viṣayaviṣaviṣūcikām atas tvaṃ nipuṇam ahaṃsthitivāsanām apāsya /
abhimataparihārayatnayuktyā bhava virujo bhuvanaikanāthamūrtiḥ //MU_6,62.13//

vasiṣṭhaḥ:
iti gaditavati trilokanāthe kṣaṇam iva maunam avasthite purastāt /
atha madhupa ivāsitābjaṣaṇḍe vacanam upaiṣyati tatra pāṇḍuputraḥ //MU_6,62.14//

arjunaḥ:
parigalitasamastaśokabhāvā param udayaṃ bhagavan matir gateyam /
mama tava vacanena lokabhartur dinapatinā paribodhitābjinīva //MU_6,62.15//

vasiṣṭhaḥ:
ity uktvotthāya gāṇḍīvadhanvā sa harisārathiḥ /
arjuno gatasandeho raṇalīlāṃ kariṣyati //MU_6,62.16//

kariṣyati kṣatagajavājisārathidrutadravadrudhiramahānadīṃ bhuvam /
śarotkaraprasaramayābhramaṇḍalītirohitadyumaṇivilocanāṃ divam //MU_6,62.17//

arjunaviśrāntir nāma sargaḥ

arjunopākhyānaṃ samāptam


triṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
etāṃ dṛṣṭim avaṣṭabhya rāghavāghavighātinīm /
tiṣṭha nissaṅgasannyāsabrahmārpaṇamayātmikām //MU_6,63.1//

yasmin sarvaṃ yatas sarvaṃ yas sarvaṃ sarvataś ca yaḥ /
yaś ca sarvamayo nitya ātmānaṃ viddhi taṃ param //MU_6,63.2//

dūrastham apy adūrasthaṃ sarvagaṃ tvaṃ svam eva ca /
tatsthas tattām avāpnoṣi tad evāsy astasaṃśayam //MU_6,63.3//

yat saṃvedyavinirmuktaṃ saṃvedanam aninditam /
cetyamuktacidābhāsaṃ tad viddhi paramaṃ padam //MU_6,63.4//

sā parāt paramā kāṣṭhā sā dṛśāṃ dṛg anuttamā /
sa mahimnāṃ ca mahimā gurūṇāṃ sa gurur guruḥ //MU_6,63.5//

sa ātmā tac ca vijñānaṃ tac chūnyaṃ brahma tat param /
tac chreyas sa śivaś śāntas sā vidyāparamā sthitiḥ //MU_6,63.6//

yo 'yam antaścetanātmā sarvānubhavarūpakaḥ /
yatra svadante sarvāṇi dravyāṇi svātmasattayā //MU_6,63.7//

sa jagattilatailātmā sa jagadgṛhadīpakaḥ /
sa jagatpādaparasas sa jagatpaśupālakaḥ //MU_6,63.8//

sa tantur bhūtamuktānāṃ pariprotahṛdambaraḥ /
sa bhūtamaricaughānāṃ paramā tiktatātatā //MU_6,63.9//

sa padārthe padārthatvaṃ sa tucchatvam avastunaḥ /
sa sato vastunas sattvam asattvam asataś ca saḥ //MU_6,63.10//

jagadgṛhakriyābhāṇḍopaskarāṇāṃ sa dīpakaḥ /
candrārkatārakātejas tenedaṃ prakaṭīkṛtam //MU_6,63.11//

sarvaṃ prasṛtam etasmāc cetanāt paramātmanaḥ /
svasaṃvittivicāreṇa svayam ātmaiṣa labhyate //MU_6,63.12//

sarva eva jagadbhāvā avicāraṇacāravaḥ /
avidyamānasadbhāvā vicāraviśarāravaḥ //MU_6,63.13//

aham ādau jagajjāle mithyābhramabharātmani /
ko bhūtvā kvānubadhnāmi dhṛtiṃ katham avāstavīm //MU_6,63.14//

ādimadhyāntamananasaṅkalpakalanāsv aham /
brahmākāśam anādyantaṃ keveyattā mamātmanaḥ //MU_6,63.15//

itiniścayavān yo 'ntas samavyavahṛtir bahiḥ /
udayāstamayonmuktas sthito 'nantas sa sarvadā //MU_6,63.16//

nāstam eti na codeti sāmyaṃ samam avasthitam /
yasya khasyeva śūnyatvaṃ sa mahātmeha sadvapuḥ //MU_6,63.17//

bhāvādvaitapadārūḍhas suṣuptaparayā dhiyā /
vyavahāry api hṛtkṣobhaṃ naity ādarśanaro yathā //MU_6,63.18//

ādarśapuruṣasyeva vyavahāravato 'pi ca /
na yasya hṛdayollekho manāg api sa muktibhāk //MU_6,63.19//

avibhāgamatāv eva jñamaṇau pratibimbati /
citeḥ paramavaimalyād vyavahāro yathāgataḥ //MU_6,63.20//

ciccamatkṛtir eveyaṃ jagad ity avabhāsate /
nehāsty aikyaṃ na ca dvitvam upadeśo 'pi tanmayaḥ //MU_6,63.21//

vācyavācakaśiṣyehāgurvākhyais svacamatkṛtaiḥ /
ātmanātmani śāntaiva cic camatkurute citi //MU_6,63.22//

citpraspando hi saṃsāras tadaspandaḥ paraṃ padam /
citspandaśamaneneyaṃ pariśāmyati saṃsṛtiḥ //MU_6,63.23//

mahāciter nañarthāṃśabhāvo yo 'bhāvanakṣayaḥ /
asann iva svabhāvena sa citspanda udāhṛtaḥ //MU_6,63.24//

śūnyatvam ajaḍaṃ yat tat param āhuś citer vapuḥ /
nañarthābhāvanā yātra saṃsṛtis sānubhūyate //MU_6,63.25//

abhāvanāmātralayā sā ca nissārarūpiṇī /
kevalaṃ kevalībhāvas svas sadrūpo 'vaśiṣyate //MU_6,63.26//

citspanda eva saṃsāracakrapravahaṇaṃ viduḥ /
mātṛmānaprameyādi kaṭakādīva hemani //MU_6,63.27//

pṛthag asti na ca spandaś citer yas saṃsṛtir bhavet /
cittvam eva cites spandas tadabodho hi saṃsṛtiḥ //MU_6,63.28//

abodhamātraṃ citspandaḥ kaṭakatvam ivotthitam /
bodhamātravilīne 'smiñ śuddhaṃ ciddhema śiṣyate //MU_6,63.29//

satyāvabodhamātreṇa kṣīyate bhogabhāvanā /
bhogābhāvanam eveha paramaṃ jñatvalakṣaṇam //MU_6,63.30//

ime 'nabhimatās sarve jñasya bhogās svabhāvataḥ /
bhavanti ko 'titṛpto hi durannaṃ kila vāñchati //MU_6,63.31//

etad eva paraṃ viddhi jñatvasya paralakṣaṇam /
svabhāvenaiva bhogānāṃ yat kilānabhivāñchanam //MU_6,63.32//

cid aspandaiva sarvātmarūpiṇy astīti niścayaḥ /
yo 'ntaḥ prarūḍhas svābhyāsāj jñatvaśabdena sa smṛtaḥ //MU_6,63.33//

yo na bhuṅkte bhujyamānān api bhogān abuddhimān /
lokānurodhasiddhyarthaṃ sa hanti laguḍair nabhaḥ //MU_6,63.34//

vinākṛtrimayā yuktyā na siddhir adhigamyate /
kvacid ātmani loke vā svāṅgāvadalanair api //MU_6,63.35//

cic cetyacaityakoṭisthā tāvat paśyati vibhramam /
iyaṃ yāvad abodhātmā spandate spandarūpiṇī //MU_6,63.36//

samyagbodhodaye tv asyās spandāspandadaśākramāḥ /
kvāpi yāntīva saṃśāntadīpavat sābhidhānakāḥ //MU_6,63.37//

citaḥ prakāśarūpāyā dīpikāyās svabhāvataḥ /
spandāspandamayī neha kathaivāsti manāg api //MU_6,63.38//

yad aspandasya maruto na san nāsan na madhyagam /
rūpaṃ tad eva saṃvittispandatā praśamocitā //MU_6,63.39//

abhinno 'syāś cites spandaś śuddhacitsārarūpadhṛt /
na bandhāya na mokṣāya sthita ātmani kevalam //MU_6,63.40//

cic cen nañarthasaṃvittiṃ nirvāṇeva na vindate /
tad bandhamokṣapakṣāder nāmāpi hi na vidyate //MU_6,63.41//

mokṣo 'stv ity eva bandho 'ntaḥpūrṇatākṣayakāraṇaṃ /
māstv itīty api bandhas te śreyase 'vedanaṃ param //MU_6,63.42//

yad anābhāsam ajaḍaṃ tad viddhi paramaṃ padam /
citas svarūpasaṃsthānam acetyonmukhatātmakam //MU_6,63.43//

yas saṅkalpanaśabdārtharūpas spando mahāciteḥ /
bandhamokṣādikārho 'sau prekṣyamāṇaḥ praśāmyati //MU_6,63.44//

prekṣaṇād eva saṃśānte tv ahambhāve nirāspade /
na vidmaḥ kena kiṃ kasya badhyate vātha mucyate //MU_6,63.45//

saṅkalpa eva ca citer buddhaś ced avibhāgavān /
tad asaṅkalpam aspandaṃ sarvaṃ jātam avāritam //MU_6,63.46//

spande 'spandatayaivātte tanmayatvāt sadā citā /
saṅkṣīṇa eva saṃsāro nisspande cidghane sthite //MU_6,63.47//

citteja eva citspanda iti buddhe nirantaram /
vyatiriktaś citas spando na kaścid avaśiṣyate //MU_6,63.48//

asmin dṛśyamaye dīrghasvapne svapnāntaraṃ vrajan /
na jño moham upādatte sarvagatvāt svasaṃvidaḥ //MU_6,63.49//

yatrodeti prasabham aniśaṃ sarvasaṃvittisattā yasminn ete sakalakalanākāraṭaṅkā laganti /
utpadyante svadanasubhagaṃ yatra sarvopalambhā dhyānenainaṃ tam avagamaya pratyagātmānam antaḥ //MU_6,63.50//

pratyagātmāvabodhanaṃ nāma sargaḥ


catuṣṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
enam āhuḥ paraṃ tattvaṃ viddhy enaṃ paramaṃ padam /
vedmy enam ekam evāham eṣa evāsti netaraḥ //MU_6,64.1//

ya eṣa pratyagātmāntas sarvasattaikadarpaṇaḥ /
etasmād idam utpannaṃ jagad bījād iva drumaḥ //MU_6,64.2//

buddhyahaṅkāracittādi varjayitvā jaḍātmakam /
yatrānubhavitāntas te tad viddhi paramaṃ padam //MU_6,64.3//

śuddhānubhavamātraṃ yan manobuddhyādivarjitam /
mahācidabhidhaṃ puṇyaṃ tad etat paramaṃ padam //MU_6,64.4//

tatsthā ete mahārūpā brahmaviṣṇuharādayaḥ /
vibhūtibhis sphuranty uccair janās tuṣṭanṛpā iva //MU_6,64.5//

ākāśagamanādyābhiḥ krīḍābhiḥ krīḍyate ciram /
tatsthenaiva janeneha svarge svargaukasā yathā //MU_6,64.6//

tat prāpya nāṅga mriyate tat prāpyāṅga na śocyate /
tat prāpya kṣīyate nāṅga tat prāpyāṅga na badhyate //MU_6,64.7//

apāraparamākāśarūpiṇaḥ paramātmanaḥ /
sattāsāmānyarūpaṃ cen manāg api vibhāvyate //MU_6,64.8//

tat tannimeṣamātreṇa jantur muktamanā muniḥ /
kurvan saṃsārakarmāṇi na bhūyaḥ paritapyate //MU_6,64.9//

rāmaḥ:
mano buddhir ahaṅkāra iti yatra kṣayaṃ gatam /
sattāsāmānyam ābhānaṃ kiṃ tat kīdṛśam ucyate //MU_6,64.10//

vasiṣṭhaḥ:
yad brahma sarvadehasthaṃ bhuṅkte pibati valgati /
ādatte vinihanty atti saṃvitsaṃvedyavarjitam //MU_6,64.11//

tat sarvagatam ādyantarahitaṃ sthitam ūrjitam /
sattāsāmānyam akhilaṃ vastutattvam ihocyate //MU_6,64.12//

tat sthitaṃ khatayā vyomni śabde śabdatayā sthitam /
sparśe sthitaṃ sparśatayā tvaci tat tvaktayā sthitam //MU_6,64.13//

rase līnaṃ rasatayā rasanāyāṃ ca tattayā /
rūpe rūpatayā dṛṣṭaṃ netre līnaṃ ca dṛktayā //MU_6,64.14//

ghrāṇe ghrāṇatayā dṛṣṭaṃ gandhe gandhatayoditam /
puṣṭaṃ kāyatayā kāye bhūmāv api ca bhūtayā //MU_6,64.15//

payastayā ca payasi vāyau vāyutayā sthitam /
tejastayā tejasi ca buddhau buddhitayā gatam //MU_6,64.16//

manastayā manasy antar ahaṅkṛtyāpy ahaṅkṛtau /
rūḍhaṃ saṃvidi saṃvittyā citi cittvena cotthitam //MU_6,64.17//

vṛkṣe vṛkṣatayā lagnaṃ paṭe paṭatayā sthitam /
ghaṭe ghaṭatayā rūḍhaṃ vaṭe vaṭatayā sthitam //MU_6,64.18//

sthāvare sthāvaratvena jaṅgamatvena jaṅgame /
pāṣāṇatvena pāṣāṇe cetanatvena cetane //MU_6,64.19//

amareṣv amaratvena naratvena nareṣu ca /
tiryaktvena ca tiryakṣu krimitvena krimisthitau //MU_6,64.20//

kālakrame kālatayā ṛtāv ṛtutayānayā /
tuṭikṣaṇanimeṣādau saṃsthitas tattayā vibhuḥ //MU_6,64.21//

śukle śuklatayā jātaṃ kṛṣṇe kṛṣṇatayā sthitam /
kriyāsu spandarūpeṇa niyatau niyamena ca //MU_6,64.22//

saṃsthitas saṃsthitau sthityā nāśe nāśatayā sthitaḥ /
utpattirūpeṇotpattāv āsthitaḥ parameśvaraḥ //MU_6,64.23//

bālye bālyena viśrānto yauvane yauvanena ca /
jarasā ca jarārūpe maraṇe maraṇena ca //MU_6,64.24//

iti sarvapadārthānām abhinnaḥ parameśvaraḥ /
kallolaśīkarormīṇām abdhāv iva payobharaḥ //MU_6,64.25//

nānātaiṣā tv asatyaiṣā satyenānena caiva hi /
kalpitā citsvabhāvena vetālaś śiśunā yathā //MU_6,64.26//

sarvatra saṃsthitimatā vigatāmayena vyāptaṃ mayedam akhilaṃ vividhair vilāsaiḥ /
cidrūpiṇaiva kalitākalitātmaneti sarvopaśāntamatir āssva sukhaṃ mahātman //MU_6,64.27//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_6,64.28//

vibhūtiyogopadeśo nāma sargaḥ


pañcaṣaṣṭitamas sargaḥ

rāmaḥ:
yathāsmākaṃ mune svapnapurapattanamaṇḍalam /
tathaiva padmajādīnāṃ yadi dehaparigrahaḥ //MU_6,65.1//

tathaivedaṃ ca sañjātaṃ yadi sarvam asanmayam /
tad asmākaṃ dṛḍhataraḥ pratyayaḥ katham utthitaḥ //MU_6,65.2//

vasiṣṭhaḥ:
asmatsargavad ābhāti pūrvasargaprajāpatiḥ /
svajīvapratibhāsātmā vidyate na tu vāstavaḥ //MU_6,65.3//

sarvagatvāc cites sarvaṃ jīvas sarvatra saṃsṛtiḥ /
sā cāsatyā darśanotthā samyagdarśananāśinī //MU_6,65.4//

svapnābhaḥ pratibhāso 'sya ya eṣa svayam utthitaḥ /
ahantāpratyayaikātmā sa evātidṛḍhas sthitaḥ //MU_6,65.5//

svapne kṣaṇavināśitvaṃ yathā puṃsā na dṛśyate /
sargasvapne tathaivaitad brahmaṇāpi na lakṣyate //MU_6,65.6//

svapno 'grapuruṣasyāsya pratibhāsaś ca yo bhavet /
rāmāsmadādisargātmā bhavet tādṛśa eva saḥ //MU_6,65.7//

yat svapnapuruṣāj jātaṃ tat svapnapuruṣātmakam /
bhavatīty anubhūtaṃ hi yad bījaṃ tat phalaṃ yathā //MU_6,65.8//

asatyam eva tad viddhi yad asatyena sādhyate /
asaty arthe samarthe 'pi na yuktaṃ bhāvabandhanam //MU_6,65.9//

asaty arthe samarthe 'pi sattā bhāvanasambhavā /
yatas tena parityājyam asadbhāvanabhāvanam //MU_6,65.10//

dṛḍhapratyayinas svapnapuruṣād yat samutthitam /
bhavaty ātmani sargādi dṛḍhapratyayam eva tat //MU_6,65.11//

nimeṣamātram evāyaṃ sargasvapnas sphuran sthitaḥ /
tasmin nimeṣa evāsmatkalpatā parikalpitā //MU_6,65.12//

sudīrghasvapnaṣaṇḍo 'yaṃ yathodeti prajāpateḥ /
sargādyās sarvabhūtānāṃ pratyekam uditās tathā //MU_6,65.13//

cittattvasyaiva bhāvena sargasvapnaparamparāḥ /
sphuranty ambho dravatvena yathāvartavivartanaiḥ //MU_6,65.14//

yadā svapnātmikaiveyaṃ sargalakṣmīr na vāstavī /
idaṃ sambhavatīdaṃ no vety ataḥ pralayaṃ gatam //MU_6,65.15//

yad yathā yādṛśaṃ dṛṣṭaṃ tat tādṛg vidyate tathā /
na hi paryanuyujyante svapnavibhramanītayaḥ //MU_6,65.16//

na tad asti jagaty asmin yan na sambhavati bhrame /
vicitrās triṣu lokeṣu dṛśyante vastudṛṣṭayaḥ //MU_6,65.17//

jalamadhye jvalaty agnir yathābdhau vaḍavānalaḥ /
nagarāṇy ambare santi yathā vaimānikāśrayāḥ //MU_6,65.18//

śilāsv abjāni jāyante hemādrāv iva pādapāḥ /
ekāge sarvapuṣpāṇi santi kalpatarau yathā //MU_6,65.19//

śilāḥ phalanti phalavad yathā ratnagulucchakāḥ /
śilāntaḥ prāṇinas santi bhekā iva śilāntare //MU_6,65.20//

dṛṣado vāri niryāti candrakāntopalād iva /
nimeṣeṇa ghaṭo yāti paṭatāṃ śāpavān iva //MU_6,65.21//

svāsattām api budhyante svapne svamaraṇaṃ yathā /
adhogāmi jalaṃ vyomni ḍīyate 'bhragataṃ yathā //MU_6,65.22//

vitānam iva khe vāri tiṣṭhati svarnadī yathā /
uḍḍīyante śilās sthūlāḥ pakṣavanto 'drayo yathā //MU_6,65.23//

śilātaḥ prāpyate sarvaṃ nanu cintāmaṇer iva /
cintitāni phalanty āśu devodyānāntareṣv iva //MU_6,65.24//

tāny eva na phalanty āśu mokṣādīnīva rāghava /
acetano 'pi kurute karma yantrapumān iva //MU_6,65.25//

evamādis tathānyaś ca vicitrārambhavibhramaḥ /
dṛṣṭaś śambaragandharvavilāsair apy asambhavaḥ //MU_6,65.26//

deśakālakriyādravyaratnaśambaraśāpajāḥ /
mayagandharvajanitā anantās satyasambhavāḥ //MU_6,65.27//

asambhavas sambhavānām apīhābhyupapadyate /
sambhavāsambhavāṃśasya siddhayas svapnavibhramāḥ //MU_6,65.28//

na tad asti na yat satyaṃ na tad asti na yan mṛṣā /
sarvaṃ sarveṇa sarvatra svapne sargābhidhānake //MU_6,65.29//

svapne nimagnadhīr jantuḥ paśyati sthiratāṃ yathā /
sargasvapne magnabuddhiḥ paśyati sthiratāṃ tathā //MU_6,65.30//

bhramād bhramāntaraṃ gacchan svapnāt svapnāntaraṃ vrajan /
atisthirapratyayabhāg iha jīvo vimuhyati //MU_6,65.31//

śvabhrāntaraṃ śvabhranipātadoṣāt samprāpnuvan mugdhamṛgaḥ prayāti /
mohaṃ yathā pātamayaikarūpaṃ jīvas tathā saṃsṛtipātamūḍhaḥ //MU_6,65.32//

jagatsvapnakathanaṃ nāma sargaḥ


ṣaṭṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
atra rāghava vakṣye 'ham itihāsam imaṃ śṛṇu /
yad vṛttaṃ kasyacid bhikṣoḥ kvacin mananaśālinaḥ //MU_6,66.1//

āsīt kaścin mahābhikṣus samādhyabhyāsatatparaḥ /
nityaṃ svavyavahāreṇa kṣapayann akhilaṃ dinam //MU_6,66.2//

samādhyabhyāsaśuddhaṃ tat tasya cittaṃ kṣaṇena yat /
cintayaty āśu tadbhāvaṃ gacchaty ambv iva vīcitām //MU_6,66.3//

kadācit sa samādhānavirato 'tiṣṭhad ekadhīḥ /
kañcit sañcintayām āsa svāsanasthaḥ kriyākramam //MU_6,66.4//

tasya cintayato jātā pratibheyam atha svataḥ /
bhāvayāmy āśu līlārthaṃ sāmānyajanavṛttitām //MU_6,66.5//

iti sañcintya ceto 'sya sthitaṃ kiñcin narāntaram /
spandasaṃsthānasantyāgamātreṇāvartake 'mbv iva //MU_6,66.6//

tena cittanareṇātha kṛtaṃ nāmātmanīcchayā /
jīvaṭo 'smīti sahasā kākatālīyavat sthitam //MU_6,66.7//

jīvaṭo vijahārātha sa svapnapuruṣaś ciram /
svapnanirmāṇanagare kasmiṃścit puravīthiṣu //MU_6,66.8//

tatra pānaṃ papau matto bhṛṅgaḥ padmarasaṃ yathā /
śilayeva dṛḍhaṃ piṣṭas suṣvāpa ghananidrayā //MU_6,66.9//

svapne dadarśa vipratvaṃ pāṭhānuṣṭhānatuṣṭimat /
pratibhāmātrasampannaṃ cittadeśāntarāptivat //MU_6,66.10//

kadācit sa dvijaśreṣṭhas svāharvyāpāraniṣṭhayā /
ājagāma ghanāṃ nidrāṃ bījatām iva pādapaḥ //MU_6,66.11//

so 'py apaśyat svayaṃ svapne sāmantatvam athātmani /
patākārathahastyaśvasenājaladamālitam //MU_6,66.12//

sa sāmantaḥ kṛtāhāraḥ kadācid ghananidrayā /
suṣvāpāntarvyavahṛtir bījatāyām iva drumaḥ //MU_6,66.13//

apaśyad rājatāṃ svapne kakubvalayamālinīm /
lālitāṃ bhogapūgena puṣpaughenartutām iva //MU_6,66.14//

sa kadācin nṛpas svasthas suṣvāpāstamitehitaḥ /
purobhāvinijācāras svaṃ kāryam iva kāraṇe //MU_6,66.15//

apaśyad ātmani svapne surastrītvam aninditam /
vṛkṣaḥ kesarasollāso mañjarītvam ivoditam //MU_6,66.16//

sā reme surasenāsu devodyānasthalīṣu ca /
kṣīrāmbhodhitaraṅgeṣu loleva harivallabhā //MU_6,66.17//

suṣvāpa saikadā bālā mattodyānalatāgṛhe /
saṃśāntasvamanasspandaṃ gandhalekheva paṅkaje //MU_6,66.18//

dadarśātmany atha svapne saṃsargavaśatoditam /
mṛgītvam ātmani svairam āvartatvam ivāmbutā //MU_6,66.19//

sā mṛgī lolanayanā kadācin nidrayāhṛtā /
svapne dadarśa vallītvaṃ svābhyāsād rūḍham ātmani //MU_6,66.20//

tiryañco 'pi prapaśyanti svapnaṃ cittasvabhāvataḥ /
dṛṣṭānto 'tra śukāśvebhasañjñāsmaraṇam akṣatam //MU_6,66.21//

sā babhūva latā puṣpaphalapallavaśālinī /
vanadevīvanodyānalatāgṛhavilāsinī //MU_6,66.22//

bījāntassthāṅkurākārarūpayehādhirūḍhayā /
sāpaśyad antassaṃvittyā sphuṭaṃ lavanam ātmanaḥ //MU_6,66.23//

kañcit kālaṃ suṣuptasthakalayā jaḍatāṃ ghanam /
anubhūya dadarśātha svātmānaṃ bhramaraṃ sthitam //MU_6,66.24//

ṣaṭpado vijahārātha vane vanalatāsv asau /
padminīṣu ca phullāsu taruṇīṣv iva vallabhaḥ //MU_6,66.25//

bimbādharaṃ vidalayan svādayan kausumaṃ madhu /
svapan kusumaśayyāsu bhuktvā vallīvilāsinīḥ //MU_6,66.26//

sa babhūva sarojinyāṃ vyasanī bisanālavat /
kvacid eva ratiṃ yāti ceto jaḍamater api //MU_6,66.27//

tām ājagāma nalinīṃ pariloḍayituṃ gajaḥ /
ramyavastukṣayāyaiva mūḍhānāṃ jṛmbhate manaḥ //MU_6,66.28//

nalinīmathanenaiva samaṃ tena sa ṣaṭpadaḥ /
guṇavattāntare rūḍhir iva cūrṇatvam āyayau //MU_6,66.29//

bhramaro vāraṇālokād vāraṇālokabhāvanāt /
dadarśātmānam ālolamattahastitayoditam //MU_6,66.30//

śuṣkasāgaragambhīre gajaḥ khāte papāta ha /
tamoghanaghane śūnye saṃsāra iva jīvakaḥ //MU_6,66.31//

babhūva vallabho rājño mahān parabalāntakaḥ /
sadā madabalakṣīvo ghūrṇann iva niśācaraḥ //MU_6,66.32//

kadācid arinistriṃśacchinnas so 'stam upāyayau /
vivekāsilatālūnarūpo jīva ivātmani //MU_6,66.33//

paśyan gajaghaṭākumbhamaṇīn procchalitān alīn /
utkrāman sa gajāj jīvo bhūyo drāgity abhūd aliḥ //MU_6,66.34//

sevamāno vanalatāḥ punar āyāt sa padminīm /
dustaro hi cirābhyāso vāsanānām abodhataḥ //MU_6,66.35//

tatra hastikhurākrāntyā punar ācūrṇatāṃ yayau /
pārśvasthahaṃsasaṃvittyā babhūva kalahaṃsakaḥ //MU_6,66.36//

sa haṃsaḥ phullapadmāsu sarasīṣu ciraṃ caran /
kadācid bahubhir haṃsais saṅgato virarāja ha //MU_6,66.37//

brahmahaṃsātmikā saṃvid aśabdārthavatī manāk /
tatra pusphora tasyāntaḥ prāgjāṇḍarasabarhivat //MU_6,66.38//

sa tāṃ vibhāvayan dūrād dṛḍhaṃ dāśeṣuṇā hataḥ /
tatsaṃvittyanusandhānāj jātaḥ padmajasārasaḥ //MU_6,66.39//

tatrātisantatavivekavacovilāsair ābodhito 'dhigatapāvanavastudṛṣṭiḥ /
muktas sthito nanu yugāntavidhau videhamuktena tena kila bhāvyam avaśyam eva //MU_6,66.40//

bhikṣusaṃsārodāharaṇaṃ nāma sargaḥ


saptaṣaṣṭitamas sargaḥ

vasiṣṭhaḥ:
sa kadācid dadarśātha rudraṃ rudrapure khagaḥ /
vairiñcanalinīnālalīlālānebhalīlayā //MU_6,67.1//

tatra buddhir abhūt tasya rudro 'ham iti niścitā /
pratibimbaṃ varādarśe jhagity eva hi bimbati //MU_6,67.2//

rudrībhūtavapus tatra tanuṃ tatyāja tām asau /
gandhaḥ pavanatāṃ gacchan kusumastabakaṃ yathā //MU_6,67.3//

rudro 'tha rudrabhavane vijahāra yadṛcchayā /
tais taiś śivapurācārair gaṇagoṣṭhīgariṣṭhayā //MU_6,67.4//

rudras tv anuttarajñānavilāsaikatayā tayā /
svam aśeṣam udantaṃ tam apaśyat prāktanaṃ dhiyā //MU_6,67.5//

nirāvaraṇavijñānavapus sa bhagavān haraḥ /
uvāca svayam ekānte svasvapnaśatavismitaḥ //MU_6,67.6//

aho nu citrā māyeyaṃ bata viśvavimohinī /
asaty evāpi sadrūpā surūḍhā maruvārivat //MU_6,67.7//

idamprathamam ākrāntacetyo 'haṃ cittatāṃ gataḥ /
pūrvasampannasargasthagaganādivibhāvanāt //MU_6,67.8//

yadṛcchāsthitajīvatvo bhūtatanmātrarañjitaḥ /
kasmiṃścid abhavaṃ sarge bhikṣur akṣubhito 'bhitaḥ //MU_6,67.9//

tenālayanibaddhena bahis svairavihāritā /
līlāvilulitākārā yadā ramyeti bhāvitā //MU_6,67.10//

sarvabhāvopamardena tadabhyāsavaśāt tadā /
tām eva so 'nvabhūd bhikṣus tyaktvānyaṃ mananodayam //MU_6,67.11//

camatkṛtiś cetasi yā rūḍhā saiva vijṛmbhate /
vallī tyajati naidāghī pītam apy ambu mādhavam //MU_6,67.12//

sa bhikṣur jīvaṭo bhūtvā jantur jaraḍhavāsanaḥ /
teṣu deśeṣu babhrāma randhreṣv iva pipīlakaḥ //MU_6,67.13//

ātmani dvijabhaktatvāt so 'paśyad dvijatām atha /
bhāvo bhāvaviparyāse balavān eva vardhate //MU_6,67.14//

sāmantatām avāpāsau vipras satatacintitām /
sātatyena rasaḥ pītaḥ phalatām eti pādape //MU_6,67.15//

rājyārthadharmakāryāṇāṃ kartṛtvāt so 'bhavan nṛpaḥ /
sa kāmukatayā rājā surastrītvam avāpa ha //MU_6,67.16//

lolalocanalobhena sā mṛgī rasaśālinī /
babhūva vāsanāmohas tv aho duḥkhāya jantuṣu //MU_6,67.17//

mṛgī satatacittasthā babhūva vipine latā /
avaśyambhāvi lavanaṃ latikānubabhūva ha //MU_6,67.18//

antassañjñācirābhyastaṃ bhramaratvam athātmani /
sāpaśyad bhāvamardena sadātadbhāvabhāvitā //MU_6,67.19//

sa vāraṇakhurakṣodam anubhūyātha bhāvitam /
bhūyo bhūyaḥ prababhrāma mahāsaṃsṛtivibhramān //MU_6,67.20//

saṃsāraśataparyante rudras so 'yam ahaṃ sthitaḥ /
asmin saṃsārasaṃrambhe svamanomātrasambhṛte //MU_6,67.21//

evaṃ saṃśāntarūpāsu saṃsārāraṇyabhūmiṣu /
bahvīṣv aham abhibhrāntas tv aśūnyāsv iva bhūriśaḥ //MU_6,67.22//

kasmiṃścid abhavaṃ sarge tv ahaṃ jīvaṭanāmakaḥ /
kasmiṃścid brāhmaṇaśreṣṭhaḥ kasmiṃścid vasudhādhipaḥ //MU_6,67.23//

haṃsaḥ padmavane bhūtvā vindhyakacche ca vāraṇaḥ /
hariṇo hehayādrau ca daśām aham imāṃ gataḥ //MU_6,67.24//

atra varṣasahasrāṇi caturyugaśatāni ca /
samatītāny anantāni dinarturacitāni ca //MU_6,67.25//

mama prathamam eva prāksphuritasya parāt padāt /
sattvajātitayā rūḍho bhikṣutve yo jñatākramaḥ //MU_6,67.26//

bhūyo bhūyo 'py atikramya gatasya brahmahaṃsatām /
sa eva prāktano 'bhyāsaḥ phalitas saṅgamodayāt //MU_6,67.27//

dṛḍhābhyāso ya evāsya jīvasyodety avighnataḥ /
yonyantaraśatenāpi tam evaiṣo 'nudhāvati //MU_6,67.28//

kākatālīyayogena kadācit sādhusaṅgamāt /
aśubho vāsanābhyāso jīvasya vinivartate //MU_6,67.29//

saṅgatyādikam evaiṣa kevalaṃ svodayaṃ prati /
prāktano vāsanābhyāso hetuṃ laghum apekṣate //MU_6,67.30//

yad yad abhyasyate 'jasram anyadehāntare 'pi ca /
jāgratsvapneṣv asad api tat sad ity anubhūyate //MU_6,67.31//

tat tad arthakriyākāri duḥkhāya ca sukhāya ca /
udeti bhāvanā tasmād bhāvanābhāvanaṃ jayaḥ //MU_6,67.32//

bhāvanaiva svam ātmānaṃ deho 'yam iti paśyati /
svasattāmātravistāraṃ taṃ gulmatvam ivāṅkuraḥ //MU_6,67.33//

bhāvanā prekṣyamāṇaiṣā na kiñcid api śiṣyate /
naiva vidyata eveti tadbhrameṇālam astu naḥ //MU_6,67.34//

bhramasyāsanmayasyāsya jātasyākāśavarṇavat /
asaṃvedanamātraikamārjanīyasya vastutaḥ //MU_6,67.35//

asanmayī kharūpaiṣā varaṃ sattaiva lālanī /
pravartatāṃ vinodāya kim asan naḥ kariṣyati //MU_6,67.36//

tat tān sarvān svasaṃsārān utthāyālokayāmy aham /
kāṃścid ālokadānena tebhya ekīkaromy aham //MU_6,67.37//

iti sañcintya rudro 'sau taṃ sargaṃ prajagāma ha /
yatra bhikṣur vihārasthas suptaś śava iva sthitaḥ //MU_6,67.38//

bodhayitvātha taṃ bhikṣuṃ cetasā cetanena ca /
yojayām āsa sasmāra bhikṣur apy ātmano bhramam //MU_6,67.39//

rudram ātmānam ālokya jīvaṭādimayaṃ tathā /
bodhād avismayārho 'pi sthityarthaṃ vismayaṃ yayau //MU_6,67.40//

atha rudras tathā bhikṣur dvāv evotthāya jagmatuḥ /
kvāpi jīvaṭasaṃsāraṃ cidākāśaikakoṇagam //MU_6,67.41//

tatra tadbhavanaṃ gatvā tad dvīpaṃ tac ca maṇḍalam /
viṣayaṃ taṃ puraṃ tac ca tac ca pānavaṇiggṛham //MU_6,67.42//

suptaṃ dadṛśatur naṣṭasañjñaṃ jīvaṭakaṃ śavam /
sthāpayitvā vapurbhāraṃ prabhrāntaṃ bhavabhūmiṣu //MU_6,67.43//

taṃ prabodhya niyojyāśu cetasā cetanena ca /
ekarūpās trirūpās te rudrajīvaṭabhikṣukāḥ //MU_6,67.44//

bodhavanto 'py abuddhābhā vismitā apy avismitāḥ /
babhus tūṣṇīṃ sthitāś citre kṛtākārā iva kṣaṇam //MU_6,67.45//

atha jagmuś ca te sarve kvacic cidvyomani sthitam /
viprasaṃsāram ārambhaparabhūtasaghuṅghumam //MU_6,67.46//

tatra tadbhavanaṃ gatvā tad dvīpaṃ tac ca maṇḍalam /
viṣayaṃ taṃ ca taṃ grāmaṃ prāpus te brāhmaṇālayam //MU_6,67.47//

vipraṃ te dadṛśus suptaṃ kalatravalitaṃ gṛhe /
kaṇṭhe gṛhītaṃ brāhmaṇyā bahirjīvam iva sthitam //MU_6,67.48//

taṃ prabodhya niyojyāśu cetasā cetanena ca /
tasthus te bahavo 'py eke savismayam avismayāḥ //MU_6,67.49//

atha jagmuś cidākāśakacitaṃ cetitaṃ ca taiḥ /
sāmantanṛpasaṃsāram ārambhabharasundaram //MU_6,67.50//

tatra tadbhavanaṃ prāpus tad dvīpaṃ tac ca maṇḍalam /
sāmantaṃ dadṛśur mattaṃ suptaṃ paryaṅkapaṅkaje //MU_6,67.51//

hemāvadātaṃ hemāṅgyā nihitaṃ kucakoṭare /
bhramaryevānvitaṃ padmakośasuptaṃ madhuvratam //MU_6,67.52//

kāntābhir abhyāvalitaṃ mañjarībhir iva drumam /
dīpajālakamadhyasthaṃ ratnaugha iva kāñcanam //MU_6,67.53//

taṃ prabodhya niyojyāśu cetasā cetanena ca /
tasthus te bahavo 'py evaṃ savismayam avismayam //MU_6,67.54//

atha te rājasaṃsāraṃ jagmus tatra prabodhya tam /
tena sārdham athānyāsu bhremus saṃsṛtibhūmiṣu //MU_6,67.55//

prāpya tāṃ brahmahaṃsehāṃ rudratāṃ sarva eva te /
samājagmur virejuś ca rudrāṇām uttamaṃ śatam //MU_6,67.56//

ekasaṃvid bhinnatanu citraceṣṭam aceṣṭitam /
ekarūpam anekātma rūpaṃ ca parameśvaram //MU_6,67.57//

rudrāṇāṃ tac chatam atha nirāvaraṇacinmayam /
sarvasaṃsāragaṃ viddhi sthitaṃ sarvajagatsthiti //MU_6,67.58//

daśa rudraśatānīha santi rāma mahānti ca /
etad ekādaśaṃ viddhi saṃsāraṃ prati saṃsthitam //MU_6,67.59//

yo yo hi yasya jīvasya saṃsāras samudeti hi /
tatrāprabuddhā jīvaughāḥ paśyanti na parasparam //MU_6,67.60//

milanti hi mitho buddhās taraṅgāmbv iva vāridhau /
aprabuddhās svatāmātraniṣṭhā loṣṭavad āsthitāḥ //MU_6,67.61//

yathā dravatvād vīcyambūny anyo'nyaṃ sammilanty alam /
tathā prabuddhā jīvaughā mithaś cittvān milanty alam //MU_6,67.62//

pratyekam uditāś caite saṃsāre jīvarāśayaḥ /
ciddhātos sarvagatvena tv asatyās satyavat sthitāḥ //MU_6,67.63//

yad yad ākhanyate bhūmes tat tan nāma yathāṅga mṛt /
sarvagāyāś citer yad yad ūhyate tat tatheha cit //MU_6,67.64//

sarvatra pañcabhūtāni yathānubhavasīha hi /
tatheha sarvabhūtātma cittvaṃ sarvatra vidyate //MU_6,67.65//

yat sālabhañjikāvṛnde śailastambhagate 'ṅgakam /
prekṣyate tat tad evāśma tathā citi jagac citaḥ //MU_6,67.66//

avedane pare śuddhe vedanaṃ yaj jaganti tat /
akāraṇakam evaitac chūnyatvaṃ nabhaso yathā //MU_6,67.67//

cidghane vedanaṃ dṛśyaṃ bandho mokṣas tv avedanaṃ /
yad eva rucitaṃ te syāt tad evāśu dṛḍhīkuru //MU_6,67.68//

sargāsargau bandhamokṣau vedanāvedanātmakau /
abhinnau bodhataś caitau yathecchasi tathā kuru //MU_6,67.69//

asaṃvittyaiva yan nāsti tannāśe kā kadarthanā /
tūṣṇīmbhāvena yat prāpyaṃ prāptam evāśu viddhi tat //MU_6,67.70//

yad vai vedanamātrātma tad aṅgāvedanakṣayam /
tad vedanāvedanayor yad iṣṭaṃ tat samācara //MU_6,67.71//

vīcir yathāmbhasi spando jagac citraṃ tathā citau /
etāvanmātra evātra bhedo yad raghunandana //MU_6,67.72//

deśakālakharūpeṣu satsu vīcyāditāmbhasi /
jagadādau tu deśādyā asanto nirmitāś citā //MU_6,67.73//

ābhāsuraṃ trijagad ity avabhāti bhāsvat saṃvedanaṃ cayanam ekacites svarūpam /
vāci sthitaṃ bhavati caitad upoḍhabhedaṃ kliṣṭaṃ praśāntavacanas tu śivaḥ parātmā //MU_6,67.74//

saṃvedanaṃ sarga itīha śabdāv arthena bhinnau na kadācid etau /
vīcyambhasī dve iti nocitoktir jñasyājñatāyāṃ tv idam eva yuktam //MU_6,67.75//

svapnaśatarudropākhyāne saṃsāraśatānveṣaṇaṃ nāma sargaḥ


aṣṭaṣaṣṭitamas sargaḥ

rāmaḥ:
jīvaṭabrāhmaṇādīnāṃ haṃsāntānāṃ munīśvara /
bhikṣusvapnaśarīrāṇāṃ sampannaṃ kim ataḥ param //MU_6,68.1//

vasiṣṭhaḥ:
rudreṇa saha sambhūya prabuddhās sarva eva te /
mithaś ca dṛṣṭasaṃsārā rudrāṃśās sukhinas sthitāḥ //MU_6,68.2//

tena rudreṇa tāṃ māyām avalokya tathoditām /
svāṃśās tām eva saṃsārasthitiṃ te preṣitāḥ punaḥ //MU_6,68.3//

rudraḥ:
gacchatāśu nijaṃ sthānaṃ tatra bhuktvā kalatrakaiḥ /
kañcit kālaṃ samaṃ bhogān matsakāśam upaiṣyatha //MU_6,68.4//

bhaviṣyatha madaṃśā me gaṇā matpurabhūṣaṇāḥ /
tato mahāpralayato yāsyāmas tat padaṃ saha //MU_6,68.5//

ity uktvā bhagavān rudras teṣāṃ so 'ntaradhīyata /
anyasaṃsārasaṃsthānāṃ rudrāṇāṃ madhyam āyayau //MU_6,68.6//

prayayus svāspadaṃ te 'pi jīvaṭabrāhmaṇādayaḥ /
svakalatrais samaṃ dehaṃ kṣapayitvātha kālataḥ //MU_6,68.7//

rudralokaṃ samāsādya bhaviṣyanti gaṇottamāḥ /
kadācid vyomni dṛśyante tārakākāradhāriṇaḥ //MU_6,68.8//

rāmaḥ:
bhikṣusaṅkalparūpās te jīvaṭabrāhmaṇādayaḥ /
kathaṃ satyatvam āyātās saṅkalpārtheṣv asatyatā //MU_6,68.9//

vasiṣṭhaḥ:
saṅkalpasatyatāstīśe saṅkalpāsatyatāsty aje /
yatra yan nāsti tan nāsti yatas sarvātma tat padam //MU_6,68.10//

yat svapne dṛśyate yac ca saṅkalpair avalokyate /
tat tathā vidyate tatra sarvakālaṃ tadātmakam //MU_6,68.11//

taddeśakālātmikayā tayaivāvasthayāpyate /
taddeśakālātmikayā gatyā deśāntaraṃ yathā //MU_6,68.12//

deśād deśāntaraṃ yadvad yatnagatyādikaṃ vinā /
na labhyate tathā svapno vinā tattāṃ na labhyate //MU_6,68.13//

sarvam asti citaḥ kośe yad yathālokayaty asau /
cit tat tathā tadāpnoti sarvātmatvād avikṣatam //MU_6,68.14//

saṅkalpasvapnavastv aṅga yayā ca daśayāpyate /
paramābhyāsayogābhyāṃ vinā seha na labhyate //MU_6,68.15//

yeṣāṃ tu yogavijñānadṛṣṭayaḥ phalitās sthitāḥ /
sarvaṃ sarvatra paśyanti ta ete śaṅkarādayaḥ //MU_6,68.16//

idam agragataṃ vastu tathāsaṅkalpitaṃ ca yaḥ /
prārthayaty ubhayabhraṃśaṃ sa prāpnoty ubhayāśrayāt //MU_6,68.17//

sarvaṃ hy abhimataṃ kāryam ekaniṣṭhasya sidhyati /
dakṣiṇāṃ kakubhaṃ gacchan kaḥ prāpnoty uttarāṃ diśam //MU_6,68.18//

saṅkalpārthaparair eva saṅkalpārtho 'vagamyate /
agrasthārthaparair agrasaṃsthito 'rtho 'vagamyate //MU_6,68.19//

agrasthabuddhisaṃsthe 'smin kalpitaṃ prāptum icchati /
yas sa nā naikaniṣṭhatvāt tadā tan nāśayed dvayam //MU_6,68.20//

tasmād ekārthaniṣṭhatvād bhikṣujīvena rudratām /
prāpya sarvātmano labdhaṃ padāt sarvaṃ tathāsthiteḥ //MU_6,68.21//

bhikṣusaṅkalpajīvānāṃ pratyekaṃ taj jagat pṛthak /
paśyanti te ca nānyo'nyaṃ rudrajñānād ṛte tataḥ //MU_6,68.22//

aprabuddhāḥ prajāyante jīvā jīvāt prabodhinaḥ /
tadicchayāśu viduṣa iva mūrkhās sutā iva //MU_6,68.23//

iha vidyādharo 'haṃ syām iha syām aham eḍikā /
ity ekadhyānasāphalyadṛṣṭānto 'syāṃ kriyāsthitau //MU_6,68.24//

ekatvaṃ ca śatatvaṃ ca maurkhyaṃ pāṇḍityam eva ca /
devatvaṃ mānuṣatvaṃ ca deśakālakriyākramaiḥ //MU_6,68.25//

tulyakālam alaṅkartuṃ dhāraṇādhyānayatnataḥ /
sarvaśaktyajarūpatvāj jīvasyāsty eva śaktatā //MU_6,68.26//

anantaś cāntayuktaś ca svabhāvo 'sya svabhāvataḥ /
savikāsas sasaṅkoco haṃsasyeva cidātmanaḥ //MU_6,68.27//

yad icchati tad asty aṅga nanu sampadyate svayam /
svayaṃsaṅkalpitair ebhir deśakālakriyākramaiḥ //MU_6,68.28//

yoginyo yoginaś ceha tiṣṭhanty anyatra yānti ca /
iha cāmutra cehante dṛṣṭam etad anekaśaḥ //MU_6,68.29//

kārtavīryo gṛhe tiṣṭhan vavarṣāmbudharo bhavan /
viṣṇuḥ kṣīrodadhau tiṣṭhañ jāyate puruṣo bhuvi //MU_6,68.30//

paśvarthaṃ yānti tiṣṭhantyo yoginyo yoginīgaṇe /
śakras svargāsane tiṣṭhan yāti yajñārtham urvarām //MU_6,68.31//

sahasram ekaṃ bhavati tathāsmiñ jagadātmani /
nṛṇāṃ śatāni bhaktānāṃ yānti sāyujyatāṃ tanau //MU_6,68.32//

ekas sahasraṃ bhavati tathā caiṣa janārdanaḥ /
ekaḥ kāntāsahasrāṇi tulyakālaṃ niṣevate //MU_6,68.33//

evaṃ te bhikṣusaṅkalpajīvaṭabrāhmaṇādayaḥ /
rudravijñānavaśatas svasaṅkalpapurīr gatāḥ //MU_6,68.34//

tatra bhuktvā ciraṃ bhogān prāpya rudrapuraṃ tataḥ /
gaṇatām āpnuvantas te sthāsyanti saparicchadāḥ //MU_6,68.35//

nityapraphultanavakalpalatālayeṣu rudreṇa sārdham ururatnagulucchakeṣu /
nānājagatsu ca tadā purapattaneṣu vidyādharīṣv amalamaulidharā ramante //MU_6,68.36//

bhikṣuviśrāntir nāma sargaḥ


ekonasaptatitamas sargaḥ

vasiṣṭhaḥ:
eṣa dṛṣṭo yathānena bhikṣuṇā cetanābhramaḥ /
bhūtaṃ pratyekam evaivaṃ pṛthaṅ mṛtvā tu paśyati //MU_6,69.1//

sarvasya nāma jīvasya mṛtijanmamayī sthitiḥ /
bhavaty eva cidākāśarūpiṇo 'py ākṛtiṃ gatā //MU_6,69.2//

pṛthak pratyekam abhyeti khātmā saṃsāraṣaṇḍakaḥ /
pṛthag āmodasārthasya yathā kusumaṣaṇḍakaḥ //MU_6,69.3//

sarva eva mṛto jantuḥ pṛthak svapratibhātmakam /
paśyaty evaṃ kharūpo 'pi dehī cāmokṣam ākulaḥ //MU_6,69.4//

jīva eṣa mayā tubhyaṃ kathitaḥ kathayānayā /
parāt praspanditātmeti na bhikṣū rāma kevalaḥ //MU_6,69.5//

mohān mohāntaraṃ yāti jīvo jaraḍhajīvitaḥ /
parvatāgraparibhraṣṭo hy adho 'dha upalo yathā //MU_6,69.6//

paramātmapadabhraṣṭo jīvas svapnam imaṃ dṛḍham /
paśyaty asmād api svapnād yāti svapnāntaraṃ punaḥ //MU_6,69.7//

svapnāt svapne 'pi nipatan mṛṣaivedaṃ śilādṛḍham /
paripaśyati deho 'ntar māyayā jarjarīkṛtaḥ //MU_6,69.8//

kvacit kenacid evaiṣa kadācid vā na vā svayam /
dehena mohanidrāto mucyate samprabudhyate //MU_6,69.9//

rāmaḥ:
aho nu viṣamo moho jīvasyāsyopajāyate /
padāc cyutasya stokena nānākāravikāradaḥ //MU_6,69.10//

mithyājñānograyāminyā māyayā nipuṇād idam /
aho nu khalu vaiṣamyaṃ bhīmaṃ nijapadacyuteḥ //MU_6,69.11//

bhagavan sarvadā sarvaṃ sarvathaiva jagatsthitau /
tvayā sambhavatīty uktaṃ mayā tac cānubhūyate //MU_6,69.12//

evaṃguṇaviśiṣṭātmā sumahātman sa bhikṣukaḥ /
kvacid asti na vety antar ālokya kathayāśu me //MU_6,69.13//

vasiṣṭhaḥ:
atra rātrau samādhisthas trilokīmaṭhikām imām /
bhikṣur eṣo 'sti nāstīti prekṣya prātar vadāmy aham //MU_6,69.14//

vālmīkiḥ:
munāv evaṃ kathayati bahir madhyāhnadiṇḍimaḥ /
udabhūt pralayakṣubdhaghanagarjitamāṃsalaḥ //MU_6,69.15//

tatyajuḥ pādayos tasya puṣpāñjaliparamparāḥ /
nṛpāḥ paurā viṭapinaḥ puṣpaṃ vātayutā iva //MU_6,69.16//

pūjayitvā muniśreṣṭhān udatiṣṭhat sa viṣṭarāt /
muninā saha bhūpāla udayādrer ivāṃśumān //MU_6,69.17//

sabhā tadanu sottasthau sapraṇāmaparasparam /
krameṇa hyastanenaiva jagmuḥ khecarabhūcarāḥ //MU_6,69.18//

svāspadeṣu yathāśāstram aharvyāpāram ādṛtāḥ /
sarve sampādayām āsur nijadharmakramocitam //MU_6,69.19//

cintayanto muniproktaṃ mahīcaranabhaścarāḥ /
jñānaṃ kṣapāṃ kṣaṇam iva ninyuḥ kalpam ivāpi ca //MU_6,69.20//

prātaḥ punaḥ prasṛtakāryaparampare 'smiñ jāte jane khacarabhūcarasiddhasaṅghaḥ /
āsthānalokaracanena tathaiva tasthāv anyo'nyasaṃvadanapūjitapūjyalokaḥ //MU_6,69.21//

bodhāntaravismayavarṇanaṃ nāma sargaḥ


saptatitamas sargaḥ

vālmīkiḥ:
vasiṣṭhamunisaṃyuktā viśvāmitrādisaṃyutā /
sthitakhecarasiddhaughā viśrāntanṛpanāyakā //MU_6,70.1//

sarāmalakṣmaṇā saiva tathaivātha sabhā babhau /
somyā samasamābhogā śāntavātyeva padminī //MU_6,70.2//

anapekṣyaiva ca praśnam uvācātha munīśvaraḥ /
bodhayanti balād eva sānukampā hi sādhavaḥ //MU_6,70.3//

vasiṣṭhaḥ:
rājan raghukulākāśaśaśāṅka raghunandana /
hyo mayā dhyānanetreṇa sa bhikṣuḥ prekṣitaś ciram //MU_6,70.4//

dhyānenāhaṃ ciraṃ bhrāntas tādṛgbhikṣudidṛkṣayā /
dvīpāni sapta vipulāṃs tathaiva kulaparvatān //MU_6,70.5//

yāvat kutaścid apy eva bhikṣur labdho na tādṛśaḥ /
kathaṃ kila manorājyaṃ bahir apy upalabhyate //MU_6,70.6//

tatas tribhāgaśeṣāyāṃ rātrau punar ahaṃ dhiyā /
uttarāśāntaraṃ yāto velāvāta ivārṇavam //MU_6,70.7//

cīnanāmātha tatrāsti śrīmāñ janapado mahān /
valmīkopari tatrāsti vihāro jinasaṃśrayaḥ //MU_6,70.8//

tasmin vihāre svakuṭīkośe kapilamūrdhajaḥ /
bhikṣur dīrghaśayā nāma sthita evaṃparodayaḥ //MU_6,70.9//

ekaviṃśatirātraṃ ca tasyaivaṃsthitiśālinaḥ /
dṛḍhārgaḍaṃ gṛhaṃ dhyānabhaṅgabhītā viśanti no //MU_6,70.10//

bhṛtyāḥ prāyaḥ kila tathā sa tiṣṭhati subhikṣukaḥ /
adyaivaṃ tasya sampannaṃ niyater īdṛśī sthitiḥ //MU_6,70.11//

rātrayo dhyānaniṣṭhasya gatās tasyaikaviṃśatiḥ /
sa tu varṣasahasrāṇi tathā citte 'nubhūtavān //MU_6,70.12//

kasmiṃścit prāktane kalpe bhikṣur evaṃ purābhavat /
adya tv iha dvitīyo 'sti tṛtīyo nopalabhyate //MU_6,70.13//

mayā tu punar anviṣṭaś cetasā caturātmanā /
tādṛg bhikṣus tṛtīyo 'nyo jagatpadmodarālinā //MU_6,70.14//

asmāt sargāt tu no labdhas tṛtīyas tādṛgāśayaḥ /
athānye līlayā sargā mayā samprekṣitās tataḥ //MU_6,70.15//

yāvat kasmiṃścid ākāśakośaśāyini sargake /
tṛtīyo vidyate bhikṣur brāhmaṇaś cedṛśakramaḥ //MU_6,70.16//

evaṃ tenaiva tenaiva sanniveśena bhūriśaḥ /
bhaviṣyanty abhavan santi padārthās sargasantatau //MU_6,70.17//

asyāṃ sabhāyām api ye munayo brāhmaṇā nṛpāḥ /
bhāvyam evaṃsamācārais tair anyair apy anekaśaḥ //MU_6,70.18//

nāradenāmunā bhāvyaṃ punar anyena cānagha /
evam evātriṇā bhāvyaṃ punar anyena cādhunā //MU_6,70.19//

evaṃ kalatrakarmabhyāṃ yuktenānena bhūriśaḥ /
evaṃjanmādinā bhāvyaṃ vyāsena ca śukena ca //MU_6,70.20//

janakena punar bhāvyaṃ kratunā pulahena ca /
agastyena pulastyena bhṛguṇāṅgirasāpi ca //MU_6,70.21//

eta eva tathānye ca evaṃrūpakriyāspadam /
cirāc cirād bhaviṣyanti māyeyaṃ vitatā yataḥ //MU_6,70.22//

sadṛśācārajanmānas ta evānye ca bhūriśaḥ /
bhūyo bhūyo vivartante sargeṣv apsv iva vīcayaḥ //MU_6,70.23//

atyantasadṛśāḥ kecit kecid ardhasamakramāḥ /
kecid īṣatsamāḥ kecin na kadācit punas tathā //MU_6,70.24//

evam eṣātivitatā māyā manasi mohinī /
kṣaṇo nehāsti no kalpaḥ pratipattir hi jṛmbhate //MU_6,70.25//

kvaikaviṃśatyahorātrā anantāḥ kva kuyonayaḥ /
kva tāsām upalambho 'lam aho bhīmā manogatiḥ //MU_6,70.26//

pratibhāmātram evedam itthaṃ vikasitaṃ sitam /
nānākalahakallolacalaṃ prātar ivāmbujam //MU_6,70.27//

jātaṃ saṃvedanād eva śuddhād idam aśuddhavat /
saṃsārajālam akhilaṃ vahnir vahnikaṇād iva //MU_6,70.28//

pratyekam evam uditaḥ pratibhāsaṣaṇḍaṣ ṣaṇḍāntareṣv api ca tatra vicitraṣaṇḍāḥ /
sarve svayaṃ nanu ca te ca mitho na mithyā sarvātmani sphurati kāraṇakāraṇe 'smin //MU_6,70.29//


ekasaptatitamas sargaḥ

daśarathaḥ:
munināyaka taṃ bhikṣuṃ gatvā sambodhayantv amī /
narā matprahitāś śīghraṃ cīnabuddhakuṭīgatam //MU_6,71.1//

vasiṣṭhaḥ:
rājaṃs tasya mahābhikṣos sa dehaḥ prāṇavarjitaḥ /
kledaṃ vaivarṇyam āyāto nāsau jīvitabhājanam //MU_6,71.2//

tasya bhikṣoś ca jīvo 'sau bhūtvā padmajasārasaḥ /
jīvanmuktas sthito bhūyo nāsau saṃsṛtibhājanam //MU_6,71.3//

tadgṛhe māsaparyante balān niṣkāsitārgaḍāḥ /
antar ālokayiṣyanti bhikṣum akṣuṇṇamānasam //MU_6,71.4//

anyenaiva sa dehena bhikṣur mukto vyavasthitaḥ /
kathaṃ prabodhyate naṣṭaṃ tadvihāre śarīrakam //MU_6,71.5//

eṣā guṇamayī māyā durbodhena duratyayā /
nityaṃ satyāvabodhena sukhenaivātivāhyate //MU_6,71.6//

asatyaiva kṛtārambhā hemnaḥ kaṭakatā yathā /
pratibhāsaviparyāsamātrakāraṇakodayā //MU_6,71.7//

paramātmana eveyam itthaṃ māyeti mīyate /
taraṅgateva payasi prekṣāmātravināśinī //MU_6,71.8//

jño 'pi dṛśyamayād dīrghasvapnāt svapnāntaraṃ vrajan /
evaṃ nānyatvam āyāti vivekāt sarvagātmadṛk //MU_6,71.9//

yo yo 'sya pratibhāsas syād ātmaiva sa sa bodhataḥ /
sa evodeti saṃsārakarañjavanagulmadṛk //MU_6,71.10//

pratyekaṃ bhūtam uditaṃ pṛthak saṃsāramaṇḍalam /
bhikṣos svapnāntaram iva parād vīcir ivāmbhasaḥ //MU_6,71.11//

prasṛtaḥ padmajād eva jagatsvapno 'yam āditaḥ /
tathaivātha svacittotkarūḍhas sarvajanaṃ prati //MU_6,71.12//

āpitāmaham ābhāti sargas svapnavilāsavat /
pratyekam uditas tena brahmāṇḍānīha koṭiśaḥ //MU_6,71.13//

sphuran parasmin pratyekaṃ jīvaḥ paśyati vibhramam /
hṛdaye 'rthasamarthaṃ ca svapnavad dīrgham āntaram //MU_6,71.14//

citsattāmātrasāmānyapratīticyutimātrataḥ /
jarāmaraṇaduḥkhānāṃ kaścid bhājanatāṃ gataḥ //MU_6,71.15//

pātālaṃ brahmalokaṃ vā cic camatkṛtiśālinī /
cittāṃśaspandamātreṇa kṛtvā kṛtvaiva saṃsthitā //MU_6,71.16//

cit spandarūpiṇī jīvanāmnāgatyātmanātmani /
anyatrānyeva luṭhati bhūtvā sambhramabhāriṇī //MU_6,71.17//

bibheṣi paramātmātmā paramātmana eva kim /
jīvadehādināmno 'smāt pratibimbād ivārbhakaḥ //MU_6,71.18//

brahmaṇy eva paraṃ brahma jagaddṛṣṭyaiva sat sthitam /
śuddhākāśam ivākāśe jale jalam ivāmalam //MU_6,71.19//

loko brahmaṇa evāyaṃ jagadrūpeṇa tiṣṭhataḥ /
bibhety anyatayopāttāt pratibimbād ivārbhakaḥ //MU_6,71.20//

spande 'spandīkṛte bodhāc citas sañjñā vilīyate /
sāpy alaṃ pariṇāmena līyate 'gnau ghṛtaṃ yathā //MU_6,71.21//

citspanda eva citspande sarvātmātmani jṛmbhate /
spandāspandau jṛmbhaṇādi kalpitaṃ nātra vāstavam //MU_6,71.22//

na spando 'stīha nāspando naikatā nāpi ca dvitā /
śuddhacinmātram evāsti sarvaṃ cāsti yathāsthitam //MU_6,71.23//

pareṇa pariṇāmena sargāhantārthayoś śame /
cinmātram api nāsty eva nāstīty api na vidyate //MU_6,71.24//

bhedabhāvanayodeti bhedaḥ prakṛtilāñchanaḥ /
abhedabodhād akhile galite śiṣyate param //MU_6,71.25//

nānātehāsty abodhena so 'bodho 'sty anavekṣaṇāt /
prekṣakaś caiva nāsty eva tasmān niśśaṅkatā parā //MU_6,71.26//

nātas svapno na jāgracchrīr na suṣuptaṃ na turyatā /
na bandho 'sti na mokṣo 'sti nānyad vā kalanātmakam //MU_6,71.27//

śāntir ekā jagannāmnī śāntāv iyam avasthitā /
abodho 'satya evātaḥ kva dṛśyadraṣṭṛdarśanam //MU_6,71.28//

spando 'py aspanda evāsyā nissaṅkalpatayā citeḥ /
na spandāspandayor bhinnā saṅkalparahitaiva cit //MU_6,71.29//

dvitvaikyādikalārūpas saṅkalpaś cittabhāvanam /
sa cābhāvanamātreṇa galati brahma śiṣyate //MU_6,71.30//

ciccandrabimbe saṅkalpakalaṅkas sphuratīva yaḥ /
nāsau kalaṅkas tad viddhi cidghanasya ghanaṃ vapuḥ //MU_6,71.31//

cidghanaś ca na san nāsat sthīyatāṃ tat tate pade /
ity aśeṣamahābodhasārasaṅgrahaṇaṃ kṛtam //MU_6,71.32//

ciccandrabimbāt saṅkalpakalaṅko 'mṛtavigrahāt /
tvayā bhāvena sammṛṣṭo bhāvābhāvakṣayātmanā //MU_6,71.33//

bhāvābhāvādikalanāṃ nītvā cinmayatāṃ citā /
śamollāsavilāsānte samam āssva yathāsukham //MU_6,71.34//

spandāspandau kalpanākalpanāṃśau cittvān nānyau cit tv anāmā niraṃśā /
sarvākārānāvṛtiś śāntasattā sattvāpūrṇaikārṇavābhā sthiteti //MU_6,71.35//

brahmaikatāpratipādanaṃ nāma sargaḥ


dvisaptatitamas sargaḥ

vasiṣṭhaḥ:
suṣuptamaunavān bhūtvā dhūtvā dvitvaikarūpiṇīm /
kalanāṃ kānta cidrūpas tiṣṭhāvaṣṭabhya tat padam //MU_6,72.1//

rāmaḥ:
vāṅmaunam akṣamaunaṃ ca kāṣṭhamaunaṃ ca vedmy aham /
suṣuptamaunaṃ mauneśaṃ brahman brūhi kim ucyate //MU_6,72.2//

vasiṣṭhaḥ:
dvividhaḥ procyate rāma munir munivarair iha /
ekaḥ kāṣṭhatapasvī ca jīvanmuktas tathetaraḥ //MU_6,72.3//

abhāvitātmā śuṣkāyāṃ kriyāyāṃ baddhaniścayaḥ /
haṭhāj jitendriyagrāmo munis syāt kāṣṭhatāpasaḥ //MU_6,72.4//

yathābhūtam idaṃ buddhvā bhāvitātmātmani sthitaḥ /
lokopamo 'pi tṛpto 'ntar yas sa muktamunis smṛtaḥ //MU_6,72.5//

etayor yo bhaved bhāvaś śāntayor munināthayoḥ /
cittaniścayarūpātmā maunaśabdena sa smṛtaḥ //MU_6,72.6//

catuṣprakāram āhus tan maunaṃ maunavido janāḥ /
vāṅmaunam akṣamaunaṃ ca kāṣṭhaṃ sauṣuptam eva ca //MU_6,72.7//

vāṅmaunaṃ vacasāṃ rodho balād indriyanigrahaḥ /
akṣamaunaṃ parityāgaś ceṣṭānāṃ kāṣṭhasañjñakam //MU_6,72.8//

manomaunaṃ pañcamaṃ yat tan mṛte kāṣṭhatāpase /
bhavet suṣuptamaunākhyaṃ jīvanmukte hi jīvati //MU_6,72.9//

triṣu maunaviśeṣeṣu viṣayaḥ kāṣṭhatāpasaḥ /
suṣuptamaunāvasthāyāś caturthyāś caiva muktadhīḥ //MU_6,72.10//

vāṅmaunaṃ maunam ity eva siddhaṃ tac ca manaḥkalā- /
malinaṃ jīvabandhāya tatrasthāḥ kāṣṭhatāpasāḥ //MU_6,72.11//

haṭhād vā yogayuktyaiva yas svākṣāṇāṃ vinigrahaḥ /
tad akṣamaunam ity āhus tatrasthāḥ kāṣṭhatāpasāḥ //MU_6,72.12//

asmaran saṃsmaran vāpi dṛśyaṃ vāgdvayam aspṛśan /
apaśyann eva paśyantīṃ kāṣṭhamaunī hi tiṣṭhati //MU_6,72.13//

prasphuraccittakalanam etan maunatrayaṃ smṛtam /
sambhavaty ajñamuniṣu na tu tajjñeṣu līlayā //MU_6,72.14//

nātropādeyatā jñānām etan maunatrayaṃ kila /
līlayā helayā vāpi tajjñāḥ kurvanti vā na vā //MU_6,72.15//

idaṃ suṣuptamaunaṃ tu jīvanmuktamatisthitam /
apunarjanmane jantoś śṛṇu śravaṇabhūṣaṇam //MU_6,72.16//

nātra saṃyamyate vāṇī trividhā nāpi cojjhyate /
nollāsyante na jīyante samastendriyasaṃvidaḥ //MU_6,72.17//

nānātākalaneyaṃ hi na valgati na śāmyati /
ceto na ceto nāceto na san nāsan na khaṃ na gauḥ //MU_6,72.18//

avibhāgam anāyāsaṃ yad anādyantam āsitam /
dhyāyato dhāvataś caiva sauṣuptaṃ maunam aṅga tat //MU_6,72.19//

yathābhūtam imaṃ buddhvā jagannānātvavibhramam /
yad āsitam asaṅgehaṃ sauṣuptaṃ maunam aṅga tat //MU_6,72.20//

anekasaṃvidrūpātma caikam evedam ātatam /
ity āsitam anantaṃ yat sauṣuptaṃ maunam aṅga tat //MU_6,72.21//

ākāśaṃ naiva cākāśaṃ sarvam asmi na cāsmi ca /
iti sthitaṃ samaṃ śāntaṃ yat tan maunaṃ suṣuptavat //MU_6,72.22//

sarvaṃ śūnyaṃ nirālambaṃ śāntaṃ vijñaptimātrakam /
na san nāsad iti svastham āsitaṃ maunam uttamam //MU_6,72.23//

bhāvābhāvadaśonmeṣaviśeṣair vitathotthitaiḥ /
saṃvido yad anāmarśas tan maunaṃ paramaṃ viduḥ //MU_6,72.24//

asataiva satevāntaś cetasā vṛttirūpiṇā /
yad anāvartanaṃ saṃvidvṛttes tan maunam akṣayam //MU_6,72.25//

nāham asmi na cānyo 'sti na mano na ca mānasam /
iti saṃvidasaṃvittir avicchinnātimaunatā //MU_6,72.26//

aham asmi jagac cāsti tv astiśabdārthamātrakam /
sattāsāmānyam eveti sauṣuptaṃ maunam ucyate //MU_6,72.27//

sattvāt saṃvida evānyās svapnādikalanāḥ kutaḥ /
anantam eva sauṣuptaṃ sarvaṃ maunam atas tatam //MU_6,72.28//

suṣuptamaunam evedam anantatvāt prabodhavat /
turyam evāmalaṃ viddhi turyātītam athāpi vā //MU_6,72.29//

suṣuptaikasamādhānas tathā turyasamādhikaḥ /
turyātītasamādhir vā jāgraty api bhaveta vai //MU_6,72.30//

turyastha eva sakalāmalaśāntavṛttir jāgraty api vyavaharan nipuṇaṃ svapitvā /
nityaṃ sadeha uta vāpi videha eva brāhmaṃ nabho bhava tad eva kilāsi sādho //MU_6,72.31//

om ity apāstabhavavāsanam ekam āssva na tvaṃ na cāham iti kiñcid ihāsti satyam /
sarvaṃ ca vidyata itīha śilāntarābhaṃ jñas tiṣṭha cidgaganakośakalaikaniṣṭhaḥ //MU_6,72.32//

mahāmaunayogopadeśo nāma sargaḥ


trisaptatitamas sargaḥ

rāmaḥ:
kutaś śatatvam āyātaṃ rudrāṇāṃ munināyaka /
ye gaṇās te ca kiṃ rudrā uta neti vadasva me //MU_6,73.1//

vasiṣṭhaḥ:
svapnānāṃ bhikṣuṇā dṛṣṭaṃ śataṃ śataśarīrakam /
sarvam uddeśato jñātam ata uktaṃ na tan mayā //MU_6,73.2//

yad ākārāś śataṃ svapne tat tad gaṇaśataṃ smṛtam /
tad eva tad rudraśataṃ rudrā api gaṇābhidhāḥ //MU_6,73.3//

rāmaḥ:
ekasmād bhagavaṃś cittāt kathaṃ cittaśataṃ kṛtam /
tatsvapnaśatarudreṇa dīpād dīpaśataṃ yathā //MU_6,73.4//

vasiṣṭhaḥ:
nirāvaraṇasadbhāvā yad yathā kalpayanti ye /
tat tathāśu bhavaty eva na sāvaraṇasaṃvidaḥ //MU_6,73.5//

sarvātmanas sarvagatvād yad yathā yatra bhāvyate /
tathānubhūyate tatra tat tat tajjñena nādhiyā //MU_6,73.6//

rāmaḥ:
kapālamālābharaṇo bhasmasnāyī digambaraḥ /
śmaśānanilayo brahman kāmukaś ca maheśvaraḥ //MU_6,73.7//

vasiṣṭhaḥ:
maheśvarāṇāṃ siddhānāṃ jīvanmuktaśarīriṇām /
na kriyāniyamo 'stīha sa hy ajñeṣv eva kalpitaḥ //MU_6,73.8//

ajñās tv ajitacittatvāt kriyāniyamanaṃ vinā /
gardhān mātsyena nyāyena paraṃ duḥkhaṃ prayānti hi //MU_6,73.9//

tajjñās tv iṣṭeṣv aniṣṭeṣu na nimajjanti vastuṣu /
jitendriyatvād buddhatvān nirvāsanatayānayā //MU_6,73.10//

kākatālīyavad rūḍhāṃ kriyāṃ kurvanti te sadā /
na kurvanty api vā kecin naiṣāṃ kvacid api grahaḥ //MU_6,73.11//

kākatālīyavad viṣṇur evaṃkarmoditaḥ parāt /
evaṃkarmā trinayana evaṃkarmāmbujodbhavaḥ //MU_6,73.12//

na nindyam asti nānindyaṃ nopādeyaṃ na heyakam /
na cātmīyaṃ na ca paraṃ karma jñaviṣayaṃ kvacit //MU_6,73.13//

agnyādīnāṃ yathauṣṇyādi sargādau rūḍhim āgatam /
harādīnāṃ tathā karma dvijātīnāṃ ca jātayaḥ //MU_6,73.14//

sarge prarūḍhim āyāte saṅketavaśataḥ pṛthak /
anubhūtaphalais svārthāḥ kalpanāḥ kalpitās tataḥ //MU_6,73.15//

videhamuktaviṣayaṃ turyaṃ maunam ito mayā /
noktaṃ te pañcamaṃ maunaṃ videhasya raghūdvaha //MU_6,73.16//

khād apy atitarām accham ātmākāśaṃ cidātmakam /
tatra prāptiḥ paraṃ śreyas sā kathaṃ prāpyate śṛṇu //MU_6,73.17//

samyagjñānāvabodhena nityam ekasamādhinā /
saṅkhyayaivāvabuddhā ye te sāṅkhyā yoginas smṛtāḥ //MU_6,73.18//

prāṇādyanilasaṃśāntau yuktā ye padam āgatāḥ /
anāmayam anādyantaṃ te smṛtā yogayoginaḥ //MU_6,73.19//

upādeyaṃ tu sarveṣāṃ śāntaṃ padam akṛtrimam /
tat kaiścit saṅkhyayā prāptaṃ kaiścid yogena dehataḥ //MU_6,73.20//

ekaṃ sāṅkhyaṃ ca yogaṃ ca yaḥ paśyati sa paśyati /
yat sāṅkhyaiḥ prāpyate sthānaṃ paraṃ yogais tad eva hi //MU_6,73.21//

yatra prāptā manovṛttir atyantaṃ nopalabhyate /
vāsanāvāgurākrāntā tad viddhi paramaṃ padam //MU_6,73.22//

vāsanāṃ cittam evāhuḥ kāraṇaṃ tad dhi saṃsṛteḥ /
tad akāraṇatām eti vilīya bhavakarmasu //MU_6,73.23//

manaḥ paśyati vai dehaṃ bālo vetālakaṃ yathā /
ātmānaṃ vilayaṃ nītvā na bhūyas taṃ prapaśyati //MU_6,73.24//

mano mudhaivābhyuditam asad evānavekṣaṇāt /
svapne svamaraṇākāraṃ prekṣyamāṇaṃ na vidyate //MU_6,73.25//

mano'bhāvān na saṃsāraḥ kvāmodaḥ kusumaṃ vinā /
upadeśyopadeśādi bandhamokṣau ca tat kutaḥ //MU_6,73.26//

ekatattvaghanābhyāsaḥ prāṇānāṃ vilayas tataḥ /
manovinigrahaś ceti mokṣaśabdārthakāraṇam //MU_6,73.27//

rāmaḥ:
yadi hi prāṇavilayo mune mokṣasya kāraṇam /
mṛtā eva hi mucyante tan manye sarvajantavaḥ //MU_6,73.28//

vasiṣṭhaḥ:
triṣv eteṣu prayogeṣu manaḥpraśamanaṃ varam /
sādhyaṃ viddhi tad evāśu yathā bhavati tac chivam //MU_6,73.29//

yadā nirvāsanaṃ prāṇās tyajantīdaṃ śarīrakam /
tadā na bhūyas tanmātrair yānti vyomani saṅgamam //MU_6,73.30//

vāsanāṃśātmakāny eva viddhi tanmātrakāṇi vai /
tadātmakair manovadbhiḥ prāṇāś śliṣyanti netaraiḥ //MU_6,73.31//

savāsanās tu yady ete prāṇā muñcanti dehakam /
tad vyomavāyusaṃśleṣaṃ yānti duḥkhāya gandhavat //MU_6,73.32//

manas sāmbur ivāmbhodo na śāmyati savāsanam /
nāmanaskās sambhavanti prāṇās sūryā ivātviṣaḥ //MU_6,73.33//

na jahāti manaḥ prāṇān vinā jñānena karhicit /
tṛṇāntareṇaiva vinā tṛṇāgram iva tittiriḥ //MU_6,73.34//

jñānād avāsanībhāvaṃ svanāśaṃ prāpya vai manaḥ /
prāṇaspandaṃ ca nādatte tataś śāntir hi śiṣyate //MU_6,73.35//

jñānāt sarvapadārthānām asattvaṃ samudety alam /
tato 'ṅga vāsanānāśād viyogaḥ prāṇacetasoḥ //MU_6,73.36//

tato na paśyati manaḥ praśāntaṃ dehatāṃ punaḥ /
svanāśena padaṃ prāptaṃ vāsanaiva mano viduḥ //MU_6,73.37//

ceto hi vāsanāmātraṃ tadabhāvaḥ paraṃ padam /
tac ca sampadyate jñānāj jñānam āhur vicāraṇam //MU_6,73.38//

ity asyās saṃsṛte rāma paryantas sampravartate /
svayaṃ vivekamātreṇa rajjusarpabhramākṛteḥ //MU_6,73.39//

ekārthābhyasanaprāṇarodhacetaḥparikṣayāḥ /
ekasminn eva saṃsiddhe saṃsidhyanti parasparam //MU_6,73.40//

tālavṛntaparispande śānte śānto yathānilaḥ /
prāṇānilaparispande śānte śāntaṃ tathā manaḥ //MU_6,73.41//

prāṇāś śarīravilaye prayānti vyomavāyutām /
yathāvāsitam evedaṃ manaḥ paśyanti tatra ca //MU_6,73.42//

yathā videhāḥ paśyanti prāṇā vyomani dehakam /
samanaskās tathācāraṃ sarvaṃ cānubhavanti te //MU_6,73.43//

śānte vātaparispande yathā gandhaḥ praśāmyati /
tathā śānte manasspande śāmyanti prāṇavāyavaḥ //MU_6,73.44//

avinābhāvinī nityaṃ jantūnāṃ prāṇacetasī /
kusumāmodavan miśre tilataile iva sthite //MU_6,73.45//

manasas spandanaṃ prāṇaḥ prāṇasya spandanaṃ manaḥ /
ete viharato nityam anyo'nyaṃ rathasārathī //MU_6,73.46//

ādhārādheyavat tv ete ekābhāve vinaśyataḥ /
kurutaś ca svanāśena kāryaṃ mokṣākhyam uttamam //MU_6,73.47//

ekatattvaghanābhyāsāc chāntaṃ śāmyaty alaṃ manaḥ /
tallayatvāt svabhāvasya tena prāṇo 'pi śāmyati //MU_6,73.48//

vicārya yad anantātmatattvaṃ tanmayatāṃ nayet /
manas tatas tallayatas tad eva bhavati sthiram //MU_6,73.49//

yad evātitarāṃ śreyo 'nupalambhopalambhayoḥ /
dvayor apy asatos tatra śeṣe vāpi sthiro bhava //MU_6,73.50//

ekasmin sudṛḍhe tattve tāvad bhāvaṃ vibhāvayet /
bhāvo 'bhāvatvam āyāti svābhyāsād yāvad ātatam //MU_6,73.51//

pratyāhāravaśāc cetas svayaṃ bhogyakṣayād iva /
vilīyate saha prāṇaiḥ param evāvaśiṣyate //MU_6,73.52//

yadekatānaṃ bhavati cetas tad bhavati kṣaṇāt /
śāntāśeṣaviśeṣaughaṃ cirābhyāsasvabhāvataḥ //MU_6,73.53//

avidyeyaṃ tu nāstīti buddhvā yuktiyutaṃ dhiyā /
jñānād eva parāvāptis tadabhyāsas tato varam //MU_6,73.54//

citte śānte śāmyatīyaṃ saṃsāramṛgatṛṣṇikā /
jarām upagate meghe mihikā mahatī yathā //MU_6,73.55//

cittamātram avidyeti kuru tenaiva tatkṣayam /
tadrūpanāma cittātmānubhāvo hi paraṃ padam //MU_6,73.56//

muhūrtam eva nirvāṇaṃ yadi cetaḥ pare pade /
tat tatpariṇataṃ viddhi tatraivāsvādam āgatam //MU_6,73.57//

yadi sāṅkhyena viśrāntaṃ ceto yogena vā pade /
kṣaṇaṃ tat sattvatāṃ yātaṃ na bhūyaḥ parijāyate //MU_6,73.58//

ceto vigalitāvidyaṃ sattvaśabdena kathyate /
dagdhaṃ saṃsārabījaṃ tan na dadyād aṅkuraṃ punaḥ //MU_6,73.59//

jñaś cidvigalitāvidyas sattvasthaś śāntavāsanaḥ /
samaṃ śūnyopamaṃ śāntaṃ jyotiḥ paśyati śāmyati //MU_6,73.60//

vigalitājñapadaṃ vimalaṃ manas subhaga sattvam itīha hi kathyate /
na punar eti kalāmalinaṃ padaṃ kanakatām iva tāmram upāgatam //MU_6,73.61//

prāṇamanassaṃyogavicāro nāma sargaḥ


catussaptatitamas sargaḥ

vasiṣṭhaḥ:
jīvo 'jīvībhavaty āśu yāti cittam acittatām /
vicārād ity avidyānto mokṣa ity abhidhīyate //MU_6,74.1//

mṛgatṛṣṇājalam iva sargo 'hantādi dṛśyate /
asad eva manāg eva tad vicārāt pralīyate //MU_6,74.2//

saṃsṛtisvapnaviśrāntau vetālodāhṛtān imān /
praśnān ākarṇaya śubhān prasaṅgāt smṛtim āgatān //MU_6,74.3//

asti vindhyamahāṭavyāṃ vetālo vipulākṛtiḥ /
sa kiñcin maṇḍalaṃ gardhād ājagāma jighatsayā //MU_6,74.4//

sa vetālo 'vasat pūrvaṃ kasmiṃścit sajjanāspade /
bahubalyupahāreṇa nityatṛptatayā sukhī //MU_6,74.5//

nirnimittaṃ nirāgaskaṃ na tenāsau purogatam /
kṣudhito 'pi naraṃ hanti saṅgo hi nyāyadaiśikaḥ //MU_6,74.6//

sa kālenāṭavīgeho jagāma nagarāntaram /
nyāyayuktyā janaṃ bhoktuṃ kṣudhā samabhicoditaḥ //MU_6,74.7//

tatra prāpa sa bhūpālaṃ rātricaryāvinirgatam /
tam āha ghanaghoreṇa śabdenograniśācaraḥ //MU_6,74.8//

vetālaḥ:
rājaṃl labdho 'si bhīmena vetālena mayādhunā /
kva gacchasi vinaṣṭo 'si bhavān bhojanam adya me //MU_6,74.9//

rājā:
bho rātricara nirnyāyaṃ māṃ ced atsi balād iha /
tat te sahasradhā mūrdhā sphuṭiṣyati na saṃśayaḥ //MU_6,74.10//

vetālaḥ:
na tvām admy aham anyāyaṃ nyāyo 'yaṃ tu mayocyate /
rājāsi sakalāśāś ca pūraṇīyās tvayārthinām //MU_6,74.11//

mamemām arthitāṃ rājan sambhavārthaṃ prapūraya /
praśnān imān mayoktāṃs tvaṃ samyag vyākhyātum arhasi //MU_6,74.12//

kasya sūryasya raśmīnāṃ brahmāṇḍāny aṇavaḥ kṛśāḥ /
kasmin sphuranti pavane mahāgaganareṇavaḥ //MU_6,74.13//

svapnāt svapnāntaraṃ gacchañ śataśo 'tha sahasraśaḥ /
tyajan na tyajati svacchaṃ kas svarūpaṃ prabhāsuram //MU_6,74.14//

rambhāstambho yathā pattramātram eva punaḥ punaḥ /
antar antas tathāntaś ca tathā ko 'ṇus sa eva hi //MU_6,74.15//

brahmāṇḍākāśabhūtaughasūryamaṇḍalameravaḥ /
aparityajato 'ṇutvaṃ kasyāṇoḥ paramāṇavaḥ //MU_6,74.16//

kasyānavayavasyaiva paramāṇumahāgireḥ /
śilāntar nibiḍaikāntarūpo majjā jagattrayī //MU_6,74.17//

iti kathayasi cen na me durātmaṃs tad iha nigīrya bhavantam ātmaghātin /
phalam iva tava maṇḍalaṃ graseyaṃ prasabham upetya jagad yathā kṛtāntaḥ //MU_6,74.18//

vetālapraśno nāma sargaḥ


pañcasaptatitamas sargaḥ

vasiṣṭhaḥ:
ity uktavati vetāle vaktuṃ praśnān vihasya saḥ /
uvāca vacanaṃ rājā dantāṃśudhavalānanaḥ //MU_6,75.1//

rājā:
asti cittiktatātmedaṃ brahmāṇḍamaricaṃ phalam /
uttarottarasaṃvṛttabhūtatvakpariveṣṭitam //MU_6,75.2//

tādṛśānāṃ sahasrāṇi phalānāṃ yatra santi hi /
asty uccais tādṛśī śākhā vipulā calapallavā //MU_6,75.3//

tādṛśīnāṃ sahasrāṇi śākhānāṃ yatra santy atha /
tādṛśo 'sti mahāvṛkṣo durlakṣyo vipulākṛtiḥ //MU_6,75.4//

yatra santi sahasrāṇi tādṛśānāṃ mahīruhām /
tādṛśaṃ vanam asty uccair anantatarugulmakam //MU_6,75.5//

tādṛśānāṃ sahasrāṇi vanānāṃ yatra santy atha /
tādṛg asti bṛhac chṛṅgam atyuccair bharitākṛti //MU_6,75.6//

tādṛśānāṃ sahasrāṇi śṛṅgāṇāṃ yatra santy atha /
tādṛśo 'sti mahāśailaḥ pūritākhiladiktaṭaḥ //MU_6,75.7//

tādṛśānāṃ sahasrāṇi śailānāṃ yatra santy atha /
tādṛśo 'sty ativistīrṇo deśo vipulakoṭaraḥ //MU_6,75.8//

tādṛśānāṃ sahasrāṇi deśānāṃ yatra santy atha /
tādṛg asti bṛhad dvīpaṃ mahāhradanadīvṛtam //MU_6,75.9//

tādṛśānāṃ sahasrāṇi dvīpānāṃ yatra santy atha /
tādṛg asti mahīpīṭhaṃ vicitraracanānvitam //MU_6,75.10//

tādṛśīnāṃ sahasrāṇi pṛthvīnāṃ yatra santy atha /
tādṛg asti jagat sphāraṃ mahābhuvanapañjaram //MU_6,75.11//

tādṛśānāṃ sahasrāṇi jagatāṃ yatra santy atha /
tādṛg asti mahac cāṇḍaṃ caṇḍāḍambarapīṭhavat //MU_6,75.12//

tādṛśānāṃ sahasrāṇi yatrāṇḍāṇāṃ taraṅgakaḥ /
tādṛśo 'virataspando vipulo 'sty atha sāgaraḥ //MU_6,75.13//

tādṛksāgaralakṣyāṇi taraṅgo yatra pelavaḥ /
tādṛśas svavilāsātmā nirmalo 'sti mahārṇavaḥ //MU_6,75.14//

tādṛṃśy abdhisahasrāṇi yasyodarajalāny atha /
tādṛśo 'sti pumān kaścid atyuccair bharitākṛtiḥ //MU_6,75.15//

tādṛśānāṃ nṛṇāṃ lakṣair yasya mālorasi sthitā /
pradhānaṃ sarvasattānāṃ tādṛśo 'sty aparaḥ pumān //MU_6,75.16//

tādṛśānāṃ sahasrāṇi puruṣāṇāṃ mahātmanām /
sphuranti maṇḍale yasya svatanūruhajālavat //MU_6,75.17//

tādṛśo 'sti mahādityas sa tapaty āsu dṛṣṭiṣu /
yā etāḥ kalanās sarvās tā etās tasya dīptayaḥ //MU_6,75.18//

asyādityasya raśmīnāṃ brahmāṇḍaṃ trasareṇuvat /
eṣa citsūrya ity uktas sarvam etat tapaty asau //MU_6,75.19//

vijñānātmaiṣa paramo bhāskaro bhāvibhāsanaḥ /
ime ye bhuvanābhogās tasyaiva trasareṇavaḥ //MU_6,75.20//

vijñānaparamārkasya bhāsā bhānti bhavanti ca /
imā jagadaharlakṣmyas tv aharlakṣmyo raver iva //MU_6,75.21//

vijñānamātrakacitātmani jantujāte trailokyamaṇḍapagaṇe ca vikāsabhāji /
nirmajjanodbhavanasambhramabhāvalekhās santīva neha hi manāg api śāntam āssva //MU_6,75.22//

paramamahāmārtāṇḍavarṇanaṃ nāma sargaḥ


ṣaṭsaptatitamas sargaḥ

rājā:
kālasattā nabhassattā spandasattā ca cinmayī /
śuddhacetanasattātha sarvam ityādi pāvanam //MU_6,76.1//

paramātmamahāvāyau rajas sphurati cañcalam /
kusumāntar ivāmodas tadatadrūpakaṃ svataḥ //MU_6,76.2//

jagadākhye mahāsvapne svapnāt svapnāntaraṃ vrajet /
rūpaṃ tyajati no śāntaṃ brahma śāntatvabṛṃhitam //MU_6,76.3//

saṅkalpaparibṛṃheyam anantasphuraṇā svataḥ /
yathā yathābhibṛṃhābhir bṛṃhaty ābṛṃhitā tathā //MU_6,76.4//

saṅkalpaś ca parād asmān manāg api na bhidyate /
cinmayatvāt tataḥ kiñcin na bṛṃhāsti na bṛṃhaṇam //MU_6,76.5//

rambhāstambho yathā pattramātram evāntarāntarā /
antar antas tathedaṃ hi viśvaṃ brahma vivarty atha //MU_6,76.6//

sabrahmātmādibhiś śabdair yad etair abhidhīyate /
śūnyam avyapadeśyaṃ tan na nakiñcin na kiñcana //MU_6,76.7//

yā yā vibhāvyate sattā sā sānubhavanirmitā /
rambhāstambhavad evātaś cinmātram amalaṃ tatam //MU_6,76.8//

sūkṣmatvād apy alabhyatvāt paramātmā paro 'ṇukaḥ /
anantatvād asāv eva prokto mervādidhūlimān //MU_6,76.9//

aṇor apy atyanantasya puro 'sya jagadādy api /
paramāṇuvad ābhāti pramitatvād arūpavat //MU_6,76.10//

paro 'ṇur eṣo 'labhyatvāt pūrakatvān mahāgiriḥ /
sarvāvayavarūpo 'pi nirastāvayavaḥ pumān //MU_6,76.11//

asya vijñaptimātrasya majjāmātraṃ jagattrayī /
vijñānamātramadhyaṃ hi sādho viddhi jagattrayam //MU_6,76.12//

vijñānamātram akalākalitaṃ jaganti śāntaṃ svabhāvasukumāram anantarūpam /
vetālabālaka padaṃ tad alaṅghanīyam evaṃsmayas samanubhāvaya śāntam āssva //MU_6,76.13//

vetālapraśnabhedo nāma sargaḥ


saptasaptatitamas sargaḥ

vasiṣṭhaḥ:
iti rājamukhāc chrutvā vetālaś śāntim āyayau /
bhāvitātmatayā tatra vicāroditayā dhiyā //MU_6,77.1//

upaśāntavapur bhūtvā gatvaikāntam aninditaḥ /
babhūvāvicaladhyānī vismṛtya viṣamāṃ kṣudham //MU_6,77.2//

etad rāma mayoktaṃ te vetālapraśnajālakam /
evaṃkrameṇa cidaṇāv evedaṃ saṃsthitaṃ jagat //MU_6,77.3//

cidaṇoḥ kośagaṃ viśvaṃ vicāreṇa vilīyate /
kopo vetālakasyeva śiṣyate yat paraṃ tu tat //MU_6,77.4//

saṃhṛtya sarvataś cittaṃ stimitenāntarātmanā /
pravāhāpatitaṃ kurvan niricchas tiṣṭha śāntadhīḥ //MU_6,77.5//

ākāśaviśadaṃ kṛtvā manasaiva mano muniḥ /
tiṣṭhaikaśamaśāntātmā vyomavadviśadāśayaḥ //MU_6,77.6//

sthirabuddher amūḍhasya yathāprāptānuvartinaḥ /
rājño bhagīrathasyeva dussādham api sidhyati //MU_6,77.7//

sampūrṇaśāntamanasaḥ paritṛptavṛtter nityaṃ same susamam ātmani tiṣṭhato 'ntaḥ /
sidhyanti durlabhatarā api vāñchitārthā gaṅgāvatāra iva sāgarakhātṛnaptuḥ //MU_6,77.8//

vetālopākhyānaṃ nāma sargaḥ

vetālopākhyānaṃ samāptam nāma sargaḥ


aṣṭasaptatitamas sargaḥ

rāmaḥ:
yathā cittacamatkṛtyā rājño gaṅgāvatāraṇam /
bhagīrathasya sampannaṃ tan me kathaya bhoḥ prabho //MU_6,78.1//

vasiṣṭhaḥ:
āsīd bhagīratho nāma rājā paramadhārmikaḥ /
bhuvas samudradvīpāyā maṇḍanātilakopamaḥ //MU_6,78.2//

saṅkalpānantaraṃ prāpur yathābhimatam arthinaḥ /
candraprasannavadanād yasmāc cintāmaṇer iva //MU_6,78.3//

sādhūnāṃ yo vyavasthārthaṃ dhanāny avirataṃ dadau /
tṛṇamātram upādatte karaṃ tṛṇamaṇir yathā //MU_6,78.4//

vajrasāram api protam ajvalann eva yo 'bhinat /
ayomaṇir ayoyantram iva durjanaceṣṭitam //MU_6,78.5//

adhūmo hy adahañ śīto vitaikṣṇyo hārdam apy alam /
tamo 'haran nṛṇāṃ naiśaṃ yo maṇir veśmanām iva //MU_6,78.6//

kirann agnikaṇāsāram abhitas svapratāpajam /
madhyāhnasūryakāntāgnir iva jvalati yo 'riṣu //MU_6,78.7//

mṛduśītasukhasparśo yas samāhlādayan mahīm /
sve jane dravati snigdhas sendur indumaṇir yathā //MU_6,78.8//

jagadyajñopavītasya svargapātālavāhinaḥ /
gaṅgāvāhasya yenorvyāṃ tṛtīyaḥ pūrito guṇaḥ //MU_6,78.9//

agastyaśoṣito 'mbhodhir gaṅgāpūreṇa pūritaḥ /
yena duṣpūrarūpo 'pi mahāsārtho 'rthinām iva //MU_6,78.10//

gaṅgāsopānapaddhatyā yena pātālavāsinaḥ /
yojitā brahmaṇo loke bāndhavā lokabandhunā //MU_6,78.11//

brahmāṇaṃ śaṅkaraṃ jahnuṃ tapasārādhayaṃś ca yaḥ /
bhūyo bhūyo yayau khedaṃ na mūrtavyavasāyavat //MU_6,78.12//

yauvane vartamānasya tasya bhūmipater atha /
pravicārayato lokayātrāṃ paryākulām imām //MU_6,78.13//

svavirāgacamatkāravicārakaṇikodabhūt /
cetasy api sutāruṇye daivād vallī marāv iva //MU_6,78.14//

ekānte cintayām āsa mahīpatir asāv atha /
jagadyātrām imāṃ nityam asamañjasasaṅkulām //MU_6,78.15//

punar dinaṃ punaś śyāmā dānādānāśanaṃ punaḥ /
tad eva śuktavirasaṃ lajjyate karma kurvatā //MU_6,78.16//

yena prāptena loke 'smin nāprāptam avaśiṣyate /
tat kṛtaṃ sukṛtaṃ manye śeṣaṃ karmaviṣūcikā //MU_6,78.17//

punaḥ punaḥ paryuṣitaṃ karma kurvan na lajjate /
mūḍhabuddhir amūḍhas tu kaḥ kuryāt kila bālavat //MU_6,78.18//

athaikadodvignamanāḥ kadācit tryuttulaṃ gurum /
ekānte saṃsṛter bhītas samapṛcchad bhagīrathaḥ //MU_6,78.19//

bhagīrathaḥ:
antaśśūnyāsu suciraṃ bhraman saṃsāravṛttiṣu /
araṇyānīṣv ivaitāsu bhṛśaṃ khinnā vayaṃ vibho //MU_6,78.20//

jarāmaraṇamohādirūpāṇāṃ bhavakāriṇām /
bhagavan sarvaduḥkhānāṃ katham antaḥ prajāyate //MU_6,78.21//

tryuttulaḥ:
cirasāmyātmanācchena nirvibhāgavilāsinā /
rājañ jñeyāvabodhena pūrṇena bharitātmanā //MU_6,78.22//

kṣīyante sarvaduḥkhāni truṭyanti granthayo 'bhitaḥ /
saṃśayāś śamam āyānti sarvakarmāṇi cānagha //MU_6,78.23//

jñeyaṃ tu vidur ātmānaṃ saṃśuddhajñaptirūpiṇam /
sa ca sarvagato nityaṃ nāstam eti na codayam //MU_6,78.24//

bhagīrathaḥ:
cinmātraṃ sarvagaṃ śāntam asti nirmalam acyutam /
dehādi netarat kiñcid iti vedmi munīśvara //MU_6,78.25//

kiṃ tv atra pratipattir me sphuṭatām eti notarām /
etāvanmātrasaṃvittis syām ahaṃ bhagavan katham //MU_6,78.26//

tryuttulaḥ:
jñānena jñeyaniṣṭhatvam eti ceto hṛdantare /
tatas sarvavapur bhūtvā bhūyo jīvo na jāyate //MU_6,78.27//

asaktir anabhiṣvaṅgaḥ putradāragṛhādiṣu /
nityaṃ ca samacittatvam iṣṭāniṣṭopapattiṣu //MU_6,78.28//

ātmano 'nanyayogena sadbhāvanam anāratam /
viviktadeśasevitvam aratir janasaṃsadi //MU_6,78.29//

adhyātmajñānaniṣṭhatvaṃ tattvajñānārthadarśanam /
etaj jñānam iti proktam ajñānaṃ yad ato 'nyathā //MU_6,78.30//

rāgadveṣakṣayākārāt saṃsāravyādhibheṣajāt /
ahambhāvopaśāntau tu rājañ jñānam avāpyate //MU_6,78.31//

bhagīrathaḥ:
śarīre 'smiṃś ciraṃ rūḍho girau tarur ivoccakaiḥ /
ahambhāvo mahābhogo vada me tyajyate katham //MU_6,78.32//

tryuttulaḥ:
pauruṣeṇa prayatnena tyaktvā bhogaughabhāvanam /
gatvānviṣya citā tattvam ahaṅkāro vilīyate //MU_6,78.33//

yantrāṇāṃ pañjaraṃ yāvad bhagnaṃ lajjādi nākhilam /
akiñcanatvaśeṣeṇa sphuṭā tāvad ahaṅkṛtiḥ //MU_6,78.34//

sarvam eva dhiyas tyaktvā yadi tiṣṭhasi niścalaḥ /
tad ahaṅkāravilayī tvam eva paramaṃ padam //MU_6,78.35//

śāntāśeṣaviśeṣaṇo vigatabhīs santyaktasarvaiṣaṇo gatvā nūnam akiñcanatvam ariṣu tyaktvā samagrāṃ śriyam /
śāntāhaṅkṛtir astadehakalanas teṣv eva bhikṣām aṭan mām apy ujjhitavān alaṃ yadi bhavasy uccais tad uccair asi //MU_6,78.36//

bhagīrathasyopadeśo nāma sargaḥ


ekonāśītitamas sargaḥ

vasiṣṭhaḥ:
atha tasya guror vaktrād ity ākarṇya bhagīrathaḥ /
manasy āhitakartavyas svavyāpāraparo 'bhavat //MU_6,79.1//

tataḥ katipayeṣv eva vāsareṣu gateṣv asau /
agniṣṭomamakhaṃ cakre sarvatyāgaikasiddhaye //MU_6,79.2//

gobhūmyaśvahiraṇyādi dadau dhanam aśeṣataḥ /
dvijadevārtabandhubhyo guṇyaguṇyavicāravān //MU_6,79.3//

divasatrayamātreṇa sarvam evaṃ parityajan /
svavastramātraśeṣo 'sāv āsīd rājā bhagīrathaḥ //MU_6,79.4//

atha sarvārthariktaṃ taṃ khinnaprakṛtipaurakam /
sīmāntine tṛṇam iva rājyaṃ svam araye dadau //MU_6,79.5//

ākrānte dviṣatā rājye pure sadmani maṇḍale /
adhovāso'vaśeṣo 'sau nirjagāma svamaṇḍalāt //MU_6,79.6//

yatra na jñāyate nāmnā yatra na jñāyate mukhāt /
tatra grāmeṣv araṇyeṣu dūreṣūvāsa dhairyavān //MU_6,79.7//

ity alpenaiva kālena praśāntasakalaiṣaṇaḥ /
parameṇa śamenāsau prāpa viśrāntim ātmani //MU_6,79.8//

bhraman dvīpāni bhūpīṭhe kadācit kālayogataḥ /
bhūpena śatruṇā prāptaṃ svam eva prāpa tat puram //MU_6,79.9//

tān evārīṃś ca tatrāsau pravāhāpatitakramam /
paurāṃś ca mantriṇaś caiva śamī bhikṣām ayācata //MU_6,79.10//

vividus te 'rayaḥ paurā mantriṇaś ca bhagīratham /
pūjayām āsur atha taṃ saviṣādās saparyayā //MU_6,79.11//

prabho rājyaṃ gṛhāṇeti prārthito 'py ariṇā muniḥ /
nādade 'nādṛtāśeṣas tṛṇam apy aśanād ṛte //MU_6,79.12//

katicid divasāṃs tatra nītvānyatra jagāma saḥ /
bhagīratho 'yaṃ hā kaṣṭam iti lokena śocitaḥ //MU_6,79.13//

athānyatropaśāntātmā pariviśrāntadhīs sukhī /
ātmārāmaḥ kadācit tu sa prāpa tryuttulaṃ gurum //MU_6,79.14//

svam eva svāgataṃ kṛtvā tena sārdhaṃ bhagīrathaḥ /
kañcit kālam uvāsādrau vane grāme pure jane //MU_6,79.15//

samatām upayātau tau guruśiṣyau samau sthitau /
kalayām āsatus svasthau vinodaṃ dehadhāraṇam //MU_6,79.16//

kim ayaṃ dhāryate dehaḥ kim anenojjhitena naḥ /
yathākramaṃ yathācāraṃ tiṣṭhatv eṣa yathāsthitam //MU_6,79.17//

iti niścitya tiṣṭhantau tau vanād vanagāminau /
nanandatur anānandaṃ na sukhaṃ na ca madhyamam //MU_6,79.18//

dhanāni nārīr vibhavān aiśvaryaṃ cāṣṭadhoditam /
siddhair apy arpitaṃ tuṣṭair menāte jarjaraṃ tṛṇam //MU_6,79.19//

svakarmaṇaiva deho 'yaṃ yāvadantam anicchayā /
dhāraṇīya iti svena karmaṇaivātha tasthatuḥ //MU_6,79.20//

abhinanandatur āgatam uttamau nijasamācaraṇakramajaṃ munī /
sukham asaukhyam apīpsitavarjitau samasamau khasamau śaminau svataḥ //MU_6,79.21//

bhagīrathanirvāṇaṃ nāma sargaḥ


aśītitamas sargaḥ

vasiṣṭhaḥ:
athaikadā puraśreṣṭhe kasmiṃścin maṇḍalāntare /
anapatyaṃ nṛpaṃ mṛtyur aharat svam ivāmiṣam //MU_6,80.1//

tatra prakṛtayaḥ khinnā naṣṭadeśakramā nṛpam /
anviṣyanti sma saṃyuktaṃ guṇalakṣmyā viśālayā //MU_6,80.2//

tā bhagīratham āsādya sthitaṃ bhikṣāśanaṃ pure /
parijñāya samānīya sainyaṃ cakrur mahīpatim //MU_6,80.3//

bhagīrathaḥ kṣaṇenaiva prāvṛṣīvāmbunā saraḥ /
dhūlitas senayā gurvyā jhagity āropito gaje //MU_6,80.4//

bhagīratho jagannātho jayatīti ghanāravaiḥ /
nīrandhratām upājagmur girīndrāṇāṃ mahāguhāḥ //MU_6,80.5//

tatra tat pālayantaṃ taṃ rājyaṃ rājānam ādṛtāḥ /
ājagmuḥ prākprakṛtayaḥ prāhur itthaṃ mṛtādhipāḥ //MU_6,80.6//

prakṛtayaḥ:
rājann asmākam adhipo yas tvayā sa purā kṛtaḥ /
mṛtyunā vinigīrṇo 'sau matsyenevāmiṣaṃ mṛdu //MU_6,80.7//

tat tat pālayituṃ rājyaṃ prasādaṃ kartum arhasi /
aprārthitopapannānāṃ tyāgo 'rthānāṃ tu nocitaḥ //MU_6,80.8//

vasiṣṭhaḥ:
iti samprārthito rājā tad aṅgīkṛtya tadvacaḥ /
sarvasāgaracihnāyās sa babhūva patir bhuvaḥ //MU_6,80.9//

samaś śāntamanā maunī vītarāgo vimatsaraḥ /
kāryakāryaikakaraṇaratir āhitavismayaḥ //MU_6,80.10//

pātālatalanaṣṭānāṃ sāgarākārakāriṇām /
pitāmahānāṃ gaṅgāmbu śuśrāvottāraṇakṣamam //MU_6,80.11//

tadā kila svarganadī vahati sma na bhūtale /
pitṝṇāṃ durlabhas so 'bhūt tena gaṅgājalāñjaliḥ //MU_6,80.12//

bhagīrathenātha mahīm avatārayituṃ divaḥ /
gaṅgāṃ gṛhīto niyamas tadā prabhṛti bhūbhṛtā //MU_6,80.13//

tato rājyaṃ parityajya mantriṇāṃ bhūpatiś śamī /
tapase kāryakāryeho jagāma gahanaṃ vanam //MU_6,80.14//

tatra varṣasahasrais sa samārādhya punaḥ punaḥ /
brahmāṇaṃ śaṅkaraṃ jahnuṃ bhuvi gaṅgām ayojayat //MU_6,80.15//

tataḥ prabhṛty amalataraṅgabhaṅginī jagatpateś śaśiviśadāṅgasaṅginī /
nabhastalān nipatati gāṃ trimārgagā mahātmanām iva bahupuṇyasantatiḥ //MU_6,80.16//

sphurattaraṅgabhaṅginī svaphenapuñjahāsinī prasannapuṇyamañjarī druteva dharmasantatiḥ /
bhagīrathe mahīpatau yaśaḥpracāravīthikā tadādi sā trimārgagā mahītale babhūva ha //MU_6,80.17//

gaṅgāvatāro nāma sargaḥ


ekāśītitamas sargaḥ

vasiṣṭhaḥ:
etām avaṣṭabhya dṛśaṃ bhagīrathadhiyā vṛtām /
samas svastho yathāprāptaṃ kāryam āhara śāntadhīḥ //MU_6,81.1//

idaṃ pūrvaṃ parityajya kroḍīkṛtya tatas svayam /
śāntam ātmani tiṣṭha tvaṃ śikhidhvaja ivācalaḥ //MU_6,81.2//

rāmaḥ:
ko 'sau śikhidhvajo nāma kathaṃ vā labdhavān padam /
etat kathaya me brahman bhūyo bodhābhivṛddhaye //MU_6,81.3//

vasiṣṭhaḥ:
dvāpare 'bhavatāṃ pūrvam idānīṃ ca bhaviṣyataḥ /
tenaiva sanniveśena dampatī snigdhanāgarau //MU_6,81.4//

rāmaḥ:
yat pūrvam āsīd bhagavaṃs tad idānīṃ tathaiva hi /
bhaviṣyati kimarthaṃ vai vada me vadatāṃ vara //MU_6,81.5//

vasiṣṭhaḥ:
jagannirmāṇaniyater asyā brāhmyās svasaṃvidaḥ /
īdṛśy eva sthitir nityam anivāryā svabhāvajā //MU_6,81.6//

yad anyad bahuśo bhūtvā punar bhavati bhūriśaḥ /
abhūtvaiva bhavaty anyat punaś ca na bhavaty alam //MU_6,81.7//

anyat prāksanniveśasya sādṛśyena sphuraty alam /
anyat prāksanniveśārdhasādṛśyena vivalgati //MU_6,81.8//

sadṛśyo viṣamāś caiva yathā sarasi vīcayaḥ /
tā evānyāś ca dṛśyante vyavasthās saṃsṛtau tathā //MU_6,81.9//

tasmād rāghava bhūyo 'pi vakṣyamāṇo nareśvaraḥ /
bhaviṣyati mahātejās tadvṛttāntam imaṃ śṛṇu //MU_6,81.10//

dvāpare pūrvam abhavad atīte saptame manau /
caturyuge caturthe tu sarge 'smin vāraṇākule //MU_6,81.11//

jambudvīpe praśāntasya vindhyasyādūrasaṃsthite /
mālavānāṃ pure śrīmāñ śikhidhvaja itīśvaraḥ //MU_6,81.12//

dhairyaudāryadayāyuktaḥ kṣamāśamadamānvitaḥ /
śūraś śubhasamācāro mānī guṇagaṇākaraḥ //MU_6,81.13//

āhartā sarvayajñānāṃ jetā sarvadhanuṣmatām /
kartā sakalakāryāṇāṃ bhartāpūrvavapur bhuvaḥ //MU_6,81.14//

peśalas snigdhamadhuro vidagdhaḥ prītanāgaraḥ /
sundaraś śīlasubhagaḥ pratāpī dharmavatsalaḥ //MU_6,81.15//

veditā viditārthānāṃ dātā sakalasampadām /
bhoktā saṃsaṅgarahitas suśrotā sakalaśruteḥ //MU_6,81.16//

sa bhogaughān anādṛtya straiṇaṃ tṛṇavad utsṛjan /
pitari svargam āpanne bāla evottamaujasā //MU_6,81.17//

kṛtvā ṣoḍaśavarṣātmā kṛtvā digvijayaṃ vaśī /
nūnaṃ saurājyasampattyā bhūmaṇḍalam ayojayat //MU_6,81.18//

atiṣṭhad vigatāśaṅkaṃ pālayan dharmataḥ prajāḥ /
dhīmān sa mantribhis sārdhaṃ yaśasā śuklayan diśaḥ //MU_6,81.19//

atha gacchatsu varṣeṣu vasante prollasaty alam /
puṣpeṣu jṛmbhamāṇeṣu sphuratsu śaśiraśmiṣu //MU_6,81.20//

mañjarījāladolāsu viṭapāntaḥpurāntare /
rajaḥkarpūradhavale caladdalakavāṭake //MU_6,81.21//

āmodini lasatpuṣpagulucchakavitānake /
gāyatsu gahaneṣūccair mithuneṣv alināṃ mithaḥ //MU_6,81.22//

āyāti madhure vāyau śaśiśīkaraśītale /
kadalīkandalīkacchatalapallavalāsini //MU_6,81.23//

kāntāṃ prati babhūvāsya navaṃ cetas samutsukam /
kṣīvaṃ kusumasambhārasaugandhimadhurāsavaiḥ //MU_6,81.24//

manorājyam idaṃ cakre sa vasantamadaidhitaḥ /
udyānavanadolāsu līlākamalinīṣu ca //MU_6,81.25//

kadā praṇayinīṃ mugdhāṃ bālābjamukulastanīm /
kariṣye kāminīm aṅke paryaṅke kusumāṅkitām //MU_6,81.26//

kadā kamalavallīnāṃ dolāsv alir ivālinīm /
ālolatāṃ vineṣyāmi bālāṃ bhujalatānugām //MU_6,81.27//

mṛṇālahārakundenduvṛndatalpābhilāṣiṇī /
matkṛte madanātaptā kadā syād indusundarī //MU_6,81.28//

iti cintāparo bhūtvā kusumāvalanonmukhaḥ /
vijahāra vanānteṣu kusumopavaneṣu ca //MU_6,81.29//

velopavanadolāsu līlākamalinīṣu ca /
vallīvalayageheṣu vividhodyānabhūmiṣu //MU_6,81.30//

vanopavanavinyāsavarṇanāvalitāsu ca /
śṛṅgārarasagarbhāsu kathāsv aramatonmanāḥ //MU_6,81.31//

hārihāsalasacchvāsavilolālakavallarīḥ /
kumārīḥ pūjayām āsa suvarṇakalaśastanīḥ //MU_6,81.32//

evam asya vidur bhavyā mantriṇo navaniścayam /
iṅgitākāraveditvam eva mantripadaṃ param //MU_6,81.33//

atha tasya vivāhāya mantrivargo vicāravān /
surāṣṭrādhipatiṃ kanyāṃ yayāce yauvanānvitām //MU_6,81.34//

rūpayauvanasampannāṃ bhāryātve vidhinottamām /
upayeme sa tām ātmasadṛśīṃ pratimām iva //MU_6,81.35//

cūḍāleti bhuvi khyātā nāmnā nṛpatisundarī /
sā taṃ bhartāram āsādya reje phulleva padminī //MU_6,81.36//

nīlanīrajanetrāṃ tāṃ cūḍālāṃ sa śikhidhvajaḥ /
snehād vikāsayām āsa śobhayārka ivābjinīṃ //MU_6,81.37//

avardhata tayoḥ prītir anyo'nyārpitacetasoḥ /
hāvabhāvavilāsādyais sekair navalateva sā //MU_6,81.38//

sa mantryarpitasarvārthas susukhī susthitaprajaḥ /
rājahaṃsa ivābjinyā reme dayitayā tayā //MU_6,81.39//

antaḥpureṣu dolāsu candanāguruvīthiṣu /
mandāradāmadolāsu kadalīkandalīṣu ca //MU_6,81.40//

purānteṣu vanānteṣu diganteṣu sarassu ca /
jaṅgaleṣu dinānteṣu jambūjambīraśāliṣu //MU_6,81.41//

babhūvāhlādakaṃ sarvaṃ tayor anyo'nyaceṣṭitam /
sadvarṣaṇādhvarācārair dyubhūmyor iva kāntayoḥ //MU_6,81.42//

nityam evāviyuktatvāt priyatvāc ceṣṭitasya ca /
mithaḥ kalākalāpasya kovidau tau babhūvatuḥ //MU_6,81.43//

svarūpam ekam evaitau dadhatur miśratāṃ gatau /
anyo'nyaṃ hṛdayasthatvād iva saṅkrāntam akṣatam //MU_6,81.44//

sarvaśāstrādivaidagdhyaṃ citrādy api mukhāt prabhoḥ /
bālā bhāṇḍād ivāgṛhṇād āsīt sarvārthapaṇḍitā //MU_6,81.45//

nṛttaṃ vādyādi geyādi cūḍālāvadanād asau /
aśikṣata babhūvātha kalānām atikovidaḥ //MU_6,81.46//

āmāvāsyāv ivendvarkāv anyo'nyaṃ vilasatkalau /
mitho hṛdayasaṃsthau tau dvāv apy aikyam ivāsthitau //MU_6,81.47//

tau saṃsthitāv ekarasāv ananyadayitāv ubhau /
puṣpāmodāv ivābhinnau bhūtalasthau śivāv iva //MU_6,81.48//

vaidagdhyasundaramatī sarvaśāstrārthakovidau /
krīḍayeva bhuvaṃ prāptau kamalākamalādhavau //MU_6,81.49//

snehāt prasannamadhurau samavijñānavedinau /
anuvṛttiparāv āstāṃ lokavṛttāntatadvidau //MU_6,81.50//

kalākalāpasampannau lasadrasarasāyanau /
śītalasnigdhamugdhāṅgau śaśāṅkau dvāv ivoditau //MU_6,81.51//

reje lasannṛpatibhogavilāsakāntam antaḥpureṣu mithunaṃ tad anuttamaśri /
brahmābjaṣaṇḍakuhareṣv iva rājahaṃsayugmaṃ vikāsimadamanmathamandacāri //MU_6,81.52//

śikhidhvajavilāso nāma sargaḥ


dvyaśītitamas sargaḥ

vasiṣṭhaḥ:
evaṃ bahūni varṣāṇi mithunaṃ nirbharaspṛham /
reme yauvanalīlābhir anantābhir dine dine //MU_6,82.1//

atha yāteṣu varṣeṣu bahuṣv āvṛttiśāliṣu /
śanair galati tāruṇye bhinnakumbhād ivāmbhasi //MU_6,82.2//

śāradasyeva parṇasya mithunasyāsya kālataḥ /
īṣadvirāgo hṛdayaṃ samyakprāgrasam aspṛśat //MU_6,82.3//

virāgavāsanākrāntam ekāntastham acintayat /
mithunaṃ taj jagadyātrām imām ittham aśāśvatīm //MU_6,82.4//

kiṃ nāmeha manohāri saṃsārakuharabhrame /
taraṅganikarākārabhaṅguravyavahāriṇi //MU_6,82.5//

pātaḥ pakvaphalasyeva maraṇaṃ durnivāraṇam /
himāśanir ivāmbhoje jarā nipatanonmukhī //MU_6,82.6//

āyur galaty avirataṃ jalaṃ karatalād iva /
prāvṛṣīva latātumbī tṛṣṇaikā dīrghatāṃ gatā //MU_6,82.7//

śailanadyā raya iva samprayāty eva yauvanam /
indrajālam ivāsatyaṃ jīvitaṃ kṣaṇasaṃsthiti //MU_6,82.8//

sukhāni prapalāyante śarā iva guṇacyutāḥ /
patanti ceto duḥkhāni dhṛṣṭā gṛdhrā ivāmiṣam //MU_6,82.9//

budbudaḥ prāvṛṣīvāpsu śarīraṃ kṣaṇabhaṅguram /
rambhāgarbha ivāsāro vyavahāro virāgadaḥ //MU_6,82.10//

satvaraṃ yuvatā yātā kāntevāpriyakāminaḥ /
balād aratir āyātā vairasyam iva pādapam //MU_6,82.11//

tad iha syāt kusaṃsāre kiṃ nāma bata śobhanam /
yad āsādya punaś ceto daśāsu na vidūyate //MU_6,82.12//

iti nirṇīya yugmaṃ tat saṃsāravyādhibheṣajam /
ciraṃ vicārayām āsa śāstram adhyātma sammatam //MU_6,82.13//

ātmajñānaikamantreṇa saṃsṛtyākhyā viṣūcikā /
saṃśāmyatīti niścitya tāv āstāṃ tatparāyaṇau //MU_6,82.14//

taccittau tadgataprāṇau tatkathau tadvidāśrayau /
tadvidekārcanaparau tadīhau tau babhūvatuḥ //MU_6,82.15//

tatraivātighanābhyāsau bodhayantau parasparam /
tatprītau tatsamārambhau cirakālaṃ babhūvatuḥ //MU_6,82.16//

atha sāvirataṃ bālā ramaṇīyapadakramān /
śrutvādhyātmavidāṃ vaktrāc chāstrārthāṃs tāraṇakṣamān //MU_6,82.17//

itthaṃ vicārayām āsa svam ātmānam aharniśam /
avyāpṛtā vyāpṛtā ca dhiyā dhavalayāśaye //MU_6,82.18//

prekṣe tāvat svam ātmānaṃ kim idaṃ syām iti svayam /
kasyāyaṃ jāgato mohaḥ katham abhyutthitaḥ kva vā //MU_6,82.19//

dehas tāvaj jaḍo mūko nāham ity eva niścayaḥ /
ābālam etat saṃsiddhaṃ mṛtau caivānubhūyate //MU_6,82.20//

karmendriyagaṇaś cāsya na bhinno 'vayavātmakaḥ /
avayavāvayavinor abhedāj jaḍa eva ca //MU_6,82.21//

buddhīndriyagaṇo 'py evaṃ jaḍa eveti dṛśyate /
preryate manasā yasmād yaṣṭyeva bhuvi loṣṭakaḥ //MU_6,82.22//

manaś caiva jaḍaṃ manye saṅkalpātmakaśaktimat /
kṣepaṇair iva pāṣāṇaḥ preryate buddhiniścayaiḥ //MU_6,82.23//

buddhir niścayarūpaivaṃ jaḍāsatyeti niścayaḥ /
khāteneva sarit svairam ahaṅkāreṇa vāhyate //MU_6,82.24//

ahaṅkāro 'pi nissāro jaḍa evaṃ śavātmakaḥ /
jīvena janyate yakṣo bāleneva bhramātmakaḥ //MU_6,82.25//

jīvaś ca kalanākāro vātātmā hṛdaye sthitaḥ /
śukrasāro 'ntar anyena kenāpi parijīvati //MU_6,82.26//

ām aho jñātam etena cetyollekhakalaṅkinā /
jīvo jīvati jīvena cidrūpeṇātmarūpiṇā //MU_6,82.27//

cetyabhramavatā jīvaś cidrūpeṇaiva jīvati /
āmodaḥ pavaneneva khāteneva saridrayaḥ //MU_6,82.28//

asatyajaḍacetyāṃśaśrayaṇāc cidvapur jaḍam /
mahājaḍagato hy agnir api rūpaṃ svam ujjhati //MU_6,82.29//

sad vāsad vā yad ābhāsi cit samācāmati svataḥ /
svaṃ rūpam alam utsṛjya tad eva bhavati kṣaṇāt //MU_6,82.30//

evaṃ cidrūpam apy etac cetyonmukhatayā svayam /
jaḍaṃ śūnyam asaṅkalpaṃ cetaty anyaprabodhitam //MU_6,82.31//

iti sañcintya cūḍālā kenaiṣā cit pracetate /
iti sañcintayām āsa cirāc cetthaṃ vyabudhyata //MU_6,82.32//

aho nu cirakālena jñātaṃ jñeyam anāmayam /
yad vai ciccamitaṃ kṛtvā na kiñcid dūyate punaḥ //MU_6,82.33//

ete hi cidvilāsāntā manobuddhīndriyādayaḥ /
asantas santa evāho dvitīyenduvad āsthitāḥ //MU_6,82.34//

mahācid ekaivāstīha mahāsatteti yocyate /
niṣkalaṅkā samā śuddhā nirahaṅkārarūpiṇī //MU_6,82.35//

śuddhasaṃvedanākārā śivaṃ cinmātram acyutā /
sakṛdvibhātā vimalā nityodayavatī sthitā //MU_6,82.36//

sadbrahmaparamātmādināmabhir yābhidhīyate /
cetyacetanacittādi nāsyā bhinnaṃ na sā tataḥ //MU_6,82.37//

tayaiṣā cetyate cicchrīs saiṣādyā cid iti smṛtā /
acetyaṃ yad idaṃ cittvaṃ tat tasyā rūpam akṣatam //MU_6,82.38//

manobuddhīndriyādyartharūpais saivaṃ vijṛmbhate /
taraṅgakaṇakallolavalanair ambv ivātmani //MU_6,82.39//

jagadbhūtapadārthānāṃ sattā sphurati sāntare /
yad idaṃ tat paraṃ rūpaṃ tasyāḥ khalu mahāciteḥ //MU_6,82.40//

śuddhasaṃvinmahāsiṃhī seyaṃ samasamoditā /
ananyayaivānyayeva jagajjṛmbhikayā sthitā //MU_6,82.41//

sattā tadvyatirekeṇa nānyā sambhavatīha hi /
vicitrahemabhāṇḍānāṃ nanu hemetarā yathā //MU_6,82.42//

sā yathodeti tadrūpam ātmānaṃ cetati svayam /
svacittvena dravatvena taraṅgāditvam ambv iva //MU_6,82.43//

mahācito jagac cittvād udetīvānudayy api /
tadātmaiva yathāvarto rūpavāñ jaladhau dravāt //MU_6,82.44//

evaṃ cinmātram evāham anahambhāvam ātatam /
na tasya janmamaraṇe na ca stas sadasadgatī //MU_6,82.45//

na nāśas sambhavaty asya cinmātranabhasaḥ kvacit /
acchedyo 'yam adāhyo 'yaṃ cidātmā nityanirmalaḥ //MU_6,82.46//

aho nu cirakālena śāntāsmi parinirvṛtā /
nirvāsitamatir muktam āse nirmandarābdhivat //MU_6,82.47//

asadābhāsam atyaccham anantam ajam acyutam /
ātmākāśam anāyāsam avalambya rame ciram //MU_6,82.48//

anantam idam ākāśaṃ bhūtaughaś cācalādikaḥ /
surāsurayutaṃ viśvam etanmayam akṛtrimam //MU_6,82.49//

pustakarmamayī senā sarvā mṛṇmātrakaṃ yathā /
draṣṭṛdṛśyadṛśāṃ sattā cinmātraikamayī tathā //MU_6,82.50//

idam aikyam idaṃ dvitvam ahaṃ nāham itīti ca /
ka iha bhramasammohaḥ kathaṃ kasya kutaḥ kva vā //MU_6,82.51//

tad anantam anāyāsam upaśāntāsmi khaṃ sthitā /
nirvāmi parinirvāṇā satyam āse gatajvaram //MU_6,82.52//

acetanaṃ cetanaṃ vā yo yo nāmābhicetati /
sattāmātrātma tadrūpaṃ svaṃ mahāciti saṃsthitam //MU_6,82.53//

teneha nāham nānyaś ca na bhāvābhāvasambhavaḥ /
śāntaṃ sarvaṃ nirālambaṃ kevalaṃ saṃsthitaṃ param //MU_6,82.54//

itthaṃ vicāraṇaparā paramāvabodhād buddhvā yathāsthitam idaṃ paramātmatattvam /
saṃśāntarāgabhayamohamanovilāsā śāntā babhūva śaradambaralekhikeva //MU_6,82.55//

cūḍālāprabodho nāma sargaḥ


tryaśītitamas sargaḥ

vasiṣṭhaḥ:
dinānudinam eṣātha svātmārāmatayā tayā /
nityam antarmukhatayā babhūva prakṛtisthitiḥ //MU_6,83.1//

nīrāgā nīrujāsaṅgā nirdvandvā nissamīhitā /
na jahāti na cādatte prakṛtācāracāriṇī //MU_6,83.2//

paritīrṇā bhavāmbhodhiṃ śāntasandehajālikā /
paramātmamahālābhaparipūrṇatarāntarā //MU_6,83.3//

viśrāntā suciraśrāntā ghanalabdhapadātmani /
sarvopamātītatayā jagāmāvyapadeśyatām //MU_6,83.4//

iti sā mahiṣī tasya cūḍālā varavarṇinī /
svalpenaiva hi kālena yayau viditavedyatām //MU_6,83.5//

yathāyam āgataḥ kaścij jāgatas spandavibhramaḥ /
yathā ca līyate sarvaṃ tat taj jñātavatī babhau //MU_6,83.6//

adṛṣṭasakalabhrāntau pade viśrāntim etya sā /
rarāja śaradacchābhramāleva gatasambhramā //MU_6,83.7//

anākulasamāloke āśaśvāsātmanātmani /
jaradgur iva śailāgraṃ satṛṇaṃ prāpya saṃsthitā //MU_6,83.8//

svavivekaghanābhyāsavaśād ātmodayena sā /
śuśubhe śobhanā puṣpalatevābhinavodgatā //MU_6,83.9//

atha tām anavadyāṅgīṃ kadācit sa śikhidhvajaḥ /
apūrvaśobhām ālokya smayamāna uvāca ha //MU_6,83.10//

bhūyo yauvanayukteva maṇḍiteva punaḥ punaḥ /
adhikaṃ rājase tanvi jagadrājyavatī yathā //MU_6,83.11//

prapītāmṛtasāreva labdhālabhyapadeva ca /
ānandāpūrapūrṇeva rājase 'titarāṃ priye //MU_6,83.12//

upaśāntaṃ ca kāntaṃ ca dadhānā sundaraṃ vapuḥ /
abhibhūyendum āyāsi śriyaṃ kām api kāmini //MU_6,83.13//

abhogakṛpaṇaṃ śāntam ūrjitaṃ samatāṃ gatam /
gambhīraṃ ca prasannaṃ ca cetaḥ paśyāmi te priye //MU_6,83.14//

tṛṇīkṛtatribhuvanaṃ pītākhilajagattrayam /
anantodbhāsuraṃ saumyaṃ manaḥ paśyāmi te priye //MU_6,83.15//

na kenacin mahābhāge vibhavānandavastunā /
cetas tava tulām eti merukṣīrābdhisundaram //MU_6,83.16//

tair eva bālakadalīmṛṇālāṅkurakomalaiḥ /
aṅgais sthitim anujjhadbhir vṛddhiṃ yāteva lakṣyase //MU_6,83.17//

tathā tenaiva tenaiva sanniveśena saṃsthitā /
anyatām upayātāsi latevartuviparyaye //MU_6,83.18//

kiṃ tvayā pītam amṛtaṃ prāptaṃ sāmrājyam eva vā /
amṛtyave vā samprāptaḥ prayogo yogayuktibhiḥ //MU_6,83.19//

rājyāc cintāmaṇer vāpi trailokyād vā tvayādhikam /
aprāpyaṃ kim anuprāptaṃ nīlotpalavilocane //MU_6,83.20//

cūḍālā:
nakiñcit kiñcidākāram idaṃ tyaktvāham āgatā /
nakiñcitkiñcidākāraṃ tenāsmi śrīmatī sthitā //MU_6,83.21//

yat kiñcid yan nakiñcic ca taj jānāmi yathāsthitam /
yathodayaṃ yathānāśaṃ tenāsmi śrīmatī sthitā //MU_6,83.22//

bhogair abhuktais tuṣyāmi bhuktair iva sudūragaiḥ /
na hṛṣyāmi na kupyāmi tenāsmi śrīmatī sthitā //MU_6,83.23//

ekaivākāśasaṅkāśe kevale hṛdaye rame /
na rame rājalīlāsu tenāsmi śrīmatī sthitā //MU_6,83.24//

ātmany eva hi tiṣṭhāmi na vanodyānasadmasu /
na bhogaugheṣu śayyāsu tenāsmi śrīmatī sthitā //MU_6,83.25//

jagatāṃ prabhur evāsmi nakiñcinmātrarūpiṇī /
ity ātmany eva tiṣṭhāmi tenāhaṃ śrīmatī sthitā //MU_6,83.26//

anyaivāham iyaṃ nāham anyā ceyaṃ ca vāpy aham /
sarvam asmi nakiñcid vā tenāhaṃ śrīmatī sthitā //MU_6,83.27//

yat paśyāmi na paśyāmi tat paśyāmy anyad eva yat /
iti samyak prapaśyāmi tenāhaṃ śrīmatī sthitā //MU_6,83.28//

na sukhaṃ prārthaye nārthaṃ nānarthaṃ cetarāṃ sthitim /
yathāpraptena tuṣyāmi tenāhaṃ śrīmatī sthitā //MU_6,83.29//

tanuvidveṣarāgābhis tajjñābhiś śāstradṛṣṭiṣu /
rame saha vayasyābhis tenāsmi śrīmatī sthitā //MU_6,83.30//

paśyāmi yan nayanaraśmibhir indriyair vā cittena ceha hi tad aṅga na kiñcid eva /
paśyāmi tadvirahitaṃ tu nakiñcidābhaṃ paśyāmi samyag iti nātha cirodayāsmi //MU_6,83.31//

cūḍālātmalābho nāma sargaḥ


caturaśītitamas sargaḥ

vasiṣṭhaḥ:
evam ātmani viśrāntāṃ vadantīṃ tāṃ varānanām /
asambaddhapralāpāsi bālāsīti vadañ śanaiḥ //MU_6,84.1//

bhogalampaṭayā buddhyā mugdhām āśaṅkya tāṃ priyām /
abuddhvā tadgirām arthaṃ vihasyovāca bhūpatiḥ //MU_6,84.2//

śikhidhvajaḥ:
asambaddhapralāpāsi bālāsi varavarṇini /
ramase vākyalīlābhī ramasvāvanipātmaje //MU_6,84.3//

kiñcit tyaktvā nakiñcid yo gataḥ pratyakṣasaṃsthitam /
tyaktapratyakṣasadrūpas sa kathaṃ kila śobhate //MU_6,84.4//

bhogair abhuktais tuṣṭo 'ham iti bhogāñ jahāti yaḥ /
ruṣevāśanapānādyān sa kathaṃ kila śobhate //MU_6,84.5//

vāhanāśanaśayyādi sarvaṃ santyajya dhīradhīḥ /
yas tiṣṭhaty ātmanaivaikas sa kathaṃ kila śobhate //MU_6,84.6//

svayaṃ nakiñcid evāhaṃ jagadīśo 'smi ceti ca /
niścayo yasya durbuddhes sa kathaṃ kila śobhate //MU_6,84.7//

ātmany evātmanaikānte tyaktasarvasamāgamaḥ /
yas sthitaś śvabhrataruvat sa kathaṃ kila śobhate //MU_6,84.8//

nāhaṃ deho 'nyad evāhaṃ nakiñcit sarvam eva hi /
evaṃ pralāpo yasyāsti sa kathaṃ kila śobhate //MU_6,84.9//

yat paśyāmi na paśyāmi tat paśyāmy anyad eva yat /
pralāpa ity asan yasya sa kathaṃ kila śobhate //MU_6,84.10//

tasmān mugdhāsi bālāsi capalāsi vilāsini /
nānālāpavilāsena krīḍasi krīḍa sundari //MU_6,84.11//

pravihasyāṭṭahāsena śikhidhvaja iti priyām /
madhyāhne snātum utthāya nirjagāmāṅganāgṛhāt //MU_6,84.12//

kaṣṭaṃ nātmani viśrānto madvacāṃsi na buddhavān /
rājeti khinnā cūḍālā svavyāpāraparābhavat //MU_6,84.13//

tadā tathāṅga tatrātha tādṛśāśayayos tayoḥ /
tābhiḥ pārthivalīlābhir divasas sa jagāma ha //MU_6,84.14//

krameṇa māsā ṛtavo rāma saṃvatsarās tathā /
atītā bahavas tatra dampatyos snigdhayos tayoḥ //MU_6,84.15//

ekadā nityatṛptāyā niricchāyā api svayam /
cūḍālāyā babhūvecchā līlayā khagamāgame //MU_6,84.16//

khagamāgamasiddhyartham atha sā nṛpakanyakā /
sarvabhogān anādṛtya samāgamya ca nirjanam //MU_6,84.17//

ekaivaikāntaniratā svāsanāvasthitāṅgakā /
ūrdhvagaprāṇapavanacirābhyāsaṃ cakāra ha //MU_6,84.18//

rāmaḥ:
yad idaṃ dṛśyate kiñcij jagat sasthāsnujaṅgamam /
spandasya tat kriyānāmnaḥ phalam ity anubhūyate //MU_6,84.19//

kasya spandavilāsasya ghanābhyāsasya me vada /
brahman khagamanādy etat phalaṃ yatnaikaśālinaḥ //MU_6,84.20//

ātmajño vāpy anātmajñas siddhyarthaṃ līlayā tathā /
kathaṃ saṃsādhayaty etad yathāvad vada me vibho //MU_6,84.21//

vasiṣṭhaḥ:
trividhaṃ sambhavaty aṅga sādhyaṃ vastv iha sarvataḥ /
upādeyaṃ ca heyaṃ ca tathopekṣyaṃ ca rāghava //MU_6,84.22//

ātmabhūtaṃ prayatnena hy upādeyaṃ tu sādhyate /
heyaṃ santyajyate jñātvā hy upekṣyaṃ madhyam etayoḥ //MU_6,84.23//

yad yad āhlādanakaram ādeyaṃ tad asanmateḥ /
tadviruddham anādeyam upekṣyaṃ madhyamaṃ viduḥ //MU_6,84.24//

sanmater viduṣo jñasya sarvam ātmamayaṃ yadā /
traya eva tadā pakṣās sambhavanti na kecana //MU_6,84.25//

kevalaṃ sarvam evedaṃ kadācil līlayā na vā /
upekṣyam akṣinikṣiptam ālokayati vā na vā //MU_6,84.26//

jñasyopekṣyātmakaṃ rāma mūḍhasyādeyatāṃ gatam /
heyaṃ sphāravirāgasya śṛṇu siddhikramaṃ katham //MU_6,84.27//

deśakālakriyādravyasādhanās sarvasiddhayaḥ /
jīvam āhlādayantīha vasanta iva bhūtalam //MU_6,84.28//

madhye caturṇām eteṣāṃ kriyā prathamakalpikī /
siddhyādisādhane sādhos tanmayās te yataḥ kramāḥ //MU_6,84.29//

gulikāñjanakhaḍgādikriyākramanirūpaṇam /
tatrāstāṃ tāvad eṣo 'tra vistāraḥ prakṛtārthahā //MU_6,84.30//

ratnauṣadhitapomantrakriyākramanirūpaṇam /
tatrāstāṃ tāvad eṣo 'tra vistāraḥ prakṛtārthahā //MU_6,84.31//

śrīśaile siddhadeśe ca mervādau vā nivāsataḥ /
siddhir ity api vistāraḥ kriyotthā prakṛtārthahā //MU_6,84.32//

tasmāc chikhidhvajakathāprasaṅgapatitām imām /
prāṇādipavanābhyāsakriyāṃ siddhiphalāṃ śṛṇu //MU_6,84.33//

samūlam akhilās tyaktvā sādhyārthetaravāsanāḥ /
gudādidvārasaṅkocāt sthānakādikriyākramaiḥ //MU_6,84.34//

bhojanāsanaśuddhyā ca sādhuśāstrārthabhāvanāt /
svācārāt sujanāsaṅgāt sarvatyāgāt sukhāsanāt //MU_6,84.35//

prāṇāyāmaghanābhyāsād rāma kālena kenacit /
kopalobhādisantyāgād bhogatyāgāc ca suvrata //MU_6,84.36//

tyāgādānanirodheṣu bhṛśaṃ yānti vidheyatām /
prāṇāḥ prabhutvatajjñasya puṃso bhṛtyā ivākhilāḥ //MU_6,84.37//

rājyādyā mokṣaparyantās samastā eva sampadaḥ /
dehānilavidheyatvasādhyās sarvasya rāghava //MU_6,84.38//

parimaṇḍalitākārā kandasthānasamāśritā /
antraveṣṭanikā nāma nāḍī nāḍīśatāśritā //MU_6,84.39//

vīṇāgrāvartasadṛśī salilāvartasannibhā /
lipyādyoṅkārasaṃsthānā kuntalāvartavat sthitā //MU_6,84.40//

devāsuramanuṣyeṣu mṛganakrakhagādiṣu /
kīṭādiṣv abjajānteṣu sarveṣu prāṇiṣūditā //MU_6,84.41//

śītārtasuptabhogīndrabhogavad baddhamaṇḍalā /
sitā kalpāgnivigaladinduvad baddhakuṇḍalā //MU_6,84.42//

manobhrūmadhyarandhrādhoviśadabvṛtticañcalā /
anārataṃ rasasyandaiḥ plavamānaiva tiṣṭhati //MU_6,84.43//

asyā abhyantare tasmin kadalīkośakomale /
yā vātaśaktis sphurati veṇāv iva lasadgatiḥ //MU_6,84.44//

soktā kuṇḍalinī nāmnā kuṇḍalākāravāhinī /
prāṇinaḥ paramā śaktis sarvaśaktijavapradā //MU_6,84.45//

aniśaṃ niśśvasadrūpā kupiteva bhujaṅgamī /
saṃsthitordhvīkṛtamukhī spandānāṃ hetutāṃ gatā //MU_6,84.46//

yadā prāṇānilo yāti hṛdi kuṇḍalinīpadam /
tadā saṃvid udety antar bhūtatanmātrabījabhūḥ //MU_6,84.47//

yadā kuṇḍalinī dehe sphuraty abja ivālinī /
tadā saṃvid udety antar mṛdusparśavaśodayā //MU_6,84.48//

sparśena mṛdunā nāḍyā liṅgakāmātapatrayoḥ /
yathā saṃvid udety uccais tathā kuṇḍalinī javāt //MU_6,84.49//

tasyāṃ samastās sambaddhā nāḍyo hṛdayakośagāḥ /
utpadyante vilīyante mahārṇava ivāpagāḥ //MU_6,84.50//

nityaṃ vātātmakatayā spandonmukhatayā tayā /
sā sarvasaṃvidāṃ bījam ekam ādyam udāhṛtam //MU_6,84.51//

rāmaḥ:
dikkālādyanavacchinnā citsaṃvit sarvagāsti hi /
tasyāḥ kuṇḍalinīkośāt kenārthenodayas sphuṭaḥ //MU_6,84.52//

vasiṣṭhaḥ:
sarvadā sarvatas satyaṃ citsaṃvid vidyate 'nagha /
kiṃ tv asyā bhūtatanmātravaśād abhyudayaḥ kvacit //MU_6,84.53//

sarvatra vidyamānā cid deheṣu taralāyate /
sarvago 'py ātapas sāraratneṣv ativijṛmbhate //MU_6,84.54//

kvacin naṣṭaṃ kvacit suptaṃ kvacid ucchūnatāṃ gatam /
vastu vastuni yad dṛṣṭaṃ tat svabhāvavijṛmbhitam //MU_6,84.55//

etad bhūyaḥ krameṇāhaṃ śṛṇu vakṣyāmi te 'nagha /
deheṣv eva yathodeti bhṛśaṃ saṃvinmayaḥ kramaḥ //MU_6,84.56//

cetanācetanaṃ bhūtajātaṃ vyoma tathākhilam /
sarvaṃ cinmātrasanmātraṃ śūnyamātraṃ yathā nabhaḥ //MU_6,84.57//

tad dhi cinmātrasanmātram avikārādy anāmayam /
kvacit sthitaṃ saṃvidaiva kṛtatanmātrapañcakam //MU_6,84.58//

tat pañcakaṃ gataṃ dvitvaṃ likṣādyantaṃ svasaṃvidā /
antarbhūtavikārādi dīpād dīpaśataṃ yathā //MU_6,84.59//

svasattāmātrakeṇaiva saṅkalpalavarūpiṇā /
pañcakāni vrajantīha devatvaṃ tāni kānicit //MU_6,84.60//

kānicit tiryagāditvaṃ hemāditvaṃ ca kānicit /
kānicid dṛṣadāditvaṃ dravyāditvaṃ ca kānicit //MU_6,84.61//

evaṃ hi pañcakaṃ spandamātraṃ jagad iti sthitam /
citsaṃvid atra sarvatra vidyate raghunandana //MU_6,84.62//

kevalaṃ pañcakavaśād dehādau cetanābhidhā /
jaḍaspandābhidhā vāri sthāvarādau jaḍābhidhā //MU_6,84.63//

yathābdhiṣv ambv ito vīcir itas talam iti sthitam /
pañcakeṣu tathetaś cil lolarūpā jaḍā tv itaḥ //MU_6,84.64//

itas somya ito lolaḥ kim abdhir iti no yathā /
vikalpārhas tathaivaitat pañcakaṃ hi jaḍājaḍam //MU_6,84.65//

dehādipañcakaṃ jīvatspandi śailādikaṃ jaḍam /
sthāvarādy anilaspandi svabhāvavaśato 'nagha //MU_6,84.66//

na ca paryanuyoktavyās svabhāvā raghunandana /
śītoṣṇaṃ kiṃ himāgnyādi vakteti parihasyate //MU_6,84.67//

gṛhītavāsanāṃśānāṃ puṣṭabhāvavikāriṇām /
sthitayaḥ pañcakānāṃ hi yogyāḥ paryanuyojane //MU_6,84.68//

vāsanāṃśaviparyastā ito netum itaś ca tāḥ /
puṃsā prājñena śakyante sukhaṃ paryanuyojinā //MU_6,84.69//

aśubhe vā śubhe vāpi tena paryanuyojyate /
prabuddhavāsanaṃ nānyat pañcakaṃ suptavāsanam //MU_6,84.70//

yatra paryanuyogasya phalaṃ samanubhūyate /
tatra taṃ samprayuñjīta nākāśaṃ muṣṭibhiḥ kṣipet //MU_6,84.71//

tṛṇāgraniṣṭhā mervādyāḥ pañcakānāṃ hi rāśayaḥ /
viriñcaniṣṭhāḥ kīṭādyā ete sthāvarajaṅgamāḥ //MU_6,84.72//

prasuptavāsanāḥ kecid yathā sthāvarajātayaḥ /
prabuddhavāsanāḥ kecid yathā narasurādayaḥ //MU_6,84.73//

svavāsanābilāḥ kecid yathā vai tiryagādayaḥ /
prakṣīṇavāsanāḥ kecid yathaite mokṣabhāginaḥ //MU_6,84.74//

yathāsvāsv eva saṃvitsu manobuddhyādibhiḥ kṛtāḥ /
hastapādādisaṃyuktaiḥ sañjñāḥ pañcakarāśibhiḥ //MU_6,84.75//

tiryagādibhir apy anyair anyās sañjñāḥ prakalpitāḥ /
sthāvarādibhir apy anyair anyathā saṃvidaḥ kṛtāḥ //MU_6,84.76//

iti sādho sphurantīme citrāḥ pañcakarāśayaḥ /
rūpair ādyantamadhyeṣu calācalajaḍājaḍaiḥ //MU_6,84.77//

eṣām eko hi saṅkalpaparamāṇur mahāmate /
bījam ākāśavṛkṣāṇāṃ sargāṇāṃ teṣv imāni tu //MU_6,84.78//

indriyāṇy aṅga puṣpāṇi viṣayāmodavanti hi /
icchābhramaryo rājantyo mañjaryaś cañcalāḥ kriyāḥ //MU_6,84.79//

lokāntarāṇi gucchāni gulmā malayameravaḥ /
pallavānīha jaladā latālīlā diśo daśa //MU_6,84.80//

vartamānāni bhūtāni bhaviṣyanti ca yāni tu /
jaganti tāny asaṅkhyāni phalāni raghunandana //MU_6,84.81//

evaṃbījās ta ete hi rāma pañcakapādapāḥ /
svayaṃ svabhāvāj jāyante svayaṃ naśyanti kālataḥ //MU_6,84.82//

svayaṃ nānātvam āyānti ciraṃ jāḍyāt sphuranti ca /
suviviktāś śamaṃ yānti taraṅgā iva toyadheḥ //MU_6,84.83//

yato yānti samutsedhaṃ yato yānti śamaṃ svayam /
ete jāḍyavivekābhyāṃ taraṅgā iva toyadheḥ //MU_6,84.84//

ye vivekavaśato layaṃ gatā rāma pañcakavilāsarāśayaḥ /
te na bhūya iha yānti saṃsthitiṃ prabhramanti jagatītare muhuḥ //MU_6,84.85//

pañcakavicārayogo nāma sargaḥ


pañcāśītitamas sargaḥ

vasiṣṭhaḥ:
etat pañcakabījaṃ yat kuṇḍalinyāṃ tad antare /
prāṇamārutarūpeṇa tasyāṃ sphurati sarvadā //MU_6,85.1//

sāntaḥ kuṇḍalinī spandasparśasaṃvitkalāmalā /
kaloktā kalanenāśu kathitā cetanena cit //MU_6,85.2//

jīvanāj jīvatāṃ yātā mananāc ca manas sthitā /
saṅkalpāt saiva saṅkalpo bodhād buddhir iti smṛtā //MU_6,85.3//

ahaṅkārakalāṃ yātā saiṣā puryaṣṭakābhidhā /
sthitā kuṇḍalinī dehe jīvaśaktir anuttamā //MU_6,85.4//

apānatām upāgatya satataṃ pravahaty adhaḥ /
samānanāmnī madhyasthā udānākhyoparisthitā //MU_6,85.5//

adhas tv apānarūpaiva madhye somyaiva sarvadā /
pṛṣṭhād udānarūpaiva puṃsas svasthasya tiṣṭhati //MU_6,85.6//

sarvayatnam adho yātā yadi yatnān na dhāryate /
tat pumān mṛtim āyāti tayā nirgatayā balāt //MU_6,85.7//

samastaivordhvam āyātā yadi yuktyā na dhāryate /
tat pumān mṛtyum āyāti tayā nirgatayā balāt //MU_6,85.8//

sarvathātmani cet tiṣṭhet tyaktvordhvādhogamāgamam /
taj jantor jāyate vyādhir malamārutarodhataḥ //MU_6,85.9//

sāmānyanāḍīvaidhuryāt sāmānyavyādhisambhavaḥ /
pradhānanāḍīvaidhuryāt pradhānavyādhisambhavaḥ //MU_6,85.10//

rāmaḥ:
kiṃvināśāḥ kimutpādāś śarīre 'smin munīśvara /
ādhayo vyādhayaś caiva yathāvat kathayāśu me //MU_6,85.11//

vasiṣṭhaḥ:
ādhayo vyādhayaś caiva dvayaṃ duḥkhasya kāraṇam /
tannivṛttiṃ sukhaṃ vidyāt tatkṣayo mokṣa ucyate //MU_6,85.12//

mithaḥ kadācij jāyete kadācit samam eva tu /
paryāyeṇa kadācit tāv ādhivyādhī śarīrake //MU_6,85.13//

dehaduḥkhaṃ vidur vyādhim ādhyākhyaṃ vāsanāmayam /
maurkhyamūle hi te vidyāt tattvajñānaparikṣaye //MU_6,85.14//

atattvajñānavaśatas svendriyākramaṇaṃ vinā /
hṛdi tānavam ujjhatsu rāgadveṣeṣv anāratam //MU_6,85.15//

idaṃ prāptam idaṃ neti jāḍyāndhyaghanamohadāḥ /
ādhayas sampravartante varṣāsu mihikā iva //MU_6,85.16//

bhṛśaṃ sphurantīṣv icchāsu maurkhyāc cetasy anirjite /
durannābhyavahāreṇa durdeśākramaṇena ca //MU_6,85.17//

duṣkālavyavahāreṇa duṣkriyāsphuraṇena ca /
durjanāsaṅgadoṣeṇa durbhāvodbhavanena ca //MU_6,85.18//

kṣīṇatvād vā prapūrṇatvān nāḍiṣv asukhasaṃsṛtau /
prāṇe vidhuratāṃ yāte kupatheva navādhvage //MU_6,85.19//

daussthityakāraṇaṃ doṣād vyādhir dehe pravartate /
nadyāṃ prāvṛṇnidāghābhyām ivākāraviparyayaḥ //MU_6,85.20//

prāktanī vaihikī vāpi śubhā vāpy aśubhā matiḥ /
yaivādhikā saiva tathā tasmin yojayati krame //MU_6,85.21//

ādhayo vyādhayaś caivaṃ jāyante bhūtapañcake /
kathaṃ śṛṇu vinaśyanti rāghavāṇāṃ kulodvaha //MU_6,85.22//

dvividho hy ādhir astīha sāmānyas sāra eva ca /
vyavahāras tu sāmānyas sāro janmamayas smṛtaḥ //MU_6,85.23//

prāptenābhimatenaiva naśyanti vyāvahārikāḥ /
ādhikṣayeṇādhibhavāḥ kṣīyante vyādhayo 'py alam //MU_6,85.24//

ātmajñānaṃ vinā sāro nādhir naśyati rāghava /
bhūyo rajjvavabodhena rajjusarpo hi naśyati //MU_6,85.25//

ādhivyādhivilāsānāṃ rāma sārādhisaṅkṣayaḥ /
sarveṣāṃ mūlahā prāvṛṇnadīva taṭavīrudhām //MU_6,85.26//

anādhijā vyādhayas tu dravyamantraśubhakramaiḥ /
cikitsakādiśāstroktair naśyanty abhrair ivātapāḥ //MU_6,85.27//

snānamantrauṣadhopāyavaktṝṇy adhigatāni ca /
tvayā cikitsāśāstrāṇi kim anyad upadiśyate //MU_6,85.28//

rāmaḥ:
ādheḥ kathaṃ bhaved vyādhiḥ kathaṃ ca sa vinaśyati /
dravyād itarayā yuktyā mantrapuṇyādipūrvayā //MU_6,85.29//

vasiṣṭhaḥ:
citte vidhurite dehas samyaṅ nānubhavaty ayam /
yathā hi ruṣito jantur agram eva na paśyati //MU_6,85.30//

anapekṣya yathāprāptam amārgam anudhāvati /
prakṛtaṃ mārgam utsṛjya śarārto hariṇo yathā //MU_6,85.31//

saṅkṣobhāt sāmyam utsṛjya vahanti prāṇavāyavaḥ /
dehe gajaghaṭārtāni payāṃsīva sarittaṭe //MU_6,85.32//

asamaṃ vahati prāṇe nāḍyo yānti visaṃsthitim /
asamyak saṃsthite bhūpe yathā varṇāśramakramāḥ //MU_6,85.33//

kāścin nāḍyaḥ prapūrṇatvaṃ yānti kāścic ca riktatām /
prāṇe vidhurite deśe sarvartau sarito yathā //MU_6,85.34//

kujīrṇatvam ajīrṇatvam atijīrṇatvam eva vā /
doṣāyaiva prayāty annaṃ prāṇasañcāraduṣkramaiḥ //MU_6,85.35//

yathā kāṣṭhāni nayati prāptaṃ deśaṃ saridrayaḥ /
tathānnāni nayaty antaḥ prāṇavātas svam āśrayam //MU_6,85.36//

yāny annāni virodhena tiṣṭhanty antaś śarīrake /
tāny eva vyādhitāṃ yānti pariṇāmasvabhāvataḥ //MU_6,85.37//

evam ādher bhaved vyādhir ādhyabhāvāc ca naśyati /
yathā mantraiś ca naśyanti vyādhayas tatkramaṃ śṛṇu //MU_6,85.38//

yathā virekaṃ kurvanti harītakyas svabhāvataḥ /
bhāvanāvaśataḥ kāryaṃ tathā yaralavādayaḥ //MU_6,85.39//

śuddhayā puṇyayā sādho kriyayā sādhusevayā /
manaḥ prayāti vaimalyaṃ nikaṣeṇeva kāñcanam //MU_6,85.40//

ānando vardhate dehe śuddhe cetasi rāghava /
pūrṇendāv udite vyabhre nairmalyaṃ bhuvane yathā //MU_6,85.41//

sattvaśuddhau vahanty ete krameṇa prāṇavāyavaḥ /
jarayanti tathānnāni vyādhis tena vinaśyati //MU_6,85.42//

ādhivyādhyor iti proktau nāśotpattikramau tvayi /
kuṇḍalinyāḥ kathāyogād adhunā prakṛtaṃ śṛṇu //MU_6,85.43//

puryaṣṭakāparākhyasya jīvasya prathamāśrayam /
viddhi kuṇḍalinīm antar āmodasyeva mañjarīm //MU_6,85.44//

tāṃ yadā pūrakābhyāsād āpūrya sthīyate ciram /
tadaiti mairavaṃ sthairyaṃ kāyasyāpīnatā tathā //MU_6,85.45//

yadā pūrakapūrṇāntar amuktaprāṇamārutam /
nīyate saṃvidaivordhvaṃ soḍhagharmaklamaśramaṃ //MU_6,85.46//

sarpī prakupitevoccair yāti daṇḍopamāṃ gatā /
nāḍīs sarvās samādāya dehe baddhā latopamā //MU_6,85.47//

tadā samastam evemaṃ khaṃ plāvayati dehakam /
nīrandhrā pavanāpūrṇā bhastrevāmbugataṃ naram //MU_6,85.48//

ityabhyāsavilāsena yogena vyomagāmitām /
yoginaḥ prāpnuvanty uccair dīnās te sudaśām iva //MU_6,85.49//

brahmanāḍipravāheṇa śaktiḥ kuṇḍalinī yadā /
bahir ūrdhvapravāheṇa dvādaśāṅgulamūrdhani //MU_6,85.50//

recakena prayogeṇa nāḍyantaranirodhinā /
muhūrtaṃ sthitim āpnoti tadā vyomagadarśanam //MU_6,85.51//

rāmaḥ:
darśanaṃ kīdṛśaṃ brahman nayanāṃśugaṇaṃ vinā /
anyeṣām indriyāṇāṃ ca tattvam evaṃ kathaṃ bhavet //MU_6,85.52//

vasiṣṭhaḥ:
na kecana mahābāho bhūcareṇa nabhaścarāḥ /
adivyair āśritājñānair dṛśyante puruṣendriyaiḥ //MU_6,85.53//

vijñānādūrasaṃsthena buddhinetreṇa rāghava /
dṛśyante vyomagās siddhās svapnavat svārthadā api //MU_6,85.54//

svapnāvalokanaṃ yadvat tadvat siddhāvalokanam /
kevalo 'yaṃ viśeṣo yat siddhaprāptau sthirārthatā //MU_6,85.55//

mukhād bahir dvādaśānte recakābhyāsayuktitaḥ /
prāṇe ciraṃ sthitiṃ nīte praviśanty aparāṃ purīm //MU_6,85.56//

rāmaḥ:
vada svabhāvasya kathaṃ brahman na calati sthitiḥ /
vaktāras sānukampā hi duṣpraśne 'pi na khedinaḥ //MU_6,85.57//

vasiṣṭhaḥ:
śaktir vastusvabhāvākhyā yathā sphurati yātmanaḥ /
sargādinā tathaivāsau sthitiṃ yātīti niścayaḥ //MU_6,85.58//

avastutvād avidyāyā vastuśaktir api kvacit /
bhidyate dṛśyate hy aṅga vasante śāradaṃ phalam //MU_6,85.59//

sarvam evaṃvidhaṃ brahma nānānānātayānayā /
dṛśyate vyavahārārthaṃ kevalaṃ kalpyate sthitiḥ //MU_6,85.60//

rāmaḥ:
sūkṣmacchidrādigatyarthaṃ pūraṇārthaṃ ca khasya vā /
aṇutāṃ sthūlatāṃ vāpi kāyo 'yaṃ nīyate katham //MU_6,85.61//

vasiṣṭhaḥ:
kāṣṭhakrakacayoś śleṣād yathā cchedaḥ pravartate /
tayos saṅgharṣaṇād agnis svabhāvāj jāyate tathā //MU_6,85.62//

māṃsābjayantraṃ jaṭhare sthitaṃ śliṣṭamukhaṃ mithaḥ /
ūrdhvādhassammilanmūlaṃ dyubhūmyor iva vai talam //MU_6,85.63//

tasya kuṇḍalinī lakṣmīr nilīnāntar nijāspade /
padmarāgasamudgasya kośe muktāvalī yathā //MU_6,85.64//

āvartaphenamāleva nityaṃ śalaśalāyate /
daṇḍāhateva bhujagī susannatavivartanā //MU_6,85.65//

dyāvāpṛthivyor madhyasthā kriyeva spandarūpiṇī /
saṃvinmadhuvibodhotthā hṛtpadmapuṭaṣaṭpadī //MU_6,85.66//

tat sarvaṃ śaktipadmādi bāhyair ābhyantarais sadā /
hṛdi vyādhūyate vātair abhravṛndam ivābhitaḥ //MU_6,85.67//

yad yad vyoma sphuraty aṅga svabhāvāt tatra vāyavaḥ /
pelavaṃ mṛdu yat kiñcit tat tat pracalayanty alam //MU_6,85.68//

vātair āhanyamānaṃ tat padmādi taralāyate /
hṛdy anyo'nyanikāṣeṇa pallavādi yathā tarau //MU_6,85.69//

dehoṣmakāraṇaṃ sarvarasādipacanodyatam /
janayaty agnim anyo'nyasaṅgharṣād ghanaveṇuvat //MU_6,85.70//

svabhāvaśītaśītātmā dehas tenauṣṇyam ety alam /
uditena sa sarvāṅgaṃ bhuvanaṃ bhānunā yathā //MU_6,85.71//

sarvato visaradraśmi tat tejas tārakākṛti /
hṛtpadmahemabhramaro yogināṃ cintyatāṃ gatam //MU_6,85.72//

tat prakāśamayaṃ jñānaṃ cintitaṃ sat prayacchati /
yena yojanalakṣasthaṃ vastu niśy api dṛśyate //MU_6,85.73//

tasyāgner vāḍavasyeva jalaṃ saṃśuṣkam indhanam /
māṃsapaṅkajaṣaṇḍāḍhyahṛtsaraḥ kośavāsinaḥ //MU_6,85.74//

yad abjaśītalatvaṃ tad apānātmendur ucyate /
itīndor utthitas so 'gnir agnīṣomau hi dehakaḥ //MU_6,85.75//

sarvam ūṣmātmakaṃ kiñcit tejo'rkāgnyabhidhaṃ viduḥ /
śītātmakaṃ ca somākhyam ābhyām eva kṛtaṃ jagat //MU_6,85.76//

vidyāvidyāsvarūpeṇa sarvaṃ sadasadātmanā /
jagad dvayena nirvṛttaṃ tad evaivaṃ vibhajyate //MU_6,85.77//

sac cit prakāśaṃ vidyādi sūryam agniṃ vidur budhāḥ /
asaj jāḍyaṃ tamo 'vidyādy āhus somaṃ maṇīṣiṇaḥ //MU_6,85.78//

rāmaḥ:
vahnir vāryātmanas somād udetīti mune śrutam /
somasyotpattim adhunā vada me vadatāṃ vara //MU_6,85.79//

vasiṣṭhaḥ:
agnīṣomau mithaḥ kārye kāraṇe ca svasaṃsthiteḥ /
paryāyeṇa samau caitau prajāyete parasparam //MU_6,85.80//

janmāṅga bījāṅkuravat tathā divasarātrivat /
sthitiś chāyātapasamā kevalā caitayor bhavet //MU_6,85.81//

tulyakālopalambhā hi mithaś chāyātapasthitiḥ /
kevalaikopalambhā syāt sthitir divasarātrivat //MU_6,85.82//

kāryakāraṇabhāvaś ca dvividhaḥ kathito 'nayoḥ /
sadrūpapariṇāmottho vināśapariṇāmajaḥ //MU_6,85.83//

ekasmād yad dvitīyasya sambhavo 'ṅkurabījavat /
kāryakāraṇabhāvo 'sau sadrūpapariṇāmajaḥ //MU_6,85.84//

ekanāśe dvitīyasya yad bhāvo dinarātrivat /
kāryakāraṇabhāvo 'sau vināśapariṇāmajaḥ //MU_6,85.85//

sadrūpapariṇāmasya mṛdghaṭakramasaṃsthiteḥ /
akṣopalambhād itarat pramāṇaṃ nopayujyate //MU_6,85.86//

vināśapariṇāmasya dinarātrikramasthiteḥ /
abhāvo 'py ekavastūttho gato mukhyapramāṇatām //MU_6,85.87//

svanāśe nāsti kartṛtvam ityādyā yuktivādinaḥ /
avajñāya bahiḥ kāryās svānubhūtyapalāpinaḥ //MU_6,85.88//

pratyakṣavad abhāvo 'pi pramaiva raghunandana /
agnyabhāvo hi śītasya pramāṇaṃ sarvajantuṣu //MU_6,85.89//

agner dhūmatayā bhāgo yaḥ prayāti payodatām /
sadrūpapariṇāmena tad agnis somakāraṇam //MU_6,85.90//

agnir nāśātmakatayā śaityād aptāṃ prayāti yat /
vināśapariṇāmena tad agnis somakāraṇam //MU_6,85.91//

saptāmbudhipayaḥ pītvā dhūmodgāreṇa vāḍavaḥ /
payodatāṃ prayātena tad eva janayaty alam //MU_6,85.92//

arkaḥ pītvā niśānātham amāvasyāṃ punaḥ punaḥ /
udgiraty amale pakṣe mṛṇālam iva sārasaḥ //MU_6,85.93//

pītvāmṛtopamaṃ śītaṃ prāṇas somaṃ mukhāgragaṃ /
abbhāgam āpūrayati śarīre 'pānatāṃ gataḥ //MU_6,85.94//

jalād aṇutayā bhāgo yaḥ prayāty arkaraśmitām /
sadrūpapariṇāmena taj jalaṃ vahnikāraṇam //MU_6,85.95//

nāśātmakatayā toyam auṣṇyād yāti yad agnitām /
vināśapariṇāmena tat toyaṃ vahnikāraṇam //MU_6,85.96//

agner vināśe sadrūpaḥ pariṇāmo niśākaraḥ /
indor nāśe nigharṣotthapariṇāmo hutāśanaḥ //MU_6,85.97//

hutāśo nāśam āgatya somo bhavati vai tathā /
divaso nāśam āgatya rātrir bhavati vai yathā //MU_6,85.98//

tamaḥprakāśayoś chāyātapayor dinarātrayoḥ /
madhye vilakṣaṇaṃ rūpaṃ prājñair api na labhyate //MU_6,85.99//

sandhir apy ābilo yas syād etayor eva tad vapuḥ /
bhāvābhāvau yathaikasya śliṣṭāv etau tathaiva hi //MU_6,85.100//

dvābhyāṃ caitanyajāḍyābhyāṃ bhūtāni prasphuranti hi /
yathā tamaḥprakāśābhyām ahorātrā mahītale //MU_6,85.101//

cidrūpajaḍarūpābhyām ārabdheyaṃ jagatsthitiḥ /
jalāmṛtābhyāṃ miśrābhyāṃ dvābhyāṃ tanur ivaindavī //MU_6,85.102//

prakāśam analaṃ sūryaṃ cidrūpaṃ viddhi rāghava /
jaḍātmakaṃ tamorūpaṃ viddhi somaśarīrakam //MU_6,85.103//

citsūrye nirmale dṛṣṭe tamo naśyed bhavāmayaḥ /
vyomasūrye bahir dṛṣṭe yathā kṛṣṇaniśātamaḥ //MU_6,85.104//

somadehe jaḍe dṛṣṭe cittejo 'satyavad bhavet /
niśīthe vilasaccandre yathā sauraḥ prabhābharaḥ //MU_6,85.105//

somaṃ prakaṭayaty agniś cid dehaṃ suciraprabhā /
agniṃ bhāsayatīnduś ca dehaṃ svaṃ rūpam arpayan //MU_6,85.106//

cin niṣkriyā tv anābhāsā kevalā nopalabhyate /
āloka iva dīpena dehenaivāvagamyate //MU_6,85.107//

citaś cetyonmukhatvena lābhas saiva ca saṃsṛtiḥ /
niścetyāyās tu no lābho nirvāṇaṃ ca tad eva hi //MU_6,85.108//

anyo'nyalabdhasattākāv evaṃ kuḍyaprakāśavat /
agnīṣomāv imau viddhi sampṛktau dehadehinau //MU_6,85.109//

atiśāyini nirvāṇe jāḍye caivātiśāyini /
agnes somasya caivāṅga sthitir bhavati kevalā //MU_6,85.110//

prāṇo 'gnir uṣṇaprakṛtir apānaś śītalaś śaśī /
chāyātapavad ity etau saṃsthitau mukhamārgagau //MU_6,85.111//

apāne śītale sattām ety uṣṇaḥ prāṇapāvakaḥ /
pratibimbam ivādarśe sa ca tasmiṃs tathaiva hi //MU_6,85.112//

cidagniḥ padmayantrasthaṃ somaṃ vāryātmakaṃ tviṣā /
janayaty anubhūtyeha kuḍyālokaṃ yathā bahiḥ //MU_6,85.113//

saṃsṛtyādau hi yā kācit saṃvic chītoṣṇarūpiṇī /
agnīṣomābhidhāṃ prāptā saiva sargo nṛṇām iha //MU_6,85.114//

yatra somakalā grastā kṣaṇaṃ sūryeṇa ṣoḍaśī /
mukhād vitastimātrāgre tatra baddhapado bhava //MU_6,85.115//

nūnaṃ sūryapadaṃ prāptas somo yatra hṛdambare /
nūnaṃ kevalayā sthityā tatra baddhapado bhava //MU_6,85.116//

auṣṇyam agniś cid ādityaś śaityaṃ soma udāhṛtaḥ /
yatraitau pratibimbasthau tatra baddhapado bhava //MU_6,85.117//

śārīrasomasūryāgnisaṅkrāntijño bhavānagha /
atra yojanalakṣasthaṃ vastu paśyasi niśy api /

atra saṅkrāntikālā hi bāhyās tṛṇasamās smṛtāḥ //MU_6,85.118//

saṅkrāntim uttaram athāyanam aṅga samyakkālaṃ tathā viṣuvatī yadi dehavātaiḥ /
antar bahisstham iva vetsi yathānubhūtaṃ tac chocasīha na punaḥ param abhyupetaḥ //MU_6,85.119//

agnīṣomavicāropadeśayogo nāma sargaḥ


ṣaḍaśītitamas sargaḥ

vasiṣṭhaḥ:
aṇutāṃ sthūlatāṃ cāyaṃ yathā gacchati yoginām /
deho rāma tathā samyag vakṣyamāṇam idaṃ śṛṇu //MU_6,86.1//

hṛdy abjapattrakośotthaḥ prasphuraty ānalaḥ kaṇaḥ /
hemabhramaravat sāndhye vidyutkaṇa ivāmbude //MU_6,86.2//

sa pravardhanasaṃvittyā vātyayevāśu vardhate /
saṃvidrūpatayā nūnam arkavad yāti codayam //MU_6,86.3//

sandhyābhraprathamārkābho vṛddhim abhyāgataḥ kṣaṇāt /
gālayaty akhilaṃ sāṅgaṃ dehaṃ hema yathānalaḥ //MU_6,86.4//

jalasparśāsaho yuktyā gālayaty upalādy api /
bāhya evānalaspanda āntaras tu viśeṣataḥ //MU_6,86.5//

sa śarīradravaḥ paścād vidhūya kvāpi nīyate /
citkṣobhitena prāṇena nīhāro vātyayā yathā //MU_6,86.6//

ādhāranāḍinirhīnā vyomasthaivāvaśiṣyate /
śaktiḥ kuṇḍalinī vahner dhūmalekheva nirgatā //MU_6,86.7//

kroḍīkṛtamanobuddhimayajīvādyahaṅkṛtiḥ /
antassphuraccamatkārā dhūmalekheva tāgarī //MU_6,86.8//

bisavālavraṇe bhittāv upale divi bhūtale /
sā yathā yojyate yatra tena niryāty alaṃ tathā //MU_6,86.9//

saṃvittis saiva yady aṅga rasādānād yathākramam /
rasenāpūrṇatām eti tan nīhāra ivāmbunā //MU_6,86.10//

rasapūrṇā yam ākāraṃ bhāvayaty āśu tat tathā /
dhatte citrakṛto buddhau rekhā rāma yathākṛtim //MU_6,86.11//

dṛḍhabhāvavaśād antar asthīny āpnoti sā tataḥ /
mātṛgarbhaniṣaṇṇeva suṣiktevāṅkurasthitiḥ //MU_6,86.12//

yathābhimatam ākāraṃ pramāṇaṃ ceti rāghava /
jīvaśaktir avāpnoti sumervādi tṛṇādi vā //MU_6,86.13//

śrutaṃ tvayā yogasādhyam aṇimādyarthasādhanam /
jñānasādhyam idānīṃ tvaṃ śṛṇu śravaṇabhūṣaṇam //MU_6,86.14//

ekaṃ cinmātram astīha śuddhaṃ somyam alakṣitam /
sūkṣmāt sūkṣmataraṃ śāntaṃ nājagan na jagatkriyāḥ //MU_6,86.15//

tac cinoty ātmanātmānaṃ saṅkalponmukhatāṃ gatam /
yadā tadā jīva iti proktam ābilatāṃ gatam //MU_6,86.16//

asatyam eva saṅkalpabhrameṇedaṃ śarīrakam /
jīvaḥ paśyati mūḍhātmā bālo yakṣam ivoddhatam //MU_6,86.17//

yadā tu jñānadīpena samyagāloka āgate /
saṅkalpamoho jīvasya kṣīyate śaradabhravat //MU_6,86.18//

śāntim āyāti deho 'yaṃ sarvasaṅkalpasaṅkṣaye /
tadā rāghava niśśeṣaṃ dīpas tailakṣaye yathā //MU_6,86.19//

nidrāvyapagame jantur yathā svapnaṃ na paśyati /
jīvo hi bhāvite satye tathā dehaṃ na paśyati //MU_6,86.20//

atattve tattvabhāvena jīvo dehāvṛtas sthitaḥ /
nirdeho bhavati śrīmān sukhī tattvaikabhāvanāt //MU_6,86.21//

anātmani śarīrādāv ātmabhāvanam aṅga yat /
sūryādyālokadurbhedaṃ hārdaṃ tad dāruṇaṃ tamaḥ //MU_6,86.22//

ātmany evātmabhāvena sarvavyāpi nirañjanam /
cinmātram amalo 'smīti jñānādityena paśyati //MU_6,86.23//

pratimanvantaraṃ rāma buddhatām anutiṣṭhati /
kalau harir ameyātmā kiñcid āśritya kāraṇam //MU_6,86.24//

tasya buddhābhidhānasya munināthasya rāghava /
ye bhaktimanto dhīmanto mokṣamārgābhikāṅkṣiṇaḥ //MU_6,86.25//

śūnyaṃ vijñānamātraṃ vā madhyaṃ vā kiñcid etayoḥ /
astīti hetūpanyāsair brahma vyapadiśanti te //MU_6,86.26//

teṣāṃ madhye hi vijñānavido dvitve kṣayīkṛte /
jagad bhrāntiparāmarśamātraṃ paśyanti netarat //MU_6,86.27//

madhyaṃ mādhyamikāḥ prāhuḥ kṣaṇabhaṅgavidaḥ pare /
na śūnyaṃ na ca vijñānam idaṃ kiñcid iti sthitāḥ //MU_6,86.28//

te śūnyavādinas tv anye śūnyatvadṛḍhabhāvanāḥ /
vyomnaś śūnyataraṃ sarvaṃ jagad ity āsthayojjhitāḥ //MU_6,86.29//

ekam ākāśam evoccair ākāśaviśadāśayāḥ /
paśyanti rāma nātmānaṃ jagadādi ca vā pṛthak //MU_6,86.30//

śilākuḍyena niryānti nabhasevānirodhitam /
śastrānilair na bhidyante nabhobhāgā ivācalāḥ //MU_6,86.31//

sumeruvipulākārā apy ādityāṃśureṇuṣu /
bisatantuṣu megheṣu tiṣṭhanti paramāṇuvat //MU_6,86.32//

śūnyatvam iva saṃyātāś śūnyatābaddhabhāvanāḥ /
śūnyā iva nabhobhāgāś śūnye tiṣṭhanti vijvaram //MU_6,86.33//

śūnye ca viditātmāno bhāvayanti yathaiva yat /
tat tathaivāśu paśyanti dṛḍhabhāvanayā svayā //MU_6,86.34//

dṛḍhabhāvānusandhānād vimūḍhā api rāghava /
viṣaṃ nayanty amṛtatām amṛtaṃ viṣatām api //MU_6,86.35//

evaṃ yathā yathaiveha bhāvyate dṛḍhabhāvanam /
bhūyate hi tathaivāśu tad ety ālokitaṃ punaḥ //MU_6,86.36//

satyabhāvena dṛṣṭo 'yaṃ deho deho bhavaty alam /
dṛṣṭas tv asatyabhāvena vyomatāṃ yāti dehakaḥ //MU_6,86.37//

aṇimādipadaprāptau jñānayuktir iti śrutā /
bhavataiṣādhunā rāma yuktim anyām imāṃ śṛṇu //MU_6,86.38//

recakābhyāsayogena jīvaḥ kuṇḍalinīgṛhāt /
uddhṛtya yojyate vāyāv āmodaḥ kusumād iva //MU_6,86.39//

tyajyate vigataspando deho 'yaṃ kāṣṭhaloṣṭavat /
dehe vijīve vimaṇau vaṃśe ca ka ivādaraḥ //MU_6,86.40//

sthāvare jaṅgame vāpi yathābhimatayecchayā /
bhoktuṃ tatsampadaṃ samyag jīvo 'ntar viniveśyate //MU_6,86.41//

iti siddhiśriyaṃ bhuktvā sthitaṃ cet tad vapuḥ punaḥ /
praviśyate svam anyad vā yad yathātrābhirocate //MU_6,86.42//

dehād ayātayā viṣvag vyāptavatyā ca khānilam /
saṃvidā jagad āpūrya sampūrṇaṃ sthīyate 'tha vā //MU_6,86.43//

jñātvā sadābhyuditam ujjhitadoṣam īśaṃ yad yad yathā samabhivāñchati citprakāśaḥ /
prāpnoti tat tad acireṇa tathaiva rāma sampatpadaṃ vidur anāvaraṇatvam eva //MU_6,86.44//

aṇimādiyogopadeśo nāma sargaḥ


saptāśītitamas sargaḥ

vasiṣṭhaḥ:
aṇimādiguṇaiśvaryayuktā sā nṛpamāninī /
evaṃ babhūva cūḍālā ghanābhyāsavatī satī //MU_6,87.1//

jagāmākāśamārgeṇa viveśāmbudhikoṭaram /
cacāra vasudhāpīṭhe gaṅgevāmalaśītalā //MU_6,87.2//

kṣaṇam apy agatā bhartur vakṣasaś cetasas tathā /
sarveṣūvāsa rājyeṣu lakṣmīr iva jagatsu ca //MU_6,87.3//

ākāśagāminī śyāmā vidyudālolabhūṣaṇā /
babhrāma meghalekheva girimālā mahītale //MU_6,87.4//

kāṣṭhaṃ tṛṇopalaṃ bhūmiṃ khaṃ vātam analaṃ jalam /
nirvighnam aviśat sarvaṃ tantur muktāphalaṃ yathā //MU_6,87.5//

meror upari śṛṅgāṇi lokapālapurāṇi ca /
digvyomodararandhrāṇi vijahāra yathāsukham //MU_6,87.6//

tiryagbhūtapiśācādyais saha nāgāmarāsuraiḥ /
vidyādharāpsarassiddhair vyavahāraṃ cakāra sā //MU_6,87.7//

yatnena taṃ ca bhartāram ātmajñānāmṛtaṃ prati /
bahuśo bodhayām āsa mātā bālam ivātmajam //MU_6,87.8//

na cāsāv āpa tadbhartā rājā viśrāntim ātmani /
muktāphalam asaṃśliṣṭaṃ muktāphala ivātale //MU_6,87.9//

etāvatāpi kālena tām evaṃguṇaśālinīm /
bālo vidyām iva nṛpaś cūḍālāṃ na viveda saḥ //MU_6,87.10//

kalāvidagdhā mugdhā ca bāleyaṃ gṛhiṇī mama /
ity eva kevalaṃ rājā sa cūḍālāṃ viveda tām //MU_6,87.11//

sāpy alabdhātmaviśrāntes tāṃ siddhiśriyam ātmanaḥ /
darśayām āsa no rājñaś śūdrasyeva makhakriyām //MU_6,87.12//

rāmaḥ:
mahatyās siddhayoginyās tasyā api śikhidhvajaḥ /
yatnena prāpa no bodhaṃ budhyate 'nyaḥ kathaṃ prabho //MU_6,87.13//

vasiṣṭhaḥ:
upadeśakramo nāma vyavasthāmātrapālanam /
jñaptes tu kāraṇaṃ śuddhā śiṣyaprajñaiva rāghava //MU_6,87.14//

na śrutena na puṇyena jñāyate jñeyam ātmanaḥ /
jānāty ātmānam ātmaiva sarpas sarpapadāni va //MU_6,87.15//

rāmaḥ:
evaṃ sthite varamune katham etaj janaśrutau /
śrutaṃ gurūpadeśaś ca svātmajñānasya kāraṇam //MU_6,87.16//

vasiṣṭhaḥ:
atyantaṃ kṛpaṇaḥ kaścit kirāṭo dhanadhānyavān /
āste vindhyāṭavīkacche kuṭumbī vraṇakīṭavat //MU_6,87.17//

tasyaikadā nipatitā gacchato vindhyajaṅgale /
ekā varāṭikā rāma tṛṇajālabusāvṛte //MU_6,87.18//

kārpaṇyāt sa prayatnena sarvaṃ tṛṇabusādikam /
kapardikārtham abhito dudhāva divasatrayam //MU_6,87.19//

kapardakād dvau bhavataś catvāro 'ṣṭau ca kālataḥ /
tataś śataṃ sahasraṃ ca sahasraṃ ceti cetasā //MU_6,87.20//

kalayañ jaṅgale dīno rātrindinam atandritaḥ /
janahāsaṃ sahaṃs trīṇi dināni dhutavān busam //MU_6,87.21//

tato dinatrayasyānte tena tasmāt kujaṅgalāt /
pūrṇendubimbapratimo labdhaś cintāmaṇir mahān //MU_6,87.22//

taṃ prāpya tuṣṭahṛdayas samāgatya gṛhaṃ sukhī /
prāptākhilajagadbhūtiś śāntasarvabhayas sthitaḥ //MU_6,87.23//

evaṃ yathā kirāṭena kapardānveṣaṇena tat /
ratnaṃ labdhaṃ jaganmūlyam ahorātram akhidyatā //MU_6,87.24//

tathā śrutopadeśena svātmajñānam avāpyate /
anyad anviṣyate cānyal labhyate hi gurukramāt //MU_6,87.25//

brahma sarvendriyātītaṃ śrutādīndriyasaṃvidā /
tenopadeśād anagha nātmatattvam avāpyate //MU_6,87.26//

gurūpadeśaṃ ca vinā nātmatattvāgamo bhavet /
kena cintāmaṇir labdhaḥ kapardānveṣaṇaṃ vinā //MU_6,87.27//

tattvasyāsya mahārghasya gurūpakathanaṃ gatam /
akāraṇaṃ kāraṇatāṃ maṇer iva kapardakaḥ //MU_6,87.28//

paśya rāghava māyeyaṃ mohanī mahatām api /
anyad anviṣyate yatnād anyad āsādyate phalam //MU_6,87.29//

anyat karoti puruṣaḥ phalam anyad eva prāpnoti vastuniyatiś ca vilokyate ca /
tasmād anantavibhavasya jagatkramasya śreyo 'tivāhanam asaṅgam avajñayaiva //MU_6,87.30//

kirāṭopākhyānaṃ nāma sargaḥ


aṣṭāśītitamas sargaḥ

vasiṣṭhaḥ:
tataś śikhidhvajo rājā tattvajñānapadaṃ vinā /
ājagāma paraṃ mohaṃ yāmāndhyam iva bhūtalam //MU_6,88.1//

duḥkhāgnidīpitamanā manāg api vibhūtiṣu /
tāsv apīṣṭopanītāsu na reme 'gniśikhāsv iva //MU_6,88.2//

ekānteṣu diganteṣu nirjhareṣu guhāsu ca /
ājagāma ratiṃ jantumukteṣu vyasanī yathā //MU_6,88.3//

rāghava tvam ivāśeṣās sāntvānunayacodanaiḥ /
prārthitaḥ kāryate bhṛtyair mahīpo divasakriyāḥ //MU_6,88.4//

nityam uddāmavairāgyaḥ parivrāḍ iva śāntadhīḥ /
nindann eva mahābhogān abhoktaiva śriyāṃ sthitaḥ //MU_6,88.5//

dadāv atitarāṃ dānaṃ gobhūmikanakādikam /
devebhyo brāhmaṇebhyaś ca svajanebhyaś ca mānadaḥ //MU_6,88.6//

cacāra ca tapaḥ kartuṃ kṛcchracāndrāyaṇādikam /
paribabhrāma tīrthāni vanāny āyatanāni ca //MU_6,88.7//

sa tathāpi viśokatvaṃ manāg api na labdhavān /
anidhānāṃ khanan bhūmiṃ nidhānārthī nidhiṃ yathā //MU_6,88.8//

rātrindinam anantena śuṣyañ śokakṛśānunā /
cintayā cintayām āsa saṃsāravyādhibheṣajam //MU_6,88.9//

cintāparavaśo dīno rājyaṃ paśyan viṣopamam /
mahāvibhavam apy agre nāpaśyat khinnayā dhiyā //MU_6,88.10//

athaikadaikāntagatāṃ cūḍālām aṅkam āgatām /
idaṃ madhurayā vācā samuvāca śikhidhvajaḥ //MU_6,88.11//

śikhidhvajaḥ:
bhuktaṃ rājyaṃ ciraṃ kālaṃ bhuktā vibhavabhūmayaḥ /
adhunāsmi virāgeṇa yukto gacchāmi kānanam //MU_6,88.12//

na sukhāni na duḥkhāni nāpado na ca sampadaḥ /
kroḍīkurvanti bhūtāni muniṃ vananivāsinam //MU_6,88.13//

na deśabhaṅgasammoho na saṅgrāmajanakṣayaḥ /
rājyād apy adhikaṃ manye sukhaṃ vananivāsinaḥ //MU_6,88.14//

stabakastanadhāriṇyo raktapallavapāṇayaḥ /
mañjarījālahāsinyo lolaśubhrāmbudāṃśukāḥ //MU_6,88.15//

svaparāgāṅgahāriṇyaḥ kṛtakausumamaṇḍanāḥ /
susevyakāñcanaśilānitambataṭaśobhanāḥ //MU_6,88.16//

taraṅgamauktikaprotasarinmuktālatāvṛtāḥ /
latāvayasyāvalitā mugdhamugdhamṛgātmajāḥ //MU_6,88.17//

svabhāvoddāmasaugandhyā vitīrṇaphalabhojanāḥ /
ṣaṭpadaśreṇinayanāḥ puṣpāpūranatāṅgikāḥ //MU_6,88.18//

āśvāsāspadatāṃ yātāś śītalāmalagātrikāḥ /
ramayanti tvam iva māṃ vanavīthyo varānane //MU_6,88.19//

yathā viviktam ekānte mano bhavati nirvṛtam /
na tathā śaśibimbeṣu na ca brahmendrasadmasu //MU_6,88.20//

asmin matpraṇaye tanvi na vighnaṃ kartum arhasi /
bhartur vighaṭayantīcchāṃ na svapne 'pi kulastriyaḥ //MU_6,88.21//

cūḍālā:
prāptakālaṃ kṛtaṃ kāryaṃ rājate nātha netarat /
vasante rājate puṣpaṃ phalaṃ śaradi rājate //MU_6,88.22//

jarājaraḍhadehānāṃ yuktaṃ vanasamāśrayaḥ /
na yūnāṃ tvādṛśām eva tenaitan me na rocate //MU_6,88.23//

yauvanena mahārāja na yāvad vayam ujjhitāḥ /
puṣpaugheneva taravas tāvac chobhāmahe gṛhe //MU_6,88.24//

puṣpābhayā puṣpasitaṃ jarasā saha kānanam /
samaṃ gṛhād gamiṣyāmo haṃsā iva taros saraḥ //MU_6,88.25//

aprāptakālaṃ nṛpateḥ prajāpālanam ujjhataḥ /
rājayakṣmeva candrasya mahad eno na naśyati //MU_6,88.26//

aprāptakāriṇaṃ bhūpaṃ rodhayanti ca vai prajāḥ /
rodhayanti hy akāryebhyaḥ prabhubhṛtyāḥ parasparam //MU_6,88.27//

śikhidhvajaḥ:
alam utpalamālākṣi vighnenābhimatasya me /
viddhi māṃ gatam eveto dūram ekāntakānanam //MU_6,88.28//

bālā tvam anavadyāṅgī nāgantavyaṃ vanaṃ tvayā /
puṃsām api hi mṛdvaṅgi durviṣahyo vanāśrayaḥ //MU_6,88.29//

na samarthā vanāvāse yoṣitaḥ kaṭhinā api /
kā nāma puṣpamañjaryas soḍhum arkātapaṃ kṣamāḥ //MU_6,88.30//

bhavatyā pālayantyeha rājyaṃ sthātavyam uttame /
kuṭumbabhārodvahanaṃ patyau yāte vrataṃ striyaḥ //MU_6,88.31//

ity uktvā dayitāṃ rājā tām induvadanāṃ vaśī /
uttasthau snātum akhilaṃ dinakāryaṃ cakāra ha //MU_6,88.32//

athojjhitaprajāceṣṭo ravir astācalaṃ yayau /
śikhidhvajo vanam iva samastajanadurgamam //MU_6,88.33//

saṃhṛtya vitataṃ rūpaṃ tam evānuyayau prabhā /
nāthaṃ bhavananiṣkrāntaṃ cūḍālevānurāgiṇī //MU_6,88.34//

āyayau yāminī śyāmā bhuvanaṃ bhasmadhūsaram /
dhṛtavyomāpagaṃ śarvam īrṣyayeva yamasvasā //MU_6,88.35//

dikṣu sandhyābhrahastāsu sthitāsu kṛtakuṇḍalam /
tamolavālakāṅkāsu jyotsnāhāsodayāṅkitam //MU_6,88.36//

gacchator aparaṃ pāraṃ dampatyor mairavaṃ vanam /
devodyānamayaṃ rantuṃ dinaśrīdinanāthayoḥ //MU_6,88.37//

āgacchator imaṃ pāraṃ hṛdyaṃ tīkṣṇakarojjhitam /
niśāniśānāthayoś ca dampatyor mairavaṃ punaḥ //MU_6,88.38//

tārāgaṇo 'pi dadṛśe viśīrṇo vyomakuṭṭime /
mukto maṅgalalājānāṃ digvadhūbhir ivāñjaliḥ //MU_6,88.39//

candrānanā tamaśśyāmā śītā kumudahāsinī /
yāminī yauvanaṃ prāpa sarojamukulastanī //MU_6,88.40//

kṛtasandhyāsamācāras saha cūḍālayeṣṭayā /
suṣvāpa śayane bhūpo maināka iva sāgare //MU_6,88.41//

athārdharātrasamaye deśe niśśabdatāṃ gate /
ghananidrāśilākośanilīne sakale jane //MU_6,88.42//

sa tasyāṃ samprasuptāyāṃ śayane komalāṃśuke /
bhṛśaṃ nidrāvimūḍhāyāṃ bhramaryām iva paṅkaje //MU_6,88.43//

tatyāja dayitāṃ suptām aṅkād rājā śikhidhvajaḥ /
svairaṃ svairaṃ mukhaṃ rāho ravicandraprabhām iva //MU_6,88.44//

uttasthau śayanāl līnavadhūkād dhavalāṃśukāt /
salakṣmīkād vilolormer hariḥ kṣīrārṇavād iva //MU_6,88.45//

nirjagāmāṅganaṃ mattasuptabhṛtyajanaṃ gṛhāt /
vanaṃ suptamṛgavyūhaṃ kesarī kandarād iva //MU_6,88.46//

khaḍgamātrasahāyo 'sau paṭadvayaparāvṛtaḥ /
ardhasuptadvārapālaṃ dvāradeśam avāpa ca //MU_6,88.47//

vīrakramārthaṃ yāmīti tatraiva dvārapavrajam /
yojayitvā jagāmāsau purān nirgatya pūrṇadhīḥ //MU_6,88.48//

rājyalakṣmyai namas tubhyam ity uktvā maṇḍalād gataḥ /
viveśogrām araṇyānīm eko nada ivārṇavam //MU_6,88.49//

ghanāndhakāragulmāḍhyā kṣudrabhūtaughakarkaśā /
sāraṇyānīniśā sā ca samaṃ tenātivāhitā //MU_6,88.50//

prātaś śūnyam araṇyānīkhaṃ tīrtvā vitataṃ dinam /
samam arkeṇa kasyāñcid viśaśrāma vanāvanau //MU_6,88.51//

bhānāv adṛśyatāṃ yāte tatra snānādipūrvakam /
kiñcit phalādikaṃ bhuktvā tāṃ nināya tamasvatīm //MU_6,88.52//

punaḥ prātaḥ purāṇy uccair maṇḍalāni girīn nadīḥ /
balād ullaṅghayām āsa rāma dvādaśaśarvarīḥ //MU_6,88.53//

tato mandaraśailasya taṭasthaṃ janadurgamam /
prāpa kānanam atyantadūrasthajanatāpuram //MU_6,88.54//

raṭatpraṇālasalilavāpīvalitapādapam /
śīrṇavedyādivijñātabhūtapūrvadvijāśramam //MU_6,88.55//

kṣudraprāṇivinirmuktaṃ siddhasevyalatālayam /
āpūrṇapādapalataṃ prāṇavṛttikaraiḥ phalaiḥ //MU_6,88.56//

tatraikasmin sthale śuddhe same salilamālite /
śītale śādvalaśyāme snigdhe saphalapādape //MU_6,88.57//

samañjarībhir vallībhis sa cakāroṭajālayam /
prāvṛṭkālas savidyudbhir nīlābhrair iva pañjaram //MU_6,88.58//

masṛṇaṃ vaiṇavaṃ daṇḍaṃ phalabhojanabhājanam /
arghapātraṃ puṣpabhāṇḍam akṣamālāṃ kamaṇḍalum //MU_6,88.59//

kanthāṃ śītāpanodāya bṛsīṃ caiva mṛgājinam /
ānīyāyojayat tasmin maṭhikāmandire nṛpaḥ //MU_6,88.60//

yat kiñcid anyad vā vastu yogyaṃ tāpasakarmaṇi /
tat tatra sthāpayām āsa jagatīva kramaṃ vidhiḥ //MU_6,88.61//

sandhyāpūrvaṃ japaṃ prātaḥpraharaṃ sa tadākarot /
puṣpoccayaṃ dvitīyaṃ tu snānaṃ devārcanaṃ tataḥ //MU_6,88.62//

paścād vanaphalaṃ kiñcid vanakandaṃ bisādikam /
bhuktvā japyaparo bhūtvā nināyaiko niśāṃ vaśī //MU_6,88.63//

iti divasam akhedaṃ mandaropāntakacche viracita uṭaje 'ntar mālaveśo nināya /
na ca nṛpativilāsaṃ taṃ sa sasmāra kaṃ vā sphurati hṛdi viveke rājyalakṣmyo haranti //MU_6,88.64//

śikhidhvajapravrajyāvarṇanaṃ nāma sargaḥ


ekonanavatitamas sargaḥ

vasiṣṭhaḥ:
evaṃ śikhidhvajaḥ parṇamaṭhikāyāṃ vane sthitaḥ /
idānīṃ śṛṇu cūḍālā sā kiṃ kṛtavatī gṛhe //MU_6,89.1//

tatrārdharātrasamaye dūraṃ yāte śikhidhvaje /
hariṇī grāmasupteva cūḍālā bubudhe bhayāt //MU_6,89.2//

apaśyat patinirhīnaṃ śayanaṃ śūnyatāṃ gatam /
abhāskaram apūrṇenduṃ śāntaśobham ivāmbaram //MU_6,89.3//

uttasthau kiñcid āmlānavadanā khedaśālinī /
kusikteva mahāvallī nirutsāhāṅgapallavā //MU_6,89.4//

na prasannā na vimalā babhūvākulatāṃ gatā /
dinaśrīr iva nīhāradhūsarā sā vyatiṣṭhata //MU_6,89.5//

kṣaṇaṃ śayyopaviṣṭaiva cintayām āsa cintayā /
kaṣṭaṃ rājyaṃ prabhus tyaktvā vanaṃ yāto gṛhād iti //MU_6,89.6//

tan mayehādya kiṃ kāryaṃ tatsamīpaṃ vrajāmy aham /
bhartaiva gatir uddiṣṭā vidhinā prakṛtā striyaḥ //MU_6,89.7//

iti sañcintya bhartāram anugantuṃ samutthitā /
cūḍālā vātarandhreṇa nirgatyāmbaram āyayau //MU_6,89.8//

babhrāmāmbaramārgeṇa vātaskandhena yoginī /
kurvatī siddhasārthasya mukhenānyenduvibhramam //MU_6,89.9//

dadarśātha pathā yāntaṃ rātrau khaḍgakaraṃ patim /
bhramantam ekam ekānte vetāleśam ivotthitam //MU_6,89.10//

tādṛśaṃ patim ālokya ruddhā gaganakoṭare /
bhaviṣyac cintayām āsa sarvaṃ bhartur akhaṇḍitam //MU_6,89.11//

yathā tena yadā yatra yāvat kāryaṃ yathodayam /
yathā ca nirvṛtis sphārā gantavyā tena rāghava //MU_6,89.12//

avaśyabhavitavyaṃ tad bhartur dṛṣṭvā purassthitam /
tad eva sampādayituṃ gamanāt sā nyavartata //MU_6,89.13//

āstāṃ mamādya gamanaṃ kālenāticireṇa hi /
mayāsya pārśvaṃ gantavyaṃ niyater eṣa niścayaḥ //MU_6,89.14//

iti sañcintya cūḍālā praviśyāntaḥpuraṃ punaḥ /
suṣvāpa śayane śambhoś śirasīvaindavī kalā //MU_6,89.15//

kenacit kāraṇenāsau gatas samprati bhūpatiḥ /
iti paurajanaṃ sarvam āśvāsyātiṣṭhad aṅganā //MU_6,89.16//

rājyaṃ rarakṣa bhartus tat krameṇa samadarśanā /
yathā kalamakedāraṃ pakvaṃ kalamagopikā //MU_6,89.17//

tayos tadāvahat kālo dampatyos sthitayos tathā /
adṛṣṭānyo'nyamukhayo rājyakānanapālayoḥ //MU_6,89.18//

jagāmātha dinaṃ pakṣo māso 'thartuś ca vatsaraḥ /
śikhidhvajasya vipine cūḍālāyās svamandire //MU_6,89.19//

bahunātra kim uktena varṣāṇy aṣṭādaśāṅganā /
cūḍālovāsa sadane vanakacche śikhidhvajaḥ //MU_6,89.20//

atha yāteṣu bahuṣu varṣeṣu jarasā vṛte /
śikhidhvaje mahāśailataṭakoṭaravāsini //MU_6,89.21//

bhartuḥ kaṣāyapākaṃ tad ālakṣya phalitaṃ cirāt /
tadā tasyātmakāryasya bhavitavyatayā tayā //MU_6,89.22//

bhartus samīpagamane mama kālo 'yam ity api /
sañcintya mandaropāntaṃ gantuṃ buddhiṃ cakāra sā //MU_6,89.23//

cacālāntaḥpurād rātrau tatāra ca nabhaḥpatham /
jagāma vātaskandhena gacchantī khe dadarśa ca //MU_6,89.24//

kalpavṛkṣāṃśukacchannā ratnastabakabhūṣitāḥ /
nandanodyānanilayā raktās siddhābhisārikāḥ //MU_6,89.25//

parāmṛṣṭenduśakalān prāleyakaṇakarṣiṇaḥ /
siddhottaṃsāttasaugandhyān sparśayām āsa mārutān //MU_6,89.26//

candrabimbāmṛtāmbhodhimahāvīciparamparām /
apaśyan nirmalāṃ jyotsnām ambarāmbaratāṃ gatām //MU_6,89.27//

meghāntareṇa gacchantī meghalagnāś ca vidyutaḥ /
abhiyuktā svabhartrā sā bhūyo bhūyo vyalokayat //MU_6,89.28//

uvāca cātmanaivāho yāvajjīvaṃ śarīriṇām /
na svabhāvaś śamaṃ yāti mamāpy utkaṇṭhate manaḥ //MU_6,89.29//

kadā mṛgendraskandhaṃ taṃ praṇayapravaṇaṃ puraḥ /
paśyāmi kāntam ity antar mamāpy utkaṇṭhitaṃ manaḥ //MU_6,89.30//

mañjarītvaṃ latātvaṃ vā varam etās taruṃ patim /
na muñcanti kṣaṇam api mamāpy utkaṇṭhitaṃ manaḥ //MU_6,89.31//

yatheyam agragaṃ kāntam eti siddhābhisārikā /
tathā kadāham eṣyāmi mamāpīti manas sthitam //MU_6,89.32//

ime mandāramaruta ete ca śaśinaḥ karāḥ /
vanarājaya etāś ca mām apy utkaṇṭhayanty aho //MU_6,89.33//

he cittājñavad evāntaḥ kiṃ tvaṃ tāṇḍavitaṃ sthitam /
sā vyomanirmalā sādho kva te yātā vivekitā //MU_6,89.34//

atha vā citta bhartāraṃ svaṃ praty utkaṇṭhase sakhe /
tiṣṭhotkaṇṭhāvivalitaṃ kim anutkaṇṭhitena te //MU_6,89.35//

kiṃ kilotkaṇṭhase vāpi bhartā yāto jarāṃ bhavet /
tapasvī kṛśagātraś ca bhaven nirvāsanas tathā //MU_6,89.36//

matto rājyāc ca bhogebhyo manye 'syāmūlatāṃ gatā /
vāsanā latikā prāvṛṇnadītaṭagatā yathā //MU_6,89.37//

ekāntamatir ekātmā nīrasaś śāntavāsanaḥ /
manye bhavati me bhartā śuṣkavṛkṣasamasthitiḥ //MU_6,89.38//

tathāpi citta kotkaṇṭhā bhava votkaṇṭhayānvitam /
patim udbodhya yogena śleṣayiṣyāmy ahaṃ gale //MU_6,89.39//

pramṛṣṭavāsanaṃ bhartus samīkṛtya mano muneḥ /
rājya eva niyokṣyāmi nivatsyāvas sukhaṃ ciram //MU_6,89.40//

aho nu cirakālena manoratham imaṃ śubham /
aham āsādayiṣyāmi yad bhartrā samacittatā //MU_6,89.41//

samagrānandavṛndānām etad evopari sthitam /
yat samānamanovṛttisaṅgam āsvādane sukham //MU_6,89.42//

iti cintāvatī vyomnā cūḍālollaṅghya parvatān /
deśān abdān digantāṃś ca prāpa mandarakandaram //MU_6,89.43//

adṛśyaiva nabhassthaiva praviveśa vanāntaram /
vātyeva pādapalatāspandacihnagamāgamā //MU_6,89.44//

vanaikadeśe kasmiṃścit kṛtaparṇoṭaje patim /
dṛṣṭvā yogena bubudhe dehāntaram ivāsthitam //MU_6,89.45//

hārakeyūrakaṭakakuṇḍalādivibhūṣitaḥ /
abhavan merukāntir yas tam evātra dadarśa sā //MU_6,89.46//

kṛśāṅgaṃ kṛṣṇavarṇaṃ ca jīrṇaparṇam iva sthitam /
kajjalāmbubharasnātaṃ bhṛṅgīśam iva nissaham //MU_6,89.47//

cīrāmbaradharaṃ śāntam ekākinam avasthitam /
sthale niṣaṇṇaṃ puṣpāṇi grathayantaṃ jarāṃ gatam //MU_6,89.48//

tam ālokyānavadyāṅgī cūḍālā pīvarastanī /
kiñcijjātaviṣādedam uvācātmani cetasā //MU_6,89.49//

aho nu viṣamaṃ maurkhyaṃ yad anātmajñatātmakam /
evaṃvidhās samāyānti daśā maurkhyaprasādataḥ //MU_6,89.50//

ayaṃ sa rājā lakṣmīvān yo mamāpi priyaḥ patiḥ /
hṛdi mohaghuṇakṣuṇṇām imām adyāgato daśām //MU_6,89.51//

tad avaśyam ihaivādya nāthaṃ viditavedyatām /
nayāmy enaṃ na sandeho bhogamokṣaśriyaṃ tathā //MU_6,89.52//

idaṃ rūpaṃ parityajya rūpeṇānyena kenacit /
sakāśam asya gacchāmi bodhaṃ dātum anuttamam //MU_6,89.53//

bāleyaṃ mama kānteti maduktaṃ na karoty ayam /
tasmāt tāpasarūpeṇa bodhayāmi patiṃ kṣaṇāt //MU_6,89.54//

bhartā kaṣāyapākena paripakvamatis sthitaḥ /
cetasy asyādya vimale svaṃ tattvaṃ pratibimbati //MU_6,89.55//

iti sañcintya cūḍālā babhūva dvijadārakaḥ /
īṣaddhyānād gatānyatvaṃ kṣaṇād ambutaraṅgavat //MU_6,89.56//

papāta vipine tasmin dvijaputrakarūpiṇī /
bhartur abhyājagāmāgraṃ mandasmitalasanmukhī //MU_6,89.57//

dadarśa dvijaputraṃ taṃ puro yātaṃ śikhidhvajaḥ /
vanāntarād upagataṃ tapomūrtim ivāsthitam //MU_6,89.58//

dravatkanakagaurāṅgaṃ muktāhāravibhūṣitam /
śuklayajñopavītāṅgaṃ śuklāmbarayugāvṛtam //MU_6,89.59//

kamaṇḍaludharaṃ kāntaṃ śāntaṃ dāntam anāmayam /
vyāptaprakoṣṭhaṃ dviguṇenākṣasūtreṇa cāruṇā //MU_6,89.60//

bhūmāv alagnacaraṇaṃ kiṣkumātropari sthitam /
kuntalavyāptamūrdhānaṃ sālimālam ivāmbujam //MU_6,89.61//

bhāsayantaṃ pradeśaṃ taṃ śārīrair dīptimaṇḍalaiḥ /
kuṇḍalābhūṣitamukhaṃ navam arkam ivoditam //MU_6,89.62//

śikhāsamprotamandāraṃ śṛṅgasthendum ivācalam /
kāntopaśāntavapuṣam ūrjitaṃ vijitendriyam //MU_6,89.63//

himābhabhasmatilakabhūṣitālikasundaram /
meruṃ hemataṭālīnapūrṇendum iva cañcalam //MU_6,89.64//

tam ālokya dvijasutaṃ samuttasthau śikhidhvajaḥ /
devaputrāgamadhiyā samparityaktapādukaḥ //MU_6,89.65//

devaputra namaskāra idam āsanam āsyatām /
ity asya darśayām āsa pāṇinā pattraviṣṭaram //MU_6,89.66//

dadau ca dvijaputrasya puṣpavṛṣṭiṃ karodare /
candraḥ kumudaṣaṇḍasya prāleyam iva pallave //MU_6,89.67//

he rājarṣe namas tubhyam iti dvijasuto vadan /
gṛhītvā kusumāny asmād viveśa dalaviṣṭare //MU_6,89.68//

śikhidhvajaḥ:
devaputra mahābhāga kuta āgamanaṃ kṛtam /
divasas saphalo 'yaṃ me yat tvām adyāsmi dṛṣṭavān //MU_6,89.69//

idam arghyam idaṃ pādyaṃ puṣpānīmāni mānada /
imāḥ pragrathitā mālā gṛhyantāṃ bhadram astu te //MU_6,89.70//

ity uktvā pādyam arghyaṃ ca mālāḥ puṣpāṇi cānagha /
śikhidhvajas tadiṣṭāyai dadau devyai yathākhilam //MU_6,89.71//

cūḍālā:
subahūni paribhrānto bhūtalāyatanāny aham /
tvattaḥ pūjā yathā prāptā mayeyaṃ na tathānyataḥ //MU_6,89.72//

peśalenānurūpeṇa praśrayeṇāmunānagha /
manye 'haṃ nūnam atyantacirajīvī bhaviṣyasi //MU_6,89.73//

śāntena manasodāram ārād unmuktakalpanam /
nirvāṇārhaṃ tapas sādho kaccit sambhṛtavān asi //MU_6,89.74//

asidhārāsamaṃ somya śāntaṃ vratam idaṃ tava /
sphītaṃ yad rājyam utsṛjya mahāvananiṣevaṇam //MU_6,89.75//

śikhidhvajaḥ:
jānāsi bhagavan sarvaṃ devas tvaṃ ko 'tra vismayaḥ /
śriyaiva lokottarayā jñāyase cihnabhūtayā //MU_6,89.76//

etāny aṅgāni te candrād ghaṭitānīti me matiḥ /
anyathā kiṃ samālokād amṛteneva siñcasi //MU_6,89.77//

asti me dayitā kāntā pāti me rājyam adya tat /
taveva tasyā dṛṣṭāni tāny aṅgāny adya sundara //MU_6,89.78//

upaśāntaṃ ca kāntaṃ ca vapur āpādamastakam /
śṛṅgaṃ śubhrāmbudeneva puṣpeṇācchādayāmunā //MU_6,89.79//

niṣkalaṅkendusaṅkāśam aṅgam ādityatejasā /
manye te mlānim āyāti sumanaḥpattrapelavam //MU_6,89.80//

devārcanāyāvacitam idaṃ yat kusumaṃ mayā /
aṅga tvadaṅgasaṅgena tat prayātu kṛtārthatām //MU_6,89.81//

jīvitaṃ yāti sāphalyaṃ mamābhyāgatapūjayā /
devād apy adhikaṃ pūjyas satām abhyāgato janaḥ //MU_6,89.82//

tat kas tvaṃ kasya putras tvaṃ kim āyāto 'sy anugrahāt /
etaṃ me saṃśayaṃ chinddhi vimalendusamānana //MU_6,89.83//

cūḍālā:
rājarṣe śṛṇu vakṣyāmi yathāpṛṣṭam akhaṇḍitam /
avarṇanaṃ hi jihmatvaṃ tat satām atininditam //MU_6,89.84//

asty asmiñ jagataḥ kośe śuddhātmā nārado muniḥ /
puṇyalakṣmyā mukhe kānte karpūratilakopamaḥ //MU_6,89.85//

sa kadācin munir meror guhāyāṃ dhyānam āsthitaḥ /
adhityakāyāṃ bhūtānām adṛśyaś śāntamānasaḥ //MU_6,89.86//

tatra hemataṭe gaṅgā vahaty urutaraṅgiṇī /
merulakṣmyās sphuradrūpā bhāti hāralateva yā //MU_6,89.87//

ekadā nāradamunir dhyānānte saritas taṭe /
dhvanadvalayam aśrauṣīl līlākalakalāravam //MU_6,89.88//

kim etad ity asau kiñcijjātaprāyakutūhalaḥ /
helayālokayan nadyām apaśyal lalanāgaṇam //MU_6,89.89//

rambhātilottamāprāyaṃ niryātaṃ jalalīlayā /
krīḍantaṃ tyaktavasanaṃ deśe puruṣavarjite //MU_6,89.90//

kāñcanāmbhojamukulasundarais stanamaṇḍalaiḥ /
parivellitam anyo'nyaṃ phalaiḥ kāntadrumaṃ yathā //MU_6,89.91//

drutahemarasāpūranirjharābhogabhāsuraiḥ /
kurvantam ūrubhiḥ kāmamandirastambhavibhramam //MU_6,89.92//

nirmalīkṛtacandreṇa vyāptavyomnā vilāsinā /
lāvaṇyarasapūreṇa tarjayantam ivāpagām //MU_6,89.93//

prākārair amarodyāne rathacakrair manobhuvaḥ /
utpathārpitagaṅgāmbunitambataṭasetubhiḥ //MU_6,89.94//

sarvatra dṛṣṭasarvāṅgaṃ viśvarūpam ivāsthitam /
pratibimbitasarvārtham anyo'nyādarśatāṃ gatam //MU_6,89.95//

kālakalpataror varṣaviṭapāt pakṣapallavāt /
vividhartulatājālād dinaśrīkalikākulāt //MU_6,89.96//

ālokapuṣparajaso jātād gaganakānane /
sphurajjagatkhagavrātāt saptābdhyekālavālakāt //MU_6,89.97//

māsastabakavṛnteṣu vṛddhiṃ yāntaṃ rasānvitam /
uddhṛtyoddhṛtya sampūrṇaṃ cālitāmbhodapallavam //MU_6,89.98//

ālolālakakeśākṣitārakādimadhuvratam /
amṛtāpadvighātāya kośasañcayakāribhiḥ //MU_6,89.99//

duṣprāpe bhūtasaṅghānāṃ vikasatkanakāmbuje /
padmapallavasañchannaṃ guptaṃ meror guhāntare //MU_6,89.100//

śītale svardhunītīre yatnotsṛṣṭamalaṃ puraḥ /
candrabimbaphalāpūram ekatraivopasambhṛtam //MU_6,89.101//

straiṇam ālokya tat kāntaṃ sahasaiva mano muneḥ /
anāśritavivekāṃśaṃ babhūvānanditaṃ sphurat //MU_6,89.102//

ānandavalite citte kṣubdhe prāṇānile sthite /
babhūva tasya tuṣṭasya madanaskhalitaṃ tadā //MU_6,89.103//

phalaṃ rasāpūrṇam iva grīṣmānta iva toyadaḥ /
pratyagraḥ pādapaś chinnalatāvṛnta ivottamaḥ //MU_6,89.104//

avaśyāyakaṇasyandī śaśāṅka iva vā muniḥ /
bisaṃ dvidhā yātam iva galatsāraraso 'bhavat //MU_6,89.105//

śikhidhvajaḥ:
tādṛśo 'pi bahujño 'pi jīvanmukto 'py asau muniḥ /
niriccho 'pi nirāstho 'pi nakiñcidupamo 'py alam //MU_6,89.106//

sabāhyābhyantaraṃ nityam ākāśaviśado 'pi ca /
nārado 'pi kathaṃ brahman madanaskhalito 'bhavat //MU_6,89.107//

cūḍālā:
sarvasyā eva rājendra bhūtajāter jagattraye /
devāder api deho 'yaṃ dvayātmaivaṃ svabhāvataḥ //MU_6,89.108//

ajñam astv atha vā tajjñaṃ yāvan mattaṃ śarīrakam /
sarvam eva jagaty aṅga sukhaduḥkhamayaṃ smṛtam //MU_6,89.109//

hṛdyādinā padārthena kenacid vardhate sukham /
āloka iva dīpena mahāmbudhir ivendunā //MU_6,89.110//

tucchādinā padārthena duḥkhaṃ kenacid eti hi /
tamo meghapaṭeneva svabhāvo hy atra kāraṇam //MU_6,89.111//

svarūpe nirmale satye nimeṣam api vismṛte /
dṛśyam ullāsam āpnoti prāvṛṣīva payodharaḥ //MU_6,89.112//

anāratānusandhānād anunmeṣam avistṛte /
svarūpe nollasaty eṣa citi dṛśyapiśācakaḥ //MU_6,89.113//

yathā tamaḥprakāśābhyām ahorātraṃ sthitiṃ gatam /
tathaiva sukhaduḥkhābhyāṃ śarīraṃ sthitim āgatam //MU_6,89.114//

ete hi sukhaduḥkhe dve janmakāraṇadarśanāt /
ajñasya lagataś śuklapaṭakuṅkumavad dṛḍham //MU_6,89.115//

tajjñasya tv aṅga lagato manāg api citer vaśāt /
yathā śubhāśubhau rāgāv anākrāntāntarau maṇeḥ //MU_6,89.116//

purassthavastvabhāvena rañjanāṃ sphaṭiko yathā /
tajjñas tyajati he sādho jīvanmuktamatir muniḥ //MU_6,89.117//

vastu saṃśleṣamātreṇa ghanaṃ rañjitacetasaḥ /
gate 'pi vastuni dṛḍhaṃ durdhiyaḥ paritāpinaḥ //MU_6,89.118//

gate 'pi kuṅkume bhastrā tadīyam anurañjanam /
na jahāti yathā mūḍhas tathā viṣayarañjanam //MU_6,89.119//

anenaiva krameṇaitau bandhamokṣau vyavasthitau /
bhāvanātānavaṃ mokṣo bandho hi dṛḍhabhāvanam //MU_6,89.120//

śikhidhvajaḥ:
svotpattikāraṇaprāptau kathaṃ duḥkhaṃ sukhaṃ ca vā /
abhyudetīti vada me dūrasthāyām api prabho //MU_6,89.121//

atyudāram atīvācchaṃ bahvarthaṃ vacanaṃ tava /
śrotuṃ tṛptiṃ na gacchāmi mayūro 'bhraraveṣv iva //MU_6,89.122//

cūḍālā:
svotpattikāraṇaṃ hṛdyaṃ vastv ādāyākṣapāṇibhiḥ /
sukhasaṃvid iyaṃ bālā nūnam ullasati svataḥ //MU_6,89.123//

hṛdgatā kṣobham āyātā jīvaṃ kuṇḍalinīgatam /
somyam udbodhayaty antas siṃham abhraravo yathā //MU_6,89.124//

prāṇāvapūritā nāḍīr jīva ākramati sphuran /
samyaksekaprabuddhātmā raso drumalatā iva //MU_6,89.125//

sukhaprabodhasañcāre duḥkhabodhagame tathā /
jīvasya niyatā nāḍyaḥ pṛthag dehe sthitiṃ gatāḥ //MU_6,89.126//

sukhitaḥ prasphuraty eṣa yāsu tāsu na duḥkhitaḥ /
ye hi mārgās suveṣasya kuveṣasya na te śubhāḥ //MU_6,89.127//

śikhidhvajaḥ:
jīvas sadaiva sarvatra dehe tiṣṭhati vai kila /
tasya duḥkhe sukhe vāpi niyataṃ sphuritaṃ kutaḥ //MU_6,89.128//

cūḍālā:
yāvatpramāṇaṃ jīvo 'yaṃ saṃśāmyaty aparisphuran /
tāvatpramāṇam evainaṃ muktaṃ muktam avaihi vai //MU_6,89.129//

yāvatpramāṇam adhikaṃ sphurati kṣubdhamārutam /
tāvatpramāṇam evainaṃ baddhaṃ baddham avaihi me //MU_6,89.130//

sukhaduḥkhakalāspando bandho jīvasya netaraḥ /
tadabhāvo hi mokṣas syād bodhāt sampadyate ca saḥ //MU_6,89.131//

sukhaduḥkhadaśe yāvad ānīte nendriyaiś śaṭhaiḥ /
tāvat suptasamas somyo jīvas tiṣṭhati śāntavat //MU_6,89.132//

sukham ālokya vā duḥkham akṣānītaṃ caladvapuḥ /
samutphalati jīvo 'ntar dṛṣṭendur iva toyadhiḥ //MU_6,89.133//

jīvaḥ kṣubhyati dṛṣṭena saṃvidāṅga sukhādinā /
āmiṣeṇeva mārjāro maurkhyam evātra kāraṇam //MU_6,89.134//

bodhena bodhyate jīva ātmajñānātmanātmanā /
sukhaduḥkhādi nāstīti tenāsau yāti somyatām //MU_6,89.135//

na sat sukhādi naitan me mudhā cāyam ahaṃ sthitaḥ /
iti jīvaḥ prabuddho 'ntar nirvāṇaṃ yāti śāmyati //MU_6,89.136//

sukhādivastv asadrūpam ity antarbodhasaṃvidā /
na tadunmukhatāṃ yāti jīvaś śāmyati kevalam //MU_6,89.137//

sarvam eva cidākāśaṃ brahmeti ghananiścaye /
sthitiṃ yāte śamaṃ yāti jīvo nissnehadīpavat //MU_6,89.138//

dīpavac chamam āyāti sukhādisnehasaṅkṣaye /
sarvam ekam iti jñātvā jīvo dvitvāvibhāvanāt //MU_6,89.139//

sarvam ākāśam eveti buddhvā ksobhaṃ na gacchati /
jīvaś śūnyena śūnyasya kaḥ kila kṣobhavibhramaḥ //MU_6,89.140//

jīvenedṛgvidhenaivaṃ yad ā prathamasargataḥ /
svayaṃ saṃvidito mārgas tenaivādyāpi gacchati //MU_6,89.141//

śikhidhvajaḥ:
sukhasañcārayogyāsu jīve sarati nāḍiṣu /
devaputra bhavaty etad vīryavicyavanaṃ katham //MU_6,89.142//

cūḍālā:
jīvaḥ kṣubdhayati kṣubdhaḥ prāṇādipavanāvalīm /
saṃvidājñāṃśamātreṇa senām iva mahīpatiḥ //MU_6,89.143//

vātaspandena medo'ntar majjāsāraś ca svasthitim /
tyajaty ambvabhrasaugandhyarajaḥpattratṛṇādi va //MU_6,89.144//

calitaṃ vastv adho yāti vāryādi dahanādi kham /
dehān nāḍīpraṇālena śukraṃ yāti bahissthitim //MU_6,89.145//

śikhidhvajaḥ:
devaputra mahājño 'si vetsi pūrvāparaṃ sthiteḥ /
jñāyase vacanād eva svabhāvo hi kim ucyate //MU_6,89.146//

cūḍālā:
ādisarge yathā yad yat sphuritaṃ brahma brahmaṇi /
ghaṭāvaṭapaṭādyātma tathaivādyāpi ca sthitam //MU_6,89.147//

kākatālīyavad vāribudbudotpattināśavat /
ghuṇākṣaravad ucchūnaṃ taṃ svabhāvaṃ vidur budhāḥ //MU_6,89.148//

asmin svabhāvavaśato jagati prarūḍhe dehās sphuranti vividhā vividhāvikārāḥ /
prakṣīṇavāsanatayā na bhavanti kecid bhūyo bhavanti ca punas tv itare ghanāsthāḥ //MU_6,89.149//

sukhavicārayogopadeśo nāma sargaḥ


navatitamas sargaḥ

cūḍālā:
ātmasvabhāvavaśato jātaṃ jagad idaṃ mahat /
sthitiṃ vāsanayābhyetya dharmādharmavaśe sthitam //MU_6,90.1//

vāsanāṃśaṃ samānīya dharmādharmair na gṛhyate /
tato na jāyate mukta iti no darśanaṃ mune //MU_6,90.2//

śikhidhvajaḥ:
atyudāraṃ mahārthaṃ ca vakṣi tvaṃ vadatāṃ vara /
anubhūtim upārūḍhaṃ gūḍhaṃ ca paramārthavat //MU_6,90.3//

tvadvākyavibhavenādya śrutenānena sundara /
pītenevendunā rāhur antar yāto 'smi śītatām //MU_6,90.4//

tat samāsena tāṃ tāvad ātmotpattiṃ vadāśu me /
tataś śroṣyāmi yatnena jñānagarbhāṃ giraṃ tava //MU_6,90.5//

tena padmajaputreṇa muninā nāradena tat /
kva kṛtaṃ vīryam āryeṇa kathayārya yathāsthitam //MU_6,90.6//

cūḍālā:
tato nibadhnatā tena manomattamataṅgajam /
vivekavipulālāne śuddhabuddhivaratrayā //MU_6,90.7//

tad vīryaṃ kalpakālāgnigalitendudravopamam /
rasānāṃ pāratādīnāṃ divyānām anujaṃ navam //MU_6,90.8//

muninā pārśvage kumbhe sphāṭike visaradrucau /
adrute vidrutākāraṃ candre candram ivārpitam //MU_6,90.9//

ratnaśailair vṛtaḥ kāntais tale pārśveṣu cābhitaḥ /
gambhīrakukṣis sudṛḍhaś cācalāhananakṣamaḥ //MU_6,90.10//

saṅkalpitena kṣīreṇa sa kumbhas tena pūritaḥ /
amṛtāpūrabhinnena vidhinevāmṛtārṇavaḥ //MU_6,90.11//

tatra māsaṃ gato vṛddhiṃ munimantrāhutikramaiḥ /
amṛtātmā śubho garbha indor indur ivānujaḥ //MU_6,90.12//

induṃ māsa ivāpūrṇaṃ māsena suṣuve ghaṭaḥ /
garbhaṃ kamalapattrākṣaṃ prasūnam iva mādhavaḥ //MU_6,90.13//

paripūrṇasamastāṅgaḥ kumbhād garbhas sa niryayau /
indus sūkṣmād ivāmbhodher aparaḥ kṣayavarjitaḥ //MU_6,90.14//

dinaiḥ katipayair eva vṛddhim abhyājagāma saḥ /
aprameyāṅgasaundaryaś śuklapakṣe śaśī yathā //MU_6,90.15//

sarvasaṃskārasampanne sa tasmin nārado muniḥ /
bhāṇḍād bhāṇḍa ivāśeṣaṃ vidyādhanam ayojayat //MU_6,90.16//

dinaiḥ katipayair eva vijñātāśeṣavāṅmayam /
cakārainaṃ munivaraḥ pratibimbam ivātmanaḥ //MU_6,90.17//

tenārājata putreṇa muninā munināyakaḥ /
ratnādrau pratibimbena sadyodita ivoḍurāṭ //MU_6,90.18//

athainaṃ putram ādāya brahmalokaṃ sa nāradaḥ /
jagāma tatra pitaraṃ brahmāṇaṃ cābhyavādayat //MU_6,90.19//

kṛtābhivādanaṃ brahmā pautram ādāya taṃ tadā /
abhivāditavedādiṃ svayam aṅke nyaveśayat //MU_6,90.20//

athāśīrvādamātreṇa sarvajñaṃ jñānapāragam /
pautraṃ taṃ kumbhanāmānaṃ cakāra kamalodbhavaḥ //MU_6,90.21//

sādho so 'yam ahaṃ pautraḥ kumbho 'haṃ padmajanmanaḥ /
putro 'haṃ nāradamuneḥ kumbhanāmāsmi kumbhajaḥ //MU_6,90.22//

nivasāmy abjajapure pitrā saha yathāsukham /
catvāras suhṛdo vedā mama līlā vilāsinī //MU_6,90.23//

mātṛṣvasā me gāyatrī mātā mama sarasvatī /
brahmaloke mama gṛhaṃ pautras tatrāsmi susthitaḥ //MU_6,90.24//

yathākāmam aśeṣāṇi jaganti viharāmy aham /
līlayā paripūrṇatvān na tu kāryeṇa kenacit //MU_6,90.25//

rājarṣe tena me pādau patato me na bhūtale /
rajas spṛśati nāṅgāni glāniṃ nāyāti me vapuḥ //MU_6,90.26//

adyākāśapathā gacchan dṛṣṭavāṃs tvām ahaṃ puraḥ /
iha tenāgato 'smy aṅga sarvaṃ kathitavān iti //MU_6,90.27//

eṣo 'ham ity akhilam eva yathānubhūtaṃ te varṇitaṃ nanu mayā vanavāsatajjña /
santo hy asaṅkathanam āryasamāgameṣu nindanty alaṃ subhaga saṃvyavahāradakṣāḥ //MU_6,90.28//

vālmīkiḥ:
ity uktavaty atha munau divaso jagāma sāyantanāya vidhaye 'stam ino jagāma /
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiś ca sahājagāma //MU_6,90.29//

kumbhajanmakathanaṃ nāma sargaḥ


ekanavatitamas sargaḥ

śikhidhvajaḥ:
sarge sphuradbhir matpuṇyair manye sampreṣito bhavān /
alakṣyais sambhṛtair adrau prāvṛḍvātair ivāmbudaḥ //MU_6,91.1//

adya tiṣṭhāmy ahaṃ sādho dhanyānāṃ dhuri dharmataḥ /
amṛtasyandavacasā yat tvayāsmi samāgataḥ //MU_6,91.2//

na kecana tathā bhāvāś cetaś śītalayanti me /
rājyalābhādayo 'py ete yathā sādhusamāgamaḥ //MU_6,91.3//

nirargalatayā yatra sāmyam eva vijṛmbhate /
muktarāgādimananaṃ tan na kasya sukhāvaham //MU_6,91.4//

vasiṣṭhaḥ:
evaṃvādina evāsya vākyam ākṣipya bhūpateḥ /
bhūyaḥ provāca cūḍālā munidārakarūpiṇī //MU_6,91.5//

cūḍālā:
āstām eṣā kathā tāvat sarvaṃ te varṇitaṃ mayā /
tvaṃ me kathaya he sādho kas tvam adrau karoṣi kim //MU_6,91.6//

kiyatparyavasāneyaṃ tava vā vanavāsitā /
satyaṃ kathaya nāsatyaṃ vaktuṃ jānāti tāpasaḥ //MU_6,91.7//

śikhidhvajaḥ:
devaputro 'si jānāsi sarvam eva yathāsthitam /
lokavṛttāntatajjño 'si kim anyat kathayāmy aham //MU_6,91.8//

saṃsārabhayabhītatvān nivasāmi vanāntare /
jānato 'pi hi hāsāya kathayāmy eva te manāk //MU_6,91.9//

śikhidhvajo 'haṃ bhūpālas tyaktvā rājyam iha sthitaḥ /
bhṛśaṃ bhīto 'smi tattvajña saṃsṛtau janmanaḥ punaḥ //MU_6,91.10//

punas sukhaṃ punar duḥkhaṃ punar maraṇajanmanī /
bhavatas tena tapye 'haṃ sarvajña vanavīthiṣu //MU_6,91.11//

bhramann api digantāṃś ca carann api paraṃ tapaḥ /
nāsādayāmi viśrāntim ekāṃ nidhim ivādhanaḥ //MU_6,91.12//

apattro 'py aphalo 'py eko nīraso 'py astasaṅgatiḥ /
śuṣyāmy eva vane sādho ghuṇakṣuṇṇa iva drumaḥ //MU_6,91.13//

imām akhaṇḍitāṃ samyak kriyāṃ sampādayann api /
duḥkhād gacchāmi duḥkhaugham amṛtaṃ me viṣaṃ sthitam //MU_6,91.14//

cūḍālā:
pitāmaham ahaṃ pūrvaṃ kadācit pṛṣṭavān idam /
yat kriyājñānayor ekaṃ śreyas tad brūhi me vibho //MU_6,91.15//

brahmā:
jñānaṃ hi paramaṃ śreyaḥ ka ivaitan na vetty alam /
kālātivāhanāyaiva vinodāyocitā kriyā //MU_6,91.16//

alabdhajñānadṛṣṭīnāṃ kriyāmutra parāyaṇam /
yasya nāsty ambaraṃ paṭṭaṃ kambalaṃ kiṃ tyajaty asau //MU_6,91.17//

vāsanāmātrasāratvād ajñasya saphalāḥ kriyāḥ /
sarvā evāphalā jñasya vāsanāmātrasaṅkṣayāt //MU_6,91.18//

sarvā hi vāsanābhāve prayānty aphalatāṃ kriyāḥ /
suśubhāḥ phalavatyo 'pi sekābhāve latā iva //MU_6,91.19//

ṛtvantare yathā yāti vilayaṃ pūrvam ārtavam /
tathaiva vāsanānāśe nāśam eti kriyāphalam //MU_6,91.20//

na svabhāvena phalati yathā śaralatā phalam /
kriyā nirvāsanāmutra phalaṃ phalati no tathā //MU_6,91.21//

sayakṣavāsano bālo yakṣaṃ paśyati nānyathā /
saduḥkhavāsano mūḍho duḥkhaṃ paśyati nānyathā //MU_6,91.22//

ākārabhāsurāpy uccair na dadāti phalaṃ kriyā /
śubhāśubhā ca tajjñasya phullā śaralatā yathā //MU_6,91.23//

vāsanā ceha nāsty eva svāhaṅkārādirupiṇī /
asatyaivoditā maurkhyān marubhūmāv ivāmbudhīḥ //MU_6,91.24//

yasya maurkhyaṃ kṣayaṃ yātaṃ sarvaṃ brahmeti bhāvanāt /
nodeti vāsanā tasya prājñasyevāmbudhīr marau //MU_6,91.25//

vāsanāmātrasantyāgāj jarāmaraṇavarjitam /
padaṃ prāpnoti jīvo 'ntar bhūyojanmavivarjitam //MU_6,91.26//

savāsanaṃ mano jñānaṃ jñeyaṃ nirvāsanaṃ manaḥ /
jñānena jñeyatām etya punar jīvo na jāyate //MU_6,91.27//

cūḍālā:
jñānam eva paraṃ śreya iti brahmādayo 'pi te /
prāhur mahānto rājarṣe tvaṃ kim ajñānavān sthitaḥ //MU_6,91.28//

itaḥ kamaṇḍalur ito daṇḍakāṣṭham ito bṛsī /
ity anarthavilāse 'smin ramase kiṃ mahīpate //MU_6,91.29//

ko 'haṃ katham idaṃ jātaṃ kathaṃ śāmyati ceti bhoḥ /
rājan nāvekṣase kasmāt kim ajña iva tiṣṭhasi //MU_6,91.30//

kathaṃ bandhaḥ kathaṃ mokṣa iti praśnān udāharan /
parāvaravidāṃ pādān kasmād aṅga na sevase //MU_6,91.31//

dusspandasaṃvidā śailakoṭare kriyayānayā /
jīvitaṃ kṣapayan kiṃ tvaṃ śilākīṭavad āsthitaḥ //MU_6,91.32//

sādhūnāṃ samadṛṣṭīnāṃ paripraśnena sevayā /
saṅgamena ca sā yuktir labhyate mucyate yayā //MU_6,91.33//

mā narādhamavad grāsaṃ bhuñjāno vanakoṭare /
tiṣṭhāvaṣṭabdhaduśceṣṭo dharāvivarakīṭavat //MU_6,91.34//

vasiṣṭhaḥ:
kāntayā devarūpiṇyā tayaivaṃ pratibodhitaḥ /
asrupūrṇamukho vākyaṃ śikhidhvaja uvāca ha //MU_6,91.35//

śikhidhvajaḥ:
aho 'vabodhito 'smy adya cirāt surasuta tvayā /
maurkhyād āryasamāsaṅgamukto 'ham avasaṃ vane //MU_6,91.36//

aho nu me kṣayaṃ yātaṃ mohadhvāntam aśeṣataḥ /
yat tvam evaṃ samāgatya samprabodhayasīha mām //MU_6,91.37//

gurus tvaṃ me pitā tvaṃ me mitraṃ tvaṃ me varānana /
śiṣyo namaskaromy agre pādau tava kṛpāṃ kuru //MU_6,91.38//

yad udāratamaṃ vetsi yasmiñ jñāte na śocyate /
bhavāmi nirvṛto yena tad brahmopadiśāśu me //MU_6,91.39//

ghaṭajñānādayo jñānavibhavās santy anekaśaḥ /
jñānānāṃ paramaṃ jñānaṃ katarat tārakaṃ bhavet //MU_6,91.40//

cūḍālā:
yady upādeyavākyo 'haṃ rājarṣe tad vadāmi te /
yathājñānam idaṃ kiñcin na vakṣye sthāṇukākavat //MU_6,91.41//

anupādeyavākyasya vaktuḥ pṛṣṭasya līlayā /
phalanty aphalatāṃ vācas tamasīvākṣisaṃvidaḥ //MU_6,91.42//

śikhidhvajaḥ:
yad vakṣi tad anuṣṭheyaṃ mayā vidhir iva śruteḥ /
avikāritam evāśu satyam etad vrataṃ mama //MU_6,91.43//

cūḍālā:
yathā bālaḥ pitur vākyaṃ muktahetūpapādanam /
ādatte hi tathaivedaṃ gṛhāṇa tvaṃ vaco mama //MU_6,91.44//

śravaṇānantaraṃ buddhyā śubham ity eva bhāvayan /
śṛṇu gītam iva tyaktvā hetvarthitvaṃ vaco mama //MU_6,91.45//

svacaritasadṛśaṃ tavodayantyāś cirasamayena vibodhanaṃ ca buddheḥ /
bhavabhayabhiduraṃ mahākavīnāṃ śṛṇu kathayāmi yathākramaṃ manojñam //MU_6,91.46//

śikhidhvajāvabodhanaṃ nāma sargaḥ


dvinavatitamas sargaḥ

cūḍālā:
asti kaścit pumāñ śrīmān sthānaṃ nityaviruddhayoḥ /
guṇalakṣmyor aśeṣeṇa yathābdhir vaḍavāmbunoḥ //MU_6,92.1//

kalāvāñ śāstrakuśalo vyavahāre vicakṣaṇaḥ /
sarvasaṅkalpasīmāntaṃ na tu jānāty ajaṃ padam //MU_6,92.2//

anantayatnasaṃsādhye sa cintāmaṇisādhane /
pravṛtto vāḍavo vahnir abdhisaṃśoṣaṇe yathā //MU_6,92.3//

tasya yatnena mahatā kālenādhyavasāyinaḥ /
siddhaś cintāmaṇiḥ kiṃ vā na sidhyaty unnatātmanām //MU_6,92.4//

pravṛttim udyamaṃ prajñāṃ prayuṅkte ced akhedavān /
akiñcano 'pi śakratvaṃ tad avāpnoty avighnataḥ //MU_6,92.5//

maṇim agre sthitaṃ prāptaṃ hastaprāpyaṃ dadarśa saḥ /
meror udayaśṛṅgastho munir indum ivoditam //MU_6,92.6//

babhūva maṇirājendre na tu niścayavān asau /
rājye jhagiti samprāpte sudīna iva pāmaraḥ //MU_6,92.7//

idaṃ sañcintayām āsa manasā smayaśālinā /
samprāptopekṣayā dīrghaduḥkhasambhramabhāvinā //MU_6,92.8//

ayaṃ maṇir maṇir nāyaṃ maṇiś cet tad bhaven na saḥ /
spṛśāmi na spṛśāmy enaṃ kadācit sparśato vrajet //MU_6,92.9//

naitāvataiva kālena maṇīndraḥ kila sidhyati /
yatnenājīvitāntena sidhyatīty āgamakramaḥ //MU_6,92.10//

kriyānikūṇitenākṣṇā lolālātatalopamam /
ratnālokaṃ prapaśyāmi dvicandratvam iva bhramāt //MU_6,92.11//

kuta etāvatī sphītā bhāgyasampan mamātatā /
adhunaiva yad āpnomi maṇīndraṃ sarvasiddhidam //MU_6,92.12//

kecid eva mahāntas te mahābhāgyā bhavanti hi /
yeṣām alpena kālena prayānty abhimukhaṃ śriyaḥ //MU_6,92.13//

aham alpatapās sādhur varāko mānuṣaḥ kila /
siddhayaḥ katham āyānti mām abhāgyaikabhājanam //MU_6,92.14//

evaṃ vikalpasaṅkalpaiś ciram ajñaḥ parāmṛśan /
na maṇigrahaṇe yatnam akaron maurkhyamohitaḥ //MU_6,92.15//

na yadā yena labdhavyaṃ na tat prāpnoty asau tadā /
cintāmaṇir avāpto 'pi durdhiyā helayojjhitaḥ //MU_6,92.16//

iti tasmin sthite yāto maṇir uḍḍīya siddhayaḥ /
tyajanti hy avamantāraṃ śarā guṇam ivojjhitāḥ //MU_6,92.17//

hṛtvā prāksampadaḥ puṃsas sa yātas siddhayaḥ kila /
āgatās samprayacchanti sarvaṃ yātā haranty alam //MU_6,92.18//

pumān bhūyaḥ kriyāyatnaṃ cakre ratnendrasādhane /
nodvijante hi kāryeṣu janā adhyavasāyinaḥ //MU_6,92.19//

dadarśātha kacadrūpaṃ kācakhaṇḍam apaṇḍitaḥ /
hasadbhir vañcakais siddhaiḥ puras tyaktam alakṣitaiḥ //MU_6,92.20//

ayaṃ cintāmaṇir iti mūḍhas tasmin sa vastutām /
bubudhe mohito hy ajño mṛdaṃ hemeti paśyati //MU_6,92.21//

aṣṭau ṣaṣṭiṃ dviṣan mitraṃ rajjuṃ sarpaṃ sthalaṃ jalam /
candrau dvau kurute citte śiśor moho 'mṛtaṃ viṣam //MU_6,92.22//

taṃ dagdhamaṇim ādāya prāktanīṃ sa śriyaṃ jahau /
sarvaṃ cintāmaṇer asmāt prāpyate kiṃ dhanair iti //MU_6,92.23//

deśo 'yam asukho rūkṣo janaiḥ pāpibhir āvṛtaḥ /
kiṃ tad gehaṃ hataprāyaṃ ke nāma mama bandhavaḥ //MU_6,92.24//

dūraṃ gatvā yathākāmaṃ sukhaṃ tiṣṭhāmi sampadā /
ity ādāya maṇiṃ mūḍhaś śūnyaṃ kānanam āyayau //MU_6,92.25//

tatra kācadalenāsau tena tām āpadaṃ yayau /
kajjalādrer iva niśā maurkhyasyaivāṅga yā samā //MU_6,92.26//

duḥkhāni maurkhyavibhavena bhavanti yāni naivāpadā na ca jarāmaraṇena tāni /
sarvāpadāṃ śirasi tiṣṭhati maurkhyam ekaṃ kṛṣṇaṃ janasya vapuṣām iva keśajālam //MU_6,92.27//

cintāmaṇyupākhyānaṃ nāma sargaḥ


trinavatitamas sargaḥ

cūḍālā:
athemam aparaṃ ramyaṃ vṛttāntaṃ śṛṇu bhūpate /
paraṃ prabodhanaṃ buddhes sādho sadṛśam ātmanaḥ //MU_6,93.1//

asti vindhyavane hastī mahāyūthapayūthapaḥ /
agastyaruddhayā vṛddhyā vindhyenevaidhitas svataḥ //MU_6,93.2//

vajrāśriviṣamau dīrghau stas tasya daśanau śitau /
kalpānalaśikhātulyau sumerūnmūlanakṣamau //MU_6,93.3//

sa baddho lohajālena hastipena cchalāditaḥ /
munīndreṇeva vindhyādrir upendreṇeva vā baḍiḥ //MU_6,93.4//

nibaddho yantraṇāpāśaśastrakumbhārpito gajaḥ /
tāṃ jagāma vyathāṃ vīro na vāggocaram eti yā //MU_6,93.5//

ripau hastipake dūrād guptaṃ paśyati vāraṇaḥ /
ayassamudgake tasmin nināya divasatrayam //MU_6,93.6//

khedān nigaḍanirbhedayatnavān sa jhaṇajjhaṇam /
cakāra kiṅkiṇīkvāṇam upodghātai ratho yathā //MU_6,93.7//

dantābhyāṃ yatnatas tābhyāṃ muhūrtadvitayena saḥ /
babhañja śṛṅkhalājālaṃ svargārgaḍam ivāsuraḥ //MU_6,93.8//

taṃ tasya nigaḍacchedam apaśyad dūrato ripuḥ /
baḍes svargāvadalanaṃ harir merutaṭād iva //MU_6,93.9//

tasyāvacchinnapāśasya mūrdhni tālataro ripuḥ /
papātākramatas svargaṃ harir meror baḍer iva //MU_6,93.10//

sa patan pādapān mohād aprāpya kariṇaś śiraḥ /
papātordhvyāṃ phalaṃ pakvaṃ vātāhatam ivākulaḥ //MU_6,93.11//

taṃ puraḥ patitaṃ dṛṣṭvā mahebhaḥ karuṇāṃ yayau /
sphuratsphāraguṇās santas santi tiryaggatāv api //MU_6,93.12//

patitaṃ dalayāmīti kiṃ nāma mama pauruṣam /
vāraṇo 'pīti kalayan na jaghāna ca taṃ ripum //MU_6,93.13//

kevalaṃ nigaḍavyūhaṃ vidāryāśu jagāma ha /
vitataṃ setum utsārya vipulaugha ivāmbhasaḥ //MU_6,93.14//

tam anādṛtya mātaṅgo bhaṅktvā jālaṃ javād yayau /
vidārya meghasaṅghātaṃ nabhasīva divākaraḥ //MU_6,93.15//

gate gaje samuttasthau hastipas svasthadehadhīḥ /
gajenaiva samaṃ tasya vyathā dūrataraṃ gatā //MU_6,93.16//

prottālatālaviṭapāt sa tathā patito 'pi san /
na bhedam āpa durbhedā manye dehā durātmanām //MU_6,93.17//

vardhate prāvṛṣīvābdaḥ kukāryeṣv asatāṃ balam /
atīvāsīt samutsāhī sa gajākramaṇe tadā //MU_6,93.18//

vāraṇārir asiṃho 'sau gatebho duḥkham āyayau /
āgatyopagate 'ntardhiṃ nidhāna iva nirdhanaḥ //MU_6,93.19//

so 'nviyeṣa gajaṃ yatnād gulmakāntaritaṃ vane /
payodapihitaṃ bhoktuṃ rāhur indum ivāmbare //MU_6,93.20//

cireṇālabhatebhendraṃ kasmiṃścit kānane sthitam /
viśrāmyantaṃ tarutale samarād iva nirgatam //MU_6,93.21//

atha yatra sthito nāgas tatra tadbandhanakṣamam /
parayā rājasāmagryā gajalampaṭarūpayā //MU_6,93.22//

sa khātavalayaṃ cakre hastipaḥ kānane navam /
sarvadikkaṃ vidhir bhūmau samudravalayaṃ yathā //MU_6,93.23//

upary asthagayaj jīrṇalataughena sa taṃ śaṭhaḥ /
śūnyaṃ tanvabhrajālena śaratkāla ivāmbaram //MU_6,93.24//

dinaiḥ katipayair eva vāraṇo viharan vane /
tasmin nipatitaḥ khāte śuṣkābdhāv iva parvataḥ //MU_6,93.25//

vrajan sarpākṛtau kūpe pātālatalabhīṣaṇe /
khāte śuṣkābdhikhātābhe gajaratnasamudgake //MU_6,93.26//

iti bhūyo dṛḍhaṃ baddhas tena hastipakena saḥ /
tiṣṭhaty adyāpi duḥkhena bhūsadmani yathā baḍiḥ //MU_6,93.27//

ahaniṣyat puraivāsau yady agropagataṃ ripum /
tan nālapsyata tad duḥkhaṃ gajaḥ khātanibandhanam //MU_6,93.28//

maurkhyād āgāminaṃ kālaṃ vartamānakriyākramaiḥ /
aśodhayan naro duḥkhaṃ yāti vindhyagajo yathā //MU_6,93.29//

mukto 'smi śastranigaḍād iti tuṣṭo 'pi vāraṇaḥ /
dūrastho 'pi punar baddho maurkhyaṃ kveva na bādhate //MU_6,93.30//

maurkhyaṃ nibandhanam avaihi paraṃ mahātman bandho na bandha iha cetasi tadviyukte /
ātmodaye trijagad ātmamayaṃ samastam aśve sthitasya sahayā nanu sarvabhūmiḥ //MU_6,93.31//

gajopākhyānaṃ nāma sargaḥ


caturnavatitamas sargaḥ

śikhidhvajaḥ:
maṇisādhanavanyebhabandhanādy amarātmaja /
sūcitaṃ satkathājālaṃ punar me prakaṭīkuru //MU_6,94.1//

cūḍālā:
vākyārthadṛṣṭer niṣpattyā hṛdgṛhe cittabhittiṣu /
śṛṇuṣva satkathācitraṃ citram unmīlayāmi te //MU_6,94.2//

yo 'sau śāstrārthakuśalas tattvajñāne tv apaṇḍitaḥ /
ratnasaṃsādhane proktas sa tvam eva mahīpate //MU_6,94.3//

tajjño bhavasi śāstreṣu ravir merutaṭeṣv iva /
tattvajñāne tu viśrānto na tvaṃ dṛṣad ivāmbare //MU_6,94.4//

viddhi cintāmaṇiṃ sādho sarvatyāgam akṛtrimam /
tam antaṃ sarvaduḥkhānāṃ saṃsādhayasi śuddhadhīḥ //MU_6,94.5//

sarvatyāgena śuddhena sarvam āsādyate 'nagha /
sarvatyāgo hi sāmrājyaṃ kiṃ cintāmaṇinā bhavet //MU_6,94.6//

siddhas sa sarvasantyāgas sādho saṃsādhitas tava /
kharvīkurvañ jagadbhūtiṃ vindhyasyātmodayo yathā //MU_6,94.7//

santyaktaṃ bhavatā rājyaṃ sadāradhanabāndhavam /
brahmaṇeva jagatsargavyāpāras svaniśāgame //MU_6,94.8//

svadeśasyātidūrastham āgato 'sīmam āśramam /
bhuvo 'ntam iva viśrāntyai vainateyas sakacchapaḥ //MU_6,94.9//

kevalaṃ sarvasantyāge śeṣitāhammatis tvayā /
mṛṣṭākhilakalaṅkena svasattevānilena khe //MU_6,94.10//

manomātre hṛdas tyakte yāvat te yāti pūrṇatām /
tyāgas tāvad vikalpas tvāṃ kham ambuda ivāvṛṇot //MU_6,94.11//

nāyaṃ sa paramānandas sarvatyāgo mahodayaḥ /
ko 'py uccair anya evāsau cirasādhyo mahān iti //MU_6,94.12//

cintayeti gate vṛddhiṃ saṅkalpagrahaṇe śanaiḥ /
vātyayeva vanaspande tyāgaḥ proḍḍīya te gataḥ //MU_6,94.13//

tyāgitā syāt kutas tasya cintām apy āvṛṇoti yaḥ /
pavanaspandayuktasya nisspandatvaṃ kutas taroḥ //MU_6,94.14//

cintaiva cittam ity āhus saṅkalpetaranāmakam /
tasyām eva sphurantyāṃ tu cittaṃ tyaktaṃ kathaṃ bhavet //MU_6,94.15//

citte gṛhīte trijagajjālabījakaṇe kṣaṇāt /
kathaṃ sampadyate sādho sarvatyāgo nirañjanaḥ //MU_6,94.16//

saṅkalpagrahaṇenāntas tyāgaḥ proḍḍīya te gataḥ /
śabdasaṃśravaṇenāṅga yathā grāmavihaṅgamaḥ //MU_6,94.17//

niścintatvadhanaṃ sarvaṃ tyāga ādāya te gataḥ /
āmantryāpūjito yāti yas sa duḥkhaṃ karoti hi //MU_6,94.18//

sarvatyāgamaṇāv evaṃ gate kamalalocana /
tapaḥkācamaṇir dṛṣṭas tvayā saṅkalpacakṣuṣā //MU_6,94.19//

tvayā tasmiṃs tapasy eva duḥkhe dṛṣṭibhramodite /
grāhyaikabhāvanā baddhā jalendau śiśunā yathā //MU_6,94.20//

avāsanam anārabhya kṛtānandā savāsanā /
ādyantamadhyaviṣamā duḥkhāyaiva tapaḥkriyā //MU_6,94.21//

amitānandam utsṛjya susādhaṃ yaḥ pravartate /
mite vastuni dussādhe svātmahā sa śaṭhas smṛtaḥ //MU_6,94.22//

sarvatyāgas samārabhya na viniṣpāditas tvayā /
tapoduḥkhaikatajjñena baddhena vanasadmani //MU_6,94.23//

rājyabandhād viniṣkramya gajavad duḥkhapūrite /
vanavāsābhidhe sādho baddho 'si dṛḍhabandhane //MU_6,94.24//

dviguṇā eva te cintāś śītavātātapādayaḥ /
bandhanād adhikaṃ manye vanavāsam ajānataḥ //MU_6,94.25//

cintāmaṇir mayā prāpta ity alaṃ buddhavān asi /
na labdhavān bhavān sādho sphaṭikasyāpi khaṇḍikām //MU_6,94.26//

ity etad aṅga maṇiyatnakathāsamānaṃ samyaṅ mayā prakaṭitaṃ tava padmanetra /
udbodhya bodham amalaṃ svayam eva buddhyā yad vacmi tat pariṇatiṃ kuru cittakośe //MU_6,94.27//

cintāmaṇilābhakartṛvṛttāntavarṇanaṃ nāma sargaḥ


pañcanavatitamas sargaḥ

cūḍālā:
idānīṃ rājaśārdūla vastusampratipattaye /
śṛṇu vindhyebhavṛttāntavivṛtiṃ smayakāriṇīm //MU_6,95.1//

yo 'sau vindhyavane hastī so 'smin bhūmitale bhavān /
yau vairāgyavivekau te tau tasya daśanau śitau //MU_6,95.2//

yaś cāsau vāraṇākrāntitatparo hastipas sthitaḥ /
tad ajñānaṃ tvadākrāntitatparaṃ tava duḥkhadam //MU_6,95.3//

atiśakto 'py aśaktena duḥkhād duḥkhaṃ bhayād bhayam /
hastī hastipakeneva rājan maurkhyeṇa nīyase //MU_6,95.4//

yal loharajjusāreṇa vāraṇaḥ pariyantritaḥ /
tad āśāpāśajālena bhavān āpadam āgataḥ //MU_6,95.5//

āśā hi loharajjubhyo viṣamā vipulā dṛḍhā /
kālena kṣīyate lohaṃ tṛṣṇā tu parivardhate //MU_6,95.6//

yad baddhaṃ prekṣate vairī gajam ārād alakṣitaḥ /
prekṣate tvāṃ tad ajñānaṃ krīḍārthaṃ baddham ekakam //MU_6,95.7//

yad babhañja gajaś śastraśṛṅkhalājālabandhanam /
tat tatyāja bhavān bhogabhūmiṃ rājyam akaṇṭakam //MU_6,95.8//

kadācit sukaraṃ śastraśṛṅkhalājālabhedanam /
na tv asya manasas sādho bhogāśāvinivāraṇam //MU_6,95.9//

yad ibhe pāṭayaty uccair bandhaṃ hastipako 'patat /
tvayi tyajati tad rājyam ajñānaṃ patitaṃ kṣatam //MU_6,95.10//

yadā viraktaḥ puruṣo bhogāśāṃ tyaktum icchati /
tadā prakampate 'jñānaṃ chedyavṛkṣapiśācavat //MU_6,95.11//

yadā vivekī puruṣo bhogān santyajya tiṣṭhati /
tadā palāyate 'jñānaṃ chinnavṛkṣapiśācavat //MU_6,95.12//

bhogaughe nūnam unmukte pataty ajñānam asthiti /
pādape krakacacchinne kulāyas tadgato yathā //MU_6,95.13//

yadā vanaṃ prayātas tvaṃ tadājñānaṃ kṣataṃ tvayā /
patitaṃ san na vihataṃ manastyāgamahāsinā //MU_6,95.14//

tena bhūyas samutthāya smṛtvā paribhavaḥ kṛtaḥ /
tapaḥprapañcakhāte 'smin gahane tvaṃ niyojitaḥ //MU_6,95.15//

tadaivāghātayiṣyas tvaṃ yady ajñānaṃ yadā patat /
rājyatyāgavidhau tat tvāṃ nāhaniṣyat kṣayaṃ gatam //MU_6,95.16//

yat khātavalayas tena vairiṇā hastinaḥ kṛtaḥ /
tat tapoduḥkham atulam ajñānena tavārpitam //MU_6,95.17//

yāṃ tasya rājasāmagrīṃ gajārer āharan nṛpaḥ /
sā tvadajñānanṛpateś cittabhūtir visāriṇī //MU_6,95.18//

tvaṃ gajendras tapaḥkhāte dīrghe vanagato 'pi san /
ajñānavairiṇā tena nikṣiptas tarasāciti //MU_6,95.19//

yat khātavalayo bālalatābhir avaguṇṭhitaḥ /
āvṛtaṃ tat tapoduḥkham īṣatsajjanavṛttibhiḥ //MU_6,95.20//

ity adyāpi tapaḥkhāte duḥkhe hy asmin sudāruṇe /
sthito 'si pātālatale nṛpa baddho yathā baḍiḥ //MU_6,95.21//

gajas tvam āśā nigaḍāni vairī moho nikhātaḥ punar ugrabandhaḥ /
mahītalaṃ vindhya udanta itthaṃ tvadīya uktaḥ kuru yat karoṣi //MU_6,95.22//

vāraṇavṛttāntavivaraṇaṃ nāma sargaḥ


ṣaṇṇavatitamas sargaḥ

yad uktaṃ nayaśālinyā tayā viditavedyayā /
tadā cūḍālayā jñānaṃ tat kasmān norarīkṛtam //MU_6,96.1//

sā hi tattvavidāṃ mukhyā yad yad vakti karoti ca /
tat sarvaṃ satyam evāṅga tad anuṣṭheyam ādarāt //MU_6,96.2//

atha ced vacanaṃ tasyās tvayā nānuṣṭhitaṃ nṛpa /
tat sa sarvaparityāgaḥ kasmān na nipuṇīkṛtaḥ //MU_6,96.3//

śikhidhvajaḥ:
rājyaṃ tyaktaṃ gṛhaṃ tyaktaṃ deśas tyaktas tathāvidhaḥ /
dārās tyaktās tathāpy aṅga sarvatyāgo na kiṃ kṛtaḥ //MU_6,96.4//

cūḍālā:
dhanaṃ dārā gṛhaṃ rājyaṃ bhūmiś chattraṃ ca bāndhavāḥ /
iti sarvaṃ na te rājan sarvatyāgo 'tra kas tava //MU_6,96.5//

tavāsty evāparityaktas sarvasmād bhāga uttamaḥ /
taṃ parityajya niśśeṣaṃ parām āyāsy aśokatām //MU_6,96.6//

śikhidhvajaḥ:
rājyaṃ cen mama no sarvaṃ tat sarvaṃ vanam eva me /
sālavṛkṣādigulmāḍhyaṃ tad apy etat tyajāmy aham //MU_6,96.7//

vasiṣṭhaḥ:
iti rāma vadann eva kumbhavākyapracoditaḥ /
nimeṣāntaramātreṇa vaśī vīraś śikhidhvajaḥ //MU_6,96.8//

pramamārja vanāsthāṃ tāṃ hṛdas sudṛḍhaniścayaḥ /
prāvṛḍvātas taṭagatāṃ rajorekhām ivātmanaḥ //MU_6,96.9//

śikhidhvajaḥ:
savṛkṣādivanaśvabhrād vipinād api vāsanā /
parityaktā mayā nūnaṃ sarvatyāgas sthito mama //MU_6,96.10//

kumbhaḥ:
adres taṭavanaṃ śvabhraṃ salilaṃ pādapās sthalam /
ityādi tava no sarvaṃ sarvatyāgaḥ kathaṃ tava //MU_6,96.11//

tavāsty evāparityaktas sarvasmād bhāga uttamaḥ /
taṃ parityajya niśśeṣaṃ parām āyāsy aśokatām //MU_6,96.12//

śikhidhvajaḥ:
etac cen mama no sarvaṃ tat sarvaṃ svāśramo mune /
vāpīsthaloṭajayutas tam evāśu tyajāmy aham //MU_6,96.13//

vasiṣṭhaḥ:
iti rāma vadann eva kumbhavākyapracoditaḥ /
nimeṣadhyānamātreṇa vaśī vīraś śikhidhvajaḥ //MU_6,96.14//

pramamārjāśramāsthāṃ tāṃ saṃvidā śuddhayā hṛdi /
sphurantīṃ sphuraṇenaiva rajorekhām ivānilaḥ //MU_6,96.15//

śikhidhvajaḥ:
savṛkṣoṭajavīrutkād vāsanā svāśramād api /
parityaktā mayā nūnaṃ sarvatyāgas sthito mama //MU_6,96.16//

kumbhaḥ:
vṛkṣo vāpī sthalaṃ gulma uṭajaṃ vratatīvṛtiḥ /
iti kiñcin na te sarvaṃ sarvatyāgaḥ kutas tava //MU_6,96.17//

tavāsty anyo 'parityaktas sarvasmād bhāga uttamaḥ /
taṃ parityajya niśśeṣaṃ parām āyāsy aśokatām //MU_6,96.18//

śikhidhvajaḥ:
etac cen mama no sarvaṃ tat sarvaṃ bhājanādi me /
carmakuṭyakṣasūtrādi tat tāvat santyajāmy aham //MU_6,96.19//

vasiṣṭhaḥ:
ity uktvā sa samuttasthāv avikṣubdhamanāś śamī /
viṣṭarād avadātātmā śṛṅgād iva śaradghanaḥ //MU_6,96.20//

kumbhas tv ālokayann eva tatkriyāṃ saṃsthitas samām /
āsane lokakāryeṣu sve syandana ivāṃśumān //MU_6,96.21//

yat karoti karotv etad asyaitat pāvanaṃ param /
iti tūṣṇīṃ sthitaḥ kumbhaś śikhidhvajam avaikṣata //MU_6,96.22//

śikhidhvajas tu tat sarvaṃ bhāṇḍopaskaram āśramāt /
ekatraivānayām āsa bhuvo vāry abdhibhūr iva //MU_6,96.23//

tat saṃsthāpyendhanaiś śuṣkair jvalayām āsa pāvakam /
karasañcāravān arkas sūryakāntataṭaṃ yathā //MU_6,96.24//

bhāṇḍopaskarajātaṃ tad agnau tyaktuṃ viveśa saḥ /
bṛsikāyāṃ jagad dagdhuṃ meruśṛṅge yathā raviḥ //MU_6,96.25//

etāvantaṃ mayā kālaṃ vṛto yat tvaṃ vratipriya /
ajātabuddhibhedena tenaivānṛṇyam astu te //MU_6,96.26//

bhrāntau tu vinivartinyāṃ nādhunopakaroṣi me /
devaputraprasādena daṇḍakāṣṭha namo 'stu te //MU_6,96.27//

ity uktvā vaiṇavaṃ daṇḍaṃ cikṣepāgnau śikhidhvajaḥ /
gāṅgaṃ pravāham ādīrghaṃ vaḍavāgnāv ivārṇavaḥ //MU_6,96.28//

prasaṅkhyātāny asaṅkhyāni janmānīva tvayā mayā /
sakhi mantrapadāny adya yāhi nopakaroṣi me //MU_6,96.29//

mantrāṭavyāṃ ciraṃ bhrāntaṃ vihṛtaṃ kāryavartmasu /
dṛṣṭāni dharmasthānāni viśrāmyāmy adhunā sakhi //MU_6,96.30//

ity akṣamālāṃ jvalane cikṣepoktvā śikhidhvajaḥ /
kalpāntāgnāv iva vyomatārālīṃ pavano 'malām //MU_6,96.31//

mayā naramṛgeṇa tvaṃ ciraṃ vanamṛgacyutam /
abodhena dhṛtaṃ vṛttyā dayayeva mṛgājina //MU_6,96.32//

idānīṃ gaccha sacchāya panthānas santu te śivāḥ /
vahninā vyomatāṃ gaccha satāraṃ vyoma te samam //MU_6,96.33//

unmocyāṅgāt karābhyāṃ ca dhṛtvā carma jahāv iti /
nṛpo 'gnāv ambudaṃ vāto davavahnāv ivācalāt //MU_6,96.34//

mayā dhṛtena bhavatā tvayā vāri dhṛtaṃ mama /
sādho kamaṇḍalo samyakkṛte pratikṛtaṃ kṛtam //MU_6,96.35//

sauhṛdasya manojñasya saujanyasya sthirasya ca /
sādhutvasya ca sarvasya tvam ekaḥ paramāspadam //MU_6,96.36//

yenaiva vahninā dehaṃ saṃśodhyābhyāgato 'si mām /
tenaiva gaccha he mitra panthānas santu te śivāḥ //MU_6,96.37//

ity uktvā śrotriyāyaiṣa kamaṇḍalum adāt tadā /
agnaye mahate vāpi dātavyaṃ sādhu yad bhavet //MU_6,96.38//

mūrkhasyeva matir gupte nityam eva vasasy adhaḥ /
ucitā te gatiḥ keva bṛsike bhasmatāṃ vraja //MU_6,96.39//

ity uktvādāya bṛsikām agnāv indhanavṛddhidām /
śuddhyartham āsanārthaṃ cety agnau tatyāja bhāsure //MU_6,96.40//

yat tyājyam acireṇaiva tyaktavyaṃ kila tat satā /
upāyaḥ kriyate sadbhir upādeye mate sati //MU_6,96.41//

śīghram agnāv idaṃ sarvaṃ bhāṇḍajālaṃ tyajāmy aham /
ekavāraṃ dahann agnir dāhyaṃ bhavati tuṣṭaye //MU_6,96.42//

sādho kriyopakaraṇa niṣkriyas tvāṃ tyajāmy aham /
na khedas tv atra kartavyo 'nupayogyaṃ bibharti kaḥ //MU_6,96.43//

ity uktavāñ jhagiti bhojanabhājanādyaṃ sarvaṃ juhāva vanavāsavilāsayogyam /
tad bhāṇḍajālam anale samam eva rājā kalpāntatejasi jagaj jvalatīva kālaḥ //MU_6,96.44//

sarvatyāgo nāma sargaḥ


saptanavatitamas sargaḥ

vasiṣṭhaḥ:
athotthāya dadāhāsau śuṣkaṃ tat parṇamandiram /
ajñena svena manasā vṛthā saṅkalpyakalpitam //MU_6,97.1//

śiṣṭaṃ yat kiñcid abhavat tatra tat sa śikhidhvajaḥ /
asaṃrabdhamanā maunī krameṇa samayā dhiyā //MU_6,97.2//

dadāha dūre cikṣepa tatyāja ca babhañja ca /
bhāṇḍajātaṃ svavasanabhojanādy api ruṣṭavat //MU_6,97.3//

sa babhūvāśramas tasya dagdhanaṣṭanijasthitiḥ /
vīrabhadrabaladhvastadakṣayajñāśramopamaḥ //MU_6,97.4//

āśramāt te mṛgakhagās tyaktaromantham udyayuḥ /
sāgnidāhāt puravarād bhītabhītā janā iva //MU_6,97.5//

bhāṇḍajātaṃ dahaty agnau saha śuṣkendhanena tat /
kevalākṛtir asnehas tuṣṭimān āha bhūpatiḥ //MU_6,97.6//

śikhidhvajaḥ:
aho nu cirakālena devaputra prabodhitaḥ /
sampannaḥ kevalaś śuddhas sukhito bodhavān aham //MU_6,97.7//

kiṃ nāma kila vastv etad bhavet sāṅkalpikakramam /
yad bhāṇḍopaskarasthānasadanādyavalambanam //MU_6,97.8//

yāvad yāvat prahīyante vibandhā bandhahetavaḥ /
tāvat tāvat samāyāti paramāṃ nirvṛtiṃ manaḥ //MU_6,97.9//

śāmyāmi parinirvāmi sukhito 'smi jayāmy aham /
vibandhāḥ prakṣayaṃ yātās sarvatyāgo mayā kṛtaḥ //MU_6,97.10//

digambaro diksadano diksakho 'yam ahaṃ sthitaḥ /
devaputra mahātyāgāt kim anyad avaśiṣyate //MU_6,97.11//

kumbhaḥ:
sarvam eva na santyaktaṃ tvayā rājañ śikhidhvaja /
sarvatyāgaparānandaṃ mā mudhābhinayīkuru //MU_6,97.12//

tavāsty evāparityaktas sarvasmād bhāga uttamaḥ /
yaṃ parityajya niśśeṣaṃ parām āyāsy aśokatām //MU_6,97.13//

vasiṣṭhaḥ:
iti śrutavatā tena kiñcit sañcintya bhūbhṛtā /
idam uktaṃ mahābāho rāma rājīvalocana //MU_6,97.14//

śikhidhvajaḥ:
indriyavyālasaṅghāto raktamāṃsamayākṛtiḥ /
śiṣyate sarvasantyāge deho me devatātmaja //MU_6,97.15//

tad utthāya purassaṃsthabhṛgupātād avighnajāt /
vināśātmakatāṃ nītvā sarvatyāgī bhavāmy aham //MU_6,97.16//

vasiṣṭhaḥ:
ity uktvā deham agrasthe śvabhre tyaktum asau javāt /
karoti yāvad utthānaṃ tāvat kumbho 'bhyuvāca ha //MU_6,97.17//

kumbhaḥ:
rājan kim iti dehaṃ tvaṃ nirāgaskaṃ mahāvaṭe /
tyajasy ajño hi vṛṣabhaḥ kupito hanti tarṇakam //MU_6,97.18//

jaḍo varāko mūkātmā tapasvī dehako hy ayam /
na kaścana tavaitasmai mā mudhaiva ruṣaṃ kuru //MU_6,97.19//

ātmany evaiṣa mūḍhātmā dhyānavān iva tiṣṭhati /
sañcālyate pareṇaiva taraṅgeṇeva kāṣṭhakam //MU_6,97.20//

kṣobhayaty anya evainaṃ nigrahārho muhur balāt /
tapasvinaṃ yathaikāntasaṃsthitaṃ mattataskaraḥ //MU_6,97.21//

sukhaduḥkhānubhūtyā hi nāparādhi śarīrakam /
nātmanaḥ phalapātāt sa spandair vṛkṣo 'parādhavān //MU_6,97.22//

vātaḥ phalaśikhāpuṣpapātanaṃ kurute sphuran /
taruṇā sādhunā sādhor aparāddhaṃ kim ātmanaḥ //MU_6,97.23//

tyaktenāpi śarīreṇa kila tāmarasekṣaṇa /
sarvatyāgo na te yāti niṣpattiṃ viṣamo hi saḥ //MU_6,97.24//

bhṛgoḥ kevalam etat tvaṃ nirāgaskaṃ śarīrakam /
mudhā kṣipasi no dehatyāgena tyāgitā bhavet //MU_6,97.25//

yenāyaṃ kṣobhyate deho mattebheneva pādapaḥ /
tat santyajasi cet pāpaṃ tan mahātyāgavān bhavān //MU_6,97.26//

tasmiṃs tyakte bhavet tyaktaṃ sarvaṃ dehādi bhūpate /
no cen nirdagdham apy etad bhūyo bhūyaḥ prarohati //MU_6,97.27//

śikhidhvajaḥ:
kenāyaṃ cālyate dehaḥ kiṃ bījaṃ janmakarmaṇām /
kasmiṃs tyakte parityaktaṃ sarvaṃ bhavati sundara //MU_6,97.28//

kumbhaḥ:
sādho na dehatyāgena na rājyatyajanena ca /
na coṭajādiploṣeṇa sarvatyāgo bhaven nṛṇām //MU_6,97.29//

yat sarvaṃ sarvato yac ca tasmin sarvaikakāraṇe /
sarvasmin samparityakte sarvatyāgaḥ kṛto bhavet //MU_6,97.30//

śikhidhvajaḥ:
sarvaṃ sarvagataṃ sārvaṃ heyaṃ tyājyaṃ ca sarvathā /
sarvaṃ kim ucyate brūhi sarvatattvavidāṃ vara //MU_6,97.31//

kumbhaḥ:
sādho sarvakalādhāraṃ jīvaprāṇādināmakam /
na jaḍaṃ nājaḍaṃ bhrāntaṃ cittaṃ sarvam iti smṛtam //MU_6,97.32//

rājyāder atha dehāder āśramāder mahīpate /
sarvasyaiva mano bījaṃ tarubījaṃ taror iva //MU_6,97.33//

sarvasya bīje santyakte sarvaṃ tyaktaṃ bhavaty alam /
sambhavāsambhavād bhūyas sarvatyāgo bhaved iti //MU_6,97.34//

sarvaṃ dharmādy adharmādi rājyādi vipinādi ca /
sacittasya paraṃ duḥkhaṃ niścittasya paraṃ sukham //MU_6,97.35//

idaṃ vivartate sarvaṃ cittam eva jagattayā /
dehādyākārajālena bījaṃ vṛkṣatayā yathā //MU_6,97.36//

pādapaḥ pavaneneva bhūkampeneva parvataḥ /
bhastrā bhastrāhinevāyaṃ dehaś cittena cālyate //MU_6,97.37//

sarvabhūtopabhogyānāṃ jarāmaraṇajanmanām /
mahāmaṇīnāṃ sudṛḍhaṃ cittaṃ viddhi samudgakam //MU_6,97.38//

cittaṃ jīvo mano māyā prāṇaś cetyādibhir mune /
kriyānurūpair abhidhāvyāpāraiś cittam ucyate //MU_6,97.39//

cittaṃ sarvam iti prāhus tasmiṃs tyakte mahīpate /
sarvādhivyādhisīmānte sarvatyāgaḥ kṛto bhavet //MU_6,97.40//

cittatyāgaṃ vidus sarvatyāgaṃ tyāgavidāṃ vara /
tasmin siddhe mahābāho satyaṃ kenāpi bhūyate //MU_6,97.41//

citte tyakte layaṃ yāti dvaitam aikyaṃ ca sarvataḥ /
kenacid bhūyate śāntaṃ svaccham ekam anāmayam //MU_6,97.42//

asyāḥ kṣetraṃ viduś cittaṃ saṃsṛtes sasyasantateḥ /
kṣetre tv akṣetratāṃ yāte śāleḥ ka iva sambhavaḥ //MU_6,97.43//

cittam eva vicitrehaṃ bhāvābhāvavilāsinā /
vivartate 'rthabhāvena jalam ūrmitayā yathā //MU_6,97.44//

cittotsādanarūpeṇa sarvatyāgena bhūpate /
sarvam āsādyate samyak sāmrājyeneva sarvadā //MU_6,97.45//

sarvatyāgasya viṣayo yathaivānyo 'sti te tathā /
tvam apy anyasya bhavasi tyāgin gṛhṇāsi cen nṛpa //MU_6,97.46//

sūtraṃ muktāphaleneva jagajjālaṃ trikālagam /
sarvam antaḥkṛtaṃ tena yena sarvaṃ samujjhitam //MU_6,97.47//

yena sarvaṃ parityaktaṃ tasmiñ śūnye 'pi saṃsthitaṃ /
jagat sarvaṃ trikālasthaṃ tantur muktāphale yathā //MU_6,97.48//

sasneheneva dīpena tena sarvaṃ prakāśitam /
sthitas sarvaṃ parityajya yaś śānto 'snehadīpavat //MU_6,97.49//

asneheneva dīpena yena sarvaṃ tirohitam /
sa rājate prakāśātmā samas sasnehadīpavat //MU_6,97.50//

samastavastuniṣkāse yathā kham avaśiṣyate /
sarvatyāge kṛte tādṛg vijñānam avaśiṣyate //MU_6,97.51//

samastavastūdāso hi yathā khaṃ netaran nṛpa /
sarvasantyāga evāṅga tathā nirvāṇam ucyate //MU_6,97.52//

sarvatyāgo hi śūnyātmāpy āśrayas sarvasampadām /
anantānām udārāṇāṃ kham ivedaṃ divaukasām //MU_6,97.53//

sarvatyāgarasāpānāj jarāmaraṇabhītayaḥ /
na kāścana prabādhante khasyeva malalekhikāḥ //MU_6,97.54//

sarvatyāgo mahattvasya kāraṇaṃ nirmaladyuteḥ /
sarvaṃ tyajati khaṃ yasmāt tasmāc chuddhaṃ sthiraṃ bṛhat //MU_6,97.55//

sarvatyāgaḥ parānando duḥkham anyat sudāruṇam /
ity om ity urarīkṛtya yad icchasi tad ācara //MU_6,97.56//

sarvaṃ tyajati yas tasya sarvam evopatiṣṭhate /
yathaivāmbu viśaty agnau tathaivāyāti vāridhau //MU_6,97.57//

sarvatyāgāntar evāsti jñānam ātmaprasādakam /
yac chūnyaṃ kila bhāṇḍasya tatra ratnādi tiṣṭhati //MU_6,97.58//

sarvatyāgavaśād eva hatakāle kalāv api /
śākyena vigatāśaṅkaṃ muninā meruvat sthitam //MU_6,97.59//

sarvatyāgo mahārāja sarvasampatsamāśrayaḥ /
na gṛhṇāti hi yaḥ kaścit sarvaṃ tasmai pradīyate //MU_6,97.60//

kṛtvā sarvaparityāgaṃ śāntas svaccho viyatsamaḥ /
somyo bhavasi yadrūpas tadrūpo bhava bhūpate //MU_6,97.61//

sarvaṃ parityajya mahānubhāva tyajasy alaṃ yena ca tad vihāya /
tyāgaṃ ca sādānam alaṃ vimucya vimuktarūpo bhava bhūmipāla //MU_6,97.62//

śikhidhvajabodhanaṃ nāma sargaḥ


aṣṭanavatitamas sargaḥ

vasiṣṭhaḥ:
evaṃ vadati vai kumbhe cittatyāgaṃ muhur muhuḥ /
antar vicārayan somyo rājā vacanam abravīt //MU_6,98.1//

śikhidhvajaḥ:
hṛdayākāśavihago hṛdayadrumamarkaṭaḥ /
bhūyo bhūyo nirastaṃ hi samāyāty eva māṃ manaḥ //MU_6,98.2//

jānāmi naitad ādātuṃ matsyaṃ bāla ivākulam /
tyāgam asya na jānāmi citram andha ivottamam //MU_6,98.3//

cittasyādau svarūpaṃ me yathāvad bhagavan vada /
tataś cittaparityāgaṃ yathāvad bhagavan vada //MU_6,98.4//

kumbhaḥ:
vāsanaiva mahārāja svarūpaṃ viddhi cetasaḥ /
cittaśabdas tu paryāyo vāsanāyā udāhṛtaḥ //MU_6,98.5//

tyāgas tv asyātisukaras susādhas spandanād api /
ratād apy adhikānandaḥ kusumād api sundaraḥ //MU_6,98.6//

mūrkhasya tu manastyāgo nūnaṃ dussādhatāṃ gataḥ /
pukkasasyeva sāmrājyaṃ tṛṇasyeva sumerutā //MU_6,98.7//

śikhidhvajaḥ:
svarūpaṃ vedmi cittasya vāsanāmayam ākulam /
tyāgo 'sya manye dussādho vajranirdalanād api //MU_6,98.8//

saṃsṛtyāmodapuṣpasya duḥkhatailatilasya ca /
jagadvālamṛṇālasya mohamārutakhasya ca //MU_6,98.9//

śarīrayantravāhasya hṛtpadmabhramarasya ca /
ayatnāc cetasas tyāgo yathā bhavati tad vada //MU_6,98.10//

kumbhaḥ:
sarvanāśo 'sya yas sādho cetasas saṃsṛtikṣayaḥ /
sa eva cittasantyāga ity uktaṃ dīrghadarśibhiḥ //MU_6,98.11//

śikhidhvajaḥ:
cittatyāgād ahaṃ manye cittanāśas svasiddhaye /
abhāvaś cetaso vyādheḥ katham asyānubhūyate //MU_6,98.12//

kumbhaḥ:
ahambījadrumaṃ cittaṃ saśākhāphalapallavam /
unmūlaya samūlaṃ tvam ākāśaviśado bhavan //MU_6,98.13//

śikhidhvajaḥ:
cetasaḥ kiṃ mune mūlaṃ ko 'ṅkuraḥ kaś ca sambhavaḥ /
kāś śākhāḥ ke ca vā skandhāḥ katham unmūlyate ca tat //MU_6,98.14//

kumbhaḥ:
ahamarthodayo yo 'yaṃ cidātmā vedanātmakaḥ /
etac cittadrumasyāsya viddhi bījaṃ jagadgatam //MU_6,98.15//

ahambhāvātmakaṃ vittvaṃ cittabījam udāhṛtam /
paramātmapadakṣetraṃ netraṃ māyāmayasya tat //MU_6,98.16//

etasmāt prathamodbhinnād yo 'ṅkuro 'nubhavākṛtiḥ /
niścayātmā nirākāro buddhir ity eva socyate //MU_6,98.17//

asya buddhyabhidhānasya yāṅkurasya prapīnatā /
saṅkalparūpiṇī tasyāś cittaṃ nāma mano 'bhidhā //MU_6,98.18//

jīvo mithyopalambhātmā śūnyātmāpy upalopamaḥ /
stambhaḥ kāyo 'yam etasya snāyvasthirasarañjitaḥ //MU_6,98.19//

deśād deśāntare dūre deśakālavido 'sya yāḥ /
śākhās tāś cittavṛkṣasya dīrghā dūratarās tatāḥ //MU_6,98.20//

indriyāṇy atha bhogāś ca bhāvābhāvamayormayaḥ /
viṭapaughā mahānto 'sya śubhāśubhaphalākulāḥ //MU_6,98.21//

īdṛśasyāsya cittasya durvṛkṣasya pratikṣaṇam /
śākhāvilavanaṃ kurvan mūlakāṣe bharaṃ kuru //MU_6,98.22//

śikhidhvajaḥ:
cittadrumasya śākhādeḥ kurvāṇo 'haṃ vikartanam /
kathaṃ karomi mūlasya niśśeṣaṃ kaṣaṇaṃ mune //MU_6,98.23//

kumbhaḥ:
vāsanā vividhāś śākhāḥ phalaskandhādinānvitāḥ /
abhāvitā bhavanty antar lūnās saṃvidbalena te //MU_6,98.24//

asaṃsaktamanā maunī śāntavādavicāraṇaḥ /
samprāptakārī yas so 'ntar lūnacittalato bhavet //MU_6,98.25//

cittadrumalatājālaṃ pauruṣeṇa vikartayan /
yas tiṣṭhati sa mūlasya yogyo nikaṣaṇe bhavet //MU_6,98.26//

gauṇaṃ śākhāvilavanaṃ mukhyaṃ mūlavikartanam /
cittavṛkṣasya tena tvaṃ mūlakāṣaparo bhava //MU_6,98.27//

mukhyatvena mahābuddhe mūladāham alaṃ kuru /
cittakaṇṭakaṣaṇḍasya bhavaty evam acittatā //MU_6,98.28//

śikhidhvajaḥ:
ahambhāvātmanaś cittadrumabījasya he mune /
ko 'nalo dāhyadahanasamartho 'rthakaro bhavet //MU_6,98.29//

kumbhaḥ:
rājan svātmavicāro 'yaṃ ko 'haṃ syām iti rūpadhṛt /
cittadurdrumabījasya dahane dahanas smṛtaḥ //MU_6,98.30//

śikhidhvajaḥ:
mune mayā mahābuddhyā bahuśaḥ pravicāritam /
yāvan nāhaṃ jagan norvī na ca maṇḍalamaṇḍalam //MU_6,98.31//

nādres taṭaṃ na vipinaṃ na parṇasadanādi vā /
jaḍatvān na ca dehādi na māṃsāsthyasṛgādi ca //MU_6,98.32//

karmendriyāṇy api na ca na ca buddhīndriyāṇi ca /
na mano nāpi ca matir nāhambhāvaś ca jāḍyataḥ //MU_6,98.33//

kaṭakatvaṃ yathā hemni tathāhantvaṃ cidātmani /
jaḍaṃ tv asadrūpatayā tena tan nāsmi he mune //MU_6,98.34//

sanniveśaviśeṣātmaśabdārthādi pare pade /
vidyate nātyanantatvān nabhasīva mahādrumaḥ //MU_6,98.35//

jānann apīti bhagavann ahantvamalamārjanam /
antar yadā na jānāmi tena tapye mahāmune //MU_6,98.36//

kumbhaḥ:
etāvanmātrakaṃ vṛndaṃ yadi na tvaṃ mahīpate /
jaḍatvāt tan mahābuddhe yo 'si taṃ vada me navam //MU_6,98.37//

śikhidhvajaḥ:
cinmātram aham acchātmavedanaṃ viduṣāṃ vara /
yatra bhāvās svadanty ete nirmīyante ca yena vā //MU_6,98.38//

evaṃrūpasya me lagnaṃ nūnaṃ malam akāraṇam /
sakāraṇaṃ cāham iti yat tat tyaktuṃ na vedmy aham //MU_6,98.39//

asad etad anātmīyaṃ pramārṣṭuṃ malam ātmanaḥ /
mune yadā na śakto 'smi tena tapye sudāruṇam //MU_6,98.40//

kumbhaḥ:
brūhi kiṃ tan mahābāho lagnaṃ tava malaṃ mahat /
sthito 'si yena saṃsārī satā vāpy asatātha vā //MU_6,98.41//

śikhidhvajaḥ:
cittadrumasya yad bījam ahambhāvas sa me malam /
tac ca tyaktuṃ na jānāmi tyaktaṃ tyaktam upaiti mām //MU_6,98.42//

kumbhaḥ:
kāraṇāj jāyate kāryaṃ yat tat sarvatra sad bhavet /
anyat tv asad dvicandrābhaṃ dṛṣṭam eva na vidyate //MU_6,98.43//

kāraṇāj jāyate kāryam ahambhāvātmakaṃ tataḥ /
itikāraṇam anviṣya kathayāśu mamātmanā //MU_6,98.44//

śikhidhvajaḥ:
mune 'ham iti doṣasya vedanaṃ vedmi kāraṇam /
tad yathopaśamaṃ yāti tan me vada munīśvara //MU_6,98.45//

citaś cetyonmukhatvena duḥkhāyāham iti sthitaḥ /
cetyopaśamanaṃ brūhi mune tadupaśāntaye //MU_6,98.46//

kumbhaḥ:
kāraṇaṃ kāraṇajño 'si vedanasya vadāśu me /
tatas tvāṃ bodhayiṣyāmi kāraṇākāraṇakramam //MU_6,98.47//

vedyavedanarūpasya cetyasañcetanasya ca /
akāraṇaṃ kāraṇatāṃ yad gataṃ tava tad vada //MU_6,98.48//

śikhidhvajaḥ:
cetyacetanarūpasya vedyasaṃvedanākṛteḥ /
iyaṃ padārthasatteha dehādyā kāraṇaṃ mune //MU_6,98.49//

śarīrāditayodeti vedanaṃ vastusattayā /
asatyābhāsayā spando yathā pavanalekhayā //MU_6,98.50//

asattāṃ vastusattāyā nāvagacchāmy ahaṃ yayā /
ahantvavedanaṃ cittabījaṃ samupaśāmyati //MU_6,98.51//

kumbhaḥ:
vidyate yadi dehādivastusattā tad asti te /
abhāvād dehasattādeḥ kiṃniṣṭhaṃ tava vedanam //MU_6,98.52//

śikhidhvajaḥ:
yasyopalabhyate kiñcit svarūpaṃ kalanātmakam /
asadrūpaṃ kathaṃ tat syāt prakāśas syāt kathaṃ tamaḥ //MU_6,98.53//

hastapādādisaṃyuktaḥ kriyāphalavilāsavān /
sadānubhūyamāno 'pi deho nāsti kathaṃ mune //MU_6,98.54//

kumbhaḥ:
kāraṇaṃ yasya kāryasya bhūmipāla na vidyate /
vidyate neha tat kāryaṃ tatsaṃvittis tu vibhramaḥ //MU_6,98.55//

kāraṇena vinā kāryaṃ vidyate na kadācana /
vidyate yasya no bījaṃ tad dravyaṃ kveva jāyate //MU_6,98.56//

akāranaṃ tu yat kāryaṃ sad ivāgre 'nubhūyate /
tad draṣṭur vibhramaṃ viddhi mṛgatṛṣṇājalopamam //MU_6,98.57//

avidyamānam eva tvaṃ viddhi mithyābhramoditam /
nātiyatnavatāpy etan mṛgatṛṣṇāmbu labhyate //MU_6,98.58//

asato dvīndubimbāder na yuktaṃ kāraṇekṣaṇam /
vandhyātanayasarvāṅgamaṇḍanaṃ kasya rājate //MU_6,98.59//

kāraṇena vinā kāryaṃ śarīrādy asthipañjaram /
avidyamānam evedaṃ viddhy asambhavato nṛpa //MU_6,98.60//

śikhidhvajaḥ:
hastapādādiyuktasya śarīrasya munīśvara /
nityam ālakṣyamāṇasya pitā kasmān na kāraṇam //MU_6,98.61//

kumbhaḥ:
kāraṇābhāvato rājan pitā nāma na vidyate /
asato yat tu sañjātam asad eva tad ucyate //MU_6,98.62//

padārthānāṃ ca kāryāṇāṃ kāraṇaṃ bījam ucyate /
sambhavaty aṅga jagati na bījena vināṅkuraḥ //MU_6,98.63//

tasmān na kāraṇaṃ yasya kāryasyehopapadyate /
bījābhāve hi tan nāsti tatsaṃvittis tu vibhramaḥ //MU_6,98.64//

avaśyam eva yan nāsti nirbījaṃ tan matibhramaḥ /
dvīndutvamarubhūmyambuvandhyāputradṛśā samaḥ //MU_6,98.65//

śikhidhvajaḥ:
pitāmahānāṃ putrāṇāṃ pitṝṇāṃ ca jagattraye /
ādyaḥ pitāmahaḥ kasmāt pūrvotpanno na kāraṇam //MU_6,98.66//

kumbhaḥ:
ādyaḥ pitāmaho yas syāt so 'pi nāsty eva bhūpate /
kāraṇābhāvato nityaṃ yadā kāryaṃ na kasyacit //MU_6,98.67//

kāraṇasya svabījasya nityābhāvāt pitāmahaḥ /
ādyas san dṛśyamāno 'pi bhramād anyo na vidyate //MU_6,98.68//

mṛgatṛṣṇāmbuvad bhrāntirūpa evāvabhāsate /
pitāmaho 'rthakāritvam api tv asya bhramātmakam //MU_6,98.69//

pitāmahāder etasya mithyāpratyayatas tv iti /
ghanatā tu nivṛttaiva mārjayiṣyāmy athetarat //MU_6,98.70//

tasmāc cidātmakatayātmani cinnabho yan nityaṃ svayaṃ kacati cāru tad eṣa devaḥ /
tenaiva padmaja iti svayam ātmanātmā proktaḥ kharūpa iti śāntam idaṃ samastam //MU_6,98.71//

śikhidhvajāvabodhanaṃ nāma sargaḥ


ekonaśatatamas sargaḥ

śikhidhvajaḥ:
ābrahmastambaparyantaṃ yady ayaṃ bhāsate bhramaḥ /
arthakriyāsamarthaś ca tat sthitaṃ duḥkhakāraṇam //MU_6,99.1//

kumbhaḥ:
evaṃ jagadbhramasyāsya tānavaṃ tāvad āgatam /
śilībhūtasya śītena salilasyeva sūṣmaṇā //MU_6,99.2//

ajñānaṃ śithilībhūtam eva naṣṭaṃ vidur budhāḥ /
na nāśena vinodeti pūrvasaṃsthānavicyutiḥ //MU_6,99.3//

tanutvaṃ sargabodhasya yat tad eva hi kāraṇam /
sargopaśamasampatteḥ pratipatteḥ pare pade //MU_6,99.4//

tānavaṃ dṛśyate yasya tasyānukramatas svayam /
pūrvasaṃsthānavigamāt praśamo 'py upapadyate //MU_6,99.5//

anenaiva krameṇainaṃ tvam ādipuruṣaṃ nṛpa /
bhramākārodayaṃ viddhi mṛgatṛṣṇāmbv ivoditam //MU_6,99.6//

eṣā pitāmahābhāve 'py asatī bhūtasantatiḥ /
na kadācana tat siddhaṃ yad asiddhena sādhyate //MU_6,99.7//

ayaṃ bhūtopalambho hi mṛgatṛṣṇāmbv ivoditaḥ /
vicārād vilayaṃ yāti śuktau rajatadhīr iva //MU_6,99.8//

kāraṇābhāvataḥ kāryam abhūtvā bhavatīti yat /
mithyājñānād ṛte tasya na rūpam upapadyate //MU_6,99.9//

mithyādṛṣṭiḥ prekṣitā ca na kadācana vidyate /
mṛgatṛṣṇāmbhasā kena ghaṭakāḥ paripūritāḥ //MU_6,99.10//

śikhidhvajaḥ:
sraṣṭur ādyasya paramaṃ brahma kasmān na kāraṇam /
anantam ajam avyaktam īśvaraṃ śāntam acyutam //MU_6,99.11//

kumbhaḥ:
hetutvābhāvato brahma kāryatvābhāvatas tataḥ /
advaitaikyāvikārātma na kāryaṃ na ca kāraṇam //MU_6,99.12//

akartṛkarmakaraṇam akāraṇam abījakam /
apratarkyam avijñeyaṃ brahma kartṛ kathaṃ bhavet //MU_6,99.13//

akāraṇatvāt kāryatvarahitaṃ tad yadā bhavet /
advaitaikyam anādyantaṃ tadā tadupalambhanam //MU_6,99.14//

apratarkyam avijñeyaṃ yac chivaṃ śāntam avyayam /
tat kathaṃ kasya keneva kartṛ bhoktṛ kadā bhavet //MU_6,99.15//

ato nedaṃ kṛtaṃ kiñcij jagadādi na vidyate /
na kartāsti na bhoktāsti sarvaṃ śāntam ajaṃ śivam //MU_6,99.16//

kāraṇābhāvataḥ kāryaṃ na kasyacid idaṃ jagat /
akāryatvāc ca nāsty etat sarga itthaṃ na vidyate //MU_6,99.17//

yadā na kasyacit kāryaṃ kāraṇasya jagat tadā /
padārthābhāvasaṃsiddhis tatsiddhau kasya vedanam //MU_6,99.18//

evaṃ tu vedanābhāve nāsty ahantvasya kāraṇam /
ataś śuddho 'si mukto 'si kevoktir bandhamokṣayoḥ //MU_6,99.19//

śikhidhvajaḥ:
āṃ prabuddho 'smi bhagavan yuktam uktaṃ tvayottamam /
kāraṇābhāvataḥ kartṛ neha brahmeti vedmy aham //MU_6,99.20//

kartrabhāvāj jagan nāsti tena nāsti padārthadṛk /
nātaś cittādi tadbījaṃ nāto 'hantādi kiñcana //MU_6,99.21//

evaṃ sthite viśuddho 'smi vibuddho 'smi na cāsmi ca /
namo mahyaṃ paraṃ naumi nakiñcid api bodhataḥ //MU_6,99.22//

padārthavedanaṃ mithyaivāsad evāvabhāsate /
ahamādy alam etena śāntam āse khakośavat //MU_6,99.23//

jagatpadārthapravibhāgadṛṣṭis sadeśadikkālakalākriyaughā /
aho nu kālena cireṇa śāntā brahmaiva vā nūnam avasthiteti //MU_6,99.24//

śāmyāmi nirvāmi paraṃ sthito 'smi na yāmi nodemi na cāstam emi /
tiṣṭhāmy aniṣṭhaṃ ca yathāsthitātmā śivaṃ śubhaṃ pāvanamaunam asmi //MU_6,99.25//

śikhidhvajaviśrāntir nāma sargaḥ


śatatamas sargaḥ

vasiṣṭhaḥ:
iti brahmaṇi viśrāntim avāpya sa śikhidhvajaḥ /
muhūrtam āsīt saṃśāntamanā nirvāṇadīpavat //MU_6,100.1//

nirvikalpasamādhānapariṇatyāstam īyivān /
svalīlayeti kumbhena sa jhagity eva bodhitaḥ //MU_6,100.2//

kumbhaḥ:
rājann ajñānanidrātaḥ prabuddho 'si śivas sthitaḥ /
kāryaṃ nāstamayeneto na cānastamayena te //MU_6,100.3//

sakṛd eva vibhātātmā tiṣṭhāniṣṭhapadātmakaḥ /
kalākalananirmukto jīvanmukto 'ṅga sāmpratam //MU_6,100.4//

vasiṣṭhaḥ:
kumbhena bodhitas tv evaṃ sa babhūva prabodhavān /
vinirgato rarājoccair mahāmohasamudgakāt //MU_6,100.5//

viśrāntadhīḥ kṣaṇenaiva paśyan dṛśyasya vastunaḥ /
asattām eva muktātmā līlayā samuvāca ha //MU_6,100.6//

śikhidhvajaḥ:
jñātaprāyam apīdaṃ tu yat pṛcchāmi tad ucyatām /
bhūyo nipuṇabodhāya mama mānada mohahan //MU_6,100.7//

śive śānte nirābhāse pare 'nullaṅghitātmani /
draṣṭṛdarśanadṛśyākhyo viśvātmā pratyayaḥ kutaḥ //MU_6,100.8//

kumbhaḥ:
sādhu pṛṣṭaṃ mahārāja rājase bodhabhāsvatā /
etad eva hi te śiṣṭaṃ jñatāyās tad idaṃ śṛṇu //MU_6,100.9//

yad idaṃ dṛśyate kiñcij jagat sthāvarajaṅgamam /
sarvaṃ sarvaprakārāḍhyaṃ kalpānte tat praṇaśyati //MU_6,100.10//

tatas stimitagambhīraṃ na tejo na tamas tatam /
mahākalpavilāsānte sat sāram avaśiṣyate //MU_6,100.11//

cinmātram amalaṃ kāntam ābhātam amalaṃ nabhaḥ /
samastakalanonmuktaṃ yuktaṃ paramayā śriyā //MU_6,100.12//

yad ekoditam atyacchaṃ śāntam ātatam ujjvalaṃ /
paramātmātmakaṃ tejas stimitaṃ jñaptimātrakam //MU_6,100.13//

apratarkyam avijñeyaṃ samaṃ śivam aniṅganam /
brahma nirvāṇam āpūrṇam āghūrṇad iva sampadā //MU_6,100.14//

aṇīyasām aṇīyas tat sthaviṣṭhaṃ ca sthavīyasām /
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasām api //MU_6,100.15//

īdṛśaṃ tat paraṃ sūkṣmaṃ tasyāgre yad idaṃ nabhaḥ /
aṇoḥ pārśve mahāmerur iva sthūlātma lakṣyate //MU_6,100.16//

īdṛśaṃ tat paraṃ sthūlaṃ tasyāgre yad idaṃ jagat /
paramāṇuvad ābhāti kvacid eva na bhāti vā //MU_6,100.17//

īdṛśaṃ tad gariṣṭhaṃ ca jagadrājyaṃ yad akṣatam /
buddhvaitad amalaṃ śāntaṃ jarattṛṇalavāyate //MU_6,100.18//

īdṛśaṃ tat paraṃ śreyas tasmin sati yad īśvare /
jagatpadārthasārthaśrīs svasattodeti vedanāt //MU_6,100.19//

tat sāram ekam eveha vidyate bhūpate tatam /
ekam ekāntabuddhyāttaṃ naikam apy advitāvaśāt //MU_6,100.20//

tasmād dvitīyā kalanā kācin nāma na vidyate /
ātmatattvam alaṃ bhātaṃ tad evāpūrṇam akṣatam //MU_6,100.21//

saṃsthitaṃ sarvadā sarvaṃ sarvākāram ivoditam /
avācyatvād alabhyatvāt tan na kāryaṃ na kāraṇam //MU_6,100.22//

pratyakṣāder agamyatvāt kim apy ekam tad uttamam /
sarvaṃ sarvātmakaṃ sūkṣmam acchānubhavamātrakam //MU_6,100.23//

tasyānākhyasya rūpasya nirgatasya pramādṛśaḥ /
sato vāpy asato vāpi kathaṃ kāraṇatā bhavet //MU_6,100.24//

yad vai na kasyacid bījam anākhyatvān na kāraṇam /
na kiñcij jāyate tasmāt pramāṇātigatātmanaḥ //MU_6,100.25//

akartṛkarmakaraṇam satyaṃ cidghanam akṣatam /
ātmarūpam anābhāsaṃ svasaṃvedanalakṣaṇam //MU_6,100.26//

tasmān na jāyate kiñcit parasmād brahmaṇo mune /
kathaṃ kila vadāvyakte syāj janyajanakakramaḥ //MU_6,100.27//

na kiñcij jāyate śānte na ca kiñcit pralīyate /
svasattayā sthitaṃ brahma na bījaṃ na ca kāraṇam //MU_6,100.28//

śuddhānubhavamātraṃ tat tasmād anyan na vidyate /
kiñcij jagadahantādi tad evānantam asti hi //MU_6,100.29//

śikhidhvajaḥ:
śive jagadahantādi mune nāstīti vedmy aham /
sargavedanam ābhāti katham etad vadāśu me //MU_6,100.30//

kumbhaḥ:
citsāraṃ tad anādyantaṃ tat svasaṃvidi tiṣṭhati /
tat tadbhavanam atyacchaṃ tattāmātraṃ jagad viduḥ //MU_6,100.31//

citsvātmakacanaṃ nāma yad asambhavacetyadṛk /
tad ahaṃvedanaṃ viddhi virāḍātma jagat sthitam //MU_6,100.32//

vātasya vātaspandasya yathā bhedo na vidyate /
śūnyatvakhatvopamayoś cinmātrāhantvayos tathā //MU_6,100.33//

jale 'sti deśakālātte yathormyādi sakāraṇam /
pare 'sty adeśakālātte tathā jagad akāraṇam //MU_6,100.34//

śikhidhvajaḥ:
jalādau yat taraṅgādi tat sakāraṇam astv iha /
pare jagadahantādi nākāraṇam avaimy aham //MU_6,100.35//

kumbhaḥ:
idānīṃ bhavatā jñātam etat satyaṃ mahīpate /
idaṃ jagadahantādi neha kiñcana vidyate //MU_6,100.36//

jagacchabdārtharahitaṃ jagad asti śivātmakam /
vyomny eva nirmitaṃ śāntaṃ vyomnas sūkṣmatareṇa vā //MU_6,100.37//

yathā nabhasi śūnyatvaṃ tathedaṃ brahmaṇi sthitam /
sadasadvasturūpeṇa na vā rūpeṇa kenacit //MU_6,100.38//

evaṃrūpaṃ jagad idaṃ samyagjñānāc chivaṃ bhavet /
samyagjñānaprabhāveṇa viṣam apy amṛtaṃ bhavet //MU_6,100.39//

asamyagjñānam akhilaṃ jagad duḥkhapradaṃ param /
viṣabuddhyāmṛtam api bhuktaṃ viṣarasāyate //MU_6,100.40//

īśvaratvād yathā vetti yad yad eṣa cidīśvaraḥ /
tat tathaivāśu bhavati tādṛgrūpatayā śivam //MU_6,100.41//

yathā jvālābhramālā vā vicitrākāravibhramaiḥ /
tiṣṭhaty ananyarūpaiva brahmasattā tathaiva hi //MU_6,100.42//

yat paraṃ citsvarūpeṇa sthitam ātmani mantharam /
tat tenedam ahantādi jagadādy eva lakṣyate //MU_6,100.43//

kevalaṃ param evetthaṃ paramaṃ bhāsate śivam /
kuto jagadahantādi praśna eveha nocitaḥ //MU_6,100.44//

yad vastu vidyamānaṃ sat praśnas tatra virājate /
prekṣitaṃ yat tu nāsty eva prekṣāpraśnena tatra kim //MU_6,100.45//

sanniveśaṃ vinā sattā yathā hemno na vidyate /
tathā jagadahambhāvaṃ vinā neśasya saṃsthitiḥ //MU_6,100.46//

akāraṇatvān nāstīdaṃ brahmaivetthaṃ vijṛmbhate /
ajṛmbhamāṇam evāhaṃjagattveneha saṃsthitam //MU_6,100.47//

yanmayā eva tenaiva mithas sampreritāśayam /
camatkurvanty amī bhāvāḥ pañceṣu mithunaughavat //MU_6,100.48//

cinmātra eva cinmātraṃ cinmātreṇaiva cīyate /
nānātmanevānānaiva svātmanātmāpy anātmavat //MU_6,100.49//

pūrṇāt pūrṇam uddharanti pūrṇāt pūrṇāni cakrire /
bhavanti pūrṇāt pūrṇāni pūrṇam evāvatiṣṭhate //MU_6,100.50//

cinmātram eva kacati yac cinmātratayātmani /
akacat tv eva tan nāma kacitaṃ sargavedanam //MU_6,100.51//

ahaṃ citā cid evāsau bhavatīva svayaṃ svataḥ /
abhavanty eva rūpaṃ svam atyajantī nirāmayam //MU_6,100.52//

cito rūpam anādyantaṃ manorūpam anantakam /
samrāṭcharīram ābhāsi bhavatīva svayambhuvaḥ //MU_6,100.53//

paśyaty athāsad evedaṃ svarūpatvāt sad eva vā /
bhāvanād ghanatām eti dṛśyaṃ bhavati ca kramāt //MU_6,100.54//

śāntaṃ jagatprasararūpatayā svabhāvaśabdārthamuktam idam avyapadeśyam ekam /
vastusthitaṃ nijacamatkaraṇāvalokarūpaṃ jagattvarahitānubhavātmatattvam //MU_6,100.55//

śikhidhvajabodhanaṃ nāma sargaḥ


ekādhikaśatatamas sargaḥ

kumbhaḥ:
na vijñānamayo 'rtho 'sti na bāhyo nāpi śūnyatā /
vedanāmātrasāratvād yathāvit so 'rtha ucyate //MU_6,101.1//

dravatvaṃ salilasyeva vido vittvam akāraṇam /
khātma nityam anantaṃ tad yathāsthitam avasthitam //MU_6,101.2//

pratiyogivyavacchedābhāvatas svatvabhāvayoḥ /
asattā tena na pare sattvabhāvavyavasthitau //MU_6,101.3//

yadi kāraṇatāpattiyogyaṃ śāntaṃ paraṃ bhavet /
aniṅganam anābhāsam apratarkyaṃ kathaṃ bhavet //MU_6,101.4//

ato na kāraṇaṃ naiva bījaṃ brahma kadācana /
kāryasya kasyacin nāma tena sargo na vidyate //MU_6,101.5//

na cānyathopapattir hi sargasyāsyopapadyate /
cinmātrakād ṛte tasmāj jaḍas sargo na vidyate //MU_6,101.6//

yad idaṃ dṛśyate kiñcit tac cidghanam avedhitam /
asambhavajjagacchabdaśabdārtharasarañjanam //MU_6,101.7//

kāryaṃ na kāraṇābhāvāt padārtha upapadyate /
dvitvaikyādyātmakaṃ vyomapuṣpavat svānubhūtitaḥ //MU_6,101.8//

vastu nāśaikaniṣṭhatvān na cājam upapadyate /
upalambhe dhruvo nāśo janma naṣṭasya ca dhruvam //MU_6,101.9//

atha vainaṃ sadā santaṃ nityaṃ naṣṭaṃ ca vetsi vā /
padārthaughaṃ tad eṣo 'rtha ekarūpo 'tra kiṃ vyathā //MU_6,101.10//

upalambhas tu yaś cāyaṃ sā cittattvacamatkṛtiḥ /
cittattvamātrasattāsti dvitvam aikyaṃ ca nāsty alam //MU_6,101.11//

ataḥ padārthasattāyā abhāve sati bhūpate /
asambhave bhāvanasya nāhantābhāvanāsti te //MU_6,101.12//

ahambhāvāsambhavataś cittam anyat kim ucyate /
iti cittam ahaṃrūpaṃ nāsty ato bhava vinnabhaḥ //MU_6,101.13//

nirvāsanaś śāntamanā maunī paranabhomayaḥ /
sadeho vā videho vā bhava sthāyī calo 'tha vā //MU_6,101.14//

sarvatvāc chuddhaviddṛṣṭeḥ padārthābhāvasiddhitaḥ /
bhāvanābhāvataś citte nāsty evāham ataś śivam //MU_6,101.15//

sarvaṃ brahmeti vedārthabhāvanād anubhūtitaḥ /
cetitārthaikasatyatvāc cittaṃ nāma na vidyate //MU_6,101.16//

tenāsi nirmalam akāraṇam ādimuktaṃ tad brahma śāśvatam aśeṣam anekam ekam /
śūnyaṃ vināmayam asat sad anādimadhyaṃ sarvaṃ na kiñcid api cāssva yathāsthitaṃ sat //MU_6,101.17//

śikhidhvajaprathamabodhanaṃ nāma sargaḥ


dvuttaraśatatamas sargaḥ

śikhidhvajaḥ:
cittaṃ nāstīti me bodho yathā yuktyā sphuṭo bhavet /
tām anyām anyathā brūhi buddhaṃ na nipuṇaṃ mayā //MU_6,102.1//

kumbhaḥ:
cittaṃ nāsty eva rājarṣe kadācit kiñcana kvacit /
yac cedaṃ cittavad bhāti tad brahmābhidham avyayam //MU_6,102.2//

ajñajñātātmakaṃ yatra jagad eva na vidyate /
tatrāhaṃ tvaṃ tad ityādikalanākalanāḥ kutaḥ //MU_6,102.3//

nāsty eva jagad evedaṃ yat tv idaṃ kiñcanoditam /
brahmaivātmani tad bhāti śṛṇv etad budhyate katham //MU_6,102.4//

mahāpralayasargādāv evedaṃ noditaṃ jagat /
nirdeśas tv ayam anyatra tvadbodhāya mayā kṛtaḥ //MU_6,102.5//

upādānātmakādīnāṃ kāraṇānām abhāvataḥ /
akāraṇaṃ ca bhāvānām aśeṣāṇām asambhavāt //MU_6,102.6//

evam ajñāvabuddhātma jagad yasmān na vidyate /
tasmād yad idam ābhāti bhāsanaṃ brāhmam eva tat //MU_6,102.7//

anākhyo 'nākṛtir devaḥ karotīdam iti tv asat /
bhāṣitaṃ nopapattyātma na satyenānubhūyate //MU_6,102.8//

anākhyo 'pratighaḥ khātmā nirākāro ya īśvaraḥ /
sa karoti jagantīti hāsāyaiva vaco 'dhiyām //MU_6,102.9//

anenaiva prayogeṇa rājaṃś ceto na vidyate /
jagad eva na sat sādho kutaś cittādi tadgatam //MU_6,102.10//

ceto hi vāsanāmātraṃ vāsye tu sati vāsanā /
vāsyaṃ jagat tad evāsad ataś cittāstitā kutaḥ //MU_6,102.11//

yad idaṃ kacati brahma svayam ātmātmanātmani /
kṛtaṃ tasyaiva tenaiva cittam ityādināmakam //MU_6,102.12//

jagad dṛśyam idaṃ vāsyaṃ tad evotpannam eva no /
kāraṇābhāvataḥ pūrvam evātaś cittatā kutaḥ //MU_6,102.13//

ataś cidvyomamātrātma paramākāśanāmakam /
sphāraṃ vedanam evedaṃ kacaty astīha no jagat //MU_6,102.14//

yat kiñcit paramākāśam īṣat kacakacāyate /
cidādarśe nijācchatvāt tac cittaṃ taj jagat kṛtam //MU_6,102.15//

ahaṃ tvaṃ jagad ity eṣā pratipattir na vāstavī /
mithyā svapna ivābhātā nūnam apy arthakāriṇī //MU_6,102.16//

vāsyasya jagato 'bhāvād yato nāsty eva vāsanā /
atas tadātmakaṃ cittaṃ kīdṛśaṃ kva kutaḥ katham //MU_6,102.17//

aprabuddhair avagataṃ caittaṃ dṛśyam idaṃ jagat /
asad eva nirākāraṃ pūrvam utpannam eva no //MU_6,102.18//

notpannaṃ kāraṇābhāvāt sargādāv eva sarvadā /
lokaśāstrānubhavato na ca dṛśyasya vastunaḥ //MU_6,102.19//

anāditvam ajatvaṃ vā sthairyaṃ vāpy upapadyate /
sākārasyāsya jagatas sthūlasapratighākṛteḥ //MU_6,102.20//

samastakāraṇābhāvāl lokaśāstrānubhūtibhiḥ /
yujyante ca nirākartuṃ na mahāpralayodayāḥ //MU_6,102.21//

śāstrānubhavavedārthasiddhān etāṃś ca yo 'pi vā /
pralayādīn na santīti vakty unmattaka eva saḥ //MU_6,102.22//

lokāś śāstrāṇi vedāś ca pramāṇaṃ yasya nāmateḥ /
asatyoktes sumūḍhasya sa paśus taṃ na saṃśrayet //MU_6,102.23//

na ca sapratighasyāsya dṛśyasyāpratighaṃ kvacit /
kāraṇaṃ bhavituṃ śaktaṃ sākārasya nirākṛtiḥ //MU_6,102.24//

ittham ālakṣyamāṇaṃ san na cedaṃ nāvabhāsate /
na ca nārthakriyākāri na caivettham idaṃ jagat //MU_6,102.25//

tasmād idaṃ niraṃśasya cidvyomno 'pratighākṛteḥ /
nirākṛter anantasya pūrvāt pūrvataraṃ sataḥ //MU_6,102.26//

brahmaṇas sarvarūpasya śāntaṃ śāntasya yat samam /
svata evātmakacanaṃ sargapralayarūpadhṛt //MU_6,102.27//

svakaṃ vapus tat tenaiva jñātaṃ jagad idaṃ kṣaṇam /
kṣaṇāntare tu buddhaṃ sad brahmaivāste nijātmani //MU_6,102.28//

brahmaivedam atas sarvaṃ kva caittajagadādidhīḥ /
kva cittādi kva dehādi kva dvaitaikyādikalpanāḥ //MU_6,102.29//

sarvaṃ nirālambam ajaṃ praśāntam anādimadhyātma yathāsthitaṃ sat /
idaṃ ca nānaiva na cāpi nānā yathāsthitaṃ tiṣṭha sukāṣṭhamaunaḥ //MU_6,102.30//

śikhidhvajabodhanaṃ nāma sargaḥ


tryuttaraśatatamas sargaḥ

śikhidhvajaḥ:
naṣṭo mohas smṛtir labdhā tvatprasādān mayā mune /
sthito 'smi gatasandeho viśrāntamatir ātmavān //MU_6,103.1//

jñātajñeyo mahāmaunī tīrṇamāyāmahārṇavaḥ /
śānto 'ham anahaṃrūpo jñas sthito 'smi nirāmayaḥ //MU_6,103.2//

aho nu suciraṃ kālaṃ prabhrānto 'ham avāntare /
sthānam avyayam akṣubdham adhunā prāptavān aham //MU_6,103.3//

evaṃ sthite mune nāsti sāhantādijagattrayam /
mūrkhabuddham idaṃ bhāti yat tad brahmeti vedmy aham //MU_6,103.4//

kumbhaḥ:
jagad eva na yatrāsti tatrāhantvavibhāsanam /
saṃsārāmbarasambhāraḥ kva kutaḥ kīdṛśaḥ katham //MU_6,103.5//

yathāsthitavyavahṛtir maunī śāntamanā muniḥ /
somyārṇavodarāvartaparispandavad āssva bhoḥ //MU_6,103.6//

brahmarūpatayā śāntam idam asti yathāsthitam /
ahaṃ jagad idaṃ ceti śabdārthātma nabho 'malam //MU_6,103.7//

idam ādyantarahitaṃ sargasaṃhāranāmakam /
ciccamatkṛtimātrātma nabhaḥ kacakacāyate //MU_6,103.8//

sanniveśadṛśaś śāntau yad asti kanakaṃ yathā /
jagadādyarthasaṃśāntau brahmedaṃ vidyate tathā //MU_6,103.9//

yathā svayambhūs saṅkalpas svayaṃnāśas tathaiva hi /
etau svavedanāyattau bandhamokṣau vyavasthitau //MU_6,103.10//

aham ity eva saṅkalpo bandhāyātivināśine /
nāham ity eva saṅkalpo mokṣāya vimalātmane //MU_6,103.11//

yad bandhamokṣasaṅkalpaśabdārthānāṃ sadāsatām /
svarūpavedanaṃ tat sat kevalatvaṃ ca kathyate //MU_6,103.12//

anahaṃvedanaṃ siddhir ahaṃvedanam āpade /
so 'ham evānaham iti śuddhabodho bhavātmavān //MU_6,103.13//

asaṅkalpanamātreṇa samyagjñānodayātmanā /
saṅkalpaḥ kṣīyate siddhyai svayam evāsadātmakaḥ //MU_6,103.14//

apratarkyasvarūpe hi nāsti kāraṇatā śive /
kāraṇābhāvataḥ kāryaṃ padārtho 'pi na vidyate //MU_6,103.15//

padārthābhāvasaṃsiddhau vedanaṃ nopapadyate /
kāraṇābhāvato nityam ahambhāvasya nodayaḥ //MU_6,103.16//

ahambhāvānudayatas saṃsāraḥ kasya kīdṛśaḥ /
saṃsārābhāvatas sarvaṃ param evāvaśiṣyate //MU_6,103.17//

yac cedaṃ bhāsate tat sat param evātmani sthitam /
paraṃ pare parāpūrṇaṃ samam eva vijṛmbhate //MU_6,103.18//

tena nistimitaṃ sarvaṃ śailotkīrṇam ivācalam /
viddhi raśmimayākāram iva brahma jagat sthitam //MU_6,103.19//

purasaṅkalpake naṣṭe saṅkalpanagarasya yat /
rūpaṃ tad viddhi jagataḥ khād acchaṃ sadasanmayam //MU_6,103.20//

chāyāpuruṣavat spandi śāntaṃ nirmananaṃ jagat /
jagacchabdārtharahitaṃ yaḥ paśyati sa paśyati //MU_6,103.21//

rūpālokamanaskārā nīrasā gatabhāvanāḥ /
samyagjñānavato yasya nirvāṇaṃ taṃ vidur budhāḥ //MU_6,103.22//

yathāsti vāto nisspando yathāsti kham anīlima /
yathā hemāsanniveśam asti brahmājagat tathā //MU_6,103.23//

nīrasā asadābhāsā jagatpratyayakāriṇaḥ /
rūpālokamanaskārās santīme brahmarūpiṇaḥ //MU_6,103.24//

ūrmiśabdārtharahitaṃ yādṛg ambu bahūrmy api /
sargaśabdārtharahitaṃ tādṛg brahmāpi sargavat //MU_6,103.25//

sarga eva paraṃ brahma paraṃ brahmaiva sargadṛk /
sargaśabdārtharahito vākyārthas tv eṣa śāśvataḥ //MU_6,103.26//

brahmaśabdārthasampattau sargaśabdārthadhīḥ kutaḥ /
sargaśabdārthasampattau brahmaśabdārthadhīḥ kutaḥ //MU_6,103.27//

samastaśabdaśabdārthabhāvanābhāvanodaye /
śuddhaṃ kim api cidvyoma brahmaśabdena kathyate //MU_6,103.28//

samyagdarśanasaṃsiddhāv ubhayor apy avedane /
yac chiṣṭam ajaraṃ śāntaṃ tato vāg vinivartate //MU_6,103.29//

saṃśāntasarvātmakavedanaugham astīdam ekātmakam accharūpam /
yathāsthitaṃ sarvajagat kharūpaṃ pāṣāṇarūpaṃ ca paraṃ jñarūpam //MU_6,103.30//

śikhidhvajabodhanaṃ nāma sargaḥ


caturuttaraśatatamas sargaḥ

śikhidhvajaḥ:
evaṃ caitan mahābuddhe yādṛśaṃ kāraṇaṃ param /
tādṛśaṃ kāryam evedaṃ jagad ity eva vedmy aham //MU_6,104.1//

kumbhaḥ:
yatra kāraṇatā tatra kāryaṃ samupapadyate /
yan na kāraṇam evādau tasmāt kāryaṃ kuto bhavet //MU_6,104.2//

nehāsti kāraṇaṃ kiñcin na ca kāryaṃ kadācana /
vidyamānam idaṃ sarvaṃ śivaṃ śāntam ajaṃ jagat //MU_6,104.3//

jāyate kāraṇāt kāryaṃ yat tat kāraṇavad bhavet /
yan na jāyata eveha tasmin sadṛśatā kutaḥ //MU_6,104.4//

bījam eva na yasyāsti tat kathaṃ vada jāyate /
apratarkyam anākhyaṃ ca yan na tasyeha bījatā //MU_6,104.5//

deśakālavaśāt sarvā hetumatyaḥ pramopamāḥ /
akartṛ brahma viṣayaḥ pramākāraṇayoḥ katham //MU_6,104.6//

akartṛkarmakaraṇe nāsti kāraṇatā śive /
tasmād akāraṇaṃ nāsti jagacchabdārthavedanam //MU_6,104.7//

brahmaiva svaṃ svarūpaṃ sad yat sthitaṃ dhārayat tatam /
asamyagdarśiviṣayaṃ tad eva jagad ācitam //MU_6,104.8//

cinmātram ajaraṃ śāntaṃ yad ekaṃ tat pragīyate /
tenaivājaṃ jagadbrahma sac chāntaṃ budhyate vapuḥ //MU_6,104.9//

asya sva eva yo bhāvaś cetasaḥ pṛthivīpate /
sa eva nāśaḥ kathitaś cānubhūtaś ca paṇḍitaiḥ //MU_6,104.10//

cittaṃ nāśasvabhāvaṃ tvaṃ viddhi nāśātmakaṃ nṛpa /
kṣaṇanāśāya saṅkalpaś cittaśabdena kathyate //MU_6,104.11//

asaṅkalpanamātreṇa samyagjñānodayaṃ vinā /
saṅkalpaḥ kṣīyate siddhyai svayam evāsadātmakaḥ //MU_6,104.12//

nāmnaivāṅgīkṛtābhāvaṃ yad avidyeti kathyate /
vidyamānaṃ kathaṃ tat syāc cittaṃ tāmarasekṣaṇa //MU_6,104.13//

hastāv utkṣipya yo brūte śūdro 'smīti bhṛśaṃ girā /
kathaṃ sa vipro bhavati vipratvaṃ tasya kīdṛśam //MU_6,104.14//

vivṛttadhātur atyuccair mṛto 'smīti virauti yaḥ /
mṛtam evāṅga taṃ viddhi jīvitaṃ tasya tu bhramaḥ //MU_6,104.15//

bhramākṛti yad astīha dṛśyate 'lātacakravat /
mṛgatṛṣṇādvicandrādibālavetālakādivat //MU_6,104.16//

tat kathaṃ kila nāma syāt satyaṃ bhramabharātmakam /
ajñānabhrāntir evātaś cittam ity eva kathyate //MU_6,104.17//

ajñānam ucyate cittam asat sad iva saṃsthitam /
mithyābhramaṃ nirākāraṃ keśoṇḍukam ivāmbare //MU_6,104.18//

evam ajñānam evaitac cittaśabdena kathyate /
tannāśaś cetaso nāśaś cittatyāgas sa eva ca //MU_6,104.19//

śikhidhvajaḥ:
ajñānaṃ kīdṛśaṃ deva kathaṃ caitad vinaśyati /
samāseneti bhagavan vada me vadatāṃ vara //MU_6,104.20//

kumbhaḥ:
yad asaṃvedanaṃ samyag vastuno rājasattama /
dṛṣṭādṛṣṭasya kumbhādes tad ajñānam iti smṛtam //MU_6,104.21//

asaṃvedanam ajñānaṃ jñānaṃ saṃvedanaṃ bhavet /
ajñānasya tv asaṃvitter jñānāt saṃvedanāt kṣayaḥ //MU_6,104.22//

jalajñānaṃ mudhābhrāntis sādho marumarīciṣu /
naitaj jalam iti jñānāt saṃvittiḥ pravilīyate //MU_6,104.23//

idaṃ cittam iti prauḍhaṃ yad ajñānam alaṃ hṛdi /
nāsti cittam iti jñānāt tat samūlaṃ vinaśyati //MU_6,104.24//

yathā rajjvāṃ bhujaṅgatvam ajñānabhramasambhavam /
na sarpo 'yam iti jñānād dhṛdi rūḍhāt praṇaśyati //MU_6,104.25//

cittaṃ mano 'ham ity antar yāvad ajñānasambhavaḥ /
tāvac cittaṃ mano māyā bhavaty eva na saṃśayaḥ //MU_6,104.26//

cittaṃ nāsty aham ity antar yāvaj jñānodayo bhavet /
tāvac cittaṃ mano māyā nāsty evātra na saṃśayaḥ //MU_6,104.27//

mithyāyakṣabhramo yāvat tāvad yakṣo hi dṛśyate /
mithyāyakṣabhrame śānte kuto yakṣasya sambhavaḥ //MU_6,104.28//

na cittam asti no caittam ahaṅkārādisaṃyutam /
kiñcid eva jagaty asmin saṃvid ekāsti nirmalā //MU_6,104.29//

tayā saṅkalpacittādi kṛtam āsīd vimūḍhayā /
yad yat saṅkalpya tat sarvaṃ parityaktaṃ prabuddhayā //MU_6,104.30//

saṅkalpena yad āyāti tat saṅkalpena gacchati /
pavanena mahābāho jvālājālam ivānale //MU_6,104.31//

ātmatattvaikaghanayā tat tayā brahmasattayā /
jagat sarvam abhivyāptaṃ samudra iva vāriṇā //MU_6,104.32//

nāham asmi na cānyo 'sti na tvaṃ naite na cittakam /
nendriyāṇi na cākāśam ātmaivaiko 'sti nirmalaḥ //MU_6,104.33//

ghaṭādyākārarūpeṇa sa evāyaṃ vilokyate /
idaṃ cittam ayaṃ cāham iti keva kukalpanā //MU_6,104.34//

na jāyate na mriyate kiñcid asmiñ jagattraye /
kevalaṃ vilasaty ātmā sadasadbhāvanātmanā //MU_6,104.35//

sarvam ātmā paraṃ brahma sakṛt prakaṭam ātatam /
dvitvaikatve na vidyete nirbhrāntir bhava satyataḥ //MU_6,104.36//

sarvendriyaguṇākāras sann evāsi sakhe nabhaḥ /
na dahyase mahābuddhe na ca kvacana lipyase //MU_6,104.37//

na te vinaśyati sakhe na ca kiñcid vivardhate /
nirmalākāśarūpasya caikasyānantarūpiṇaḥ //MU_6,104.38//

icchānicchātmike śaktī ye tavāpi tvam eva te /
na hy aṃśuvyatirekeṇa śaśāṅka upalabhyate //MU_6,104.39//

tvam ajaram aparaṃ parasvabhāvaṃ sakṛd amalaṃ satataṃ sad ekarūpam /
vigalitakalanaṃ kalākhyalīlaṃ samuditam ādyam ajaṃ tad ātmatattvam //MU_6,104.40//

śikhidhvajaparamārthabodho nāma sargaḥ


pañcottaraśatatamas sargaḥ

vasiṣṭhaḥ:
iti kumbhavaco rājā bhāvayaṃs tad akṛtrimam /
sva evātmapade tasmin kṣaṇaṃ pariṇato 'bhavat //MU_6,105.1//

babhūvāmīlitamanolocanaś śāntavāg abhīḥ /
śilātalād ivotkīrṇo nisspandāvayavākṛtiḥ //MU_6,105.2//

tato muhūrtamātreṇa prabuddhaṃ sphāritekṣaṇam /
tam uvāca mahābāho cūḍālā kumbharūpiṇī //MU_6,105.3//

kumbhaḥ:
kaccid asmin pade sphāre śuddhe mṛduni nirmale /
sutalpe nirvikalpānāṃ sukhaṃ viśrāntavān asi //MU_6,105.4//

kaccid antaḥ prabuddho 'si kaccid bhrāntis tvayojjhitā /
kaccij jñeyaṃ parijñātaṃ dṛṣṭaṃ draṣṭavyam eva vā //MU_6,105.5//

śikhidhvajaḥ:
bhagavaṃs tvatprasādena mahāvibhavabhūṣitā /
mahatī padavī dṛṣṭā sarvasyordhve sthitā mayā //MU_6,105.6//

satāṃ viditavedyānām aho bata mahātmanām /
apūrvaikāmṛtamayas saṅgas sāraphalapradaḥ //MU_6,105.7//

janmanāpi mayā labdhaṃ yan nāma na mahāmṛtam /
tad adya tvatsamāsaṅgāt kṣaṇenāsāditaṃ svayam //MU_6,105.8//

anantam ādyam amṛtam etat kamalalocana /
kathaṃ nāsāditam abhūd etad ātmapadaṃ mayā //MU_6,105.9//

kumbhaḥ:
manasy upaśamaṃ yāte tyaktabhogaiṣaṇe sthite /
kaṣāyapāke nirvṛtte sarvendriyagaṇasya ca //MU_6,105.10//

yānti cetasi viśrāntiṃ vimalā daiśikoktayaḥ /
yathā sitāṃśuke śuddhe bindavaḥ kuṅkumāmbhasaḥ //MU_6,105.11//

kaṣāyāṇām anantānāṃ sambhṛtānāṃ śarīrake /
svavāsanāsvarūpāṇām adya pākas tavoditaḥ //MU_6,105.12//

dehān malāni sarvāṇi kālena kamalekṣaṇa /
sādho vṛkṣāt phalānīva pākena vigalanty adhaḥ //MU_6,105.13//

vāsanātmasu yāteṣu maleṣu vilayaṃ sakhe /
yad vakti gurur antas tad viśatīṣur yathā bile //MU_6,105.14//

kaṣāyapāke sampanne tvaṃ mayādya vibodhitaḥ /
tenādyaiva tavājñānakṣayo jāto mahāmate //MU_6,105.15//

adya pakvakaṣāyas tvam adyaivājñānasaṅkṣayī /
adyaiva sopadeśyas tvam adyaivāsi prabuddhavān //MU_6,105.16//

śubhāśubhānāṃ sarveṣāṃ karmaṇām adya saṅkṣayaḥ /
satsaṅgavyapadeśena tava niṣpattim āgataḥ //MU_6,105.17//

yāvad asya dinasyaiṣa pūrvo bhāgo mahīpate /
tāvac ceto hy aham iti tavājñānaṃ babhūva ha //MU_6,105.18//

idānīṃ madvacobodhāc cetasi kṣayam āgate /
hṛdayāt samparityakte samprabuddho 'si bhūpate //MU_6,105.19//

hṛdi yāvan manassattā tāvad ajñānasaṃsthitiḥ /
citte cittatayā tyakte jñānasyābhyudayo bhavet //MU_6,105.20//

dvitvaikatvadṛśau cittaṃ tad evājñānam ucyate /
etayor yo layo dṛṣṭyos taj jñānaṃ sā parā gatiḥ //MU_6,105.21//

prabuddho 'si vimukto 'si tyaktaṃ cittaṃ tvayā nṛpa /
sad eva sattayāttaṃ hi tvayā tyaktam asat padam //MU_6,105.22//

vītaśoko nirāyāso nissaṅgo nityam ātmavān /
mahodayo munir maunī kharūpas tiṣṭha nirmalaḥ //MU_6,105.23//

śikhidhvajaḥ:
evaṃ hi bhagavañ jantor mūrkhasyaivāsti cittabhūḥ /
na prabuddhasya tajjñasya cittam asti kila prabho //MU_6,105.24//

jīvanmuktās ta ete hi viharanti kathaṃ vada /
avidyamānamanaso yuṣmadādyās tathā narāḥ //MU_6,105.25//

iti me kathayāśeṣam anyaiś ca vacanāṃśubhiḥ /
hārdaṃ tamo me nipuṇam evamprāyaiḥ pramārjaya //MU_6,105.26//

kumbhaḥ:
yathā vadasi dharmajña tat tathaiva hi nānyathā /
cittaṃ hi jīvanmuktānāṃ nāsty aṅkura ivāśmanām //MU_6,105.27//

punarjananayogyā yā vāsanā ghanavāsanā /
sā proktā cittaśabdena na sā tajjñasya vidyate //MU_6,105.28//

yayā vāsanayā tajjñā viharantīha karmasu /
tāṃ tvaṃ sattvābhidhāṃ viddhi punarjananavarjitām //MU_6,105.29//

jīvanmuktā mahātmānas sattvasthās saṃyatendriyāḥ /
viharanti gatāsaṅgaṃ na cittasthāḥ kadācana //MU_6,105.30//

mūḍhaṃ cittaṃ cittam āhuḥ prabuddhaṃ sattvam ucyate /
aprabuddhā hi cittasthās sattvasthā hi mahādhiyaḥ //MU_6,105.31//

bhūyaḥ prajāyate cittaṃ sattvaṃ bhūyo na jāyate /
aprabuddhasya bandho 'sti na prabuddhasya bhūpate //MU_6,105.32//

sattvavān asi sañjāto mahātyāgī sthito bhavān /
aśeṣeṇa tvayā tyaktaṃ cittam adyeti vedmy aham //MU_6,105.33//

samastavāsanāmukto rājan rājeva rājase /
ākāśasāmyam āyātaṃ manye tava mune manaḥ //MU_6,105.34//

śamaṃ prāpto 'si paramaṃ śuddhas samasamasthitiḥ /
mandarāhananonmukto yathā kṣīramahārṇavaḥ //MU_6,105.35//

parityaktā tvayā rājyād vāsanā tapasas tathā /
kānanāc ca śarīrāc ca śubhāśubhaphalād api //MU_6,105.36//

nirīho vigatāsaṅgas tyaktacitto vivāsanaḥ /
sampannas tvaṃ mahābāho mahātyāgipadaṃ gataḥ //MU_6,105.37//

ayaṃ sa hi mahātyāgas sarvaṃ yatra samujjhitam /
svargāpavargacittādi tapodānaphalādy api //MU_6,105.38//

prabuddhayeddhayā sādho dhiyā paramabodhayā /
tapo nāma kiyanmātraduḥkhakṣayakaraṃ bhavet //MU_6,105.39//

kṣayātiśayanirmuktaṃ yat sukhaṃ samatāmayam /
tat sat tad vastu tat kiñcin na tu svargādi bhaṅguram //MU_6,105.40//

bhāvābhāvatulārūḍhas sthitādhivyādhivedhitaḥ /
svargo nāma kimānandas so 'pi sandeham āsthitaḥ //MU_6,105.41//

aprāptasvārthasaṃsiddheḥ kriyākāṇḍaś śubho bhavet /
yena nāsāditaṃ hema rītiṃ kiṃ sa parityajet //MU_6,105.42//

cūḍālādisamāsaṅgād bhavej jñatvaṃ sukhena te /
tat kimartham anarthe 'smin nimagnas tvaṃ tapomaye //MU_6,105.43//

āśramādivikalpāṃśasādhyasyāsya kukarmaṇaḥ /
ādyantau paśya sumate madhya eva ramasva mā //MU_6,105.44//

yata ete samāyātā yasmin pariṇamanti ca /
taporūpā vikalpāṃśās tatra baddhapado bhava //MU_6,105.45//

cidvyomno nabhaso 'py acchāt sarve bhāvās samutthitāḥ /
tatraiva ca layaṃ yānti tatraivāssva ramasva ca //MU_6,105.46//

idaṃ kāryam idaṃ neti saṅkalpā brahmabindavaḥ /
bindūñ śikhidhvaja tyaktvā pūrṇameghaṃ samāśraya //MU_6,105.47//

iṣṭaṃ me prārthayasveti yathaiva prārthyate sakhī /
striyā tathaiva na kathaṃ dayitaḥ prārthyate svayam //MU_6,105.48//

saṅkalparacitān etān bhāvān āpātabhāsurān /
na gṛhṇanti mahātmānaḥ prājñā jalaravīn iva //MU_6,105.49//

svargamokṣādiphaladaṃ yat kiñcit samam eva tat /
tyaktvā samasamābhāso yo 'sy asāv eva vai bhava //MU_6,105.50//

santaṃ sattvena nāśena naśyantaṃ vigataspṛhaḥ /
padārthaugham imaṃ gṛhṇaṃs tiṣṭhāspanditacittabhūḥ //MU_6,105.51//

aparispandacittasya saṃsṛtir neha bādhate /
pauruṣaprabhavā sādho vipan nītimato yathā //MU_6,105.52//

yāni yānīha duḥkhāni prasphuranti jagattraye /
cetaścāpalajāny eva tāni tāni mahīpate //MU_6,105.53//

sthiraṃ śāntaṃ gataspandaṃ yasya cittam acāpalam /
sa vibhus sa mahānandī sāmrājyasya sa bhājanam //MU_6,105.54//

atha cetasi tattvajña spandāspandau tad ekatām /
nītvā tiṣṭha yathākāmam aikyam āgatya śāśvatam //MU_6,105.55//

śikhidhvajaḥ:
katham aikyavidhiṃ yātas spandāspandāv imau vibho /
sarvasaṃśayavicchedakārinn etad vadāśu me //MU_6,105.56//

kumbhaḥ:
ekaṃ vastu jagat sarvaṃ cinmātraṃ vār ivāmbudhiḥ /
tad eva spandate no vā śuddhaṃ vārīva vīcibhiḥ //MU_6,105.57//

brahma cinmātram amalaṃ satyam ityādināmabhiḥ /
yad gītaṃ tad idaṃ mūḍhaḥ paśyaty aṅga jagattayā //MU_6,105.58//

nisspanda eva sarvasmin sarge tasmād dhi saṃsṛtiḥ /
parispando hi vīcyādis tad aspandaṃ samaṃ param //MU_6,105.59//

citas sa eva cet spandas tathāspandaś ca bhāvitaḥ /
ekarūpatayā nāma tat tad apy acalaṃ śivam //MU_6,105.60//

sargaś citspandamātrātmā samyagdṛṣṭo vilīyate /
udety asamyagdṛṣṭātmā rajjvāṃ sarpabhramo yathā //MU_6,105.61//

saspandā cic cidabhidhā nisspandā tv iyam ātatā /
turyātītapadārūḍhā vācā vaktuṃ na pāryate //MU_6,105.62//

śāstrasajjanasamparkasantatābhyāsayogataḥ /
kālenāmalatāṃ yāte cetasīndāv ivodite //MU_6,105.63//

etat kevalam ābhātaṃ svānubhūtigirātatam /
kathyate svānubhūtes tu svayaṃ svaṃ rūpam ātmanā //MU_6,105.64//

prāpto 'si bhāvaṃ svam anādimadhyam atraiva tiṣṭheṣṭapade niviṣṭaḥ /
nīrūpanirbhedamahācidātmā jāto 'si sādho khalu vītaśokaḥ //MU_6,105.65//

śikhidhvajabodho nāma sargaḥ


ṣaḍuttaraśatatamas sargaḥ

kumbhaḥ:
iti te kathitaṃ sarvaṃ śikhidhvaja mahīpate /
yathedam utthitaṃ sarvaṃ yathā ca pravilīyate //MU_6,106.1//

etac chrutvā ca buddhvā ca matvā ca munināyaka /
yathecchasi tathā tiṣṭha dṛṣṭaspaṣṭapadaḥ pade //MU_6,106.2//

svargaṃ gacchāmy ahaṃ tatra kāle 'smin nārado muniḥ /
brahmalokāt samāyāto bhavaty amarasaṃsadam //MU_6,106.3//

na māṃ paśyati cet tatra tat kopam upagacchati /
nodvejanīyā bhavyena guravo hi kadācana //MU_6,106.4//

tyaktasaṅkalpalekhena na kiñcid abhivāñchatā /
tvayātmany eva vastavyaṃ dṛṣṭir eṣaiva pāvanī //MU_6,106.5//

vasiṣṭhaḥ:
iti yāvat prativacaḥ puṣpahastaś śikhidhvajaḥ /
praṇāmāya dadāty eṣa tāvad antardhim āyayau //MU_6,106.6//

pratibhāsagataṃ vastu yathaivāgre na dṛśyate /
na dṛṣṭavāṃs tathā kumbham agre rājā śikhidhvajaḥ //MU_6,106.7//

gate kumbhe mahīpālaḥ paraṃ vismayam āyayau /
tad eva cintayaṃś citraṃ citrārpita ivābhavat //MU_6,106.8//

iti sañcintayām āsa citraṃ vilasitaṃ vidheḥ /
yat kumbhavyapadeśena bodhito 'smi cirād ayam //MU_6,106.9//

kva nāradasutaḥ kumbhaḥ kvāhaṃ nāma śikhidhvajaḥ /
kevalaṃ kālayuktyaivam ahaṃ sampratibodhitaḥ //MU_6,106.10//

aho nu samyak kathitaṃ devaputreṇa yuktimat /
aho nu samprabuddho 'smi mohanidrākulaś cirāt //MU_6,106.11//

kvāham āsaṃ vinirmagnaḥ kriyājālakukardame /
idaṃ kāryam idaṃ neti mithyāvibhramam ācaran //MU_6,106.12//

aho nu śītalā śuddhā śānteyaṃ padavī nijā /
rasāyanadravākārā sattvaṃ śītayatīva me //MU_6,106.13//

śāmyāmi parinirvāmi sukham āse ca kevalam /
cinmātram api necchāmi saṃsthito 'smi yathāsthitam //MU_6,106.14//

evaṃ sañcintayan rājā evaṃnirvāsanāśayaḥ /
śailād iva samutkīrṇo maunam evātha tasthivān //MU_6,106.15//

tasminn eva tato maunī nissaṅkalpe nirāmaye /
pratiṣṭhāṃ niścalāṃ prāpya sa tasthau giriśṛṅgavat //MU_6,106.16//

sa tatra saṃśāntabhayo mahātmā cireṇa viśrāntim itas samātmā /
cireṇa samprāptanijāmalātmā yogena suṣvāpa tadā cidātmā //MU_6,106.17//

śikhidhvajasamādhānaṃ nāma sargaḥ


saptottaraśatatamas sargaḥ

vasiṣṭhaḥ:
nirvikalpasamādhānāt kāṣṭhakuḍyopamas sthitaḥ /
evaṃ śikhidhvajo rāma cūḍālām adhunā śṛṇu //MU_6,107.1//

śikhidhvajaṃ taṃ bhartāraṃ kumbhaveṣena tena sā /
prabodhyāntardhim āgatya tatāra tarasā nabhaḥ //MU_6,107.2//

devaputrākṛtiṃ vyomni jahau māyāvinirmitām /
vidagdhamugdham ākāraṃ straiṇaṃ jagrāha sundaram //MU_6,107.3//

nabhasā svapuraṃ prāpya viveśāntaḥpuraṃ kṣaṇāt /
dṛśyā babhūva lokasya nṛpakarma cakāra sā //MU_6,107.4//

vāsaratritayenāpi punar ambaram etya sā /
babhūva kumbho yogena śikhidhvajavanaṃ yayau //MU_6,107.5//

tathā tatraiva taṃ bhūpam apaśyad vanabhūmigā /
nirvikalpasamādhisthaṃ samutkīrṇam iva drumāt //MU_6,107.6//

aho nu khalu bho diṣṭyā viśrānto 'yam ihātmani /
sthitas svasthas samaś śānta ity uvāca puraḥ prabhoḥ //MU_6,107.7//

tad enaṃ tāvad etasmād bodhayāmi parāt padāt /
idānīm eva kiṃ dehatyāgam eṣa karoti vai //MU_6,107.8//

kañcit kālaṃ sphuritveha rājyena vipinena vā /
samam eva gamiṣyāvas tyaktadehāv imau śamam //MU_6,107.9//

tad yāvad eṣo vicalaṃ pariṇāmaṃ na gacchati /
anenābhyāsayogena tāvad ābodhayāmy aham //MU_6,107.10//

iti sañcintya cūḍālā siṃhanādaṃ cakāra sā /
bhūyo bhūyaḥ prabhor agre vanecarabhayapradam //MU_6,107.11//

na cacāla śilevādrau yadā nādena tena saḥ /
bhūyo bhūyaḥ kṛtenāpi tadā sā taṃ vyacālayat //MU_6,107.12//

cālitaḥ pātito 'py eṣa yadā na bubudhe nṛpaḥ /
tadā sañcintayām āsa cūḍālā kumbharūpiṇī //MU_6,107.13//

aho pariṇatas sādhus svapade bhagavān ayam /
tad enaṃ hi kayā yuktyā sāmprataṃ bodhayāmy aham //MU_6,107.14//

atha vainaṃ mahātmānaṃ kimarthaṃ bodhayāmy aham /
videhaṃ bodham āsādya tiṣṭhatv eṣa yathāsukham //MU_6,107.15//

aham apy aṅganādeham imaṃ tyaktvā paraṃ padam /
apunarjananāyaiva gacchāmīha hi kiṃ mama //MU_6,107.16//

iti sañcintya dehaṃ svaṃ tyaktum abhyudyatā satī /
punas sañcintayām āsa cūḍālā sā mahāsatī //MU_6,107.17//

ālokayāmi vai tāvad enaṃ dehaṃ mahīpateḥ /
yady asya sattvaśeṣo 'sti bodhabījaṃ hṛdantare //MU_6,107.18//

tat kālenaiṣa bhagavān samprabodham upaiṣyati /
mūlakośarasālīnaṃ puṣpajālaṃ madhāv iva //MU_6,107.19//

tadeha viharañ jīvanmukta eko bhavaty ayam /
maiko bhavatv eṣa iti manye gacchāmi no śamam //MU_6,107.20//

iti sañcintya cūḍālā sparśena nayanena ca /
patim ālokya sāśaṅkam uvāca varavarṇinī //MU_6,107.21//

asty eva sattvaśeṣo 'sya hṛdi sambodhakāraṇam /
kāyo 'yam agaladrūpo nemaṃ dehaṃ tyajāmy aham //MU_6,107.22//

rāmaḥ:
bhṛśaṃ saṃśāntacittasya kāṣṭhaloṣṭasamasthiteḥ /
sattvaśeṣaḥ kathaṃ brahmañ jñāyate dhyānaśālinaḥ //MU_6,107.23//

vasiṣṭhaḥ:
prabodhakāraṇaṃ yasya durlakṣyāṇuvapur hṛdi /
vidyate sattvaśeṣo 'ntar bīje puṣpaphalaṃ yathā //MU_6,107.24//

cittaspandavimuktasya tasyāspanditasaccitaḥ /
dvitvaikatvavihīnasya samasyācalasaṃsthiteḥ //MU_6,107.25//

kāyas samasamābhogo na glāyati na hṛṣyati /
nāstam eti na codeti samam evāvatiṣṭhate //MU_6,107.26//

dvitvaikatvādiyuktasya yasya praspandate manaḥ /
tasya deho 'nyatām eti nāspandasya kadācana //MU_6,107.27//

cittaspando hi sarveṣāṃ kāraṇaṃ jagatas sthiteḥ /
rāma bhāvavikārāṇāṃ kusumānāṃ yathā madhuḥ //MU_6,107.28//

yasmin praspandate dehe cittaṃ sa hi muhur muhuḥ /
harṣaglapanasammohavaśam eti raghūdvaha //MU_6,107.29//

citte praśamam āyāte kāyo yas sattvavān sthitaḥ /
bādhate nāmbarasyeva tasya bhāvavikārabhūḥ //MU_6,107.30//

vīcyādi na yathodeti samāyā jalasantateḥ /
tathā na dṛśyate doṣas samāyās sattvasaṃsthiteḥ //MU_6,107.31//

sattvasyānupalambho 'sti nānyas svopaśamād ṛte /
yāvad bhāvi samaṃ sattvaṃ kālāc chāmyati kevalam //MU_6,107.32//

dehe yasmiṃs tu no cittaṃ nāpi sattvaṃ ca vidyate /
sa tāpahimavad rāma pañcatvena vilīyate //MU_6,107.33//

śikhidhvajasya deho 'sau niścitaṃ cetasojjhitaḥ /
sattvāṃśena ca saṃyuktas tena na mlānibhājanam //MU_6,107.34//

taṃ tathābhūtam ālokya bhartur dehaṃ varāṅganā /
anujjhitavatī dehaṃ cintayām āsa satvaram //MU_6,107.35//

cittattvaṃ sarvagaṃ śuddhaṃ praviśyābodhayāmy aham /
bhaviṣyadbodhanaṃ kāntam eṣa tatra hi saṃsthitaḥ //MU_6,107.36//

na bodhayāmi yady enaṃ cirāt tad budhyate svayam /
kim ihaikāvatiṣṭhe 'ham ity enaṃ bodhayāmy aham //MU_6,107.37//

iti sañcintya cūḍālā dehaṃ kāraṇapañjaram /
santyajya prāpa cittattve sthitim ādyantavarjite //MU_6,107.38//

tatra sā cetanaspandaṃ kṛtvā sattvavataḥ prabhoḥ /
svaṃ viveśa punar dehaṃ khān nīḍam iva pakṣiṇī //MU_6,107.39//

kumbhākṛtir athotthāya niviṣṭā kusumasthale /
sāma gātuṃ pravṛttā sā bhramarīvṛndasasvanā //MU_6,107.40//

taṃ sāmasvanam ākarṇya cit sattvaguṇaśālinaḥ /
bubudhe bhūpater dehe vasanta iva padminī //MU_6,107.41//

dṛśaṃ vikāsayām āsa tāṃ tadārka ivābjinīm /
gṛhītasattvasampattiś śikhidhvajamahīpatiḥ //MU_6,107.42//

apaśyat kumbham agrasthaṃ sāmagāyanatatparam /
pareṇa vapuṣā yuktaṃ sāmavedam ivāparam //MU_6,107.43//

aho bata vayaṃ dhanyāḥ punaḥ prāpto munes sutaḥ /
ity evodāharan rājā kumbhāya kusumaṃ dadau //MU_6,107.44//

diṣṭyā sthitās smo bhagavaṃs tava cetasi pāvane /
ke nāma na mahāsattvāḥ prasādeṣv aṅga hi sthirāḥ //MU_6,107.45//

asmatpavitrīkaraṇam ekam āgamakāraṇam /
tava pāpāpahaṃ brūhi dvitīyaṃ katarad bhavet //MU_6,107.46//

kumbhaḥ:
yataḥ prabhṛti yāto 'smi tvatsakāśād arindama /
tataḥ prabhṛti ceto me tvayaiveha samaṃ sthitam //MU_6,107.47//

na rame svargaraṅgeṣu devodyāneṣu cānagha /
merumandarakūṭeṣu kailāsakuhareṣu ca //MU_6,107.48//

tvatsaṅgam eva vāñchāmi subhagācārapeśalam /
amṛtasyandasaṅkāśaṃ madhumāsam iva drumaḥ //MU_6,107.49//

tasmād eveha tiṣṭhāmi samīpe tava sāmpratam /
abhīṣṭaṃ yad yad evāṅga ramyāṇāṃ dhuri tat sthitam //MU_6,107.50//

tvādṛśo bandhur āptaś ca suhṛn mitraṃ sakhā tathā /
viśvāsyaś caiva śiṣyaś ca manye jagati nāsti me //MU_6,107.51//

śikhidhvajaḥ:
aho nu phalitaṃ puṇyapādapair naḥ kulācale /
yad bhavān apy asaṅgo 'pi vāñchaty asmatsamāgamam //MU_6,107.52//

idaṃ vanam ime vṛkṣā bhṛtyo 'yam aham ādṛtaḥ /
rocate cen na te svargas tad iha sthīyatāṃ prabho //MU_6,107.53//

bhavadvitīrṇayā yogayuktyā viśrāntavān aham /
yathā sādho tathā manye svarge viśramaṇaṃ kutaḥ //MU_6,107.54//

tām eva svasthitiṃ svacchām avalambya prakāśinīm /
vihareha yathākāmaṃ svarge bhūmitale 'tha vā //MU_6,107.55//

kumbhaḥ:
pare pade mahānande kaccid viśrāntavān asi /
idaṃ bhedamayaṃ duḥkhaṃ kaccit santyaktavān asi //MU_6,107.56//

kaccid āpātaramyebhyas saṅkalpebhyo ratir bhṛśam /
nirmūlatāṃ gatā rājann oghatīralateva te //MU_6,107.57//

heyādeyadaśātītaṃ śāntaṃ samasamasthiti /
yathāprāpteṣv anudvegi kaccit tava manas sthitam //MU_6,107.58//

śikhidhvajaḥ:
tvatprasādena bhagavan dṛṣṭā dṛśyātigā gatiḥ /
prāptas saṃsārasīmānto labdho labdhavyaniścayaḥ //MU_6,107.59//

cirāyāticireṇaiva viśrāntās smo nirāmayāḥ /
labdhaṃ labdhavyam akhilaṃ tṛptās smaś ciram akṣatāḥ //MU_6,107.60//

nopadeṣṭavyam asmākaṃ kiñcid apy upayujyate /
sarvatraivātitṛptās smas saṃsthitās smo gatajvaram //MU_6,107.61//

jñātam ajñātam aprāptaṃ samprāptaṃ tyaktam āśritam /
tvattvaṃ paratvaṃ mattvaṃ me khasyevāsti na kiñcana //MU_6,107.62//

nissaṃsṛtir vigatamohabhayābhirāmo nityoditas samasamāśayasarvasomyaḥ /
sarvātmakas sakalasaṅkalanāvimukta ākāśakośaviśadaś śamam āsthito 'smi //MU_6,107.63//

kumbhapunarāgamanayogo nāma sargaḥ


aṣṭottaraśatatamas sargaḥ

vasiṣṭhaḥ:
ity adhyātmavicitrābhiḥ kathābhis tau parasparam /
āsatāṃ vedyavettārau muhūrtatritayaṃ vane //MU_6,108.1//

tata utthāya kasmiṃścit snātau sarasasārase /
sarovare vane caiva vihṛtau nandanopame //MU_6,108.2//

tenācāreṇa tābhiś ca kathābhis tau vanecarau /
nītavantau dināny aṣṭau tāsu kānanavīthiṣu //MU_6,108.3//

atha kumbha uvācānyad vanaṃ yāvo girāv iti /
tad om iti nṛpo matvā tāv ubhau praviceratuḥ //MU_6,108.4//

vanāny anekarūpāṇi jaṅgalāni taṭāni ca /
sarāṃsi gulmajālāni śṛṅgāṇi gahanāni ca //MU_6,108.5//

nadīr deśāṃs tathā grāmān nagarāṇi purāṇi ca /
marūn ghorān girīn kuñjāṃs tīrthāny āyatanāni ca //MU_6,108.6//

samam eva samasnehau samaveṣau sthitāv ubhau /
samasattau samotsāhau sasnatus tasthatus tathā //MU_6,108.7//

ānarcatuḥ pitṝn devān bubhujāte ca rāghava /
samaṃ talpe ca śiśyāte samabuddhī babhūvatuḥ //MU_6,108.8//

tamālavanaṣaṇḍeṣu mandāragahaneṣu ca /
dampatī snigdhahṛdayau suhṛdau tau virejatuḥ //MU_6,108.9//

idaṃ grāhyam idaṃ neti vikalpakalanā manaḥ /
na jahāra tayo rāma vātyeva vibudhācalam //MU_6,108.10//

viceratus tau suhṛdau kvacid dhūlividhūsarau /
kvacic candanadigdhāṅgau kvacid bhasmānurañjitau //MU_6,108.11//

kvacid divyāmbaradharau cīrāmbaradharau kvacit /
kvacit pallavasañchannau kvacit kusumamaṇḍitau //MU_6,108.12//

dinaiḥ katipayair eva gatacittatayā tayā /
sattvodāttatayā caiva rājā kumbhavad ābabhau //MU_6,108.13//

atha taṃ suragarbhābhaṃ cūḍālā sā śikhidhvajam /
dṛṣṭvā śobhām upagataṃ cintayām āsa māninī //MU_6,108.14//

ayaṃ patir anindyātmā tathemā vanabhūmayaḥ /
iyaṃ sthitir anāyāsā yo na kāmī sa vañcitaḥ //MU_6,108.15//

jīvanmuktadhiyāṃ bhoge yathāprāptam atiṣṭhatām /
ekagrahātmikā tucchā mūḍhataivoditā bhavet //MU_6,108.16//

nijaḥ patir anindyātmā nirādhitvaṃ navaṃ vayaḥ /
gṛhāṇi puṣpajālāni sā hatā yā na kāminī //MU_6,108.17//

vanapuṣpalatāgehe svāyatte bhartari priye /
ramate yā na nirduḥkhā sā hataiva duraṅganā //MU_6,108.18//

vaśyaṃ vivāhitaṃ kāntaṃ patim āsādya nirjane /
strī satī yā na ramate tāṃ dhig astu duraṅganām //MU_6,108.19//

samujjhatā yathāprāptam api vedyavidā satā /
anindyaṃ svam udārārthaṃ kiṃ tajjñena kṛtaṃ bhavet //MU_6,108.20//

tat kañcid racayāmy āśu prapañcaṃ prajñayā navam /
yenāyaṃ bhūpatir bhartā ramate mayi mānadaḥ //MU_6,108.21//

iti sañcintya cūḍālā kumbhaveṣadharā patim /
prāha kānanagulmasthā kokilaṃ kokilā yathā //MU_6,108.22//

kumbhaḥ:
caitramāsasya śukle 'yaṃ pratipaddivasas suhṛt /
adyāsthānaṃ mahārambhaṃ svarge bhavati vai hareḥ //MU_6,108.23//

sannidhānaṃ mayā tatra kartavyaṃ pitur agrataḥ /
yathāsthitā hi niyatir na santyājyā kadācana //MU_6,108.24//

pratipālayitavyaṃ me tvayehādya vanāvanau /
krīḍatā dhyānapuṣpābhyāṃ samudvegam agacchatā //MU_6,108.25//

āgacchāmi dinānte 'dya nirvikalpaṃ nabhastalāt /
svargād atitarām eva tvatsaṅgo mama tuṣṭaye //MU_6,108.26//

ity uktvā mañjarīṃ kumbho dadau mitrāya kausumīm /
prītaye svām iva prītiṃ kāntāṃ nandanavṛkṣajām //MU_6,108.27//

āgantavyaṃ tvayā śīghram evaṃ vadati bhūpatau /
pupluve ca vanād vyoma śaranmugdhapayodavat //MU_6,108.28//

puṣpajālaṃ jahau vyoma vrajan kusumadāmajam /
visāri vanavātena himaṃ haima ivāmbudaḥ //MU_6,108.29//

śikhidhvajo vrajantaṃ taṃ dadarśādarśanaṃ gatam /
unnidro 'bdaṃ yathā barhī satprītir hi sudustyajā //MU_6,108.30//

śikhidhvajadṛśām ante vyomni kumbhavapur jahau /
sānāvarteva vāriśrīr mugdhā svaṃ rūpam āyayau //MU_6,108.31//

prāpa mañjaritākārakalpavṛkṣopamaṃ puram /
sphuratpatākam ātmīyaṃ svargaramyaṃ divaḥ pathā //MU_6,108.32//

antaḥpuram adṛśyaiva viveśa lalanākulam /
madhumāsamahālakṣmīr lasallatam iva drumam //MU_6,108.33//

rājakāryāṇy aśeṣāṇi tatra sampādya satvaram /
śikhidhvajavanaṃ gantuṃ punar āpupluve nabhaḥ //MU_6,108.34//

ullaṅghya gaganādhvānaṃ samaṃ dinakarāṃśubhiḥ /
śikhidhvajavanaṃ śaile dadarśa gagane sthitā //MU_6,108.35//

taṃ dṛṣṭvā kumbharūpaṃ tat punar jagrāha satvaram /
śikhidhvajasya purataḥ papāta ca khapuṣpavat //MU_6,108.36//

tatra mlānadyuti mukhaṃ cakārākhinnamānasam /
induṃ sanīhāram iva yāmā khinnam ivāmbujam //MU_6,108.37//

taṃ dṛṣṭvā tādṛgākāraṃ samuttasthau śikhidhvajaḥ /
babhūva khinnacetāś ca samuvācedam ādṛtaḥ //MU_6,108.38//

devaputra namas te 'stu vimanā iva lakṣyase /
kumbhas tvaṃ tyaja saṃrambham idam āsanam āsyatām //MU_6,108.39//

santo viditavedyā ye te hi harṣaviṣādajām /
nāśrayanti sthitiṃ svasthāḥ padmā iva jalārdratām //MU_6,108.40//

tena smopaviśety ukte kumbha āhāsane viśan /
girā viṣaṇṇayā śīrṇavaṃśasvanasamānayā //MU_6,108.41//

yāvaddeham avasthāsu samacittatayaiva ye /
karmendriyair na tiṣṭhanti na te tattvadhiyaś śaṭhāḥ //MU_6,108.42//

ye hy atattvavido mūḍhā rājan bālatayaiva te /
avasthābhyaḥ palāyante gṛhītābhyas svabhāvataḥ //MU_6,108.43//

yāvattilaṃ yathā tailaṃ yāvaddehaṃ daśā tathā /
yo na dehadaśām eti sa cchinatty asināmbaram //MU_6,108.44//

eṣa dehadaśāduḥkhaparihāro hy anuttamaḥ /
yat sāmyaṃ cetaso yogān na tu karmendriyasthiteḥ //MU_6,108.45//

yāvaddehaṃ yathācāraṃ daśāsv aṅga vijānatā /
karmendriyair hi sthātavyaṃ na tu buddhīndriyaiḥ kvacit //MU_6,108.46//

parameṣṭhiprabhṛtayas sarva evoditāśayāḥ /
dehāvasthāsu tiṣṭhanti niyater eṣa niścayaḥ //MU_6,108.47//

ajñatattvajñabhūtādi dṛśyajātam idaṃ hi yat /
tat sarvam eva niyatiṃ dhāvaty ambu yathāmbudhim //MU_6,108.48//

tajjñā buddhyādisāmyena pāṇyādicalanena ca /
niyatiṃ yāpayantīmāṃ yāvaddeham akhaṇḍitāḥ //MU_6,108.49//

ajñās tu sarvakṣobheṇa sukhaduḥkhadaśāhatāḥ /
niyatiṃ yāpayanty aṅga dehalakṣair vikhaṇḍitāḥ //MU_6,108.50//

itthaṃ sukheṣu nanu duḥkhadaśāsu cetthaṃ sthātavyam ity adhigataṃ yad ihāṅga jīvaiḥ /
tajjñājñabhūtanicayas sphuritas tad eva durlaṅghya eṣa niyato niyater vilāsaḥ //MU_6,108.51//

jīvanmuktavyavahṛtiyogopadeśo nāma sargaḥ


navottaraśatatamas sargaḥ

śikhidhvajaḥ:
evaṃ sthite mahābhāga katham udvegam īdṛśam /
labdhavān asi devo 'pi svargād api sukhāspadāt //MU_6,109.1//

kumbhaḥ:
śṛṇu kāryam idaṃ citraṃ madīyaṃ vasudhādhipa /
kathayāmi tavāśeṣaṃ svarge yad vṛttam adya me //MU_6,109.2//

suhṛdy āveditaṃ duḥkhaṃ param āyāti tānavam /
ghanaṃ jaḍaṃ kṛṣṇam api muktavṛṣṭir ivāmbudaḥ //MU_6,109.3//

suhṛdā pṛcchatā sādhu ceto yāti prasannatām /
snihyatopagatenāśu katakena jalaṃ yathā //MU_6,109.4//

ahaṃ tāvad ito yāto bhavate puṣpamañjarīm /
dattvā gaganam ullaṅghya samprāptaś ca triviṣṭapam //MU_6,109.5//

tatra pitrā sahendrasya sabhāsthāne yathākramam /
sthitvotthāya tathotthānakāle pitrā visarjitaḥ //MU_6,109.6//

ihāgantum ahaṃ svargaṃ tyaktvā samprāptavān nabhaḥ /
divākarahayais sārdhaṃ vahāmy anilavartmani //MU_6,109.7//

athaikatra gato bhānur ekenānyena vartmanā /
āgacchāmy aham ākāśasāgarāt patitākṛtiḥ //MU_6,109.8//

athāgre vāripūrṇānāṃ meghānāṃ madhyavartmanā /
apaśyaṃ munim āyāntam ahaṃ durvāsasaṃ javāt //MU_6,109.9//

payodharapaṭacchannaṃ vidyudvalayabhūṣitam /
abhisārikayā tulyaṃ dhārādhautāṅgasañcayam //MU_6,109.10//

sthitaṃ sumeghacchāyāyāṃ śyāmāyāṃ vasudhātale /
vegenābhisarantaṃ taṃ tapolakṣmīm iva priyām //MU_6,109.11//

tasya kṛtvā namaskāram uktaṃ ca vahatā mayā /
mune nīlābdavastras tvam abhisārikayā samaḥ //MU_6,109.12//

ity ākarṇya cukopāsau mayi mānada mānahā /
visphārya rakte nayane prāha gambhīranissvanam //MU_6,109.13//

pautro 'smi padmajasyeti garvitas tvaṃ kim īdṛśaḥ /
bhavyā hi natim āyānti guṇair vṛkṣāḥ phalair iva //MU_6,109.14//

veśyābhisārikārūpo bhavān ity aśubhaṃ vacaḥ /
mayi vakṣi durācāra mūḍha devakumāraka //MU_6,109.15//

stanakeśavatī kāntā hāvabhāvavikāriṇī /
gacchānena duruktena rātrau veśyā bhaviṣyasi //MU_6,109.16//

iti śrutvāśubhaṃ vākyam ujjhitaṃ jarjaradvijāt /
vimṛṣyāmi manāg yāvat tāvad antarhito muniḥ //MU_6,109.17//

ity udvignamanās sādho samprāpto 'smi nabhastalāt /
etat te kathitaṃ sarvaṃ sampanno 'smi niśāṅganā //MU_6,109.18//

ativāhyaṃ dinānteṣu strītvam etan mayā katham /
yonistanavatā rātrau vaktavyaṃ kiṃ mayā pituḥ //MU_6,109.19//

saṃsṛtau bhavitavyānām aho nu viṣamā gatiḥ /
aham apy anyavad daivād yūnām āmiṣatāṃ gataḥ //MU_6,109.20//

kaṣṭaṃ madapahāreṇa kalaho jāyate 'dhunā /
divi devakumārāṇāṃ kāmākuladhiyām iha //MU_6,109.21//

gurudevadvijātīnāṃ lajjāparavaśātmanā /
katham agre mayā samyak sthātavyaṃ yāminīstriyā //MU_6,109.22//

vasiṣṭhaḥ:
ity uktvā kṣaṇam ekaṃ sa tūṣṇīṃ sthitvā munes sutaḥ /
dhairyam ālambya kumbho 'tra punar āha raghūdvaha //MU_6,109.23//

kim ajña iva śocāmi kiṃ mama kṣatam ātmanaḥ /
yathāgatam ayaṃ deho matto 'nyo 'nubhaviṣyati //MU_6,109.24//

śikhidhvajaḥ:
paridevanayā ko 'rtho devaputra tavaitayā /
yad āyāti tad āyātu dehasyātmā na lipyate //MU_6,109.25//

kānicid yāni duḥkhāni sukhāni vihitāni vā /
tāni sarvāṇi dehasya dehino na tu kānicit //MU_6,109.26//

yadi tvam api kāryāṇām akhedārho 'pi khidyasi /
tad anyeṣām upāyas syāt ka ivāgamabhūṣaṇa //MU_6,109.27//

khede 'khedocitaṃ vācyam iti kiṃ ca tvam uktavān /
idānīṃ samatām etya tiṣṭhākhinno yathāsthitaḥ //MU_6,109.28//

vasiṣṭhaḥ:
tāv evamādibhir vākyair anyo'nyāśvāsanaṃ svayam /
kṛtvā sthitau vane snigdhau suhṛdau khedinau mithaḥ //MU_6,109.29//

athārkas tasya kumbhasya strītvam utpādayann iva /
jagāmāstaṃ jagaddīpo dīpas snehakṣayād iva //MU_6,109.30//

vyavahārabharais sārdhaṃ padmās saṅkocam āyayuḥ /
mārgāś ca pathikais sārdhaṃ pānthastrīhṛdayāni ca //MU_6,109.31//

dāśavad vihagān sarvān kurvad ekatra puñjitān /
tārakāratnajālāḍhyaṃ bhuvanaṃ śyāmatāṃ yayau //MU_6,109.32//

khaṃ hasann iva tārāḍhyaṃ vikāsaṃ kumudākaraḥ /
yayāv unnādacakrāhvaṃ bhramadbhramarapeṭakaḥ //MU_6,109.33//

suhṛdau tāv athotthāya sandhyām udyanniśākarām /
vandayitvā tathā kṛtvā japyaṃ gulmāntare sthitau //MU_6,109.34//

tataḥ kumbhaś śanais tatra straiṇam abhyāharan vapuḥ /
śikhidhvajaṃ purassaṃsthaṃ provāca galadakṣaram //MU_6,109.35//

patāmīva sphurāmīva dravāmīvāṅgayaṣṭibhiḥ /
lajjayeva ca he rājan manye strītvaṃ vrajāmy aham //MU_6,109.36//

paśyeme parivardhante rājan mama śiroruhāḥ /
prasphurattārakāmālā dinānte timirā iva //MU_6,109.37//

paśyemau mama jāyete pronmukhāv urasi stanau /
korakāv iva padminyā vasante gaganonmukhau //MU_6,109.38//

āgulpham eva lambāni sampadyante 'mbarāṇi me /
dehād eva sakhe paśya striyā iva śanaiś śanaiḥ //MU_6,109.39//

bhūṣaṇāny ururatnāni mālyāni vividhāni ca /
paśyemāny aṅga jāyante svāṅgebhyo vṛkṣapuṣpavat //MU_6,109.40//

paśyāyaṃ svayam evodyaccandrāṃśubharasundaraḥ /
mūrdhni paṭṭāṃśuko jāto nīhāro 'drāv ivāṅga me //MU_6,109.41//

sarvāṇi kāntāliṅgāni jātāni mama mānada /
hā dhik kaṣṭaṃ viṣādo me kiṃ karomy aṅganāsmy aham //MU_6,109.42//

hā dhik kaṣṭam aho sādho sthita evāham aṅganā /
saṃvidānubhavāmy antar nitambaṃ jaghanānvitam //MU_6,109.43//

vipine kumbha ity uktvā tūṣṇīṃ khinno babhūva ha /
rājāpi ca tam ālokya tathaivāsīd viṣaṇṇadhīḥ //MU_6,109.44//

muhūrtamātreṇovāca śikhidhvaja idaṃ vacaḥ /
kaṣṭaṃ so 'yaṃ mahāsattvas sampanno varavarṇinī //MU_6,109.45//

sādho viditavedyas tvaṃ jānāsi niyater gatim /
avaśyabhāviny arthe 'smin mā khinnahṛdayo bhava //MU_6,109.46//

āpatanti daśās tāta sudhiyāṃ dehamātrake /
na cetasy adhiyāṃ tv etāś cittaṃ yānti sadehakam //MU_6,109.47//

kumbhaḥ:
evam astv anutiṣṭhāmi yāminīstrītvam ātmanaḥ /
na khedam anugacchāmi niyatiḥ kena laṅghyate //MU_6,109.48//

iti nirṇīya tau khedaṃ taṃ nītvā tanutāṃ mithaḥ /
ekatalpe niśāṃ tūṣṇīṃ nītavantau cireṇa tām //MU_6,109.49//

atha prabhāte tat svairaṃ vapur utsṛjya yauvatam /
babhūva kumbhaḥ kumbhābhakucaprojjhitamūrtimān //MU_6,109.50//

iti sā rājamahiṣī cūḍālā varavarṇinī /
kumbhatvam āsthitā bhartuḥ paścāt strītvam upāgatā //MU_6,109.51//

vijahāra vanānteṣu kumārī dharmiṇī niśi /
kumbharūpadharā cāhni bhartrā mitreṇa saṃyutā //MU_6,109.52//

kailāsamandarasumerumahendrasahyasānuṣv aviskhalitayogagamāgamā sā /
sārdhaṃ priyeṇa suhṛdā vibhunā yathecchaṃ sragdāmahāravalitā vijahāra nārī //MU_6,109.53//

strītvalābho nāma sargaḥ


daśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
tataḥ katipayeṣv eva divaseṣu gateṣu sā /
idaṃ provāca bhartāraṃ kumbharūpadharā satī //MU_6,110.1//

rājan rājīvapattrākṣa mamedaṃ vacanaṃ śṛṇu /
niśāyāṃ pratyahaṃ tāvat sthita evāham aṅganā //MU_6,110.2//

tad icchāmy aṅganādharmaṃ nipuṇīkartum īdṛśam /
bhartre kasmaicid ātmānaṃ vivāhena dadāmy aham //MU_6,110.3//

tad bhavān eva me bhartā rocate bhuvanatraye /
gṛhāṇa māṃ vivāhena bhāryātve niśi sarvadā //MU_6,110.4//

ayatnopanataṃ sādho priyeṇa suhṛdā saha /
strīsukhaṃ bhoktum icchāmi mā me vighnakaro bhava //MU_6,110.5//

kramapravṛttam ā sṛṣṭes sukhasādhyaṃ manoramam /
prakṛtaṃ kurvataḥ kāryaṃ doṣaḥ ka iva jāyate //MU_6,110.6//

icchānicchādṛśor aikyāt samatvāt sarvavastuṣu /
vayaṃ na secchā nānicchāḥ kurvas tenaitad īpsitam //MU_6,110.7//

śikhidhvajaḥ:
kṛtenānena kāryeṇa na śubhaṃ nāśubhaṃ sakhe /
paśyāmi tan mahābuddhe yathecchasi tathā kuru //MU_6,110.8//

samatāṃ samprayātena cetasedaṃ jagattrayam /
kharūpam eva paśyāmi yathecchasi tathācara //MU_6,110.9//

kumbhaḥ:
yady evaṃ tan mahīpāla lagnam adyaiva śobhanam /
rākeyaṃ śrāvaṇasyāsya hyas sarvaṃ gaṇitaṃ mayā //MU_6,110.10//

rātrāv adyodite candre paripūrṇakalāmale /
janyatraṃ nau mahābāho dvayor eva bhaviṣyati //MU_6,110.11//

mahendrādriśiraśśṛṅgasānāv asmin manorame /
ratnadīpaprakāśāḍhyamaṇimandiramaṇḍite //MU_6,110.12//

puṣpabhārānatottuṅgavṛkṣajanyavirājite /
vanapuṣpalatālāsyanārīnṛttamanohare //MU_6,110.13//

niśi vyomagatās tārā bhartrā pūrṇendunā saha /
āvayoḥ paripaśyantu karṇāntāgatalocanāḥ //MU_6,110.14//

uttiṣṭhātmavivāhārthaṃ kurvaḥ kānanakoṭarāt /
rājaṃś candanapuṣpādisambhāraṃ ratnasaṃyutam //MU_6,110.15//

ity uktvā kumbha utthāya saha tena mahībhṛtā /
kusumāvacayaṃ cakre tathā ratnādisañcayam //MU_6,110.16//

tato muhūrtamātreṇa ratnasānau same śubhe /
samālambhanapuṣpāḍhyās tābhyāṃ vai rāśayaḥ kṛtāḥ //MU_6,110.17//

hārāmbaramaṇīndrādirāśayas te virejire /
saubhāgyasyeva kāmena kośāḥ kālena sambhṛtāḥ //MU_6,110.18//

tathā janyatrasambhāraṃ kṛtvā kāñcanakandare /
yayatus tau mahāmitre snātuṃ mandākinīṃ nadīm //MU_6,110.19//

tatrainaṃ snapayām āsa mahārājam athādarāt /
gajakumbhopamaskandhaṃ kumbho maṅgalapūrvakam //MU_6,110.20//

bhaviṣyadvanitārūpāṃ bhaviṣyatpatitāṃ gataḥ /
cūḍālāṃ snapayām āsa kumbharūpadharāṃ priyām //MU_6,110.21//

pūjayām āsatus snātau tatra devān pitṝn munīn /
yathā kriyāphale 'nicchau kriyātyāge tathaiva tau //MU_6,110.22//

nityaṃ jñānarasātṛptau vyavasthārthaṃ jagatsthiteḥ /
cakrāte bhojanaṃ bhavyau tāv anyo'nyasamīritau //MU_6,110.23//

kalpavṛkṣadugūlāni paridhāya sitāni tau /
phalāni bhuktvā janyatrasthānam āyayatuḥ kramāt //MU_6,110.24//

etāvatātra kālena tayor janyatrasotkayoḥ /
priyaṃ kartum ivāstādrau jhagity evāviśad raviḥ //MU_6,110.25//

atha sandhyākrame vṛtte kṛte japyāghamarṣaṇe /
vivāhadarśanāyeva tārājāle kham āgate //MU_6,110.26//

mithunaikasakhī yāmā kumudotkarahāsinī /
prāleyajālaprakaraṃ vikirantī samāyayau //MU_6,110.27//

ratnadīpān bahūn samyak kumbhas sānāv ayojayat /
jyotīṃṣīndvarkayuktāni padmodbhava ivāmbarāt //MU_6,110.28//

bhūṣayām āsa rājānaṃ strītvaṃ gacchan niśāmukhe /
candanāgurukarpūrapūrair mṛgajakuṅkumaiḥ //MU_6,110.29//

hārakeyūrakaṭakais tathā kalpalatāṃśukaiḥ /
sragdāmair avataṃsaiś ca mālyaiś ca vividhombhitaiḥ //MU_6,110.30//

tathā kalpalatāgucchair mandāraiḥ pārijātakaiḥ /
santānair bahuratnaiś ca maulinā cendurūpiṇā //MU_6,110.31//

etāvatātha kālena vadhūtvaṃ kumbha āyayau /
ghanastanataṭākrānto babhūvāśu vilāsavān //MU_6,110.32//

idaṃ sañcintayām āsa sampanno 'yam ahaṃ vadhūḥ /
kāmāyātmā mayādeyaḥ kāryaṃ kālocitaṃ kila //MU_6,110.33//

iyam asmi vadhūḥ kāntā bhartāyaṃ me puras sthitaḥ /
gṛhāṇa kāma mām ehi kālo 'yaṃ tava hṛcchaya //MU_6,110.34//

iti sañcintya bhartāram agrastham abhimaṇḍitam /
udayantam ivādityaṃ ratiḥ kāmam ivāha sā //MU_6,110.35//

ahaṃ madanikā nāma bhāryāsmi tava mānada /
pataye te praṇāmo 'yaṃ sasnehaṃ kriyate mayā //MU_6,110.36//

ity uktvā sānavadyāṅgī lajjāvanamitānanā /
lolālakena śirasā praṇanāma nayāt patim //MU_6,110.37//

uvācedaṃ ca he nātha tvaṃ māṃ bhūṣaya bhūṣaṇaiḥ /
krameṇāgniṃ ca sañjvālya matpāṇigrahaṇaṃ kuru //MU_6,110.38//

rājase 'titarāṃ nātha māṃ karoṣi smarāturām /
rater vivāhe madanam abhibhūyādhitiṣṭhasi //MU_6,110.39//

indor ivāṃśujālāni rājan mālyāni bhānti te /
merugaṅgāpravāhābhāṃ dhatte hāras tavorasi //MU_6,110.40//

mandārakusumaprotaiḥ kuntalair nṛpa rājase /
kanakābjam ivālolair bhṛṅgaiḥ kesaradhūsaraiḥ //MU_6,110.41//

ratnāṃśujālaiḥ kusumaiś śriyā sthairyeṇa tejasā /
unnatyā ca vibho merum abhibhūyāvatiṣṭhase //MU_6,110.42//

evamādi vadantau tau bhaviṣyannavadampatī /
pracchannapūrvadāmpatyau mithas tuṣṭau babhūvatuḥ //MU_6,110.43//

mahārājñīṃ madanikāṃ mahārājaś śikhidhvajaḥ /
kāñcanāmalaparyaṅke niyojyābhūṣayat svayam //MU_6,110.44//

avataṃsais tathā mālyair maṇimuktāvibhūṣaṇaiḥ /
vastrair vilepanaiḥ puṣpair ucitasthānayojitaiḥ //MU_6,110.45//

sā babhau bhūṣitā tanvī madanī madadāyinī /
girijeva vivāhotkā kāmakānteva kāminī //MU_6,110.46//

mahārājo mahārājñīṃ bhūṣayitvedam āha tām /
rājase mṛgaśāvākṣi lakṣmīr iva navotthitā //MU_6,110.47//

śakreṇa saha yac chacyā yal lakṣmyā hariṇā saha /
yad gauryāś śambhunā sārdhaṃ tat te bhavatu maṅgalam //MU_6,110.48//

padmakandāṅkuraradā lolanīlotpalekṣaṇā /
āmodasubhagākārā tvaṃ sthitā padminīsamā //MU_6,110.49//

suraktapallavakarā stabakastanadhāriṇī /
tvam eva phaladā manye kāmakalpataror latā //MU_6,110.50//

himaśītāvadātāṅgī jyotsnāprasarahāsinī /
pūrṇenduśrīr ivodyuktā dṛṣṭaivāhlādayasy alam //MU_6,110.51//

tad uttiṣṭha varārohe vedīṃ vaivāhikīṃ svayam /
ratnapuṣpalatājālai racayāvo yathākramam //MU_6,110.52//

ity uktvā dampatī kāntau racayām āsatus tadā /
vedīm ātmavivāhāya mahendramaṇikandare //MU_6,110.53//

muktājālais sajhāṅkāraiḥ puṣpottaṃsais saṣaṭpadaiḥ /
ratnamālyais saṭāṅkārair vaijayantīpaṭaiś calaiḥ //MU_6,110.54//

kalpavṛkṣalatāsūtraiḥ kalpastabakamaṇḍalaiḥ /
kalpapādapapaṭṭaiś ca kalpadrumaphalotkaraiḥ //MU_6,110.55//

devadārulatājālaiḥ kāṇḍapratisarāṅkitaiḥ /
muktākusumalājānāṃ prakarais tārakopamaiḥ //MU_6,110.56//

caturdikkaṃ caturbhiś ca nārikelamahāphalaiḥ /
pūrṇakumbhatayā gāṅgavāripūraiḥ prakalpitaiḥ //MU_6,110.57//

jvalayām āsatus tasyāṃ madhye candanadārubhiḥ /
jvalanaṃ jvalitajvālaṃ dakṣiṇasthapradakṣiṇam //MU_6,110.58//

pūrvābhimukham agnes tāv agre pallavaviṣṭare /
niyojya dampatī kāntau tayor viviśatus svayam //MU_6,110.59//

sa hutvā tilalājādi pāvakāya śikhidhvajaḥ /
utthāyotthāpya kāntāṃ ca pāṇibhyāṃ svayam ādade //MU_6,110.60//

anyo'nyaṃ śobhamānau tāv anyāv iva navau śivau /
cakratur dampatī tasya pāvakasya pradakṣiṇam //MU_6,110.61//

svadāyaṃ jñānasarvasvaṃ hṛdayaṃ prema cācalam /
dadatus tau mitho mānyau smitakāntamukhaśriyau //MU_6,110.62//

pradakṣiṇatrayaṃ kṛtvā lājān santyajya vahnaye /
madbhāryām ambarād dṛṣṭvā karau tatyajatuḥ kramāt //MU_6,110.63//

smayamānamukhau kāntau candrāv iva navoditau /
pūrvoparacite puṣpatalpe viviśatur nave //MU_6,110.64//

etasminn antare candraś caturbhāgaṃ nabhastalāt /
śanair ākramayām āsa śobhāṃ draṣṭum ivaitayoḥ //MU_6,110.65//

tasmin sānau latācchidrair draṣṭuṃ dṛṣṭīr ivābhitaḥ /
lolais sañcārayām āsa karān indur varāṅgane //MU_6,110.66//

tais tais tatra kathālāpair indāv abhyudite tathā /
tāv āsāṃ cakratuḥ kāntau dampatī tu muhūrtakam //MU_6,110.67//

athotthāya jvaladratnadīpāṃ kāñcanakandarām /
svayaṃ pūrvoparacitāṃ guptāṃ viviśatuḥ priyau //MU_6,110.68//

navaṃ dadṛśatus tatra talpaṃ kusumakalpitam /
parito vyāptam utphullair hemapaṅkajarāśibhiḥ //MU_6,110.69//

mandārādibhir anyaiś ca puṣpair mlānivivarjitaiḥ /
uccakaiḥ puṃpramāṇena nirmitaṃ kusumais samaiḥ //MU_6,110.70//

dīrghendubimbapratimaṃ tuṣārasthalaśītalam /
kṣīrodajaladhārābhaṃ jyotsnāsampiṇḍapāṇḍuram //MU_6,110.71//

pratibimbam anantasya ratnabhittāv iva sthitam /
sugandham unnataṃ kāntaṃ viśarārutayojjhitam //MU_6,110.72//

mithunaṃ puṣparāśau tat papāta dhavalāmale /
tasmin samasamābhoge kṣīrode mandaro yathā //MU_6,110.73//

tais tais tataḥ praṇatipeśalavāgvilāsais tatkālakāryasubhagaiḥ praṇayopacāraiḥ /
satkāntayor navanavena tayos sukhena dīrghā muhūrta iva sā rajanī jagāma //MU_6,110.74//

līlāvivāho nāma sargaḥ


ekādaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
atha sūryāṃśuraṅgeṇa rañjite bhuvanodare /
śikhidhvajāṅganā bhūyo madanī kumbhatāṃ yayau //MU_6,111.1//

evaṃ mahendradaryāṃ tāv ubhau kumbhaśikhidhvajau /
svayaṃ vivāhitāv iṣṭau sampannau navadampatī //MU_6,111.2//

vilesatur vicitrāsu pratyahaṃ vanarājiṣu /
prapakvaphalabhārāsu puṣpapallavinīṣu ca //MU_6,111.3//

divā priyatare mitre yāminyām iṣṭadampatī /
prabhādīpāv iva śliṣṭau na viyuktau babhūvatuḥ //MU_6,111.4//

remāte vanakuñjeṣu guhāsu ca mahībhṛtām /
tamālasālaṣaṇḍeṣu mandāragahaneṣu ca //MU_6,111.5//

sahyadardurakailāsamahendramalayeṣu ca /
gandhamādanavindhyādrilokālokataṭeṣu ca //MU_6,111.6//

dinais tribhis tribhir gatvā nidrāṃ gatavati priye /
cūḍālā rājakāryāṇi kṛtvā svāny āyayau punaḥ //MU_6,111.7//

tau divā suhṛdau rātrau dampatī kumbhabhūmipau /
nānākusumasaṃvītau tasthatur muditau mithaḥ //MU_6,111.8//

māsam ekaṃ mahendrādrisānau saralasaṅkule /
ratnakuḍye guhāgehe pūjitau surakinnaraiḥ //MU_6,111.9//

hastalabhyoditendau ca mandāravanamālite /
evaṃ śuktimataḥ pṛṣṭhe pakṣaṃ pakṣaṃ latāgṛhe //MU_6,111.10//

māsadvayam ṛkṣavato girer dakṣiṇatas taṭe /
pārijātavane devapuṣpastabakamaṇḍape //MU_6,111.11//

jambūṣaṇḍatale meroḥ pāde jambūnadītaṭe /
jāmbūnadamaye māsaṃ jambūphalarasāvanau //MU_6,111.12//

daśottarakurūṇāṃ ca maṇḍale divasāni tau /
kailāsasyottarastheṣu saptaviṃśativāsarān //MU_6,111.13//

evam anyeṣu deśeṣu vicitreṣu mahībhṛtām /
sthitavantau mahābhāgau suhṛdau snigdhadampatī //MU_6,111.14//

tato yāteṣu māseṣu śanaiḥ katipayeṣu sā /
cūḍālā cintayām āsa devaputrakarūpiṇī //MU_6,111.15//

suropabhogabhāreṇa parīkṣe 'haṃ śikhidhvajam /
mā kadācana ceto 'sya bhogeṣu ratim eṣyati //MU_6,111.16//

iti sañcintya cūḍālā māyayā svāmino vane /
āgataṃ darśayām āsa sasurāpsarasaṃ harim //MU_6,111.17//

indram abhyāgataṃ dṛṣṭvā parivārasamanvitam /
yathāvat pūjayām āsa vanasaṃsthaś śikhidhvajaḥ //MU_6,111.18//

śikhidhvajaḥ:
ātmanaḥ kiṃ kṛtā dūrād abhyāgamakadarthanā /
devarāja prasādān me yathāvad vaktum arhasi //MU_6,111.19//

indraḥ:
ime vayam ihānītās tvadguṇātiśayena khāt /
hṛdi lagnena sūtreṇa khagā dūragatā iva //MU_6,111.20//

uttiṣṭha svargam āgaccha tatra sarve tvadunmukhāḥ /
tvadguṇaśravaṇāścaryās sthitā devagaṇāṅganāḥ //MU_6,111.21//

ime rathā idaṃ yānam ayam uccaiśśravā hayaḥ /
ayam airāvaṇo nāgo yathābhimatam āśraya //MU_6,111.22//

pādukāgulikākhaḍgarasādīdam athāpi ca /
gṛhītvā siddhamārgeṇa svīkuru svargamaṇḍalam //MU_6,111.23//

ākalpaṃ vaibudhā bhogās tvayā vibudhasadmani /
jīvanmuktena bhoktavyās tena tvām aham āgataḥ //MU_6,111.24//

vimānayanti samprāptāṃ na tiraskaraṇaiś śriyam /
nābhivāñchanti cāprāptāṃ tvādṛśās sādhusādhavaḥ //MU_6,111.25//

avighnam āgatenādya sukhaṃ viharatā tvayā /
svargaḥ pavitratāṃ yātu hariṇeva jagattrayam //MU_6,111.26//

śikhidhvajaḥ:
svargaṃ svargasamācāraṃ vedmi devādināyaka /
kiṃ tu sarvatra me svargo niyato na tu kutracit //MU_6,111.27//

sarvatraiva hi tuṣyāmi sarvatraiva rame prabho /
avāñchanatvān manasas sarvatrānandavān aham //MU_6,111.28//

niyataṃ kiñcid ekatra sthitaṃ svargakam īdṛśam /
śakra gantuṃ na jānāmi nājñātaṃ ca karomy aham //MU_6,111.29//

indraḥ:
sādho viditavedyānāṃ paripūrṇadhiyāṃ satām /
sajjanācaritaṃ yuktaṃ manye bhogopasevanam //MU_6,111.30//

deveśe proktavaty evaṃ tūṣṇīm eva sthite nṛpe /
kim evaṃ nopayāmy eva tvām iti proktavān hariḥ //MU_6,111.31//

bāḍham ity eva kālena vadatīṣac chikhidhvaje /
kalyāṇaṃ te 'stu kumbheti vadann antardhim āyayau //MU_6,111.32//

tad devavṛndam akhilaṃ tridaśeśayuktaṃ tatra kṣaṇād alam adṛśyam abhūd vilīnam /
kallolajālam iva vārinidhau praśāntavāte sphuranmakaraphenaphaṇīndraśabdam //MU_6,111.33//

śakrāgamanaṃ nāma sargaḥ


dvādaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
tāṃ māyāṃ śamam ānīya cūḍālā samacintayat /
diṣṭyā bhogecchayā nāyaṃ hriyate vasudhādhipaḥ //MU_6,112.1//

śāntas samasamābhoga eva śakrasamāgame /
asambhramam ahelaṃ ca kṛtavān vyavahāritām //MU_6,112.2//

bhūya eva prapañcena vimṛśāmy enam ādarāt /
rāgadveṣapradhānena kenacid buddhihāriṇā //MU_6,112.3//

iti sañcintya sā rātrāv indāv abhyudite vane /
gṛhītamaṇḍanā nūnaṃ kāntā madanikā satī //MU_6,112.4//

vāte vahati puṣpāḍhye madirāmodamāṃsale /
sandhyājapyapare nadyās tīrasaṃsthe śikhidhvaje //MU_6,112.5//

santānakalatāgehaṃ nīrandhraṃ puṣpagucchakaiḥ /
śuddhāntaṃ vanadevīnāṃ praviveśa madānvitā //MU_6,112.6//

tatra saṅkalpite puṣpaśayane mālyamālitā /
kaṇṭhe saṅkalpitaṃ kāntaṃ śiḍgam ādāya saṃsthitā //MU_6,112.7//

āgatyānviṣya kuñjān sa pradadarśa śikhidhvajaḥ /
latāgehe madanikākaṇṭhe śiḍgaṃ manoharam //MU_6,112.8//

kuntalāvalitaskandhaṃ samālabdhaṃ ca candanaiḥ /
śayanāvṛttivikṣepaparyākulitaśekharam //MU_6,112.9//

hemābhe dviguṇākāre bālābāhūpadhānake /
magnaikaśravaṇāpāṅgakapolatalakuntalam //MU_6,112.10//

mithunaṃ tad dadarśātha mithaḥ prahasitānanam /
anyo'nyavadanāsaktaṃ channaṃ kalpalatāṃśukaiḥ //MU_6,112.11//

ālolamālyaśayanaṃ madanāturam ākulam /
aṅgarāgacchalenātmarāgam anyo'nyam arpayat //MU_6,112.12//

ratyunmukhaṃ ghanānandam uddāmamadamanmatham /
parasparāhataṃ puṣpair vakṣobhyāṃ pīḍitastanam //MU_6,112.13//

tad ālokyāvikāreṇa cetasā sa tutoṣa ca /
aho sukhaṃ sthitau śiḍgāv ity āha sa śikhidhvajaḥ //MU_6,112.14//

tiṣṭhatho 'ṅga yathākāmaṃ sukhaṃ śiḍgau yathāsthitam /
vighnaṃ mā kuruthaḥ prītāv ity uktvā nirjagāma saḥ //MU_6,112.15//

tato muhūrtamātreṇa prapañcaṃ svam upekṣya sā /
niryayau darśayantī svaṃ ratiyuddhākulaṃ vapuḥ //MU_6,112.16//

upaviṣṭaṃ dadarśainaṃ nṛpaṃ hemaśilātale /
samādhisaṃstham ekānte manāgvikasitekṣaṇam //MU_6,112.17//

taṃ pradeśam upāgatya lajjāvanamitānanā /
tūṣṇīm āsit kṣaṇaṃ khinnā mlānā madanikāṅganā //MU_6,112.18//

kṣaṇāc chikhidhvajo dhyānād viratas tām uvāca ha /
prasannamadhuraṃ vākyam idam akṣubdhayā dhiyā //MU_6,112.19//

tanvi kiṃ śīghram eva tvaṃ vighnitānandam āgatā /
ānandāyaiva bhūtāni yatante yāni kānicit //MU_6,112.20//

bhūyas toṣaya taṃ gaccha kāntaṃ praṇayavṛttibhiḥ /
parasparepsitasneho durlabho hi jagattraye //MU_6,112.21//

aham etena cārthena nodvegaṃ yāmi mānini /
yad yad iṣṭatamaṃ loke tad tad deyaṃ vijānatā //MU_6,112.22//

ahaṃ kumbhaś ca tanvaṅgi vītarāgāv iha sthitau /
durvāsaśśāpajā bālā tvaṃ yad icchasi tat kuru //MU_6,112.23//

madanikā:
evam eṣa mahābhāga strīpumbhāvo hi cañcalaḥ /
kāmo hy aṣṭaguṇas strīṇāṃ na kopaṃ kartum arhasi //MU_6,112.24//

abalāham anenāsmi krāntā gahanakānane /
tvayi sandhyājapapare kiṃ karomi varākikā //MU_6,112.25//

abalā vākyamātreṇa tāvan naranirodhanam /
karoti yāvac chiḍgena nāṅge sve viniveśitā //MU_6,112.26//

striyās sundara yātāyāḥ parapuṃsāṅgasaṅgamam /
manyur niṣedha ākrandas satītvaṃ kiṃ kariṣyati //MU_6,112.27//

abalā strī tathā bālā mūḍhāham aparādhinī /
kṣantum arhasi māṃ nātha kṣamāvanto hi sādhavaḥ //MU_6,112.28//

śikhidhvajaḥ:
manyur mama na bāle 'ntar vidyate kha iva drumaḥ /
kevalaṃ sādhunindyatvān necchāmi tvām aham vadhūm //MU_6,112.29//

suhṛttvena vanānteṣu pūrvavat samam aṅgane /
vītarāgatayā nityaṃ tapasaiva ramāvahe //MU_6,112.30//

[vasiṣṭhaḥ:]
evaṃ samatayā tatra sthite tasmiñ śikhidhvaje /
cūḍālā cintayām āsa tatsatyenoditāśayā //MU_6,112.31//

aho bata paraṃ sāmyaṃ bhagavān ayam āgataḥ /
vītarāgabhayakrodho jīvanmukto 'vatiṣṭhati //MU_6,112.32//

nainaṃ haranti bhogāśā na mahatyo 'pi siddhayaḥ /
na sukhāni na duḥkhāni nāpado na ca sampadaḥ //MU_6,112.33//

cintitās sakalā eva prayānty enam aninditāḥ /
manye maharddhayaḥ kāntā nārāyaṇam ivāparam //MU_6,112.34//

ātmavṛttāntam akhilaṃ tad enaṃ smārayāmy aham /
kumbharūpam idaṃ tyaktvā cūḍālaiva bhavāmy aham //MU_6,112.35//

iti sañcintya cūḍālā cūḍālāvapur akṣatam /
darśayām āsa tatrāśu tyaktvā madanikāvapuḥ //MU_6,112.36//

tasmān madanikādehāc cūḍālā nirgateva sā /
babhāv indvamalā muktā nirgateva samudgakāt //MU_6,112.37//

tāṃ dadarśānavadyāṅgīṃ puraḥ praṇayapeśalām /
kānto madanikām eva cūḍālāṃ dayitāṃ sthitām //MU_6,112.38//

samuditām iva mādhavapadminīm upagatām iva bhūmitalāc chriyam /
prakaṭitām iva ratnasamudgakāt paridadarśa nijāṃ dayitāṃ nṛpaḥ //MU_6,112.39//

jāraprapañco nāma sargaḥ


trayodaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
atha tāṃ dayitāṃ dṛṣṭvā vismayotphullalocanaḥ /
śikhidhvaja uvācedam āścaryākulayā girā //MU_6,113.1//

kā tvam utpalapattrākṣi kutaḥ prāptāsi sundari /
kimīhāsi kiyatkālaṃ kimartham iha tiṣṭhasi //MU_6,113.2//

aṅgena vyavahāreṇa smitenānunayena ca /
mama jāyā vilāsena cūḍālevopalakṣyase //MU_6,113.3//

cūḍālā:
evam eva prabho viddhi cūḍālāsmi na saṃśayaḥ /
akṛtrimena dehena labdho 'sy adya mayā svayam //MU_6,113.4//

kumbhādidehanirmāṇas tvāṃ bodhayitum eṣa me /
prapañcaś śataśākhatvam iha yāto vanāntare //MU_6,113.5//

yadā rājyaṃ parityajya mohena tapase vanam /
tvam agās tatprabhṛty eva tvadbodhāyāham udyatā //MU_6,113.6//

anena kumbhadehena mayaivaṃ tvaṃ vibodhitaḥ /
māyayā na tu kumbhādi kiñcit satyaṃ mahīpate //MU_6,113.7//

buddho viditavedyas tvaṃ dhyānenaitad akhaṇḍitam /
sarvaṃ paśyasi tattvajña dhyānenāśv avalokaya //MU_6,113.8//

atha cūḍālayety ukte baddhvā parikaraṃ nṛpaḥ /
ātmodantam aśeṣeṇa dhyānenālam avaikṣata //MU_6,113.9//

ā svarājyaparityāgāc cūḍālādarśanāvadhim /
sarvaṃ muhūrtadhyānena svātmodantaṃ dadarśa saḥ //MU_6,113.10//

ā rājyasamparityāgād vartamānakṣaṇakramam /
sarvam ālokya bhūpālo virarāma samādhitaḥ //MU_6,113.11//

samādhivirato harṣavikāsinayanāmbujaḥ /
visārya tarasā bāhū pulakojjvalatāṃ gataḥ //MU_6,113.12//

galadaṅgaṃ lasatsneham udyadbāṣpaṃ sphuratspṛham /
āliliṅga ciraṃ kāntāṃ nakulo nakulīm iva //MU_6,113.13//

tayor āliṅgane tasmiṃs tatra bhāvo babhūva yaḥ /
na sa vāsukijihvābhir vaktuṃ varṣair hi śakyate //MU_6,113.14//

citrasthāv iva paṅkena kṛtāv iva galattanū /
śailād iva samutkīrṇau śliṣṭāv āstāṃ ciraṃ priyau //MU_6,113.15//

muhūrtena galadgharmajālau pulakapīvarau /
bāhū viślathatām īṣan ninyatus tau śanaiḥ priyau //MU_6,113.16//

amṛtāpūrṇahṛdayaṃ saṃśūnyahṛdayopamam /
unmuktabhujam āstāṃ tāv alakṣyasthitalocanam //MU_6,113.17//

ghanānandaḥ kṣaṇaṃ sthitvā tūṣṇīṃ praṇayapeśalam /
kāntācibukasaṃlagnakaraḥ provāca bhūpatiḥ //MU_6,113.18//

aho nu madhuras snigdhaḥ kāntaś ca kulayoṣitām /
puṇyaś caritaniṣṣyandas svādavān amṛtād api //MU_6,113.19//

kiyatpramāṇaṃ tanvaṅgi tvayā bālendumugdhayā /
anubhūtaś ciraṃ kleśo bhartur arthena dāruṇaḥ //MU_6,113.20//

evaṃ duruttarād asmāt saṃsārakuharād aham /
uttārito yayā buddhyā sā hi kenopamīyate //MU_6,113.21//

arundhatī śacī gaurī gāyatrī śrīs sarasvatī /
samastāḥ pelavāyante tanvyās sattvaguṇaśriyā //MU_6,113.22//

dhīśrīkāntikṣamāmaitrīkaruṇādyāsu sundari /
kāntāsv ākārakāntāsu prathamaivāsi lakṣyase //MU_6,113.23//

pareṇādhyavasāyena tvayāham avabodhitaḥ /
kena pratyupakāreṇa tulām eṣyanti me guṇāḥ //MU_6,113.24//

mohād anādigahanād anantaviṣamād api /
patim adhyavasāyinyas tārayanti kulastriyaḥ //MU_6,113.25//

śāstrārthagurumantrādi na tathottāraṇakṣamam /
yathaitās snehaśālinyo bhartṝṇāṃ kulayoṣitaḥ //MU_6,113.26//

sakhā bhrātā suhṛd bhṛtyo gurur mantro dhanaṃ sukham /
śāstram āyatanaṃ dāsyas sarvaṃ bhartuḥ kulastriyaḥ //MU_6,113.27//

sarvadā sarvayatnena pūjanīyāḥ kulāṅganāḥ /
lokadvayasukhaṃ samyak sarvaṃ tāsu pratiṣṭhitam //MU_6,113.28//

niricchāyāḥ prayātāyāḥ pāraṃ saṃsāravāridheḥ /
katham asyopakārasya kariṣye te pratikriyām //MU_6,113.29//

manye kulāṅganāloko loke sarvas tvayādhunā /
nārīsaujanyacarcāsu vyapadeśyo bhaviṣyati //MU_6,113.30//

tvāṃ nirmitavato dhātur guṇajālātiśāyinīm /
manye prakupitā nūnam arundhatyādikās striyaḥ //MU_6,113.31//

satītvarūpasaujanyaguṇaratnasamudgike /
ehi me tvadguṇotkasya punar āliṅganaṃ kuru //MU_6,113.32//

ity uktvā mṛgaśāvākṣīṃ cūḍālāṃ sa śikhidhvajaḥ /
āliliṅga punar gāḍhaṃ nakulo nakulīm iva //MU_6,113.33//

cūḍālā:
deva śuṣkakriyājālapare tvayy ākulātmani /
tathābhūvaṃ bhṛśam ahaṃ tvadarthaṃ duḥkhitā kila //MU_6,113.34//

tena tvadavabodhātmā svārtha evopapāditaḥ /
mayā tad atra kiṃ devaḥ karoti mayi śaṃsanam //MU_6,113.35//

śikhidhvajaḥ:
tvayā yathā varārohe svārthas sampāditaś śubhaḥ /
tathedānīṃ satāṃ sarvās sādhayantu kulastriyaḥ //MU_6,113.36//

cūḍālā:
buddhyaṃśaikāntaviśrāntajagajjālaka deva he /
adya taṃ prāktanaṃ kaccin mohaṃ samanupaśyasi //MU_6,113.37//

idaṃ karomi nedaṃ tu prāpnomīdam itas tv iti /
antar hasasi tāṃ kaccid āśāpelavatāṃ dhiyaḥ //MU_6,113.38//

tās tucchatṛṣṇākalanās tās saṅkalpakukalpanāḥ /
tvayi nādyāvalokyante deva vyomnīva parvatāḥ //MU_6,113.39//

kas tvam adyāṅgasampannaḥ kiṃniṣṭho 'si kim īhase /
kathaṃ paśyasi pāścātyaṃ dehāvasthākramaṃ prabho //MU_6,113.40//

śikhidhvajaḥ:
sumanaḥpūrṇanīlābjamālāsāravilokane /
yasya tvam eva tajjñāsi tad evāham upasthitaḥ //MU_6,113.41//

nirīho 'smi niraṃśo 'smi nabhassvaccho 'smi nisspṛhaḥ /
śāntāhamartharūpo 'smi cirāyāham ahaṃ sthitaḥ //MU_6,113.42//

tāṃ daśām upayāto 'smi yataś caṇpakavarṇini /
pratibhānti mahānto 'pi śocyā harijinādayaḥ //MU_6,113.43//

nakiñcinmātracinmātraniṣṭho 'smi svastha āsthitaḥ /
bhrameṇālaṃ vimukto 'smi saṃsāreṇālilocane //MU_6,113.44//

na tuṣṭo 'smi na khinno 'smi nāyam asmi na cetarat /
na sthūlo 'smi na sūkṣmo 'smi sarvam asmi ca sundari //MU_6,113.45//

tejobimbāt prayātena bhittāv apatitena ca /
kṣayātiśayamuktena prakāśenāsmi vai samaḥ //MU_6,113.46//

śānto 'smi sāmyam evāsmi svaccho 'smi vigatāmayaḥ /
parinirvāṇa evāsmi sad asmy atisatīvrate //MU_6,113.47//

yat tad asti tad evāsmi vaktuṃ śaknomi netarat /
taraṅgataralāpāṅge gurus tvaṃ me namo 'stu te //MU_6,113.48//

prasādena viśālākṣyās tīrṇo 'smi bhavasāgarāt /
punar malaṃ na gṛhṇāmi śatadhmātasuvarṇavat //MU_6,113.49//

svasthaś śānto mṛdur dānto vītarāgo niraṃśadhīḥ /
sarvātītas sarvagaś ca kham ivāyam ahaṃ sthitaḥ //MU_6,113.50//

evaṃ sthite mahāsattva prāṇeśa hṛdayapriya /
kim idānīṃ prabho brūhi rocate te mahāmate //MU_6,113.51//

śikhidhvajaḥ:
pratiṣedhaṃ na jānāmi na jānāmy abhivāñchanam /
yad ācarasi tanvi tvaṃ kadācid vedmi tan na vā //MU_6,113.52//

manmano nāśakalanāṃ tathā sthitikalāṃ priye /
na kāñcid anusandhātuṃ jānāty ambarasuvratam //MU_6,113.53//

yad eva kiñcij jānāsi tad eva kuru sundari /
tad eva dhārayiṣyāmi pratibimbaṃ yathā maṇiḥ //MU_6,113.54//

cetasā vigatecchena yathāprāptam anindite /
na staumi na ca nindāmi yad icchasi tad ācara //MU_6,113.55//

cūḍālā:
yady evaṃ tan mahābhāga samākarṇaya manmatam /
ākarṇya jīvanmuktātmaṃs tad evāhartum arhasi //MU_6,113.56//

sarvatraikyāvabodhena maurkhyakṣayabhuvādhunā /
niricchās tāvad ākāśaviśadās saṃsthitā vayam //MU_6,113.57//

yādṛg eṣaṇam asmākam tādṛg etad aneṣaṇam /
eṣaṇāneṣaṇe bhedaś cinmātrollasane hi kaḥ //MU_6,113.58//

tasmād ādyantamadhyeṣu ye vayaṃ puruṣottama /
maurkhyam eva parityajya ta eveme sthitā iha //MU_6,113.59//

sāmprataṃ prakṛtenemaṃ kālaṃ nītvā krameṇa vai /
videhatāṃ prayāsyāmaḥ prabho kālena kenacit //MU_6,113.60//

śikhidhvajaḥ:
vayam ādyantamadhyeṣu kīdṛśās tarale vada /
moham ekaṃ parityajya tiṣṭhāmaḥ katham eva vā //MU_6,113.61//

cūḍālā:
vayam ādyantamadhyeṣu rājāno rājasattama /
moham ekaṃ parityajya tiṣṭhāmaḥ punar eva te //MU_6,113.62//

sva eva nagare rājā bhava tvaṃ svāsane sthitaḥ /
lalāmabhūtā kāntānāṃ mahiṣī te bhavāmy aham //MU_6,113.63//

sanṛpā mattavāstavyā nṛtyannavavarāṅganā /
sapatākā dhvanattūryā puṣpaprakariṇī purī //MU_6,113.64//

lasadvallyā samañjaryā raṇatṣaṭpadayā samā /
madhumāsavanāvalyā cirād bhavatu naḥ prabho //MU_6,113.65//

vasiṣṭhaḥ:
iti cūḍālayā prokte vihasya sa śikhidhvajaḥ /
provāca madhuraṃ vākyam akṣubdhaṃ vigatatvaram //MU_6,113.66//

śikhidhvajaḥ:
evaṃ cet tad viśālākṣi svāyattā nas triviṣṭape /
siddhabhogabhuvas tāsu nivasāmo na kiṃ priye //MU_6,113.67//

cūḍālā:
na rājan mama bhogeṣu vāñchā na ca vibhūtiṣu /
svabhāvasya vaśād eva yathāprāpte rame nṛpa //MU_6,113.68//

na sukhāya mama svargo na rājyaṃ nāpi nākitā /
yathāsthitam avikṣubdhaṃ tiṣṭhāmi svasthaceṣṭitā //MU_6,113.69//

idaṃ sukham idaṃ neti manane kṣayam āgate /
samam eva pade śānte tiṣṭhāmīha yathāsukham //MU_6,113.70//

śikhidhvajaḥ:
yuktam uktaṃ viśālākṣi tvayaitat samayā dhiyā /
ko vārthaḥ kila rājyasya grahe tyāge 'pi vā bhavet //MU_6,113.71//

sukhaduḥkhadaśācintāṃ tyaktvā vigatamatsaram /
yathāsaṃsthānam evemau tiṣṭhāvas svasthatāṃ gatau //MU_6,113.72//

iti tatra kathālāpakathanena tayor dvayoḥ /
kāntayoś ciradampatyor vāsaras tanutāṃ yayau //MU_6,113.73//

athotthāya dinācāraṃ yathāprāptam aninditau /
sotkaṇṭhāv apy anutkaṇṭhau cakratuḥ kāryakovidau /
svargasiddhim anādṛtya tasthatuḥ pūrṇacetasau //MU_6,113.74//

ekasminn eva śayane tais taiḥ praṇayaceṣṭitaiḥ /
sā vyatīyāya rajanī tayor jīvadvimuktayoḥ //MU_6,113.75//

tad bhogamokṣasukham uttamayos tayos svam ācetatoḥ praṇayavākyavilāsagarbham /
utkaṇṭhitaṃ praṇayinor ghanatāṃ nayantī dīrghā muhūrtavad asau rajanī jagāma //MU_6,113.76//

cūḍālāprakaṭīkaraṇaṃ nāma sargaḥ


caturdaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
tatas samudite sūrye vitamasy ambare sthite /
samudgakād iva jaganmaṇāv asmin vinirgate //MU_6,114.1//

vikasaty aruṇopānte cakṣuṣīvāmbujākare /
ācāreṣv iva lokeṣu prasṛteṣv arkaraśmiṣu //MU_6,114.2//

dampatī tau samutthāya kṛtasandhyākramau sthitau /
pattrāsane mṛdusnigdhe kāntau kāñcanakandare //MU_6,114.3//

athotthāyātra cūḍālā ratnakumbhaṃ karasthitam /
.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. //MU_6,114.4//

.. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. /
bhāryā bhartāram ekānte svarājye 'bhiṣiṣeca sā //MU_6,114.5//

saṅkalpopanate saiṃhe svabhiṣiktaṃ suviṣṭare /
sthitaṃ provāca tanvī sā cūḍālā devarūpiṇī //MU_6,114.6//

kevalaṃ maunam utsṛjya tejaś śāntam idaṃ prabho /
aṣṭānāṃ lokapālānāṃ tejāṃsy āhartum arhasi //MU_6,114.7//

cūḍālayeti sa prokto vane rājā śikhidhvajaḥ /
vadann evaṃ karomīti mahārājatvam āyayau //MU_6,114.8//

atha pratīhārapade tiṣṭhantīm āha māninīm /
mahādevīpade rājñi tvāṃ karomy abhiṣekinīm //MU_6,114.9//

ity uktvāsana āsthāpya mahādevīpade tadā /
abhiṣiktāṃ nṛpaḥ kṛtvā meghavāg āha tāṃ priyām //MU_6,114.10//

priye kamalapattrākṣi kṣaṇāt saṅkalpasambhavam /
mahāvibhavam uddāmaṃ sainyam āhartum arhasi //MU_6,114.11//

iti kāntavacaś śrutvā cūḍālā varavarṇinī /
sainyaṃ saṅkalpayām āsa prāvṛḍghanam ivodbhaṭam //MU_6,114.12//

sainyaṃ dadṛśatus tat tau vājivāraṇasaṅkulam /
patākāpūritākāśanīrandhrīkṛtakānanam //MU_6,114.13//

tūryāravadhvanacchailaguhaṃ gahanakoṭaram /
mattasāmantavalitaṃ vidravadvanavāraṇam //MU_6,114.14//

udyannādamahāsiṃhavidārakaraṇodbhaṭam /
vanebhamadaniṣṣyandagandhodgarjajjayadvipam //MU_6,114.15//

vimānarathasaṅghaṭṭacakracītkārapīvaram /
mauliratnaghanoddyotabhagnadhūlitamaḥpaṭam //MU_6,114.16//

tatra gandhadvipavare kṛtapārthivamandire /
rakṣite dṛptasāmantair ārūḍhau nṛpadampatī //MU_6,114.17//

tataś śikhidhvajo rājā mahiṣyā samam iṣṭayā /
padātirathasambādhaṃ karṣann atibalo balam //MU_6,114.18//

cacālācalacālinyā senayā rabhasenayā /
bhinantyā tarasā śailān vātyayevāśu toyadān //MU_6,114.19//

tasmān mahendraśailendrāc calitas sa mahīpatiḥ /
pathi paśyan girīn deśān nadīr grāmān sajaṅgalān //MU_6,114.20//

darśayaṃś ca priyāyās tam ātmavṛttāntasañcayam /
prāpālpenaiva kālena svāṃ purīṃ svargaśobhanām //MU_6,114.21//

tatra te tasya sāmantās tadāgamanam ādṛtāḥ /
vividur jayaśabdena nirjagmuś coditāśayāḥ //MU_6,114.22//

ekatāṃ samprayātena tāratūryaninādinā /
baladvayena tenāsau viveśa nagaraṃ nṛpaḥ //MU_6,114.23//

lājapuṣpāñjalivrātair āvṛṣṭaḥ paurayoṣitām /
vaṇiṅmārgagato 'paśyat puraṃ paramabhūṣitam //MU_6,114.24//

patākādhvajasambādhaṃ muktājālamanoramam /
nṛttagītaparastrīkaṃ svargaṃ bhūmāv iva cyutam //MU_6,114.25//

praviśyātha gṛhaṃ tais tais saṃyutaṃ nṛpamaṅgalaiḥ /
samyak sammānayām āsa praṇataṃ prakṛtivrajam //MU_6,114.26//

purotsavaṃ bhṛśaṃ kṛtvā dinasaptakam uttamam /
akarod rājakāryāṇi mānitāntaḥpuro nṛpaḥ //MU_6,114.27//

daśavarṣasahasrāṇi rājyaṃ kṛtvā mahītale /
saha cūḍālayā rājā virato dehadhāraṇāt //MU_6,114.28//

deham utsṛjya nirvāṇam asneha iva dīpakaḥ /
apunarjanmane rāma jagāmeti mahāmatiḥ //MU_6,114.29//

daśavarṣasahasrāṇi samadṛṣṭitayā tayā /
rājyaṃ tathānuśiṣyāsau nirvāṇapadam āptavān //MU_6,114.30//

vigatabhayaviṣādo mānamātsaryamuktaḥ prakṛtasahajakarmā saktanīrāgabuddhiḥ /
iti sa susamadṛṣṭir mṛtyum āryo 'tha jitvā daśaśiśirasahasrāṇy ekarājyaṃ cakāra //MU_6,114.31//

bhuktvā bhogān anantān bhuvi sakalamahī pālacūḍāmaṇitve sthitvā vai dīrghakālaṃ param amṛtapadaṃ prāptavāṃs tad yathaiṣaḥ /
evaṃ rāmāgataṃ tvaṃ prakṛtam anusaran kāryajātaṃ viśokas tiṣṭhottiṣṭha svayatnāt prasabham anubhavan bhogamokṣāgryalakṣmīm //MU_6,114.32//

śikhidhvajopākhyānaṃ samāptam nāma sargaḥ


pañcadaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
etat te sarvam ākhyātaṃ śikhidhvajakathānakam /
anena gaccha mārgeṇa na kadācana khidyase //MU_6,115.1//

etāṃ dṛṣṭim avaṣṭabhya rāghavāghavighātinīm /
nityaṃ nīrāgayā buddhyā tiṣṭhāvaṣṭabdhatatpadaḥ //MU_6,115.2//

yathā śikhidhvajo rājyaṃ kṛtavān evam īdṛśaḥ /
rāma vyavaharan rājye bhogamokṣamayo bhava //MU_6,115.3//

śikhidhvajakrameṇaiva yathā bodham avāptavān /
kaco bṛhaspateḥ putras tathā budhyasva rāghava //MU_6,115.4//

rāmaḥ:
bṛhaspater bhagavataḥ putro 'sau bhagavān kacaḥ /
yathā prabuddho bhagavan samāsena tathā vada //MU_6,115.5//

vasiṣṭhaḥ:
śṛṇu rājan kathaṃ śrīmāñ śikhidhvajavad eva saḥ /
prabodhaṃ paramaṃ yāto devadaiśikajaḥ kacaḥ //MU_6,115.6//

bālabhāvāt samuttīrṇas saṃsārottaraṇonmukhaḥ /
kacaḥ padapadārthajño bṛhaspatim abhāṣata //MU_6,115.7//

kacaḥ:
bhagavan sarvadharmajña kathaṃ saṃsṛtipañjarāt /
asmān nirgamyate brūhi jantunā jīvatantunā //MU_6,115.8//

bṛhaspatiḥ:
anarthamakarāgārād asmāt saṃsārasāgarāt /
uttīryate nirudvegaṃ sarvatyāgena putraka //MU_6,115.9//

vasiṣṭhaḥ:
ity ākarṇya kaco vākyaṃ pituḥ paramapāvanam /
sarvam eva parityajya jagāmaikāntakānanam //MU_6,115.10//

bṛhaspates tadgamanaṃ nodvegāya babhūva ha /
saṃyoge ca viyoge ca mahānto hi samāśayāḥ //MU_6,115.11//

atha varṣeṣu yāteṣu triṣu pañcasu cānagha /
punaḥ prāpa mahāraṇye kasmiṃścit pitaraṃ kacaḥ //MU_6,115.12//

paripūjyābhivandyainaṃ samāliṅgitaputrakam /
apṛcchad vākpatiṃ bhūyas sa kacaḥ klāntayā girā //MU_6,115.13//

kacaḥ:
adyedam aṣṭamaṃ varṣaṃ sarvatyāgaḥ kṛto mayā /
tathāpi tāta viśrāntiṃ nādhigacchāmy aninditām //MU_6,115.14//

vasiṣṭhaḥ:
evam ārtamanasy asmin kace vadati kānane /
sarvam eva tyajety uktvā vākpatir divam udyayau //MU_6,115.15//

gate tasmin kaco dehād valkalādy apy aśeṣataḥ /
tatyājāmbudavarṣādi śaradīva nabhastalam //MU_6,115.16//

uvāsaiko diganteṣu śāntaś śūnyavapuś śvasan /
gatendvabhrārkatāreṇa śaradvyomnā samopamaḥ //MU_6,115.17//

punar varṣatrayeṇaiṣa kasmiṃścit kānanāntare /
dūyamānamanāḥ prāpa tam eva pitaraṃ gurum //MU_6,115.18//

kṛtapūjākramo bhaktyā samāliṅgitaputrakam /
apṛcchat tam asau bhūyaḥ khedagadgadayā girā //MU_6,115.19//

kacaḥ:
tāta sarvaṃ parityaktaṃ kanthāveṇulatādy api /
tathāpi nāsti viśrāntis svapade kiṃ karomy aham //MU_6,115.20//

bṛhaspatiḥ:
cittaṃ sarvam iti prāhus tat tyaktvā putra rājase /
cittatyāgaṃ vidus sarvatyāgaṃ tyāgavido janāḥ //MU_6,115.21//

vasiṣṭhaḥ:
ity uktvā vākpatiḥ putraṃ pupluve tarasā nabhaḥ /
anviyeṣa kacaś cittaṃ parityaktum akhinnadhīḥ //MU_6,115.22//

cintayann apy asau cittaṃ yadā veda na kānane /
tadā sañcintayām āsa dhiyedam aviṣaṇṇayā //MU_6,115.23//

[kacaḥ:]
padārthavṛndaṃ dehādi na sarvam iti kathyate /
tad etat kiṃ kva vā vyarthaṃ nirāgaskaṃ tyajāmy aham //MU_6,115.24//

pitus sakāśaṃ gacchāmi jñātuṃ cittamahāripum /
jñātvā ca tat tyajāmy āśu tatas tiṣṭhāmi vijvaram //MU_6,115.25//

vasiṣṭhaḥ:
iti sañcintya sa kaca uttatāra triviṣṭapam /
vākpatiṃ prāpya sasnehaṃ vavande praṇanāma ca //MU_6,115.26//

papraccha cainam ekānte kiṃ cittaṃ bhagavan mama /
svarūpaṃ brūhi cittasya yenaitat santyajāmy aham //MU_6,115.27//

bṛhaspatiḥ:
cittaṃ nijam ahaṅkāraṃ viduś cittavido janāḥ /
antar yo 'yam ahambhāvo jantos tac cittam ucyate //MU_6,115.28//

kacaḥ:
manye 'sya duṣkaras tyāgo na siddhim upagacchati /
katham eṣa kila tyaktuṃ yujyate yogināṃ vara //MU_6,115.29//

bṛhaspatiḥ:
api puṣpāvadalanād api locanamīlanāt /
sukaro 'haṅkṛtityāgo na kleśo 'tra manāg api //MU_6,115.30//

kacaḥ:
trayastriṃśanmahākoṭīpramāṇasya mahāmate /
guro gīrvāṇavṛndasya katham etad vadāśu me //MU_6,115.31//

bṛhaspatiḥ:
yathaitad eva tanaya tathā śṛṇu vadāmi te /
ajñānamātrasaṃsiddhaṃ vastu jñānena naśyati //MU_6,115.32//

vastuto nāsty ahaṅkāraḥ putra mithyābhramo hy asau /
asan sann iva sampanno bālavetālavac chaṭhaḥ //MU_6,115.33//

yathā rajjvāṃ bhujaṅgatvaṃ marāv ambumatir yathā /
mithyāvabhāsāt sphurati tathā mithyāpy ahaṅkṛtiḥ //MU_6,115.34//

asad eva yathā dvitvaṃ mohād indor vilokyate /
tathā sphuraty ahaṅkāro nasatyo nāma satyavat //MU_6,115.35//

ekam ādyantarahitaṃ cinmātram amalaṃ tatam /
khād apy atitarām acchaṃ vidyate sarvavedanam //MU_6,115.36//

sarvatra sarvadā sarvaprakāraṃ sarvajantuṣu /
tad evaikaṃ kacaty ambu vilolāsv iva vīciṣu //MU_6,115.37//

atra ko 'yam ahambhāvaḥ kuto vā katham utthitaḥ /
kvābdher jāto rajorāśiḥ kvānalād utthitam jalam //MU_6,115.38//

ayaṃ so 'ham iti vyarthaṃ pratyayaṃ tyaja putraka /
tucchaṃ parimitākāraṃ dikkālavivaśīkṛtam //MU_6,115.39//

dikkālādyanavacchinnaṃ svacchaṃ nityoditaṃ tatam /
sarvārthamayam ekārthaṃ cinmātram amalaṃ bhavān //MU_6,115.40//

phalakusumadalānāṃ sarvadiksaṃsthitānāṃ rasa iva jagatāṃ tvaṃ saṃsthitas sarvadaiva /
vimalataracidātmā nityam evātyanantaḥ ka iva kila tavāhaṃniścayo bhāvamūrte //MU_6,115.41//

bṛhaspatikacaprabodho nāma sargaḥ


ṣoḍaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
iti prāpya paraṃ yogam upadeśam anuttamam /
jīvanmukto babhūvāsau tato devaguros sutaḥ //MU_6,116.1//

nirbhāvo nirahaṅkāraś chinnagranthiḥ praśāntadhīḥ /
kaco yathā sthito rāma tathā tiṣṭhāvikāravān //MU_6,116.2//

ahaṅkāram asad viddhi mainam āśraya mā tyaja /
asataś śaśaśṛṅgasya kila tyāgagrahau kutaḥ //MU_6,116.3//

asambhavaty ahaṅkāre kva te maraṇajanmanī /
nabhaḥkṣetratayā vyuptaṃ kena saṅgṛhyate phalam //MU_6,116.4//

niraṃśaṃ śāntasaṅkalpaṃ sarvabhāvātmakaṃ tatam /
paramād apy aṇos sūkṣmaṃ cinmātraṃ tvaṃ nirāmayam //MU_6,116.5//

yathāmbhasas taraṅgādi yathā hemno 'ṅgadādi vā /
tad evātad ivābhāsaṃ tathāhambhāvanaṃ citaḥ //MU_6,116.6//

abodhena jagat sarvaṃ māyāmayam iva sthitam /
bodhena sakalaṃ brahmarūpaṃ sampadyate 'nagha //MU_6,116.7//

dvitvaikatvamatī tyaktvā śeṣasthas sukhito bhava /
mā duḥkhito bhava vyarthaṃ tvaṃ mithyāpuruṣo yathā //MU_6,116.8//

māyeyam atiduṣpārā sāṃsārī sāratāṃ gatā /
śaradā mihikevāśu bodhenāyāti tānavam //MU_6,116.9//

rāmaḥ:
paramām āgato 'smy antas tṛptiṃ jñānāmṛtena te /
avagrahabhayākrāntas svāsāreṇeva cātakaḥ //MU_6,116.10//

amṛteneva sikto 'ham antar gacchāmi śītatām /
uparīva samastānāṃ tiṣṭhāmy atulasampadām //MU_6,116.11//

na tṛptim adhigacchāmi vacasāṃ vadatas tava /
aindavīnāṃ marīcīnāṃ cakoras tṛṣito yathā //MU_6,116.12//

tṛpto 'pi bhūyaḥ pṛcchāmi tvāṃ praśnam imam īśvara /
ko nāma tṛpto 'py agrasthaṃ na pibaty amṛtāsavam //MU_6,116.13//

kim ucyate muniśreṣṭha mithyāpuruṣanāmakam /
vastv avastūkṛtajagadvastujātaṃ vadāśu me //MU_6,116.14//

vasiṣṭhaḥ:
mithyāpuruṣabodhāya śṛṇu rāghava śobhanām /
imām ākhyāyikāṃ hāsajananīṃ madudīritām //MU_6,116.15//

asti kaścin mahābāho māyāyantramayaḥ pumān /
bālapelavadhīr mūḍho gūḍho maurkhyeṇa kevalam //MU_6,116.16//

sa ekānte kvacij jātaś śūnye tatraiva tiṣṭhati /
keśoṇḍukam iva vyomni mṛgatṛṣṇeva vā marau //MU_6,116.17//

tasmād anyan na tatrāsti yad asti ca sa eva tat /
yac cānyat tat sadābhāsaṃ na sa paśyati durmatiḥ //MU_6,116.18//

saṅkalpas tasya sañjātas tatra vṛddhim upeyuṣaḥ /
khasyāhaṃ kham ahaṃ khaṃ me khaṃ rakṣāmīti niścalaḥ //MU_6,116.19//

khaṃ sthāpayitvā rakṣāmi vastv iṣṭaṃ rakṣyam ādarāt /
iti sañcintayan vyomarakṣārtham so 'karod gṛham //MU_6,116.20//

tasya kośe babandhāsthāṃ rakṣitaṃ khaṃ mayety asau /
gṛhākāśena santuṣṭas sthitas sa raghunandana //MU_6,116.21//

atha kālena tat tasya gṛhaṃ nāśam upāyayau /
ṛtvantareṇartur iva vāteneva taraṅgakaḥ //MU_6,116.22//

hā gṛhākāśa naṣṭaṃ tvaṃ hā kva yātam asi kṣaṇāt /
hā hā bhagnam asi svaccham ity athaitac chuśoca saḥ //MU_6,116.23//

iti śokaṃ ciraṃ kṛtvā punas tatraiva durmatiḥ /
kūpaṃ cakre kharakṣārthaṃ kūpākāśaparo 'bhavat //MU_6,116.24//

tato nāśaṃ sa kālena nītaḥ kūpo 'pi tasya vai /
kūpākāśamahāśokavidhuro 'sau tato 'bhavat //MU_6,116.25//

kūpākāśapralāpānte kumbhaṃ tatraiva so 'karot /
kumbhākāśaparo bhūtvā svayaṃ nirvṛtim āyayau //MU_6,116.26//

kumbho 'pi tasya kālena nāśaṃ nīto raghūdvaha /
yām eva diśam ādatte durbhagas sāpi naśyati //MU_6,116.27//

kumbhākāśapralāpānte kharakṣārthaṃ cakāra saḥ /
kuṇḍaṃ tatraiva tenāsau kuṇḍākāśaparo 'bhavat //MU_6,116.28//

kuṇḍam apy asya kālena kānane nāśam āyayau /
tejaseva tamas tena kuṇḍākaśāṃ śuśoca saḥ //MU_6,116.29//

kuṇḍakākāśaśokānte kharakṣārthaṃ cakāra saḥ /
catuśśālaṃ mahāśālaṃ tadākāśaparo 'bhavat //MU_6,116.30//

tad apy asya jahārāśu kālaḥ kavalitaprajaḥ /
jīrṇaṃ parṇaṃ yathā vātas sa tacchokaparo 'bhavat //MU_6,116.31//

catuśśālakhaśokānte kharakṣārthaṃ cakāra ha /
kusūlam ambudākāraṃ tadākāśaparas sthitaḥ //MU_6,116.32//

tad apy asya jahārāśu kālo vāta ivāmbudam /
kusūlākāśaśokena tenāsau paryatapyata //MU_6,116.33//

evaṃ gṛhacatuśśālakumbhakuṇḍakusūlakaiḥ /
tasyāparyavasānātmā kālo 'yam ativartate //MU_6,116.34//

evaṃ sthitas sa śaṭhadhīr gaganaṃ guhāyāṃ gṛhṇan gṛhe na gaganena kilātmabuddhyā /
duḥkhāntaraṃ ghanataraṃ ghanaduḥkhajālād āyāti yāti ca gater gatim aṅga mūḍhaḥ //MU_6,116.35//

mithyāpuruṣopākhyāne ākāśarakṣaṇaṃ nāma sargaḥ


saptadaśottaraśatatamas sargaḥ

rāmaḥ:
mithyānaraprasaṅgena kiṃ māyāpuruṣaḥ prabho /
kathito 'yaṃ tvayā vyomarakṣaṇaṃ ca kim ucyate //MU_6,117.1//

vasiṣṭhaḥ:
śṛṇu rāma yathābhūtam etat prakaṭayāmi te /
mithyāpuruṣavṛttāntakathanaṃ kathayādhunā //MU_6,117.2//

māyāyantramayaḥ prokto yaḥ pumān raghunandana /
enaṃ taṃ tvam ahaṅkāraṃ viddhi śūnyāmbarotthitam //MU_6,117.3//

yasminn ākāśakoṇe 'smin sādho jagad idaṃ sthitam /
tad anantam asac chūnyaṃ sargādau bhavati svayam //MU_6,117.4//

antassthitasudurlakṣyabrahmavyomno 'tha śabdakhāt /
tasmād udety ahaṅkāraḥ pūrvaṃ spanda ivānilāt //MU_6,117.5//

vṛddhiṃ yātas sa gagane kalpayaty ātmatāṃ śaṭhaḥ /
anātmātmābhimānena tenāsau yatate tataḥ //MU_6,117.6//

anātmātmaikarakṣārthaṃ dehān nānāvidhān asau /
bhūyo bhūyo 'pi nirnaṣṭān dṛṣṭvedaṃ kurute jagat //MU_6,117.7//

sa eva māyāpuruṣo mithyāpuruṣa eva saḥ /
asann evodito vyartham ahaṅkāro 'pi māyayā //MU_6,117.8//

gṛhakuṇḍacatuśśālakumbhādīn dehakān asau /
kṛtvā rakṣita ātmeti yāti tadvyomni bhāvanām //MU_6,117.9//

ahaṅkārasya tasyāsya nāmānīmāni rāghava /
śṛṇu yair jagadārambhavibhramair moham ety asau //MU_6,117.10//

jīvo buddhir manaś cittaṃ māyā prakṛtir ity api /
saṅkalpaḥ kalanā kālaḥ kalā cety api viśrutaiḥ //MU_6,117.11//

evamādyais tathānyaiś ca nāmabhir bahutāṃ gataiḥ /
sahasrarūpo 'haṅkāraḥ kalpitārthair vijṛmbhate //MU_6,117.12//

bhūtākāśe tate śūnye jagannirmitibhiś ciram /
sukhaduḥkhāny anubhavan mithyaiva puruṣas sthitaḥ //MU_6,117.13//

yathaiṣa mithyāpuruṣo rakṣan vyomātmaśaṅkayā /
ghaṭākāśādiṣu śliṣṭam evaṃ mā kleśavān bhava //MU_6,117.14//

ākāśād api vistīrṇaś śuddhas sūkṣmaś śivaś śubhaḥ /
ya ātmā sa kathaṃ kena rakṣyate gṛhyate tathā //MU_6,117.15//

hṛdayākāśamātrasya ghaṭākāśasamasthiteḥ /
vyarthaṃ bhūtāni śocanti naṣṭa ātmeti saṅkṣaye //MU_6,117.16//

ghaṭādiṣu praṇaṣṭeṣu yathākāśam akhaṇḍitam /
tathā deheṣu naṣṭeṣu dehī nityam alopakaḥ //MU_6,117.17//

śuddhacinmātra ātmāyam ākāśād apy aṇor aṇuḥ /
svānubhūtyaṃśamātraṃ hi khavad rāma na naśyati //MU_6,117.18//

na jāyate na mriyate kvacit kiñcit kadācana /
jagadvivartarūpeṇa kevalaṃ brahma jṛmbhate //MU_6,117.19//

sarvam ekam idaṃ śāntam ādimadhyāntavarjitam /
bhāvābhāvavinirmuktam iti matvā sukhī bhava //MU_6,117.20//

sarvāpadāṃ nilayam adhruvam asvatantram āsannapātam avivekam asāram ajñam /
bodhād ahaṅkṛtipadaṃ sakalaṃ vimucya śeṣe subaddhapada uttamatāṃ prayāsi //MU_6,117.21//

mithyāpuruṣopākhyānaṃ nāma sargaḥ


aṣṭādaśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
parasmād brahmaṇaḥ pūrvaṃ manaḥ prathamam utthitam /
mananātmakam ābhogi tatstham eva sthitiṃ gatam //MU_6,118.1//

puṣpakośa ivāmodo mahormir iva sāgare /
raśmijālam ivāditye mano brahmaṇi rāghava //MU_6,118.2//

tasyādṛśyātmatattvasya vismṛtyaiva gataṃ sthitim /
nānyayuktyā gataṃ rāma jātaṃ rajjubhujaṅgavat //MU_6,118.3//

ādityavyatirekeṇa yo bhāvayati rāghava /
raśmijālam idaṃ hy etat tasyānyad iva bhāsvataḥ //MU_6,118.4//

kanakavyatirekeṇa keyūraṃ yena bhāvitam /
keyūram eva tat tasya na tasya kanakaṃ hi tat //MU_6,118.5//

salilavyatirekeṇa taraṅgo yena bhāvitaḥ /
taraṅgabuddhir evaikā sthitā tasya na vāridhīḥ //MU_6,118.6//

salilāvyatirekeṇa taraṅgo yena bhāvyate /
ambusāmānyasambuddhir nirvikalpas sa ucyate //MU_6,118.7//

kanakāvyatirekeṇa keyūraṃ yena bhāvyate /
kanakaikamahābuddhir nirvikalpas sa ucyate //MU_6,118.8//

pāvakavyatirekeṇa jvālālī yena bhāvyate /
tasyāgnibuddhir galati jvālādhīr eva tiṣṭhati //MU_6,118.9//

jvālājālena lolena rañjitā sā tathā sthitiḥ /
tām evāsthāṃ samādhatte tadgatā vyākulā matiḥ //MU_6,118.10//

pāvakāvyatirekeṇa jvālālī yena bhāvyate /
tasyāgnibuddhir evāsti nirvikalpas sa ucyate //MU_6,118.11//

yo nirvikalpas sa mahān sa saṅkṣīṇamanā muniḥ /
prāptavyaṃ tena samprāptaṃ nāsau majjati vastuṣu //MU_6,118.12//

nānātām akhilāṃ tyaktvā śuddhacinmātrakoṭare /
saṃvedanavinirmuktaṃ saṃvittyaṃśo bhavānagha //MU_6,118.13//

svayam ātmātmanaivāśu śaktiṃ saṅkalpanāmikām /
yadā karoti sphuritāṃ spandaśaktim ivānilaḥ //MU_6,118.14//

tadā pṛthag ivābhāsaṃ saṅkalpakalanāmayam /
mano bhavati viśvātma bhāvayaty ākṛtiṃ svayam //MU_6,118.15//

tat saṅkalpātmakaṃ ceto yathedam akhilaṃ jagat /
saṅkalpayati saṅkalpi tathaiva bhavati kṣaṇāt //MU_6,118.16//

kīṭatvam abjajatvaṃ ca merutvam aṇutāṃ tathā /
mano yātam ahaṅkārabuddhicittādināmakam //MU_6,118.17//

svasaṅkalpād viriñcitvam etya ceto jagatsthitim /
tanoti tasyāṃ tadanu nānātāṃ gacchati svayam //MU_6,118.18//

saṅkalpamayam evedaṃ jagad ābhogi dṛśyate /
na satyaṃ na ca mithyaiva svapnajālam ivotthitam //MU_6,118.19//

jantor yathā manorājyaṃ vividhārambhabhāsuram /
brāhmaṃ tathedaṃ vitataṃ manorājyaṃ vijṛmbhate //MU_6,118.20//

yathā na vitathas svapnaḥ pratibhāsān na cāpi san /
tathā brāhmaṃ manorājyaṃ jagan nāsan na san mune //MU_6,118.21//

mithyāvabhāsamātraṃ hi yad idaṃ ghanatāṃ gatam /
yathābhūtārthabhāvitvāt tad etat pravilīyate //MU_6,118.22//

paramārthena dṛṣṭaṃ cet tad idaṃ naiva kiñcana /
dṛṣṭaṃ tv aparamārthena prayāti śataśākhatām //MU_6,118.23//

laharyūrmitaraṅgāmbukalanārhaṃ parisphuran /
yathāmbudhir vapur dhatte svabhāvena tathā vibhuḥ //MU_6,118.24//

kurvan karmasahasrāṇi kartā citspandanād ṛte /
nāpūrvaṃ kurute kiñcit kaścid bhedam atas tyaja //MU_6,118.25//

paśyañ chṛṇvan spṛśañ jighran vadan vyavaharan svapan /
nāpūrvaṃ kurute kiñcit satyam ity eva bhāvaya //MU_6,118.26//

yad yat karoṣi tat tattvaṃ cinmātram amalaṃ tatam /
brahma prabṛṃhitākāraṃ tasmād anyan na vidyate //MU_6,118.27//

padārthajāte sarvasmin saṃvitsāratayā sthite /
saṃvid evedam akhilaṃ jagan nānyāsti kalpanā //MU_6,118.28//

saṃvitsphuraṇamātre 'smiñ jagajjālakanāmani /
idam anyad idaṃ cānyad iti mithyāgrahaḥ kutaḥ //MU_6,118.29//

sambhavād akhilākāreṇaikasyā eva saṃvidaḥ /
saṃvedyam api nāsty eva bandhamokṣāv ataḥ kutaḥ //MU_6,118.30//

mokṣo 'yam eṣa khalu bandha iti prasahya cintā nirasya sakalā vikalābhimānaḥ /
maunī vaśī vigatamānamado mahātmā kurvan svakāryam anahaṅkṛtir eva tiṣṭha //MU_6,118.31//

paramārthayogopadeśo nāma sargaḥ


ekonaviṃśottaraśatatamas sargaḥ

vasiṣṭhaḥ:
mahākartā mahābhoktā mahātyāgī bhavānagha /
sarvāś śaṅkāḥ parityajya dhairyam ālambya śāśvatam //MU_6,119.1//

rāmaḥ:
kim ucyate mahākartā mahātyāgī kim ucyate /
kim ucyate mahābhoktā samyak kathaya me prabho //MU_6,119.2//

vasiṣṭhaḥ:
etad vratatrayaṃ rāma purā candrārdhamaulinā /
bhṛṅgīśāyottamaṃ proktaṃ yenāsau vijvaras sthitaḥ //MU_6,119.3//

sumeror uttare śṛṅge pūrvaṃ śaśikalādharaḥ /
atiṣṭhad agnisaṅkāśe samagraparivāravān //MU_6,119.4//

tam apṛcchan mahātejā jñānajijñāsayā svataḥ /
bhṛṅgīśaḥ praṇato rāma baddhāñjalir umāpatim //MU_6,119.5//

bhṛṅgīśaḥ:
bhagavan devadeveśa sarvajña parameśvara /
yad ahaṃ paripṛcchāmi kṛpayā tad vadāśu me //MU_6,119.6//

saṃsāraracanāṃ nātha taraṅgataralām imām /
avalokya vimuhyāmi tattvaviśrāntivarjitaḥ //MU_6,119.7//

kam antarniścayaṃ kāntam urarīkṛtya susthiram /
asmiñ jagajjīrṇagṛhe tiṣṭhāmi vigatajvaram //MU_6,119.8//

īśvaraḥ:
sarvāś śaṅkāḥ parityajya dhairyam ālambya śāśvatam /
mahātyāgī mahākartā mahābhoktā bhavānagha //MU_6,119.9//

bhṛṅgīśaḥ:
kim ucyate mahātyāgī mahābhoktā kim ucyate /
kim ucyate mahākartā samyak kathaya me prabho //MU_6,119.10//

īśvaraḥ:
dharmādharmodayāpāyaśaṅkāvirahitāśayaḥ /
yaḥ karoti yathāprāptaṃ mahākartā sa ucyate //MU_6,119.11//

rāgadveṣau sukhaṃ duḥkhaṃ dharmādharmau phalāphale /
yaḥ karoty anapekṣyaiva mahākartā sa ucyate //MU_6,119.12//

maunavān nirahambhāvo nirmāno muktamatsaraḥ /
yaḥ karoti gatodvegaṃ mahākartā sa ucate //MU_6,119.13//

śubhāśubheṣu kāryeṣu dharmādharmakuśaṅkayā /
matir na lipyate yasya mahākartā sa ucyate //MU_6,119.14//

sarvatra vigatasneho yas sākṣivad avasthitaḥ /
niricchaṃ vartate kārye mahākartā sa ucyate //MU_6,119.15//

udvegānandarahitas samayā svacchayecchayā /
na śocate yo nodeti mahākartā sa ucyate //MU_6,119.16//

yaḥ kāryakāle matimān asaṃsaktamanā muniḥ /
kāryānurūpavṛttistho mahākartā sa ucyate //MU_6,119.17//

svabhāvenaiva yasyāntas samatāṃ na jahāti dhīḥ /
śubhāśubhaṃ hy ācarato mahākartā sa ucyate //MU_6,119.18//

janmasthitivināśeṣu sodayāstamayeṣv alam /
samam eva mano yasya mahākartā sa ucyate //MU_6,119.19//

na kiñcana dveṣṭi ca yo na kiṃ ca stauti yas svayam /
bhuṅkte ca prakṛtaṃ sarvaṃ mahābhoktā sa ucyate //MU_6,119.20//

nādatte 'py ādadānas san nācaraty ācarann api /
bhuñjāno 'pi na yo bhuṅkte mahābhoktā sa ucyate //MU_6,119.21//

sākṣivat sakalaṃ lokavyavahāram akhinnadhīḥ /
yaḥ paśyaty apayātecchaṃ mahābhoktā sa ucyate //MU_6,119.22//

sukhair duḥkhaiḥ kriyāyogair bhāvābhāvair bhramapradaiḥ /
yasya notkrāmati matir mahābhoktā sa ucyate //MU_6,119.23//

jarāmaraṇam āpac ca rājyaṃ dāridryam eva ca /
ramyam eveti yo vetti mahābhoktā sa ucyate //MU_6,119.24//

mahānti sukhaduḥkhāni yaḥ payāṃsīva sāgaraḥ /
samas samupagṛhṇāti mahābhoktā sa ucyate //MU_6,119.25//

ahiṃsā samatā tuṣṭiś candrabimbād ivāṃśavaḥ /
nāpayānty aniśaṃ yasmān mahābhoktā sa ucyate //MU_6,119.26//

kaṭv amblaṃ lavaṇaṃ tiktam amṛṣṭaṃ mṛṣṭam uttamam /
adhamaṃ yo 'tti sāmyena mahābhoktā sa ucyate //MU_6,119.27//

sarasaṃ nīrasaṃ caiva surataṃ virataṃ tathā /
yaḥ paśyati samas somyo mahābhoktā sa ucyate //MU_6,119.28//

kṣāre khaṇḍaprakāre ca śubhe vāpy aśubhe tathā /
samatā susthitā yasya mahābhoktā sa ucyate //MU_6,119.29//

idaṃ bhojyam abhojyaṃ cety evaṃ tyaktvā vikalpitam /
gatābhilāṣaṃ yo bhuṅkte mahābhoktā sa ucyate //MU_6,119.30//

āpadaṃ sampadaṃ moham ānandam avaraṃ varam /
yo bhuṅkte samayā buddhyā mahābhoktā sa ucyate //MU_6,119.31//

dharmādharmau sukhaṃ duḥkhaṃ cintā maraṇajanmanī /
dhiyā yeneti santyaktaṃ mahātyāgī sa ucyate //MU_6,119.32//

sarvecchās sakalāś śaṅkās sarvehās sarvaniścayāḥ /
dhiyā yena parityaktā mahātyāgī sa ucyate //MU_6,119.33//

dehasya manaso buddher indriyāṇāṃ jagatsthiteḥ /
nūnaṃ yenojjhitā sattā mahātyāgī sa ucyate //MU_6,119.34//

na me deho na janmāpi yuktāyukte na karmaṇā /
iti niścayavān yo 'ntar mahātyāgī sa ucyate //MU_6,119.35//

yena dharmam adharmaṃ ca manomananam īhitaṃ /
sarvam antaḥ parityaktaṃ mahātyāgī sa ucyate //MU_6,119.36//

mano dhyānaṃ tapastejas tvattāmatte śubhāśubhe /
tyaktvā yo 'vasthitas svastho mahātyāgī sa ucyate //MU_6,119.37//

svamanomananaṃ mānyo nābhivāñchati nojjhati /
yo 'vāsanas sarvam idaṃ mahātyāgī sa ucyate //MU_6,119.38//

yāvatī dṛśyakalanā sakaleyaṃ vilokyate /
sā yena suṣṭhu santyaktā mahātyāgī sa ucyate //MU_6,119.39//

yo 'kāmakāmī nirdvandvas sukhaduḥkheṣv aloladhīḥ /
dhīras svastho mṛdur dānto mahātyāgī sa ucyate //MU_6,119.40//

kurvann api ca kāryāṇi suṣuptasamavṛttitām /
na santyajati yaḥ pūrṇo mahātyāgī sa ucyate //MU_6,119.41//

ity uktaṃ devadevena bhṛṅgīśāya purānagha /
etāṃ dṛṣṭim avaṣṭabhya tiṣṭha rāma yathāsthitaḥ //MU_6,119.42//

śrīmatkapālaśakalāvalimadhyabaddhakhaṇḍendumaṇḍitajaṭāśirasā hareṇa /
ity uktam ujjvalamaṇīndraśilaikaśṛṅge merau jvalajjvalanarūpiṇi rāmabhadra //MU_6,119.43//

etāṃ dṛśaṃ samavalambya vilāsakāntakāryaṃ kuru kramagataṃ samayaiva buddhyā /
nityodito 'si vimalo 'si nirāmayo 'si śaṅkāṃ parityaja sukhī bhava yo 'si so 'si //MU_6,119.44//

bhṛṅgīśopākhyāne mahākartādyupadeśayogo nāma sargaḥ