Moksopaya, 1,1-6,119 1. Prakaraa: Vairgya (1,1-1,32) 2. Prakaraa: Mumukuvyavahra (2,1-2,20) 3. Prakaraa: Utpatti (3,1-3,140) 4. Prakaraa: Sthiti (4,1-4,44) 5. Prakaraa: Upanti (5,1-5,94) 6. Prakaraa, Part 1: Nirva (6,1-6,119) Yet to be edited: 6,120-6,374 + khilas Based on Anonymus Casmiriensis: Mokopya. Historisch-kritische Gesamtausgabe. Herausgegeben unter der Leitung von Walter Slaje. [Akademie der Wissenschaften und der Literatur, Mainz. Verffentlichungen der Indologischen Kommission (Vol. I-IV) / Verffentlichungen der Fchergruppenkommission fr Auereuropische Sprachen und Kulturen. Studien zur Indologie (Vol. V)]. Wiesbaden: Harrassowitz Verlag 2011-2018: I. Prakaraas 1 & 2: Ed. Krause-Stinner 2011. II. Prakaraa 3: Ed. Hanneder, Stephan, and Jager 2011. III. Prakaraa 4: Ed. Krause-Stinner and Stephan 2012. IV. Prakaraa 5: Ed. Krause-Stinner and Stephan 2013. V. Prakaraa 6, Part 1: Ed. Krause-Stinner and Stephan 2018. Input by Walter Slaje, Susanne Krause-Stinner, Peter Stephan, Anett Krause, Jrgen Hanneder, and Stanislav Jager [GRETIL-Version: 2018-07-05] STRUCTURE OF REFERENCES MU_n,n.n = Mokopya_Prakaraa,Sarga.Verse MT_n,n.n = Mokopya-k_Prakaraa,Sarga.Verse MARKUP //...// verse-numbering (...) prose-numbering ADDITIONAL NOTES: corrections incorporated into this file in accordance with the corrigenda-list of the Mokopya Research Group (Halle University) MU_1,26.13b: ## (##) instead of rasyanbham (I, p. 90) MU_2,3.17c: sari##drgh instead of sariddrgh (I, p. 128) MU_2,4.12a: yo ##am instead of yo 'yam (I, p. 130) MU_2,4.20b: cm##indur instead of cma bindur (I, p. 131) MU_2,7.30a: #< b>#lyd instead of blyd (I, p. 142) MU_2,11.54a: ##ktvadhna instead of suktvadhna (I, p. 158) MU_2,12.17: chrey##ptir instead of chreyo 'vptir (I, p. 162) MU_2,13.30a: s##ptavya instead of suptavya (I, p. 166) MU_2,18.17b: sagatir ## instead of sagatir (I, p. 188) MU_2,18.69a: vmaya#<-># instead of vmaya (I, p. 193) MU_2,18.70a: sarva#<-># instead of sarva (I, p. 193) MU_3,25.14d: prako##am instead of prakoam (II, p. 111) MU_3,28.9d: k##ydi. instead of kƬydi (II, p. 124) MU_3,41.1a: pravi#<>#ayor instead of pravihayor (II, p. 187) MU_3,47.31b: pa#<>#at instead of patat (II, p. 216) MU_3,48.2a: sphlay##sa instead of sphlaymsa (II, p. 217) MU_3,54.46c: kepae##va instead of kepaeaiva (II, p. 249) MU_3,64.21a: dra##ti instead of drg iti (II, p. 291) MU_3,64.21d: priy##m. instead of p riym (II, p. 291) MU_3,67.62a: ba##dhbhy instead of baddhbhy (II, p. 302) MU_3,67.78: via#<># instead of viam (II, p. 304) MU_3,85.20b: sthiratay#< s>#thitam instead of sthirataysthitam (II, p. 375) MU_3,97.16a: s##hybhyantarastho instead of sa bhybhyantarastho (II, p. 415) MU_3,114.1a: ##bhava instead of prabhva (II, p. 478) MU_3,114.41b: bu##ai. Lemma 41b entfllt. instead of buddhai (II, p. 481) MU_3,119.25b: ## instead of param idantay (II, p. 498) MU_3,122.17a: sasrogrr##ghae instead of sasrogrrghae (II, p. 511) MU_4,5.47d: sa##rì instead of sarì (III, p. 21) MU_4,15.49c: re##v instead of rev (III, p. 63) MU_4,30.30a: r##tv instead of rtv (III, p. 134) MU_5,44.10b: jag#<>#maikad instead of jagamaikad (IV, p. 172.) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Mokopya 1. Prakaraa: Vairgya prathamas sarga divi bhmau tathke bahir anta ca me vibhu / yo 'vabhty avabhstm tasmai vivtmane nama //MU_1,1.1// aham baddho vimuktas sym iti yasysti nicaya / ntyantatajjo ntajjas so 'smi stre 'dhikravn //MU_1,1.2// vlmki: kathopyn vicrydau mokopyn imn atha / yo vicrayati prjo na sa bhyo 'bhijyate //MU_1,1.3// asmin rmyae nma kathopyn mahphaln / ets tu prathama ktv purham arimardana //MU_1,1.4// iyysmai vintya bharadvjya dhmate / ekgro dattavn ramyn man abdhir ivrthine //MU_1,1.5// tata ete kathopy bharadvjena dhmat / kasmicin merugahane brahmao 'gra udht //MU_1,1.6// athsya tuo bhagavn brahm lokapitmaha / vara putra gheti samuvca mahaya //MU_1,1.7// bharadvja: bhagavan bhtabhavyea varo 'ya me 'dya rocate / yeneya janat dukhn mucyate tad udhara //MU_1,1.8// brahm: guru vlmkim atru prrthayasva prayatnata / teneda yat samrabdha rmyaam aninditam //MU_1,1.9// tasmi jte naro moht samagrt santariyati / setunevmbudhe pram apragualin //MU_1,1.10// ity uktv sa bharadvja parameh mamramam / abhygamat sama tena bharadvjena bhtakt //MU_1,1.11// tra sampjito devas so 'rghyapdydin may / avocan m mahsattvas sarvabhtahite rata //MU_1,1.12// rmasvabhvakathand asmd varamune tvay / nodyogas samparityjya sampter aninditt //MU_1,1.13// jtennena loko 'yam asmt sasrasakat / samuttariyati kipra potenevu sgart //MU_1,1.14// vaktu tavaitam evrtham aham gatavn ayam / kuru lokahitrtha tva stram ity uktavn aja //MU_1,1.15// mama puyramt tasmt kad antardhim gata / muhrtd udyata proccais taraga iva vria //MU_1,1.16// tasmin prayte bhagavaty aha vismayam gata / punas tatra bharadvjam apccha svacchay dhiy //MU_1,1.17// kim etad brahma proktam bharadvja vadu me / ity uktena puna proktam bharadvjena me 'nagha //MU_1,1.18// bharadvja: etad uktam bhagavat yath rmyaa kuru / sarvalokahityu sasrravapotakam //MU_1,1.19// mahya ca bhagavan brhi katha sasrasakae / rmo vyavahto 'py asmin bharata ca mahman //MU_1,1.20// atrughno lakmaa cpi st cpi yaasvin / rmnuyyinas te v mantriputr mahdhiya //MU_1,1.21// nirdukhat katha te tu prpts tad brhi me sphuam / tathaivha tariymi tato janatay saha //MU_1,1.22// bharadvjena rjendra yadety ukto 'smi sdaram / tad kartu vibhor jm aha vaktu pravttavn //MU_1,1.23// ӭu vatsa bharadvja yathpa vadmi te / rutena yena sammoham ala drkariyasi //MU_1,1.24// tath vyavahara prja yath vyavahtas sukh / sarvsasaktay buddhy rmo rjvalocana //MU_1,1.25// lakmao bharata caiva atrughna ca mahman / kausaly ca sumitr ca st daarathas tath //MU_1,1.26// ktstha cvirodha ca bodhapram upgata / vasiho vmadeva ca mantrio 'au tathetare //MU_1,1.27// ghir vikunto bhma ca satyavardhana eva ca / vibhūaas suea ca hanumn indrajit tath //MU_1,1.28// ete 'viati prokts samanrgacetasa / jvanmukt mahtmno yathprptnuvartina //MU_1,1.29// ebhir yath hta datta ghtam uita smtam / tath ced vartase putra mukta evsi sakat //MU_1,1.30// aprasasrasamudrapt labdhv par yuktim udrasattva / na okam yti na dainyam eti gatajvaras tihati nityatpta //MU_1,1.31// stramtra nma sarga dvityas sarga bharadvja: jvanmuktasthiti brahman ktv rghavam dita / kramt kathaya me nitya bhaviymi sukh yath //MU_1,2.1// vlmki: bhramasya jgatasysya jtasykavaravat / apunassmaraa manye sdho vismaraa varam //MU_1,2.2// dytyantbhvabodha vin tan nnubhyate / kadcit kenacin nma sa bodho 'nviyatm ata //MU_1,2.3// sa ceha sambhavaty eva tadartham idam tatam / stram karayasi cet tattva prpnoi nnyath //MU_1,2.4// jagadbhramo 'ya dyo 'pi nsty evety anubhyate / varo vyomna ivkhedd vicremunnagha //MU_1,2.5// dya nstti bodhena manaso dyamrjanam / sampanna cet tad utpann par nirvanirvti //MU_1,2.6// anyath stragarteu luhat bhavatm iha / bhavaty aktrimajn kalpair api na nirvti //MU_1,2.7// paritygo vsany uttamo moka ucyate / brahman sa ea vimalakramo jnaprakaka //MU_1,2.8// ky vsany tu mano galati satvaram / ky tasantaty brahman himakao yath //MU_1,2.9// aya vsanay deho dhriyate bhtapajara / tanunntarniviena muktaughas tantun yath //MU_1,2.10// vsan dvividh prokt uddh ca malin tath / malin janmano hetu uddh janmavinin //MU_1,2.11// ajnasughankr ghanhakralin / punarjanmakar prokt malin vsan budhai //MU_1,2.12// punarjanmkuratyakt sthit sambhabjavat / dehnta dhriyate jtajey uddheti socyate //MU_1,2.13// apunarjanmakara jvanmukteu dehiu / vsan vidyate uddh dehe cakra iva bhrama //MU_1,2.14// ye uddhavsan bhyo na janmnarthabhjanam / jtajeys ta ucyante jvanmukt mahdhiya //MU_1,2.15// jvanmuktapada prpto yath rmo mahmati / tat te 'ha sampravakymi jarmaraantaye //MU_1,2.16// bharadvja mahbuddhe rmakramam ima ubham / ӭu vakymi tenaiva sarva jsyasi sarvath //MU_1,2.17// vidyghd vinikramya rmo rjvalocana / divasny anayad gehe llbhir akutobhaya //MU_1,2.18// atha gacchati kle 'tra playaty avani npe / prajsu vtaoksu sthitsu vigatajvaram //MU_1,2.19// trthamunyramare draum utkahita mana / rmasybhd bha tatra kadcid gualina //MU_1,2.20// rghava cintayitvaivam upetya caraau pitu / hasa padmv iva navau jagrha nakhakesarau //MU_1,2.21// rma: trthni devasadmni vanny yatanni ca / draum utkahita tta mameda hi bha mana //MU_1,2.22// tad etm arthan prv saphalkartum arhasi / na so 'sti bhuvane tta tvay yo 'rth vimnita //MU_1,2.23// iti samprrthito rj vasihena sama tad / vicrymucad evaina rma prathamam arthinam //MU_1,2.24// ubhe nakatradivase bhrtbhy saha rghava / magallaktavapu ktasvastyayano dvijai //MU_1,2.25// vasihaprahitair viprai stratajjais samanvita / snigdhai katipayair eva rjaputravarais saha //MU_1,2.26// ambbhir vihitrbhir ligyligya bhƫita / niragt sa ght tasmt trthaytrrtham udyata //MU_1,2.27// nirgatas svapurt paurais tryaghoea vardhita / pyamna purandhr netrair bhgaughabhagurai //MU_1,2.28// grmalalanlokahastapadmpavarjitai / ljavarair vikrtm himair iva himcala //MU_1,2.29// varjayan vipragan pariӭvan prajia / lokayan digant ca paricakrma jagale //MU_1,2.30// athrabhya svakt tasmt kramt kosalamaalt / snnadnatapodhynaprvaka sa dadara ha //MU_1,2.31// nads trthni puyni vanny yatanni ca / jagalni vannteu tany abdhimahbhtm //MU_1,2.32// mandkinm indunibh klind cotpalmalm / sarasvat atadru ca candrabhgm irvatm //MU_1,2.33// ve ca kave ca nirvindhy saray tath / carmavat vitast ca vip bhudm api //MU_1,2.34// prayga naimia caiva dharmraya gay tath / vras rgiri ca kedra pukara tath //MU_1,2.35// mnasa ca kramasaras tathaivottaramnasam / vaav maav caiva trthavnda sasodaram //MU_1,2.36// agnitrtha mahtrtham indradyumnasaras tath / sarsi saras caiva tath vphradvalm //MU_1,2.37// svmina krttikeya ca sligrmahari tath / sthnni ca catuai harasya girijpate //MU_1,2.38// nncaryavicitri caturabdhitani ca / vindhyakandarakuj ca kulaailasthalni ca //MU_1,2.39// rjar ca mahat brahmar tathaiva ca / devn brhman ca pvann ramä ubhn //MU_1,2.40// bhyo bhyas sa babhrma bhrtbhy saha mnada / caturv api diganteu sarvn eva mahtan //MU_1,2.41// amarakinnaramnavamnitas samavalokya mahm akhilm imm / upayayau svagha raghunandano vihtadik ivalokam ivevara //MU_1,2.42// trthaytrkaraa nma sarga ttyas sarga vlmki: ljapupäjalivrtair vikra pauravsibhi / sa vivea gha rmä jayanto viapa yath //MU_1,3.1// praanmtha pitara vasiha mtbndhavn / brhman guruvddh ca rghava prathamgata //MU_1,3.2// suhdbhir mtbhi caiva pitr dvijagaena ca / muhurligancrai rghavo na mamau tad //MU_1,3.3// tasmin dhair darathau priyaprakathanair mitha / jughrur madhurair mduvaasvanair iva //MU_1,3.4// bahny sa dinny atra rmgamanam utsava / mahnande jann mucan kelikolhalkula //MU_1,3.5// uvsa sa sukha gehe tata prabhti rghava / varayan vividhcrn decrn itas tata //MU_1,3.6// prtar utthya rmo 'sau ktv sandhy yathvidhi / sabhsastha dadarendrasama svapitara tad //MU_1,3.7// kathbhis suvicitrbhis sa vasihdibhis saha / sthitv dinacaturbhga jnagarbhbhir dta //MU_1,3.8// jagma pitranujto mahaty senayvta / varhamahikra vanam kheakecchay //MU_1,3.9// tata gatya sadane ktv snndika kramt / samitrabndhavo bhuktv ninya sasuhn nim //MU_1,3.10// evampryadincro bhrtbhy saha rghava / gatya trthaytrys samuvsa pitur ghe //MU_1,3.11// npatisavyavahramanojay sujanacetasi candrikay tath / parininya dinni sa ceay rutasudhrasapealaynagha //MU_1,3.12// divasavyavahranirpaa nma sarga caturthas sarga vlmki: athonaoae vare vartamne raghdvahe / rmnuyyini tath atrughne lakmae 'pi ca //MU_1,4.1// bharate sasthite nitya mtmahaghe sukham / playaty avani rji yathvad akhilm imm //MU_1,4.2// janyatrrtha ca putr pratyaha saha mantribhi / ktamantre mahpraje tajje daarathe npe //MU_1,4.3// kty trthaytry rmo nijaghasthita / jagmnudina krya aradvmala sara //MU_1,4.4// kramd asya vilka put mukham dadhe / pkaphulladala ukla slimlam ivmbujam //MU_1,4.5// kapolatalasalnapi padmsanasthita / cintparavaas tƫm avypro babhva sa //MU_1,4.6// kga cintay yukta khed paramadurman / novca kasyacit kicil lipikarmrpitopama //MU_1,4.7// khedt parijanensau prrthyamna puna puna / cakrhnikam cra parimlnamukhmbuja //MU_1,4.8// eva muniviia ta rma guagakaram / lokya bhrtarv asya tm evyayatur dam //MU_1,4.9// tath teu tanjeu khedavatsu keu ca / sapatnko mahpla cintvivaat yayau //MU_1,4.10// k te putra ghan cintety eva rma puna puna / apcchat snigdhay vc na ckathayad asya sa //MU_1,4.11// na kicit tta me dukham ity uktv pitur akaga / rmo rjvapatrkas tƫm eva sma tihati //MU_1,4.12// tato daaratho rj rma ki khedavn iti / apcchat sarvakryaja vasiha vadat varam //MU_1,4.13// asty atra kraa rman m rjan dukham astu te / ity ukta cintay yukto vasihamunin npa //MU_1,4.14// kopa vidakalan vitata ca hara nlpena kraavaena vahanti santa / sargea sahatijavena vin jagaty bhtni bhpa na mahnti vikrayanti //MU_1,4.15// kryaparidevana nma sarga pacamas sarga vlmki: ity ukte muninthena sandehavati prthive / khedavaty sthite mauna kacit kla pratkii //MU_1,5.1// parikhinnsu sarvsu rjūu npasadmasu / sthitsu svadhnsu rmacesu sarvata //MU_1,5.2// etasminn eva kle tu vivmitra iti ruta / maharir gamad drau tam ayodhy nardhipam //MU_1,5.3// tasya yajo 'tha rakobhis tad vilulupe kila / myvryabalonmattair dharmakmasya dhmata //MU_1,5.4// rakrtha tasya yajasya draum aicchat sa prthivam / na hi akto hy avighnena tam ptu sa muni kratum //MU_1,5.5// tatas te vinrtham udyatas tapas nidhi / vivmitro mahtej ayodhym abhyayt purm //MU_1,5.6// sa rjo darankk dvrdhyakn uvca ha / ghram khyta m prpta kauika gdhinas sutam //MU_1,5.7// tasya tad vacana rutv dvssth rjagha yayu / sambhrntamanasas sarve tena vkyena codit //MU_1,5.8// te gatv rjabhavana vivmitram i tata / prptam vedaym su prathrapati tad //MU_1,5.9// athsthnagata bhpa rjamaalamlitam / samupetya tvaryukto yëko 'sau vyajijapat //MU_1,5.10// deva dvri mahtej blabhskarabhsvara / jvlruajaja pumä rmn avasthita //MU_1,5.11// sacmarapatkìhya svebhapuruyudham / ktavs ta pradea yas tejobhi krakäcanam //MU_1,5.12// vakty asmn u yëk nivedayata rjani / vivmitro muni prpta ity anuddhatay gir //MU_1,5.13// iti yëkavacanam karya npasattama / sa samantr sasmanta prottasthe hemaviart //MU_1,5.14// padtir eva mahat rj vndena plita / vasihavmadevbhy saha smantasastuta //MU_1,5.15// jagma tatra yatrsau vivmitro mahmuni / dadara munirdla dvrabhmv adhihitam //MU_1,5.16// kenpi kraenorvtalam arkam ivgatam / brhmea tejaskrnta ktrea ca mahaujas //MU_1,5.17// jarjarahay nitya tapaprasararkay / javally vtaskandha sasandhybhram ivcalam //MU_1,5.18// upanta ca knta ca dptam apratigha tath / nibhta corjitkra dadhna bhsvara vapu //MU_1,5.19// pealentibhmena prasannenkulena ca / gambhretiprena tejas rajitaprajam //MU_1,5.20// anantajvitadasakhm ekm aninditm / dhrayanta kare lak vm amlnamnasam //MU_1,5.21// karukrntacetastvt prasannamadhurekitai / kaair amteneva sasicantam im praj //MU_1,5.22// sitsitatatpga dhavalapronnatabhruvam / nanda ca bhaya cnta prayacchantam avekitu //MU_1,5.23// munim lokya bhplo drd evnatkti / praanma galanmaulimaimlitabhtalam //MU_1,5.24// munir apy avaner a bhsvn iva atakratum / tatrbhivday cakre madhurodray gir //MU_1,5.25// tato vasihapramukhs sarva eva dvijtaya / svgatdikrameaina pjaym sur dt //MU_1,5.26// daaratha: aakitopantena bhsvat daranena te / sdho svanughts smo ravievmbujkar //MU_1,5.27// yad andi yad akubdha yad apyavivarjitam / tad nandasukha prpt adya tvaddarann mune //MU_1,5.28// adya vartmahe nna dharmy dhuri dharmata / bhavadgamanasyeme yad vaya lakyat gat //MU_1,5.29// eva prakathayanto 'tra rjno 'tha maharaya / saneu sabhsthnam sthya samupvian //MU_1,5.30// sa dv jvalita lakmy bhtas tam im gatam / prahavadano rj svayam arghya nyavedayat //MU_1,5.31// sa rja pratighyrghya stradena karma / pradakia prakurvanta rjna paryapjayat //MU_1,5.32// sa rj pjitas tena prahavadanas tad / kuala cpyaya caiva paryapcchan nardhipam //MU_1,5.33// vasihena samgamya prahasya munipugava / yathrha crcayitvaina papracchnmaya tata //MU_1,5.34// kaa yathrham anyo'nya pjayitv sametya ca / te sarve hamanaso mahrjaniveane //MU_1,5.35// yathocitsanagat mithas savddhatejasa / parasparea papracchus sarve 'nmayam dart //MU_1,5.36// upaviya tasmai sa vivmitrya dhmate / pdyam arghya ca g caiva bhyo bhyo nyavedayat //MU_1,5.37// arcayitv ca vidhivad vivmitram abhëata / präjali prayato vkyam ida prtaman npa //MU_1,5.38// yathmtasya samprptir yath varam avarake / yathndhasyekaaprptir bhavadgamana tath //MU_1,5.39// yatheadhanasamparka putrajanmprajvata / svapnadrthalbha ca bhavadgamana tath //MU_1,5.40// yathepsitena sayoga iasygamana yath / praaasya yath lbho bhavadgamana tath //MU_1,5.41// yath haro nabhogaty mtasya punar gamt / tath tvadgamd brahman svgata te mahmune //MU_1,5.42// brahmalokanivso hi kasya na prtim vahet / mune tavgamas tadvat satyam eva bravmi te //MU_1,5.43// ka ca te parama kma ki ca te karavy aham / ptrabhto 'si me vipra prpta paramadhrmika //MU_1,5.44// pjyo rjariabdena tapas dyotitapraja / brahmaritvam anu prpta pjyo 'si bhagavan mama //MU_1,5.45// gagjalbhiekea yath prtir bhaven mama / tath tvaddarant prtir anta tayatva mm //MU_1,5.46// vigatecchbhayakrodho vtargo nirmaya / idam atyadbhuta brahman yad bhavn mm upgata //MU_1,5.47// ubhaketragata cham tmnam apakalmaam / candrabimba ivonmagna vedmi vedyavid vara //MU_1,5.48// skd iva brahmao me tavbhygamana matam / pto 'smy anughto 'smi tavbhygamann mune //MU_1,5.49// tvadgamanapuyena sdho yad anurajitam / adya me saphala janma jvita tat sujvitam //MU_1,5.50// tvm ihbhygata dv pratipjya praamya ca / tmany eva nammy antar dendur jaladhir yath //MU_1,5.51// yat krya yena crthena prpto 'si munipugava / ktam ity eva tad viddhi mnyo 'si hi bha mama //MU_1,5.52// svakryea vimara tva kartum arhasi kauika / bhagavan nsty adeya hi tvayi yat pratipadyate //MU_1,5.53// kryasya ca vicra tva kartum arhasi dharmata / kart cham aea te daivata parama bhavn //MU_1,5.54// idam atimadhura niamya vkya rutisukham arthavid vintam uktam / prathitaguavad guair viia munivabha parama jagma haram //MU_1,5.55// vivmitrbhygamana nma sarga ahas sarga vlmki: tac chrutv rjasihasya vkyam adbhutavistaram / harom mahtej vivmitro 'bhyabhëata //MU_1,6.1// sada rjardla tavaivaitan mahtale / mahvaaprastasya vasihavaavartina //MU_1,6.2// yat tu me hdgata vkya tasya kryavinirayam / kuru tva rjardla dharma samanuplaya //MU_1,6.3// aha niyamam tihe siddhyartha puruarabha / tasya vighnakar ghor rkas mama sasthit //MU_1,6.4// yad yad tu yajena yaje 'ha vibudhavrajam / tad tad me yaja ta vinighnanti nicar //MU_1,6.5// bahuo vihite tasmin mama rkasanyak / akiras te mah yge msena rudhirea ca //MU_1,6.6// avadhte tathbhte tasmin ygakadambake / ktaramo nirutshas tasmd ded apgamam //MU_1,6.7// na ca me krodham utsrau buddhir bhavati prthiva / tathbhta hi tat karma na pas tasya vidyate //MU_1,6.8// d ca kam rjan mama tasmin mahkratau / tvatprasdd avighnena prpayeya mahphalam //MU_1,6.9// trtum arhasi mm rta ararthinam gatam / arthin yan niratva satm abhibhavo hi sa //MU_1,6.10// tavsti tanaya rmn dptardlavikrama / mahendrasado vro rmo rakovidraa //MU_1,6.11// ta putra rjardla rma satyaparkramam / kkapakadhara ra jyeha me dtum arhasi //MU_1,6.12// akto hy ea may gupto divyena svena tejas / rkas ye 'pakartras te mrdhavinigrahe //MU_1,6.13// reya csmai kariymi bahurpam anantakam / traym api lokn yena pjyo bhaviyati //MU_1,6.14// na ca tena samsdya sthtu akt nicar / kruddha kesaria dv rae vana ivaiak //MU_1,6.15// te nnya ca kkutsthd yoddhum utsahate pumn / te kesaria kruddhn mattn karim iva //MU_1,6.16// vryotsikt hi te pp klakopam rae / kharadƫaayor bhty ktnt kupit iva //MU_1,6.17// rmasya rjardla sahiyante na syakn / anratgat dhr jaladasyeva psava //MU_1,6.18// na ca putragata sneha kartum arhasi prthiva / na tad asti jagaty asmin yan na deya mahtmana //MU_1,6.19// hanta nna vijnmi hats tn viddhi rkasn / na hy asmaddaya prjs sandigdhe sampravttaya //MU_1,6.20// aha vedmi mahtmna rma rjvalocanam / vasiha ca mahtej ye cnye drghadarina //MU_1,6.21// yadi dharmo mahattva ca yaas te manasi sthitam / tan mahya svam abhipretam tmaja dtum arhasi //MU_1,6.22// daartra ca me yajo yasmin rmea rkas / hantavy vighnakartro mama yajasya vairia //MU_1,6.23// atrbhyanuj kkutstha dadat tava mantria / vasihapramukhs sarve tena rma visarjaya //MU_1,6.24// ntyeti kla klaja yathya mama rghava / tath kuruva bhadra te m ca oke mana kth //MU_1,6.25// kryam av api kle tu ktam ety upakratm / mahad apy upakrea riktatm ety aklata //MU_1,6.26// ity evam uktv dharmtm dharmrthasahita vaca / virarma mahtej vivmitro munvara //MU_1,6.27// rutv vaco munivarasya mahprabhvas tƫm atihad upapannam ida sa vaktum / no yuktiyuktakathanena vinaiti toa dhmn apritamano'bhimata ca loka //MU_1,6.28// vivmitravkya nma sarga saptamas sarga vlmki: tac chrutv rjardlo vivmitrasya bhëitam / muhrtam sn niceas sadainya cedam abravt //MU_1,7.1// naoaavaro 'ya rmo rjvalocana / na yuddhayogyatm asya paymi saha rkasai //MU_1,7.2// iyam akauhi pr yasy patir aha prabho / tay parivto yuddha dsymi piitinm //MU_1,7.3// ime hi r vikrnt bhty astravirad / aha cai dhanupir gopt samaramrdhani //MU_1,7.4// ebhis saha tavr mahendramahatm api / dadmi yuddha mattn karim iva kesar //MU_1,7.5// blo rmas tv ankeu na jnti balbalam / antapurd te d nnenny ravani //MU_1,7.6// na cstrai paramair yukto na ca yuddhavirada / na bhaabhrkun ca tajjas samaramrdhasu //MU_1,7.7// kevala pupaaeu nagaropavaneu ca / udynavanakujeu sadaiva parilita //MU_1,7.8// vihartum ea jnti saha rjakumrakai / krapupopakrsu svaksv ajirabhmiu //MU_1,7.9// adya tv atitar brahman mama bhgyaviparyayt / himenevhata padmas sampanno harita ka //MU_1,7.10// nttum annni aknoti na vihartu ghvanau / antakhedaparttm tƫ tihati kevalam //MU_1,7.11// sadras sahabhtyo 'ha tatkte muninyaka / aradva payovho nna nissahat gata //MU_1,7.12// do 'sau suto bla dhin vivakta / katha dadmi ta tubhya yoddhu saha nicarai //MU_1,7.13// api blgansagd api sdho sudhrast / rjyd api sukhyaia putrasneho mahmate //MU_1,7.14// ye durant mahrambhs triu lokeu khedad / putrasnehena santo 'pi kurvate te na sarayam //MU_1,7.15// asavo 'tha dhana drs tyajyante mnavais sukham / na putr munirdla svabhvo hy ea jantuu //MU_1,7.16// rkas krrakarma kayuddhavirad / rmas tn yodhayatv ittham uktir evtidussah //MU_1,7.17// viprayukto hi rmea muhrtam api notsahe / jvitu jvitkk na rma netum arhasi //MU_1,7.18// navavarasahasri mama ytni kauika / dukhenotpdits tv ete catvra putrak may //MU_1,7.19// pradhnabhtas tev eu rma kamalalocana / ta vin te trayo 'py anye dhrayanti na jvitam //MU_1,7.20// sa eva rmo bhavat nyate rkasn prati / yadi tat putrahna tva mtam evu viddhi mm //MU_1,7.21// caturm tmajn hi prtir atra hi me par / jyeha dharmamaya tasmn na rma netum arhasi //MU_1,7.22// nicarabala hantu mune yadi tavepsitam / caturagasamyukta may saha bala naya //MU_1,7.23// kivry rkass te tu kasya putr katha ca te / kiyatpram ke caite iti varaya me sphuam //MU_1,7.24// katha tena prahartavya te rmea rakasm / mmakair v balair brahman may v kayodhinm //MU_1,7.25// sarva me asa bhagavan yath te may rae / sthtavya duasattvn vryotsikt hi rkas //MU_1,7.26// ryate hi mahvro rvao nma rkasa / skd vairavaabhrt putro viravaso mune //MU_1,7.27// sa cet tava makhe vighna karoti kila durmati / tat sagrme na akts smo vaya tasya durtmana //MU_1,7.28// kle kle pthag brahman bhrivryavibhtaya / bhtev abhyudaya ynti pralyante ca klata //MU_1,7.29// adysmis te vaya kle rvadiu atruu / na samarth puras sthtu niyater ea nicaya //MU_1,7.30// tasmt prasda dharmaja kuru tva mama putrake / mama caivlpabhgyasya bhavn hy asamadaivatam //MU_1,7.31// devadnavagandharv yakaplavagapannag / na akt rvaa yoddhu ki puna puru yudhi //MU_1,7.32// mahvryavat vryam datte sa sudhbhujm / tena srdha na akts smas sayuge tasya v varai //MU_1,7.33// ayam anyatama kla pelavktasajjana / rghavo 'pi gato dainya yatra vrddhakajarjara //MU_1,7.34// atha v lavaa brahman yajaghna ta madhos sutam / kathaya tva suraprakhya kveva mokymi putrakam //MU_1,7.35// atha necchasi ced brahmas tad vidheyo 'ham eva te / anyath tu na paymi vata jayam tmana //MU_1,7.36// ity uktv mduvacana bhaykulo 'sv lole munimatasaaye nimagna / njst kaam api nicaya mahtm prodvcv iva jaladhau samuhyamna //MU_1,7.37// daarathavkya nma sarga aamas sarga vlmki: tac chrutv vacana tasya snehaparykulkaram / samanyu kauiko vkya pratyuvca mahpatim //MU_1,8.1// vivmitra: kariymti sarutya pratij htum icchasi / sattvavn kesar bhtv mgatm abhivächasi //MU_1,8.2// rghavnm ayukto 'ya kulasysya viparyaya / na kadcana jyante tau karamaya //MU_1,8.3// yadi tva na kamo rjan gamiymi yathgata / hnapratija kkutstha sukh bhava sabndhava //MU_1,8.4// vlmki: tasmin kopaparte 'tha vivmitre mahtmani / cacla vasudh ktsn sur ca bhayam vian //MU_1,8.5// krodhbhibhta vijya jaganmitra mahmunim / dhtimn suvrato dhmn vasiho vkyam abravt //MU_1,8.6// vasiha: ikvk kule jtas skd dharma ivpara / bhavn daaratha rms trailokye guabhƫita //MU_1,8.7// ntimn suvrato bhtv na dharma htum arhasi / munes tribhuvaneasya vacana kartum arhasi //MU_1,8.8// triu lokeu vikhyto dharmea yaas yuta / svadharma pratipadyasva na dharma htum arhasi //MU_1,8.9// kariymti sarutya tat te rjann akurvata / iprta pated dharmas tasmd rma visarjaya //MU_1,8.10// gupta puruasihena jvalanenmta yath / ktstram aktstra v naina drakyanti rkas //MU_1,8.11// ikvkuvaajto 'pi svaya daaratho 'pi san / na playasi ced vkya ko 'para playiyati //MU_1,8.12// yumaddipratena vyavahrea jantava / maryd na vimucanti t na htum ihrhasi //MU_1,8.13// ea vigrahavn dharma ea vryavat vara / ea buddhydhiko loke tapas ca paryaa //MU_1,8.14// eo 'stra vividha vetti trailokye sacarcare / naitad anya pumn vetti na ca vetsyati kacana //MU_1,8.15// na ca devaraya kecin nmar na ca rkas / na ngayakagandharv anena sad npa //MU_1,8.16// astram asmai bhvena parai paramadurjayam / kauikya pur datta yad rjya samanvat //MU_1,8.17// te hi putr bhvasya prajpatisutopam / enam anvacaran vr dptimanto mahaujasa //MU_1,8.18// jay ca suprabh caiva dkyayau sumadhyame / tayos tu yny apatyni ata paramadurjayam //MU_1,8.19// pacatas sutä jaje jay labdhavar pur / vadhysurasainyn te 'kay kmarpia //MU_1,8.20// suprabh janaym sa putrn pacata parn / sagharn nma durdharn durkron balyasa //MU_1,8.21// evavryo mahtej vivmitro mahmuni / na rmagamane buddhi viklav kartum arhasi //MU_1,8.22// asmin mahsattvamaye munndre sthite sampe puruas tu sdhu / prpte 'pi mtyv amaratvam eti m dnat gaccha yath vimƬha //MU_1,8.23// vasihavkya nma sarga navamas sarga vlmki: tath vasihe bruvati rj daarathas sutam / samutsrauman rmam juhva salakmaam //MU_1,9.1// daaratha: prathra mahbhu rma satyaparkramam / salakmaam avighnena munyartha ghram naya //MU_1,9.2// iti rj viso 'sau gatvntapuramandiram / muhrtamtregatya samuvca mahpatim //MU_1,9.3// deva dordalitearipo rmas svamandire / vimans sasthito rtrau apada kamale yath //MU_1,9.4// gacchmi kaeneti vakti dhyyati caikaka / na kasyacit sa nikae sthtum icchati khinnadh //MU_1,9.5// ity ukte tena bhplas ta rmnucara janam / sarvam vsaym sa papraccha ca yathkramam //MU_1,9.6// katha kdk sthito rma iti po mahbht / rmabhtyajana khinno vkyam ha mahpatim //MU_1,9.7// dehayaim im deva dhrayanta ime vayam / khinn khedaparimlne vibho rme sute tava //MU_1,9.8// rmo rjvapattrko yata prabhti cgata / savipras trthaytrys tata prabhti durman //MU_1,9.9// yatnaprrthanaysmka nijavypram hnikam / syam amlnavadana karoti na karoti v //MU_1,9.10// snnadevrcancraparyante parikhedavn / prrthito 'pi hi n tpter anty aanam vara //MU_1,9.11// lolntapuranrbhi ktadolbhir agane / na ca krŬati llbhir dhardbhir iva ctaka //MU_1,9.12// mikyamuktsamprot keyrakaakval / nnandayati ta rjan dyau ptavivaa yath //MU_1,9.13// krŬadvadhviloleu vahatkusumavyuu / latvalayageheu bhavaty atividavn //MU_1,9.14// yad ramyam ucita svdu peala cittahri v / bëpaprekaa iva tenaiva parikhidyate //MU_1,9.15// kim im dukhadyinya prasphuranti purogat / iti nttavilseu kmin parinindati //MU_1,9.16// bhojana ayana snna vilsa pnam sanam / unmattaceitam iva nbhinandati ninditam //MU_1,9.17// ki sampad ki vipad ki gehena kim hitai / sarvam evsad ity uktv tƫm eko 'vatihate //MU_1,9.18// nodeti parihseu na bhogeu nimajjati / na ca tihati kryeu maunam evvalambate //MU_1,9.19// vilollakavallaryo helvalitalocan / nnandayanti ta nryo mgyo vanataru yath //MU_1,9.20// eknteu diganteu treu vipineu ca / ratim yty arayeu vikrtavad ajantuu //MU_1,9.21// vastrapnandnaparmukhatay tay / parivrìdharmi rjan so 'nuyti tapasvinm //MU_1,9.22// eka eva vasan dee jananye janevara / na hasaty ekay buddhy na gyati na roditi //MU_1,9.23// baddhapadmsana nyaman vmakarasthale / kapolatalam dya kevala paritihati //MU_1,9.24// nbhimnam updatte nbhivächati rjatm / nodeti nstam yti sukhadukhnuvttiu //MU_1,9.25// na vidma kim asau jta ki karoti kim hate / ki dhyyati kim yti katha kim anudhvati //MU_1,9.26// pratyaha kat yti pratyaha yti putm / virga pratyaha yti aradanta iva druma //MU_1,9.27// anuytau tam evaitau rja atrughnalakmaau / tdv eva tasyaiva pratibimbv ivotthitau //MU_1,9.28// bhtyai rjabhir ambbhis sa po 'pi puna puna / uktv na kicid eveti tƫm ste nirhita //MU_1,9.29// ptamtrahdyeu m bhogeu mana kth / iti prvagata bhavyam anusti suhjjanam //MU_1,9.30// nnvibhavaramysu strūu gohkathsu ca / purassthitam ivsneho nam evnupayati //MU_1,9.31// rtimdhuryasysapadasasthitivarjitai / ceitair eva kkaly bhyo bhya pragyati //MU_1,9.32// samrì bhaveti prvastha vadantam anujvinam / pralapantam ivonmatta hasaty anyaman muni //MU_1,9.33// na proktam karayati prekate na purogatam / karoty avaj sarvatra sumahaty api vastuni //MU_1,9.34// apy kasarojinym apy kamahvane / ittham etat katham iti vismayo 'sya na jyate //MU_1,9.35// kntmadhyagatasypi mano 'sya madaneava / na bhedayanti durbheda dhr iva mahopalam //MU_1,9.36// padm ekam vsam abhivächasi ki dhanam / anusyeti sarvasvam arthine sa prayacchati //MU_1,9.37// iyam pad iya sampad ity aya kalpanmaya / manasy abhyudito moha iti okt pragyati //MU_1,9.38// h hato 'ham antho 'ham ity krandaparo 'pi san / na jano yti vairgya citram ity eva vakty asau //MU_1,9.39// raghuknanaslena rmea ripughtin / bham ittha sthitenaiva vaya khedam upgat //MU_1,9.40// na vidma ki mahbho tasya tdacetasa / kurma kamalapattrka gatir atra hi no bhavn //MU_1,9.41// rjnam atha v vipram upaderam agragam / hasan paum ivvyagras so 'vadhrayati prabho //MU_1,9.42// prapaco 'yam iha sphra jagannma yad utthitam / naitad vastu na caivham iti nirya sasthita //MU_1,9.43// nrau ntmani no mitre na rjye na ca mtari / na sampadpador nntas tasysth na vibhor bahi //MU_1,9.44// niraststho niro 'sau nirho 'sau nirspada / mohena ca vimukto 'sau tena tapymahe vayam //MU_1,9.45// ki dhanena kim ambbhi ki rjyena kim hay / iti nicayavn anta pratygamans sthita //MU_1,9.46// bhogev yui rjye ca mitre pitari mtari / param udvegam yta ctako 'vagrahe yath //MU_1,9.47// tasya tdksvabhvasya samagravibhavnvitam / sasrajlam bhogi prabho prativiyate //MU_1,9.48// tdas syn mahsattva ka ivsmin mahtale / prakte vyavahre ta yo niveayitu kama //MU_1,9.49// iti no yeyam yt khprasaralin / pat tm alam uddhartu samudetu daypara //MU_1,9.50// manasi moham apsya mahmans sakalam rtimata kila sdhutm / saphalat nayatha tamoharan dinakaro bhuvi bhskaratm iva //MU_1,9.51// rghavavido nma sarga daamas sarga vivmitra: eva cet tan mahprja bhavanto raghunandanam / ihnayantu tvarita haria hari iva //MU_1,10.1// ea moho raghupater npadbhyo na ca rgata / vivekavairgyakto bodha ea mahodaya //MU_1,10.2// ihytu kad rmas tad ihaiva vaya kat / moha tasypaneymo maruto 'drer ghana yath //MU_1,10.3// etasmin mrjite yukty mohe ca raghunandana / virntim eyati pade tasmin vayam ivottame //MU_1,10.4// satyat mudit praj virnti ca sametya sa / pnat varavaratva ptmta ivaiyati //MU_1,10.5// nij ca praktm eva vyavahraparamparm / paripraman mnya cariyaty akhaitm //MU_1,10.6// bhaviyati mahsattvo jtalokaparvara / sukhadukhadahnas samalomakäcana //MU_1,10.7// ity ukte muninthena rj sampramnasa / prhiod rmam netu bhyo dtaparamparm //MU_1,10.8// etvat ca klena rmo nijaghsant / pitus sakam gantum utthito 'rka ivcalt //MU_1,10.9// vta katipayair bhtyair bhrtbhy cjagma ha / tat puya pitur sthna svarga surapater iva //MU_1,10.10// drd eva dadarsau rmo daaratha tad / vta rjasamhena devaugheneva vsavam //MU_1,10.11// vasihavivmitrbhy sevita prvayor dvayo / sarvastrrthatajjena mantrivndena plitam //MU_1,10.12// crucmarahastbhi kntbhis samupsitam / kakubbhir iva mrtbhis sasthitbhir yathocitam //MU_1,10.13// vasihavivmitrdys tath daarathdaya / dad rghava drd upynta guhopamam //MU_1,10.14// sattvvaambhagarvea aityeneva himlayam / rita sakalasevyena gambhrea svarea ca //MU_1,10.15// saumya samaubhkra vinayodram rjitam / kntopantavapua parasyrthasya bhjanam //MU_1,10.16// samudyadyauvanrambham udyogaamaobhitam / anudvignam anysa prapryamanoratham //MU_1,10.17// vicritajagadytra pavitraguagocaram / mahsattvaikalobhena guair iva samritam //MU_1,10.18// udrasram pram antakaraakoaram / avikubhitay vtty darayantam anuttamam //MU_1,10.19// eva guagakro drd eva raghdvaha / parimeyasitcchcchasvahrmbarapallava //MU_1,10.20// praanma calaccrucƬmaimarcin / iras vasudhkampalolamncalariy //MU_1,10.21// prathama pitara pacn munn mnyaikam nata / tato viprs tato bandhs tato 'dhikagun gurn //MU_1,10.22// jagrha ctman dv mank svdugir tath / rjalokena vihit sa pramaparamparm //MU_1,10.23// vihitr munibhy tu rmas sa amamnasa / sasda pitu puya sampa surasundara //MU_1,10.24// pdbhivandanarata tam athsau mahpati / irasy abhyliligu cucumba ca puna puna //MU_1,10.25// atrughna lakmaa caiva tathaiva paravrah / liliga ghanasneha rjahaso 'mbuja yath //MU_1,10.26// utsage vatsa tiheti vadaty atha mahpatau / bhmau parijanstre so 'uke 'tha nyavikata //MU_1,10.27// daaratha: putra prptavivekas tva kalyn ca bhjanam / janavaj jray buddhy khedytm na dyate //MU_1,10.28// vddhavipraguruprokta tvdennutihat / padam sdyate puya na moham anudhvat //MU_1,10.29// tvad evpado dre tihanti paripelav / yvad eva na mohasya prasara putra dyate //MU_1,10.30// vasiha: rjaputra mahbho ras tva vijits tvay / durucched durrambh apy am viayraya //MU_1,10.31// kim atajja ivjn yogye v mohasgare / vinimajjasi kallolagahane jìyalini //MU_1,10.32// vivmitra: calannlotpalavyhasamalocana lolatm / brhi cetakt tyaktv hetun kena muhyasi //MU_1,10.33// kinih kiyat kena kiyanta kraena te / dhayo nu vilumpanti mano geham ivkhava //MU_1,10.34// manye nnucitn tvam dhn padam uttama / patsu cpto yo dhro nirjits tena cdhaya //MU_1,10.35// yathbhimatam u tva brhi prpsyasi cnagham / sarvam eva punar yena tava bhetsyanti ndhaya //MU_1,10.36// ity uttamasya sa mune raghuvaaketur karya vkyam ucitrthavilsagarbham / tatyja khedam abhigarjati vrivhe barh yathbhyanumitbhimatrthasiddhi //MU_1,10.37// rghavasamvsana nma sarga ekdaas sarga vlmki: iti po munndrea samvsya ca rghava / uvca vacana cru dhraprrthamantharam //MU_1,11.1// rma: bhagavan bhavat po yathvad adhun kila / kathaymy aham ajo 'pi ko laghayati sadvaca //MU_1,11.2// aha tvad aya jto nije 'smin pitsadmani / kramea vddhi samprpta prptavidya ca sasthita //MU_1,11.3// tatas sadcraparo bhtvha muninyaka / vihtas trthaytrrtham urvm ambudhimekhalm //MU_1,11.4// etvattha klena sasrsthm im mama / svaviveko jahrntar oghas taalatm iva //MU_1,11.5// vivekena parttm tenha tadanu svayam / bhoganrasay buddhy pravicritavn idam //MU_1,11.6// ki nmeda vata sukha yo 'ya sasrasasti / jyate mtaye loko mriyate jananya ca //MU_1,11.7// svasthits sarva eveme sacarcaraceit / pad pataya pp bhv vibhavabhmaya //MU_1,11.8// ayaalksad parasparam asagina / liyante kevala bhv manakalpanay svay //MU_1,11.9// manassamyattam ida jagad bhogi dyate / mana csad ihbhti kena sma parimohit //MU_1,11.10// asataiva vaya kaa vikrt mƬhabuddhaya / mgatmbhas dre vane mugdhamg iva //MU_1,11.11// na kenacic ca vikrt vikrt iva sasthit / vata mƬh vaya sarve jnn api ambaram //MU_1,11.12// kim eteu prapaceu bhog nma sudurbhag / mudhaiva hi vaya moht sasthit baddhabhvan //MU_1,11.13// ajte bahuklena vyartha eva vaya ghane / mohe nipatit mugdh vabhre mugdhamg iva //MU_1,11.14// ki me rjyena ki bhogai ko 'ha kim idam gatam / yan mithyaivstu tan mithy kasya nma kim gatam //MU_1,11.15// eva vimato brahman sarvev eva tato mama / bhvev aratir yt pathikasya maruv iva //MU_1,11.16// tad etad bhagavan brhi kim ida parinayati / kim ida jyate bhya kim ida parivardhate //MU_1,11.17// jarmaraam pac ca janana sampadas tath / virbhvatirobhvair vivartante puna puna //MU_1,11.18// bhvais tair eva tair eva tucchair vayam ime kila / paya jarjarat nt vtair iva giridrum //MU_1,11.19// acetan iva jan pavanai pranmabhi / dhvanantas sasthit vyartha yath kcakaveava //MU_1,11.20// myatda katha dukham iti tapto 'smi cintay / jaraddruma ivogrea koarasthena vahnin //MU_1,11.21// sasradukhapëanrandhrahdayo 'py aham / nijalokabhayd eva galadbëpair na rodimi //MU_1,11.22// nyamanmukhavtts tu ukarodananras / viveka eva htsastho mamaiknteu payati //MU_1,11.23// bha muhymi sasmtya bhvbhvamay sthitim / dridryeeva subhago dre sasracintay //MU_1,11.24// mohayanti manovtti khaayanti gun alam / dukhajla prayacchanti vipralambhapar riya //MU_1,11.25// cintnicayavakri nnandya dhanni me / samprastakalatri ghy ugrpad yath //MU_1,11.26// vividhadoadaparicintanais satatabhagurakraakalpitai / mama na nirvtim eti mano mune nigaitasya yath vanahastina //MU_1,11.27// khal kle kle nii niitamohaikamihikgatloke loke viayahahacaurs sucatur / pravtt prodyukt dii dii vivekaikaharae rae akts te vadata vibudh ke 'dya subha //MU_1,11.28// prathamaparidevita nma sarga dvdaas sarga rma: iyam asmin vinodya sasre parikalpit / rr mune parimohya spi nnam anarthad //MU_1,12.1// ullsabahuln anta kalloln akramkuln / jan prasravati sphrn prvva taragi //MU_1,12.2// cintduhitaro bahvyo bhridurlaliterit / cacal prabhavanty asys tarags sarito yath //MU_1,12.3// e hi padam ekatra na nibadhnti durbhag / mugdhevniyatcram ita ceta ca dhvati //MU_1,12.4// janayant para dha parmgik sat / vinam eva dhatte 'ntar dpalekheva kajjalam //MU_1,12.5// guguavicrea vinaiva kila prvagam / rjapraktivan mƬh durrƬhvalambate //MU_1,12.6// karma tena tenai vistram upagacchati / doviavegasya yat kravisaryate //MU_1,12.7// tvac chtamduspara pare sve ca jane jana / vtyayeva hima yvac chriy na parukta //MU_1,12.8// prj r ktaj ca peal mdava ca ye / psumuyeva maaya riy te malinkt //MU_1,12.9// na rs sukhya bhagavan dukhyaiva hi kalpate / gupta vinana dhatte mti vialat yath //MU_1,12.10// rmn ajananindya ca ra cpy avikatthana / samadi prabhu caiva durlabh purus traya //MU_1,12.11// e hi viam dukhabhogin gahan guh / ghanamohagajendr vindhyaailamahav //MU_1,12.12// satkryapadmarajan dukhakairavacandrik / saddidpikvty kallolaughataragi //MU_1,12.13// sambhrambhrdripadav vidaviavardhin / kedrik vikalpn khad kubhayabhoginm //MU_1,12.14// hima vairgyavalln vikrolkaymin / rhudar vivekendos saujanymbhojacandrik //MU_1,12.15// indryudhavad lolannrgamanohar / lol taid ivotpannadhvasin jaasaray //MU_1,12.16// capal varjit raty nakul nakulnaj / vipralambhanattparyahetgramgatik //MU_1,12.17// laharvaikarpea kaa padam akurvat / cal dpaikhevtidurjeygatigocar //MU_1,12.18// sihva vigrahavyagrakarndrakulaptin / khagadhreva iir tk tkayray //MU_1,12.19// nnayopahatrthiny durdhiparipnay / paymy abhavyay lakmy kicid dukhd te sukham //MU_1,12.20// dvreotsrit lakm punar eti tamo'ri / aho vata htasthn nirlajj durjanspad //MU_1,12.21// manoram karati cittavtti kadaryasdhy kaabhagur ca / vylvalgarbhanivttadeh vabhrotthit pupalateva lakm //MU_1,12.22// lakmnirkaraa nma sarga trayodaas sarga rma: yu pallavakogralambmbukaabhaguram / unmattam iva santyajya yty ake arrakam //MU_1,13.1// viayrvisagaparijarjaracetasm / aprauhtmaviveknm yur ysakraam //MU_1,13.2// ye tu vijtavijey virnt vitate pade / bhvbhvasamvast yus te sukhyate //MU_1,13.3// vaya parimitkraparinihitanicay / sasrbhrataitpuje mune nyui nirvt //MU_1,13.4// yujyate veana vyv kasyvakhaanam / grathana ca taragm sth nyui yujyate //MU_1,13.5// pelava aradvbhram asneham iva dpakam / taragakam ivlola gatam evopalakyate //MU_1,13.6// taragapratibimbendu taitpuja nabho'mbude / grahtum sth badhnmi na tv yui gatasthitau //MU_1,13.7// avirntaman nyam yur tatam hate / dukhyaiva vimƬho 'ntar garbham avatar yath //MU_1,13.8// sasrasastv ambha pheno 'smin sargasgare / kyavally raso rja jvita me na rocate //MU_1,13.9// prpya samprpyate yena bhyo yena na ocyate / pary nirvtes sthna yat taj jvitam ucyate //MU_1,13.10// taravo 'pi hi jvanti jvanti mgapakia / sa jvati mano yasya mananena na jvati //MU_1,13.11// jts ta eva jagati jantavas sdhujvit / ye punar neha jyante e jnta gardabh //MU_1,13.12// bhro 'vivekina stra bhro jna ca rgia / anta ca mano bhro bhro 'ntmavido vapu //MU_1,13.13// rpam yur mano buddhir ahakras tathehitam / bhro bhradharasyeva sarva dukhya durdhiya //MU_1,13.14// avirntamanapram pad paramspadam / nŬo rogavihagnm yur ysana dham //MU_1,13.15// pratyaha khedam utsjya anair alam anratam / v eva janmana vabhra klena vinikhanyate //MU_1,13.16// arrabilavirntair viadhapradyibhi / rogair nipyate raudrair vylair iva vannila //MU_1,13.17// prasuvnair avaccheda tucchair antaravsibhi / dukhair kyate krrair ghuair iva jaraddruma //MU_1,13.18// nna nigirayu ghanagarvam anratam / khur mrjrakeeva maraenvalokyate //MU_1,13.19// garvdiguagarbhiy nyayaktivayay / anna mahaneneva jaras parijryate //MU_1,13.20// dinai katipayair eva parijya gatdaram / durjanas sajjaneneva yauvanenvamucyate //MU_1,13.21// vinasuhd nitya jarmaraabandhun / rpa igavareeva ktntenbhilayate //MU_1,13.22// sthiratay sukhahritay tay satatam ujjhitam uttama phalgu ca / jagati nsti tath guavarjita maraamrjitam yur ida yath //MU_1,13.23// jvitagarh nma sarga caturdaas sarga rma: mudhaivbhyutthito mohn mudhaiva parivardhate / mithymayena bhto 'smi durahakraatru //MU_1,14.1// ahakravad eva doakoa kadarthanm / dadti dnadnn sasro vividhkti //MU_1,14.2// ahakravad pad ahakrd durdhaya / ahakravad hpy ahakro mahmaya //MU_1,14.3// tam ahakram ritya parama ciravairiam / na bhuje na pibmy ambha kim u bhogn bhaje mune //MU_1,14.4// sasrarajjur drgh mama cetasi mohin / tathakradoea kirteneva vgur //MU_1,14.5// yni dukhni drghi viami mahnti ca / ahakrt prastni tny agt khadir iva //MU_1,14.6// amendos saihikeysya guapadmamahanim / jnameghaaratklam ahakra tyajmy aham //MU_1,14.7// nha rmo na me väch bhveu ca na me mana / nta situm icchmi svtmany eva jino yath //MU_1,14.8// ahakravad yad yan may bhukta kta htam / sarva tu tad avastv eva vastv ahakrariktat //MU_1,14.9// aham ity asti ced brahmann aham padi dukhita / sampatsu sukhitas tasmd anahakritdhana //MU_1,14.10// ahakra parityajya mune ntamans tath / avatihe gatodvego bhogaughe 'bhagurspadam //MU_1,14.11// brahman yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_1,14.12// ahakraghane nte tnavataillat / ntadpaikhvtty kvpi ysyati satvaram //MU_1,14.13// ahakramahvindhye manomattamatagaja / visphrjati ghansphoais stanitair iva vrida //MU_1,14.14// iha dehamahdary ghanhakrakesar / yo 'yam ullasati sphra teneda jagad tatam //MU_1,14.15// ttantulavaprot bahujanmaparampar / ahakrograigena kahe muktval kt //MU_1,14.16// putradrakalatri tantra mantravivarjitam / prasritam aneneha durahakravairi //MU_1,14.17// pramrjite 'ham ity asmin pade svayam akhidyat / pramrjit bhavanty eva sarva eva durdhaya //MU_1,14.18// aham ity ambude nte anais suamalini / manomananasammohamihik kvpi gacchati //MU_1,14.19// nirahakravtter me maurkhyc chokena sdata / yat kicid ucita brahmas tad khytum ihrhasi //MU_1,14.20// sarvpad nilayam adhruvam antarastham unmuktam uttamaguena na saraymi / yatnd ahaktipada parito 'tidukha eea m samanudhi mahnubhva //MU_1,14.21// ahakrajugups nma sarga pacadaas sarga rma: doair jarjarat yta satkryd ryasevitt / vtttapichalavavac ceta calati cacalam //MU_1,15.1// ita ceta ca suvyagra vyartham evbhidhvati / drd dratara dna grme kauleyako yath //MU_1,15.2// na prpnoti kvacit kicit prptair api mahdhanai / nntas sampratm eti karaaka ivmbubhi //MU_1,15.3// nityam eva mana nya kadvgurvtam / na man nirvti yti mgo ythd iva cyuta //MU_1,15.4// taragataral vtti dadhad lnaratm / parityajya kaam api na mano yti nirvtim //MU_1,15.5// mano mananavikubdha dio daa vidhvati / mandarhananoddhta krravapayo yath //MU_1,15.6// kallolakalanvarta mymakaramlinam / na niroddhu samartho 'smi manomohamahravam //MU_1,15.7// bhogadrvkurkk vabhraptam acintayan / manohariako brahman dra viparidhvati //MU_1,15.8// na kadcana me cetas tm lnaviratm / tyajaty kulay vtty cacalatvam ivrava //MU_1,15.9// ceta cacalay vtty cintnicayacacuram / dhti badhnti naikatra kesar pajare yath //MU_1,15.10// mano moharathrƬha arrc chamatsukham / haraty upagatodyoga hasa kram ivmbhasa //MU_1,15.11// analpakalpantalpe niln cittavttaya / munndra na prabudhyante tena tapto 'ham kula //MU_1,15.12// kroktadhagranthitstrombhittman / vihago jlakeneva brahman baddho 'smi cetas //MU_1,15.13// satatmaradhmena cintjvlbilena ca / vahnineva ta uka mune dagdho 'smi cetas //MU_1,15.14// krrea jaat ytas tbhrynugmin / ava kauleyakeneva brahman bhukto 'smi cetas //MU_1,15.15// taragataralsphlavttin jaarpi / taavka ivaughena brahman nto 'smi cetas //MU_1,15.16// avntaraniptya nyenkramaya ca / ta canileneva dre nunno 'smi cetas //MU_1,15.17// sasrajaladher asmn nityam uttaraonmukha / setuneva payapro rodhito 'smi kucetas //MU_1,15.18// ptld gacchat pha pht ptlagmin / kpakëha kudmneva veito hy asmi cetas //MU_1,15.19// mithyaiva sphrarpea vicraviarru / blo vetlakeneva ghto 'smi svacetas //MU_1,15.20// vahner uatara aild api kaatarakrama / vajrd api dho brahman durnigrahamanograha //MU_1,15.21// ceta patati kryeu vihaga cmiev iva / kaena virati yti bla krŬanakd iva //MU_1,15.22// jaapraktir lolo vitatvartavttimn / mano'bdhir hitavylo drn nayati tta mm //MU_1,15.23// apy abdhipnn mahatas sumerllaghand api / api vahnyaant sdho viama cittanigraha //MU_1,15.24// citta kraam arthn tasmin sati jagattrayam / tasmin ke jagat ka tac cikitsya prayatnata //MU_1,15.25// cittd imni sukhadukhaatni nnam abhygatny agavard iva knanni / tasmin vivekavaatas tanut prayte manye mune nipuam eva galanti tni //MU_1,15.26// sakalaguajay yatra baddh mahadbhis tam arim iha vijetu cittam abhyutthito 'ham / vigataratitayntar nbhinandmi lakm jaamalinavil meghamlm ivendu //MU_1,15.27// cittadaurtmyavarana nma sarga oaas sarga rma: hrdndhakraarvary tayeha durantay / caranti cetanke doakauikapaktaya //MU_1,16.1// antardhapradyiny samƬharasamrdava / paka dityadptyeva oa nto 'smi cintay //MU_1,16.2// mama cittamahraye vymohatimirkule / nye tavin matt bham picik //MU_1,16.3// rajoracitanhr käcanvacayojjval / nna viksam yti cint me 'okamajar //MU_1,16.4// alam antar bhramyai t kavalitay / yt viamollsam rmir ambunidhv iva //MU_1,16.5// uddmakallolarav dehdrau vahatva me / taragitatarkr taratttaragi //MU_1,16.6// vega saroddhum udito vtyayeva jarattam / nta kaluay kvpi dhiyya cittactaka //MU_1,16.7// y ym aham adhtsthm raymi guariyam / t t kntati me t tantrm iva kumƫik //MU_1,16.8// payasva jaratpara vyv iva jarattam / nabhasva aranmegha cintcakre bhrammy aham //MU_1,16.9// gantum spadam tmyam asamarthadhiyo vayam / cintjle vimuhymo jle akunayo yath //MU_1,16.10// tbhidhnay tta dagdho 'smi jvlay tath / yath dhopaamanam ake nmtair api //MU_1,16.11// dra dram ito gatv sametya ca puna puna / bhramaty u diganteu tonmattaturagam //MU_1,16.12// jaasasagin t ktordhvdhogamgam / kubdh granthimat nityam araghaograrajjuvat //MU_1,16.13// antar grathitay dehe sambhramocchidyamnay / rajjvevu balvardas tay vhyate jana //MU_1,16.14// putradrakalatrditay nityakay / khagev iva kirtyeha jla lokeu racyate //MU_1,16.15// bhyayaty api dhreham andhayaty api sekaam / khedayaty api snanda t keva arvar //MU_1,16.16// kuil komalaspar viavaiamyaasin / dahaty api mank sp t keva bhogin //MU_1,16.17// bhinatti hdaya pus mymayavidhyin / daurbhgyadyin dn t keva rkas //MU_1,16.18// tandrtantrgaa koe dadhn pariveitam / nnande rjate brahmas tjarjaravallak //MU_1,16.19// nityam evtimalin kaukonmdalin / drgh tanv ghanasneh tgahvaravallar //MU_1,16.20// annandakar ny niphaltyartham unnat / amagalakar krr t keva majar //MU_1,16.21// anvarjitacittpi sarvam evnudhvati / na cpnoti phala kicit t jreva kmin //MU_1,16.22// sasrantte mahati nnrasasamkule / bhuvanbhogarageu t jarahanartak //MU_1,16.23// jarkusumitrƬh ptotptaphalvali / sasrajagale drghe tvialat tat //MU_1,16.24// yan na aknoti tatrpi dhatte tavit gatim / ntyaty nandarahita t jreva nartak //MU_1,16.25// bha sphurati nhre myaty loka gate / dukhaugheu pada dhatte tcapalabarhi //MU_1,16.26// jaakallolabahal cira nyatarntar / kaam ullsam yti tprvtaragi //MU_1,16.27// naam utsjya tihanta vkd vkam ivparam / purut purua yti t loleva paki //MU_1,16.28// pada karoty alaghye 'pi tptpi phalam hate / cira tihati naikatra tcapalamarka //MU_1,16.29// ida ktvedam yti sarvam evsamajasam / anrata ca yatate t ceeva daivik //MU_1,16.30// kaam yti ptla kaa yti nabhastalam / kaa bhramati dikkuje thtpadmaapad //MU_1,16.31// sarvasasrado taik drghadukhad / antapurastham api y yojayaty atisakae //MU_1,16.32// prayacchati para jìya paramlokarodhin / mohanhragahan tjaladamlik //MU_1,16.33// sarve jantujln sasravyavahrim / pariprotamanomls t bandhanarajjava //MU_1,16.34// vicitravar vigu drgh malinasasthiti / ny nyspad t akrakrmukadharmi //MU_1,16.35// aanir guasasyn phalit arad pade / hima sampatsarojinys tamas drghaymin //MU_1,16.36// sasranakana kylayavihagam / mnasrayahari smarasagtavallak //MU_1,16.37// vyavahrbdhilahar mohamtagaӭkhal / mrganyagrodhasubhag dukhakairavacandrik //MU_1,16.38// jarmaraadukhnm ek ratnasamudgik / dhivydhivilsn nityamatt vilsin //MU_1,16.39// kaam lokavimal sndhakralav kaam / vyomavthsam t nhragahan kaam //MU_1,16.40// gacchatpaama t kryavyymantaye / tam ghanatamak yath rakonivttaye //MU_1,16.41// tvan muhyaty aya loko mko vilulitaya / yvad evnusandhatte tviavicikm //MU_1,16.42// loko 'yam akhila dukha cintayojjhita ujjhati / cintvicikmantra cinttygo hi kathyate //MU_1,16.43// tapëakëhdi sarvam miaakay / dadhn sphuraty antas t matsy hrade yath //MU_1,16.44// rogrtiragag t gambhram api mnavam / uttnat nayaty u sryava ivmbujam //MU_1,16.45// antany granthimatyo drghasvkurakaak / muktmairiyo nitya t veulat iva //MU_1,16.46// aho bata mahac citra tm api mahdhiya / duchedym api kntanti vivekenmalsin //MU_1,16.47// nsidhr na vajrgnir na taptyakarcia / tath tk yath brahmas teya hdi sasthit //MU_1,16.48// kajjalsitatkgrs snehadrghadapar / prak dhadaspars t dpaikh iva //MU_1,16.49// api merpama prjam api ram api sthiram / tkaroti taik nimeea narottamam //MU_1,16.50// vistragahan bhm ghanajlarajomay / sndhakrogranhr t vindhyamahav //MU_1,16.51// ekaiva sarvabhuvanntaralabdhalaky durlakatm upagateva purassthitaiva / t sthit jagati cacalavcimle krravmbupaale madhureva akti //MU_1,16.52// tgarh nma sarga saptadaas sarga rma: rdrntratantrgahano vikr paritpavn / dehas sphurati sasre so 'pi dukhya kevalam //MU_1,17.1// ajo 'pi tajjasado valittmacamatkti / yukty bhavyo 'py abhavyo me na jao npi cetana //MU_1,17.2// jajaador madhye dolyitaduraya / na vivek na mƬhtm moham eva prayacchati //MU_1,17.3// stokennandam yti stokenyti kheditm / nsti dehasama ocyo nco guabahikta //MU_1,17.4// gampyin nitya dantakesaralin / viksismitapupea pratikaam alakta //MU_1,17.5// bhujakhaughanamito dvijnustambhasusthita / locanlivapkrnta iraphabhatphala //MU_1,17.6// sravadasrurasasrot hastapdasupallava / gulphavn kryasaghtavihagamatatspadam //MU_1,17.7// sacchyo dehavko 'ya jvapnthagaspadam / kasytmya kasya para sthnsthe kiltra ke //MU_1,17.8// bhrasantrarthena ghty puna puna / nvi dehalaty ca kasya syd tmabhvan //MU_1,17.9// dehanmni vane nye bahugartasamkule / tanruhsakhyatarau vivsa ko 'dhigacchati //MU_1,17.10// carmasnyvasthivalite arrapaahe dhe / mrjravad aha nntas tihmy aviratadhvanau //MU_1,17.11// sasrrayasarƬho vilasaccittamarkaa / cintmajarikkro drghadukhaghuakata //MU_1,17.12// tbhujagamgeha kopakkaktlaya / smitapupo druma rmä ubhubhamahphala //MU_1,17.13// suskandho dorlatjlo hastastabakasundara / pavanaspanditeasvgvayavapallava //MU_1,17.14// sarvendriyakhagdhras sujnus sutvag unnata / sarasacchyay yukta kmapnthanievita //MU_1,17.15// mrdhni sajanitdrghairoruhatvali / ahakrajaradgddhakulyasuirodara //MU_1,17.16// udbhinnavsanjlamlatvd durbalkti / vyymavirama kyavko 'ya na sukhya me //MU_1,17.17// kalevaram ahakraghasthasya mahgham / luhatv abhyetu v sthairya kim anena mune hi me //MU_1,17.18// paktibaddhendriyapau valgattghganam / rajorajitasarvga nea dehagha mama //MU_1,17.19// këhsthikëhasaghaaparisakaakoaram / antradmabhir baddha nea dehagha mama //MU_1,17.20// prastasnyutantrka raktmbuktakardamam / jarmakkoladhavala nea dehagha mama //MU_1,17.21// citraktyabhtnantacevaabdhasasthiti / mithymohamahstha nea dehagha mama //MU_1,17.22// dukhrbhakaktkranda sukhaayymanoharam / durhdagdhadska nea dehagha mama //MU_1,17.23// malìhyaviayavyhabhopaskarasakaam / ajnakravalita nea dehagha mama //MU_1,17.24// gulphagulguluvirntajnccastambhamastakam / drghadordrusudha nea dehagha mama //MU_1,17.25// prakakagavkntakrŬatprajghganam / cintduhitka brahman nea dehagha mama //MU_1,17.26// mrdhajacchdanacchannakararcandralikam / drghguliniryha nea dehagha mama //MU_1,17.27// sarvgakuyasajtaghanaromayavkuram / sanyaphapihira nea dehagha mama //MU_1,17.28// nakhoranbhanilayai ram raitntaram / bhkrakripavana nea dehagha mama //MU_1,17.29// praveanirgamavyagravtavegam anratam / vitatkagavka ca nea dehagha mama //MU_1,17.30// jihvmarkaikkrntavadanadvrabhūaam / dadantsthiakala nea dehagha mama //MU_1,17.31// tvaksudhlepamasa yantrasacracacalam / mano'mandkhunotkhta nea dehagha mama //MU_1,17.32// smitadpaprabhbhsi kaam nandasundaram / kaa vypta prabhprair nea dehagha mama //MU_1,17.33// samastarogyatana valpalitapattanam / sarvdhisragavana nea mama kalevaram //MU_1,17.34// akarkakobhaviam ny nissrakoar / tamogahanahtkuj ne dehav mama //MU_1,17.35// dehlaya dhrayitu na akto 'smi munvar / pakamagna samuddhartu gajam alpabalo yath //MU_1,17.36// ki riy ki ca kyena ki kmena kim hay / dinai katipayair eva klas sarva nikntati //MU_1,17.37// raktamsamayasysya sabhybhyantara mune / naikadharmio brhi keva kyasya ramyat //MU_1,17.38// maravasare ky jva nnusaranti ye / teu tta ktaghneu kevsth vata dhmata //MU_1,17.39// mattebhakargracala kyo lambmbubhagura / na santyajati m yvat tvad ena tyajmy aham //MU_1,17.40// pavanaspandatarala pelava kyapallava / jarjaras tanuvtta ca neo 'ya kaunrasa //MU_1,17.41// bhuktv ptv cira kla blapallavapelavam / tanutm etya yatnena vinam anudhvati //MU_1,17.42// tny eva sukhadukhni bhvbhvamayny asau / bhyo 'py anubhavan kya prkto hi na lajjate //MU_1,17.43// sucira prabhut ktv sasevya vibhavariyam / nocchryam eti na sthairya kya kim iti plyate //MU_1,17.44// jarkle jarm eti mtyukle tath mtim / samam evvieaja kyo bhogidaridrayo //MU_1,17.45// sasrmbhodhijahare tkuharakntare / suptas tihati mukteho mko 'ya kyakacchapa //MU_1,17.46// dahanaikrthayogyni kyakëhni bhria / sasrbdhv ihohyante kacit teu nara vidu //MU_1,17.47// drghadaurtmyacalay niptaphalaynay / na dehalatay krya kicid asti vivekina //MU_1,17.48// majjan kardamakoeu jhagity eva jar gata / na jyate yty acirt kva katha dehadardura //MU_1,17.49// nissrasakalrambh ky capalavyava / rajomrgea gacchanto dyante neha kenacit //MU_1,17.50// vyor dpasya manaso gacchato jyate gati / gacchata ca bhagavan na arraarasya na //MU_1,17.51// baddh ye arreu baddh ye jagatsthitau / tn mohamadironmattn dhig dhig astu puna puna //MU_1,17.52// nha dehasya no deho mama nyam aha tath / iti virntacitt ye te mune puruottam //MU_1,17.53// mnvamnabahul bahulbhamanoram / arramtrabaddhstha ghnanti doado naram //MU_1,17.54// arrasagayiny picy pealgay / ahakracamatkty chalena cchalit vayam //MU_1,17.55// praj vark sarvaiva kyabaddhsthaynay / mithyjnakurkasy chalit kaam ekik //MU_1,17.56// na kicid api yasysti satya tena hattman / citra dagdhaarrea janat vipralabhyate //MU_1,17.57// dinai katipayair eva nirjharmbukao yath / pataty ayam ayatnena jarjara kyapallava //MU_1,17.58// kyo 'yam acirpyo budbudo 'mbunidhv iva / vyartha kryaparvarte parisphurati niphala //MU_1,17.59// mithyjnavikre 'smin svapnasambhramapattane / kye sphuatarpye kaam sth na me dvija //MU_1,17.60// taitsu aradabhreu gandharvanagareu ca / sthairya yena vinirta sa vivasiti vigrahe //MU_1,17.61// satatabhagurakryaparamparvijayi jtajaya ahavttiu / sakaladoam ida kukalevara tam ivham upojjhya sukha sthita //MU_1,17.62// arrajugups nma sarga adaas sarga rma: labdhvpi taralkre kryabhrataragii / sasrasgare janma blya dukhya kevalam //MU_1,18.1// aaktir padas t mkat mƬhabuddhit / gdhnut lolat dainya sarva blye pravartate //MU_1,18.2// roarodanaraudrūu dainyajarjaritsu ca / dasu bandhana blyam lna kariūv iva //MU_1,18.3// na mtau na jarroge na cpadi na yauvane / t cint vinikntanti hdaya aiaveu y //MU_1,18.4// tiryagjtisamrambhas sarvair evvadhrita / lolo blajancro marad api dukhada //MU_1,18.5// pratibimba ghanjn nnsakalpapelavam / blyam lnasaramana kasya sukhvaham //MU_1,18.6// jaaymalayjasra jtabhty pade pade / yad bhaya aiave buddhy kasym padi tad bhavet //MU_1,18.7// llsu durvilseu durhsu duraye / parama moham datte blo balavadpadam //MU_1,18.8// vikalpakalilrambha durvilsa durspadam / aiava sanyaiva puruasya na ntaye //MU_1,18.9// ye do ye durcr dukram ye durdhaya / te sarve sasthit blye durgarta iva kauik //MU_1,18.10// blya ramyam iti vyarthabuddhaya kathayanti ye / tn mrkhapurun brahman dhig astu hatacetasa //MU_1,18.11// yatra lolkti mana parisphurati vttiu / trailokyarjyam api tat katha bhavati tuaye //MU_1,18.12// sarvem eva sattvn sarvvasthsu caiva hi / mana cacalatm eti blye daagua mune //MU_1,18.13// mana praktyaiva cala blya ca calatvaram / tayos saliayos tta kenaivnta kucpale //MU_1,18.14// strlocanais taitpujair jvlmlais taragakai / cpala ikita brahma aiavn manaso 'tha v //MU_1,18.15// aiava ca mana caiva sarvsv eva hi vttiu / bhrtarv iva lakyete satata bhagurasthit //MU_1,18.16// sarvi duabhtni sarve do duray / blyam evopajvanti rmantam iva mnav //MU_1,18.17// nava nava prtikara na iu pratyaha yadi / prpnoti tad asau yti viavegasya mrchanm //MU_1,18.18// stokena vaam yti stokenaiti vikritm / amedhya eva ramate bla kauleyako yath //MU_1,18.19// ajasra bëpavadana kardamntar jaaya / varokitasya taptasya sthalasya sada iu //MU_1,18.20// bhayhrapara dna yathdbhilëi ca / lolabuddhir vapur dhatte blo dukhya kevalam //MU_1,18.21// svasakalpbhilaitn bhvn aprpya taptadh / dukham ety abalo blo viniktta ivaye //MU_1,18.22// durhlabdhalakyi bahupakolvani ca / blasya yni dukhni mune tni na kasyacit //MU_1,18.23// blo balavatv eva manorathavilsin / manas tapyate nitya grūmeeva vanasthalam //MU_1,18.24// vidyghagato bla parm eti kadarthanm / lna iva ngendro viavaiamyabhūam //MU_1,18.25// nnmanorathamay mithykalpitakalpan / dukhytyantadrghya blat pelavay //MU_1,18.26// sambha tuhina bhoktum indum dtum ambart / vächyate yena maurkhyea tat sukhya katha bhavet //MU_1,18.27// antaciter aaktasya ttapanivrae / ko vieo mahbuddhe blasyorvruhasya ca //MU_1,18.28// unam abhivächanti pakbhy kutparya / bhayhrapar nitya bl vihagadharmia //MU_1,18.29// aiave guruto bhtir mtta pittas tath / janato jyehablc ca aiava bhayamandiram //MU_1,18.30// sakaladoadavihataya araam apy avivekavilsina / iha na kasyacid eva mahmune bhavati blyam ala parituidam //MU_1,18.31// blyajugups nma sarga ekonavias sarga rma: blynartham atha tyaktv pumn abhihataya / rohati niptya yauvanavabhrasambhramam //MU_1,19.1// tatrnantavilsasya lolasya svasya cetasa / vttr anusaran yti dukhd dukhatara jaa //MU_1,19.2// svacittabilasasthena nnsambhramakri / balt kmapicena vivaa paribhyate //MU_1,19.3// cintn lolavttn lalannm ivbhita / arpayaty avaa ceto jvlnm tmaja yath //MU_1,19.4// te te do durrambhs tatra ta tdayam / tarua pravilumpanti dys te naiva ye mune //MU_1,19.5// mahnarakabjena santatabhramadyin / yauvanena na ye na na nnyena te jan //MU_1,19.6// nnrasamay citr vttntanicayombhit / bhm yauvanabhr yena tr dhras sa ucyate //MU_1,19.7// nimeabhsurkram lolaghanagarjitam / vidyutprakam ania yauvana me na rocate //MU_1,19.8// vividhvartabahula pakalagna jaayam / taragabhagura bhma yauvana me na rocate //MU_1,19.9// sarvasygresara pusa kaamtramanoharam / gandharvanagaraprakhya yauvana me na rocate //MU_1,19.10// iupraptamtra hi sukhada dukhabhsuram / dhadoaprada nitya yauvana me na rocate //MU_1,19.11// madhura svdu tikta ca dƫaa doabhƫaam / surkallolasada yauvana me na rocate //MU_1,19.12// asatya satyasakam acird vipralambhadam / svapngansagasama yauvana me na rocate //MU_1,19.13// kaaprakatarala mithyracitacakrikam / altacakrapratima yauvana me na rocate //MU_1,19.14// mdusphratarodram antanya kaakatam / aradambudasaka yauvana me na rocate //MU_1,19.15// ptamtraramaa sadbhvarahitntaram / veystrsagamaprakhya yauvana me na rocate //MU_1,19.16// ye kecana durrambhs te sarve sarvadukhad / truye sannidhi ynti mahotpt iva kaye //MU_1,19.17// hrdndhakrakriy bhairavkravn api / yauvanjnayminy bibheti bhagavn api //MU_1,19.18// suvismtaubhcra buddhivaidhuryadyinam / dadty atitarm ea bhrama yauvanavibhrama //MU_1,19.19// kntviyogajtena hdi durdharavahnin / yauvane dahyate jantus tarur dvgnin yath //MU_1,19.20// vistrpi prasannpi pvany api hi yauvane / mati kaluatm eti prvva taragi //MU_1,19.21// akyate ghanakallolabhm rodhayitu nad / na tu truyataral ttaralitntar //MU_1,19.22// s knt tau stanau pnau te vilss tad nanam / truya iti cintbhir yti jarjarat jana //MU_1,19.23// tarattaralatrta yuvnam iha sdhava / pjayanti na tuccheha jarattalava yath //MU_1,19.24// nyaiva madndhasya doamauktikadhria / abhimnamahebhasya nitylna hi yauvanam //MU_1,19.25// manovipulamln doviadhrim / roarodanavk yauvana navaknanam //MU_1,19.26// rasakesarasambdha kuvikalpadalkulam / ducintcacark pukara viddhi yauvanam //MU_1,19.27// ktktakupak htsarastracrim / dhivydhivihagnm layo navayauvanam //MU_1,19.28// jan gatasakhyn kalloln vilsinm / anapekitamarydo vridhi prayauvanam //MU_1,19.29// sarve guaparnm apanetu rajas tata / apanetu sthito dako viamo yauvannila //MU_1,19.30// nayanti put vaktram kulvakarotka / rohanti par koi rk yauvanapsava //MU_1,19.31// udbodhayati dol nikntati guvalm / nar yauvanollso vilso duktariya //MU_1,19.32// arrapakajaraja cacal matiapadm / nibadhya mohayaty ea nara yauvanacandram //MU_1,19.33// arraaakodbht ramy yauvanavallar / lagnam eva manobhga madayaty unnati gat //MU_1,19.34// arramarutpotth yuvatmgatikm / manomg pradhvanta patanti viamvae //MU_1,19.35// arraarvarjyotsn cittakesarias sa / lahar jvitmbhodher yuvat me na rocate //MU_1,19.36// dinni katicid yeya phalit dehajagale / yuvatarad asy hi na samvsam arhatha //MU_1,19.37// jhagity eva prayty ea arrd yuvatkhaga / kaenaivlpabhgyasya hastc cintmair yath //MU_1,19.38// yad yad par koim abhyrohati yauvanam / valganti saras kms tad nya kevalam //MU_1,19.39// tvad eva vivalganti rgadveapicik / nstam eti samastai yvad yauvanaymin //MU_1,19.40// nndhikrabahule varke kaanini / kruya kuru truye mriyame sute yath //MU_1,19.41// haram yti yo moht purua kaabhagin / yauvanena mahmugdhas sa vai naramgas smta //MU_1,19.42// mnamohamadonmatta yauvana yo 'bhilayati / acirea sa durbuddhi pacttpena yujyate //MU_1,19.43// te dharmys te mahtmnas ta eva puru bhuvi / ye sukhena samuttrs sdho yauvanasakat //MU_1,19.44// sukhena tryate 'mbhodhir utkamakarkara / na kallolavanollsi sadoa hatayauvanam //MU_1,19.45// vinayabhƫitam ryajanspada karuayojjvalam valita guai / iha hi durlabham aga suyauvana jagati knanam ambaraga yath //MU_1,19.46// yauvanagarh nma sarga vias sarga rma: msaputtaliky ca yantralolgapajare / snyvasthigranthilinys striy kim iva obhanam //MU_1,20.1// tvamsaraktabëpsru pthak ktv vilocanam / samlokaya ramya cet ki mudh parimuhyasi //MU_1,20.2// ita ke ito raktam itya pramadtanu / kim etay ninditay karotu vipulaya //MU_1,20.3// vsovilepanair yni llitni puna puna / tny agny avalumpanti kravyds sarvadehinm //MU_1,20.4// mero ӭgataollsigagjalarayopam / d yasmin stane mukt hrasyollsalina //MU_1,20.5// maneu diganteu sa eva lalanstana / vabhir svdyate kle laghupia ivndhasa //MU_1,20.6// raktamsdidigdhni karabhasya yath vane / tathaivgni kminys tat praty api hi ko graha //MU_1,20.7// ptaramayatva kalpyate kevala striy / manye tad api nsty atra mune mohaikakrae //MU_1,20.8// vipulollsadyiny madonmathanaprvakam / ko vieo vikriy madiry iha striy //MU_1,20.9// lalanlnasaln mune mnavadantina / prabodha ndhigacchanti drghair api amkuai //MU_1,20.10// keakajjaladhriyas tk praktitas sad / duktgniikh nryo dahanti tavan naram //MU_1,20.11// te vandys te mahtmnas ta eva puru bhuvi / ye sukhena samuttrs sdho yauvatasakat //MU_1,20.12// jvalatm api dre 'pi saras api nrasam / striyo hi narakgnn dru cru ca druam //MU_1,20.13// krndhakrakavar tarattrakalocan / prendubimbavadan kumudotkarahsin //MU_1,20.14// llvilolaparu kryasahrakri / para vimohana buddhe kmin drghaymin //MU_1,20.15// pupbhirmamadhur karapallavalsin / bhramarabhrvilsìhy stabakastanadhri //MU_1,20.16// pupakesaragaurg naramraatatpar / dadty uttamavaivaya knt viamahlat //MU_1,20.17// stkrocchvsamtrea bhujagadalanotkay / kntayoddhriyate jantu karabhyevorago bilt //MU_1,20.18// kmanmn kirtena vitr mugdhacetasm / nryo naravihagnm agabandhanavgur //MU_1,20.19// lalanvipullne manomattamatagaja / ratiӭkhalay brahman baddhas tihati mkavat //MU_1,20.20// janmapalvalamatsyn karmakoaracrim / pus durvsanrajjur nr baiapiik //MU_1,20.21// mandureva turagnm lnam iva dantinm / pusm abjam ivln bandhana vmalocan //MU_1,20.22// nnrasamay citr bhogabhmir iya mune / striyam ritya sayt parm iha hi sasthitim //MU_1,20.23// sarve doaratnn susamudgikaynay / dukhaӭkhalay nityam alam astu mama striy //MU_1,20.24// ki stanena kim ak v ki nitambena ki bhruv / msamtraikasrea karomy aham avastun //MU_1,20.25// ito msam ito raktam ito 'sthni ca vsarai / brahman katipayair eva yti str viarrutm //MU_1,20.26// ys t niparuais tlair llit patibhis striya / t mune pravibhaktgyas svapanti pitbhmiu //MU_1,20.27// yasmin ghananavasneha mukhe pattrkurariya / kntena racit brahma ryate tat tu jagale //MU_1,20.28// ke manavkeu ynti cmaraleatm / asthny uuvad bhnti dinair avanimaale //MU_1,20.29// pibanti psavo rakta kravyd cpy anekaa / carmnalaikh bhukte kha ynti pravyava //MU_1,20.30// ity e lalangnm acireaiva bhvin / sthitir may va kathit ki bhrntim anudhvatha //MU_1,20.31// bhtapacakasaghaasasthna lalanbhidham / rasd abhivahatv etat katha nma dhiynvita //MU_1,20.32// khvitnagahan kavamlaphalalin / pratnottlatm eti cint kntnusri //MU_1,20.33// kvacid bhtatay ceto dhanagardhndham kulam / para moham updatte ythabhrao mgo yath //MU_1,20.34// ocyat paramm eti taruas tarurata / nibaddha karilobhd vindhyakhte yath dvipa //MU_1,20.35// yasya str tasya bhogecch nisstrkasya na bhogabh / striya tyaktv jagat tyakta jagat tyaktv sukh bhavet //MU_1,20.36// ptamtraramaeu durantareu bhogeu nham alipakatipelaveu / brahman rame maraarogajardibhty mymy aha param upaimi vana prayatnt //MU_1,20.37// strjugups nma sarga ekavias sarga rma: aparypta hi blatva blya pibati yauvanam / yauvana ca jar pact paya karkaat mitha //MU_1,21.1// himanir ivmbhoja vtyeva aradambudam / deha jar jarayati sarit trataru yath //MU_1,21.2// ithildrghasarvga jarjrakalevaram / sama payanti kminya purua karabha tath //MU_1,21.3// vsysakadarthiny ghte jaras jane / palyya gacchati praj sapatnyeva hatgan //MU_1,21.4// ds putrs striya caiva bndhavs suhdas tath / hasanty unmattakam iva nara vrddhakakampitam //MU_1,21.5// dupraja jaraha dna hna guaparkramai / gdhro vkam ivdrgha gardho hy abhyeti vddhatm //MU_1,21.6// dainyadoamay drgh hdi dhapradyin / sarvpadm ekasakh vardhate vrddhake sph //MU_1,21.7// kartavya ki may kaa paratrety atidruam / apratkrayogya hi vardhate vrddhake bhayam //MU_1,21.8// ko 'ha varka kim iva karomi katham eva v / tihmi maunam eveti dnatodeti vrddhake //MU_1,21.9// gardho 'bhyudeti sollsam upabhoktu na akyate / hdaya dahyate nna aktidaussthyena vrddhake //MU_1,21.10// jarjrabak yvat ksakrekrakri / rauti rogoragkr kyadrumairassthit //MU_1,21.11// tvad gata evu kuto 'pi paridyate / ghanndhatimirkk mune maraakauika //MU_1,21.12// syasandhy prajtaiva tamas samanudhvati / jar vapui daiva mti samanudhvati //MU_1,21.13// jarkusumita dehadruma dvaiva drata / mtibhg druta brahman narasyyti stsuk //MU_1,21.14// nya nagaram bhti bhti cchinnalato druma / bhty anvimn deo na jarjarjara vapu //MU_1,21.15// kan nigirayaiva ksakvaitakri / gdhrvmiam datte tarasaiva nara jar //MU_1,21.16// dvaiva sotsukevu praghya irasi kat / pralunti jar deha kumr kairava yath //MU_1,21.17// stkrakri psuparu parijarjaram / arra tayaty e vtyeva tarupallavam //MU_1,21.18// jarasopahato deho dhatte jarjarat gata / turanikarkraparimlnmbujariyam //MU_1,21.19// jarjyotsnoditaiveya iraikhariphata / viksayati sarabdhavt ksakumudvatm //MU_1,21.20// paripakva samlokya jarkravidhsaram / irakumaka bhukte pusa kla kilevara //MU_1,21.21// jarjahnusutodyukt mlny asya nikntati / arratravkasya calasyyi satvaram //MU_1,21.22// jarmrjrik bhuktayauvankhutayaidhit / param ullsam yti arrmiagardhin //MU_1,21.23// kcid asti jagaty asmin nmagalakar tath / yath jarkroakar dehajagalajambuk //MU_1,21.24// ksavsasastkr dukhadhmatamomay / jarjvl jvalaty e yaysau dagdha eva hi //MU_1,21.25// jaras vakratm eti uklvayavapallav / tta tanv tanur n lat pupnat yath //MU_1,21.26// jarkarpradhavala dehakarprapdapam / mune maraamtago nnam uddharati kat //MU_1,21.27// maraasya mune rjo jardhavalacmar / gacchato 'gre niryti svdhivydhipatkin //MU_1,21.28// na jit atrubhis sakhye ye nipidrikoaya / te jarjrarkasy payu vijit mune //MU_1,21.29// jarturadhavale arrasadanntare / aknuvanty akaiavas spanditu na mang api //MU_1,21.30// sasrasaster asy gandhakuy irogat / dehayay jarnmn cmararr virjate //MU_1,21.31// jarcandrodayasite arranagare sthite / kad viksam yti mune maraakairavam //MU_1,21.32// jarsudhlepasite arrntapurntare / aaktir rtir pac ca tihanti sukham agan //MU_1,21.33// abhvgresar yatra jar jayati jantuu / kas tatreha samvso mama mandamater mune //MU_1,21.34// ki tena durjvitadurgrahea jar gatenpi hi jvyate yat / jar jagatym ajit nar sarvaias tta tiraskaroti //MU_1,21.35// jarjugups nma sarga dvvias sarga rma: vikalpakalpannalpakalpitair alpabuddhibhi / bhedair uddhurat ntas sasrakuhakabhrama //MU_1,22.1// sat katham ivstheha jyate jlapajare / bl evttum icchanti phala makurabimbitam //MU_1,22.2// ihpi vidyate yai pelav sukhabhvan / khus tantum ivea klas tm api kntati //MU_1,22.3// na tad astha yad aya klas sakalaghasmara / grasate na jagajjta mahbdhim iva vìava //MU_1,22.4// samastasmnyatay bhma klo mahevara / dyasattm im sarv kavalkartum udyata //MU_1,22.5// mahatm api no deva pratiplayati kat / kla kavalitnantavivo vivtmat gata //MU_1,22.6// yugavatsarakalpkhyai kicit prakaat gata / rpair alakyarptm sarvam kramya tihati //MU_1,22.7// ye ramy ye ubhrambhs sumeruguravo 'pi ye / klena vinigrs te karabheeva pannag //MU_1,22.8// nirdaya kahina krra karkaa kpao 'dhama / na tad asti yad adypi na klo nigiraty ayam //MU_1,22.9// kla kavalanaikntamatir atti girn api / anantair api bhogaughair nya tpto mahana //MU_1,22.10// haraty aya nayati karoty atti nihanti ca / klas sasrantye hi nnrpair yath naa //MU_1,22.11// bhinatti pravibhgastho bhtabjny anratam / jagaty asattay cacv dìimni yath uka //MU_1,22.12// ubhubhavigravilnajanapallava / sphrjati sphtajanatjvarjvingaja //MU_1,22.13// viricamajjabrahmabhadbilvaphaladrumam / brahmaknanam bhogi param vtya tihati //MU_1,22.14// yminbhramarpr racayan dinamajar / varakalpakalvallr na kadcana khidyate //MU_1,22.15// bhidyate nvabhagno 'pi dagdho 'pi hi na dahyate / dyate ntidyo 'pi dhrtacƬmair mune //MU_1,22.16// ekenaiva nimeea kicid utthpayaty alam / kicid vinayaty uccair manorjyavad tata //MU_1,22.17// durvilsavilsiny ceay kaapuay / darvyeva spakt spa janam vartayan sthita //MU_1,22.18// ta psu mahendra ca sumeru param aravam / tmasphratay sarvam tmastkartum udyata //MU_1,22.19// krauryam atraiva parypta lubdhattraiva sasthit / sarva daurbhgyam atraiva sarvam atraiva cpalam //MU_1,22.20// prerayal llayrkend krŬatha nabhastale / nikiptavyugalo nije bla ivgane //MU_1,22.21// sarvabhtsthimlbhir pdavalitkti / vilasaty ea kalpnte kla kalpitakalpana //MU_1,22.22// asyomaranttasya kalpnte 'gavinirgatai / prasphuraty ambare merur bhrjatvag iva vyubhi //MU_1,22.23// rudro bhtv bhavaty ea mahendro 'tha pitmaha / ukro vairavaa cpi punar eva na kicana //MU_1,22.24// dhatte 'jasrotthitadhvastn sargn amitabhsurn / anyn anyn apy ananyn vcn abdhir ivtmani //MU_1,22.25// mahkalpbhidhnebhyo vkebhya paritayan / devsuragan pakvn phalabhrn avasthita //MU_1,22.26// lolabhtamaakaghughumn praptinm / brahmoumbaraughn bhatpdapat gata //MU_1,22.27// sattmtrakumudvaty cijjyotsnpariphullay / vapur vinodayaty eka kriypriyatamnvita //MU_1,22.28// anantpyaparyanta baddhapha nija vapu / mahailavad uttugam avalambya vyavasthita //MU_1,22.29// kvacic chymtamayma kvacit kntiyuta tatam / dvayenpi kramd rikta svabhva bhvayan sthita //MU_1,22.30// salnsakhyasasrasray svtmasattay / gurvva bhraghanay nibaddhapadat gata //MU_1,22.31// na khidyate na mriyate nyti na ca gacchati / nstam eti na codeti mahkalpaatair api //MU_1,22.32// kevala jagadrambhallay ghanahelay / ypayaty tmantmnam anahakram gatam //MU_1,22.33// yminpakakalil dinakokanadvalm / kriybhramarik svtmasarassv ropayan sthita //MU_1,22.34// ghtv bhūaa k rajan jramrjanm / lokakanakakodam haraty abhito 'vanim //MU_1,22.35// sacrayan kriyguly koakev arkadpikm / jagatsadmani kruyt kva kim astti vkate //MU_1,22.36// prekyhni nimeea sryk pkavanty alam / lokaplaphalny atti jagajjravand ayam //MU_1,22.37// jagajjrakukrn arpayaty ugrakoare / kramea guavallokaman mtyusamudgake //MU_1,22.38// guair pryate yaiva lokaratnval bham / bhƫrtham iva tm age ktv bhyo nikntati //MU_1,22.39// dinahasnustay niendvaramlay / trkesarayjasra capalo valayaty alam //MU_1,22.40// ailoradyudharӭgajagadryusaunika / pratyaha pibati prokya trraktakan api //MU_1,22.41// truyanalinsoma yurmtagakesar / na tad asti na yasyya tucchtucchasya taskara //MU_1,22.42// kalpakelivilsena piaptitajantun / nyagbhvodbhavahsena ramate svtmantmani //MU_1,22.43// kart bhokttha sahart smart sarvapada gata / sarvam eva karotda na karoti ca kicana //MU_1,22.44// sakalam apy akalkalitntara subhagadurbhagarpadhara vapu / prakaayan sahasaiva ca gopayan vilasatha hi klabala nu //MU_1,22.45// klpavdo nma sarga trayovias sarga rma: asyomarallasya drstasakalpada / sasre rjaputrasya klasykalitaujasa //MU_1,23.1// asminn carato dnair mugdhair bhtamgavrajai / kheaka jarjarite jagajjagalajlake //MU_1,23.2// ekadeollasaccruvaavnalapakaj / krŬpukari ramy kalpaklamahrava //MU_1,23.3// kautiktmblabhtìhyais sadadhikrasgarai / tair eva tai paryuitair jagadbhi klavartanam //MU_1,23.4// ca caturasacr sarvamtganvit / sasravanavinyastanaraikara vk //MU_1,23.5// pthv karatale pthv pnaptr rasnvit / kamalotpalakalhralolajlakamlit //MU_1,23.6// virv vikasphlo nsiho bhujapajare / savikaapnsa knta krŬakuntaka //MU_1,23.7// albuvmadhura aradvyommalacchavi / deva kila mahklo llkokilablaka //MU_1,23.8// ajasrasphrjitkro vntadukhaarani / abhvanmakodaa parisphurati sarvata //MU_1,23.9// anuttamasphuritavilsavardhito bhraman haran parivilasan vidrayan / jarajjagajjarahavilolamarkaa parisphuradvapur iha kla hate //MU_1,23.10// klavilso nma sarga caturvias sarga rma: atraiva durvilsn cƬmair ivpara / karoty astti lokena daiva kla ca kathyate //MU_1,24.1// kriymtrd te yasya svaparispandarpia / nnyad lakyate rpa karmao na samhitam //MU_1,24.2// teneyam akhil bhtasantatir nityapelav / tpena himamleva nt vidhurat bham //MU_1,24.3// yad ida dyate kicij jagadbhogimaalam / tat tasya nartangram ihsv abhintyati //MU_1,24.4// ttya ca ktnteti nma bibhrat sudruam / kplikavapur matta daiva jagati ntyati //MU_1,24.5// ntyato hi ktntasya nitntam avirmia / nitya niyatiknty mune paramakmina //MU_1,24.6// ea aikalubhro gagvha ca tau tridh / upavte avtbhe ubhe sasravakasi //MU_1,24.7// candrrkamaale hemakaake karamlayo / llsarasija haste brhma brahmakarikam //MU_1,24.8// trbinducita lolapukarvartapallavam / ekravapayodhautam ekam ambaram ambaram //MU_1,24.9// evarpasya tasygre niyatir nityakmin / anastamitasarambham rambhai parintyati //MU_1,24.10// tasy nartanaloly jaganmaapakoare / aruddhaspandarpy gampyacacure //MU_1,24.11// crubhƫaam ageu devalokntarval / ptla nabho lamba kavarmaala bhat //MU_1,24.12// narakl ca majraml kalakalkul / prot duktastrea ptlacarae cal //MU_1,24.13// kastriktilakaka kriysakhyopakalpitam / citrita citraguptena yme vadanapaake //MU_1,24.14// klrpam upasthya kalpnteu kriykulam / ntyaty e punar dev sphuacchailaghanravam //MU_1,24.15// pactpralambavibhrntakaumrarathabarhibhi / netratrayabhadrandhrabhribhkrabhūaai //MU_1,24.16// lambalolaaraccandravitraharamrdhajai / uccaraccrumandragaurkavaricmarai //MU_1,24.17// uttavcalkrabhairavodaratumbakai / raatsahasrarandhrendradehabhikkaplakai //MU_1,24.18// uk arrakhavgabhagair pritmbaram / bhyayaty tmantmnam api kair ghansitam //MU_1,24.19// vivarpairacakracrupukaramlay / taveu vivalgant mahkalpeu rjate //MU_1,24.20// pramattapukarvartaamarƬmarravai / tasy kila palyante kalpnte tumburdaya //MU_1,24.21// ntyato 'nte ktntasya candramaalahsina / trakcandrikcruvyomapichvaclina //MU_1,24.22// ekasmi ravae drgh himavn asti mudrik / apare 'pi mahmeru knt käcanakarik //MU_1,24.23// atraiva kuale lole candrrkau gaamaale / loklokcalare sarvata kaimekhal //MU_1,24.24// ita ceta ca gacchant vidyudvalayavarik / anilndolit bhti nradukapaik //MU_1,24.25// musulai paisai lai prsais tomaramudgarai / tkai kajagadvrtaktntair iva sambhtai //MU_1,24.26// sasrabandhandrghe pe klakaracyute / eabhogamahstre protair mlsya obhate //MU_1,24.27// jvollasanmakarikratnatejobhir ujjval / saptbdhikakaare bhujayor asya bhƫaam //MU_1,24.28// vyavahramahvart sukhadukhaparampar / rajapr tamaym roml tasya rjate //MU_1,24.29// evampry sa kalpnte ktntas tavodbham / upasahtya ntteh sy saha mahevara //MU_1,24.30// punar hsyamay nttall sarvasvarpim / tanotm jardukhaokbhinayabhƫitm //MU_1,24.31// bhya karoti bhuvanni vanntari lokntari janajlakakalpan ca / cracrukalan ca calcal ca pakd yathrbhakajano racanm akhinna //MU_1,24.32// ktntavilasita nma sarga pacavias sarga rma: vtte 'sminn eva caite kldn mahmune / sasranmni kaivsth mdn bhavatv iha //MU_1,25.1// vikrt iva tihma etair daivdibhir vayam / dhrtai prapacacaturair mugdh vanamg iva //MU_1,25.2// eo 'nryasamcra kla kavalanonmukha / jagaty avirata loka ptayaty padarave //MU_1,25.3// dahaty ante durbhir daivo druaceay / loka pupanikbhir jvlbhir dahano yath //MU_1,25.4// dhti vidhurayaty ekmayad rpavallabh / strtvt svabhvacapal niyatir niyamonmukh //MU_1,25.5// grasate 'virata bhtajla sarpa ivnilam / ktnta karkacro jar ntv jagadvapu //MU_1,25.6// yamanirgharjendro nrta nmnukampate / sarvabhtadaycro jano durlabhat gata //MU_1,25.7// sarv eva mune phalguvibhav bhtajtaya / dukhyaiva durantya dru lobhabhmaya //MU_1,25.8// yur atyantatarala mtyur ekas tu nihura / truya ctitarala blya jaatay htam //MU_1,25.9// kalkalakito loko bandhavo bhavabandhanam / bhog bhavamahrogs t ca mgatik //MU_1,25.10// atrava cendriyy eva satya ytam asatyatm / praharaty tmanaivtm mana eva manoripu //MU_1,25.11// ahakra kalakya buddhaya paripelav / kriy duphaladyinyo lls strnihat gat //MU_1,25.12// vächviayalinyas sacamatktaya kt / nryo doapatkinyo ras nrasat gat //MU_1,25.13// vastv avastutay ctta datta cittam ahaktau / abhvarodhit bhv bhavnto ndhigamyate //MU_1,25.14// tapyate kevala sdho matir kulitntar / rgorago vilasati virga nopagacchati //MU_1,25.15// rajoguhat dis tamas samparivardhate / na cdhigamyate sattva tattvam atyantadrata //MU_1,25.16// sthitir asthirat yt mtir gamanonmukh / dhtir vaidhuryam yti ratir nityam avastuni //MU_1,25.17// matir mndyena malin ptaikaparama vapu / jvalatva jar dehe pravisphrjati duktam //MU_1,25.18// yatnena yti yuvat dre sajjanasagati / gatir na vidyate kcit kvacin nodeti satyat //MU_1,25.19// mano vimuhyatvntar mudit drato gat / nojjval karuodeti drd yti ncat //MU_1,25.20// dhratdhratm eti ptotptaparo jana / sulabho durjanleo durlabhas sdhusagama //MU_1,25.21// gampyino bhv bhvan bhavabandhan / nyate kevala kvpi nitya bhtaparampar //MU_1,25.22// dio 'pi hi na dyante deo 'py avyapadeabhk / ail api hi ryante kaivsth mde jane //MU_1,25.23// dravanty api samudr ca ryante trak api / siddh api na sidhyanti kaivsth mde jane //MU_1,25.24// adyate 'sattaypi dyaur bhuvana cpi bhajyate / dharpi yti vaidhurya kaivsth mde jane //MU_1,25.25// dnav api dryante dhruvo 'py adhruvajvita / amar api mryante kaivsth mde jane //MU_1,25.26// akro 'py kramyate akrair yamo 'pi hi niyamyate / vyor apy asty avyutva kaivsth mde jane //MU_1,25.27// somo 'pi vyomatm eti mrto 'py eti khaanm / rugatm agnir apy eti kaivsth mde jane //MU_1,25.28// paramehy apy anihvn harate harim apy aja / bhavo 'py abhavat yti kaivsth mde jane //MU_1,25.29// kla akalatm eti niyati cpi nyate / kham apy lyate 'nante kaivsth mde jane //MU_1,25.30// aravyvcyadurdaratantrejtamrtin / bhuvanni viambyante kenacid bhramadyin //MU_1,25.31// ahakrakalm etya sarvatrntaravsin / na so 'sti triu lokeu yas teneha na bdhyate //MU_1,25.32// ilailakaapreu svasto divkara / vanapëavan nityam avaa paridolyate //MU_1,25.33// dhargolakam antassthasursuragaspadam / veyate dhiyacakrea pakvkoam iva tvac //MU_1,25.34// divi dev bhuvi nar ptle 'surabhogina / kalpit kalpamtrea nyante jarjar dam //MU_1,25.35// kma ca jagatnaraalabdhaparkrama / akrameaiva vikrnto lokam kramya valgati //MU_1,25.36// vasanto mattamtago madai kusumavaraai / moditakakupcakra ceto nayati vakratm //MU_1,25.37// anuraktganlokalocanlokitkti / spakartu mana akto na viveko mahn api //MU_1,25.38// paropakrakriy parrty paritaptay / buddha eva sukh manye svrthatalay dhiy //MU_1,25.39// utpannadhvasina klavaavnalaptina / sakhytu kena akyante kallol jvitmbudhe //MU_1,25.40// sarva eva nar mohd durpaptina / doagulmakasrag nigr janmajagale //MU_1,25.41// sakyate jagati janmaparamparsu lokasya tair iha kukarmabhir yur etat / kapdapalatktapakalpa ye phala na hi vicravido 'pi vidma //MU_1,25.42// adyotsavo 'yam tur ea tatheha ytr te bandhavas sukham ida sa vieabhoga / ittha mudhaiva kalayan svavikalpajlam lolapelavamatir galatha loka //MU_1,25.43// durvilsavarana nma sarga avias sarga rma: anyac ca tttitarm aramye manorame veha jagatsvarpe / na kicid apy eti tad arthajta yentivirntim upaiti ceta //MU_1,26.1// blye gate kalpitakelilole vayomge dradarūu kre / arrake jarjarat prayte vidyate kevalam eva loka //MU_1,26.2// jarturbhihat arrasarojin dratare vihya / kad gate jvitacacarke janasya sasrasaro viukam //MU_1,26.3// yad yad pkam upaiti nna tad tadeya natim tanoti / jarbharnalpanavaprasnavijarjar kyalat narm //MU_1,26.4// tnad sratarapravhagrastkhilnantapadrthajt / taasthasantoasuvkamlanikëadak vahatha loke //MU_1,26.5// arranau carmanibaddhabandh bhavmbudhv lulit bhramant / pravroyate pacabhir indriykhyair adho vahant makarair adhn //MU_1,26.6// tlatknanacrio 'm khata kmamahruheu / paribhramanta kapayanti kmam manomg no phalam pnuvanti //MU_1,26.7// kcchreu drstavidamohs svmyev anutsiktamano'bhirm / sudurlabhs samprati sundarbhir anhatntakara mahnta //MU_1,26.8// taranti mtagaghataraga rambudhi ye mayi te na r / rs ta eveha manastaraga ye hndriymbhodhim ima taranti //MU_1,26.9// akliaparyantaphalbhirm na dyate kasyacid eva kcit / kriy durhatacittavtter ym etya virntim upaiti loka //MU_1,26.10// krty jagad dikkuhara pratpai riy gha sattvabalena lakmm / ye prayanty akatadharmabandh na te jagaty sulabh manuy //MU_1,26.11// apy antarastha giriailabhitter vajrlaybhyantarasasthita v / sarva samynti samiddhavegs sarv riyas santatam pada ca //MU_1,26.12// putr ca dr ca dhana ca buddhy prakalpyate tta rasyana va / sarva tu tan nopakaroty athnte yatrtiramy viamrchanaiva //MU_1,26.13// vidayukto viamm avasthm upgata kyavayo'vasne / bhvn smaran svn abhidharmariktä jano jarvn abhidahyate 'nta //MU_1,26.14// kmrthadharmptikntarbhi kriybhir dau divasni ntv / ceta calad barhiapichalola virntim gacchatu kena pusa //MU_1,26.15// purogatair apy anavptarpais taragitugataragakalpai / kriyphalair daivavad upetair viambyate bhinnarucir hi loka //MU_1,26.16// imny amnti vibhvitni kryy aparyantamanorami / janasya jyjanarajanena jajarnta jarayanti ceta //MU_1,26.17// parni rni yath tar sametya janmu laya praynti / tathaiva loks svavivekahns sametya gacchanti kuto 'py ahobhi //MU_1,26.18// itas tato dratara vihtya praviya geha divasvasne / vivekilokrayisdhukarmarikte 'hni yte ka upaiti nidrm //MU_1,26.19// vidrvite atrujane samaste samgatym abhita ca lakmym / sevyanta etni sukhni yvat tvat samyti kuto 'pi mtyu //MU_1,26.20// kuto 'pi savardhitatuccharpair bhvair ambhi kaadanaai / vilobhyamn janat jagaty na vetty upytam aho na ytam //MU_1,26.21// yiysubhi klamukha kriyante janaiakais te hatakarmabandh / ye pnatm eva bald upetya arrabandhe nanu te bhavanti //MU_1,26.22// ajasram gacchati satvareyam anrata gacchati satvaraiva / kuto 'pi lol janat jagaty taragaml kaabhagureva //MU_1,26.23// prpahraikapar narm mano manohritay haranti / raktacchadë apadacacalkyo viadrum lolalats striya ca //MU_1,26.24// ito 'nyata copagat mudhaiva samnasaketanibaddhabhv / ytrsamsagasam nar kalatramitravyavahramy //MU_1,26.25// pradpakntiv iva bhuktabhridasv atisnehanibandhanūu / sasramysu calcalsu na jyate tattvam atttvikūu //MU_1,26.26// sasrasarambhakucakrikeyam prvpayobudbudabhagurpi / asvadhnasya janasya buddhau cirasthirapratyayam tanoti //MU_1,26.27// obhojjval dainyavad vina gus sthits samprati jarjaratve / vsan dratara prayt janasya hemanta ivbjinūu //MU_1,26.28// puna punar daivavad upetya svadehabhrea ktpakra / vilyate yatra taru kuhrair vsane tatra hi ka prasaga //MU_1,26.29// manoramasypy atidoavtter antar vightya samutthitasya / viadrumasyeva janasya sagd sdyate samprati mrchanaiva //MU_1,26.30// ks t do ysu na santi do ks t dio ysu na dukhadha / ks t praj ysu na bhaguratva ks t kriy ysu na nma my //MU_1,26.31// kalpbhidhnakaajvino 'pi kalpaughasakhykalane viric / ata kallini klajle laghutvadrghatvadhiyo 'py asaty //MU_1,26.32// sarvatra pëamay mahdhr md mah drubhir eva vk / msair jan pauruabaddhabhv nprvam astha vikrahnam //MU_1,26.33// lokyate cetanaynuviddha payonibaddho 'ucayo nabhasstha / pthagvibhgena padrthalakmy etaj jagan netarad asti kicit //MU_1,26.34// camatkti ceha manasviloke cetacamatkrakar narm / svapne 'pi sdho viaya kadcit keäcid apy eti na citrarp //MU_1,26.35// adypayte tv api kalpany kavallphalavanmahattve / udeti no 'lobhalavhatnm udravttntamay kathaiva //MU_1,26.36// dtum icchan padam uttamn svacetasaivopahato 'dya loka / pataty aaka paur adrikd nlavalldalavächayeva //MU_1,26.37// avntaranyastanirarthaksacchylatpattraphalaprasn / arra eva katasampada ca vabhradrum adyatan nar ca //MU_1,26.38// kvacij jan mrdavasundareu kvacit karleu ca sacaranti / dantarleu nirantareu vanntaaev iva kar //MU_1,26.39// dhtur navni divasa prati bhūani ramyi cvalulitkhilamnavni / kryi kaaphalapkahatodayni vismpayanti na ahasya mansi kem //MU_1,26.40// jana kmsakto vividhakukalvedanaparas samas svapne 'py asmi jagati sulabho ndya sujana / kriy dukhsagd vidhuravidhur nnam akhil na jne netavy katham iva da jvitamay //MU_1,26.41// anityatpratipdana nma sarga saptavias sarga rma: yac ceda dyate kicij jagat sthvarajagamam / tat sarvam asthira brahman svapnasagamasannibham //MU_1,27.1// ukasgarasako nikhto yo 'dya dyate / sa prtar abhrasavto nagas sampadyate mune //MU_1,27.2// yo vanavyhavistro vilŬhagagano 'cala / dinair eva sa yty urvsamat kpat ca v //MU_1,27.3// yad agam adya savta kaueyasragvilepanai / digambara tad eva vo dre viaritvae //MU_1,27.4// yatrdya nagara da vicitrcracacalam / tatraivodeti divasais sanyrayadhanvat //MU_1,27.5// ya pumn adya tejasv maalny adhitihati / sa bhasmakat rjan divasair eva gacchati //MU_1,27.6// arayn mahbhm y nabhomaalopam / patkcchditk saiva sampadyate pur //MU_1,27.7// y latvalit bhm bhty adya vipinval / divasair eva s yti mune marumahpadam //MU_1,27.8// salila sthalat yti sthal bhavati vribh / viparyasyati sarva hi sakëhmbuta jagat //MU_1,27.9// anitya yauvana blya arra dravyasacay / bhvd bhvntara ynti taragavad anratam //MU_1,27.10// vtttadpakaikhlola jagati jvitam / taitsphuraasak padrtharr jagattraye //MU_1,27.11// viparysam iya yti bhribhtaparampar / bjarir ivjasra prathamna puna puna //MU_1,27.12// manapavanaparyastabhribhtarajapa / ptotptaparvartavarbhinayabhƫit //MU_1,27.13// lakyate sthitir iya jgat janitabhram / nttveavivtteva sasrrabhana //MU_1,27.14// gandharvanagarkraviparysavidhyin / apgabhagurodravyavahramanoram //MU_1,27.15// taittaralam lokam tanvn puna puna / sasrarajan brahman nttamatteva rjate //MU_1,27.16// divass te mahntas te sampadas t kriy ca t / sarva smtipada yta ymo vayam api kat //MU_1,27.17// pratyaha kayam yti pratyaha jyate puna / adypi hatarpy nnto 'sy dagdhasaste //MU_1,27.18// tiryaktva puru ynti tiryaco naratm api / dev cdevat caite kim eveha vibho sthiram //MU_1,27.19// racayan ramijlena rtryahni puna puna / ativhya ravi kla vinvadhim kate //MU_1,27.20// brahm viu ca rudra ca sarv v bhtajtaya / nam evnudhvanti salilnva vìavam //MU_1,27.21// dyau kam vyur ka parvats sarito dia / vinavìavasyaitat sarva saukam indhanam //MU_1,27.22// dhanni bandhavo bhty mitri vibhav ca ye / vinabhayabhtasya sarva nrasat gatam //MU_1,27.23// svadante tvad evaite bhv jagati dhmata / yvat smtipatha yti na vinakurkasa //MU_1,27.24// kaam aivaryam yti kaam eti daridrat / kaa vigatarogatva kaam gatarogat //MU_1,27.25// pratikaa viparysadyin mahatmun / jagadbhramea ke nma dhmanto 'pi na mohit //MU_1,27.26// tamapakasamlabdha kaam kamaalam / kaa kanakaniyandakomallokasundaram //MU_1,27.27// kaa jaladanlbjamlvalitakoaram / kaam umararava kaa mkam avasthitam //MU_1,27.28// kaa trvilasita kaam arkea bhƫitam / kaam indukthlda kaa sarvabahiktam //MU_1,27.29// gampyaparay sthity sasthitanay / na bibhetha sasre dhro 'pi ka ivnay //MU_1,27.30// pada kaam ynti kaam ynti sampada / kaa janmtha maraa mune kim iva na kaam //MU_1,27.31// prg sd anya eveha jtas tv anyetaro dinai / apy ekarpa bhagavan kicid asti na susthitam //MU_1,27.32// ghaasya paat d paasypi ghaasthiti / na tad asti na yad da viparyasyati sasti //MU_1,27.33// area hata ra ekenpi ata hatam / prkt prabhut yts sarvam vartate jagat //MU_1,27.34// janateya viparysam ajasram anugacchati / jaaspandaparmart taragnm ivval //MU_1,27.35// blyam adya dinair eva yauvanars tato jar / dehe 'pi naikarpatva ksth bhyeu vastuu //MU_1,27.36// kaam nanditm eti kaam eti viditm / kaa saumyatvam yti sarvasmin naavan mana //MU_1,27.37// ita cnyad ita cnyad ita cnyad aya vidhi / racayan vastu nyti kheda llsv ivrbhaka //MU_1,27.38// cinoty unmdayaty atti nihanty hanti ctmast / jagajjtam ida dht ptotptaatair iha //MU_1,27.39// kaennyad dinennyat prtar anyad itas tata / racayan vacandako vidhir do na kenacit //MU_1,27.40// yad adya tat tu na prtar yat prtas tat tu ndya ca / yad anyad tu tan ndya sarvam vartatetarm //MU_1,27.41// santatnha dukhni sukhni viralni ca / satata rtryahnva vivartante nara prati //MU_1,27.42// virbhvatirobhvabhgino bhavabhvina / janasya sthirat ynti npado na ca sampada //MU_1,27.43// padt padam aya ppas sarvam padi ptayan / helvivalitea khalaklalavas sthita //MU_1,27.44// samaviamadavipkabhinns tribhuvanabhtaparamparphalaugh / samayapavanaptit patanti pratidinam tatasastidrumebhya //MU_1,27.45// virataviparysapratipdana nma sarga avias sarga rma: iti medhopadvgnidagdhe mahati cetasi / prasphuranti na bhog mgats sarassv iva //MU_1,28.1// pratyaha ctikautm eti sasrasasti / klapkavaollsiras nimbalat yath //MU_1,28.2// vddhim yti daurjanya saujanya yti tnavam / karajakarkae rjan pratyaha janacetasi //MU_1,28.3// bhajyate bhuvi maryd jhagity eva dia prati / ukeva mëaimik krakahinravam //MU_1,28.4// rjyebhyo bhogapgebhya cintvanto mahvar / nirastacintkalik varam ekntalat //MU_1,28.5// nnandya mamodyna na sukhya mama riya / na harya mamrth mymi manas saha //MU_1,28.6// anitya csukho lokas t tta durudvah / cpalopahata ceta katha ysymi nirvtim //MU_1,28.7// nbhinandmi maraa nbhinandmi jvitam / yath tihmi tihmi tathaiva vigatajvaram //MU_1,28.8// ki me rjyena ki bhogai kim arthena kim hitai / ahakravad etat sa eva galito mama //MU_1,28.9// janmvalivaratrym indriyagranthayo dh / ye lagns tadvimokrtha ye yatante ta uttam //MU_1,28.10// dalita mninlokair mano makaraketun / komala khuranipeai kamala kari yath //MU_1,28.11// adya cet svasthay buddhy munndra na cikitsyate / bhya cittacikitsy ka kilvasara kuta //MU_1,28.12// via viayavaiamya na via viam ucyate / janmntaraghn viay ekadehahara viam //MU_1,28.13// na sukhni na dukhni na mitri na bandhava / na jvita na maraa bandhya jasya cetasa //MU_1,28.14// tad bhavmi yath brahman prvparavid vara / vtaokabhayyso jas tathopadiu me //MU_1,28.15// vsanjlavalit dukhakaakasaka / niptotptabahal bhmarpjatav //MU_1,28.16// krakacogravinipea sohu akto 'smy aha mune / sasravyavahrottha nviamavaiasam //MU_1,28.17// ida nstdam astti vyavahrijanabhrama / dhunotda cala ceto rajorim ivnila //MU_1,28.18// ttantulavaprotajvasacayamauktikam / cidacchgatay nitya prakaa cittanyakam //MU_1,28.19// sasrahram arati klavylavibhƫaam / troaymy aham akrr vgurm iva kesar //MU_1,28.20// nhra hdayavy manastimiram u me / kenacij jnadpena bhinddhi tattvavid vara //MU_1,28.21// vidyanta eveha na te mahtman durdhayo na kayam pnuvanti / ye sagamenottamamnasn nitamsva nikarea //MU_1,28.22// yur vyuvighaitbjapaallambmbuvad bhagura bhog meghavitnamadhyavilasatsaudmincacal / lolo yauvanallanjalaraya cety kalayya druta mudraivdridhrpit nanu may citte cira ntaye //MU_1,28.23// sakalapadrthnsthpratipdana nma sarga ekonatrias sarga rma: evam abhyutthitnarthasrthasakaakoaram / jagad lokya nirmagna mano mananakardame //MU_1,29.1// mano me bhramatveda sambhrama copajyate / gtri parikampante pattrva jarattaro //MU_1,29.2// anptottamasantoacaryotsagkul mati / nyspad bibhetha blevlpabalevar //MU_1,29.3// vikalpebhyo luhanty et cntakaraavttaya / vabhrebhya iva sragyas tucchlambaviambit //MU_1,29.4// avivekspadabhra kae rƬh na satpade / andhakpam ivpann vark cakurdaya //MU_1,29.5// nvasthitim upyti na ca yti yathepsitam / cint jvevaryatt kntevpriyasadmani //MU_1,29.6// jarjarktya vastni tyajant bibhrat tath / mrgarntavallva dhtir vidhurat gat //MU_1,29.7// apahastitasarvrtham anavasthitir sthit / ghtvotsjya ctmnam avasthitir avasthit //MU_1,29.8// calitcalitenntar avaambhena me mati / daridrcchinnavkasya mleneva viambyate //MU_1,29.9// ceta cacalam bhogi bhuvanntarvihri ca / sambhrama na jahtda svavimnam ivmara //MU_1,29.10// ato 'tuccham anysam anupdhi gatabhramam / ki tat sthitipada sdhu yatra ak na vidyate //MU_1,29.11// sarvrambhasamrambhs sujan janakdaya / vyavahrapar eva katham uttamat gat //MU_1,29.12// lagnenpi kilgeu bahun bahumnada / katha sasrapakena pumn iha na lipyate //MU_1,29.13// k di samupritya bhavanto vtakalma / mahnto vicarantha jvanmukt mahay //MU_1,29.14// lobhayanto bhayyaiva viay bhogabhogina / bhagurkravibhav katham ynti bhavyatm //MU_1,29.15// mohamtagamdit kalakakalitntar / para prasdam yti emusaras katham //MU_1,29.16// sasra eva nivasa jano vyavaharann api / na bandha katham yti padmapattre payo yath //MU_1,29.17// tmavat tavad veda sakala janaya jagat / katham uttamatm eti manomanmatham aspan //MU_1,29.18// ka mahpurua pram upayta bhavodadhe / crenustyya jano yti na duktam //MU_1,29.19// ki tad yad ucita reya ki tat syd ucita phalam / vartitavya ca sasre katha nmsamajase //MU_1,29.20// tat tva kathaya me kicid yensya jagata prabho / vedmi prvpar dhtu ceitasysamasthitim //MU_1,29.21// hdaykaaina cetaso malamrjanam / yath me jyat brahmas tath nirvighnam cara //MU_1,29.22// kim iha syd updeya ki v heyam athetarat / katha virntim ytu ceta capalam adrivat //MU_1,29.23// kena pvanamantrea dussastivicik / myatyam anysam ysaatakri //MU_1,29.24// katha talatm antar nandatarumajarm / pracandra ivk rkm sdaymy aham //MU_1,29.25// prpyntapratm antar na ocmi yath puna / santo bhavantas tattvajs tathaivopadiantu mm //MU_1,29.26// anuttamnandapadapradhnavirntirikta hi mano mahtman / kadarthayantha bha vikalp vno vane deham ivlpajvam //MU_1,29.27// prayojana nma sarga trias sarga rma: proccavkacalatpattralambmbukaabhagure / yunatukalmduni dehake //MU_1,30.1// kedraviraadbhekakahatvakkoabhagure / vgurvalaye jantos suhtsvajanasagame //MU_1,30.2// vsanvtavalitakadtaiti sphue / mohaughamihikmeghe ghana sphrjati garjati //MU_1,30.3// ntyaty uttava cae lole lobhakalpini / suviksini sasphoam anarthakuajadrume //MU_1,30.4// krre ktntamrjre sarvabhtkhuhrii / arutaspandasacre kuto 'py upariptini //MU_1,30.5// ka upyo gati k v k cint kas samraya / keneyam aubhodark na bhavej jvitav //MU_1,30.6// na tad asti pthivy v divi deveu v kvacit / sudhiyas tuccham apy etad yan na yti naramyatm //MU_1,30.7// aya hi dagdhasasro nrandhrakalankula / katha susvdutm eti nraso mrkhat vin //MU_1,30.8// prativi kena krasnnena ramyatm / upaiti pupaubhrea madhuneva suvallar //MU_1,30.9// apamamalodeti klanenmtadyuti / manacandramasa kena tena kmakalakina //MU_1,30.10// dasasragatin ddavinin / kena v vyavahartavya sasravanavthiu //MU_1,30.11// rgadveamahrog bhogaprvtiptaya / katha jantor na bdhante sasrrayacria //MU_1,30.12// katha ca vravairgnau patatpi na dahyate / pvake prateneva rasena rasalin //MU_1,30.13// yasmt kila jagaty asmin vyavahrakriy vin / na sthitis sambhavaty abdhau patitasyjal yath //MU_1,30.14// rgadveavinirmukt sukhadukhavivarjit / knor dhahneva ikh nstha satkriy //MU_1,30.15// manomananamninys satpbhuvanatraye / kayo yukti vin nsti brta tm alam uttam //MU_1,30.16// vyavahravato yukty dukha nyti me yay / atha vvyavahrasya brta t gatim uttamm //MU_1,30.17// tat katha kena v ki v ktam uttamacetas / prva yenaiti virma parama pvana mana //MU_1,30.18// yath jnsi bhagavas tath mohanivttaye / brhi me sdhavo yena yya nirdukhat gat //MU_1,30.19// atha v td brahman yuktir yadi na vidyate / na vakti mama v kacid vidyamnm api sphuam //MU_1,30.20// svaya caiva na cpnomi t virntim anuttamm / tad aha tyaktasarveho nirahakrat gata //MU_1,30.21// na bhokye na pibmy ambu nha paridadhe 'mbaram / karomi nha vypra snnadnandikam //MU_1,30.22// na ca tihmi kryeu sampatsv paddasu ca / na kicid abhivächmi dehatygd te mune //MU_1,30.23// kevala vigatako nirmamo gatamatsara / maunam eveha tihmi lipikarmasv ivrpita //MU_1,30.24// atha kramea santyajya savsocchvsasavidam / sannivea tyajmmam anartha dehanmakam //MU_1,30.25// nham asya na me deha mymy asnehadpavat / sarvam eva parityajya tyajmda kalevaram //MU_1,30.26// ity uktavn amalatakarbhirmo rmo mahattaravivekaviksicet / tƫ babhva purato mahat ghann kekravaramavad iva nlakaha //MU_1,30.27// rghavaprano nma sarga ekatrias sarga vlmki: vadaty eva manomohavinivttikara vaca / rme rjvapattrke tasmin rjakumrake //MU_1,31.1// sarve babhvus tatrasth vismayotphullalocan / dhtmbar deharuhair gira rotum ivodgatai //MU_1,31.2// virmavsanpstasamastabhavavsan / muhrtam amtmbhodhivcvilulit iva //MU_1,31.3// t giro rmabhadrasya tasya citrrpitair iva / sarut ӭukair antar nandaparipvarai //MU_1,31.4// vasihavivmitrdyair munibhis sasadi sthitai / jayantaghipramukhair mantribhir mantrakovidai //MU_1,31.5// npair daarathaprakhyai paurai praavdibhi / smantai rjaputrai ca brhmaair brahmavdibhi //MU_1,31.6// tath bhtyair amtyai ca pajarasthai ca pakibhi / krŬmgair gataspandais turagair gatacarvaai //MU_1,31.7// kausalypramukhai caiva nijavtyanasthitai / santabhƫarvair aspandair vanitgaai //MU_1,31.8// udynavallnilayair viakanilayair api / akubdhapakatatibhir vihagair viratravai //MU_1,31.9// siddhair nabhacarai caiva tath gandharvakinnarai / nradavysapulahapramukhair munipugavai //MU_1,31.10// anyai ca devadeveavidydharamahoragai / rmasya t vicitrrth mahodr gira rut //MU_1,31.11// atha tƫ sthitavati rme rjvalocane / tasmin raghukulkaakasamasundare //MU_1,31.12// sdhuvdagir srdha siddhasrthasamrit / vitnakasam vyomna pupavi papta ha //MU_1,31.13// mandrakoavirntabhramaradvandvandin / madirmodasaundaryamuditonmadamnav //MU_1,31.14// vyomavtavinunneva trak parampar / patiteva dharpha svargastrhasitaccha //MU_1,31.15// viv ekaaranmeghalavvalir iva cyut / haiyyagavnapinm riteva parampar //MU_1,31.16// himavir ivodr mukthracayopam / aindav ramimleva krormm ivtati //MU_1,31.17// kijalkmodavalit bhramadbhgakadambak / stkragyadmodamadhurniladolit //MU_1,31.18// prabhramatketakavyh prasaratkairavotkar / prapatatkundavalay valatkuvalaylay //MU_1,31.19// pritganrmaghacchdanacatvar / udgrvapuravstavyavaranrvilokit //MU_1,31.20// nirabhrotpalasakavyomavir ankul / adaprv sarvasya janasya janitasmay //MU_1,31.21// adaprv siddhaughakarotkarasamrit / s muhrtacaturbhge pupavi papta ha //MU_1,31.22// pritasabhloke nte kusumavarae / imn siddhagalpä uruvus te sabhsada //MU_1,31.23// kalpa siddhasensu bhramadbhir abhito divam / aprvam adya tv asmbhi ruta rutirasyanam //MU_1,31.24// yad anena kilodram ukta raghukulendun / vtargatay tad dhi vkpater apy agocaram //MU_1,31.25// aho vata mahat puyam adysmbhir ida rutam / vaco rmamukhodbhtam amthldaka dhiya //MU_1,31.26// upaammtasundaram dard adhigatottamatpadam ea yat / kathitavn ucita raghunandanas sapadi tena vaya pratibodhit //MU_1,31.27// nabhacarasdhuvdo nma sarga dvtrias sarga siddh: pvanasysya vacasa proktasya raghuketun / niraya rotum ucita vakyama maharibhi //MU_1,32.1// nradavysapulahapramukh munipugav / gacchatv avighnena sarva eva maharaya //MU_1,32.2// patma parita puym et darath sabhm / nrandhrakanakmbhoj nalinm iva apad //MU_1,32.3// vlmki: ity uktv s samastaiva vyomvsanivsin / papta sabh tatra divy muniparampar //MU_1,32.4// agrasthitamarutpharaadvamunvar / payapnaghanaymavysamecakitntar //MU_1,32.5// bhgvagirapulastydimuninyakamait / cyavanoddlakoraaralomdiplit //MU_1,32.6// parasparaparmard dussasthnamgjin / lolkamlvalay sukamaaludhri //MU_1,32.7// trvalir ivnyo'nya ktaobhtiyin / kausum vir anyeva dvityevrkamaal //MU_1,32.8// trjla ivmbhodo vyso hy atra vyarjata / traugha iva tur nrado 'tra vyarjata //MU_1,32.9// devev iva surdha pulastyo 'tra vyarjata / ditya iva devnm agir ca vyarjata //MU_1,32.10// athsy siddhaseny patanty nabhaso rast / uttasthau munisampr tad darath sabh //MU_1,32.11// mirbht virejus te nabhacaramahcar / parasparavtgbh bhsayanto dio daa //MU_1,32.12// veughavtakar llkamaladhria / drvkurkrntaikhs sacƬmaimrdhaj //MU_1,32.13// jakaaprakapil maulimlitamastak / prakohagkavalay mikyavalaynvit //MU_1,32.14// cravalkalasavts srakkaueyvaguhit / vilolamekhalp calanmuktkalpina //MU_1,32.15// vasihavivmitrau tn pjaym satu kat / arghyai pdyair vacobhi ca nabhacaramahgan //MU_1,32.16// sarvcrea siddhaugha pjaym sa bhpati / siddhaugho bhpati caiva kualapranavrttay //MU_1,32.17// tais tai praayasarambhair anyo'nya prptasatkriy / upvian viareu nabhacaramahcar //MU_1,32.18// vacobhi pupavarea sdhuvdena cbhita / rma ta pjaym su pura praatam sthitam //MU_1,32.19// s cakre ca tatrsau rjalakmy virjita / vivmitro vasiha ca vmadeva ca mantria //MU_1,32.20// nrado devaputra ca vysa ca munipugava / marcir atha durvs munir girasas tath //MU_1,32.21// kratu pulastya pulaha aralom munvara / vtsyyano bharadvjo vlmkir munipugava //MU_1,32.22// uddlaka cka ca aryti cyavanas tath / ƫmap ca ghtrci ca luir vluis tath //MU_1,32.23// ete cnye ca bahavo vedavedgaprag / jtajey mahtmnas sasthits tatra nyak //MU_1,32.24// vasihavivmitrbhy saha te nraddaya / idam cur ancn rmam namitnanam //MU_1,32.25// aho vata kumrea kalyagualin / vg ukt paramodravirgarasagarbhi //MU_1,32.26// parinihitavkyrthasubodham ucita sphuam / udra priyacaryrham avihvalam aviplutam //MU_1,32.27// abhivyaktapadaspaam ia pua ca tuimat / karoti rghavaprokta vaca kasya na vismayam //MU_1,32.28// atd ekatamasyaiva sarvodracamatkte / psitrthrpaaikntadak bhavati bhrat //MU_1,32.29// kumra tv vin kasya vivekaphalalin / eva viksam yti prajvanalat nav //MU_1,32.30// prajdpaikh yasya rmasyeva hdi sthit / prajvalaty alam lokakri sa pumn smta //MU_1,32.31// raktamssthiyantri bahny atitatni ca / padrthn apakaranti nsti teu sacetanam //MU_1,32.32// janmamtyujardukham anuynti puna puna / vimanti na sasra paava parimohit //MU_1,32.33// kathacit kvacid evaiko dyate vimalaya / prvparavicrrho yathyam arisdana //MU_1,32.34// anuttamacamatkraphals subhagamrtaya / bhavy hi viral loke sahakradrum iva //MU_1,32.35// samyagdir jagajjtau svavivekacamatkti / asmin bhavyamatv antar iyam anyeva dyate //MU_1,32.36// sulabhs subhag lok phalapallavalina / jyante taravo dee na tu candanapdap //MU_1,32.37// vk prativane santi satya suphalapallav / na tv aprvacamatkro lavagas sulabhas sad //MU_1,32.38// jyotsneva tamahasas sutaror iva majar / pupd modalekheva d rmc camatkti //MU_1,32.39// asmd uddmadaurtmyadaivanirmanirmite / dvijendr dagdhasasrt sro hy atyantadurlabha //MU_1,32.40// yatante srasamprptau ye yaonidhayo dhiy / dhany dhuri sat gays ta eva puruottam //MU_1,32.41// na rmea samo 'stha triu lokeu kacana / vivekavn udrtm mahtm ceti no mati //MU_1,32.42// sakalalokacamatktikrio 'py abhimata yadi rghavacetasa / phalati no tad ime vayam eva hi sphuatara munayo hatabuddhaya //MU_1,32.43// siddhamunvardisabhpatana nma sarga vairgyaprakaraa samptam nma sarga 2. Prakaraa: Mumukuvyavahra prathamas sarga vlmki: nradeneti mahat vacasy ukte sabhgata / rmam agragata prty vivmitro 'py uvca ha //MU_2,1.1// vivmitra: tava rghava nsty anyaj jeya jnavat vara / svayaiva skmay buddhy sarva vijtavn asi //MU_2,1.2// kevala mrjanmtra mang evopayujyate / svabhvavimale nitya subuddhimakure tava //MU_2,1.3// bhagavadvysaputrasya ukasyeva matis tava / virntimtram evntar jtajeypy apekate //MU_2,1.4// rma: bhagavadvysaputrasya ukasya bhagavan katham / dhiypy dau na virnta virnta ca dhiy puna //MU_2,1.5// vivmitra: tmodantasama rma varyamnam ima may / ӭu vystmajodanta janmanm antakraam //MU_2,1.6// yo 'yam ajanavarbho nivio hemaviare / prve tava pitur vyso bhagavn bhskaradyuti //MU_2,1.7// asybhd induvadanas tanayo nayakovida / uko nma mahprjo yajo mrtyeva sasthita //MU_2,1.8// pravicrayato lokaytrm alam im hdi / taveva kila tasypi viveka udabhd bham //MU_2,1.9// tensau svavivekena svayam eva mahmate / vicrya sucira cru yat satya tad avptavn //MU_2,1.10// svaya prpte pare vastuny avirntamans tata / neda vastv iti vivsa nsv tmany upyayau //MU_2,1.11// kevala virarmsya ceto vigatacpalam / bhogebhyo bhribhagebhyo dhardbhya iva ctaka //MU_2,1.12// ekad so 'malaprajo merv ekntasasthitam / papraccha pitara bhakty kadvaipyana munim //MU_2,1.13// sasrìambaram ida katham abhyutthita mune / katha ca praama yti kiyat kasya kadeti ca //MU_2,1.14// iti pena munin vysenkhilam tmaje / yathvad amala prokta vaktavya vidittman //MU_2,1.15// ajsia prvam etad aham ity atha tatpitu / sa uka uddhay buddhy na vkya bahv amanyata //MU_2,1.16// vyso 'pi bhagavn buddhv putrbhipryam dam / pratyuvca puna putra nha jnmi tattvata //MU_2,1.17// janako nma bhplo vidyate vasudhtale / yathvad vetty asau vedya tasmt sarvam avpsyasi //MU_2,1.18// pitrety ukta uka pryt sumeror vasudhtalam / videhanagar prpa janakenbhiplitm //MU_2,1.19// vedito 'sau yëkair janakya mahtmane / dvri vysasuto rja uko 'tra sthitavn iti //MU_2,1.20// jijsrtha ukasysv stm evety avajay / uktv babhva janakas tƫ saptadinny api //MU_2,1.21// tata praveaym sa janaka ukam aganam / tatrhni sa saptaiva tathaivvasad unman //MU_2,1.22// atha praveaym sa janako 'ntapura ukam / rj na dyate tvad iti saptadinni tam //MU_2,1.23// tatronmadbhi kntbhir bhojanair bhogasacayai / janako llaym sa uka aisamnanam //MU_2,1.24// te bhogs tni dukhni vysaputrasya tan mana / na jahrur mandapavano baddhapham yathcalam //MU_2,1.25// kevala saamas svaccho maun muditamnasa / atihad atra sa ukas sampra iva candram //MU_2,1.26// parijtasvabhva ta uka sa janako npa / nya mudittmnam avalokya nanma ha //MU_2,1.27// nieitajagatkrya prptkhilamanoratha / kim psita tavety u ktasvgatam ha tam //MU_2,1.28// uka: sasrìambaram ida katham abhyutthita guro / katha praamam yti yathvat kathayu me //MU_2,1.29// vivmitra: janakeneti pena ukasya kathita tath / tad eva yat pur prokta tasya pitr mahtman //MU_2,1.30// uka: svayam eva may prvam etaj jta vivekata / etvad eva pena pitr me samudhtam //MU_2,1.31// bhavatpy ea evrtha kathito vgvid vara / ea eva ca vkyrtha streu paridyate //MU_2,1.32// yathya svavikalpotthas svavikalpaparikayt / kyate dagdhasasro nissra iti nicaya //MU_2,1.33// tat kim etan mahbho satya brhi mammalam / tvatto virmam pnoti ceto m bhramatj jagat //MU_2,1.34// janaka: nta paratara kacin nicayo 'sty aparo mune / svayam etat tvay jta guruta ca puna rutam //MU_2,1.35// avyucchinna cidtmaika pumn astha netarat / sa sakalpavad baddho nissakalpa ca mucyate //MU_2,1.36// yena tv etat sphua jta jeya tasya mahtmana / bhogebhyo viratir jt dyd v sakald iha //MU_2,1.37// tava cla mahvra matir viratim gat / bhogebhyo drgharogebhya kim anyat paripcchasi //MU_2,1.38// na tath prat jt sarvajnamahnidhe / tihatas tapasi sphre pitus tava yath tava //MU_2,1.39// vysd adhika evha vysaiyo 'pi tatsuta / bhogecchtnaveneha matto 'py abhyadhiko bhavn //MU_2,1.40// prpta prptavyam akhila bhavat pracetas / na dye patasi brahman muktas tva bhrntim utsja //MU_2,1.41// anuias sa ity eva janakena mahtman / viarma ukas tƫ svacche paramavastuni //MU_2,1.42// vtaokabhayyso nirha chinnasaaya / jagma ikhara meros samdhyartham aninditam //MU_2,1.43// tatra varasahasri nirvikalpasamdhin / daa sthitv amsv tmany asnehadpavat //MU_2,1.44// vyapagatakalankalakauddhas svayam amaltmani pvane pade 'sau / salilakaa ivmbudhau mahtm vigalitabhedam athaikat jagma //MU_2,1.45// ukanirva nma sarga dvityas sarga vivmitra: tasya vysatanjasya matimtrpamrjanam / yathopayukta te rma tvad evopayujyate //MU_2,2.1// jeyam etena vijtam aeevanvara / svadante 'smai na yad bhog rog iva sumedhase //MU_2,2.2// jtajeyasya manaso nnam etad dhi lakaam / na svadante samagri bhogavndni yat puna //MU_2,2.3// bhogabhvanay yti bandho drhyam avastuja / tayaiva ntay yti bandho jagati tnavam //MU_2,2.4// vsantnava rma moka ity ucyate budhai / padrthavsandrhya bandha ity abhidhyate //MU_2,2.5// tmatattvbhigamana bhavati pryao nm / punar viayavairasya kadarthd upajyate //MU_2,2.6// samyak payati yas tajjo jtajeyas tu paita / na svadante bald eva tasmai bhog mahtmane //MU_2,2.7// yaaprabhtin yasmai hetunaiva vin puna / bhuvi bhog na rocante sa jvanmukta ucyate //MU_2,2.8// jeya yvan na vijta tvat tta na jyate / viayev aratir jantor marubhmau lat yath //MU_2,2.9// ata eva hi vijtajeya viddhi raghdvaha / yad ena rajayanty et na ramy bhogabhmaya //MU_2,2.10// rmo yad etaj jnti tad vastv ity eva sanmukht / karya cittavirmo rghavasyopajyate //MU_2,2.11// kevala kevalbhvavirnti samapekate / rmabuddhi arallakmr jalaviramaa yath //MU_2,2.12// atrsya cittavirntyai rghavasya mahtmana / yukti kathayatu rmn vasiho bhagavn ayam //MU_2,2.13// raghm ea sarve prabhu kulagurus sad / sarvajas sarvadar ca triklmaladarana //MU_2,2.14// vasiha bhagavan prva kaccit smarasi yat svaya / vayor vairantyartha reyase ca mahtmanm //MU_2,2.15// niadhdrer munn ca snau saralasakule / upadia bhagavat jna padmabhuv bahu //MU_2,2.16// yena yuktimat brahma jneneya hi vsan / sasr nnam yti ama ymeva bhsvat //MU_2,2.17// tad eva yuktimaj jeya rmyntenivsine / brahmann upadiu tva yena virntim eyati //MU_2,2.18// kadarthan ca naivai rmo hi gatakilbia / nirmale makure vaktram ayatnenaiva bimbati //MU_2,2.19// taj jna sa ca strrthas tad vaidagdhyam akhaitam / sacchiyya viraktya sdho yad upadiyate //MU_2,2.20// aiyyviraktya yat kicid upadiyate / tat prayty apavitratva gokra vadtv iva //MU_2,2.21// vtargabhayakrodh nirmam galitainasa / vadanti tvd yat tu tatra virmyatha dh //MU_2,2.22// ity ukte gdhiputrea vysanradaprvak / munayas te tam evrtha sdhu sdhv ity apjayan //MU_2,2.23// athovca mahtej rja prve vyavasthita / brahmeva brahmaa putro vasiho bhagavn muni //MU_2,2.24// vasiha: mune yad diasi me tad avighna karomy aham / kas samarthas samartho 'pi sat laghayitu vaca //MU_2,2.25// aha hi rjaputr rmdn manastama / jnenpanaymy adya dpeneva nitama //MU_2,2.26// smarmy akhaita sarva sasrabhramantaye / niadhdrau pur prokta yaj jna padmajanman //MU_2,2.27// vlmki: iti nigaditavn asau mahtm parikarabandhaghtavandyatej / akathayad idam ajatopantyai paramapadaikavibodhana vasiha //MU_2,2.28// vivmitravkya nma sarga ttyas sarga vasiha: prvam ukta bhagavat yaj jna padmajanman / sargdau lokantyartha tad ida kathaymy aham //MU_2,3.1// rma: kathayiyasi vistr bhagavan mokasahit / ima tvat kaa jta saaya me nivraya //MU_2,3.2// pit ukasya sarvajo gurur vyso mahmuni / videhamukto na katha katha muktas suto 'sya sa //MU_2,3.3// vasiha: paramrkaprakntas trijagattrasareava / utpatyotpatya ln ye na sakhym upaynti te //MU_2,3.4// vartamne ca ys santi trailokyagaakoaya / akyante naiva sakhytu t ca kcana kenacit //MU_2,3.5// bhaviyanti parmbhodhau jagatsargataragak / ye t ca parisakhytu sakathaiva na vidyate //MU_2,3.6// rma: y bht y bhaviyantyo jagatsargaparampar / ts vicraa yukta vartamnsu k kath //MU_2,3.7// vasiha: tiryakpuruadevder yo yo rma vinayati / tasminn eva pradee 'sau tadaiveda prapayati //MU_2,3.8// tivhikanmnntas svahdy eva jagattrayam / vyomni cittaarrea vyomtmnubhavaty aja //MU_2,3.9// eva mt mriyante ca mariyanti ca koaya / bhtn y jaganty sm uditni pthak pthak //MU_2,3.10// durvtabhkampa iva picatrastablavat / muktlvmale vyomni nauspandataruynavat //MU_2,3.11// svapnasavittipuravat smtijtakhavkavat / jagatsasaraa svntar mto 'nubhavati svayam //MU_2,3.12// tatrtiparimena tad eva ghanat gatam / iha loko 'yam ity eva jvke vijmbhate //MU_2,3.13// punas tatraiva janmehmaradyanubhtimn / paraloka kalpayati mtas tatra tath puna //MU_2,3.14// tadantar anye purus tem antas tath pare / sasr iti bhntme kadaldalaphavat //MU_2,3.15// na pthvydimahbhtaga na ca jagatkram / mtn santi tatrpi tathpy e jagadbhram //MU_2,3.16// avidyaivam ananteya nnprasavalin / jan sarid drgh jagatsargataragi //MU_2,3.17// paramrthmbudhau sphre rma sargataragak / bhyo bhyo vivartante ta evnye ca bhria //MU_2,3.18// sarvatas sad kecit kulakramamanoguai / kecid ardhena sad kecic ctivilaka //MU_2,3.19// ima vysamuni tatra dvtria sasmarmy aham / yathsambhavay jnad darasamnay //MU_2,3.20// dvdanyadhiyas tatra kulkrehitais sam / daa sarvasamkr i kulavilaka //MU_2,3.21// adypy anye bhaviyanti vysavlmkayas tath / bhgvagirapulasty ca tathaivthnya eva ca //MU_2,3.22// nnsuraridevn gas sambhya bhria / utpadyante vilyante kadcic ca pthak pthak //MU_2,3.23// brahmadvsaptates tret sd asti bhaviyati / sa evnya ca loka ca tva cha ceti vedmy aham //MU_2,3.24// kramesya muner ittha vysasydbhutakarmaa / salakyate 'vatro 'ya daamo drghadarina //MU_2,3.25// abhma vysavlmkiyukt vayam anekaa / abhma vayam eveme nnkrs samay //MU_2,3.26// bhvyam adypy aneneha nanu vrëaka puna / bhyo 'pi bhrata nma svetihsa kariyati //MU_2,3.27// ktv vedavibhga ca ntvnena kula prathm / brahmatva ca tato gatv bhvya vaidehamoki //MU_2,3.28// vtaokabhaya nto nirvo gatakalpana / jvanmukto jitaman vyso 'yam iti varita //MU_2,3.29// vittabandhuvayakarmavidyvijnaceitai / samni santi bhtni sarge sarge puna puna //MU_2,3.30// kvacit sargaatais tni bhavanti na bhavanti v / kadcid api myeyam ittham antavivarjit //MU_2,3.31// gacchatya viparysa bhribhtaparampar / bjarir ivjasra upyamna puna puna //MU_2,3.32// tenaiva sanniveena tathnyena puna puna / sargkr pravartante tarag klavridhe //MU_2,3.33// vastntakaraa kavikalpas svarpasramaya / paramaammtatptas tihati vidvn nirvaraa //MU_2,3.34// bhyo bhyas sargnubhavana nma sarga caturthas sarga vasiha: saumymbutve taragatve salilasymbut yath / samaivbdhau tathdehasadehatvavimuktat //MU_2,4.1// [rma]: sadeh vstv adeh v muktat viayena va / ansvditabhojyasya kuto bhojynubhtaya //MU_2,4.2// jvanmukta munireha kevala hi padrthavat / payma purato nsya punar vidmo 'ntarayam //MU_2,4.3// vasiha: sadehdehamuktn bheda ko 'bhedarpim / yad evmbu taragatve saumyatve 'pi tad eva tat //MU_2,4.4// na mang api bhedo 'sti sadehdehamuktayo / saspando 'stv atha vspando vyur eva kilnila //MU_2,4.5// sadeh v videh v muktat na pramspadam / asmkam asys tu yad svaikatsty avibhgin //MU_2,4.6// tasmt praktam eveda ӭu ravaabhƫaam / mayopadiyamna tva jnam ajndhyananam //MU_2,4.7// sarvam eveha hi sad sasre raghunandana / samyakprayuktt sarvea paurut samavpyate //MU_2,4.8// iha hndor ivodeti talhldana hdi / parispandaphalaprptau paurud eva nnyata //MU_2,4.9// pauruaspandaphalavad da pratyakato na yat / kalpita mohibhir mandair daiva kicin na vidyate //MU_2,4.10// sdhpadeastrea yan mano'gaviceitam / tat paurua tat saphalam anyad unmattaceitam //MU_2,4.11// yo yam artha kmayate tad artha cehate kramt / avaya tam avpnoti na ced ardhn nivartate //MU_2,4.12// pauruea prayatnena trailokyaivaryasundarm / kacit privieo hi akrat samupgata //MU_2,4.13// pauruea prayatnena sahasmbhoruhspadm / kacid eva cidullso brahmatm adhigacchati //MU_2,4.14// srea pururthena svenaiva garuadhvajm / kacid eva pumn ea puruottamat gata //MU_2,4.15// paurueaiva yatnena lalanvalanktim / arr kacid eveha gata candrrdhacƬatm //MU_2,4.16// prktana caihika ceti dvividha viddhi pauruam / prktano 'dyatanenu pururthena jyate //MU_2,4.17// yatnavadbhir dhbhysai prajotshasamanvitai / meravo 'pi nigryante kaiva prkpaurue kath //MU_2,4.18// straniyantritapauruaparam puruasya puruat y syt / abhimataphalabharasiddhyai bhavati hi sny tv anarthya //MU_2,4.19// kasyäcit svayam tmadussthitivat puso day anair agulyagranipŬitaikaculukd cmabindur bahu / kasyäcij jalariparvatapuradvpntarlakt kartavyocitasavibhgakarae pthv na pthv bhavet //MU_2,4.20// pauruopakramaa nma sarga pacamas sarga vasiha: pravttir eva prathama yathstra vihrim / prabheva varabhedn sdhan sarvakarmam //MU_2,5.1// manas vächyate yat tu yathstra na karma / sdhyate mattallsau mohan nrthasdhan //MU_2,5.2// yath sacetyate yena tath tennubhyate / svakarmaiveti vstv any vyatirikt na daivadk //MU_2,5.3// ucchstra strita ceti paurua dvividha smtam / tatrocchstram anarthya paramrthya stritam //MU_2,5.4// dvau huv iva yudhyete pururthau samsamau / tmya cnyadya ca jayaty atibalas tayo //MU_2,5.5// anartha prpyate yatra stritd api paurut / anarthakartur balavat tatra jeya svapauruam //MU_2,5.6// para pauruam ritya dantair dantn vicrayan / ubhenubham udyukta prktana paurua jayet //MU_2,5.7// prktana pururtho 'sau m niyojayatti dh / bald adhaspadkry pratyakd adhik na s //MU_2,5.8// tvat tvat prayatnena yatitavya svapauruam / prktana paurua yvad aubha myati svayam //MU_2,5.9// doa myaty asandeha prktano 'dyatanair guai / dnto 'tra hyastanasya doasydyaguai kaya //MU_2,5.10// asaddaivam adha ktv nityam udyuktay dhiy / sasrottaraa bhtyai yatetdhtum tmani //MU_2,5.11// na gantavyam anudyogais smya puruagardabhai / udyogas tu yathstra lokadvitayasiddhaye //MU_2,5.12// sasrakuhard asmn nirgantavya svaya balt / paurua yatnam ritya harievripajart //MU_2,5.13// pratyaha pratyaveketa nara caritam tmana / santyajet paubhis tulya rayet satpuruocitam //MU_2,5.14// kicit kntnnapndikalila komala ghe / vrae ka ivsvdya vaya krya na bhasmast //MU_2,5.15// ubhena paurueu ubham sdyate phalam / aubhenubha nitya daiva nma na kicana //MU_2,5.16// pratyakadam utsjya yo 'numnamans tv asau / svabhujbhym imau sarpv iti prekya palyatm //MU_2,5.17// daiva samprerayati mm iti mugdhadhiy mukham / adarehadn dv lakmr nivartate //MU_2,5.18// tasmt puruayatnena viveka pram rayet / tmajnamayrthni stri pravicrayet //MU_2,5.19// citte cintayatm artha yathstra nijehitai / asasdhayatm eva mƬhn dhig durpsitam //MU_2,5.20// paurua ca na cnanta na yan nmbhivächyate / na yatnenpi mahat tailam sdyate 'mana //MU_2,5.21// yath ghaa parimito yath parimita paa / niyata parimastha pururthas tathaiva va //MU_2,5.22// sa ca strrthasatsagasamcrair nija phalam / dadtti svabhvo 'yam anyathnarthasiddhaye //MU_2,5.23// svarpa pauruasyaitad eva vyavaharan nara / yti niphalayatnatva na kadcana kacana //MU_2,5.24// dainyadridryadukhrt apy anye puruottam / paurueaiva yatnena yt devendratulyatm //MU_2,5.25// blyc caivam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rthas samprpyate hi tai //MU_2,5.26// iti pratyakato dam anubhta ruta ktam / daivottham iti manyante ye hats te kubuddhaya //MU_2,5.27// lasya yadi na bhavej jagaty anartha ko na syd bahudhaniko bahuruto v / lasyd iyam avanis sasgarnt sampr narapaubhi ca nirdhanai ca //MU_2,5.28// blye gate 'viratakalpitakelilole paugaamaanavayaprabhti prayatnt / satsagamai padapadrthavibuddhabuddhi kuryn naras svaguadoavicrani //MU_2,5.29// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_2,5.30// pauruasthpana nma sarga ahas sarga vasiha: tasmt prkpaurua daiva nnyat tat projjhya drata / sdhusagamasacchstrair jvam uttrayed balt //MU_2,6.1// yath yath prayatnas syd bhaved u phala tath / iti pauruam evsti daivam astu tad eva va //MU_2,6.2// dukhd yath dukhakle h kaam iti kathyate / hkaaabdaparyyas tath h daivam ity api //MU_2,6.3// prksvakarmetarkra daiva nma na vidyate / bla prabalapuseva taj jetum iha akyate //MU_2,6.4// hyastano dua cra credya cru / yathu ubhat yti prktana kukta tath //MU_2,6.5// tajjayya yatante ye na lbhalavalampa / te mƬh prkt dns sthit daivaparya //MU_2,6.6// pauruea kta karma daivd yad abhinayati / tatra nayitur jeya paurua balavattaram //MU_2,6.7// yad ekavntaphalayor apy eka nyakoaram / tatra prayatnas sphuritas tath tadrasasavida //MU_2,6.8// yat praynti jagadbhvs sasiddh api sakayam / kayakrakayatnasya tatra jeya mahad balam //MU_2,6.9// bhikuko magalebhena npo yat kriyate balt / tad amtyebhapaur prayatnasya mahat phalam //MU_2,6.10// pauruennam kramya yath dantair vicryate / alpa pauruam kramya tath rea cryate //MU_2,6.11// anubhta hi mahat lghava yatnalinm / yathea viniyujyante te tai karmasu loavat //MU_2,6.12// aktasya paurua dyam adya vpi yad bhavet / tad daivam ity aaktena buddham tmany abuddhin //MU_2,6.13// bhtn balavadbhtayatno daivam iti sthitam / tasthum apy adhihtvatm etat sphua mitha //MU_2,6.14// strmtyebhapaurm avikalpy svabhvadh / s y bhikukarjyasya kartr dhartr prajsthite //MU_2,6.15// aihika prktana hanti prktano 'dyatana balt / sarvad puruaspandas tatrnudvegavä jay //MU_2,6.16// dvayor adyatanasyaiva pratyakd balit bhavet / daiva jetum ato yatnair blo yneva akyate //MU_2,6.17// meghena nyate yad v vatsaroprjit ki / meghasya pururtho 'sau jayaty adhikayatnavn //MU_2,6.18// krameoprjite 'py arthe nae kry na khedit / na bala yatra me akta tatra k paridevan //MU_2,6.19// yan na aknomi tasyrthe yadi dukha karomy aham / tad amnitamtyor me yukta pratyaharodanam //MU_2,6.20// deaklakriydravyavaato visphuranty am / sarva eva jagadbhv jayaty adhikayatnavn //MU_2,6.21// tasmt pauruam ritya sacchstrais satsamgamai / prajm amalat ntv sasrmbunidhi tara //MU_2,6.22// prktana caihika cemau pururthau phaladrumau / aihika pururtha ca jayaty abhyadhikas tayo //MU_2,6.23// karma ya prktana tuccha na nihanti ubhehitai / ajo jantur ano 'sau vmanassukhadukhayo //MU_2,6.24// yas tdracamatkras sadcravihravn / sa niryti jaganmohn mgendra pajard iva //MU_2,6.25// kacin m prerayaty evam ity anarthakukalpane / yas sthito dam utsjya tyjyo 'sau drato 'dhama //MU_2,6.26// vyavahrasahasri yny upynti ynti ca / yathstra vihartavya teu tyaktv sukhsukhe //MU_2,6.27// yathstram anucchinn maryd svm anujjhata / upatihanti sarvi ratnny ambunidher iva //MU_2,6.28// svrthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena s siddhyai strayantrit //MU_2,6.29// kriyys spandadharmiys svrthasdhakat svayam / sdhusagamasacchstratkaybhyhyate dhiy //MU_2,6.30// ananta samatnanda paramrtha vidur budh / sa yebhya prpyate 'tyanta te sevy strasdhava //MU_2,6.31// prktana paurua tac ced daivaabdena kathyate / tad yuktam etad etasmin nmni npavadmahe //MU_2,6.32// mƬhai prakalpita daivam anyad yais te kaya gat / nitya svapaurud eva lokadvayahita bhavet //MU_2,6.33// hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,6.34// karmalakavad da paurud eva yat phalam / mƬha pratyakam utsjya daivamohe nimajjati //MU_2,6.35// sakalakraakryavivarjita nijavikalpabald upakalpitam / tad anapekya hi daivam asanmaya raya ubhaya pauruam tmana //MU_2,6.36// strais sadcaritajbhitadeadharmair yat kalpita phalam atva ciraprarƬham / tasmin hdi sphurati no 'param eti cittam agval tadanu pauruam etad hu //MU_2,6.37// buddhvaiva pauruaphala puruatvam etad tmaprayatnaparataiva sadaiva kry / ney tatas saphalat paramm athsau sacchstrasdhujanapaitasevanena //MU_2,6.38// daivapauruavicracrubhi cetas caritam tmapauruam / nityam eva jayatti bhvitai krya ryajanasevanodyama //MU_2,6.39// janmaprabandhamayam mayam ea jvo buddhvaihika sahajapauruam eva siddhyai / nti nayatv avitathena varauadhena pena tuiparapaitasevanena //MU_2,6.40// daivanirkaraa nma sarga saptamas sarga vasiha: prpya vydhivinirmukta deham alpdhivedhitam / tathtmna samdadhyd yath bhyo na jyate //MU_2,7.1// daiva puruakrea yo 'tivartitum icchati / iha cmutra ca jayet sa samprbhivächitam //MU_2,7.2// ye samudyogam utsjya sthit daivaparya / te dharmam arthakmau ca nayanty tmavidvia //MU_2,7.3// savitspando manasspanda indriyaspanda eva ca / etni pururthasya rpy ebhya phalodaya //MU_2,7.4// yath savedana cetas tathntasspandam cchati / tathaiva kya calati tathaiva phalabhoktt //MU_2,7.5// blyam etat sasiddha yatra tatra yath tath / daiva tu na kvacid dam ato jayati pauruam //MU_2,7.6// pururthena deveagurur ea bhaspati / ukro daityendragurut pururthena csthita //MU_2,7.7// dainyadridryadukhrt api sdho narottam / paurueaiva yatnena yt devendratulyatm //MU_2,7.8// mahnto vibhavìhy ye nncaryasamray / paurueaiva doea naraktithit gat //MU_2,7.9// bhvbhvasahasreu dasu vividhsu ca / svapauruavad eva vivtt bhtajtaya //MU_2,7.10// strato guruta caiva svata ceti trisiddhat / sarvatra pururthasya na daivasya kadcana //MU_2,7.11// aubheu samvia ubhev evvatrayet / yatnena cittam ity u sarvastrrthasagraha //MU_2,7.12// yac chreyo yad atuccha ca yad apyavivarjitam / tat tad cara yatnena putreti guravas sthit //MU_2,7.13// yath yath prayatno me phalam u tath tath / ity aha paurud eva phalabh na tu daivata //MU_2,7.14// paurud dyate siddhi pauruo dhmat krama / daivam vsanmtra dukhe pelavabuddhiu //MU_2,7.15// pratyakapramukhn nitya pramt paurua krama / phalato dyate loke dentaragamdika //MU_2,7.16// bhokt tpyati nbhokt gant gacchati ngati / vakt vakti na cvakt paurua saphala nm //MU_2,7.17// pauruea durantebhyas sakaebhyas subuddhaya / samuttaranty ayatnena na tu mkataynay //MU_2,7.18// yo yo yath prayatate sa sa tadvat phalaikabhk / na tu tƫ sthiteneha kenacit prpyate phalam //MU_2,7.19// ubhena pururthena ubham sdyate phalam / aubhenubha rma yathecchasi tath kuru //MU_2,7.20// pururthaphalaprptir deaklavad iha / prpt cirea ghra v ysau daivam iti smt //MU_2,7.21// na daiva dyate dy na ca lokntare sthitam / ukta daivbhidhnena sva loke karmaa phalam //MU_2,7.22// puruo jyate loke vardhate kyate puna / na tatra dyate daiva jaryauvanablyavn //MU_2,7.23// ded dentaraprptir hastasthadravyadhraam / vypra ca tathgn pauruea na daivata //MU_2,7.24// arthaprpakakryaikaprayatnaparat budhai / prokt pauruaabdena sarvam sdyate 'nay //MU_2,7.25// anarthaprptikryaikaprayatnaparat tu y / sokt pronmattaceeti na kicit prpyate 'nay //MU_2,7.26// kriyys spandadharmiys svrthasdhakat svayam / sdhusagamasacchstratkayonnyate dhiy //MU_2,7.27// ananta samatnanda paramrtha svaka vidu / tad yebhya prpyate yatnt te sevy strasdhava //MU_2,7.28// sacchstrdiguo maty sacchstrdigun mati / vardhete te mitho 'bhyst sarobdv iva klata //MU_2,7.29// blyd alam abhyastai strasatsagamdibhi / guai puruayatnena svo 'rthas samprpyate hita //MU_2,7.30// pauruea jit daitys sthpit bhuvanakriy / racitni jagantha viun na tu daivata //MU_2,7.31// jagati puruakrakrae 'smin kuru raghuntha cira tath prayatnam / vrajasi tarusarspbhidhn subhaga yath na dam aaka eva //MU_2,7.32// pauruapratipdana nma sarga aamas sarga vasiha: nktir na ca karmi nspada na parkrama / tan mithyjnavat prauha daiva nma kim ucyate //MU_2,8.1// svakarmaphalasamprptv idam ittham itva y / giras t daivanmnait prasiddhi samupgat //MU_2,8.2// tathaiva mƬhamatibhir daivam astti nicaya / tto duravabodhena rajjv iva bhujagama //MU_2,8.3// hyastan dukriybhyeti obh satkriyay yath / adyaiva prktan tasmd yatnt satkryavn bhava //MU_2,8.4// mƬhnumnasasiddha daiva yasysti durmate / daivd dho 'stu m veti vaktavya tena pvake //MU_2,8.5// daivam eveha cet karma pusa kim iva ceay / snnadnancra daivam eva kariyati //MU_2,8.6// ki v stropadeena mko 'ya purua kila / sacryate tu daivena ki kasyehopadiyate //MU_2,8.7// na ca nisspandat loke deha avat vin / spand ca phalasamprptis tasmd daiva nirarthakam //MU_2,8.8// na cmrtena daivena mrtasya sahakartt / hastdn hata caiva na daivena kvacit ktam //MU_2,8.9// manobuddhivad apy etad daiva nehnubhyate / gopla kila prjais tena daivam asat sad //MU_2,8.10// buddhe cet pthag anyo 'rthas saiva cet knyat tayo / kalpan v prama cet paurua ki na kalpyate //MU_2,8.11// nmrtes tena sago 'sti nabhaseva vapumata / mrta ca dyate lagna tasmd daiva na vidyate //MU_2,8.12// viniyokttha bhtnm asty anyas taj jagattraye / erat bhtavndni daiva sarva kariyati //MU_2,8.13// daivenettha niyukto 'smi ki karomda sthitam / samvsanavg e na daiva paramrthata //MU_2,8.14// mƬhai prakalpita daiva tatpars te kaya gat / prjs tu pururthena padam uttamam gat //MU_2,8.15// ye r ye ca vikrnt ye prj ye ca pait / tais tai kair iva loke 'smin vada daiva pracakyate //MU_2,8.16// klavidbhir vinirt yasysti cirajvit / sa cej jvati sachinnairs tad daivam uttamam //MU_2,8.17// klavidbhir vinirta pitya yasya rghava / anadhypita evsau tajja ced daivam uttamam //MU_2,8.18// vivmitrea munin daivam utsjya drata / paurueaiva samprpta brhmaya rma nnyath //MU_2,8.19// ambhir aparai rma puruair munit gatai / paurueaiva samprpt cira gaganagmit //MU_2,8.20// utsdya devasaght cakrus tribhuvanodare / paurueaiva yatnena smrjya dnavevar //MU_2,8.21// lnaram bhogi jagad jahrur ojas / paurueaiva yatnena dnavebhyas surevar //MU_2,8.22// rma pauruayuktyaiva salila dhryate na v / cira karaake yukty na daiva tatra kraam //MU_2,8.23// haradnasarambhavibhramabhramabhmiu / aktat dyate rma na daivasyauadher iva //MU_2,8.24// sakalakraakryavivarjita nijavikalpavad upakalpitam / tvam anavekya hi daivam asanmaya raya ubhaya pauruam uttamam //MU_2,8.25// daivanirkaraa nma sarga navamas sarga rma: bhagavan sarvadharmaja pratihm alam gatam / yal loke tad vada brahman daivam eva kim ucyate //MU_2,9.1// vasiha: paurua sarvakry kart rghava netarat / phalabhokt ca sarvatra na daiva tatra kraam //MU_2,9.2// daiva na kicit kurute na ca bhukte na vidyate / na dyate ndriyate kevala kalpaned //MU_2,9.3// siddhasya paurueeha phalasya phalalinm / ubhubh v sampattir daivaabdena kathyate //MU_2,9.4// pauruopanat nityam iniasya vastuna / prptir ipy ani v daivaabdena kathyate //MU_2,9.5// bhv tv avayam evrtha pururthaikasdhana / yas so 'smil lokasaghte daivaabdena kathyate //MU_2,9.6// na tu rghava lokasya kasyacit kicid eva hi / daivam kakalpa hi karoti na karoti v //MU_2,9.7// pururthasya siddhasya ubhubhaphalodaye / idam ittha sthitir iti yoktis tad daivam ucyate //MU_2,9.8// ittha mambhavad buddhir ittha me nicayo hy abht / iti karmaphalvptir yoktis tad daivam ucyate //MU_2,9.9// iniaphalvptv evam ityarthavcakam / vsanmtravaco daivam ity eva kathyate //MU_2,9.10// rma: bhagavan sarvadharmaja prg yat karmopasacitam / tad etad daivam ity uktam apama katha tvay //MU_2,9.11// vasiha: sdhu rghava jnsi ӭu vakymi te 'khilam / daiva nstti te yena sthir buddhir bhaviyati //MU_2,9.12// y magn vsan prva babhva kila bhria / saiveya karmabhvena n pariati gat //MU_2,9.13// jantur yadvsano nma tatkarm bhavati kat / anyakarmnyabhva cety etan naivopapadyate //MU_2,9.14// grmago grmam pnoti pattanrth ca pattanam / yo yo yadvsanas tat tat sa sa prayatate tath //MU_2,9.15// yad eva tvrasavegd iha karma kta pur / tad eva daivaabdena paryyea hi kathyate //MU_2,9.16// eva daiva svakarmi karma prauh svavsan / vsan manaso nny mano hi puruas smta //MU_2,9.17// yad daiva tni karmi karma sdho mano hi tat / mano hi puruas tasmd daiva nstti nicaya //MU_2,9.18// ekam eva mano jantor yath prayatate hi yat / nna tat tad avpnoti svata eva na daivata //MU_2,9.19// mana citta vsan ca karma daiva svanicaya / rma punicayasyaits sajs sadbhir udht //MU_2,9.20// evanm hi puruo dhabhvanay yath / nitya prayatate rma phalam pnoty ala tath //MU_2,9.21// eva puruakrea sarvam eva raghdvaha / prpyate netareeha tasmt sa ubhado 'stu te //MU_2,9.22// rma: prktana vsanjla niyojayati m yath / mune tathaiva tihmi kpaa ki karomy aham //MU_2,9.23// vasiha: ata eva hi he rma reya prpnoi vatam / svaprayatnopantena paurueaiva nnyath //MU_2,9.24// dvividho vsanvyha ubha caivubha ca te / prktano vidyate rma dvayor ekataro 'tha v //MU_2,9.25// vsanaughena uddhena tatra ced adya nyase / tat kramea ubhenaiva pada prpnoi vatam //MU_2,9.26// atha ced aubho bhvas tv yojayati sakae / prktanas tad asau yatnj jetavyo bhavat balt //MU_2,9.27// prja cetanamtra tva na dehas tva jatmaka / tad eva cetasy anyena cet tat tva kveva vidyase //MU_2,9.28// anyas tv cetayati cet tat tvayy asati ko 'para / kam ima cetayet tasmd anavasth na vstav //MU_2,9.29// ubhubhbhy mrgbhy vahant vsansarit / pauruea prayatnena yojany ubhe pathi //MU_2,9.30// aubheu samvia ubhev evvatrayet / svamana pururthena balena balin vara //MU_2,9.31// aubhc calita yti ubha tasmd aptarat / janto citta tu pauvat tasmt tat playet sad //MU_2,9.32// samatsntvanenu na drgiti anai anai / pauruea prayatnena playec cittablakam //MU_2,9.33// vsanaughas tvay prvam abhysena ghankta / ubho vpy aubho rma ubham adya ghankuru //MU_2,9.34// prgabhysavad yt yad te vsanodayam / tadbhysasya sphalya viddhi tvam arimardana //MU_2,9.35// idnm api te yti ghanat vsannagha / abhysavaatas tasmc chubhbhysam uphara //MU_2,9.36// prva ced ghanat yt nbhyst tava vsan / vardhiyate tu nednm api tta sukh bhava //MU_2,9.37// sandigdhym api bha ubham eva samhara / asy tu vsanvddhau ubhd doo na kacana //MU_2,9.38// yad yad abhyasyate loke tanmayenaiva bhyate / ity kumra prjeu da sandehavarjitam //MU_2,9.39// ubhavsanay yuktas tad atra bhava bhtaye / para pauruam ritya vijityendriyapacakam //MU_2,9.40// avyutpannaman yvad bhavn ajtatatpada / gurustrapramais tu nirta tvad cara //MU_2,9.41// tata kayapkena nna vijtavastun / ubho 'py asau tvay tyjyo bhvanaugho nirdhin //MU_2,9.42// yad atisubhagam ryasevita tac chubham anustya manojabhvabuddhy / adhigamaya pada sad vioka tad anu tad apy avamucya sdhu tiha //MU_2,9.43// karmavicro nma sarga daamas sarga vasiha: ata pauruam ritya reyase nityabndhavam / ekgra kuru citta tva ӭu ceda vaco mama //MU_2,10.1// avntarbhiptni svrƬhni manoratham / paurueendriyy u sayamya samat naya //MU_2,10.2// ihmutra ca siddhyartha pururthaphalapradm / mokopyamay vakye sahit srasammitm //MU_2,10.3// apunargrahayntas tyaktv sasravsanm / samprau amasantov dyodray dhiy //MU_2,10.4// saprvparavkyrthavicraviaydtam / manas samarasa ktv snusandhnam tmani //MU_2,10.5// sukhadukhakayakara mahnandaikasdhanam / mokopyam ito rma vakyama ima ӭu //MU_2,10.6// im mokakath rutv saha sarvair vivekibhi / pada ysyasi nirdukha no yatra na vidyate //MU_2,10.7// idam ukta purkalpe brahma paramehin / sarvadukhakayakara paramvsana dhiya //MU_2,10.8// rma: kenokta kraeneda brahman prva svayambhuv / katha ca bhavat prptam etat kathaya me prabho //MU_2,10.9// vasiha: asty anantavilstm sarvagas sarvasaraya / cidko 'vintm pradpas sarvavastuu //MU_2,10.10// spandspandasamkrt tato viur ajyata / spandamnarasprt taragas sgard iva //MU_2,10.11// sumerukarikt tasya digdald dhdaymbujt / trakkesaravata parameh vyajyata //MU_2,10.12// vedavedrthadeveamunimaalamlitam / so 'sjat sakala sarga vikalpaugha yath mana //MU_2,10.13// jambudvpasya koe 'smin vare bhratanmani / sa sasarja jana putrair dhivydhipariplutam //MU_2,10.14// bhvbhvaviartham utptadhvasatatparam / sarge 'smin bhtajtnm pyyanakara param //MU_2,10.15// janasya tasya dukha sa dv sakalalokakt / jagma karum a putradukhd yath pit //MU_2,10.16// ka ete hatn dukhasynto hatyum / syd iti kaam ekgra cintaym sa bhtapa //MU_2,10.17// iti sacintya bhagavn sasarja punar vara / tapo dharma ca dna ca satya trthni caiva ha //MU_2,10.18// etat sv punar deva cintaym sa bhtakt / pus nnena sarvasya dukhasynta iti svayam //MU_2,10.19// nirva nma parama sukha yena punar jana / na jyate na mriyate taj jnd eva labhyate //MU_2,10.20// sasrottarae jantor upyo jnam eva hi / tapo dna tath trtham apya prakrtita //MU_2,10.21// tat tvad dukhamokrtha janasysya mahtmana / pratyagra taraopyam u prakaaymy aham //MU_2,10.22// iti sacintya bhagavn brahm kamalasasthita / manas parisakalpya mm utpditavn imam //MU_2,10.23// kuto 'py utpanna evu tato 'ha samupasthita / pitus tasya pura ghram rmer rmir ivnagha //MU_2,10.24// kamaaludharo nthas sakamaalun may / skamlas skamla sa praamybhivdita //MU_2,10.25// ehi putreti mm uktv sa svbjasyottare dale / ukle 'bhra iva tu yojaym sa pin //MU_2,10.26// mgakttipardhno mgakttinijmbaram / mm uvca pit brahm sa hasas srasa yath //MU_2,10.27// muhrtamtra te putra ceto vnaracacalam / ajnam abhyviatu aa aadhara yath //MU_2,10.28// iti tenu aptas san vicrasamanantaram / aha vismtavn sarva svarpam amala dvija //MU_2,10.29// athha dnat ytas sthitas sambuddhay dhiy / dukhaokbhisantapto jto jana ivdhama //MU_2,10.30// kaa sasranmya doa katham ivgata / iti cintitavn antas tƫm eva vyavasthita //MU_2,10.31// athbhyadht sa m tta putra ki dukhavn asi / dukhopaghta m pccha sukh nitya bhaviyasi //MU_2,10.32// tata pas sa bhagavn may sakalalokakt / haimapadmadalasthena sasravydhibheajam //MU_2,10.33// katha nma mahad dukham aya sasra gata / katha ca kyate jantor iti pena tena me //MU_2,10.34// taj jna subahu prokta yaj jtv pvana param / aha pitur api prya kildhika iva sthita //MU_2,10.35// tato viditavedya m nijapraktim sthitam / sa uvca jagatkart vakt sakalakraam //MU_2,10.36// penjapada ntv pcchakas tva may kta / putrsya jnasrasya samastajanasiddhaye //MU_2,10.37// idn ntapas tva para bodham upgata / sasthito 'ham ivaiktm kanaka kanakd iva //MU_2,10.38// gacchedn mahphe jambudvpntarasthitam / sdho bhratavara tva loknugrahahetun //MU_2,10.39// tatra kriykapars tvay putra mahdhiya / upadey kriykakramea kramalina //MU_2,10.40// viraktacitt ca tath mahpraj virgia / upadeys tvay sdho jnennandadyin //MU_2,10.41// iti tena niyukto 'ha pitr kamalayonin / iha rghava tihmi yvad bhtaparampar //MU_2,10.42// kartavyam asti mama neha hi kicid eva sthtavyam ity abhiman bhuvi sasthito 'smi / santay satatasuptadhiyeva vtty krya karomi na ca kicid aha karomi //MU_2,10.43// jnvataraa nma sarga ekdaas sarga vasiha: etat te kathita sarva jnvataraa bhuvi / may svam hita caiva kamalodbhavakalpitam //MU_2,11.1// tad ida parama jna rotum adya tavnagha / bham utkahita ceto mahatas suktodayt //MU_2,11.2// rma: katha brahman bhagavato loke jnvatrae / sargd anantara buddhi pravtt paramehina //MU_2,11.3// vasiha: parame brahmai brahm svabhvavaatas svayam / jtas spandamayo nityam rmir ambunidhv iva //MU_2,11.4// svaivam tata sarga sargasya sakal gat / bhtabhavyabhaviyatsth dadara paramevara //MU_2,11.5// satkriykramaklasya ktde kaya gate / moham lokya lokn kruyam agamat prabhu //MU_2,11.6// tato mm varas sv jnenyojya csakt / visasarja mahphe lokasyjnantaye //MU_2,11.7// yathha prahitas tena tathnye 'pi maharaya / sanatkumrapramukh nraddy ca bhria //MU_2,11.8// kriykramea puyena tath jnakramea ca / manomahmayottabdham uddhartu lokam rit //MU_2,11.9// maharibhis tatas tais tu ke ktayuge pur / kramt kriykrame uddhe pthivy tanut gate //MU_2,11.10// kriykramavidhnrtha marydniyamya ca / pthagdeavibhgena bhpl parikalpit //MU_2,11.11// bahni smtistri yajastri cvanau / dharmakmrthasiddhyartha kalpitny uditny atha //MU_2,11.12// klacakre vahaty asmis tato vigalite krame / pratyaha bhojanapare jane lyarjanonmukhe //MU_2,11.13// dvandvni sampravttni viayrtha mahbhujm / dayat sampraytni bhtni bhuvi bhria //MU_2,11.14// tato yuddha vin bhp mah playitu kramt / asamarths tad yt prajbhis saha dnatm //MU_2,11.15// te dainypanodrtha samyaksikramya ca / tato 'smaddibhi prokt mahatyo jnadaya //MU_2,11.16// adhytmavidy teneya prva rjasu varit / tadanu prast loke rjavidyety udht //MU_2,11.17// rjavidy rjaguhyam adhytmagrantham uttamam / jtv rghava rjna par nirdukhat gat //MU_2,11.18// atha rjasv atteu bahuv amalakrtiu / asmd daarathd rma jto 'dya tvam ihvanau //MU_2,11.19// tava ctiprasanne 'smi jta manasi pvanam / nirnimittam ida cru vairgyam arimardana //MU_2,11.20// sarvasyaiva hi bhavyasya sdhor api vivekina / nimittaprva vairgya jyate rma rjasam //MU_2,11.21// ida tv aprvam utpanna camatkrakara satm / tavnimitta vairgya sttvika svavivekajam //MU_2,11.22// bbhatsa viama dv ko nma na virajyate / sat tttamavairgya vivekd eva jyate //MU_2,11.23// te mahnto mahpraj nimittena vinaiva hi / vairgya jyate ye ta evmalamnas //MU_2,11.24// svavivekacamatkraparmaraviraktay / rjate hi dhiy jantur yuveva vanamlay //MU_2,11.25// parmya vivekena sasraracanm imm / virga ye 'dhigacchanti ta eva puruottam //MU_2,11.26// svavivekavad eva vicryeda puna puna / indrajla parityjya sabhybhyantara balt //MU_2,11.27// manam pada dainya dv ko na virajyate / tad vairgya para reyas svato yad abhijyate //MU_2,11.28// aktrimavirgas tva mahattm alam gata / yogyo 'si jnasrasya bjasyeva mdusthalam //MU_2,11.29// prasdt parameasya nthasya paramtmana / tvdasya ubh buddhir vivekam anudhvati //MU_2,11.30// kriykramea mahat tapas niyamena ca / dnena trthaytrbhi ciraklavivekata //MU_2,11.31// dukte kayam panne paramrthavicrae / kkatlyayogena buddhir janto pravartate //MU_2,11.32// kriypars tvad ala cakrvttibhir dt / bhramantha jan yvan na payanti para padam //MU_2,11.33// yathbhtam ima dv sasra tanmay dhiyam / parityajya para ynti nirln gaj iva //MU_2,11.34// viameyam ananteh rma sasrasasti / dehamukt mahtantur vin jna na nayati //MU_2,11.35// jnayuktiplavenaiva sasrbdhi sudustaram / mahdhiyas samuttr netarea raghdvaha //MU_2,11.36// tm im jnayukti tva sasrmbhodhitrim / ӭuvvahito buddhy nityvahitaynay //MU_2,11.37// yasmd anantasarambh jagato dukhartaya / ciryntar dahanty et vin yuktim anindita //MU_2,11.38// tavttapdni dvandvadukhni rghava / jnayukti vin kena sahyat ynti sdhuu //MU_2,11.39// patanti pratipada yathkla dahanti ca / dukhacint nara mƬha tam agniikh iva //MU_2,11.40// prja vijtavijna samyagdarinam dhaya / na dahanti vana varadabdam agniikh iva //MU_2,11.41// dhivydhiparvarte sasramarumrute / kubhite 'pi na tattvajo bhajyate kalpavkavat //MU_2,11.42// tattva jtum ato yatnd dhmn eva hi dhmat / prmika prabuddhtm praavya praaynvita //MU_2,11.43// prmikasya pasya vaktur uttamacetas / yatnena vacana grhyam aukeneva kukumam //MU_2,11.44// atattvajam andeyavacana vgvid vara / ya pcchati nara tasmn nsti mƬhataro 'para //MU_2,11.45// prmikasya tajjasya vaktu pasya yatnata / nnutihati yo vkya nnyas tasmn nardhama //MU_2,11.46// tajjattajjate prva vaktur nirya kryata / ya karoti nara prana pcchakas sa mahmati //MU_2,11.47// anirya pravaktra bla prana karoti ya / adhama pcchakas sa syn na mahrthasya bhjanam //MU_2,11.48// prvparasamdhnakamabuddhv anindite / pa prjena vaktavya ndhame paudharmii //MU_2,11.49// prmikrthayogyatva pcchakasyvicrya v / yo vakti tam iha prj prhur mƬhatama naram //MU_2,11.50// tvam atva gudhra pcchako raghunandana / aha ca vaktu jnmi sa ca yogo 'yam vayo //MU_2,11.51// yad aha vacmi tad yatnt tvay abdrthakovida / etad vastv iti nirya hdi kryam akhaita //MU_2,11.52// mahn asi virakto 'si tajjo 'si janatsthitau / tvayi vastu lagaty anta kukummbu yathuke //MU_2,11.53// uktvadhnaparam paramrthavivecan / viaty artha tava praj jalamadhyam ivrkabh //MU_2,11.54// yad yad vacmi tavdeya hdi krya prayatnata / na cet praavya evha na tvayeha nirarthakam //MU_2,11.55// mano hi capala rma sasravanamarkaam / sarodhya hdi yatnena rotavy paramrthadh //MU_2,11.56// avivekinam ajnam asajjanarati janam / cira dratara ktv pjany hi sdhava //MU_2,11.57// nitya sajjanasamparkd viveka upajyate / vivekapdapasyaite bhogamokau phale smte //MU_2,11.58// mokadvre dvrapl catvra parikrtit / amo vicras santoa caturthas sdhusagama //MU_2,11.59// ete sevy prayatnena catvro dvau trayo 'tha v / dvram udghayanty ete mokarjaghe balt //MU_2,11.60// eka v sarvayatnena prs tyaktv samrayet / etasmin vaage ynti catvro 'pi vaa yata //MU_2,11.61// saviveko hi strasya jnasya tapaso dyute / bhjana bhƫakro bhskaras tejasm iva //MU_2,11.62// ghanatm upayta hi prajmndyam acetasm / yti sthvaratm ambu jìyt pëatm iva //MU_2,11.63// tva tu rghava saujanyaguastrrthadibhi / viksitntakaraas sthita padma ivodaye //MU_2,11.64// im jnada rotum avaboddhu ca sanmate / arhasy uddhtakaras tu jantur vdhvani yath //MU_2,11.65// vairgybhysayogena samasaujanyasampad / tat pada prpyate rma yatra no na vidyate //MU_2,11.66// strais sujanasamparkaprvakais sutapodamai / dau sasramuktyartha prajm evbhivardhayet //MU_2,11.67// sasraviavkograsekam spadam padm / ajana mohayminy maurkhya yatnena nayet //MU_2,11.68// etad eva ca maurkhyasya parama viddhi nanam / yad ida prekyate stra kicitsasktay dhiy //MU_2,11.69// dursarpagartena maurkhyea hdi valgat / cetas sakocam yti carmgnv iva yojitam //MU_2,11.70// prje yathrthabhteya vastudi prasdati / dg ivendau nirambhodasakalmalamaale //MU_2,11.71// prvparavicrrthacructuryalin / saviks matir yasya sa pumn iti kathyate //MU_2,11.72// vikasitena sitena manomu varavicraatalaroci / guavat hdayena virjase tvam amalena nabha ain yath //MU_2,11.73// vaktpcchakalakaa nma sarga dvdaas sarga vasiha: paripraman mnya prau jnsi rghava / vetsi cokta ca tenha pravtto vaktum dart //MU_2,12.1// rajastamobhy rahit uddhasattvnuptinm / matim tmani sasthpya jna rotu sthiro bhava //MU_2,12.2// vidyate tvayi sarvaiva pcchakasya guval / vaktur gul ca mayi ratnarr jaladhau yath //MU_2,12.3// ttavn asi vairgya viveksagaja mune / candraknta ivrdratva lagnacandrakarotkara //MU_2,12.4// ciram aiavd eva tavbhyso 'sti sadguai / uddhai uddhasya drghai ca padmasyevtisantatai //MU_2,12.5// ata ӭu kath vakye tvam evsy hi bhjanam / na hi candra vin uddh saviks kumudvat //MU_2,12.6// ye kecana samrambh y ca kcana daya / te ca t ca pade de niea ynti vai amam //MU_2,12.7// yadi vijnavirntir na bhaved bhavyacetasa / tad asy sastau sdhu cint sohu saheta ka //MU_2,12.8// paraprpty vilyante sarv mananavttaya / kalpntrkagasagt kulaailail iva //MU_2,12.9// dussah rma sasraviveavicik / yogagruamantrea pvanena pramyati //MU_2,12.10// sa ca yogas sujanena saha strrthavicrt | paramrthajnamayo labhyate eva | (MU_2,12.11) avayam iha hi vicre kte sakaladukhaparikayo bhavatti mantavyam | (MU_2,12.12) nto vicradayo 'vahelay draavy | vicravaata puruea sakalam idam dhipajara sarpea tvacam iva paripakv parityajya vigatajvarea talntakaraena vinoda iva jagad akhilam lokyate samyagdaranavat | (MU_2,12.13) asamyagdaranavato hi para dukham idam | viamo hy ayam atitar sasrarogo bhogva daati | asir iva cchinatti | ara iva vedhayati | rajjur iva veayati | pvaka iva dahati | rtrir ivndhayati | aakitapariptitaparuapëa iva vivakaroti | harati prajm | nayati sthitim | ptayati mohndhakpe | tay jarjarkaroti | na tad asti kicid dukha sasr yan npnoti | (MU_2,12.14) duranteya kila viayaviamaviavicik | yadi na cikitsyate tad atitar narakanagaranikaraphalnubandhin tat tat karoti | yatra itsiatapta utpalatìanam | agnidho himvaseko | 'gavikartana candanacakrakaracan | ghradvtnta paripeo 'gaparimlanam | anavaratnalajvlvicalitacmaranrcanikaranipto nidghavinodanadhrghakaravaraam | irachedas sukhanidr | mkkaraa pavamudr mahn upacaya | (MU_2,12.15) tad evavidhe kaacesahasradrue sasracapalayantre 'smin rghava nvahel kartavy | avayam ida hi vicrayam | (MU_2,12.16) eva cvaboddhavyam yath kilsti vicrc chreyo'vptir iti | (MU_2,12.17) anyac ca raghukulendo | yadi naite mahnto munayo maharaya ca vipr ca rjna ca jnakavacenvaguhitaarrs tat katham adukhakam api dukhamay tamovttiprvaka sasrakadarthanm anubhavantas satatam eva muditamanasas tihanti | (MU_2,12.18) iha hi | vikautuk vigatavikalpaviplav yath sthit hariharapadmajdaya / narottams samadhigattmadpaks tath sthit jagati vibuddhabuddhaya //MU_2,12.19// tath ca | parike mohe galati ca ghane 'jnajalade parijte tattve samadhigata tmany abhimate / vicryryais srdha galitavapuor v sadasator dhiy de tattve ramaam aana jgatam idam //MU_2,12.20// anyac ca rghava | prasanne cittattve hdi savibhave valgati pare sambhogbhtsv akhilakalandiu pura / ama yntūv antakaraaghaansv hitarasa dhiy de tattve ramaam aana jgatam idam //MU_2,12.21// anyac ca | rathas sphro dehas turagaracan cendriyagati parispando vtd aham akalitnantaviama / paro vrvg deh jagati viharmty anaghay dhiy de tattve ramaam aana jgatam idam //MU_2,12.22// tattvamhtmyapratipdana nma sarga trayodaas sarga vasiha: et dim avaabhya putmnas subuddhaya / vicaranty asamunnaddh mahnto 'bhyudit iva //MU_2,13.1// na ocanti na ycante na vächanti ubhubham / sarvam eva ca kurvanti kurvanti na ca kicana //MU_2,13.2// svastham evvatihanti svastha kurvanti ynti ca / heyopdeyatpakarahits svtmani sthit //MU_2,13.3// ynti ca na cynti vana ynti na ynti ca / na kurvanty api kurvanti na vadanti vadanti ca //MU_2,13.4// ye kecana samrambh y ca kcana daya / heydeyado ys t kyante 'dhigate pade //MU_2,13.5// parityaktasamasteha mano madhuravttimat / sarvatas sukham abhyeti candrabimba iva sthitam //MU_2,13.6// api nirmananrambham apy astkhilakautukam / tmany eva na mty antar indv iva rasyanam //MU_2,13.7// na karotndrajlni nnudhvati vsanm / blacpalam utsjya pram eva virjate //MU_2,13.8// evavidh hi vttaya tmatattvvalokanl labhyante | nnyata | tasmd vicretmnveavya upsanyo jtavyo yvajjva puruea netarad iti | (MU_2,13.9) svnubhtes sustrasya guro caivaikavkyat / yatrbhysena tentm santatenvalokyate //MU_2,13.10// avahelitastrrthair avajtamahjanai / kam apy pada prpto na mƬhais samatm iyt //MU_2,13.11// na vydhir na via npat tath nmsti bhtale / khedya svaarrastha maurkhyam eva yath nm //MU_2,13.12// kicitsasktabuddhn ravya stram ida yath / maurkhypaha tath stram anyad asti na kicana //MU_2,13.13// ida ravya sukhakara kathdntasundaram / aviruddham aeea stravkyrthabandhun //MU_2,13.14// pado y duruttr y ca tucch kuyonaya / ts t maurkhyt prasyante khadirt kaak iva //MU_2,13.15// vara arvahastasya calgravthiu / bhikrtham aana rma na maurkhyahatajvitam //MU_2,13.16// imam lokam sdya mokopyamaya jana / andhatm eti na puna kacin mohatamasy api //MU_2,13.17// tvan nayati sakoca tym narmbujam / yvad vivekasryasya nodit vimal prabh //MU_2,13.18// sasradukhamokrtha mdais saha bandhubhi / svarpam tmano jtv gurustrapramata //MU_2,13.19// jvanmukt carantha yath harihardaya / yath brahmaraya cnye tath vihara rghava //MU_2,13.20// anantnha dukhni sukha kaalavopamam / ntas sukheu badhnyd di dukhnubandhiu //MU_2,13.21// yad anantam anysa tat pada srasiddhaye / sdhanya prayatnena puruea vijnat //MU_2,13.22// ta eva pururthasya bhjana puruottam / anuttamapadlambi mano ye gatajvaram //MU_2,13.23// sambhoganamtreu rjydiu sukheu ye / santu duamanaso viddhi tn andhauubhn //MU_2,13.24// ye aheu duranteu duktrambhaliu / dviatsu mitrarpeu bhakt vai bhogabhogiu //MU_2,13.25// te ynti durgamd durga dukhd dukha bhayd bhayam / narakn naraka mƬh mohamantharabuddhaya //MU_2,13.26// parasparavinotke reyasyau na kadcana / sukhadukhadae rma taitprasarabhagure //MU_2,13.27// ye virakt mahtmnas suvivikt bhavda / purun viddhi tn vandyn bhogamokaikabhgina //MU_2,13.28// viveka param ritya vairgybhysayogata / sasrasarita ghorm imm padam uttaret //MU_2,13.29// na svaptavya tu sasramysv iha vijnat / viamrchanasammohadyinūu vivekin //MU_2,13.30// sasram imam sdya yas tihaty avahelay / jvalitasya ghasyoccai ete trasya so 'ntare //MU_2,13.31// yat prpya na nivartante yad sdya na ocyate / tat pada emulabhyam asty evtra na saaya //MU_2,13.32// nsti cet tad vicrea doa ko bhavat bhavet / asti cet tat samuttr bhaviyatha bhavravt //MU_2,13.33// pravtti puruasyeha mokopyavicrae / yad bhavaty u tad mokabhg sa ucyate //MU_2,13.34// anapyi niraka svsthya vigatavibhramam / na vin kevalbhva vidyate bhuvanatraye //MU_2,13.35// tatprptv uttamaprptau na klea upayujyate / na mitry upakurvanti na dhanni na bandhava //MU_2,13.36// na hastapdacalana na dentarasagama / kletiayasdhyo v na trthyatanraya //MU_2,13.37// pururthaikasdhyena vsanaikrthakarma / kevala tan manomtrajayensdyate padam //MU_2,13.38// vivekamtrasdhya tadvicraikntanicayam / tyajat dukhajlni narea tad avpyate //MU_2,13.39// sukhasevysanasthena tad vicrayat svayam / na ocyate pada prpya na ca bhyo 'bhijyate //MU_2,13.40// tat samastasukhsrasmnta sdhavo vidu / tad anuttamaniyanda param h rasyanam //MU_2,13.41// kayitvt sarvabhvn svargamnuyayor dvayo / sukha nsty eva salila mgatsv ivaitayo //MU_2,13.42// ato manojaya cintya amas santoasdhana / anantaamasambhogas tasmd nanda pyate //MU_2,13.43// jvat gacchat caiva bhramat patat tath / rakas dnavenpi devena puruea v //MU_2,13.44// manapraamanodbhta tat prpya parama sukham / viksiamapupasya vivekoccataro phalam //MU_2,13.45// vyavahraparepi kryavndam acinvat / bhnunevmbarasthena nojjhyate na ca vächyate //MU_2,13.46// mana prantam atyaccha virnta gatavibhramam / anha vigatbhūa nbhivächati nojjhati //MU_2,13.47// mokadvre dvrapln imä ӭu yathkramam / yem ekatamsakty mokadvre praviyate //MU_2,13.48// dukhadoada drgh sasramarumaal / janto talatm eti talena ammbun //MU_2,13.49// amensdyate reya amo hi parama padam / ama iva ama nti amo bhrntinivraam //MU_2,13.50// pusa praamatptasya talcchatartmana / amatoitacittasya atrur apy eti mitratm //MU_2,13.51// amacandramas yem ayas samalakta / krbdhnm ivodeti te paramauddhat //MU_2,13.52// htkueayakoeu ye amakueayam / sat vikasita te hi dvihtpadms sam hare //MU_2,13.53// amar obhate ye mukhendv akalakite / te 'm kulendavo vandys saundaryavijitendava //MU_2,13.54// trailokyodaravartinyo nnandya tath riya / smrjyasampatpratim yath amavibhtaya //MU_2,13.55// yni dukhni ys t dussah ye durdhaya / tat sarva ntacetassu tamo 'rkev iva nayati //MU_2,13.56// mano hi sarvabhtn prasdam anugacchati / na tathendau yath nte jane janitakautukam //MU_2,13.57// amalini sauhrdavati sarveu jantuu / sujane parama tattva svayam eva prasdati //MU_2,13.58// mtarva para ynti viami mdni ca / vivsam iha bhtni sarvi amalini //MU_2,13.59// na rasyanapnena na lakmyliganena ca / tath sukham avpnoti amenntar yath jana //MU_2,13.60// sarvdhivydhivalita krnta tvaratray / mana ammtsekais samvsaya rghava //MU_2,13.61// yat karoi yad ansi amatalay dhiy / tat te 'tisvadate svdu netarat tta mnase //MU_2,13.62// ammtarasasnta mano ym eti nirvtim / chinnny api taygni manye rohanti rghava //MU_2,13.63// na pic na raksi na daity na ca atrava / na ca vyghrabhujagdy dvianti amalinam //MU_2,13.64// susannaddhasamastga praammtavarma / vedhayanti na dukhni ar vajrailm iva //MU_2,13.65// na tath rjate rjmtyntapurasasthita / samay svasthay vtty yathopaamaobhita //MU_2,13.66// prt priyatara dv tuim eti na t jana / ym yti jana ntam avalokya samayam //MU_2,13.67// samay amaliny vtty yas sdhu vartate / abhinanditay loke jvatha sa netara //MU_2,13.68// anuddhataman ntas sdhu karma karoti yat / tat sarvam abhinandanti tasyem bhtajtaya //MU_2,13.69// rutv spv ca dv ca bhuktv ghrtv ubhubham / na hyati glyati yas sa nta iti kathyate //MU_2,13.70// yas samas sarvabhveu nbhivächati nojjhati / jitvendriyi yatnena sa nta iti kathyate //MU_2,13.71// turakarabimbccha mano yasya nirkulam / maraotsavayuddheu sa nta iti kathyate //MU_2,13.72// sthito 'pi na sthita iva na hyati na kupyati / yas suuptamans svasthas sa nta iti kathyate //MU_2,13.73// amtasyandasubhag yasya sarvajana prati / di prasarati prt sa nta iti kathyate //MU_2,13.74// spavadtay buddhy yathaivntas tath bahi / dyante yasya kryi sa nta iti kathyate //MU_2,13.75// apy patsu durantsu kalpnteu dahatsv api / tuccheha na mano yasya sa nta iti kathyate //MU_2,13.76// antatalat yto yo bhveu na majjati / vyavahr na sammƬhas sa nta iti kathyate //MU_2,13.77// kasad yasya nitya svavyavahria / kalakam eti na matis sa nta iti kathyate //MU_2,13.78// tapasviu bahujeu yjakeu npeu ca / balavatsu guìhyeu amavn eva rjate //MU_2,13.79// amasasaktamanas mahat gualinm / udeti nirvti cittj jyotsneva himarocia //MU_2,13.80// smnto guapgn pauruaikntabhƫaam / sakaev abhayasthna ama rmn virjate //MU_2,13.81// amam amtam ahryam ryajua param avalambya pada para prayt / raghutanaya yath mahnubhv kramam anuplaya siddhaye tam eva //MU_2,13.82// amanirpaa nma sarga caturdaas sarga vasiha: strvabodhmalay dhiy paramaptay / kartavya kraajena vicro niyattman //MU_2,14.1// vicrt tkatm etya dh payati para padam / drghasasrarogasya vicro hi mahauadham //MU_2,14.2// padvanam anantehparipallavitkti / vicrakrakacacchinna naiva bhya prarohati //MU_2,14.3// moheu bandhuneu sakaeu bhrameu ca / sarvev eva mahprja vicro hi sat gati //MU_2,14.4// na vicra vin kacid upyo 'sti vipacchame / vicrd aubha tyaktv ubham yti dhs satm //MU_2,14.5// bala buddhi ca teja ca pratipatti kriyphalam / phalanty etni sarvi vicreaiva dhmata //MU_2,14.6// yuktyuktamahdpam abhivächitasdhakam / sphra vicram ritya sasrajaladhi taret //MU_2,14.7// lnahdaymbhoja mahmohamatagajam / vidrayati uddhtm vicrodrakesar //MU_2,14.8// mƬh klavaeneha yad gat parama padam / tad vicrapradpasya vijmbhitam anuttamam //MU_2,14.9// rjyni sampadas sphro bhogo moka ca vata / vicrakalpavkasya phalny etni rghava //MU_2,14.10// y vivekavilsinyo matayo mahatm iha / na t vipadi majjanti tumbaknva vrii //MU_2,14.11// vicrodayahriy dhiy vyavaharanti ye / phalnm atyudr bhjana hi bhavanti te //MU_2,14.12// mrkhahtknanasthnm prasararodhinm / avicrakarajn majaryo dukhartaya //MU_2,14.13// kajjalakodamalin madirmodadharmi / avicramay nidr ytu te rghava kayam //MU_2,14.14// mahpady api drgheu sadvicraparo nara / na nimajjati moheu tejoris tamassv iva //MU_2,14.15// mnase sarasi svacche vicrakamalotkara / nna vikasito yasya himavn iva bhti sa //MU_2,14.16// vicravikal yasya matir mndyam upeyua / tasyodety aani candrn mudh yaka ior iva //MU_2,14.17// dukhaaakavalmka vipannavalatmadhu / rma dre parityjyo nirviveko nardhama //MU_2,14.18// ye kecana durrambh durcr durdhaya / avicrea te bhnti vetls tamas yath //MU_2,14.19// avicriam ekntajaraddrumasadharmiam / akama sdhukryeu dre kuru raghdvaha //MU_2,14.20// vivikta hi mano jantor vaivayavarjitam / par nirvtim abhyeti pra candra ivtmani //MU_2,14.21// vivekitodit deha sarva talayaty alam / alakaroti ctyanta jyotsneva bhuvanam nav //MU_2,14.22// paramrthapatky dhiyo dhavalacmaram / vicro rjate janto rajanym iva candram //MU_2,14.23// vicracravo bhv bhsayanto dio daa / bhnti bhskaravad bhagnabhyobhavabhaymay //MU_2,14.24// blasya svamanomohakalpita prahraka / rtrau tamasi vetlo vicrea vilyate //MU_2,14.25// sarva eva jagadbhv avicraacrava / avidyamnasadbhv vicraviarrava //MU_2,14.26// puso nijamanomohakalpito 'nalpadukhada / sasraciravetlo vicrea vilyate //MU_2,14.27// samasvaccha nirbdham anantam anaprayam / viddhma kevalbhva vicrogrataro phalam //MU_2,14.28// acalasthitinodraprakabhogatejas / tena nikmatodeti tatevoditendun //MU_2,14.29// cintjvaramahauadhy sdhucittaniaay / tayottamatvapraday nbhivächati nojjhati //MU_2,14.30// tat sadlambana cetas sphram bhsam gatam / nstam eti na codeti kham ivtitatntaram //MU_2,14.31// na jahti na cdatte na tmyati na myati / kevala skivat paya jagad tmani tihati //MU_2,14.32// na ca myati npy antar npi bhye 'vatihati / na ca naikarmyam datte na ca karmai majjati //MU_2,14.33// upekate gata vastu samprptam anuvartate / na kubdho nti ckubdho bhti pra ivrava //MU_2,14.34// evarpea manas mahtmno mahay / jvanmukt jagaty asmin viharanti hi yogina //MU_2,14.35// uitv sucira kla dhrs te yvadpsitam / tanum ante parityajya ynti kevalat tatm //MU_2,14.36// ko 'ha kasya ca sasra ity pady api dhmat / cintanya prayatnena sapratkram tman //MU_2,14.37// kryasakaasandeha rj jnti rghava / niphala saphala vpi vicreaiva nnyath //MU_2,14.38// vedavedntasiddhntasthitayas sthitikraam / niryante vicrea dpeneva bhuvo nii //MU_2,14.39// anaam andhakreu bahutejassv ajihmitam / payaty api vyavahita vicrac crulocanam //MU_2,14.40// vivekndho hi jtyandha ocya sarvasya durmati / divyacakur vivektm jayaty akhilavastuu //MU_2,14.41// paramtmamay ply mahnandaikasdhan / kaam eka parityjy na vicracamatkti //MU_2,14.42// vicracru puruo mahatm api rocate / paripakva camatkri sahakraphala yath //MU_2,14.43// vicrakntamatayo nnekeu puna puna / patanti dukhagarteu jtordhvagatayo nar //MU_2,14.44// na virauti tath rog nnarthaatajarjara / avicravinatm yathja pariroditi //MU_2,14.45// vara kardamakatva vabhrakaakat varam / varam andhaguhhitva na narasyvicrit //MU_2,14.46// sarvnarthanijvsa sarvasdhutirasktam / sarvadaussthityasmntam avicra parityajet //MU_2,14.47// nitya vicrayuktena bhavitavya mahtman / bhavndhakpe patat vicro hy avalambanam //MU_2,14.48// svayam evtmantmnam avaabhya vicrata / sasramohajaladhes trayet svamanomgam //MU_2,14.49// ko 'ha katham aya doas sasrkhya upgata / nyyeneti parmaro vicra iti kathyate //MU_2,14.50// andhndhamohamukhara cira dukhya kevalam / kta ily hdaya durmate cvicria //MU_2,14.51// bhvbhvagrahotsargadm iha hi rghava / na vicrd te tattva jyate sdhu kicana //MU_2,14.52// vicrj jyate tattva tattvd virntir tmani / tato manasi nte tu sarvadukhaparikaya //MU_2,14.53// saphalat phalate bhuvi karma prakaat kila gacchata uttamt / sphuavicradaiva vicrit amavate bhavate 'pi virocatm //MU_2,14.54// vicranirpaa nma sarga pacadaas sarga vasiha: santoo hi para reyas santoas sukham ucyate / santua param abhyeti virmam arisdana //MU_2,15.1// santoaivaryasukhin ciravirntacetasm / smrjyam api sdhn jarattalavyate //MU_2,15.2// santoalin buddh rma sasravttiu / viamsv apy anudvign na kadcana dyate //MU_2,15.3// santomtapnena ye par tptim gat / bhogarr atul tem e prativiyate //MU_2,15.4// na tath tarpayanty et pyƫarasavcaya / yath hi madhursvdas santoo doanana //MU_2,15.5// aprptavächm utsjya samprpte samat gata / adakhedkhedo 'ntas sa santua ihocyate //MU_2,15.6// tmantmani santoa yvad yti na mnasam / udbhavanty padas tval lat iva manovant //MU_2,15.7// santoatala ceta uddhavijnadibhi / bha viksam yti sryubhir ivmbujam //MU_2,15.8// vaivayavivae citte santoavarjite / mlne vaktram ivdare na jna pratibimbati //MU_2,15.9// ajnaghanayminy sakoca na narmbujam / yty asv udito yasya nitya santoabhskara //MU_2,15.10// akicano 'py asau jantus smrjyasukham anute / dhivydhivinirmukta santua yasya mnasam //MU_2,15.11// nbhivächaty asamprpta prpta bhukte yathkramam / yas sa somyas sadcras santua iti kathyate //MU_2,15.12// santoaparitptasya mahata pracetasa / krbdher iva uddhasya mukhe lakmr virjate //MU_2,15.13// pratm alam ritya svtmany evtman svayam / pauruea prayatnena t sarvatra varjayet //MU_2,15.14// santomtaprasya svnta talat svayam / sthairyam yty ariktasya tor iva vatam //MU_2,15.15// santoapuamanasa bhty iva maharddhaya / rjnam upatihante kikaratvam upgat //MU_2,15.16// tmanaivtmani svacche santue purue sthite / pramyanty dhayas sarve prvvu psava //MU_2,15.17// nitya talay nma kalakaparihnay / purua uddhay vtty bhti pratayenduvat //MU_2,15.18// samatsundara vaktra puruasyvalokayan / toam eti yath loko na tath dhanasagamai //MU_2,15.19// samatay matay gualin puruarì iha yas samalakta / tam amala praamanti nabhacar api mahmunayo raghunandana //MU_2,15.20// santoanirpaa nma sarga oaas sarga vasiha: vieea mahbuddhe sasrottarae nm / sarvatropakarotha sdhus sdhusamgama //MU_2,16.1// sdhusagataror jta vivekakusuma ubham / rakanti ye mahtmno bhjana te phalariya //MU_2,16.2// nyam kratm eti mtir apy utsavyate / pat sampad ivbhti vidvajjanasamgame //MU_2,16.3// himam patsarojiny mohanhramruta / jayaty eko jagaty asmin sdhus sdhusamgama //MU_2,16.4// para vivardhana buddher ajnatarutanam / samutsaraam dhn viddhi sdhusamgamam //MU_2,16.5// viveka paramo dpo jyate sdhusagamt / manoharojjvalo nnam aokd iva gucchakam //MU_2,16.6// nirapy nirbdh nirvti nityapvarm / anuttam prayacchanti sdhusagavibhtaya //MU_2,16.7// api kaatar prptair da vivaat gatai / mang api na santyjy mnavais sdhusagati //MU_2,16.8// sdhusagatayo loke sanmrgaubhadpik / hrdndhakrahriyo bhso jnavivasvata //MU_2,16.9// yas snta tasitay sdhusagatigagay / ki tasya dnai ki trthai ki tapobhi kim adhvarai //MU_2,16.10// nrg chinnasandeh galitagranthayo 'nagha / sdhavo yadi vidyante ki tapastrthasagrahai //MU_2,16.11// virntamanaso vandy prayatnena parea hi / daridreeva maaya prekay hi sdhava //MU_2,16.12// satsamgamasaundaryalin dhmat mati / kamalevpsarovnde sarvadaiva virjate //MU_2,16.13// tenmalavilsasya padasygrvaclat / prathit yena bhavyena na tyakt sdhusagati //MU_2,16.14// vicchinnagranthayas tajjs sdhavas sarvasammat / sarvopyena sasevys te hy upy bhavmbudhau //MU_2,16.15// ta ete narakgnn saukendhanat gat / yair d helay santo naraknalavrid //MU_2,16.16// dridrya maraa dukham itydiviamo bhrama / sampramyaty aeea sdhusagamabheajai //MU_2,16.17// santoas sdhusaga ca vicro 'tha amas tath / eta eva bhavmbhodhv upys tarae nm //MU_2,16.18// santoa paramo lbhas satsaga param gati / vicra parama jna amo hi parama sukha //MU_2,16.19// catvra ete vimal upy bhavabhedane / yair abhyasts ta uttr mohavrer bhavravt //MU_2,16.20// ekasminn eva caitem abhyaste vimalodaye / catvro 'pi kilbhyast bhavanti sudhiy vara //MU_2,16.21// eko 'py eko 'pi sarve e prasavabhr iva / sarvasasiddhaye tasmd yatnenaika samrayet //MU_2,16.22// satsamgamasantoavicrs tv avicritam / pravartante ame svacche vahannva sgare //MU_2,16.23// vicrasantoaams satsamgamalini / pravartante riyo jantau kalpavkrite yath //MU_2,16.24// vicraamasatsags santoavati mnave / pravartante praprendau saundarydy gu iva //MU_2,16.25// satsagasantoaam vicravati sanmatau / pravartante mantrivare rjanva jayariya //MU_2,16.26// tasmd ekatama nityam ete raghunandana / pauruea mano jitv yatnenbhyhared guam //MU_2,16.27// para pauruam ritya jitv cittamatagajam / yvad eko guo nptas tvan nsty uttam gati //MU_2,16.28// pauruea prayatnena dantair dantn vicrayat / yvan nbhinivia te mano rma gurjane //MU_2,16.29// devo bhavtha yako v purua pdapo 'tha v / tvat tava mahbho nopyo 'stha kacana //MU_2,16.30// ekasminn eva phalite gue balam upgate / kyante sarva evu do viadacetasa //MU_2,16.31// gue vivddhe vardhante gu doakayvah / doe vivddhe vardhante do guavinina //MU_2,16.32// manomahvane hy asmin vegin vsansarit / ubhubhabhatkl nitya vahati jantuu //MU_2,16.33// s hi svena prayatnena yasminn eva niptyate / kle tenaiva vahati yathecchasi tath kuru //MU_2,16.34// puruayatnajavena manovane ubhatanugat kramaa kuru / varamate nijabhvamahnadm iha hi tena mang api nohyase //MU_2,16.35// sadcranirpaa nma sarga saptadaas sarga vasiha: evam ttaviveko yas sa bhavn iva rghava / yogyo jnagira rotu rjeva nayabhrat //MU_2,17.1// avadto 'vadtasya vijnasya mahaya / jaasagojjhito yogya aradndor yath nabha //MU_2,17.2// tvam etaykhaitay gualakmy samrita / manomohahara vkya vakyamam ida ӭu //MU_2,17.3// puyakalpadrumo yasya phalabhrnatas sthita / muktaye jyate jantos tasyeda rotum udyama //MU_2,17.4// pvannm udr parabodhaikadyinm / vacas bhjana bhtyai bhavyo bhavati ndhama //MU_2,17.5// mokopybhidhneya sahit srasammit / triad dve ca sahasri jt nirvadyin //MU_2,17.6// dpe yath vinidrasya jvalite sampravartate / loko 'nicchato 'py eva nirvam anay bhavet //MU_2,17.7// svaya jt rut vpi bhrntintyaiva saukhyad / ptoktivarit sadyo yathmtataragi //MU_2,17.8// yath rajjvm ahibhrntir vinayaty avalokant / tathaitatprekac chntim eti sasradukhit //MU_2,17.9// yuktiyuktrthavkyni kalpitni pthak pthak / dntasrasktni csy prakarani a //MU_2,17.10// vairgykhya prakaraa prathama parikrtitam / vairgya vardhate yena sekeneva marau taru //MU_2,17.11// srdha sahasra granthasya yasmin hdi vicrite / prak uddhatodeti mav iva vimrjite //MU_2,17.12// mumukuvyavahrkhya tata prakaraa ktam / sahasramtra granthasya sktigranthena sundaram //MU_2,17.13// svabhvo hi mumuk nar yatra varyate / evasvabhvo mokasya yogya ity avagamyate //MU_2,17.14// athotpattiprakaraa dntkhyyikmayam / pacagranthasahasri vijnapratipdanam //MU_2,17.15// jgat dra­dyarr aha tvam itirpi / anutthitaivotthiteva yatreti parivaryate //MU_2,17.16// yasmi rute jagad ida rotrntar budhyate 'khilam / ssmadyumat savistra salokkaparvatam //MU_2,17.17// piagrahavinirmukta nirbhittikam aparvatam / pthvydibhtarahita sakalpa iva pattanam //MU_2,17.18// svapnopalabdhabhvbha manorjyavad tatam / gandharvanagaraprakhyam arthanyopalambhanam //MU_2,17.19// dvicandravibhrambhsa mgatmbuvat tatam / nauynalolaailbha satyalbhavivarjitam //MU_2,17.20// cittabhramapicbha nirbjam api bhsvaram / kathrthapratibhnbha vyomamuktvalnibham //MU_2,17.21// kaakatva yath hemni taragatva yathmbhasi / yath nabhasi nlatvam asad evotthita tath //MU_2,17.22// abhitti ragarahitam upalabdhimanoharam / svapne v vyomni v citram akarma cirabhsuram //MU_2,17.23// avahnir eva vahnitva dhatte citrnalo yath / tath dadhaj jagacchabdarprtham asadtmakam //MU_2,17.24// taragotpalamlìhyadatpattram ivotthitam / cakratkracrasya malarim ivoditam //MU_2,17.25// rapattra bhraanaa grūme vanam ivrasam / maraavyagranttbha ilstrhsyahsadam //MU_2,17.26// andhakraghaikaikanttam unmattaceitam / prantjnanhra vijnaaradambaram //MU_2,17.27// samutkram iva stambhe citrabhittv ivehitam / pakd ivbhiracita sacetanam acetanam //MU_2,17.28// tatas sthitiprakaraa caturtha parikalpitam / tri granthasahasri svkhynkhyyikmayam //MU_2,17.29// ittha jagad ahambhvarpa sthitim upgatam / dra­dyakramaprauham ity atra parivaritam //MU_2,17.30// daadimaalbhogabhsuro 'ya jagadbhrama / ittham abhygato vddhim iti tatrocyate ciram //MU_2,17.31// upantiprakaraa tata pacasahasrikam / pacama pvana prokta munisantatisundaram //MU_2,17.32// ida jagad aha tva ca sa iti bhrntir utthit / ity asau myatty asmin kathyate lokasagrahe //MU_2,17.33// upantiprakarae rute myati sasti / praspa vibhrameaiva kicillabhyopalambhan //MU_2,17.34// atai bhavati santabhrntirpi / anyasakalpacittasth nagararr ivsat //MU_2,17.35// alabhyaiva svaprvasthasvapnayuddhavirvavat / ntasakalpamattbhrabhūaaniabdavat //MU_2,17.36// vismtasvapnasakalpanirmanagaropam / bhaviyannagarodynasotsavaymalgik //MU_2,17.37// nayajjihvocyamnograkathrthnubhavopam / anullikhitacittasthacitravypteva bhittibh //MU_2,17.38// parivismaryamcchakalpannagarnibh / sarvartumadanutpannavaramardsphukti //MU_2,17.39// bhvipupavarkravasantarasarajan / antarlnataragaughasaumyavrisaritsam //MU_2,17.40// nirvkhya prakaraa tata aham udhtam / io grantha parma tasya jeya mahrthadam //MU_2,17.41// buddhe tasmin bhavec chrot nirva ntakalpana / acetyacitpraktm vijntm nirmaya //MU_2,17.42// paramkakoccha ntasarvabhavabhrama / nirvhitajagadytra ktakartavyasusthita //MU_2,17.43// samastavitatrambhavajrastambho nabhonibha / vinigrayathsasthajagajjltitptimn //MU_2,17.44// kbhtaniearplokamanaskti / kryakraakarttvaheydeyadaojjhita //MU_2,17.45// sadeha eva nirdehas sasasro 'py asasti / cinmayo ghanapëajaharjaharopama //MU_2,17.46// ciddityas tapal loke 'py andhakrodaropama / paraprakarpo 'pi param ndhyam ivgata //MU_2,17.47// ruddhasastidurlla prakvicika / nahakravetlo dehavn akalevara //MU_2,17.48// kasmicid romakoyagre tasyeyam avatihate / jagallakmr mahmero pupe kvacid ivlin //MU_2,17.49// paramau paramau cidkasya koare / jagallakmsahasri dhatte ktv ca payati //MU_2,17.50// pravitat hdayasya mahmate hariharbjajalakaatair api / tulanam eti na muktimato bata pravitatsti na nnam avastuna //MU_2,17.51// prakaraavarana nma sarga adaas sarga vasiha: asy v citimtry paro bodha pravartate / bjd iva yato vyuptd avayambhvi satphalam //MU_2,18.1// api pauruam deya stra ced yuktibodhakam / anyatrram api tyjya bhvya nyyaikasevin //MU_2,18.2// yuktiyuktam updeya vacana blakd api / anyat tam iva tyjyam apy ukta padmajanman //MU_2,18.3// yo 'mbhas ttasya kpo 'yam iti kaupa pibet kau / tyaktv gga purasstha ta ko 'nusati rgiam //MU_2,18.4// yathoasi pravttym loko 'vayam eyati / asy v citimtry svavivekas tathaiyati //MU_2,18.5// ruty prjavadand buddhy svayam eva v / anai anair vicrea buddhau saskra gate //MU_2,18.6// prva tvad udety antar bha sasktavkyat / uddh muktlatevoccair y sabhsthnabhƫaam //MU_2,18.7// par virgatodeti mahattvagualin / s yay sneham ynti rjno 'jagar api //MU_2,18.8// prvparajas sarvatra naro bhavati buddhimn / padrthn yath dpahasto nii sulocana //MU_2,18.9// lobhamohdayo dos tnava ynty ala anai / dhiyo dias samsannaarado mihik yath //MU_2,18.10// kevala samapekante vivekbhyasana dhiya / na kcana phala dhatte svabhysena vin kriy //MU_2,18.11// mana prasdam yti aradva mahat sara / para smyam updatte nirmandara ivrava //MU_2,18.12// nirantaklim vajraikhevstatamapa / parijvalaty ala praj padrthapravibhgin //MU_2,18.13// dainyadridryadukhdy dayo daritntar / na nikntanti marmi sasannham iveava //MU_2,18.14// hdaya nvalumpanti bhms sastibhtaya / purassthitam api prja mahopalam ivkhava //MU_2,18.15// katha syd dit janmakarmaor daivapustvayo / itydisaayagaa myaty ahni yath tama //MU_2,18.16// sarvath sarvabhveu sagatir hy upamyati / yminym iva yty prajloka upgate //MU_2,18.17// samudrasyeva gmbhrya sthairya meror iva sthiram / antatalat cendor ivodeti vicria //MU_2,18.18// s jvanmuktat tasya anai pariati gat / nteavikalpasya bhavaty viya yogina //MU_2,18.19// sarvrthatal uddh paramlokad sudh / para prakam yti jyotsneva sakalaindav //MU_2,18.20// hdyke vivekrke amlokini nirmale / anarthasrthakartro nodyanti kaliketava //MU_2,18.21// myanti uddhim ynti saumys tihanti snnate / acacale jas t aradvbhramlik //MU_2,18.22// yatkicanakar krr grmyat vinivartate / dnnan picn lleva divasgame //MU_2,18.23// dharmabhittau bha lagn dhiya dhairyadhura gatm / dhayo na vilumpanti vt citralatm iva //MU_2,18.24// na pataty avae jantur viaysagarpii / ka kila jtasarai vabhre samanudhvati //MU_2,18.25// sacchstrasdhuvttnm avirodhini karmai / ramate dhr yathprpte sdhvvntapurjire //MU_2,18.26// jagat koilakyeu yvanta paramava / tem ekaikao 'ntassthn sargn payaty asargadh //MU_2,18.27// mokopyvabodhena uddhntakaraa janam / na khedayati bhogaugho na cnandayati kvacit //MU_2,18.28// paramau paramau sargavarg nirargalam / ye patanty utpatanty ambuvcivat tn sa payati //MU_2,18.29// na dvei sampravttni na nivttni kkati / kryy ea prabuddho 'pi niprabuddha iva druma //MU_2,18.30// dyate lokasmnyo yathprptnuvttimn / iniaphalaprptau hdayenparjita //MU_2,18.31// buddhvedam akhila stra vcayitv vivecya v / anubhyata evaitan na tkta varapavat //MU_2,18.32// stra subodham eveda nnlakrabhƫitam / kvya rasaghana cru dntai pratipdakam //MU_2,18.33// budhyate svayam eveda kicitpadapadrthavit / svaya yas tu na vettda rotavya tena paitt //MU_2,18.34// asmi rute mate jte tapodhynajapdikam / mokaprptau tu tasyeha na kicid upayujyate //MU_2,18.35// etacchstraghanbhyst paunapunyena vkitt / janto pityaprva hi cittasaskraprvakam //MU_2,18.36// aha jagad iti prauho dra­dyapicaka / pico 'rkodayeneva svaya myaty avighnata //MU_2,18.37// bhramo jagad aha ceti sthita evopamyati / svapnamoha parijta iva no ramayaty alam //MU_2,18.38// yath sakalpanagare puso haravidit / na bdhate tathaivnta parijte jagadbhrame //MU_2,18.39// citrasarpa parijto na sarpabhayado yath / dyasarpa parijtas tath na sukhadukhada //MU_2,18.40// parijnena sarpatva citrasarpasya nayati / yath tathaiva sasras sthita evopamyati //MU_2,18.41// sumanapallavmare kicid vyatikaro bhavet / paramrthapadaprptau na tu vyatikaro 'sti na //MU_2,18.42// gacchaty avayavaspandas sumanapatramardane / iha dhmtrabodhas tu ngvayavabodhanam //MU_2,18.43// sukhsanopaviena yathsambhavam anat / bhogajla sadcraviruddheu na tihat //MU_2,18.44// yathkaa yathdea pravicrayat sukham / yathsambhavasatsagam ida stram athetarat //MU_2,18.45// sdyate mahjnabodhas sasrantida / sa bhyo yena nyti yoniyantraprapŬanam //MU_2,18.46// etvaty eva ye bht bhogn prpya rase sthit / svamtvihkrimaya krtany na te 'dham //MU_2,18.47// ӭu tvad idn tva kathyamnam ima may / rghava jnavistra buddhisratarntaram //MU_2,18.48// yayeda ryate stra t tu vistarata ӭu / vicryate yathrtho 'ya yay ca paribhëay //MU_2,18.49// yenehnanubhte 'rthe denrthvabodhanam / bodhopakraphalada ta dnta vidur budh //MU_2,18.50// dntena vin rma nprvo 'rtho 'vabudhyate / yath dpa vin rtrau bhopaskaraa ghe //MU_2,18.51// yair yai kkutstha dntais tva mayehvabodhyase / sarve sakras te hi prpya tu sad akraam //MU_2,18.52// upamnopameyn kryakraatodit / varjayitv para brahma sarvem eva vidyate //MU_2,18.53// brahmopadeadnto yasya veha hi kathyate / ekadeasadharmatva tatrta parighyate //MU_2,18.54// yo yo nmeha dnto brahmatattvvabodhane / dyate sa sa boddhavyas svapnadajagadgata //MU_2,18.55// eva sati nirkre brahmay kravn katham / dnta iti nodyanti mrkhavaikalpikoktaya //MU_2,18.56// any siddhaviruddhdidg dntapradƫae / svapnopamatvj jagatas samudeti na kcana //MU_2,18.57// avastu prvparayor vartamnavicritam / yath jgrat tath svapnas siddha blam akatam //MU_2,18.58// svapnasakalpanadhynavarapauadhdibhi / ye 'rths ta iha dnts tadrpatvj jagatsthite //MU_2,18.59// mokopyakt granthakrenye 'pi ye kt / granths tev iyam evaik vyavasth bodhyabodhane //MU_2,18.60// svapnbhatva ca jagata rute stre 'vabhotsyate / ghra na pryate vaktu vk kila kramavartin //MU_2,18.61// svapnasakalpasudhynanagardyupama jagat / yatas ta eva dnts tasmd bhntha netare //MU_2,18.62// akraa krain yad bodhyopamyate / na tatra sarvasdharmya sambhavaty upambhramai //MU_2,18.63// upameyasyopamnd ekena sadharmat / agkryvabodhya dhmat nirvivdin //MU_2,18.64// arthvalokane dpd bhmtrd te kila / na sthlatailavartydi kicid evopayujyate //MU_2,18.65// ekadeasadharmatvd upameyvabodhanam / upamna karoty aga dpo 'rtha prabhay yath //MU_2,18.66// dntasyamtrea bodhyabodhodaye sati / updeyatay grhyo mahvkyrthanicaya //MU_2,18.67// na kutrkikatm etya nany prabuddhat / anubhtyapalpttair apavitrair vikalpitai //MU_2,18.68// vicrad anubhavakri vmayaprasagatm upagatam asmaddiu / striyoktam apy aparam athpi vaidika vaco vacapralapanam eva ngama //MU_2,18.69// asmkam asti matir aga tayeti sarvastraikavkyakaraa phalita yato 'ta / prttikrthamayastranijgaput savedand itarad asti na na pramam //MU_2,18.70// pramadntanirayo nma sarga ekonavias sarga vasiha: viiasadharmatvam upamneu ghyate / ko bhedas sarvasdye tpamnopameyayo //MU_2,19.1// dntabuddhd ektmajnastrrthavedant / mahvkyrthasavitty ntir nirvam ucyate //MU_2,19.2// tasmd dntadrntavikalpollasitair alam / yay kaycid yuktyu mahvkyrtham rayet //MU_2,19.3// nti reya para viddhi tatprptau yatnavn bhavet / bhoktavya odana prpta ki tatsiddhivikalpitai //MU_2,19.4// akraa kraibhir bodhrtham upamyate / upamnais tpameyasadair ekadeata //MU_2,19.5// sthtavya neha bhogeu vivekavikaltman / upalodarasajtaparipnndhabhekavat //MU_2,19.6// dntair yuktibhir yatnd vächita tyajatetarat / vicraavat bhvya ntistrrthalin //MU_2,19.7// stropaamasaujanyaprajtajjasamgamai / antarntarasampannadharmyrthoprjanakriya //MU_2,19.8// tvad vicrayet prjo yvad virntim tmani / samprayty apunarn nti turyapadbhidhm //MU_2,19.9// turyavirntiyuktasya pratrasya bhavravt / jvato 'jvata caiva ghasthasytha v yate //MU_2,19.10// na ktenktenrtho na rutismtivibhramai / nirmandara ivmbhodhis sa tihati yathsthitam //MU_2,19.11// ekenopamnnm upameyasadharmat / boddhavy bodhyabodhya na stheya codyacacun //MU_2,19.12// yay kaycid yuktyu boddhavya bodhyam eva te / muktaye tan na payanti vykul codyacacava //MU_2,19.13// hdaye savidke virnte 'nubhavtmani / vastuny anartha ya pra codyacacus sa ucyate //MU_2,19.14// abhimnavikalpair ajo japti vikalpayan / bodha malinayaty antar mukha sarpa ivmalam //MU_2,19.15// sarvapramasattn padam abdhir apm iva / pramam ekam eveha pratyaka rma tac chu //MU_2,19.16// sarvrthasram adhyaka vedana vidur uttam / nna tat prati yat siddha pratyaka tad udhtam //MU_2,19.17// anubhter vedanasya pratipatter yathsthitam / pratyakam iti nmeha kta jvas sa eva ca //MU_2,19.18// sa eva savit sa punar ahantpratyaytmaka / sa yayodeti savitty s padrtha iti smt //MU_2,19.19// sa sakalpavikalpdyai ktannkramo bhramai / jagattay sphuraty ambu taragditay yath //MU_2,19.20// prg akraam evu sargdau sargallay / sphuritv krabhta pratyaka svayam tmani //MU_2,19.21// kraatva vicro 'sya jvasysad api sthitam / sad ivsy jagadrpasampattau vyaktim gatam //MU_2,19.22// svayam eva vicras tu sanaartha svaka vapu / nayitv karoty u pratyaka parama padam //MU_2,19.23// vicrayan vicro 'pi ntmnam adhigacchati / yad tad nirullekha param evvaiyate //MU_2,19.24// manasy anhite nte tair buddhndriyakarmabhi / neha kaicit ktair artho nktair apy abhvant //MU_2,19.25// manasy anhite nte na pravartanta eva te / karmendriyi karmdv asacritayantravat //MU_2,19.26// manoyantrasya calane kraa vedana vidu / prl drumeasya rajjur antargat yath //MU_2,19.27// rplokamanaskrapadrthdykula jagat / vidyate vedanasyntar vte 'ntas spandana yath //MU_2,19.28// sarvtmavedana uddha yathodeti tadtmakam / bhti prastadikklabhyntrpadehakam //MU_2,19.29// draaiva dyatbhsa sva rpa dhrayan sthita / sva yath tatra yad rpa pravibhti tathaiva tat //MU_2,19.30// sarvam tm yath tatra sakalpatvam ivgata / tihaty u tath tatra tadrpa iva rjate //MU_2,19.31// sarvtmakatay draur dyatvam iva yujyate / dra­tva drarasadbhve dyasya tv asti nsata //MU_2,19.32// akraakam evto brahmakalpam ida sthitam / pratyakam eva nirmt tasys tv anupdhaya //MU_2,19.33// svayatnamtretararpako yas taddaivaabdrtham apsya dre / rea sdho padam uttama tat svapaurueaiva hi labhyate 'nta //MU_2,19.34// vicraycryaparampar matena satyena sitena tvat / yvad viuddh svayam eva buddhm anantarp paratm upaii //MU_2,19.35// pramanirpaa nma sarga vias sarga vasiha: ryasagamayuktydau praj vddhi nayed balt / tato mahpuruat mahpurualakaai //MU_2,20.1// yo yo yena gueneha purua pravirjate / iketa ta tam evu tasmd buddhivivddhaye //MU_2,20.2// mahpuruat tv e amdigualin / samyagjna vin rma siddhim eti na kasyacit //MU_2,20.3// jnc chamdayo ynti vddhi satpuruakramt / lghany phalenntar ver iva navkur //MU_2,20.4// amdibhyo guebhya ca vardhate jnam uttamam / anntmakebhyo yajebhya livir ivottam //MU_2,20.5// gu amdayo jnc chamdibhyas tath jat / paraspara vivardhete ete 'bdasaras yath //MU_2,20.6// jna satpurucrj jnt satpuruakrama / paraspara gatau vddhi jnasatpuruakramau / eko 'pi naitayos tvat puruasyeha sidhyati //MU_2,20.7// yath kalamarakiy gty vitatatray / khagotsdena sahito gtnanda prasdhyate //MU_2,20.8// jnasatpuruehbhym akartr kartrpi / tath pus niricchena samam sdyate padam //MU_2,20.9// sadcrakrama prokto mayaia raghunandana / tathopaveyate samyag aya jnakramo 'dhun //MU_2,20.10// ida yaasyam yuya pururthaphalapradam / tajjd pttmastrrthc chrotavya kila dhmat //MU_2,20.11// rutv tu buddhinairmalyd bald ysyasi satpadam / yath katakasalet prasdam avaa paya //MU_2,20.12// viditavedyam ida hi mano mune vivaam eva hi yti para padam / yad avabuddham akhaitam uttama tadavabodhada na jahti hi //MU_2,20.13// jnasatpuruakramo nma sarga mumukuvyavahraprakaraa samptam 3. Prakaraa: Utpatti vasiha: vgbhbhir brahmavid brahma bhti svapna ivtmani / yad ida tat svaabdrthair yo yad vetti sa vettu tat //MU_3,1.1// nyyennena sarvasmin sarge brahmmbare sati / kim ida kasya vakti codyacacur nirkta //MU_3,1.2// aha tvad yathjna yathvastu yathkramam / yathsvabhva vacmda tat sarva ryat budh //MU_3,1.3// svapnavat payati jagac cinnabho dehavinmayam / svapnasasradnt ihaivntas samanvit //MU_3,1.4// mumukuvyavahroktimayt prakarad anu / athotpattiprakaraa mayeda parikathyate //MU_3,1.5// bandho 'ya dyasadbhvo dybhve na bandhanam / na sambhavati dya tu yatheda tac chu kramt //MU_3,1.6// utpadyate yo jagati sa eva kila vardhate / sa eva mokam pnoti svarga v naraka ca v //MU_3,1.7// atas te svavabodhrtha tat tvat kathaymy aham / utpatti sastv eti prvam eva hi yo yath //MU_3,1.8// ida prakarartha tva sakepc chu rghava / tata prakathayiymi vistara te yathepsitam //MU_3,1.9// yad ida dyate sarva jagat sthvarajagamam / tat suupta iva svapna kalpnte pravinayati //MU_3,1.10// tatas stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta yat kicid avaiyate //MU_3,1.11// tam tm para brahma satyam itydik budhai / kalpit vyavahrrtha yasya saj mahtmana //MU_3,1.12// sa tathbhta evtm svayam anya ivollasan / jvatm upaytva bhvinmakadarthanm //MU_3,1.13// tatas sa jvaabdrthakalankulat gata / mano bhavati mauntm manann mantharbhavat //MU_3,1.14// manas sampadyate tena mahata paramtmana / susthird asthirkras taraga iva vridhe //MU_3,1.15// tat svaya svairam evu sakalpayati nityaa / teneyam indrajlarr vitateva vitanyate //MU_3,1.16// yath kaakaabdrtha pthaktvrho 'sti knake / na nma kaake tadvaj jagacchabdrthat pare //MU_3,1.17// brahmay evsty ananytma yathsthitam ida jagat / na jagacchabdakrtho 'sti hemnva kaakdit //MU_3,1.18// asataivsat tpanadyeva lahar cal / manasaivendrajlarr jgat pravitanyate //MU_3,1.19// avidy sastir bandho my moho mahat tama / kalpitnti nmni yasys sakalavedibhi //MU_3,1.20// bandhasya tvad rpa tva kathyamnam ida ӭu / tatas svarpa mokasya jsyasndusamnana //MU_3,1.21// draur dyatvasattga bandha ity abhidhyate / dra dyavad baddho dybhvd vimucyate //MU_3,1.22// jagat tvam aham itydisargtm dyam ucyate / yvad etat sambhavati tvan moko na vidyate //MU_3,1.23// neda nedam iti vyarthai pralpair nopamyati / sakalpajanakair dyavydhi pratyuta vardhate //MU_3,1.24// na ca tarkabharakodair na trthaniyamdibhi / sato dyasya jagato yasmd ete vicrak //MU_3,1.25// jagad dya tu yady asti na myaty eva tat kvacit / nsato vidyate bhvo nbhvo vidyate sata //MU_3,1.26// acetyacitsvarptm yatra yatraia tihati / tatra tatrsya dyars samudety apy adare //MU_3,1.27// tasmd asti jagad dya tat pramam ida may / tyakta tapodhynajapair iti käcikatptivat //MU_3,1.28// yadi nma jagad dyam asti tat pratibimbati / paramdare 'py asmi ciddare na saaya //MU_3,1.29// yatra tatra sthita rma yathdare prabimbati / adridyrvnaddi ciddare tathaiva hi //MU_3,1.30// tatas tatra punar dukha jar maraajanman / bhvbhvagrahotsargs sthlaskmacalcal //MU_3,1.31// ida pramrjita dya may ntrham sthita / etad evkaya bja samdhau sastismte //MU_3,1.32// sati tv asmi jagaddye nirvikalpasamdhin / na ckayasuuptatva turya vpy upapadyate //MU_3,1.33// vyutthne hi samdhn suuptnta ivkhilam / jagaddukham ida bhti yathsthitam akhaitam //MU_3,1.34// prpta bhavati he rma tat ki nma samdhibhi / bhyo 'narthanipte hi kaasmye 'pi ki sukham //MU_3,1.35// yadi vpi samdhne nirvikalpe sthiti vrajet / tad akayasuuptbha tan manye nmala padam //MU_3,1.36// prpyate sati dye 'smin na ca tan nma kenacit / yatra tatra kilyti cittabhrnty jagadbhrama //MU_3,1.37// dratha yadi pëarpat bhvayan balt / kilste tat tadante 'pi bhyo 'syodeti dyat //MU_3,1.38// na ca pëattuly nirvikalpasamdhaya / keäcit sthitim ynti sarvair ity anubhyate //MU_3,1.39// na ca pëattuly rƬhi yts samdhaya / bhavanty agrya pada nta cidrpam ajam avyayam //MU_3,1.40// tasmd yadda sad dya tan na myet kadcana / myet tapojapadhynair dham ity ajakalpan //MU_3,1.41// lnavallarrpa yath padmkakoare / ste kamalinbja tath draari dyadh //MU_3,1.42// yath rasa padrtheu yath taila tildiu / kusumeu yathmodas tath draari dyadh //MU_3,1.43// yatra yatra sthitasypi karprdes sugandhat / yathodeti tath dya ciddhtor udare jagat //MU_3,1.44// yath ctra tava svapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,1.45// tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,1.46// yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,1.47// dravyasya hdy eva camatktir yath sadoditsty astamayojjhitodare / dravyasya cinmtraarrias tath svabhvabhtsty udare jagatsthiti //MU_3,1.48// bandhahetuvarana nma sarga dvityas sarga vasiha: idam kajkhyna ӭu ravaabhƫaam / utpattykhya prakaraa yena rghava budhyase //MU_3,2.1// asthkajo nma dvija paramadhrmika / dhynaikanihas satata prajn ca hite rata //MU_3,2.2// sa cira jvati yad tad mtyur acintayat / sarvy eva krameha bhtny admi kilkaya //MU_3,2.3// evam kaja vipra na kasmd bhakaymy aham / atra me kuhit akti khagadhr yathopale //MU_3,2.4// iti sacintya ta hantum agacchat tatpura tad / tyajanty udyamam udyukt na kadcana kecana //MU_3,2.5// tatas tatsadana yvan mtyu praviati svayam / tvad ena dahaty agni kalpntajvalanopama //MU_3,2.6// agnijvlmahjla vidryntargato 'py asau / dvija dv samdtu hastenaicchat prayatnata //MU_3,2.7// na cakat puro dam api hastaatair dvijam / balavn apy avaabdhu sakalpapurua yath //MU_3,2.8// athgatya yama mtyur apcchat saayacchidam / kim ity aha na aknomi bhoktum kaja prabho //MU_3,2.9// yama: mtyo na kicic chaktas tvam eko mrayitu balt / mrayasya karmi tatkartha netarat //MU_3,2.10// tasmd etasya viprasya mrayasya yatnata / karmy anviccha te tva shyyenainam atsyasi //MU_3,2.11// tatas sa mtyur babhrma tatkarmnveadta / maalni digant ca sarsi sarito dia //MU_3,2.12// vanajagalajlni ailmbhodhitany api / dvpntary arayni nagari puri ca //MU_3,2.13// grmn akhilarëri dentagahanni ca / eva bhmaala bhrntv sa kutacin na knicit //MU_3,2.14// tny kajakarmi labdhavn mtyur udyata / vandhyputram iva prjas sakalpdrim ivpara //MU_3,2.15// samapcchad athgatya yama sarvrthakovidam / paryaa hi prabhavas sandehev anujvinm //MU_3,2.16// mtyu: kajasya karmi kva sthitni vada prabho / dharmarjo 'tha sacintya sucira proktavn idam //MU_3,2.17// dharmarja: kajasya karmi mtyo santi na knicit / ea hy kajo vipro jta khd eva kevalt //MU_3,2.18// kd eva yo jtas sa vyomaivmala bhavet / sahakri no santi kray asya knicit //MU_3,2.19// sambandha prktanensya na mang api karma / asti vandhysutasyeva tathjtkter iva //MU_3,2.20// tasmd ajta evaia svayambhr aja eva ca / naitasya prvakarmsti nabhasva mahdruma //MU_3,2.21// naitad asyvaa cittam abhvt prvakarmaa / adya tvad anennyan na kicit karma sacitam //MU_3,2.22// ea kakotm viadkarpii / samdhau sasthito nitya karmy asya na knicit //MU_3,2.23// prktanni na santy asya karmy adya karoti no / kicid apy evam eo 'tra vijnkamtrakam //MU_3,2.24// praspando 'sya yat karma lakyate csmaddibhi / dyate 'smbhir evaitan na tv asysty atra karmadh //MU_3,2.25// deho 'sya dyate 'smbhir naia vetti part padt / bhinnam kam tmya citstambhe slabhajikm //MU_3,2.26// anutkr yath stambhe sasthit slabhajik / tathaia paramtmntas svtmabhtas sthito dvija //MU_3,2.27// yath dravatva payasi nyatva ca yathmbare / mrute ca yath spandas tathaia parame pade //MU_3,2.28// karmy adyatanny asya sacitni na santi hi / na prvy eva teneha na sasravaa gata //MU_3,2.29// sahakrikranm abhve ya prajyate / nsau svakrad bhinno bhavatty anubhyate //MU_3,2.30// nirmalkakotm dvija ea svayambhava / kart na prva npy adya katham kramyate vada //MU_3,2.31// yadaia kalan buddhy mtyunmn kariyati / tadaiva rahito buddhy svayam eva mariyati //MU_3,2.32// pthvydimn aham ayam iti yasya svanicaya / sa prthivo bhavaty u grahtu sa ca akyate //MU_3,2.33// ea tv aprthivkra uddhavijnarpavn / dharajjveva gagana grahtu naiva yujyate //MU_3,2.34// mtyu: bhagava jyate nya katha nma vadeti me / pthvydaya katha santi na santi vada v katham //MU_3,2.35// yama: na kadcana jto 'sau na ca nsti kadcana / dvija kevalavijnabhmtra tat tath sthitam //MU_3,2.36// mahpralayasampattau na kicid avaiyate / brahmste ntam ajaram ananttmaiva kevalam //MU_3,2.37// cetyanirmuktacinmtram anm au viddhi tat / tath tad au yensya nikae 'drinibha nabha //MU_3,2.38// sa cinmtrasvabhvatvd deho 'ham iti cetasi / kkatlyavad bhtam kra tena payati //MU_3,2.39// sa ea brhmaas tasmin sargdv ambarodare / svaya bhtas svayambhtva gato bhty ajarmara //MU_3,2.40// nsya deho na karmi na karttva na vsan / ea uddhacidko vijnaghanam tatam //MU_3,2.41// prktana vsanjla kicid asya na vidyate / kevala vyomarpasya bhrpasyeva tejasa //MU_3,2.42// kevala vedanmtrd evam eo 'valokyate / vedanmtrasantv do 'pi na dyate //MU_3,2.43// tasmd yath cidkas tath tatpratipattaya / kuta kiltra pthvyde kdas sambhava katham //MU_3,2.44// etadkramae mtyo tasmn m yatnavn bhava / grahtu yujyate vyoma na kadcana kenacit //MU_3,2.45// rma: brahmaiva kathito brahmas tvay me prapitmaha / svayambhr aja ektm vijntmeti me mati //MU_3,2.46// vasiha: evam etan may rma brahmaia kathitas tava / vivdam akaron mtyur yamenaitatkte pur //MU_3,2.47// manvantare sarvabhako yad mtyur haran praj / balam ety abjajkrntv rambham akarot svayam //MU_3,2.48// tad eva dharmarjena yamenv anusita / yad eva kriyate nitya ratis tatraiva jyate //MU_3,2.49// brahm kila parkavapur kramyate katham / manomtram asakalpa pthvydirahitkti //MU_3,2.50// ya cidvyomacamatkra kilknubhtimn / sa cidvyomaiva no tasya kraatva na kryat //MU_3,2.51// kasphuradkras sakalpapuruo yath / pthvydirahito bhti svayambhr bhsate tath //MU_3,2.52// na dyam asti no dra paramtmani kevale / svaya cittvt tathpy ea svayambhr iti bhsate //MU_3,2.53// sakalpamtram evaitan mano brahmeti kathyate / sakalpkapuruo nsya pthvydi vidyate //MU_3,2.54// yath citrakdantassth nirdeh bhti putrik / tathaiva bhsate brahm cidkccharajanam //MU_3,2.55// cidvyoma kevalam anantam andimadhya brahmeti bhti nijacittavat svayambh / kravn iva rasd iha vastutas tu vandhytanja iva nsti tu tasya deha //MU_3,2.56// dyasivarana nma sarga ttyas sarga rma: evam etan mana uddha pthvydirahita nabha / mune brahmeti kathita satya pthvydivarjitam //MU_3,3.1// tad atra prktan nma smti kasmn na kraam / yath mama tathnyasya bhtn ceti me vada //MU_3,3.2// vasiha: prvadeho 'sti yasydya prvakarmasamanvita / tasya smtis sambhavati kraa sastisthite //MU_3,3.3// brahmaa prktana karma yad kicin na vidyate / prktan sasmtis tasya tadodeti kuta katham //MU_3,3.4// tasmd akraa bhti v svacittvaikakraam / svakrad ananytm svayambhs svayamtmavn //MU_3,3.5// tivhika evsau deho 'sty asya svayambhuva / na tv dhibhautiko rma deho 'jasyopapadyate //MU_3,3.6// rma: tivhika eko 'sti deho 'nyas tv dhibhautika / sarvs bhtajtn brahmao 'sty eka eva kim //MU_3,3.7// vasiha: sarvem eva dehau dvau bhtn kratmanm / ajasya krasattvd eka evtivhika //MU_3,3.8// sarvs bhtajtnm eko 'ja kraa param / ajasya kraa nsti tensv ekadehavn //MU_3,3.9// nsty eva bhautiko deha prathamasya prajpate / ktmvabhty ea tivhikadehavn //MU_3,3.10// cittamtraarro 'sau na pthvydimaytmaka / dya prajpatir vyomatanu pratanute praj //MU_3,3.11// t ca nirvarpiyo vinnyai krantarai / yad yatas tat tad eveti sarvair evnubhyate //MU_3,3.12// nirvamtra prathama para bodhas tad eva ca / cittamtra tad evste na yti vasudhditm //MU_3,3.13// sarve bhtamanas sasravyavahri / prathamo 'sau praticchanda cittadehas svatodaya //MU_3,3.14// yasmt prvt praticchandd ananyaitatsvarpi / iya pravist sis spandadir ivnilt //MU_3,3.15// pratibhnkter asmt pratibhmtrarpadht / vibhty evam aya sargas satynubhavavat sthita //MU_3,3.16// dnto 'tra svapnapura svapnastrsurata tath / asad apy arthasampatty satynubhavabhsuram //MU_3,3.17// apthvydimayo bhti vyomktir adehaka / sadeha iva bhteas svtmabh purukti //MU_3,3.18// sa citsakalparpatvd udety apy atha myati / svyattatvt svabhvasya nodeti na ca myati //MU_3,3.19// brahm sakalparahita pthvydirahitkti / kevala cittamtrtm kraa trijagatsthite //MU_3,3.20// sakalpa ea kacati yath nma svasambhava / vyomtmaia tath bhti bhavatsakalpaailavat //MU_3,3.21// tivhikataikntavismty dharƬhay / dhibhautikabodhena mudh bhti picavat //MU_3,3.22// idamprathamatodyogasamprabuddhamahcite / nodeti uddhasavittvd tivhikavismti //MU_3,3.23// dhibhautikat tena nsyodeti picik / asaty mgateva mithy jìyabhramaprad //MU_3,3.24// manomtra yad brahm na pthvydimaytmaka / manomtram ato viva yad yatas tat tad eva hi //MU_3,3.25// ajasya sahakri krani na santi yat / tajjasypi na santy eva tni tasmt tu knicit //MU_3,3.26// krat kryavaicitrya tentrsti na kicana / yda kraa uddha krya tdg iha sthitam //MU_3,3.27// kryakraat tv atra na kicid upapadyate / ydg eva para brahma tdg eva jagattrayam //MU_3,3.28// manastm iva ytena brahma tanyate jagat / ananyad tmana uddhd dravatvam iva vri //MU_3,3.29// manas tanyate sarvam asad evedam tatam / yath sakalpanagara yath gandharvapattanam //MU_3,3.30// dhibhautikat nsti rajjvm iva bhujagat / brahmdaya prabuddhs tu katha tihantu tatra te //MU_3,3.31// tivhika evsti na prabuddhamate kila / dhibhautikadehasya carcaivtra kuta katham //MU_3,3.32// manonmno manuyasya vividhkradhria / manorjya jagad iti satyarpam iva sthitam //MU_3,3.33// mana eva viricatva viddhi sakalpantmakam / svavapus sphrat ntv manaseda pratanyate //MU_3,3.34// virico manaso rpa viricasya mano vapu / pthvydi vidyate ntra tena pthvydi kalpitam //MU_3,3.35// padmke padminvntar manohdy asti dyat / manodyadau bhinne na kadcana kicana //MU_3,3.36// tath ctra bhavatsvapnasakalpa cittarjyadh / svnubhtyaiva dntas tasmd dhdy asti dyabh //MU_3,3.37// tasmc cittavikalpastha pico blaka yath / vinihanty evam entar drara dyarpik //MU_3,3.38// yathkuro 'ntar bjasya sasthito deaklata / karoti bhsura deha tanoty eva hi dyadh //MU_3,3.39// sac cen na myati kadcana dyadukha dye tv amyati na boddhari kevalatvam / dye tv asambhavati boddhari boddhbhva myet sthite 'pi hi tad asya vimokam hu //MU_3,3.40// bandhahetur nma sarga caturthas sarga vlmki: kathayaty evam uddmavacana muninyake / rotum ekarase jte jane maunavati sthite //MU_3,4.1// nteu kikijlasvaneu spandana vin / pajarntarahrtaukev apy astakeliu //MU_3,4.2// suvismtavilssu sthitsu lalansv api / citrabhittv iva nyaste samaste rjasadmani //MU_3,4.3// muhrtaeam abhavad divasa madhurtapam / vyavahro ravikarais saha tnavam yayau //MU_3,4.4// vavur utphullakamalaprakaronmadamsal / vyavo madhuraspanda ravartham ivgat //MU_3,4.5// ruta cintayitu bhnur ivhoracanbhramam / tatyjaikntam agamac chnyam astagires taam //MU_3,4.6// uttasthur mihikrambhaymat vanabhmiu / vijnaravad antatal ntat iva //MU_3,4.7// babhvur alpasacr jan daasu dikv api / svadhnatay rotum iva santyaktaceit //MU_3,4.8// chy drghatvam jagmur vsiha varanakramam / iva rotum ae vastn drghakandhar //MU_3,4.9// prathra pura prahvo bhtvha vasudhdhipam / deva snnadvijrcsu klo hy atigato bham //MU_3,4.10// tato vasiho bhagavn sahtya madhur giram / adya tvan mahrja rutam etvad astu va //MU_3,4.11// prtar anyad vadiyma ity uktv maunavn abht / ity karyaivam astktv bhpatir bhtivddhaye //MU_3,4.12// puprghyapdyasammnadakidnapjay / sadevarimunn viprn pjaym sa sdaram //MU_3,4.13// athottasthau sabh sarv sarjamunimaal / kualkraramyoghaparivevtnan //MU_3,4.14// parasparsasaghaaraatkeyrakaka / hrabhrhatasvarapabhorastantar //MU_3,4.15// ekharotsagavirntaprabuddhamadhupasvanai / saghughumairobhg patadbhir iva mrdhajai //MU_3,4.16// käcanbharaoddyotakanakktadimukh / buddhisthamunivgarthasantendriyavttaya //MU_3,4.17// jagmur nabhacar vyoma bhcar bhmimaalam / cakrur dinasamcra sva sarve sveu vemasu //MU_3,4.18// etasminn antare ym ymin samadyata / janasaghtanirmukte ghe blgan yath //MU_3,4.19// dentara bhsayitu yayau divasanyaka / sarvatrlokakarttvam eva stpurua vratam //MU_3,4.20// udabhd abhitas sandhy trnikaradhri / utphullakiukavan vasantarr ivodit //MU_3,4.21// ctanpakadambgragrmacaityaghodare / nililyire khag citte tad t vttayo yath //MU_3,4.22// bhnor bhs bhƫitair meghaleai kicit kicit kukumacchyayeva / pctyo 'dri ptavss tamo'bdhes trhraryuta kha sameta //MU_3,4.23// pjm dya sandhyy prayty yathgatam / andhakrs samuttasthur vetlavalay iva //MU_3,4.24// avayyakaasyand helvidhutapallava / komala kumudas vavv talo 'nila //MU_3,4.25// paramndhyam upjagmur dio 'pi sphuatrak / lambadrghatamakeyo vidhav iva yoita //MU_3,4.26// yayau bhuvana tejakraprea prayan / rasyanamaykra aikrravo nabha //MU_3,4.27// jagmus timirasaght palyya kvpy adyatm / rutajnagira cittn mahpnm ivjat //MU_3,4.28// ayo bhmipl ca munayo brhmas tath / cetasva vicitrrths svspadeu viaramu //MU_3,4.29// yamakyopam ym yayau timiramsal / yayau mihikkr tatra tem u anai //MU_3,4.30// alakyatm upjagmus tr nabhasi bhsur / prabhtapavaneneva ht kukumavaya //MU_3,4.31// dyatm jagmrkaprabhonmlitalocan / vivekavttir mahat manasva navodgat //MU_3,4.32// sabh punar upjagmur nabhacaramahcar / hyastanena krameaiva ktaprtastanakram //MU_3,4.33// s prvasanniveena vivea vipul sabh / babhvspanditkr vtamukteva padmin //MU_3,4.34// atha prasagam sdya rmo madhuray gir / uvca munirdla vasiha vadat varam //MU_3,4.35// rma: bhagavan manaso rpa kda vada me sphuam / yasmt teneyam akhil tanyate doamajar //MU_3,4.36// vasiha: rmsya manaso rpa na kicid api dyate / nmamtrd te vyomno yath nyajakte //MU_3,4.37// na bhye npi hdaye sadrpa vidyate mana / sarvatraiva sthita caitad viddhi rma yath nabha //MU_3,4.38// idam asysad utpanna mgatmbusannibham / rpa tu ӭu sakepd dvityendubhramopamam //MU_3,4.39// sdho yad etad arthasya pratibhna prath gatam / sato vpy asato vpi tan mano viddhi netarat //MU_3,4.40// yad arthapratibhna tan mana ity abhidhyate / anyan na kicid apy asti mano nma kadcana //MU_3,4.41// sakalpana mano viddhi sakalpt tan na bhidyate / yath dravatvt salila tath spando yathnilt //MU_3,4.42// yatra sakalpana tatra tan mano 'ga tath sthitam / sakalpamanas bhinne na kadcana kecana //MU_3,4.43// satyam astv atha vsatya yad arthapratibhsanam / tvanmtra mano viddhi tad brahmaia pitmaha //MU_3,4.44// tivhikadehtm mana ity abhidhyate / dhibhautikabuddhis tu saddhs tu cirasthiti //MU_3,4.45// avidy sasti citta mano bandho mala tama / iti paryyanmni dyasya vidur uttam //MU_3,4.46// na hi dyd te kicin manaso rpam asti hi / dya cotpannam evaitan neti vakymy aha puna //MU_3,4.47// yath kamalabje 'ntas sthit kamalamajar / mahcitparamvantas tath dya jagat sthitam //MU_3,4.48// prakasya yathloko yath vtasya copanam / yath dravatva payaso dyatva draur dam //MU_3,4.49// agadatva yath hemni mganady yath jalam / bhittir yath svapnapure tath draari dyadh //MU_3,4.50// eva draari dyatvam ananyad iva yat sthitam / tad apy unmrjaymy u tvaccittdarato malam //MU_3,4.51// yad draur asydra­tva dybhve bhaved balt / tad viddhi kevalbhvam ata evsatas sata //MU_3,4.52// tattm upagate bhve rgadvedivsan / myaty aspandite vte spandasakubdhat yath //MU_3,4.53// asambhavati sarvasmin digbhmykarpii / prakye yda rpa prakasymala bhavet //MU_3,4.54// trijagat tvam aha ceti dye 'sattm upgate / draus syt kevalbhvas tdo vimaltmana //MU_3,4.55// anantkhilaaildipratibimbe hi yd / syd darpae darpaat kevaltmasvarpi //MU_3,4.56// aha tva jagad itydau prante dyasambhrame / syt td kevalat sthite draary avkake //MU_3,4.57// rma: sac cen na myatda v nbhvo vidyate sata / asatt ca na vidmo 'smin dye doapradyini //MU_3,4.58// tasmt katham iya myed brahman dyavicik / nnodbhavabhramakar dukhasantatidyin //MU_3,4.59// vasiha: asya dyapicasya ntyai mantram ima ӭu / rmtyantam aya yena mtim eyati nakyati //MU_3,4.60// yad asti tasya no 'sti na kadcana rghava / tasmt tan naam apy antar bjabhta bhaved dhdi //MU_3,4.61// smtibj cidke punar udbhya dyadh / lokaailmbarkra doa vitanute 'tanum //MU_3,4.62// ittha nirmokadoas syn na ca tasyasambhava / yasmd devarimunayo dyante muktibhjanam //MU_3,4.63// yadi syj jagaddda tat syn moko na kasyacit / bhyastham astu htstha v dya nya kevalam //MU_3,4.64// tasmd im pratij tva ӭu rmtibhūam / ym uttarea granthena nna tvam avabudhyase //MU_3,4.65// ayam kabhtdirpo 'ha ceti lakita / jagacchabdasya nmrtho nanu nsty eva kacana //MU_3,4.66// yad ida dyate kicid dyajla purogatam / eka brahmaiva tat sarvam ajarmaram avyayam //MU_3,4.67// pre pra prasarati nte nta para sthitam / vyomany evodita vyoma brahma brahmai tihati //MU_3,4.68// na dyam asti no dk ca na dra na ca daranam / na nya no jaa no cic chntam evedam tatam //MU_3,4.69// rma: vandhyputrea pio 'dri aaӭga pramyate / prasrya bhujasaghta il ntyati tavam //MU_3,4.70// sravanti sikats taila pahanty upalaputrik / garjanti citrajalad itveda vaca prabho //MU_3,4.71// jarmaraadukhdiailkamaya jagat / nstti kim ida nma bhavatpi mamocyate //MU_3,4.72// yatheda na sthita viva notpanna na ca vidyate / tath kathaya me brahman yenaitan nicita bhavet //MU_3,4.73// vasiha: nsamanvitavg asmi ӭu rghava kathyate / yathedam asad bhti vandhyputra ivrav //MU_3,4.74// idam dv anutpanna sargdau tena nsty alam / ida hi manas bhti svapndau pattana yath //MU_3,4.75// mana eva ca sargdv anutpannam asadvapu / tathaitac chu vakymi yathaitad anubhyate //MU_3,4.76// mano dyamaya doa tanotma kaytmakam / asad evsadkra svapnas svapnntara yath //MU_3,4.77// tat svaya svairam evu sakalpayati dehakam / teneyam indrajlarr vitatena vitanyate //MU_3,4.78// sphurati gacchati valgati ycate bhavati majjati saharati svayam / amaratm upayty api kevala calati cacalaaktitay mana //MU_3,4.79// prakaraavarana nma sarga pacamas sarga rma: bhagavan munirdla kim iveha mano bhrame / vidyate katham utpanna mano mymaya kuta //MU_3,5.1// utpattim dv iti me samsena vada prabho / pravakyasi tata ia vaktavya vadat vara //MU_3,5.2// vasiha: mahpralayasampattv asatt samupgate / aeadye sargdau ntam evvaiyate //MU_3,5.3// ste 'nastamito bhsvn ajo devo nirmaya / sarvad sarvakt sarva paramtm mahevara //MU_3,5.4// yato vco nivartante yo muktair avagamyate / yasya ctmdiks saj kalpit na svabhvaj //MU_3,5.5// ya pumn skhyadn brahma vedntavdinm / vijnamtra vijnavidm ekntanirmalam //MU_3,5.6// ya nyavdin nya bhsako yo 'rkatejasm / vakt smart ta bhokt dra kart sadaiva ya //MU_3,5.7// sad apy asad yo jagati yo dehastho 'pi draga / citprako hy aya yasmd loka iva bhsvata //MU_3,5.8// yasmd vivdayo devs sryd iva marcaya / yasmj jaganty anantni budbud jaladher iva //MU_3,5.9// ya ynti dyavndni paysva mahmbudhim / ya tmna padrtha ca prakayati dpavat //MU_3,5.10// ke ya arre ca datsv apsu latsu ca / psuv adriu vteu ptleu ca sasthita //MU_3,5.11// ya plvayati sarabdha puryaakam itas tata / yena mkkt mƬh il dhynam ivsthit //MU_3,5.12// vyoma yena kta nya ail yena ghankt / po drut kt yena dpto yasya vad ravi //MU_3,5.13// prasaranti yata citrs sasrsradaya / akaymtasamprd ambhodd iva vaya //MU_3,5.14// virbhvatirobhvamayyas tribhuvanormaya / sphuranty avirata yasmin ghv iva marcaya //MU_3,5.15// narpo 'vintm yo 'ntassthas sarvavastuu / gupto yo vyatirikto 'pi sarvabhveu sasthita //MU_3,5.16// praktivratatir vyomni jt brahmasatphal / cittamlendriyadal yena ntyati vyun //MU_3,5.17// ya cinmai prakacati pratidehasamudgakam / yasminn indau sphuranty et jagajjlamarcaya //MU_3,5.18// prantacidghane yasmin sphuranty amtavarii / dhrjalni bhtni dayas taitas sphu //MU_3,5.19// camatkurvanti vastni yadlokanay mitha / asaj jtam asad yena yena sat sattvam gatam //MU_3,5.20// calatdam anicchasya kyyo yasya sannidhau / jaa paramaratnasya ntam tmani tihata //MU_3,5.21// niyatir deaklau ca calana spandana kriy / iti yena gata satt sarvasattvbhigmin //MU_3,5.22// uddhasavinmayatvd ya kha bhaved vyomavittay / padrthavittayrthatvam avatihaty anihita //MU_3,5.23// kurvann apva jagat mahatm anantaspanda na kicana karoti kadcanpi / svtmany anastamayasavidi nirvikre tyaktodayasthitimatis sthita eka eva //MU_3,5.24// mlakraadevasvarpavarana nma sarga ahas sarga vasiha: asya devtidevasya parasya paramtmana / jnd eva par siddhir na tv anuhnakhedad //MU_3,6.1// atra jnam anuhna na tv anyad upayujyate / mgatjalabhrntintivedanarpi tat //MU_3,6.2// na caia dre nke nlabhyo viamo na ca / svnandabhsarpo 'sau svadehd eva labhyate //MU_3,6.3// kicin nopakaroty atra tapodnavratdikam / svabhvamtravirntim te ntrsti sdhanam //MU_3,6.4// strasatsagasadyogiparataivtra kevalam / sdhana bodhana mohajlasya yad aktrimam //MU_3,6.5// aya sa deva ity eva samparijnamtrata / jantor na jyate dukha jvanmuktatvam eti ca //MU_3,6.6// rma: samparijtamtrea kilnentmantmani / punar do na bdhante marady kadcana //MU_3,6.7// devadevo mahn ea kuto drd avpyate / tapas kena tvrea kleena kiyatthav //MU_3,6.8// vasiha: svapauruaprayatnena vivekena viksin / sa devo jyate rma na tapassnnakarmabhi //MU_3,6.9// rgadveatamakrodhamadamtsaryavarjanam / vin rma tapodna klea eva na vstavam //MU_3,6.10// rgdyupahate citte vacayitv para dhanam / yad arjyate tato dnd yasyrthas tasya tatphalam //MU_3,6.11// rgdyupahate citte vratdi kriyate ca yat / sa dambha procyate tasya phalam asti man na v //MU_3,6.12// tasmt puruayatnena mukhyam auadham haret / sacchstrasajjansaga sastivydhinanam //MU_3,6.13// atraika paurua yatna varjayitvetar gati / sarvadukhakayaprptau na kcid upapadyate //MU_3,6.14// ӭu tat paurua kdg tmajnasya labdhaye / yena myanty aeea rgadveavicik //MU_3,6.15// yathsambhavay vtty lokastrviruddhay / santoasantuaman bhogagardha parityajan //MU_3,6.16// yathsambhavam udyogd anudvignatay svay / sdhusagamasacchstraparat prathama rayet //MU_3,6.17// yathprptrthasantuo yo garhitam upekate / sdhusagamasacchstrarata ghra sa mucyate //MU_3,6.18// vicraparijtasvabhvasya mahmate / anukampy bhavanty ete brahmavivindraakar //MU_3,6.19// bha ya sujanaprya loks sdhu pracakate / sa viias sa sdhus syt ta prayatnena sarayet //MU_3,6.20// adhytmavidy vidyn pradhna tatkathrayam / stra sacchstram ity hur mucyate tadvicravn //MU_3,6.21// sacchstrasatsagamajair vivekais tath vinayanti baln malni / yath jaln kataknuagd yath janm abhayopayogt //MU_3,6.22// mumukuyatnopadeo nma sarga saptamas sarga rma: ya ea deva kathito yasmi jte vimucyate / vada kvsau sthito deva katham enam aha labhe //MU_3,7.1// vasiha: ya ea deva kathito naia dre 'vatihate / arre sasthito nitya cinmtram iti viruta //MU_3,7.2// ea sarvam ida viva na viva tv ea sarvaga / vidyate hy ea evaiko na tu vivbhidhsti dk //MU_3,7.3// cinmtram ea aibhc cinmtra garuadhvaja / cinmtram eva tapana cinmtra kamalodbhava //MU_3,7.4// rma: bl api vadanty etad yadi cetanamtrakam / jagad ity eva kaivtra nma syd upadeat //MU_3,7.5// vasiha: cinmtra cetana vivam iti yaj jtavn asi / na kicid etad vijta bhavat bhavatraam //MU_3,7.6// cetana nma sasro jva ea paus smta / etasmd eva nirynti jarmaraavcaya //MU_3,7.7// paur ajo hy amrto 'pi dukhasyaivaia bhjanam / cetanatvc cetatdam atyanarthas svaya sthita //MU_3,7.8// cetyanirmuktat y syd acetyonmukhatthav / asya s bharitvasth t jtv nnuocati //MU_3,7.9// bhidyate hdayagranthi chidyante sarvasaay / ksyante csya karmi tasmin de parpare //MU_3,7.10// tasya cetyonmukhatva tu cetysambhavana vin / roddhu na akya dya tu cetya myatu vai katham //MU_3,7.11// rma: sdhusagamasacchstrais sasrravatraka / dyate paramtm yas sa brahman vada kda //MU_3,7.12// vasiha: yad etac cetana jvo viro janmajagale / etam tmnam icchanti ye te 'j pait api //MU_3,7.13// jva eveha sasra cetand dukhasantate / asmi jte nvijta kicid bhavati kutracit //MU_3,7.14// jyate paramtm ced rma tad dukhasantati / kayam eti viveantv iva vicik //MU_3,7.15// rma: rpa kathaya me brahman yathvat paramtmana / yasmin de naro moht samagrt santariyati //MU_3,7.16// vasiha: ded dentara dra prptys savido vapu / nimeeaiva yan madhye tad rpa paramtmana //MU_3,7.17// atyantbhva evsti sasrasya jagatsthite / yasmin bodhamahmbhodhau tad rpa paramtmana //MU_3,7.18// dra­dyakramo yatra sthito 'py astam ala gata / yad ankam kas tad rpa paramtmana //MU_3,7.19// anyam iva yac chnya yasmi nya jagat sthitam / sargaughe sati yac chnya tad rpa paramtmana //MU_3,7.20// yan mahcinmayam api bhatpëavat sthitam / jaa tv ajaam evntas tad rpa paramtmana //MU_3,7.21// sabhybhyantara sarva yena samprpya sagamam / svarpasattm pnoti tad rpa paramtmana //MU_3,7.22// prakasya yathloko yath nyatvam ambare / tatheda sasthita yatra tad rpa paramtmana //MU_3,7.23// rma: sarvata paramtmaia katha nmvabudhyate / iyato 'sya jagannmno dyasysambhava kuta //MU_3,7.24// vasiha: bhramasya jgatasysya jtasykavaravat / atyantbhvasambodhe yadi rƬhir ala bhavet //MU_3,7.25// taj jta brahmao rpa bhaven nnyena karma / dytyantbhvatas tu te nny ubh gati //MU_3,7.26// atyantbhvasampattau dyasysya yathsthite / iyate paramrtho 'sau budhyate jyate tata //MU_3,7.27// na cid apratibimbsti dybhvd te kvacit / kva vin pratibimbena kildaro 'vatihate //MU_3,7.28// jagannmno 'sya dyasya sattsambhavana vin / budhyate parama tattva na kadcana kenacit //MU_3,7.29// rma: iyato dyajlasya brahmasya jagatsthite / mune katham asattsti kva merus sarapodare //MU_3,7.30// vasiha: dinni katicid rma yadi tihasy akhinnadh / sdhusagamasacchstraparamas tad aha kat //MU_3,7.31// pramrjaymi te dya bodhe mgajala yath / dybhve dra­t ca myed bodho 'vaiyate //MU_3,7.32// dra­tva sati dye 'smin dyatva saty avekake / ekatva sati hi dvitve dvitva caikatvavedane //MU_3,7.33// ekbhve dvayor eva siddhir bhavati ntra hi / dvitvaikyadra­dyatvakaye sad avaiyate //MU_3,7.34// ahantdi jagaddya sarva te mrjaymy aham / atyantsattvasavitty manomakurato malam //MU_3,7.35// nsato vidyate bhvo nbhvo vidyate sata / yat tu nsti svabhvena ka kleas tatpramrjane //MU_3,7.36// jagad dv anutpanna yac ceda dyate tatam / tat svtmany eva vimale brahma cittvt svabhitam //MU_3,7.37// jagan nma na cotpanna na csti na ca dyate / hemnva kaakditva kim etanmrjane rama //MU_3,7.38// tathaitad vistareeha vakymo bahuyuktibhi / abdhita yath nna svayam evnubhyate //MU_3,7.39// dv eva hi notpanna yat tasyehstit kuta / kuto marau jalasarid dvityendau kuto graha //MU_3,7.40// yath vandhysuto nsti yath nsti marau jalam / yath nsti nabhovkas tath nsti jagadbhrama //MU_3,7.41// yad ida dyate rma tad brahmaiva nirmayam / etat purastd vakymo yuktito na giraiva va //MU_3,7.42// yan nma yuktibhir iha pravadanti tajjs tatrvahelanam ayuktam udrabuddhe / yo yuktiyuktam avamatya vimƬhabuddhy kavaho bhavati ta vidur ajam eva //MU_3,7.43// jagaddidysattpratij nma sarga aamas sarga rma: kayaitaj jyate yukty katham etat prasidhyati / nyye 'nubhta etasmin na jeyam avaiyate //MU_3,8.1// vasiha: bahuklam iya rƬh mithyjnavicik / jagannmn vicrkhyd te mantrn na myati //MU_3,8.2// vadmy khyyik rma y im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,8.3// no ced udvegalatvd ardhd utthya gacchasi / tat tiryagdharmias te 'dya kicin npi tu setsyati //MU_3,8.4// yo 'yam artha prrthayate tadartha yatate tath / so 'vaya tad avpnoti na cec chrnto nivartate //MU_3,8.5// sdhusagamasacchstraparo bhavasi rma cet / tad dinair eva no msai prpnoi parama padam //MU_3,8.6// rma: tmajnaprabodhya stra stravid vara / kinma tat pradhna syd yasmi jte na ocyate //MU_3,8.7// vasiha: tmajnapradhnnm idam eva mahmate / str parama stra mahrmyabhidham //MU_3,8.8// itihsottamd asmt paro bodha pravartate / sarvem itihsnm aya sra udhta //MU_3,8.9// rute 'smin vmaye yasmj jvanmuktatvam akatam / udeti svayam evta idam evtipvanam //MU_3,8.10// sthitam evstam yti jagad dya vicrat / yath svapne parijte svapnrthd eva bhvan //MU_3,8.11// yad ihsti tad anyatra yan nehsti na tat kvacit / ima samastavijnastrakoa vidur budh //MU_3,8.12// ya ida ӭuyn nitya tasyodracamatkte / blasypi para bodha buddhir eti na saaya //MU_3,8.13// yasmai neda tv abhavyya rocate duktodayt / vicrayatu yat kicit sa stra jnavmayam //MU_3,8.14// jvanmuktatvam asmis tu rute samanubhyate / svayam eva yath pte nrogatva varauadhe //MU_3,8.15// ryame hi stre 'smi rot vetty etad tman / yathvad idam asmbhir na tkta varapavat //MU_3,8.16// myati sastidukham ida te svtmavicramahkathayaiva / no dhanadnataparutavedais tatkathanojjhitayatnaatena //MU_3,8.17// sacchstranirayo nma sarga navamas sarga vasiha: taccitts tadgatapr bodhayanta parasparam / kathayanta ca tan nitya tuyanti ramayanti ye //MU_3,9.1// te jnaikanihnm tmajnavicrat / s jvanmuktatodeti videhonmuktataiva y //MU_3,9.2// rma: brahman videhamuktasya jvanmuktasya lakaam / brhi yena tathaivha yate strad dhiy //MU_3,9.3// vasiha: yathsthitam ida yasya vyavahravato 'pi ca / astagata sthita vyoma sa jvanmukta ucyate //MU_3,9.4// bodhaikanihat yto jgarty eva suuptavat / ya ste vyavahartaiva sa jvanmukta ucyate //MU_3,9.5// nodeti nstam yti sukhe dukhe mukhaprabh / yathprptasthiter yasya sa jvanmukta ucyate //MU_3,9.6// yo jgarti suuptastho yasya jgran na vidyate / yasya nirvsano bodhas sa jvanmukta ucyate //MU_3,9.7// rgadveabhaydnm anurpa carann api / yo 'ntar vyomavad atyacchas sa jvanmukta ucyate //MU_3,9.8// yasya nhakto bhvo buddhir yasya na lipyate / kurvato 'kurvato vpi sa jvanmukta ucyate //MU_3,9.9// ya conmeanimebhy vidhe pralayasambhavau / payet triloky khasamas sa jvanmukta ucyate //MU_3,9.10// bhoktaiva yo na bhoktaiva uddhabodhaikat gata / buddhas supta ivste 'ntas sa jvanmukta ucyate //MU_3,9.11// nitya draaiva cdra jvann eva mtopama / vyavahartaiva ailbhas sa jvanmukta ucyate //MU_3,9.12// yasmn nodvijate loko lokn nodvijate ca ya / harmarabhayonmuktas sa jvanmukta ucyate //MU_3,9.13// ntasasrakalana kalvn api nikala / yas sacitto 'pi nicittas sa jvanmukta ucyate //MU_3,9.14// yas samastrthajteu vyavahry api tala / parrthev iva prtm sa jvanmukta ucyate //MU_3,9.15// jvanmuktapada tyaktv dehe klavat kate / cid yty adehamuktatva pavano 'spandatm iva //MU_3,9.16// videhamukto nodeti nstam eti na myati / na san nsan na drastha na cha na ca vetarat //MU_3,9.17// sryo bhtv pratapati viu pti jagattrayam / rudras sarvn saharati sarvn sjati padmabh //MU_3,9.18// kha bhtv pavanaskandhn dhatte sarkasursurn / kulcalagao bhtv lokaplapurspadam //MU_3,9.19// bhmir bhtv bibhartm lokasthitim akhaitm / tagulmalat bhtv dadti phalasantatim //MU_3,9.20// bibhraj jalnalkra jvalati dravati druta / candro 'mta prasavati mti hlhala viam //MU_3,9.21// teja prakaayaty s tanoty ndhya tamo bhavan / nya san vyomatm eti giris san rodhayaty alam //MU_3,9.22// karoti jagama cittve sthvara sthvarkri / bhtvravo valayati bhstriya valayo yath //MU_3,9.23// paramrkavapur bhtv prake 'ntar visrayan / trijagattrasarevogha ntam evvatihati //MU_3,9.24// yat kicid idam bhti bhta v bhm upaiyati / klatrayagata dya tad asau sarvam eva v //MU_3,9.25// rma: katham eva vada brahman bhyate viam hi me / dir e tu duprp durkramyeti nicaya //MU_3,9.26// vasiha: muktir eocyate rma brahmaitat samudhtam / nirvam etat kathita ӭu samprpyate katham //MU_3,9.27// yad ida dyate dyam ahantvattdisayutam / sato 'py asypy anutpatty buddhayaitad avpyate //MU_3,9.28// rma: videhamukts trailokya sampadyante yad tad / manye te sargatm eva gat vedyavid vara //MU_3,9.29// vasiha: vidyate cet tribhuvana tat tatt samprayntu te / yatra trailokyaabdrtho na sambhavati kacana //MU_3,9.30// tatra trilokat yta brahmety uktyarthadh kuta / tasmn no sambhavaty any jagacchabdrthakalpan //MU_3,9.31// ananyac chntam bhsamtram kanirmalam / brahmaiva jagad ity eva satya satyvabodhina //MU_3,9.32// yath hi hemakaake vicrypi na dyate / kaakatva kvacin nma te nirmalahakam //MU_3,9.33// jald te payovcau nha paymi kicana / vcitva tvdair da yat tu nsty eva tatra hi //MU_3,9.34// spandatva pavand anyan na kadcana kutracit / spanda eva sad vyur jagat tasmn na vidyate //MU_3,9.35// yath nyatvam kas tpa eva marau jalam / teja eva yathloko brahmaiva trijagat tath //MU_3,9.36// rma: atyantbhvasampatty jagaddyasya muktat / yayodeti mune yukty t mamopadiottamm //MU_3,9.37// [vasiha:] mithas sampannayor dra­dyayor ekasakaye / dvaybhve sthiti yte nirvam avaiyate //MU_3,9.38// [rma:] dyasya jagatas tasmd atyantnudbhavo yath / brahma cettha svabhvastha budhyate vada me tath //MU_3,9.39// kayaitaj jyate yukty katham etat prasidhyati / etasmis tu mune siddhe na sdhyam avaiyate //MU_3,9.40// vasiha: bahuklam iya rƬh mithyjnavicik / nna vicramantrea nirmlam upamyati //MU_3,9.41// na akyate jhagity eva samucchedayitu kat / samaprayatane hy adrau samrohvarohae //MU_3,9.42// tasmd abhysayogena yukty nyyopapattibhi / jagadbhrntir yath myet tatheda kathyate ӭu //MU_3,9.43// vadmy khyyik rma ym im bodhasiddhaye / t cec choi tat sdho mukta evsi buddhimn //MU_3,9.44// athotpattiprakaraa mayeda tava kathyate / ya kilotpadyate rma tena muktena bhyate //MU_3,9.45// iyam ittha jagadbhrntir bhty ajtaiva khtmik / ity utpattiprakarae kathyate 'smin maydhun //MU_3,9.46// yad ida dyate kicij jagat sthvarajagamam / sarva sarvaprakrìhya sasursurakinnaram //MU_3,9.47// tan mahpralaye prpte rudrdiparimini / bhavaty asad adya ca kvpi yti vinayati //MU_3,9.48// tatas stimitagambhra na tejo na tamas tatam / ankhyam anabhivyakta sat kicid avaiyate //MU_3,9.49// na nya npi cka na dya na ca daranam / na ca bhtapadrthaugho yad anantatay sthitam //MU_3,9.50// kim apy avyapadetma prt pratarkri / na san nsan na sadasan nbhvo bhavana na ca //MU_3,9.51// cinmtra cetyarahitam anantam ajara ivam / andimadhyaparyanta yad andhi nirmayam //MU_3,9.52// yasmi jagat prasphurati dimauktikahasavat / ya ceda ya ca naiveda devas sadasadtmaka //MU_3,9.53// akarajihvo 'nstvanetras sarvatra sarvad / ya ӭoty svdayati jighran spati payati //MU_3,9.54// sa eva sadasadrpa yenlokena lakyate / sargacitram andyanta kharpa cpy arajanam //MU_3,9.55// ardhonmlitadg bhrbhmadhyatrakavaj jagat / vyomtmaiva sadbhsa svarpa yo 'bhipayati //MU_3,9.56// yasynyad asti na vibho kraa aaӭgavat / yasyeda ca jagat krya taragaugha ivmbhasa //MU_3,9.57// jvalatas sarvato 'jasra cittasthlūu tihata / yasya cinmtradpasya bhs bhti jagattrayam //MU_3,9.58// ya vinrkdayo 'py ete praks timiropam / sati yasmin pravartante trijaganmgatik //MU_3,9.59// saspande samudetva nisspande 'ntargateva ca / iya yasmi jagallakmr alta iva cakrat //MU_3,9.60// jagannirmavilayavilso vypako mahn / spandspandtmako yasya svabhvo nirmalo 'kaya //MU_3,9.61// spandspandamay yasya pavanasyeva sarvag / satt nmnaiva bhinneva vyavahrn na vastuta //MU_3,9.62// sarvadaiva prabuddho yas supto yas sarvadaiva ca / na supto na prabuddha ca yas sarvatraiva sarvad //MU_3,9.63// yadaspanda iva nta yatspandas trijagatsthiti / spandspandavilstm ya eko bharitkti //MU_3,9.64// moda iva pupeu na nayati viniu / pratyakastho 'py athgrhya auklya uklapaev iva //MU_3,9.65// mkopamo 'pi yo vakt mant yo 'py upalopama / yo bhokt nityatpto 'pi kart ya cpy akicana //MU_3,9.66// yo 'nago 'pi samastgas sahasrakaralocana / nakicit sasthitenpi yena vyptam ida jagat //MU_3,9.67// nirindriyabalasypi yasyeendriyakriy / yasya nirmanaso 'py et manonirmartaya //MU_3,9.68// yadanlocand bhnti sasroragabhtaya / yasmin de palyante sarvath sarvadetaya //MU_3,9.69// skii sphra bhse dhruve dpa iva kriy / sati yasmin pravartante citrehs spandaprvik //MU_3,9.70// yasmd ghaapakrapadrthaatapaktaya / taragakaakallolavcayo vridher iva //MU_3,9.71// sa evnyatayodeti ya padrthaatabhramai / kaakgadakeyranpurair iva käcanam //MU_3,9.72// yas tvam ekvabhstm yo 'ham ete jan ca ye / ya ca na tvam abuddhtman nha naite jan ca ye //MU_3,9.73// anyevvyatiriktaiva saivseva ca bhagur / payasva taragl yasmin sphurati dyabh //MU_3,9.74// yata klasya kalan yato dyasya dyat / mnas kalan yena yena bhs vibhsanam //MU_3,9.75// kriy rpa rasa gandha spara abda ca cetanam / yad vetsi tad asau devo yena vetsi tad apy asau //MU_3,9.76// dra­daranadyn madhye yad darana sthitam / sdho tadavadhnena svtmnam avabudhyase //MU_3,9.77// ajam ajaram ajìya vata brahma nitya ivam amalam andya vandhyavedyair anindyam / sakalakalananya kraa kranm anubhavanam avedya vedana vittvam anta //MU_3,9.78// paramakraavarana nma sarga daamas sarga rma: mahpralayasampattau yad etad avaiyate / bhavatv etad ankra nma nsty atra saaya //MU_3,10.1// na nya katham etat syn na praka katha bhavet / katha v na tamorpa katha v naiva khtmakam //MU_3,10.2// katha v naiva cidrpa jvo v na katha bhavet / katha na buddhitattva syt katha v na mano bhavet //MU_3,10.3// katha v na nakicit syt katha v sarvam ity api / anay ca vacobhagy mama moha ivodita //MU_3,10.4// vasiha: viamo 'yam ati prano bhavat samudhta / bhinadmy ena tv ayatnena naia tama ivumn //MU_3,10.5// mahkalpntasampattau yat tat sad avaiyate / tan nma na yath nya tad ida kathyate ӭu //MU_3,10.6// anutkr yath stambhe sasthit slabhajik / tath viva sthita tatra tena nya na tat padam //MU_3,10.7// ayam ittha mahbhogo jagadkhyo 'vabhsate / satyo bhavatv asatyo v yatra tatra kva nyat //MU_3,10.8// yath na putriknyas stambho 'nutkraslika / tath tta jagad brahma tena nya na tat padam //MU_3,10.9// saumymbhasi yath vcir na csti na ca nsti ca / tath jagad brahmada nynyapada gatam //MU_3,10.10// deakldintatvt putrikracana drume / sambhavaty ajadhtau tu kena nntar vimuhyate //MU_3,10.11// tat stambhaputrikdy etat paramrthajagatsthite / ekadeena sadam upamna na sarvata //MU_3,10.12// na kadcid udetda parasmn na ca myati / ittharpa kevala sad brahma svtmani sasthitam //MU_3,10.13// anypekay nyaabdrthaparikalpan / anyatvsambhavata nyatnyate kuta //MU_3,10.14// brahmay aya prako hi na sambhavati bhtaja / srynalendutrdi kutas tatra kilvyaye //MU_3,10.15// mahbhtapraknm abhvas tama ucyate / mahbhtbhvaja tu tentra na tama kvacit //MU_3,10.16// svnubhtiprako 'sya kevala vyomarpia / yo 'ntar asti sa tenaiva na tv anyennubhyate //MU_3,10.17// mukta tamaprakbhym ity etad ajara padam / kakoam evaina viddhi koa jagatsthite //MU_3,10.18// bilvasya bilvasajasya yath bhedo na kacana / tatheha brahmajagator na mang api bhinnat //MU_3,10.19// salile 'ntar yath vcir mdo 'ntar ghaako yath / tath yatra jagatsatt tat katha khtmaka bhavet //MU_3,10.20// mjjaldyupamnars skrtr sam na s / brahma tv kaviada tasyntasstha tathaiva tat //MU_3,10.21// tasmd ydk cidkam kd api nirmalam / tadantasstha tdg eva jagacchabdrthabhg api //MU_3,10.22// marice 'ntar yath taikyam te bhoktur na lakyate / cinmtratva parke tath cetyakal vin //MU_3,10.23// tasmc cid apy acidrp cetyariktataytmani / jagatt tdy eveya tdmtrtmatva //MU_3,10.24// rplokamanaskrs tanmay eva netarat / yathsthitam ato viva suupta turyam eva v //MU_3,10.25// tena yog suupttm vyavahry api ntadh / ste brahma nirbhsa sarvabhs samudgakam //MU_3,10.26// krii yath saumye sthitas toye dravakrama / anktau tath viva sthita tatsada pare //MU_3,10.27// prt pra prasarati nirkrn nirkti / brahmao vivam bhta tad vivrthavivarjitam //MU_3,10.28// prt pra prasarati sasthita pram eva tat / ato vivam anutpanna yac cotpanna tad eva tat //MU_3,10.29// cetysambhavatas tasmin pade keva cidarthat / svdaksambhavato marice keva tkat //MU_3,10.30// satyeveyam asatyaiva cite cittodit pare / abhvt pratibimbasya pratibimbrhat kuta //MU_3,10.31// paramor api para tad ayo 'py ayasa / uddha skma para nta tad kodard api //MU_3,10.32// dikkldyanavacchinnarpatvd ativisttam / tad andyantam bhsa bhsanyavivarjitam //MU_3,10.33// cidrpam eva no yatra labhyate tatra jvat / katha syc cittatkr vsannilarpi //MU_3,10.34// cidrpnudayd eva tatra nsty eva jvat / na buddhit na cittatva nendriyatva na vsan //MU_3,10.35// eva sthita layrambhapram apy ajara padam / asmaddy sthita nta nyam kato 'dhikam //MU_3,10.36// rma: paramrthasya ki rpa tasynantacidkte / punar etat samcakva nipua bodhavddhaye //MU_3,10.37// vasiha: mahpralayasampattau sarvakraakraam / iyate yat para brahma tad ida varyate ӭu //MU_3,10.38// nayitv svam tmna manaso vttisakaye / yad rpa yad ankhyeya tad rpa tasya vastuna //MU_3,10.39// nsti dya jagad dra dybhvd vilnavat / bhtti bhsana yat syt tad rpa tasya vastuna //MU_3,10.40// citer jvasvabhvo yo yadi cetyonmukho vapu / cinmtra vimala nta yat tat kraakraam //MU_3,10.41// aguhasytha vguly vtdyasparane sati / jvata cetaso rpa yat tad paramam tmana //MU_3,10.42// asvapny ananty ajay ghanasthite / yad rpa ciracintys tat tadnagha iyate //MU_3,10.43// yad vyomno hdaya yad v ily pavanasya ca / tasycetyasya cidvyomnas tad rpa paramtmana //MU_3,10.44// acetyasymanaskasya jvato y kriyvata / syt sthitis s par nt satt tasydyavastuna //MU_3,10.45// citprakasya yan madhya prakasya ghanasya v / daranasya ca yan madhya tad rpa paramtmana //MU_3,10.46// vedanasya prakasya dyasya tamasas tath / vedana yad andyanta tad rpa paramtmana //MU_3,10.47// yato jagad udetva nitynuditarpy api / vibhinnavad ivbhinna tad rpa pramtmana //MU_3,10.48// vyavahraparasypi yat pëavad sanam / avyomna eva vyomatva tad rpa pramtmikam //MU_3,10.49// vedyavedanavetttvarpatrayam ida puna / yatrodety astam yti tat tat paramam uttamam //MU_3,10.50// vedyavedanavetttva yatreda pratibimbati / abuddhydau mahdare tad rpa parama smtam //MU_3,10.51// manaahendriyonmukta yad rpa syn mahcite / jagame sthvare vpi tat sargnte 'vaiyate //MU_3,10.52// sthvar hi yad rpa tac ced bodhamaya bhavet / manobuddhydinirmukta tat parea sama bhavet //MU_3,10.53// brahmrkaviuharaakrasadivdintau iva paramam etad ihaikam ste / ia pradiam avinaam akaam ia mira na miram aunritam ritena //MU_3,10.54// mahkalpntvaiaparamrthavarana nma sarga ekdaas sarga rma: ittharpam ida dya jagan nmsti bhsuram / mahpralayasampattau bho brahman kva nu gacchati //MU_3,11.1// vasiha: kuta yti kdg v vandhyputra kva gacchati / kva yti kuta yti vada v vyomaknanam //MU_3,11.2// rma: vandhyputro vyomavana naivsti na bhaviyati / kd dyat tasya kd tasya nstit //MU_3,11.3// vasiha: vandhyputravyomavane yath na sta kadcana / jagaddy akhila dya tath nsti kadcana //MU_3,11.4// na cotpanna na ca dhvasi yat kildau na vidyate / utpatti kd tasya naabdasya k kath //MU_3,11.5// rma: vandhyputranabhovkakalpan tvad asti hi / s yath najanmdy tathaiveda na ki bhavet //MU_3,11.6// vasiha: phullasytulabhus samyag lakai kuru kolanam / niranvay yathaivoktir jagatsatt tathaiva hi //MU_3,11.7// yath sauvarakaake dyamnam api sphuam / kaakatva tu nsty eva jagattva tu tath pare //MU_3,11.8// ke ca yath nsti nyatva vyatirekavat / jagattva brahmai tath nsty evpy upalabdhimat //MU_3,11.9// kajjaln na yath krya aitya ca na yath himt / pthag eva bhaved buddha jagan nsti pare pade //MU_3,11.10// yath ca aitya aino na himd vyatiricyate / brahmao na tath sargo vidyate vyatirekavn //MU_3,11.11// marunady yath toya dvityendau yathendut / nsty evaiva jagan nsti dam apy amaltmani //MU_3,11.12// savidvilocanloko bhty aya savidambare / jagadkhye 'male vyomni dimuktval yath //MU_3,11.13// cidke cidka cittvd ya kacati svayam / tad eva tena rpa sva jagad ity avabudhyate //MU_3,11.14// dv eva hi yan nsti krasambhavt svayam / vartamne 'pi tan nsti nas syt tatra kda //MU_3,11.15// kvsambhavadbhtajìya phvyder jaavastuna / kraa bhavitu akta chyy tapo yath //MU_3,11.16// krabhvata krya neda tat kicanoditam / yat tatkraam evsti tad evettham avasthitam //MU_3,11.17// ajtam eva yad bhti savido bhnam eva tat / yaj jagad dyate svapne savitkacanam eva tat //MU_3,11.18// savitkacanam evntar yath svapnajagadbhrama / sargdau brahmai tath jagatkacanam tatam //MU_3,11.19// yad ida dyate kicit tat sad evtmani sthitam / nstam eti na codeti jagat kicit kadcana //MU_3,11.20// yath dravatva salila spandatva pavano yath / yath praka bhso brahmaiva trijagat tath //MU_3,11.21// yath puram ivste 'ntar vid eva svapnasavidi / tath jagad ivbhti svtmaiva paramtmani //MU_3,11.22// rma: eva cet tat katha brahman sughanapratyaya vada / ida dyavia jtam asatsvapnnubhtivat //MU_3,11.23// [vasiha:] sati dye kila dra sati draari dyat / ekasattve dvayor bandho muktir ekakaye dvayo //MU_3,11.24// atyantsambhavo yvad buddho dyasya nkaya / tvad draur adra­tva na sambhavati mokadam //MU_3,11.25// dya cet sambhavaty dau pact kayam upgatam / tad dyasmaranartharpo bandho na myati //MU_3,11.26// yatra kvacana sasthasya svdarasyeva cidgate / pratibimbo lagaty eva sargasmtimayo hy ayam //MU_3,11.27// dv eva hi notpanna dya nsty eva cet svayam / dra­dyabhrambhvt tat sambhavati muktat //MU_3,11.28// [rma:] tasmd asambhavanmukter mama protsrya yuktita / atyantsambhava dye kathaytmavid vara //MU_3,11.29// vasiha: asad eva yath bhti jagatsargtmaka tath / ӭv aha kathay rma drghay kathaymi te //MU_3,11.30// vyavasyakathvkyair yvat tan nnuvaritam / na virmyati te tvad dhdi psur yath hrade //MU_3,11.31// atyantbhvam asys tva jagatsargabhramasthite / buddhvaikadhynanihtm vyavahra kariyasi //MU_3,11.32// bhvbhvagrahotsargasthlaskmacalcal / das tv vedhayiyanti na mahdrim iveava //MU_3,11.33// sa eo 'sty eka evtm na dvitysti kalpan / jagad atra yathotpanna tat te vakymi rghava //MU_3,11.34// tasmd imni sakalni vijmbhitni yo hdam aga sakale sakala mahtm / rpvalokanamanomananaprakakospada svayam udeti ca lyate ca //MU_3,11.35// paramrthavarana nma sarga dvdaas sarga vasiha: etasmt paramc chntt padt paramapvant / yathedam utthita viva tac chttamay dhiy //MU_3,12.1// suupta svapnavad bhti bhti brahmaiva sargavat / sarvam eka ca tac chnta tatra tvat krama ӭu //MU_3,12.2// tasynantapraktmarpasytatacinmae / sattmtrtma kacana yad ajasra svabhvata //MU_3,12.3// tad tmani svaya kicic cetyatm iva gacchati / aghtrthaka savidhmaranascakam //MU_3,12.4// bhvinmrthakalanai kicidhitarpakam / kd au uddha ca sarvasmin bhvibodhanam //MU_3,12.5// tatas s param satt satta cetanonmukh / cinnmayogy bhavati kicillabhyatay tay //MU_3,12.6// ghanasavedant pacd bhvijvdinmik / s bhavaty tmakalan yad ynt part padt //MU_3,12.7// svataikabhvanmtrasr sasaraonmukh / tad vastusvabhvena tanvas tihanti tm im //MU_3,12.8// samanantaram etasy khasattodeti nyat / abddiguabja s bhaviyadabhidhrthad //MU_3,12.9// ahantodeti tadanu saha vai klasattay / bhaviyadabhidhrthe te bja mukhya jagatsthite //MU_3,12.10// tasy akte parys tu svasavedanamtrakam / etaj jlam asadrpa sad ivodeti visphurat //MU_3,12.11// evamprytmik s cid bja sakalpakhina / tatrpy ahakrakaras sa tatspandatay marut //MU_3,12.12// cid ahantvat vyomaabdatanmtrabhvant / svato ghanbhya anai khatanmtra bhavaty alam //MU_3,12.13// bhvinmrtharpa tad bja abdaughakhina / padavkyapramìhyavedavndavikri tat //MU_3,12.14// tasmd udeyaty akhil jagacchr abdarpia / abdaughanirmitrthaughaparimavisri //MU_3,12.15// cid evamparivr s jvaabdena kathyate / bhviabdrthajlena bja bhtaughakhina //MU_3,12.16// caturdaavidha bhtajtam valitmbaram / jagajjaharayantraugha prasariyati vai tata //MU_3,12.17// asamprptbhidhsr cij jvatvt sphuradvapu / y saiva sparatanmtra bhvand bhavati kat //MU_3,12.18// pavanaskandhavistra bja sparaikakhina / sarvabhtakriyspandas tasmt samprasariyati //MU_3,12.19// tatra ya cidvilsena prako 'nubhavd bhavet / tejastanmtraka tattadbhaviyadabhidhrthadam //MU_3,12.20// tat srydivijmbhbhir bjam lokakhina / tasmd rpavibhedena sasra prasariyati //MU_3,12.21// bhavac caturm avatas tatas sata ivsata / svadana tasya saghasya rasatanmtram ucyate //MU_3,12.22// bhvivrivilstma tad bja rasakhina / anyo'nysvadanensmt sasra prasariyati //MU_3,12.23// bhaviyadgandhasakalpanmsau kalantmak / sakalptm sasaugandhatanmtratva prayacchati //MU_3,12.24// bhvibhgolakatvena bjam ktikhina / sarvdhrtmanas tasmt sasra prasariyati //MU_3,12.25// cit vibhvyamnni tanmtri parasparam / svaya pariatny antar ambunva nirantaram //MU_3,12.26// tathaitni vimiri viviktni punar yath / na uddhny upalabhyante sarvanntam eva hi //MU_3,12.27// savittimtrarpi sthitni gaganodare / bhavanti vaajlni yath bjakantare //MU_3,12.28// prasava paripayanti atakha sphuranti ca / paramvantare mnti kat kalpbhavanti ca //MU_3,12.29// vivartam eva dhvanti nirvivartni santi ca / cidveditni sarvi kat pibhavanti hi //MU_3,12.30// tanmtragaam etat s svasakalptmaka citi / vedanvasare 'vaugham ankraiva payati //MU_3,12.31// bja jagatsu nanu pacakamtram asya bja par vyavahit citiaktir dy / tajja tad eva bhavatti sadnubhta cinmtram ekam ajam dyam ato jagacchr //MU_3,12.32// sastibjopadeo nma sarga trayodaas sarga vasiha: parame brahmai sphre same samasamasthitau / anutpannanabhastejastamassattdiktmani //MU_3,13.1// prva cetyatvakalana svacetyasya cetant / udeti cittvakalana citiaktitvacetant //MU_3,13.2// tato jvatvakalana cetyasampoacetant / tato 'hambhvakalana cetyaikaparatvat //MU_3,13.3// tato buddhitvakalanam ahantparimata / etad eva manastdiabdatanmtrakdimat //MU_3,13.4// aucchnyd anyatanmtrabhvand bhtarpia / ayam ittha mahgulmo jagaddir vilokyate //MU_3,13.5// jhagity eva krameeti svapne puram ivktam / mahkamahavym udbhyodbhya nayatm //MU_3,13.6// jagatkarajakujn bjam etad avpajam / npekate kicid api kitivryanildikam //MU_3,13.7// etac cidtmaka pact kilorvydi kariyati / svapnasavitpuram iva cinmtrtmakam eva tat //MU_3,13.8// jagaddyakura yatratatrastham api mucati / jagata pacaka bja pacakasya cid avyay //MU_3,13.9// yad bja tat phala viddhi tasmd brahmamaya jagat / evam ea mahke sargdau pacako gaa //MU_3,13.10// cicchaktykabhttm kalpito 'sti na vstava / anenocchnatm etya yad apda vitanyate //MU_3,13.11// tad apy karptma kalantma na sanmayam / na kvacin nma tat siddha yad asiddhena sdhyate //MU_3,13.12// kharpa yad vikalptma katha tat satyatm iyt / atha cet pacaka brahma brahmtmakatay tay //MU_3,13.13// tat pacakavidhiprauho brahmaiva trijagadbhrama / yath sphurati sargdv ea pacakasambhava //MU_3,13.14// tathaivdyeha bhtatve yti kraat svayam / eva na jyate kicij jagaj jta ca lakyate //MU_3,13.15// svapnasakalpapuravad asat sad anubhyate / brahmka parko jvkatvam tmani //MU_3,13.16// iti vetty avadttm pthvydnm asambhavt / ity ea jva kathito vyomni khtm yathodita //MU_3,13.17// jvkas tv ima deha yath vindati tac chu / jvka kham evsau tasmis tu parammbare //MU_3,13.18// atra tejakao 'smti svaya cetati cintay / tam evocchnam iva sad bhvayaty tmanmbare //MU_3,13.19// asad eva sadkra sakalpendur yath aam / tam eva bhvayan dra­dyarpatay sthita / eka eva dvitm eti svapne svamtiboddhvat //MU_3,13.20// kicit sthaulyam ivdatte tatas trakat vidan / yathbhvitvam atrrthabhvitc citsvarpata //MU_3,13.21// kha eva khtm satato 'py aya so 'ham iti svayam / cittvt pratyayam datte svapne tvam iva pnthatm //MU_3,13.22// trakkram kra bhvidehbhidha tata / bhvayan yti tadbhva citta cetyrthatm iva //MU_3,13.23// parityajyeva tad bhya tatas trakakoare / antar bhti bahisstho 'pi parvato makure yath //MU_3,13.24// kpasastha yath deha samudgakagata ca v / svapnasakalpayos savid vetty eva jvako 'uke //MU_3,13.25// kharpatrakntasstho jvo yac cetati svayam / tad etad buddhicittdi jnasantnarpakam //MU_3,13.26// jvkas tatas tatra trakkakoaga / preke 'ham iti bhvena drau prasaratva khe //MU_3,13.27// tato randhradvayeneva bhvibhybhidha puna / yena payati tan netrayugma nmn bhaviyati //MU_3,13.28// yena spati ssya tvag yac choti rutis tu s / yena jighrati tad ghra sa svam tmani payati //MU_3,13.29// tat tasya svadana pacd rasanmnollasiyati / yat spandati sa tad vyuce karmendriyavrajam //MU_3,13.30// rplokamanaskrajtam ity eva bhvayan / tivhikadehtm tihaty ambaram ambare //MU_3,13.31// evam ucchnat tasmin bhvayas tejasa kae / asatya satyasaka brahmste jvaabdadht //MU_3,13.32// ittha sa jvaabdrthakalankulat gata / tivhikadehtm cittadehmbarkti //MU_3,13.33// svakalpanta kram aasastha prapayati / kacij jalagata vetti kacit samrsvarpiam //MU_3,13.34// bhvibrahmakalana payaty anubhavaty api / tmagarbhagha cittd yath sakalpittmaka //MU_3,13.35// deaklakriydravyakalanvedana sa tat / bhvaya abdanirmt abdair badhnti kalpitai //MU_3,13.36// tivhikadeho 'sv ity asatye jagadbhrame / asatya eva kacati svapneƬayana yath //MU_3,13.37// ity anudbhta evsau svayambhs svayam utthita / tivhikadehtm prabhur dya prajpati //MU_3,13.38// etasminn api sampanne brahmkrii bhrame / na kicid api sampanna na ca jta na dyate //MU_3,13.39// tad brahmkam kam eva sthitam aakitam / sakalpanagarkram etat sad api naiva sat //MU_3,13.40// anirmitam anaga ca etad khe citram utthitam / akta cnubhta ca na satya satyavat sthitam //MU_3,13.41// mahkalpe vimuktatvd brahmdnm asaayam / smtir na prktan kcit kraa s svayambhuva //MU_3,13.42// tena ydk svayambhs syt tdk tajjam ida smtam / andyanubhavas tv ittha ya evvanitdibhi //MU_3,13.43// svapnnubhta pthvydi prabodhe yda bhavet / smta sad vyomamtrtma sarvadaiveda jagat //MU_3,13.44// yatra yatra yath toye dravatva nma vidyate / tatra tatra tath nnyas sargo 'sti paramtmani //MU_3,13.45// sir evam iya prauh sarga evam aya sthita / brahma nma bhty eva vyomtmaivpanirmiti //MU_3,13.46// dyam evam ida nta khtma nirbhitti nirbhramam / nirdhra nirdheyam advaita caikyavarjitam //MU_3,13.47// jagatsavidi jtym api jta na kicana / paramkam nyam accham eva vyavasthitam //MU_3,13.48// sarvasahrakhe tv sd yad eva tad avasthitam / ndheya tatra ndhro na ca dya na dra­t //MU_3,13.49// brahma nsti na brahm na ca brahmik kvacit / na jagan nsti jagat ntam evkhila sthitam //MU_3,13.50// brahmaiva kacati svaccham ittham tmtmantmani / cittvd dravatvt salilam ivvartataytmani //MU_3,13.51// asad evedam bhti sad ivehnubhyate / vinayaty asad evnte svapne svamaraa yath //MU_3,13.52// atha vjasvarpatvt sad evedam anmayam / akhaitam andyanta jnamtrmbarodaram //MU_3,13.53// ka eva parame prathama prajeo nitya svaya kacati nyatay samna / sa hy tivhikavapur na tu bhtarp pthvydi tena na sad asti yad na jtam //MU_3,13.54// svayambhtpattivarana nma sarga caturdaas sarga vasiha: ittha jagadahantdi dyajta na kicana / ajtatvc ca nsty eva yac csti param eva tat //MU_3,14.1// paramka evsau jvat cetati svayam / nisspandmbhodhijahare salila spandatm iva //MU_3,14.2// karpam ajahad eva vettva dyatm / svapnasakalpaaildv iva cidvttir ntar //MU_3,14.3// pthvydirahito deho yo virìtmano mahn / tivhika evsau cinmtrcchanabhomaya //MU_3,14.4// akayasvapnaailbhas sthirasvapnapuropama / citraktsthitacittasthacitrasainyasamkti //MU_3,14.5// anikhtamahstambhaputrikaughasamopama / brahmke 'nikhttm svastambhe slabhajik //MU_3,14.6// dya prajpati prva svayambhr iti viruta / prktann svakrym abhvd apakraa //MU_3,14.7// mahpralayaparyantev dy kila pitmah / mucyante sarva evta prktana karma teu kim //MU_3,14.8// moktavya eva kuytm dyo 'dya ca sasthita / na ca dya na ca dra na sra sarvam eva ca //MU_3,14.9// praticchanda padrthn sarvem ea eva sa / asmd udeti jvl dpl dpakd iva //MU_3,14.10// sakalpa eva sakalpt kilaiti kmdivarjita / kmdimn iva nikuyas svapnt svapnntara yath //MU_3,14.11// asmd eva praticchandj jvs samprasaranty am / sahakrikranm abhvc ca sa eva te //MU_3,14.12// sahakrikranm abhve kryakraam / ekam etad ato nnya parasmt sargavibhrama //MU_3,14.13// brahmaivdyo virìtm virìtmaiva sargat / jvkas sa evettha sthita pthvydy asad yata //MU_3,14.14// rma: ki syt parimito jvarir ho anantaka / hosvid asty ananttm jvapio 'calopama //MU_3,14.15// dhr payomuca iva kar iva vridhe / kas taptyasa iva kasmn nirynti jvak //MU_3,14.16// iti me bhagavan brhi jvajlavinirayam / jtam etan may pryas tad eva prakakuru //MU_3,14.17// vasiha: eka eva na jvo 'sti rn sambhava kuta / aaӭga samuya prayttva te vaca //MU_3,14.18// na jvo 'sti na jvn rayas santi rghava / na caika parvataprakhyo jvapio 'sti kacana //MU_3,14.19// jvaabdrthakalans samastakalannvit / na ca kcana santti nicayo 'stu tavcala //MU_3,14.20// uddha cinmtram amala brahmstha hi sarvata / tad yath sarvaaktitvd vindate y svaya kalm //MU_3,14.21// cinmtrnukrameaiva sampraphult latm iva / nanu mrtm amrt v tm evu prapayati //MU_3,14.22// jvo buddhi kriyspando mano dvitvaikyam ity api / svasatt prakacant t niyojayati vedane //MU_3,14.23// sbuddhaiva bhavaty eva bhaved brahmaiva bodhata / abodha prekay yti na na tu sa budhyate //MU_3,14.24// yathndhakro dpena prekyama praayati / na csya jyate tattvam abodhasyaivam eva hi //MU_3,14.25// eva brahmaiva jvtm nirvibhgo nirantara / sarvaaktir andyanta mahcitsrarpadht //MU_3,14.26// sarvnantatay tv asya na kcid bhedakalpan / vidyate y hi kalan s tad evnubhtita //MU_3,14.27// rma: evam etat katha brahmann ekajvecchaykhil / jagajjv na yujyante mahjvaikatvat //MU_3,14.28// vasiha: mahjvtma tad brahma sarvaaktimaytmakam / sthita yatheccham eveha nirvibhga nirantaram //MU_3,14.29// yad evecchati tat tasya bhavaty u mahtmana / prva tu nayatcch ced ato dvitvam udeti tat //MU_3,14.30// pacd dvitvavibhaktn svaaktn prakalpita / anenettha hi bhavatty eva tena kriykrama //MU_3,14.31// aktydyay tay brhmy niyamo ya prakalpita / ta vin nodayo 'nys pradhnecchaiva rohati //MU_3,14.32// yasy jvbhidhny akty yecch phalaty asau / pradhnaaktiniyamnuhnena vin tu na //MU_3,14.33// pradhnaaktiniyamas supratiho bhaven na cet / tat phala aktyaaktitvn nehitn kvacid bhavet //MU_3,14.34// eva brahma mahjvo vidyate 'ntdivarjita / jvat koimahkobhavaty atha na kicana //MU_3,14.35// cetyasavedanj jvo bhavaty yti sastim / tadasavedand rpa amam yti saste //MU_3,14.36// eva kanihajvn jyehajvakriykramai / samudety dyajvatva tmrm iva hemat //MU_3,14.37// atrnante parke ittham ea gao 'py asan / khtmaiva sann ivodeti ciccamatkaratmaka //MU_3,14.38// svayam eva camatkro yas samgamyate cit / bhaviyannmadehdi tad ahambhvana vidu //MU_3,14.39// cito yas syc cidlokas tanmayatvd anantaka / sa ea bhuvanbhoga iti tasy prabimbati //MU_3,14.40// parimavikrdiabdais saiva cid avyay / tdgrpyd abhedypi svaaktyaiva vibudhyate //MU_3,14.41// avicchinnavilstma svato yat svadana cita / acetyasya prakasya jagad ity eva tat sthitam //MU_3,14.42// kd api skmai y aktir vitat cita / s svabhvata evainm ahant paripayati //MU_3,14.43// tmany tmtmanaivsy yat prasphurati vrivat / jagadantam ahantu tad evsau prapayati //MU_3,14.44// camatkrakar cru yac camatkurute citi / iya svtmani tasyaiva jagannma tata ktam //MU_3,14.45// cita cittvam ahakras saiva rghava kalpan / tanmtrdi cid evto dvitvaikatve kva sasthite //MU_3,14.46// jvahetv asantyge tva cha ceti santyaja / ea sadasator madhye bhavety arthtmako bhavet //MU_3,14.47// cit yathdau kalit svasatt s tathodit / abhinn dyate vyomnas sattsatte 'tha vedmy aham //MU_3,14.48// citkha kha jagadh kha kham abdhivibudhcal / khkraciccamatkrarpatvn nnyad asti hi //MU_3,14.49// yo yadvilsas tasmt sa na kadcana bhidyate / api svayavt tattvt kaivnavayave kath //MU_3,14.50// citer nityam acetyy cin nsty avitatkte / yad rpa jagato rpa tat tatsphuraarpia //MU_3,14.51// mano buddhir ahakro bhtni girayo dia / iti paryyaracan citas tattvj jagatsthite //MU_3,14.52// cita cittva jagad viddhi njagac cittvam asti hi / ajagattvd acic cit syd bhvbhedj jagat kuta //MU_3,14.53// citer maricabjasya nij ynta camatkti / saivai jvatanmtramtra jagad iti sthit //MU_3,14.54// cittvt svaaktikacana yad ahambhvana cite / jvas spandtmakarmtm bhaviyadabhidho hy asau //MU_3,14.55// yac cic cittvena kalana svasampdybhidhrthadik / vyavacchedavikrais tad bhidyate 'to na vidyate //MU_3,14.56// citspandarpior asti na bheda kartkarmao / spandamtra bhavet karma sa eva puruas smta //MU_3,14.57// jva cittve parispanda pus citta sa eva ca / manas tv indriyarpa san nnnnaiva gacchati //MU_3,14.58// nteaviea hi citprakaccha jagat / kryakraatditva tasmd anyan na vidyate //MU_3,14.59// acchedyo 'ham adhyo 'ham akledyo 'oya eva ca / nityas satatagas sthur acalo 'ham iti sthitam //MU_3,14.60// vivadante yath hy atra vivadantu tath bhramai / bhramanto na vaya tv ete jt vigatavibhram //MU_3,14.61// dye mrte 'jasarƬhe vikrdi pthag bhavet / nmrte tajjakacite citkhe sadasadtmani //MU_3,14.62// cittaru cetyarasata akt kldinmik / tanoty kaviad cinmadhurs svamajar //MU_3,14.63// svaya vicitra sphurati citkarmukam anhatam / svaya vicitra kacati cidratnam apakraam //MU_3,14.64// svaya vilakaaspanda cidvyur ajatmaka / svaya vicitravalana cidvri na nikhtagam //MU_3,14.65// svaya vicitradhtccai cicchgam apanirmitam / svaya citrarasolls cijjyotsn satatodit //MU_3,14.66// svaya sadaiva prakaa cidloko 'maltmaka / svayam astagatevje je jnd udit citi //MU_3,14.67// svaya jaeu jìyena pada sauuptam gat / svaya spandi tathspandi cittvc citimahnabha //MU_3,14.68// citprakaprako hi jagad asti ca nsti ca / cidkaikanyatva jagad asti ca nsti ca //MU_3,14.69// cidlokamahrpa jagad asti ca nsti ca / cinmrutaghanaspando jagad asti na csti ca //MU_3,14.70// cidghanadhvntakatva jagad asti ca nsti ca / cidarklokadivaso jagad asti na csti ca //MU_3,14.71// citkajjalarajaailaparamur jagadbhrama / cidagnyauya jagallekh jagac cicchakhauklat //MU_3,14.72// jagac cicchailajahara cijjaladravat jagat / jagac cidikumdhurya citkrasnigdhat jagat //MU_3,14.73// jagac ciddhimatatva cijjvljvalana jagat / jagac citsarpii sneho vci citsarito jagat //MU_3,14.74// jagac citkaudramdhurya jagac citkanakgadam / jagac citpupasaugandhya cillatgraphala jagat //MU_3,14.75// citsattaiva jagatsatt jagatsattaiva cidvapu / atra bhedavikrdi na khe malam iva sthitam //MU_3,14.76// itda sanmayatvena sad asad bhuvanatrayam / avikalpyatadtmatvt sattsatte tad eva v //MU_3,14.77// avayavvayavitabdrthau aaӭgavat / anubhtyapalpya kalpitau yair dhig astu tn //MU_3,14.78// na vidyate jagad yatra sdridyrvnadvaram / cidekatvt prasagas syt kas tatretaravibhrame //MU_3,14.79// ilhdayapnpi svkaviadaiva cit / dhatte 'ntar akhila nta sannivea yath il //MU_3,14.80// padrthanikarke tvam kalavopama / tvattmatttmattattsattollekh na santi te //MU_3,14.81// pallavntaralekhaughasanniveavad tatam / anynanytmakam ida dhatte 'nta cit svabhvata //MU_3,14.82// samastakraaughn kradipitmaham / svabhvato 'kratma cittva viddhy anubhtita //MU_3,14.83// na csattvam acetyy cito vcpi sidhyati / yad asti tad udetti da bjd ivkuram //MU_3,14.84// gaganam iva sunyabhedam asti tribhuvanam aga mahcito 'ntar asy / paramapadamaya samastadya tv idam iti nicayavn bhavnubhte //MU_3,14.85// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,14.86// brahmatvapratipdana nma sarga pacadaas sarga vasiha: jagad kam eveda yath hi vyomni mauktikam / vimale bhti khtmaiva jagac cidgagane tath //MU_3,15.1// anutkraiva bhtva trijagatslabhajik / citstambhe na ca sotkr na cotkarttra vidyate //MU_3,15.2// samudre 'ntar jalspands svabhvd acyut api / vidi vedy bhavantva pare dyavidas tath //MU_3,15.3// jalntargatasrybhjlakracanny api / jagadbhna prati sthlny au prati yathcal //MU_3,15.4// jagadbhnam abhnbha brahmao 'vyatirekata / jalasryujla tu vyatireknubhtidam //MU_3,15.5// anubhtny apmni jagati vyomarpii / pthvydni na santy eva svapnasakalpayor iva //MU_3,15.6// piagrahe sad ity asmin vijnkarpii / marunady jalam iva na sambhavati kutracit //MU_3,15.7// jagaty apiagrhe 'smin gandharvanagaropame / marau sarid ivbhti dyat bhrntirpi //MU_3,15.8// svapndrieva jagat tuldeau na kaucana / pritau kalanonmukt dyarr vyoma kevalam //MU_3,15.9// varjayitvjavijtajagacchabdrthabhvanam / jagadbrahmakhaabdnm arthe nsty eva bhinnat //MU_3,15.10// ida tv acetyacinmtrabhnor bhna nabha prati / tath skma yath megha prati sakalpavrida //MU_3,15.11// yath svapnapura svaccha jgratpuravara prati / tath jagad ida svaccha sakalpitajagat prati //MU_3,15.12// tasmd acetyacidrpa jagad vyomaiva kevalam / nyau vyomajagacchabdau paryyau viddhi cinmayau //MU_3,15.13// tasmn na kicid utpanna jagaddha dyakam / ankhyam anabhivyakta yathsthitam avasthitam //MU_3,15.14// jagad eva mahka cidkam abhittimat / tad deasyumtrasya tuly cpraprakam //MU_3,15.15// karpam evccha piagrahavivarjitam / vyomni vyomamaya citra sakalpapuravat sthitam //MU_3,15.16// atreda maapkhyna ӭu ravaabhƫaam / nissandeho yathaio 'rtha citte virntim eti te //MU_3,15.17// rma: sadbodhavddhaye brahman samsena vadu me / maapkhynam akhila yena bodho vivardhate //MU_3,15.18// vasiha: abhd asmin mahphe kulapadmo viksavn / padmo nma npa rmn bahuputro 'tikoavn //MU_3,15.19// marydplane 'mbhodhir dviattimirabhskara / kntkumudincandro doatahutana //MU_3,15.20// merur vibudhavndn yaacandrodbhavrava / saras sadguahasn kalkamalabhskara //MU_3,15.21// travmbhodapavano mnamtagakesar / samastavidydayitas sarvcaryagukara //MU_3,15.22// rrisgarakobhavilasanmandarcala / vilsapupaughamadhus saubhgyakusumyudha //MU_3,15.23// lllatlsyamarut shasotsavakeava / saujanyakairavaa durlllatiknala //MU_3,15.24// tasyst subhag bhry ll nma vilsin / sarvasaubhgyavalit kamalevoditvanau //MU_3,15.25// sarvasampattilalit llmadhurabhëi / snandamandavalit dvityenddayasmit //MU_3,15.26// alaklimanohrivadanmbhojalin / tg karikgaur jagameva sarojin //MU_3,15.27// latvilsakundaughahsin rasalin / pravlahast pupìhy madhurr iva dehin //MU_3,15.28// avadtatanu puy janathldadyin / gageva g gat devanad hasavilsin //MU_3,15.29// tasya bhtalapupeos sakalhldadyina / paricary cira kartum any ratir ivodit //MU_3,15.30// udvigne prodvign mudit mudite samkulkulite / pratibimbasam knt sakruddhe kevala bht //MU_3,15.31// jagaty kapratipdanya maapopkhyne rjavarana nma sarga oaas sarga vasiha: bhtalpsaras srdham ananyavanitpati / aktrimapremarasa sa reme kntay tay //MU_3,16.1// udynavanagulmeu tamlagahaneu ca / pupamaapatalpeu latvalayasadmasu //MU_3,16.2// pupntapuraayysu pupasambhravthiu / vasantodynadolsu krŬpukariūu ca //MU_3,16.3// candanadrumaaeu santnakataleu ca / kadambanimbageheu pribhadrodareu ca //MU_3,16.4// ailakandarakaccheu vtyanapureu ca / sarittaakaapreu vraoparisadmasu //MU_3,16.5// grūme turaharmyeu latmaapakeu ca / hemamandiravkeu muktmikyabhittiu //MU_3,16.6// vikasatkundamandramakarandasugandhiu / vasantavanajleu kjatkokilamliu //MU_3,16.7// nnratnatn ca sthaleu mdudptiu / nirjhareu tarattrakarsravariu //MU_3,16.8// ailn hemamikyailphalahakeu ca / devarimunigeheu drapuyrameu ca //MU_3,16.9// kumudvatūu phullsu smersu nalinūu ca / vanasthalūu phullsu phullstpalinūu ca //MU_3,16.10// prahelikbhir khynais tathaivkaramuibhi / apadair bahddyotais tath gƬhacaturthakai //MU_3,16.11// nakkhyyikbhi ca lokair bindumatbhramai / deabhëvibhgai ca nagaragrmaceitai //MU_3,16.12// sragdmamlyavalanair nnbharaayojanai / llvilolacalanair vicitrarasabhjanai //MU_3,16.13// rdrakramukakarpratmbldalacarvaai / samlambhanallbhir dolrohaavibhramai //MU_3,16.14// ghe kusumadolbhir anyo'nyndolanakramai / phullapupalatkujadehagopanakharvaai //MU_3,16.15// nauynayugyahastyavadntordigamgamai / jalakelivilsena parasparasamukaai //MU_3,16.16// nttagtakallsyatavodbhaavttibhi / sagtakais sakathanair vmurajavdanai //MU_3,16.17// udyneu sarittravkeu vanavthiu / antapureu harmyeu teu teu tath tath //MU_3,16.18// s bl sukhasavddh tasya praayin priy / ekad cintaym sa ubhasakalpalin //MU_3,16.19// prebhyo 'pi priyo bhart mamaia jagatpati / yauvanollsalakmvn katha syd ajarmara //MU_3,16.20// bhartrnena sahottugastan kusumasadmasu / katha svaira cira knt rameybdaatny aham //MU_3,16.21// tath yateya kramatas tapojapayamehitai / rajanaruc rj yath syd ajarmara //MU_3,16.22// jnavddhs tapovddhn vidyvddhn aha dvijn / pcchmi tvan maraa katha na syn nm iti //MU_3,16.23// athnyyu sampjya dvijn papraccha snat / amaratva katha vipr bhaved iti puna puna //MU_3,16.24// vipr: tapojapayamair devi samasts siddhasiddhaya / samprpyante 'maratva tu na kadcana labhyate //MU_3,16.25// ity karya dvijamukhc cintaym sa s puna / ida svaprajayaivu bht priyaviyogata //MU_3,16.26// maraa bhartur agre me yadi daivd bhaviyati / tat sarvadukhanirmukt sasthsye sukham tmani //MU_3,16.27// atha varasahasrea bhartdau cen mariyati / tat kariye tath yena jvo gehn na ysyati //MU_3,16.28// udbhramadbhartjve 'smin nije uddhntamaape / bhartrvalokit nitya nivatsymi yathsukham //MU_3,16.29// adyaivrabhyaitadartha dev japti sarasvatm / japopavsaniyamair toa pjaymy aham //MU_3,16.30// iti nicitya s ntham anuktvaiva vargan / yathstra cacrogra tapo niyamam sthit //MU_3,16.31// trirtrasya trirtrasya paryante ktapra / devadvijaguruprjavidvatpjparya //MU_3,16.32// snnadnatapodhynanityodyuktaarrik / sarvstikyasadcrakri kleabhri //MU_3,16.33// yathkla yathodyoga yathstra yathkramam / toaym sa bhartram aparijtatatsthitim //MU_3,16.34// trirtraatam eva s bl niyamalin / anratataponiham atihat kaaceay //MU_3,16.35// trirtr atentha pjit pratimm it / tu bhagavat gaur vgdam uvca tm //MU_3,16.36// sarasvat: nirantarea tapas bhartbhaktyatiyin / paritusmi te vatse gha varam psitam //MU_3,16.37// rj: jaya janmajarjvldhadoaaiprabhe / jaya hrdndhakraughanivraaraviprabhe //MU_3,16.38// amba m trijaganmtas tryasva kpam imm / ida varadvaya dehi yad iha prrthaye ubham //MU_3,16.39// eka tvad videhasya bhartur jvo mammbike / asmd eva hi m ysn nijntapuramaapt //MU_3,16.40// dvitya tv mahdevi prrthaye 'ha yad yad / daranya varrthena tad me dehi daranam //MU_3,16.41// ity karya jaganmt tathstv evam iti kat / uktvntardhnam agamad utthyormir ivrave //MU_3,16.42// atha s rjamahi paritueadevat / rutagteva hari babhvnandadhri //MU_3,16.43// parvttyugrakaake dinre varadaake / kaanbhau spandamaye klacakre vahaty api //MU_3,16.44// antardhim jagmsy patyus tac cetana tanau / sandyamna evu ukapare raso yath //MU_3,16.45// raakhaitadehe 'smin mte 'ntapuramaape / nirjal nalinvsau par mlnim upyayau //MU_3,16.46// vioavasanastabdhasakaldharapallav / prpa s maravasth malaydhityakm iva //MU_3,16.47// prpa s tamasndhatva tasmin maraam gate / dpajvllave ke sadmarr iva bhƫit //MU_3,16.48// kryam pa kaensau bl virasat gat / yath srotasvin srotakaye kmavidhsar //MU_3,16.49// kipram krandin kipra maunsakt viyogin / babhva cakravkva mnin maraonmukh //MU_3,16.50// atha tm atimtravihval sakd kabhav sarasvat / aphar hradaoavihval pratham vir ivnvakampata //MU_3,16.51// maapopkhyne rjparidevana nma sarga saptadaas sarga sarasvat: avbhtam ima vatse bhartra pupakambalai / cchdya sthpayeha tva punar enam avpsyasi //MU_3,17.1// pupi mlnim eyanti no na caia vinakyati / bhya ca tava bhartyam acirea bhaviyati //MU_3,17.2// etadya ca jvo 'sv kaviadas tava / na nirgamiyati kipram apy antapuramaapt //MU_3,17.3// [vasiha:] apadareinayan samkaryeti bandhubhi / s samvsitgatya payobhir iva padmin //MU_3,17.4// pati sasthpya tatraiva pupaprapragopitam / kicid vsittihat kpaeva nidhnin //MU_3,17.5// tasminn eva dine saik tasmi uddhntamaape / ardhartra parijane sarvasmin nidray hte //MU_3,17.6// japti bhagavat dev uddhajnamahdhiy / dukhd hvyaym sa sovaca samupetya tm //MU_3,17.7// [sarasvat:] ki smtsmi tvay vatse dhatse kim iti okitm / sasre bhrntayo bhnti mgatmbuvan mudh //MU_3,17.8// ll: kva mammba sthito bhart ki karoty atha kda / sampa naya m tasya naik aknomi jvitum //MU_3,17.9// dev: cittka cidkam ka ca ttyakam / tebhya nyatama viddhi cidka varnane //MU_3,17.10// nyam evedam akhila jagat tatra vyavasthitam / aha tvam iti dytma nnnnaiva nirvapu //MU_3,17.11// abhittimayam eveda kalpanrpita jagat / japtibhmtraka deatulpraavarjitam //MU_3,17.12// tac cidkakotm cidkaikyabhvant / avidyamnam apy u dyate 'thnubhyate //MU_3,17.13// ded dentaraprptau savido madhyam eva yat / nimeea cidka tad viddhi varavarini //MU_3,17.14// tasmin nirastanieasakalpasthitim ei cet / sarvtmakapada tat tad dv prpnoy asaayam //MU_3,17.15// atyantbhvasavitty jagatas tv etad pyate / nnyath madvareu tva tu prpsyasi sundari //MU_3,17.16// vasiha: ity uktv s yayau dev divyam tmyam spadam / ll tu llayaivsn nirvikalpasamdhibhk //MU_3,17.17// tat tatyja nimeea sntakaraapajaram / svadeha kham ivon nijanŬa vihagam //MU_3,17.18// dadara ca svabhartra tasminn evlaymbare / sasthita pthivplam sthne bahurjake //MU_3,17.19// sihsanasamrƬha jaya jveti sastutam / prastuta maalnekakryam hartum dtam //MU_3,17.20// patkmajarkrarjadhnghasthitam / prvadvrasthitsakhyamuniviprarimaalam //MU_3,17.21// dakiadvragsakhyalalanlokamaalam / pacimadvragsakhyarjarjeamaalam //MU_3,17.22// uttaradvragsakhyarathahastyavasakulam / ekabhtyavinirtadakipathavigraham //MU_3,17.23// karantharacitaprvadeakriykramam / surërdhipanirtasarvamlecchottarpatham //MU_3,17.24// mlaveasamkrntasarvapctyatagaam / dakibdhitaytalakdtavinoditam //MU_3,17.25// prvbdhitaamhendrasiddhoktagaganpagam / uttarbdhitaytadtavaritaguhyakam //MU_3,17.26// pacimbdhitalokavaritstamayakramam / asakhyabaddhabhplakarkrkhiljiram //MU_3,17.27// yajavapahadviprajitatryogranissvanam / vandikolhalollsapratirudghanakandaram //MU_3,17.28// geyavdyodyatadhvnapradhvanadgaganntaram / hayahastirathvrirajomeghaghanmbaram //MU_3,17.29// pupakarpradhmotthagandhmoditaparvatam / sarvamaalasambhraracitnekasanam //MU_3,17.30// yaakarprajaladhisuuklmbaraparadam / rodasstambhabhtaikasvaprabhvajitrkakam //MU_3,17.31// rambhamantharodrakryasavyagrabhmipam / nnnagaranirmasodyogasthapatvaram //MU_3,17.32// papttha mahrambh s t narapates sabhm / vyomtmik vyomamay mihikevmbaravm //MU_3,17.33// bhramant tatra tm agre dadus te na kecana / anyasakalparacit puru kminm iva //MU_3,17.34// tath te t na dadus sacarant purogatm / anyasakalparacit madhye svanagar yath //MU_3,17.35// prktann eva tn sarvn s dadara purogatn / bhbhtaiva sama prptn nagarn nagarntaram //MU_3,17.36// tadves tanmaycrs tath tn eva blakn / t eva blavanits ts tn eva ca mantria //MU_3,17.37// tn eva bhuvi bhpls ts tn eva ca paitn / tn eva narmasacivn bhtys tn eva tdn //MU_3,17.38// athnyn anyaprv ca paitn suhdas tath / vyavahrs tath cnyn paurn anys tathaiva ca //MU_3,17.39// madhyhnakla divasa ghanagharmkul dia / antarika sacandrrka smbhodapavanadhvani //MU_3,17.40// mah hradanadailapurapattanamaitm / nnnagaravinysajagalagrmasakulm //MU_3,17.41// dvir aavara bhpla prktany jarasojjhitam / prktan janat sarv samastn grmavsina //MU_3,17.42// s tn lokya lalan cintparavabhavat / te 'smin nagaravstavy kaa sarve mt iti //MU_3,17.43// punaprajaptibodhena prktanntapurntaram / jagma dadartra srdhartra tathaiva tat //MU_3,17.44// avarpa svabhartra pupasambhragopitam / nidrkula parijanasannivea tathaiva tam //MU_3,17.45// atha sotthpaym sa nidrkrnta sakhjanam / ha ctva me dukham sthna dyatm iti //MU_3,17.46// bhartus sihsanasysya prve tihmy aha yadi / payant sabhyasaghta tat prajvmi nnyath //MU_3,17.47// sa rjaparivro 'tha tayety ukto yathkramam / sd anidras suvyagras sarvas sarvasvakarmasu //MU_3,17.48// paurn sabhyn samnetu yayur yëkapaktaya / vyavahra kalayitum urvm arkakar iva //MU_3,17.49// sthnabhmi bhty ca mrjaym sur dt / prvpayodamalina kha aradvsar iva //MU_3,17.50// agana prati dpaughs tasthu ptatamo'mbhasa / cryadaranyeva prpt nakatrapaktaya //MU_3,17.51// janat praym su prair ajirabhmik / abdhn pralayasaukn pursarge ivmbhas //MU_3,17.52// jagmur mantrismants sva sva sthnam anindit / trailokye punar utpanne lokapl yath dia //MU_3,17.53// vavur krakarprasndr malayatal / utphullakusumodvntamsalmodino 'nil //MU_3,17.54// paryanteu prathrs tasthur dhavalavsasa / vamkrkatpntameghaml ivdriu //MU_3,17.55// prabhptatamapuj petu pupotkar bhuvi / meghamrutavidhvasts traknikar iva //MU_3,17.56// sthna praym sur mahplnuyyina / utphullakamalkra has iva sarovaram //MU_3,17.57// sihsanasampasthe haimavetrsane ubhe / upviad asau ll lleva smaracetasi //MU_3,17.58// dadara tn npn bhtyn sarvn eva yathsthitn / gurn ryn sakhn bhtyn suhtsambandhibndhavn //MU_3,17.59// sakalam eva hi prvavad eva s samavalokya muda param yayau / npatirërajana khalu jvatty uditay ca babhau aivac chriy //MU_3,17.60// llopkhyne sadehdeharëravarana nma sarga adaas sarga vasiha: ittha vinodaymda dukhita cittam ity alam / bodhayitvegitair bhpn sthnd utthittha s //MU_3,18.1// praviyntapura bhartu prve 'ntapuramaape / vivea pupaguptasya cintaym sa ceti s //MU_3,18.2// aho vicitr myeyam ete 'smatpuramnav / bahir anta ciddare tatra ceha ca sasthit //MU_3,18.3// tltamlahintlamlit girayo 'py am / yath tatra tathehpi bata myeyam tat //MU_3,18.4// dare bahir anta ca yath ailo 'nubhyate / bahir anta ciddare tath sargo 'nubhyate //MU_3,18.5// atra bhrntimayas sarga kas syt ka pramrthika / iti pcchmi vgm abhyarcyottamasaayam //MU_3,18.6// iti nicitya t dev pjaym sa s tad / dadara ca pura prpt kumrrpadhrim //MU_3,18.7// bhadrsanagat devm upaviya purogat / paramrthamahakti llpcchad bhuvi sthit //MU_3,18.8// ll: anukampyasya no devi bhajanty udvegam uttam / tvayaiva kila sargdau sthpiteti pursthiti //MU_3,18.9// tad iya yat pur prahv pcchmi paramevari / tva brhi tvatkto nna saphalo me 'sty anugraha //MU_3,18.10// [dev:] asty daro jagannmna khd apy adhikanirmala / yasya yojanakon koayo 'vayavo mank //MU_3,18.11// nissandhibandho 'bhighano mdur masatala / acetyacid iti khyto nmn nirbhittir agraha //MU_3,18.12// dikklakalankaprakaniyatikram / yatreme pratibimbanti par parimiti gat //MU_3,18.13// trijagatpratibimbarr bahir anta ca sasthit / [ll:] tatrmba ktrim k syt ksau v syd aktrim //MU_3,18.14// dev: aktrimatva sargasya kda vada sundari / kda ktrimatva syd yathvat kathayeti me //MU_3,18.15// ll: yathham iha tihmi tva ca devi sthitmbike / asv aktrimas sarga iti devei vedmy aham //MU_3,18.16// yatrdhun sa bhart me sthitas sargas sa ktrima / aha manye yata nyo deakldyapraka //MU_3,18.17// dev: ktrimo 'ktrimt sargo na kadcana jyate / na hi kraata kryam udety asada kvacit //MU_3,18.18// ll: dyate krat krya suvilakaam ambike / ambv dtum aakt md ghaas tajjas tadspadam //MU_3,18.19// dev: sampadyate hi yat krya kraais sahakribhi / mukhyakraavaicitrya kicit tasyvalokyate //MU_3,18.20// na ca tvadbhartsargasya kicit pthvydi kraam / na bhmaalato bhmir jt tatra varnane //MU_3,18.21// gat cid ita uya kutas syd ihabhtalam / sahakri kny eva krany atra kraam //MU_3,18.22// kranm abhve 'pi yad eti sahakrim / tat prvakran nnyat sarveety anubhyate //MU_3,18.23// ll: smtis s devi madbhartus tath sphratvam gat / smte ca kraa vedmi sargo 'yam iti nicaya //MU_3,18.24// dev: smtir karpaiva yath tajjas tathaiva te / bhartsargo 'nubhto hi sa kham eva tathbale //MU_3,18.25// ll: smtykamayas sargo yath bhartur mamodita / tathaivemam aha manye sa sargo 'tra nidaranam //MU_3,18.26// dev: evam etad asatsargo bhartus te bhti bhsura / tathaivyam ihbhti paymy etad aha sute //MU_3,18.27// ll: yath patyur amrto 'smt sargt sargo bhramtmaka / jtas tathya vada me jagatkuyanivttaye //MU_3,18.28// dev: prksmtir bhrntimtrtm sargo 'yam udito yath / svapnabhramtmako bhti tatheda kathyate ӭu //MU_3,18.29// asti kacic cidke kvacit sasramaapa / kakcadalavac chdancchdankti //MU_3,18.30// merustambhasthalokeapurarslabhajika / caturdapavarakas trigarto bhnudpaka //MU_3,18.31// koasthabhtavalmkavyptaparvataloaka / anekaputrajarahaprajeabrhmaspadam //MU_3,18.32// kaughakoakrìhyavyomordhvatalaklim / nabhonivsisiddhaughamaakhitaghughuma //MU_3,18.33// payodaghadhmograjlvalitakoaka / vtamrgamahvaasthitavaimnikakrimi //MU_3,18.34// sursurdidurblallkalakalkula / lokntarapuragrmabhopaskaranirbhara //MU_3,18.35// saritsroto'bdhisarasjalokitamahtala / ptlabhtalasvargbhogabhsurakoara //MU_3,18.36// tatra kasmicid ekasmin kopavarakodare / ailaloatale 'sty eko girigrmakagartaka //MU_3,18.37// asmin nadailavanopagƬhe sgnis sadras sutavn aroga / gokravn rjabhayd vimukta sarvtithir dharmaparo dvijo 'bht //MU_3,18.38// llopkhyne sakalasargabhrntitvapratipdana nma sarga ekonavias sarga dev: vittaveavayakarmavidyvibhavaceitai / vasihasyeva sado na tu vsihacetana //MU_3,19.1// vasiha iti nmnbht tasybhd indusundar / nmn tv arundhat bhry bhmivyomany arundhat //MU_3,19.2// vittaveavayakarmavidyvibhavaceitai / sameva spy arundhaty na tu cetanasattay //MU_3,19.3// aktrimapremaras vilslasagmin / ssya sasrasarvasvam st kumudahsin //MU_3,19.4// sa vipras tasya ailasya snau sarasadvale / kadcid upavias san dadardho mahpatim //MU_3,19.5// samagraparivrea yntam kheakecchay / mahat sainyaghoea meror iva bibhitsay //MU_3,19.6// cmarai kracandru patkbhir latvanam / kurva kha sitacchatramaalai raupyakuimam //MU_3,19.7// avygnipatpraprarevabhravaravat / hstikottambhitakaravlakagopitam //MU_3,19.8// mahkalakalvartadravaddigbhtamaalam / kacatkäcanamikyahrakeyrakualam //MU_3,19.9// tam lokya mahplam ida cintitavn asau / aho nu ramy npat sarvasaubhgyabhsit //MU_3,19.10// padtirathahastyavapatkcchatracmarai / kad sy daadikkujaprako 'ha mahpati //MU_3,19.11// kad me vyava kundamakarandasugandhaya / psyanty antapurastr surataramakarn //MU_3,19.12// karprea purandhr krena yaas dim / inddayvadtni kad kury mukhny aham //MU_3,19.13// ittha tataprabhty eva vipras sakalpavn abht / svadharmanirato nitya yvajjvam atandrita //MU_3,19.14// himanir ivmbhoja jarjarkartum dt / jar hrdnvitevaina javd dvijam upyayau //MU_3,19.15// sannamaraasytra bhry mlnim upyayau / tasya myati pupartau lateva grūmabhtita //MU_3,19.16// mm athrdhitavat s tatas tvam ivgan / amaratva suduprpa buddhvema svod varam //MU_3,19.17// devi svamaapd eva jvo bhartur mtasya me / m ysd ity atas tasys sa evgkto may //MU_3,19.18// atha klavad vipras sa pacatvam upyayau / tasminn eva ghke jvkatay sthita //MU_3,19.19// sampanna prktannalpasakalpavaatas svayam / kavapur evorvpati paramaaktimn //MU_3,19.20// prabhvj jitabhpha pratpkrntaviapa / kpplitaptlas trilokavijay npa //MU_3,19.21// klgnir aripak str makaraketana / merur viayavyn sdhvabjn divkara //MU_3,19.22// daras sarvastrm arthin kalpapdapa / pdapha dvijgry rk dharmmtatvia //MU_3,19.23// svaghbhyantarke cittkamaytmani / tasmin dvije avbhte bhtkaarrii //MU_3,19.24// s tasya brhma bhry oketyantakarit / ukeva mëaimik hdayena dvidhgamat //MU_3,19.25// bhartr saha avbht deham utsjya drata / tivhikadehena bhartra samupyayau //MU_3,19.26// nad nikhtam iva ta bhartram anustya s / jagma viokatva savasanteva majar //MU_3,19.27// tatrsya viprasya sut ghi bhsthvardni ghanni santi / adyëama vsaram ptamtyor jvo girigrmakamandirastha //MU_3,19.28// llopkhyne brhmaamaraa nma sarga vias sarga dev: sa te bhartdya sampanno dvijo bhpatvam gata / ysv arundhat nma brhma s tvam agane //MU_3,20.1// ihemau kuruto rjya tau bhavantau sudampat / cakravkv iva navau bhuvi jtau ivv iva //MU_3,20.2// ea te kathitas sarva prktanas sastibhrama / bhrntimtrakam kam eva jvasvarpadht //MU_3,20.3// bhramd asmc ciddare bhramo 'ya pratibimbita / asatya eva csatyd bhavator bhavabhagada //MU_3,20.4// tasmd bhrntimaya kas syt ko v bhrntyujjhito bhavet / sargo nirargalnalpabodhn nnyad vijmbhate //MU_3,20.5// vasiha: ity karya cira cruvismayotphullalocan / bhtvovca vaco ll lllasapadkaram //MU_3,20.6// devi tvadvacana mithy katha sampannam dam / kva viprajvas svaghe kveme vayam iha sthit //MU_3,20.7// tdg lokntara s bhs te ails t dio daa / katha mnti ghasyntar madbhart yev avasthita //MU_3,20.8// matta airvao baddhas siddhrthakaakodare / maakena kta yuddha sihaughair aukoare //MU_3,20.9// padmke sthpito merur nigro madhupyin / svapnbhragarjita rutv citre ntyanti varhia //MU_3,20.10// asamajasam evaitad yath sarvevarevari / tath ghnta pthiv ail cety asamajasam //MU_3,20.11// yathvad etad devei kathaymalay dhiy / prasdasughte hi nodvijante mahaujasa //MU_3,20.12// dev: nha mithy vadmda yathvac chu sundari / bhedana niyatn hi kriyate nsmaddibhi //MU_3,20.13// vibhidyamnm anyena sthpaymy aham eva ym / maryd t may bhinn ko 'para playiyati //MU_3,20.14// sagrma dvijajvtm tasminn eva svasadmani / vyomny eveda mahrëra vyomtmaiva prapayati //MU_3,20.15// prktan s smtir lupt yuvayor uditnyath / svapne jgratsmtir yadvad etanmaraam agane //MU_3,20.16// yath svapne tribhuvana sakalpt trijagad yath / yath kathrthasagrmo marubhmau yath jala //MU_3,20.17// tasya brhmaagehasya saailavanapattan / iyam antassthit bhmis sakalpdarayor iva //MU_3,20.18// asatyaiveyam bhti satyeva ghanasargat / tasysatyvabhsasya cidvyomna koakoare //MU_3,20.19// asatyd yat samutpanna smty nma tad apy asat / mgattaragiys tarago 'pi na satyata //MU_3,20.20// ida tvadya sadana tadgehkakoagam / viddhi m tv ca sarva v tac ca vyomaiva kevalam //MU_3,20.21// svapnasagamasakalpasvnubhtiparampar / pramny atra mukhyni sambodhya pradpavat //MU_3,20.22// sthito brhmaagehe 'ntar dvijajvas tadantare / sasamudravan pthv sthitbja iva apad //MU_3,20.23// tasy kasmicid ekasmin pelave koarodare / ida pattanam bhti keouka ivmbare //MU_3,20.24// tasminn asmin pure tanvi taveda sadana sthitam / tasmt kim aumtre 'ntar gajavndam iva sthitam //MU_3,20.25// paramau paramau santi vatse cidtmani / antar antar jagantti kenaitan nma sakhyate //MU_3,20.26// ll: aama divasa vipras sa mta paramevari / gato varagao 'smkam ata katham ida bhavet //MU_3,20.27// dev: deadairghya yath nsti kladairghya tathaiva ca / nsty eveti yathnyya kathyamna may ӭu //MU_3,20.28// yathaitat pratibhmtra jagatsargvabhsanam / tathaitat pratibhmtra kaakalpvabhsana //MU_3,20.29// kaakalpajagatsargatvattmatttmajanmanm / yathvat pratibhsasya vatse kramam ima ӭu //MU_3,20.30// anubhya kaa jvo mithymaraamrchanm / tadaivonmeamtrea vyomny eva vyomarpy api //MU_3,20.31// dheyo 'ham ihdhre sthito 'ham iti cetati / hastapddimn deho mamyam iti payati //MU_3,20.32// yadaiva cetati vapus tadaiveda sa cetati / etasyha pitu putro varmni santi me //MU_3,20.33// ime me bndhav ramy mameda ramyam spadam / jto 'ham abhava blo vddhi yto 'ham da //MU_3,20.34// bndhav csya te sarve tathaiva viharanty api / cidkaghanaikyatvt svtmany api bhavanti te //MU_3,20.35// eva nmodite 'py asy cites sasraaake / na kicid apy abhyudita sthita vyomaiva nirmalam //MU_3,20.36// svapne draari yadvac cit tadvad dye cid eva s / sarvadaikatay tasmt s svapne dra­daranam //MU_3,20.37// yath svapne tathodeti paralokad citi / paraloke yathodeti tathaivehpy udeti s //MU_3,20.38// tat svapnaparalokehaloknm asat sat / na mang api bhedo 'sti vcnm iva vrii //MU_3,20.39// ato 'jtam ida vivam ajtatvd ani ca / kharpatvc ca nsty eva yac ca bhti cid eva s //MU_3,20.40// yathai cetyanirhn paramavyomarpi / sacetypi tathaivai paramavyomarpi //MU_3,20.41// yasmc cetyam ato nnyad vcitvd iva vrit / vcitva ca na caivsti aaӭgavad eva hi //MU_3,20.42// saiva cetyam ivpann svabhvd acyutpy alam / tasmn nsty eva dyo 'rtha kuto 'to dra­dyadh //MU_3,20.43// nimeeaiva jvasya mtimohd anantaram / trijagatsargadyar pratibhm upagacchati //MU_3,20.44// yathdea yathkla yathrambha yathkramam / yathotpda yathmt yathpit yathaurasam //MU_3,20.45// yathvayo yathsavid yathsthna yathehitam / yathbandhu yathbhtya yathehstamayodayam //MU_3,20.46// ajtam eva jto 'ham iti payati cidvapu / deaklakriydravyamanobuddhndriyi ca //MU_3,20.47// jhagity eva mter ante vapu payati yauvanam / e mt pit tv ea blo 'bhvam aha tv iti //MU_3,20.48// nnubhto 'nubhto v yas syt smtimaya krama / pacd udety asau tasya pupasyeva phalodaya //MU_3,20.49// nimeeaiva sakalo gata ity anubhyate / rtrir dvdaavari haricandre tathpy abht //MU_3,20.50// kntvirahim eka vsara vatsaryate / mto jto 'ham anyo me piteti svapnadhmni ca //MU_3,20.51// abhuktasyaiva bhogyasya bhuktadhr upajyate / bhukte cbhuktadhr dam ity ala kitavdiu //MU_3,20.52// nyam kratm eti tulya vyasanam utsavai / vipralambho 'pi lbha ca madasvapndisavidi //MU_3,20.53// taikya yath maricabjakae sthita sva stambhe 'thav racitaputrakajlam anta / dya tv ananyad idam evam aje 'sti nta kasysti bandhanavimokada kuta k //MU_3,20.54// maapopkhyne llopkhynparanmni jagata paramrthatvapratipdana nma sarga ekavias sarga dev: pratibhnti jaganty u mtimohd anantaram / jvasyonmland ako rpvkhilny alam //MU_3,21.1// dikklakalankadharmakarmamayni ca / parisphry anantni kalpntasthairyavanti ca //MU_3,21.2// nnubhta na yad da tan may ktam ity api / tat kat smtitm eti svapne svamaraa yath //MU_3,21.3// bhrntir evam ananteya cidvyomavyomni bhsur / apakuy jagannmn nagarkalpantmik //MU_3,21.4// aha jagad iya sargasmtir eveti jmbhati / drakalpakabhysaviparysaikakri //MU_3,21.5// nnubhtnubht ca japtir ittha dvirpi / prva kraarikteva cidrpaiva pravartate //MU_3,21.6// nnubhte 'nubhtatva savido 'ntar udety api / svapnabhramd ananyasmin pitarva pitsmti //MU_3,21.7// kadcit smtitm tyaktv pratibhmtram eva sat / bhti prathamasargearpea tadanu kramt //MU_3,21.8// dya tribhuvanddam anubhtasmtau sthitam / keäcit tanvi keäcin nnubhtasmtau sthitam //MU_3,21.9// pratibhsata eveda keäcit smaraa vin / cidan prajeatva kkatlyavad yata //MU_3,21.10// atyantavismta dya moka ity abhidhyate / psitnpsite tatra na sta kecana kasyacit //MU_3,21.11// atyantbhvasampatti vinhantvajagatsthite / anutpdamaym eva nodety eva vimuktat //MU_3,21.12// rajjv sarpabhramas sarpaabdrthsambhava vin / anutpdamayo nitya nto 'pi na hi myati //MU_3,21.13// ardhanto na nto 'sau samety anyatay puna / udety ekapicnte pico 'nyo 'py adhmata //MU_3,21.14// sasra cyam bhog param eveti nicaya / krabhvato bhti yad ihbhvam eti tat //MU_3,21.15// ll: brhmaabrhmarpe sarge y kraa smti / katham abhyudit s syt smarayam ida vin //MU_3,21.16// dev: pitmahasmtis tatra kraa tasya ca smti / prva na sambhavaty eva muktatvt prvajanmana //MU_3,21.17// prva na sambhavaty eva smaray citis svayam / padmajditvam yti cetanasya yathsthite //MU_3,21.18// abhvam aham ity anya prajntha prajyate / kkatlyavat kacid bhavati pratibhmaya //MU_3,21.19// evam abhyudite loke na kicin na kadcana / kvacid abhyudita nma kevala cinnabhas sthitam //MU_3,21.20// dvividhys smter asy kraa parama padam / kryakraabhvo 'sv ekam eva cidambaram //MU_3,21.21// kryakraayos satt kraais sahakribhi / kryakraayor aikya tadabhvn na myati //MU_3,21.22// mahcidrpam eveda smarad viddhi vedanam / kryakraabhvo 'tra tena abdo na vstava //MU_3,21.23// eva na kicid utpanna dya trijagaddy api / cidka cidke kevala svtmani sthitam //MU_3,21.24// ll: aho nu param dir darit devi me tvay / rparr jgat prtaprabhayevekaadyute //MU_3,21.25// idnm aham etasy yvat pariat di / nbhysena vin tvad bhinddhma devi kautukam //MU_3,21.26// yatrsau brhmao gehe brhmay sahito 'bhavat / ta sarga ta girigrma naya m samavekitum //MU_3,21.27// dev: acetyacidrpamay param pvan dam / avalambyemam kram avamucya bhavmal //MU_3,21.28// tata prpsyasy asandeha vyomtmna nabhassthitam / bhmihanarasakalpo gagannta pura yath //MU_3,21.29// evasthita ta payvas saha sargam anantaram / eva taddaranadvre deho hi paramrgal //MU_3,21.30// ll: amun devi dehena jagad anyad avpyate / na v kasmd atra yukti kathaynugrahagraht //MU_3,21.31// dev: jagantmny amrtni mrtimanti mudhgraht / bhavadbhir avabuddhni hemanvormikdhiy //MU_3,21.32// hemny rmikrpavane 'py rmiktva na vidyate / yath tath jagadrpe jagattva nsti citpade //MU_3,21.33// jagad kam eveda brahmaiva na tu dyat / dyate kcid apy atra dhlir ambunidhv iva //MU_3,21.34// brahmaiva payati brahma nbrahma brahma payati / sargdinmn prathitas svabhvo 'syaivam da //MU_3,21.35// na brahmajagator asti kryakraatodaya / kranm abhvena sarve sahakrim //MU_3,21.36// yvad abhysayogena na nt bhedadhs tava / nna tvad atadrp na brahma paripayasi //MU_3,21.37// tatra rƬhim upyt ime ye tv asmaddaya / abhysd brahmasavitte paymas te hi tat padam //MU_3,21.38// sakalpanagarasyeva mamkaamaya vapu / brahmaiva vta paymi dehennena tat padam //MU_3,21.39// viuddhajnadehha yathaite padmajdaya / brahmtmajagadddam agam asmkam agane //MU_3,21.40// tavbhysa vin blo nkro brahmat gata / sthita kalanarptm tena tan nnupayasi //MU_3,21.41// yatra svasakalpapura svadehe nnulabhyate / tatrnyasakalpapura svadehe nnulabhyate //MU_3,21.42// tasmd ena parityajya deha cidvyomarpi / tat payasy etad evu kuru kryavid vare //MU_3,21.43// sakalpanagara satya yath sakalpina prati / sadeha v videha v netara prati kicana //MU_3,21.44// disarge jagadbhrntir yatheya sthitim gat / tath tadprabhty eva niyati prauhim gat //MU_3,21.45// ll: tvayokta devi gacchvo brhmaabrhmagham / sahetdam aha vacmi katha gantavyam amba he //MU_3,21.46// iha deha ima nyasya uddhasattvnuptin / cetas tat para ymi loka tva kathayeti tu //MU_3,21.47// dev: sakalpavyomavkas te yath sann api khtmaka / na kuytm na kuyena rodhyate npi kuyah //MU_3,21.48// uddhaikasattvanirmacittarpasya tat kila / pratibhnam atas tasmd paramd bhidyate mank //MU_3,21.49// so 'yam etdo deho naina santyajya ymy aham / anenaiva tam pnomi dea gandham ivnila //MU_3,21.50// yath jala jalair vgnir agnin vyunnila / milaty eva manodeho dehair anyair manomayai //MU_3,21.51// na hi prthivat savid ety aprthivasavid / ekatva kalpanailaailayo kvhatir mitha //MU_3,21.52// tivhika evya tvda cittadehaka / dhibhautikabuddhy tu ghta cirabhvant //MU_3,21.53// yath svapne yath drghakladhyne yath bhramai / yath vyasanisakalpe yath gandharvapattane //MU_3,21.54// vsantnava nna yad te sthitim eyati / taddhibhautikbhva punar eti na dehaka //MU_3,21.55// ll: tivhikadehatvapratyaye ghanat gate / tam avpnoty aya deho damohe vinayati //MU_3,21.56// dev: yad asti nma tatraia nnakramo bhavet / vastuto nsti yat tv eva nas syt tatra kda //MU_3,21.57// rajjv sarpabhrame nae satyabodhavat sute / sarpo na naas tan nao vety eva keva sakath //MU_3,21.58// yath satyaparijnd dyate ndhibhautika / tathtivhikajnd dyate ndhibhautika //MU_3,21.59// kalpan vinivarteta kalpit yadi kenacit / s il samapstaiva y nehsti kadcana //MU_3,21.60// paraspara parpram ida dehdika sthitam / iti satya vaya bhadre paymo nsi payasi //MU_3,21.61// disarge bhavec cittva kalpankalita yad / tad tataprabhty eka svatva dyam ivekyate //MU_3,21.62// ll: ekasminn eva sante dikkldyavibhgini / vidyamne pare tattve kalpanvasara kuta //MU_3,21.63// dev: kaakatva yath hemni taragatva yathmbhasi / satyatva ca yath svapnasakalpanagardiu //MU_3,21.64// nsty eva satynubhave tath nsty eva citpade / kalpana vyatirikttma tatsvabhvd anmayt //MU_3,21.65// yath nsty ambare psu pare nsti tath kal / akalkalana ntam idam ekam aja tata //MU_3,21.66// yad veda bhsate kicit tat tasyaiva nirmayam / kacana käcankhynakntasytimaer iva //MU_3,21.67// ll: etvanta cira klam eva devi vaya vada / bhrmit ke ca nmeme dvaitdvaitavikalpanai //MU_3,21.68// dev: avicrea tarale bhrntsi ciram kul / avicras svabhvotthas sa vicrd vinayati //MU_3,21.69// avicro vicrea nimed eva nayati / eo 'sann eva tenntar avidyai na vidyate //MU_3,21.70// tasmn naivvicro 'sti nvidy naiva bandhanam / na moko 'sti nirbdha uddhabodhas tv ida jagat //MU_3,21.71// etvanta yad kla tvayaitan na vicritam / tad na samprabuddh tva bhrntaivrava kul //MU_3,21.72// adyaprabhti buddhsi vimuktsi vivekin / vsantnave bja patita tava cetasi //MU_3,21.73// dv eva hi notpanna dya sasranakam / yad tad katha kena vsyate vsanpi k //MU_3,21.74// atyantbhvasampattau dra­dyadm ata / ekadhyne para rƬhe nirvikalpasamdhini //MU_3,21.75// vsankayabje 'smin kicid akurite hdi / kramn nodayam eyanti rgadvedik da //MU_3,21.76// sasrasambhava cya nirmlatvam upaiyati / nirvikalpasamdhna pratihm alam eyati //MU_3,21.77// vigatakalanaklimkalak gaganakalntaranirmal balena / sakalakaraakryakranta katipayakryavad bhaviyasti //MU_3,21.78// llopkhyne virntyupadeo nma sarga dvvias sarga dev: yath svapnaparijnt svapnadeho na vstava / anubhto 'py aya tadvaj jgraddeho na vstava //MU_3,22.1// yath svapnaparijnt svapnadeho 'pi myati / vsantnavt tadvaj jgraddeho 'pi myati //MU_3,22.2// svapnasakalpadehnte deho 'ya cetyate yath / tath jgradbhvanntar udety evtivhika //MU_3,22.3// svapne nirvsanbje yathodeti suuptat / jgraty avsanbje tathodeti vimuktat //MU_3,22.4// yeya tu jvanmuktn vsan s na vsan / uddhasattvbhidhna tat sattsmnyam ucyate //MU_3,22.5// y suptavsan nidr s suuptam iti smt / yat suptavsana jgrat sa ghano moha ucyate //MU_3,22.6// prakavsan nidr turyaabdena kathyate / jgraty api bhavaty etad vidite parame pade //MU_3,22.7// prakavsan yeha jvat jvitasthiti / amuktair aparijt s jvanmuktir ucyate //MU_3,22.8// uddhasattvnupatita ceta prabhinnavsanam / tivhikatm eti hima tpd ivplutam //MU_3,22.9// tivhikat yta buddha cittntarair mana / sargajanmntaragatais siddhair milati netarat //MU_3,22.10// yad te 'yam ahambhvas svbhysc chntim eyati / tadodeyati te sphr dynte bodhat svayam //MU_3,22.11// tivhikat jt sthiti te yti vatm / yad tadnyasakalplokt praktipvan //MU_3,22.12// vsantnave tasmt kuru yatnam anindite / tasmin prauhim upyte jvanmukt bhaviyasi //MU_3,22.13// yvan na pritas tv ea nirmalo bodhacandram / tvad deham iha sthpya lokntaram avekyatm //MU_3,22.14// msadeho msadehenaiva saleam cchati / na tu cittaarrea vyavahreu karmasu //MU_3,22.15// yathnubhavam evaitad yathsthitam udhtam / blasiddha sasiddha na nma varapavat //MU_3,22.16// avabodhaghanbhysd dehasysyaiva jyate / sasravsankrya nna cittaarrat //MU_3,22.17// udeyant ca saitra kenacin nopalakyate / kevala tu janair deho mriyamo 'valokyate //MU_3,22.18// dehas tv aya na mriyate na ca jvati kicana / ke kila svapnasakalpabhrnter maraajvite //MU_3,22.19// jvita maraa caitat sakalpapurue yath / asatyam eva bhty etad asmin putri arrake //MU_3,22.20// ll: tad etad upadia me jna devi tvaymalam / yasmi ruti gate ntim eti vivavicik //MU_3,22.21// atropakurute ko hi ko 'bhysa kdo 'thav / sa katha poam yti pue tasmi ca ki bhavet //MU_3,22.22// dev: yad eva kriyate kicid yena yena yad yad / vinbhysena tan neha siddhim eti kadcana //MU_3,22.23// taccintana tatkathanam anyo'nya tatprabodhanam / tadgatapramanana brahmbhysa vidur budh //MU_3,22.24// ye tv anta gata ppa jann puyakarmam / te dvandvamohanirmukt vijey brahmasevak //MU_3,22.25// adhytmastracintbhir ye gacchanti rtraya / vsantnavotkbhis te brahmbhysinas sthit //MU_3,22.26// ye virakt mahtmno bhogabhvanatnavam / bhvayanty abhavyntar bhavy bhuvi jayanti te //MU_3,22.27// uditaudryasaundary vairgyarasarajit / nandasyandin ye matis te 'bhysina pare //MU_3,22.28// atyantbhvasampatti jtu jeyasya vastuna / yukty stre yatante ye te brahmbhysinas sthit //MU_3,22.29// sargdv eva notpanna dya nsty eva tat sad / ida jagad aha ceti bodhbhysa vidu pare //MU_3,22.30// dysambhavabodhena rgadveditnave / ratir balodit ysau brahmbhysa udhta //MU_3,22.31// dysambhavabodhena rgadveditnavam / tapa ity ucyate loke dyadoas tu dukhakt //MU_3,22.32// dysambhavabodhe hi jna jeyasya kathyate / tadabhysena nirvam ity abhyso mahodaya //MU_3,22.33// bhavabahulaninitntanidr satatavivekavibodhavrisekai / pragalati himatalair ivoccai aradi mahmihikeva cetasti //MU_3,22.34// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,22.35// llopkhyne vijnbhysavarana nma sarga trayovias sarga vasiha: iti sakathana ktv tasy nii vargane / supte parijane nnam athntapuramaape //MU_3,23.1// dhkhilrgaladvragavke dakacetas / pupapraasusphtamsalmodamanthare //MU_3,23.2// amlnamlvasanaavaprvsanasthite / sakalmalaprenduvadanoddyotitspade //MU_3,23.3// samdhisthnaka gatv tasthatur nicalgake / ratnastambhd ivotkre citrabhittv ivrpite //MU_3,23.4// sarvs tatyajatu cints sakoca samupgate / divasnta ivbjinyau prastmodalekhike //MU_3,23.5// babhvatur bha nte uddhe spandavivarjite / girau aradi nirvta iva vybhramlike //MU_3,23.6// nirvikalpasamdhnj jahatur vyomni savidam / yath kalpalate knte pram tvantare rasam //MU_3,23.7// aha jagad iti bhrnter dyasydv anudbhava / yad tbhym avagatas svtyantbhvantmaka //MU_3,23.8// tad dyapico 'yam alam astagatas tayo / asattvd eva csmka aaӭgam ivnagha //MU_3,23.9// dv eva hi yan nsti vartamne 'pi tat tath / bhta cbhtam evto mgatmbuvaj jagat //MU_3,23.10// svabhva kevala ntas strdvaya tad babhva ha / candrrkdipadrthaughadramuktam ivmbaram //MU_3,23.11// tenaiva jnadehena tatra japtidevat / mnu tv itareu jnjnnurpi //MU_3,23.12// gehntar eva prdeamtram ruhya vai diva / babhvatu cidkarpiyau vyomagkt //MU_3,23.13// atha te lalane lllne lalitalocane / svabhvc cetyasavitter nabho dram ivgate //MU_3,23.14// tatrasthe ekacidvtty pupluvte nabhastalam / koiyojanavistra drd dratarntaram //MU_3,23.15// dynusandhnanijasvabhvd kadehe api te mitho 'tra / parasparkravilokanena babhvatus snehapare vayasye //MU_3,23.16// llopkhyne llprajaptyor vijnadehkagamana nma sarga caturvias sarga vasiha: drd dra samplutya anair uccapada gate / haste hasta samsajya yntyau dadatur nabha //MU_3,24.1// ekravam ivocchna gambhra nirmalntaram / komala komalamarudasagasukhabhogadam //MU_3,24.2// hldakam ala saumya nyatmbhonimajjant / atyantauddhagambhra prasannam iva sajjanam //MU_3,24.3// ӭgasthanirmalmbhodapnodarasudhlaye / viaramatur su pracandrodarmale //MU_3,24.4// siddhagandharvamandramlmodamanohare / candramaalanikrnte remte madhurnile //MU_3,24.5// sasnatur bhri gharmnte taidraktbjasakule / sarasva jalpramanthare meghajlake //MU_3,24.6// bhtalodyanmahailamnlkurakoiu / diku babhramatur bhri bhramaryau sarasūv iva //MU_3,24.7// dhrghadhiy dhragagnirjharadhrii / vavatur vtavikubdhameghamaalamaape //MU_3,24.8// tato madhurakminyau virmyantyau svaaktita / nye dadatur vyoma mahsarambhamantharam //MU_3,24.9// adaprvam anyo'nyam anyasakaakoaram / pryamam nya jagatkoiatair api //MU_3,24.10// upary upary upary uccair anyair anyair vta pthak / vicitrvarakrair bhtbhruvimnakai //MU_3,24.11// parita pritavyomn mervdikulabhbhtm / padmargataoddyotai kalpajvlodaropamam //MU_3,24.12// muktikharabhprair himavatsnusundaram / käcandristhalrcirbhi käcanasthalabhsuram //MU_3,24.13// mahmarakatbhbhi dvalasthalanlima / draur dikaysatyajtadhvntotthaklima //MU_3,24.14// prijtalatlolavimnagaaketanam / bodhamajaritkram iva vairyabhtalam //MU_3,24.15// manovegamahsiddhajitavtagamgamam / vimnaghadevastrgtavdyaravkulam //MU_3,24.16// trailokyacarabhtaughasacraviralntaram / anyo'nydasacrasursurakulkulam //MU_3,24.17// paryantasthitakumbharakoguhyakamaalam / vtaskandhamahvegavahadvaimnikavrajam //MU_3,24.18// vahadvimnajhkramuigrhyaghanadhvani / graharkagaasacrasacaladvtayantrakam //MU_3,24.19// nikatapadagdhlpasiddhisiddhojjhitspadam / arkvamukhavtstadagdhamugdhavimnakam //MU_3,24.20// lokaplpsarovndasacrcracacalam / devntapurikdagdhadhpadhmmbudvtam //MU_3,24.21// vihaghtadevastrsvgavibhraabhƫaam / smnyasiddhsahyogratejapujatamobalam //MU_3,24.22// balavatsiddhasaghaagamgamavighaitai / ghanais sukaprvasthahimavanmerumandaram //MU_3,24.23// kkolkais sagdhraughai pujbhtai calair vtam / ntyadbhir kinvhais taragair iva vridhim //MU_3,24.24// prantyadyoginsaghai vakkorakharnanai / nirartha yojanaata gatvgacchadbhir vtam //MU_3,24.25// lokaplapurodvntadhpadhmbhramandiram / siddhagandharvamithunaprrabdhasuratotsavam //MU_3,24.26// svargagtaravonmattakhadirkrntamrgagam / anratavahaddhiyalakalakitapakikam //MU_3,24.27// vtaskandhanikhtntavahattripathagjalam / carylokanavyagrasacarattridarbhakam //MU_3,24.28// sandehasacaradvajracakralsiaktimat / kvacin nirbhittisadanagyattumburunradam //MU_3,24.29// meghamrgamahmeghamahrambhkula kvacit / citranyastasamkramkakalpntavridam //MU_3,24.30// utpakakajjaldrndrasundarmbhodhara kvacit / kvacit kanakaniyandakntatpdavridam //MU_3,24.31// kvacic candrbhatpìhyavamkmbudukam / kvacin nipavanmbhodhisanta nyatjalam //MU_3,24.32// kvacid vtanadprauhavimnatapallavam / kvacic caladalivrtaphatvakkntinirmalam //MU_3,24.33// kvacin merudarkalpavtadhlividhsaram / kvacid vimnagrvaprabhbhi citritganam //MU_3,24.34// kvacin nirambaronmattamtmaalamlitam / kvacin nityaravakvakubdhayogvargaam //MU_3,24.35// kvacic chntasamdhisthavirntamunimaalam / sama drstasarambha sdhucittamanoharam //MU_3,24.36// gyatkinnaragandharvasurastrmaala kvacit / kvacit stabdhapurkra vahatsuravara kvacit //MU_3,24.37// kvacid ruddhapurpra kvacid baddhamahpuram / kvacin myktapura kvacid gmipattanam //MU_3,24.38// kvacid bhramaccandrasara kvacit stabdhapayassara / kvacit saratsiddhagaa kvacid induktodayam //MU_3,24.39// kvacit sryodayamaya kvacid rtritamomayam / kvacit sandhyukapia kvacin nhradhsaram //MU_3,24.40// kvacid vimnadhavala kvacid varatpayodharam / kvacit sthalam ivkam eva virntalokapam //MU_3,24.41// rdhvdhogamanavyagrasursuragaa kvacit / prvparottarymyadiksacrkula kvacit //MU_3,24.42// api yojanalaki kvacid duprpadhpakam / avinatamapradavad vyomavat kvacit //MU_3,24.43// avinibhatteja kvacid arknalopamam / himnjaharta kvacic candrdisadmasu //MU_3,24.44// kvacid bhatpuronntyatkalpavkalatvanam / kvacid daityahatottugaprapataddevapattanam //MU_3,24.45// vaimnikaniptena vahnilekhkita kvacit / kvacit ketuatotptamithassaghaaghaitam //MU_3,24.46// kvacic chubhagrahagaapraghtdyamagalam / kvacid rtritamovypta kvacid divasabhsuram //MU_3,24.47// kvacid durgarjadambhoda kvacin mkacalmbudam / vtvakrauklbhrakhaapupotkara kvacit //MU_3,24.48// kvacid atyantaninyam avadtam anantaram / nandimduntccha jasyeva hdaya tatam //MU_3,24.49// ukavhanabhekaughai kvacid galaktravam / nyatrbhivalita ketram kavsinm //MU_3,24.50// mayrahemacƬdipakibhi kvacid vtam / vidydhar devn vhanair vihitspadai //MU_3,24.51// kvacid abhrntaronntyadguhamyramaalam / kvacid agniukai yma dvalnm iva sthalam //MU_3,24.52// kvacit preteamahiamahimn vhanmbudam / kvacid avais tagrsaakgrastsitmbudam //MU_3,24.53// kvacid devapuravypta kvacid daityapurnvitam / anyo'nyprpyanagara nagarandhrakarlinam //MU_3,24.54// kvacit kulcalkrantyadbhairavabhsuram / kvacid gandharvanagarasurastrvndabandhanam //MU_3,24.55// kvacid kampadgiridhvastavkalakokitmbudhim / kvacin myktkanalinjalatalam //MU_3,24.56// kvacit sapakaailendrasamantyadvinyakam / kvacid ghargharavtìhyapakapronaparvatam //MU_3,24.57// kvacid indukarvitalhldimrutam / kvacit taptnaldagdhadrumaparvatavridam //MU_3,24.58// kvacid atyantasantavtdyekntanirdhvani / kvacit parvatatulygniikhsadatodayam //MU_3,24.59// kvacit prvbharonmattaghanbhraravaghargharam / kvacit sursuragaapravttaraadurgamam //MU_3,24.60// kvacid vyombjinhassvarhtjavhanam / kvacin mandkintranalinluhaknilam //MU_3,24.61// arrin gagdisarit sannidhnata / pronamatsyamakarakulrntarakoaram //MU_3,24.62// ptlagrkajanitabhcchykkatodaram / kvacit kvacin maaleu grastacandrrkamaalam //MU_3,24.63// kvacit svargnildhtamykusumaknanam / patatpupahimsratrastavaimnikganam //MU_3,24.64// uumbarodaramaakakramabhramajjagattrayntaragatabhtasacayam / vilaghya tad varalalane vimucya kha mahtala punar api gantum udyate //MU_3,24.65// llopkhyne gaganavarana nma sarga pacavias sarga vasiha: nabhastald girigrma gacchantyau kicid eva hi / japticittasthite bhmitala dadatus striyau //MU_3,25.1// brahmanarahtpadma digaakadala bhat / girikesarasambdha svmodabharasundaram //MU_3,25.2// saritkesariknlam avayymbubindukam / arvarbhramarbhrnta bhtaughamaakkulam //MU_3,25.3// antarghuagakra surandhrais suirair vtam / uhyamna payaprair divaslokakntimat //MU_3,25.4// rasrdra khe bhramaddhasa rtrisakocabhjanam / ptlapakanirmagnanganthamlakam //MU_3,25.5// kadcid spadmbhodhikampakampitadigdalam / adho ngagatnantadaityadnavakaakam //MU_3,25.6// asuravraavallary sambhogasukumray / vyptabhbhnmahbjahdaya bjabhtay //MU_3,25.7// jambudvpa iti khyt vipul tatra karikm / saritkesariknl nagaragrmakesarm //MU_3,25.8// kulaailoddhurottugabjasaptakasundarm / madhyasthoccamahmerubjkrntanabhastalm //MU_3,25.9// saraprleyakaikvanajagalaythikm / svalekhmaalntassthajanajlbhramaalm //MU_3,25.10// t yojanaatkrai pratirk prabodhibhi / sgarair bhramarair vypt dikcatuayayibhi //MU_3,25.11// digdalëakavirntasasvanmbhojaapadm / bhrtbhir navabhir bhpair navadh parikalpitm //MU_3,25.12// lakayojanavistrm kr ca rajolavai / nnjanapadavyhasthirvayyakarm //MU_3,25.13// dvpt tu dvigua sla lavaravalekhay / dadhaty valit bhye prakoham iva kambun //MU_3,25.14// tato 'pi dvigua deha dadhaty valayktim / jagadbhujalatvypt kkhyadvpalekhay //MU_3,25.15// tato 'pi dvigukradhriy pariveitm / pratyagrakraprbdhilekhay svdutay //MU_3,25.16// tato 'pi dvigukradhriy pariveitm / nnjanlaktay kukhyadvpalekhay //MU_3,25.17// tato 'pi dvigukra dhrayanty viveitm / dadhyabdhilekhay nitya santarpitasuraughay //MU_3,25.18// tata kraucbhidhadvpalekhayaivampramay / veit khtakhaday nav npapurm iva //MU_3,25.19// tato 'pi ca ghtmbhodhilekhayaivampramay / tato 'pi almalidvpalekhaymarapray //MU_3,25.20// tatas surmahmbhodhilekhay pupaubhray / easya dehalatay harimrtim ivritm //MU_3,25.21// tato gomedakadvpalekhayaivampramay / ikdalekhaypy eva himavatsnuuddhay //MU_3,25.22// tato 'pi pukaradvpalekhay dviguasthay / ante svddakmbhodhilekhayaivampramay //MU_3,25.23// saptasv aravalekhsu nairte kakubantare / jalendhanajvalajjvlavaavgnikakitm //MU_3,25.24// tato 'pi koidaaka taptakäcanakntay / valit kntiliny bhuv grvabhogyay //MU_3,25.25// atha saptravadvpahemorv pramata / tato daaguendha ptlatalagmin //MU_3,25.26// nikhtavalayenoccai vabhrasambhrarpi / ptlagamamrgea valit bhayadtman //MU_3,25.27// etasmt khalu sarvasmt tato daaguoccay / vyoma sacaturdikka vabhrasambhrabhmay //MU_3,25.28// ardhe mlnatamorpalagnanlotpalasraj / nnmikyaikharakalhrakumudbjay //MU_3,25.29// loklokcalottlavipullamlay / valit trijagallakmdhammillavalanm iva //MU_3,25.30// etasmd atha sarvasmt tato daagutman / ajtabhtasacranmnrayena plitm //MU_3,25.31// etasmd atha sarvasmt tato daagutman / nabhaseva caturdikka vypt nirmalavri //MU_3,25.32// etasmd atha sarvasmt tato daagutman / mervdidrvaotkena jvljlena mlitm //MU_3,25.33// etasmd atha sarvasmt tato daagutman / mervdy apy acalanka nayat tapsuvat //MU_3,25.34// vahatdrndravisphoakridrvgnihri / ninyatvd aabdena marut parito vtm //MU_3,25.35// etasmd atha sarvasmt tato daagutman / parito valit vyomn ninyenaikarpi //MU_3,25.36// atha yojanalak atena ghanarpi / vypt brahmakhaena haimena raviparva //MU_3,25.37// iti jaladhimahdrilokapla tridaapurmbarabhtalapratam / jagadudaram avekya mnu prg bhuvi nijamandirakoara dadara //MU_3,25.38// llopkhyne bhlokavarana nma sarga avias sarga tato dadatus sadma svam eva siddhayoitau / adye eva lokasya maapa brhmaspadam //MU_3,26.1// cintvidhuradska bëpaklinnganmukham / vidhvastapryaracana rapattrmbujopamam //MU_3,26.2// naotsavapurapryam agastyntam ivravam / grūmadagdham ivodyna vidyuddagdham iva drumam //MU_3,26.3// vtacchinnam ivmbhoda himadagdham ivmbujam / svalpasnehadaa dpam ivlokanakhedadam //MU_3,26.4// sannamtyutaruntaravaktrakntisarajrataruparavanopamnam / vivyapyaparidhsaradearka jta ghevaraviyogahata gha tat //MU_3,26.5// atha s nirmalajnacirbhysena sundar / sampann satyasakalp satyakm ca devavat //MU_3,26.6// cintaym sa mm ete dev cem svabndhav / payantu tvat smnyalalanrpadhrim //MU_3,26.7// tato ghajanas tatra sa dadargandvayam / lakmgauryor yugam iva samudbhsitamandiram //MU_3,26.8// pda vividhmlnamlvalanasundaram / vasantalakmyor yugalam ivmoditaknanam //MU_3,26.9// sarvauadhivanagrma prayat ta rasyanai / talhldasukhada candradvayam ivoditam //MU_3,26.10// lamblakalatlolalocanlivilokitai / kirat kuvalayonmiramlatkusumotkarn //MU_3,26.11// drutahemarasprasaritsaraahri / dehaprabhprabhvena kanakktaknanam //MU_3,26.12// sahajy vapur lakmy lldolvilsin / tarateva taragìhyanijalvayavridhe //MU_3,26.13// vilolabhulatikyugenruapin / prakirad v nava haimakalpavkalatvanam //MU_3,26.14// pdair amditmlnapupapallavakomalai / phullbjadalamlbhair aspadbhtala puna //MU_3,26.15// tltamlaan ukn airocim / lokanmtsekair janayad blapallavn //MU_3,26.16// namo 'stu vanadevbhym ity uktv kusumäjalim / tatyja jyehaarmtha srdha ghajanena sa //MU_3,26.17// papta pdayor devyos tayos sakusumäjali / prleyakarsra padminy iva padmayo //MU_3,26.18// jyehaarmdaya: jayata vanadevyau no dukhanrtham gate / prya paraparitram eva karma nija satm //MU_3,26.19// devyv abhavat snigdhv iha brhmaadampat / sarvtith kulakarau stambhabhtau dvijasthite //MU_3,26.20// tv adya gham utsjya saputrapaubndhavam / svarga gatau na pitarau tena nya jagattrayam //MU_3,26.21// pakio vkam ruhya vikipanta pratikaam / ghe nye mtv utk ocanti madhurasvanai //MU_3,26.22// guh ghuraghurrvapralpakalankul / saritsthlrudhrbhi pariroditi parvata //MU_3,26.23// nirjharkrandahriyo muktmbarapayodhar / taptanivsavidhvast para kryam it dia //MU_3,26.24// katavikatasarvga karukrandakarkaa / upavsaparo grmo dno mtiparas sthita //MU_3,26.25// divasa prati vkm avayysrubindava / gucchalocanakoebhyas tpo nipatanty adha //MU_3,26.26// prantajanasacr rathy kravidhsar / vidhav vigatnands sanyahdaya gat //MU_3,26.27// kokillipralpinyo vibëpahat lat / uoavasan deha ghnanti pallavapibhi //MU_3,26.28// tmna atadh kartu bhacchvabhrc chiltale / nirjhar nipatanty ete tpataptaarrak //MU_3,26.29// nissakath gatark mk vilulitay / andhena tamas pr gh gahanat gat //MU_3,26.30// udynapupaaebhyo rudadbhyo bhramarravai / ptigandho viniryti svmodparanmaka //MU_3,26.31// ctadrumavilsinyo viras prativsaram / lat k vilyante sakucadgucchalocan //MU_3,26.32// prakeptum ambudhau deha pravtt gantum kul / kuly kalakallol lolayantyas tanu bhuvi //MU_3,26.33// aakamaakptaspandam apy aticpalam / kalayantyas sthit vpyo nisspandnandam tmani //MU_3,26.34// gyatkinnaragandharvavidydharasurganam / nnam adya nabho jtam asmatttbhyalaktam //MU_3,26.35// tad devyau kriyat tvad asmka okananam / mahat darana nma na kadcana niphalam //MU_3,26.36// ity uktavanta s putra mrdhni paspara pin / pallavennat namra mlagranthim ivbjin //MU_3,26.37// tasys sparena tensau dukhadaurbhgyasakaam / jahau prvghansagd grūmatpam ivcala //MU_3,26.38// sarvo ghajanas so 'tha tayor devyor vilokant / lakmvn dukhanirmukto babhvmtapo yath //MU_3,26.39// rma: taysya llay mtr putrasya jyehaarmaa / kasmn na darana datta no datta kathito 'thav //MU_3,26.40// vasiha: buddha pthvydibodhena yena pthvydisaghaka / tasya pitmat dhatte vyomaivnyasya kevalam //MU_3,26.41// asad evga sad iva bhti pthvydivedant / yath blasya vetlo na bhti tadavedant //MU_3,26.42// yath pthvydit bht na pthvydi bhavet kat / svapne svapnaparijnt tath jgraty api sphuam //MU_3,26.43// pthvydi khatay buddha kham ity evnubhyate / tath hi kubdhadhtn kuye 'pi kha ivodyama //MU_3,26.44// svapne nagaram urv v nya khta ca budhyate / svapngan ca kurute nypy arthakriy nm //MU_3,26.45// kha pthvyditay buddha pthvydi bhavati kat / mrchay paraloko 'pi pratyakam anubhyate //MU_3,26.46// blo vyomaiva vetla mriyamno 'mbara vanam / keouka kham anyas tu kham anyo vetti mauktikam //MU_3,26.47// trastakvrdhanidr ca nauyn ca sadaiva khe / vetlavac ca vkdi payanty anubhavaty api //MU_3,26.48// prathbhvitam ete padrthnm ado vapu / abhysajanita bhvi nsty eka paramrthata //MU_3,26.49// llay tu yathvastu buddha pthvydi nsti tat / kam eva savitty bhvitvditayoditam //MU_3,26.50// brahmtmaikacidkamtrabodhavato mune / putramitrakalatri katha kni kad kuta //MU_3,26.51// hasta irasi yad datto llay jyehaarmaa / tat pravhasthitrambhasambodhy cite phalam //MU_3,26.52// bodho hi cetati yathaiva tath vibhti skmas tu khd atitar ca tath viuddha / sarvatra rghava sa eva padrthajla svapneu kalpitapurev anubhtam eva //MU_3,26.53// llopkhyne siddhadaranahetukathana nma sarga saptavias sarga vasiha: tasmin giritae grme tasmin maapakodare / antardhim v yayatus tatrasthe eva te striyau //MU_3,27.1// asmka vanadevbhy prasda kta ity atha / ntadukhe ghajane puyaprapare sthite //MU_3,27.2// maapkasaln llm ha sarasvat / vyomarp vyomarp smayt tƫm avasthitm //MU_3,27.3// sakalpasvapnayor moghakriyy kathana mitha / yathehrthakriy dhatte tayos s sakath tath //MU_3,27.4// pthvydinìprder te 'py abhyudit tayo / s sakathanasavittis svapnasakalpayor iva //MU_3,27.5// sarasvat: jeya jtam aeea d draavyasavida / dya brahmasatt kim anyad vada pcchasi //MU_3,27.6// ll: mtasya bhartur jvo 'sau yatra rjya karoti me / tatrha ki na tair d dsmha sutena kim //MU_3,27.7// sarasvat: abhysena vin vatse tad te dvaitanicaya / nnam astagato nbhd tusandhv tur yath //MU_3,27.8// advaita yo na yto 'sau katham advaitakarmabhi / yujyate tpasasthasya cchygnubhava kuta //MU_3,27.9// llsmti vinbhysa tatra nstagato 'bhavat / yad bhvas tad satyasakalpatvam abhn na te //MU_3,27.10// adypi satynubhavs sakalps tena m yayu / sampayatv ity abhimata phalita tava sundari //MU_3,27.11// idn tasya bhartus tva sampa yadi gacchasi / tat tena vyavahras te prvavat sampravartate //MU_3,27.12// ll: ihaiva mandirke patir vipro mambhavat / ihaiva sa mto bhtv sampanno vasudhdhipa //MU_3,27.13// ihaiva tasya sasre tasmin bhmaalntare / rjadhnpure tasmin purandhry asmi vyavasthit //MU_3,27.14// ihaivntapure tasmin sa mto mama bhmipa / ihaivntapurke tasminn eva punar npa //MU_3,27.15// sampanno vasudhphe nnjanapadevara / sarvo javajavbhva ihaivyam avasthita //MU_3,27.16// asminn eva ghke sarv brahmabhtaya / sthits samudgakoasya yathntas sarapotkar //MU_3,27.17// tad adram aha manye tad bhartur mama maalam / kvacit prvasthitam iha yath paymi tat kuru //MU_3,27.18// rdev: bhtalrundhatisute bhartras tava samprati / trayo nmthavbhvan bahava atasammit //MU_3,27.19// nedyas tray tu dvijas te bhasmasdgata / rj mlymbaravtas sasthito 'ntapure ava //MU_3,27.20// sasramaape 'py asmis ttyo vasudhdhipa / mahsasrajaladhau patito bhramam gata //MU_3,27.21// bhogakallolavalanvikalkulacetana / jìyajarjaracidvttis sasrmbhodhikacchapa //MU_3,27.22// citri rjakryi kurvann atykulny api / supta tejassthitatay na jgarti bhavabhrame //MU_3,27.23// varo 'ham aha bhog siddho 'ha balavn sukh / ity anantamahrajjv valito vaat gata //MU_3,27.24// tat kasya vada bhartus tv sampe varavarini / vty vanntara gandhalekhm iva vann naye //MU_3,27.25// anya eva sa sasras sevyo brahmamaapa / any eva ca t vatse vyavahraparampar //MU_3,27.26// sasramaalnha tni prve sthitny api / nna yojanakon koayas tev ihntaram //MU_3,27.27// kamtram etem ida paya vapu pura / merumandarakon koayas tev iha sthit //MU_3,27.28// paramau paramau sargavarg nirargalam / mahcitas sphuranty ant rucva trasareava //MU_3,27.29// mahrambhagury evam api brahmakni ca / tuly dhnakmtram api tni bhavanti no //MU_3,27.30// nnratncaloddyoto vanavad bhti khe yath / pthvydibhtarahit jagadvad bhti cit tath //MU_3,27.31// kacati japtir eveya jagad itydinmabhi / na tu pthvydi sampanna sargdv eva kicana //MU_3,27.32// yath taragas sariti bhtv bhtv punar bhavet / vicitrkrakalande jtsy ala tath //MU_3,27.33// ll: evam etaj jaganmtar may mtam ihdhun / mameda rjasa janma tmasa no na sttvikam //MU_3,27.34// brahmaas tv avatry aau janmaatni me / nnyonny attni paymvdhun pura //MU_3,27.35// sasramaale devi kasmicid abhava pur / lokntarbjabhramar vidydharavargan //MU_3,27.36// durvsankaluit tato 'ha mnu sthit / sasramaale 'nyasmis tagaevarakmin //MU_3,27.37// karajakujajambrakadambavanavsin / pattrmbaradhar ym abary aham athbhavam //MU_3,27.38// vanavsanay mugdh sampannham atho lat / gulucchanayan pattrahast vananivsin //MU_3,27.39// puyramalat sha munisagapavitrit / vangnidagdh tasyaiva kanybhva mahmune //MU_3,27.40// astrtvaphaladt karma parimata / rjha cbhava rmn surëreu sam atam //MU_3,27.41// tln talakaccheu rjaduktadoata / nakul navavari kuhanagikbhavam //MU_3,27.42// vary aau surëreu devi gotva may ktam / sohu durjanadujablagoplallay //MU_3,27.43// vihagy vairivinyast vgur vipinvanau / kleena mahat cchinn adyem vsan iva //MU_3,27.44// karikkroaayysu virntam alin saha / padmakumalakoeu bhuktakijalkay raha //MU_3,27.45// bhrntam uttugaӭgsu hariy hrinetray / vanasthalūu ramysu kirtahatamarmay //MU_3,27.46// dam asu dikv abdhikallolair uhyamnay / matsyvakacchapsphoaraananatìanam //MU_3,27.47// pta carmavattre gyanty madhurasvanam / sratas surate svaira samantt sdhurajita //MU_3,27.48// tltamlakujeu taralnananetray / kvayekaavikobhai kta kntvalokanam //MU_3,27.49// kanakasyandasandohasundarair akapakajai / svargpsaro'mbujinyutoit suraapad //MU_3,27.50// maikäcanamikyamuktnikarabhtale / kalpadrumavane meror yn saha rata ktam //MU_3,27.51// kallolkulakacchsu lasadgulugulsu ca / velvanaguhsv abdhe cira krmatay sthitam //MU_3,27.52// nalinnladolsu dolana sarasnilam / calatpattrasajlsu rjahasatay ktam //MU_3,27.53// dvaldaladolnm ndolanavinidratm / maakasya maylokya dna maikay sthitam //MU_3,27.54// tarattrataragsu cacadvcyagracumbanai / bhrnta ailasravantūu jalavajulablay //MU_3,27.55// gandhamdanamandramandire madantura / patita pdayo prva vidydharakumraka //MU_3,27.56// krakarprapteu talpeu vyasantur / cira vilulitsmndor bimbev iva aiprabh //MU_3,27.57// yoniv anekavidhadukhaatnvitsu bhrnta mayonnamanasannamankulgy / sasradrghasarita calay lahary durvravtaharisaraakramea //MU_3,27.58// llopkhyne janmntaravarana nma sarga aavias sarga rma: vajrgasrd brahmakuyn nibiamaalt / koiyojanasavit katha te nirgate ubhe //MU_3,28.1// vasiha: kva brahma kva tadbhitti kvtrsau vajrasrat / kilvaya sthite devyv antapuravarmbare //MU_3,28.2// tasminn eva girigrme tasminn evlaymbare / brhmaas sa vasihkhya svdayati rjatm //MU_3,28.3// tam eva maapkakoaka nyamtrakam / catussamudraparyanta bhtala so 'nubhtavn //MU_3,28.4// ktmani bhphe tasmis tad rjapattanam / rjasadmnubhavati sa ca s cpy arundhat //MU_3,28.5// llbhidhn sajt tay ca japtir arcit / japty saha samullaghya kham caryamanoramam //MU_3,28.6// prdeamtre nabhasi s tatraiva ghodare / brahmntaram sdya giri vsavamandiram //MU_3,28.7// brahmt parinirgatya svaghe sthitim yayau / svapnt svapnntara prpya yath talpagata pumn //MU_3,28.8// pratibhmtram evaitat sarvam kamtrakam / na brahma na sasro na kuydi na drat //MU_3,28.9// svacittam eva kacati tayos td manoharam / vsanmtrasollekha kva brahma kva sasti //MU_3,28.10// nirvaraam eveda japtykam anantakam / kicit svacittenonnta spandayuktyeva mruta //MU_3,28.11// cidkam aja nta sarvatraiva hi sarvad / cittvj jagad ivbhti svayam evtmantmani //MU_3,28.12// yena buddha tu tasyaitad kd api nyakam / na buddha yena tasyaitad vajrasrcalopamam //MU_3,28.13// gha eva yath svapne nagara bhti bhsvaram / tathaitad asad evnta ciddhtau bhti bhsvaram //MU_3,28.14// yath marujale 'mbutva kaakatva ca hemani / asat sad iva bhtda tath dyatvam tmani //MU_3,28.15// evam kalayantyau te lalane lalankt / ghn niryayatur bhya crucakramaakramai //MU_3,28.16// adye grmalokena prekame puro girim / cumbitkakuhara sasprdityamaalam //MU_3,28.17// nnvarkhilotphullavicitravanakambalam / nnnirjharanirdhtakjadvanavihagamam //MU_3,28.18// vicitramajarpujapijarmbudamaalam / abhrakacchagulucchgravirntakhagasravam //MU_3,28.19// sravajulavistraguptkhilasarittaam / asamptailvabhralatnartanamrutam //MU_3,28.20// pupbhrapihitkakoakuakavridam / pataddrghasaritsrotassitamuktkalpakam //MU_3,28.21// caladvkavanavyhavtaghaitadiktaam / nnvankulopntacchysatatatalam //MU_3,28.22// atha te lalane tatra tad dadatus svayam / ta girigrmaka vyomnas svargakhaam iva cyutam //MU_3,28.23// vahatpralpaala prapukarijalam / dvijai kurukucai kjat suiravabhrakacchalam //MU_3,28.24// garjadgovndahukrakarlkhilakujakam / gujgulmakaaìhya sacchyaghanamrutam //MU_3,28.25// dupraverkakiraa ptha nhradhsaram / udacanmajarpujajalaviikhntaram //MU_3,28.26// ilphalahakasphraprocchalacchuklanirjharai / smritcalanirdhtakrodadhijalariyam //MU_3,28.27// phalamlmahbhrabhsurair ajiradrumai / nya pupasambhra tihadbhir iva sakulam //MU_3,28.28// tarattaralajhkrakrimrutakampitai / krapupamahvi drumair iva raskulai //MU_3,28.29// aakitailkasravadabbindujhktai / kicitktarava guptair aakai akitai khagai //MU_3,28.30// utphlalaharprntakarsvdankulai / nadym uayanvartavttibhir vihagair vtam //MU_3,28.31// uttlatlavirntakklokanaakitai / blai pragopitmikkhaa jrasvabhptakai //MU_3,28.32// pupaekharasambhravasanagrmablakam / kadambanimbajambragahanopntatalam //MU_3,28.33// kaumnutastsvaray majarprakaray / kutkntay bhrntarathya grmakheakakntay //MU_3,28.34// sarittaragasaghaasarvrutasakatham / karajìyaghanatrsavächitaikntasasthitim //MU_3,28.35// dadhiliptsyahastsair baddhapupalatdharai / nagnair gomayapakkair blair kulacatvaram //MU_3,28.36// tradvalavalln dolndolanahribhi / taragair vhyamnmbulekhikkitasaikatam //MU_3,28.37// dadhikraghanmodamattamantharamakikam / klyabhaktrthanodbëpajarjarmbarablakam //MU_3,28.38// gomaysiktavalayakaravrktakrudham / dhammillavalanvyagrabhtastrvihasajjanam //MU_3,28.39// dntapucchacchaacchannapatatkakudavyasam / gharathyganadvrakrakundakaraakam //MU_3,28.40// ghaprvasthitavabhrajtai kusumitadrumai / pratyaha prtar gulpham krakusumjiram //MU_3,28.41// saraccmarasragacalajagalaaakam / gujnikujasajtaapasuptamgrbhakam //MU_3,28.42// ekntarstavatsaikakaraspandstamakikam / gopocchiktadadhisamparkspandamakikam //MU_3,28.43// samastasadmasu kamkikkiptamakikam / phullokadrumoddyotaktalkikamandiram //MU_3,28.44// karsramarut nityrdravikacaddrumam / kadambamukulaprotasaptacchadacchadotkaram //MU_3,28.45// vtivrtalatphullaketakotkaramlinam / bhatpralpaalraadruaruravam //MU_3,28.46// vtyanaguhniryatsaudhavirntavridam / prapukaripaktiptarjapathntaram //MU_3,28.47// nrandhraviapacchytalmaladvalam / sarvapupsravadbindupratibimbitatrakam //MU_3,28.48// anratapatatpupahimavarasitlayam / vicitramajarpupapattrapalvalapdapam //MU_3,28.49// ghakakyntarlnameghaguptaciraikam / saudhasthameghavidyudbhir andeyapradpakam //MU_3,28.50// kandarnilajhkraghanaghughumamaapam / caraccakorahrtaharihrimandiram //MU_3,28.51// unnidrakandalodvntamsalmodamantharai / marudbhir mandam dtum rabdhair lolapallavam //MU_3,28.52// lvaklpallym lnalalankulam / kokakokilakkolakolhalasamkulam //MU_3,28.53// slatltamlìhyanlapalvalamlitam / valvalayavinysavilsavalitadhruvam //MU_3,28.54// lolapallavalatvalitlaynm utphullakandalasilindhrasugandhitnm / srvavrivalankulagokulnm nlaapakusumasthalaobhitnm //MU_3,28.55// tradrumaprakaraguptasaridraym nrandhrapupitalatogravitnaknm / udynakundamakarandasugandhitnm gandhndhaapadakulntaritmbudnm //MU_3,28.56// saundaryatarjitapurandaramandirm rjvarjirajasruitmbarm / rahovahadgirinadravaghargharm kundvadtajaladadyutibhsurm //MU_3,28.57// saudhasthalollasitapupalatlayn llvilolakalakahavihagamnm / ullsikausumadalstaraasthaynm pdam valitamlyavilsinnm //MU_3,28.58// sarva tu sundaranavkuradanturm helollasadvanalatkulamrgagm / sajtakomalalatopalasakulnm varatpayodapaasavalitlaym //MU_3,28.59// nhrahriharitasthalavisttnm saudhasthameghataidkulitgannm / nlotpalollasitasaurabhasundarm hukrahriharitonmukhagokulnm //MU_3,28.60// vidhvastamugdhamgavaghgannm unmattabarhigaakaranirjharm / saugandhyamattapavanhtasaurabhnm vaprauadhijvalanavismtadpaknm //MU_3,28.61// kolhalkulakulyakulkulnm kulykulkalakalrutasakathnm / muktphalaprakarasundarabinduptatkhiladrumalattapallavnm //MU_3,28.62// lakmm anastamitapupaviksabhjm / aknoti ka kalayitu girimandirm //MU_3,28.63// llopkhyne girigrmavarana nma sarga ekonatrias sarga vasiha: tatra te petatur devyau grme 'ntataltmani / bhogamokariyau nte pusva vidittmani //MU_3,29.1// klenaitvat ll tenbhysena sbhavat / uddhajnaikadehatvt triklmaladarin //MU_3,29.2// atha sasmra sarvs t prktans saster gat / svs svaya svarasenaiva prgjanmamaradik //MU_3,29.3// ll: devi deam ima dv tvatprasdt smarmy aham / iha tat prktana sarva ceita veitntaram //MU_3,29.4// ihbhvam aha jr sirlg ksit / brhma ukadarbhgrabhedarkakarodar //MU_3,29.5// bhartu kulakar bhry dohamanthnaobhin / mt sakalaputrm atithn priyakar //MU_3,29.6// devadvijasat bhakt siktg ghtagorasai / gargarcarukumbhdibhopaskaraodhin //MU_3,29.7// nityam annalavktaikakcakambuprakohak / jmtduhitbhrtpitmtprapjin //MU_3,29.8// deha sadmavttyaiva prakadinaymin / vca cira ciram iti vadanty aniam kul //MU_3,29.9// kha ka iva sasra iti svapne 'py asakath / jy rotriyamƬhasya tdasyaiva durdhiya //MU_3,29.10// ekanih samicchkagomayendhanasacaye / mlnakambalasavtasirlak sagtrik //MU_3,29.11// tarakkarajhasthakriminiksatatpar / ghakavansekasatvar ghakarma //MU_3,29.12// nlatrataragktatatarpitatarak / pratikaa ghadvraktacandanavarak //MU_3,29.13// ntyartha ghabhtyn sdin ktavcyat / marydniyamd abdhivelevniam acyut //MU_3,29.14// jraparasavaraikakaradoldhirƬhay / kaatpajarbhtajvabhtyeva cihnit //MU_3,29.15// vasiha: ity uktv sacarant s ikharigrmakoare / sacarantys sarasvaty daraym sa s svayam //MU_3,29.16// iya me palëaamait pupavik / iya me pupitodynamaapkravik //MU_3,29.17// iya pukaritradrumagrathitatarak / iya s kariknmn tarik bhuktaparik //MU_3,29.18// iya s medas k vark jalahrik / adyëama dina bëpaprk pariroditi //MU_3,29.19// iha devi may proktam ihoitam iha sthitam / iha suptam ihttam ida dattam ihhtam //MU_3,29.20// ea me jyehaarmkhya putro roditi mandire / e me jagale dhenur doghdr carati dvalam //MU_3,29.21// ghe 'vasanna dhya rka kravidhsaram / sva deham iha packhya payema praghana mama //MU_3,29.22// tumblatbhir ugrbhis tbhir iva veitam / mahnasasthnam ida mama deham ivparam //MU_3,29.23// ete rodanatmrk bandhavo bhuvi bandhanam / agadrpitarudrk haranty analendhanam //MU_3,29.24// anrata ilkacchagucchcchoanakribhi / taragais tugitkraspatralatdalai //MU_3,29.25// karkraparyantadvalasthalavellitai / ilphalahaksphlaphenilotphlakarai //MU_3,29.26// turktamadhyhnadivkarakarotkarai / phullapupotkarsrapradnotkataadrumai //MU_3,29.27// vidrumair iva sakrntaphullakiukakntibhi / vyptay puparn samullsanakribhi //MU_3,29.28// uhyamnaphalprasuvyagragrmablay / mahkalakalvartasaktay grmyakulyay //MU_3,29.29// veitas taralsphlajaladhautatalopama / ghanapattratarucchattracchysatatatala //MU_3,29.30// ayam lakyate pupalatvalanasundara / laladgulucchakacchannagavko ghamaapa //MU_3,29.31// atra me sasthito bhart jvkalavkti / catussamudraparyantamekhaly bhuva pati //MU_3,29.32// smta prvam etena kilsd abhivächitam / ghra sym iva rjeti tvrasavegadharmi //MU_3,29.33// dinair aabhir evsau tena rjya samddhimat / ciraklapratyayada prptavn paramevari //MU_3,29.34// atrsau bhartjvo me ghe vyomni sthito npa / adya khe yath vyur modo v yathnile //MU_3,29.35// ihaivguhamtrnte tad vyomnva pada sthitam / madbhartrjya mama tu gata yojanakoitm //MU_3,29.36// v kham eva tat kha ca bhartrjya mamevari / pra sahasrai ailnm aho myeyam tat //MU_3,29.37// tad devi bhartur nikaa punar gantu mamepsitam / tad ehi tatra gacchva ki dra vyavasyinm //MU_3,29.38// vasiha: ity uktv praat dev s praviyu maapam / vihagva tay srdha pupluve 'sinibha nabha //MU_3,29.39// bhinnäjanacayaprakhya saumyaikravasundaram / nryagasada bhgaphmalachavim //MU_3,29.40// meghamrgam atikramya vtaskandhvani tath / saura mrgam athkramya cndra mrgam attya ca //MU_3,29.41// dhruvamrgottara gatv sdhyn mrgam eva ca / siddhn samattyorvm ullaghya svargamaalam //MU_3,29.42// brahmalokntare gatv tuitn ca maalam / goloka ivaloka ca pitlokam attya ca //MU_3,29.43// videhn ca devn dram uttrya dragam / drd dratara gatv kicid ruddh babhva s //MU_3,29.44// pacd lokaym sa samatta nabhastalam / yvan na kicic candrrkatrdy lakyate hy adha //MU_3,29.45// tamas stimitagambhram kuharaprakam / ekravodaraprakhya ilodaraghana sthitam //MU_3,29.46// ll: tad devi bhskardn kvdhas tejo gata vada / iljaharanisspanda muigrhya tama kuta //MU_3,29.47// dev: etvatm im vyomna padavm gatsi bho / arkdny api tejsi yato dyanta eva no //MU_3,29.48// yath mahndhakpdha khadyoto nvalokyate / phagena tathehto ndhas sryo 'valokyate //MU_3,29.49// ll: aho nu padavm et drm vm upgate / sryo 'py adho 'ukaavan na mang api lakyate //MU_3,29.50// ita uttaram any syt padav k nu kd / katha ca ptan bhavy kathyatm iti devi me //MU_3,29.51// sarasvat: ita uttaram agre te brahmapuakarparam / yasya vajrdayo nma dhliles samutthit //MU_3,29.52// vasiha: iti prakathayantyau te prpte brahmakarparam / bhramaryv iva ailasya kuya nibiamaalam //MU_3,29.53// akleenaiva te tasmn nirgate gagand iva / nicayatva hi yad vastu tad vajragati netarat //MU_3,29.54// nirvaraavijn s dadara tatas tata / jaldyvaran pre brahmasytibhsurn //MU_3,29.55// brhmd ad daagua toyatattva vyavasthitam / sthita veayitv tat tvag ivkoaphag //MU_3,29.56// tasmd daaguo vahnis tasmd daaguo 'nila / tato daagua vyoma tata paramam ambaram //MU_3,29.57// tasmin paramake vyomni madhydyantavikalpan / na kcana samudyanti vandhyputrakath iva //MU_3,29.58// kevala vimala nta tad andi gatabhramam / dyantamadhyarahita mahaty tmani tihati //MU_3,29.59// kalpam uttamabalena ivpati cet tasmin bald garuaketurathotpate cet / taddhynato 'valabhate vimale 'mbare 'ntam kalpam ekajavagmy atha mruto 'pi //MU_3,29.60// llopkhyne paramkavarana nma sarga trias sarga vasiha: pthivyaptejasm atra nabhasvannabhasor api / yathottara daagun attyvarakn kat //MU_3,30.1// dadara paramka tat pramavivarjitam / tath tata jagad ida yath tatrumtrakam //MU_3,30.2// tdkvaran sargn brahmeu dadara s / koias sphurit vyomni trasareur ivtape //MU_3,30.3// mahkamahmbhodhau mahnyatvavrii / mahciddravabhvotthn budbudn arbudakramn //MU_3,30.4// kcid patato 'dhastt kcic copari gacchata / kcit tiryaggatn anyn sthitn stabdhn svasavid //MU_3,30.5// yatra yatrodit savid ye ye yath yath / tatra tatrodita rpa te te tath tath //MU_3,30.6// na caiva tatra nmordhva ndho na ca gamgam / anyad eva pada kicid asmaddehgama hi tat //MU_3,30.7// utpadyotpadyate tatra svaya savit svabhvata / svasakalpai ama yti blasakalpajlavat //MU_3,30.8// rma: kim adhas syt kim rdhva syt ki tiryak tatra bhsure / iti brhi mama brahmann ihaiva yadi na sthiti //MU_3,30.9// vasiha: sasarvvarany atra mahaty antavivarjite / brahmao 'ni bhsante vyomni keouko yath //MU_3,30.10// asvatantr pradhvanti padrths sarva eva yat / brahma prthiva bhga tad adha nyam anyath //MU_3,30.11// pipliknm bhramat vyomni vartulaloake / daadikkam adhapd pham rdhvam udhtam //MU_3,30.12// vkavalmkajlena keäcid dhdi bhtalam / sendvarkmaradaityena veita vyoma nirmalam //MU_3,30.13// sambhta marubhtena sagrmapuraparvatam / idakalpam alnena pakvkoam iva tvac //MU_3,30.14// yath vindhyavanbhoge prasphuranti kareava / tath tasmin parbhoge brahmatrasareava //MU_3,30.15// tasmin sarva tatas sarva tat sarva sarvata ca tat / tac ca sarvamaya nitya tath tad auka prati //MU_3,30.16// uddhabodhamaye tasmin paramlokavridhau / ajasram etya gacchanti brahmkhys taragak //MU_3,30.17// antanys sthit kecit sakalpakayartraya / tarag iva toybdhau prohyante nyatrave //MU_3,30.18// keäcid anta kalpnta pravtto ghargharrava / na ruto 'nyair na ca jtas svabhvarasankulai //MU_3,30.19// anye prathamrambhedbubhƫ vijmbhate / sargasasiktabjn koe 'kuralat yath //MU_3,30.20// mahpralayasampattau sryrcirvidrutray / pravtt galitu kecit tpe himaka yath //MU_3,30.21// kalpa nipatanty eva kecid aprptabhmaya / yvad virya jyante tathsavinmay kila //MU_3,30.22// stabdh eva sthit kecit keoukam ivmbare / vyos spand ivbhnti tathproditasampada //MU_3,30.23// crd vedastrm anya evnyathodita / rambho vitato 'nyem anittha sasthitakrama //MU_3,30.24// kecid brahmdipuru kecid vivdisargap / kecic cnye prajnth kecin nirnthajantava //MU_3,30.25// kecid vicitrasarge kecit tiryamayntar / kecid ekravpr jaletaravivarjit //MU_3,30.26// kecic chilganipi kecit krimipathntar / kecid devamay eva kecin naramayntar //MU_3,30.27// kecin nityndhakrìhys tathlitajantava / kecin maakasampr uumbaraphalariya //MU_3,30.28// nitya nyntar kecic chnyaspandtmajantava / sargea tdennye pr ye 'smaddhiym iha / kalpanm api nynti vyomamkcal iva //MU_3,30.29// tdgantaram ete mahka tatas sthitam / jvita prayacchadbhir vivdyair yan na dyate //MU_3,30.30// pratyekam aagolasya sthita kahakaratnavat / bhtkikaro bhga prthivas sa svabhvata //MU_3,30.31// yas sargavibhavo 'smka dhiym aviayas tata / tajjagatkathane aktir na mamsti mahmate //MU_3,30.32// bhmndhakragahane sumahaty araye ntyanty adaritaparasparam eva matt / yak yath pravitate parammbare 'ntar eva sphuranti subahni mahjaganti //MU_3,30.33// llopkhyne brahmavarana nma sarga ekatrias sarga vasiha: evam kalayantyau te nirgatya jagato nijam / antapura dadatur jhagitva vinidrite //MU_3,31.1// sthitapupabharpramahrjamahavam / avaprvopavintacittallarrakam //MU_3,31.2// ghanartritaylplpamahnidrajankulam / dhpacandanakarprakukummodamantharam //MU_3,31.3// tam lokya punar bhartus sasra gantum dt / papta ll sakalpadehentraiva tannabha //MU_3,31.4// vivea bhartsakalpasasra kacid tatam / sasrvaraa bhittv bhittv brahmakarparam //MU_3,31.5// prpa srdha tay devy punar varanvitam / brahmamaapa sphra ta praviya tath javt //MU_3,31.6// dadara bhartsakalpajagaj jamblapalvalam / s has ailakamala tamojaladapakilam //MU_3,31.7// devyau viviatus tat te vyoma vyomtmake jagat / brahme 'ntar yath pakvamdubilva piplike //MU_3,31.8// tatra lokntary adrn antarikam attya te / prpatur bhtala ailamaalmbhodhisakulam //MU_3,31.9// merulakta jambudvpa navadalodaram / tatrtha bhrate vare llnthasya maalam //MU_3,31.10// etasminn antare tasmin maale maitvanau / cakre 'vaskandana kacit smntodriktabhmipa //MU_3,31.11// tena sagrmasarambhaprekrtha samupgatai / trailokyabhtais tad vyoma babhvtyantasakaam //MU_3,31.12// aakitgate te tu devyau dadatur nabha / nabhacaragakrntam ambudair iva mlitam //MU_3,31.13// siddhacraagandharvagaavidydharnvitam / ragrahaasarabdhasvargalokpsarovtam //MU_3,31.14// raktamsamukhonntyadbhtarakapicakam / vipupabharprahastavidydharganam //MU_3,31.15// vetlayakakumbhair dvandvlokanasdarai / yudhptarakrthaghtdritaair vtam //MU_3,31.16// astramrganabhobhgavidravadbhtamaalam / svargrharnayanavyagrendrabhaabhsuram //MU_3,31.17// rrthlaktottugalokaplgryavraam / gacchacchrasaghtagandharvonmukhacraam //MU_3,31.18// rotsukmarastraiakakekitasadbhaam / hopuruikkubdhaprekakmoanodbhaam //MU_3,31.19// sannabhmasagrmakivadantparamparam / llhsavilsotkasundardhtacmaram //MU_3,31.20// dharmyapakaprayuktgryamunisvastyayanastavam / sampannnekalokeavanitnavasastavam //MU_3,31.21// vradormaallealampaastrgakaram / uklena rayaas candrktadivkaram //MU_3,31.22// rma: bhagava raabdena kda procyate bhaa / svarge 'lakaraa kas syt ko v imbhato bhavet //MU_3,31.23// vasiha: stroktcrayuktasya prabhor arthena yo rae / mto 'thav jay v syt sa ra ralokabhk //MU_3,31.24// anyath tu nikttgo rae yo mtim pnuyt / imbhavahata proktas sa naro narakspadam //MU_3,31.25// ayathstrasacravttenrthena yudhyate / yo naras tasya sagrme mtasya nirayo 'kaya //MU_3,31.26// yathsambhavastrrthalokcrnuvttimn / yudhyate tdasyaiva bhakty ras sa ucyate //MU_3,31.27// gor arthe brhmaasyrthe mitrasyrthe ca sanmati / aragatayatnena mtas svarge vibhƫaam //MU_3,31.28// pariplya svadeaikaplanyasthiti sad / rj mtas tadartha yas sa vro vralokabhk //MU_3,31.29// prajopadravanihasya yasya rjo 'thav prabho / arthena ye mt yuddhe te vai nirayagmina //MU_3,31.30// dharmya yath tath yuddha yadi syt tad im sthitim / nayeyur ala matt yena lokabhayojjhit //MU_3,31.31// yatra yatra hata ras svargya ity adhamoktaya / dharmyo yoddh bhavec chra ity eva stranicaya //MU_3,31.32// sadcravatm arthe khagadhr sahanti ye / te r iti kathyante e imbhavhat //MU_3,31.33// tem arthe raavyomni tihanty utkahitay / surbhtamahsattvadayitotks surgan //MU_3,31.34// vidydharmadhuramantharagtagarbha mandramlyavalankulamninkam / virntakntasurasiddhavimnapakti vyomotsave racitaobham ivollalsa //MU_3,31.35// llopkhyne gaganacarayuddhaprekaknvitmbaravarana nma sarga dvtria sarga vasiha: atha vravarotkahantyadapsarasi sthit / ll vilokaym sa vyomni vidynvitvanau //MU_3,32.1// surëramaale bhartplite vanamlite / kasmicid vitatraye dvitykabhūae //MU_3,32.2// sendvitayam akubdha saumybdhidvitayopamam / mahrambhaghana matta sthira rjadvaynvitam //MU_3,32.3// yuddhasajja susannaddhasiddham agnim ivhutam / prvaprahrasamptaprekkubdhkilakakam //MU_3,32.4// udyatmalanistriadhrsrabruajjanam / kacatparavadhaprsabhiiplarddhisakulam //MU_3,32.5// garutmatpakavikubdhavanasamptakampitam / udyaddinakarlokakacatkanakakakaam //MU_3,32.6// parasparamukhlokakopaproddhsityudham / anyo'nyabaddhaditvc citrabhittv ivrpitam //MU_3,32.7// lekhmaryday drghabaddhay sthpitasthiti / anivryamahhryajhkrrutasakatham //MU_3,32.8// prvaprahrasmayata cirasantadundubhi / nibaddhayodhasasthnanicalnkamantharam //MU_3,32.9// dhanurdvitayamtrtmanyamadhyaikasetun / vibhakta kalpavtena mattam ekrava yath //MU_3,32.10// kryasakaasarambhacintparavaevaram / ravavadbhekakahatvagbhagurturahdguham //MU_3,32.11// prasarvasvasannysasodyogsakhyasainikam / karasthasaarajyaughatygonmukhadhanurdharam //MU_3,32.12// prahraptasampreknisspandsakhyasainikam / anyo'nyotkaakhinyabhaabhrkuisakaam //MU_3,32.13// parasparsasaghaakaukrakakaam / vrayodhadurdharabhruprojjhitakoaram //MU_3,32.14// mithassasthnaklokamtrasandigdhajvitam / samastgaruhsaktapsuvddhbhamnavam //MU_3,32.15// prvaprahrasamprekvyagrapritay tay / santakallolarava nidrmudrapuropamam //MU_3,32.16// santaakhasaghtatryanirhrdadundubhi / bhtalvaasalnasarvapsupayodharam //MU_3,32.17// palyanaparai pact tyaktam agulam agulam / visrimakaravyhamatsyasasthbdhibhsuram //MU_3,32.18// patkmajarpujavjitadrumanyakam / hstikottambhitakaraknanktakhntaram //MU_3,32.19// tarattaralabhprasapakasakalyudham / dhamad dham iti abdai ca vsotthair vyptakhntaram //MU_3,32.20// cakravyhakarkrntadurvttasubhasuram / garuavyhasarambhavivalanngasacayam //MU_3,32.21// yenavyhvibhinnograsanniveonnamaddhvani / anyo'nyasphoanipeaprapatacchravndakam //MU_3,32.22// vividhavyhavinysam ntarrvabhairavam / karapratolanollsamattamudgaramandiram //MU_3,32.23// kyudhujlena ymktadivkaram / anildhtaalmlatkarbhaaradhvani //MU_3,32.24// anekakalpakalpntasadharmam iva sasthitam / pralaynilasakubdham ekravam ivotthitam //MU_3,32.25// ptlakuharkubdham andhakram ivotthitam / loklokam ivonmattanttalolalasattaam / mahnarakasaghta bhittvvanim ivotthitam //MU_3,32.26// lolakuntamusulsiparavadhuymyamnam iva stapavriprai / ekrava bhuvanakoam ivcirea kartu samudyatam agdham anantaprai //MU_3,32.27// llopkhyna havrambhavikravarana nma sarga trayastrias sarga rma: bhagavan yuddham etan me samsena mang vada / rutir hldyate rotur yasmd etbhir uktibhi //MU_3,33.1// vasiha: atha khe tatra te devyau sagrma tad avekitum / vimne kalpite knte ruddhe ruruhatus sthire //MU_3,33.2// etasminn antare tatra lleapratipakata / tmyan sohum aaktas san dukhavyatikara rae //MU_3,33.3// pralayravakallola ivotpatyodbhao bhaa / jahau snv iva il bhaasyorasi mudgaram //MU_3,33.4// atha pravtta prasabha pralayravarahas / senayo astrasampta kirann analavidyuta //MU_3,33.5// tarattaraladhrgrarekhkitanabhastala / dhvanajjhaajhaabdamadhyalakitajhkti //MU_3,33.6// vrahukramirajyghargharrvaghasmara / pravttaaradhrbhrabhskarrcirvitnaka //MU_3,33.7// raatkakaakrapronakaapvaka / parasparhaticchinnahetikhaakhagmbara //MU_3,33.8// vradordrumasacravahadvananabhastala / kodaacakrakrekradravadvaimnikgana //MU_3,33.9// mahhalahalrvabhgktaghanadhvani / nirvikalpasamdhistha ivaikaghanatvat //MU_3,33.10// nrcsradhrgralnarairakaa / parasparsasaghaaraatkakaasakaa //MU_3,33.11// hukrahatahetyagrasaghaakaukta / taraddhrtaragogradantureadimukha //MU_3,33.12// hetisaghaavikobhamuigrhyajhaajjhaa / vikacatsphoakasphoaraaccaacarava //MU_3,33.13// pravahatkhagakrajvalacchaaaadhvani / saraccharabharodvntalasacchavaavasvana //MU_3,33.14// dhag dhag dhag iti vicchinnakahotthavraalohita / chinnabhuirakhagakhaanirvivarmbara //MU_3,33.15// kakaotthasphuradvahnicchapluairoruha / raatpatadasivrtadattapnajhaajjhaa //MU_3,33.16// kuntakuhitamtagataragodgatalohita / dantidantavinipeatrakrekrakarkaa //MU_3,33.17// mahmusulasamptapiavndoddhurasvara / taracchrairapadmaprakarcchditmbara //MU_3,33.18// vyomavyastabhujhndrapradhlimaymbuda / chinnahetinarrabdhakekeipratikriya //MU_3,33.19// nakhnakhinikkikaransomahbhaya / patatsamadamtagakampitorvluhadratha //MU_3,33.20// raaprsarayotpannavraaraktaparicchada / rajoracitanhrakacatpravahadyudha //MU_3,33.21// ekktaghanakobhasainyasgaragarvita / mattahsavilsena mtyun paricarvita //MU_3,33.22// garvitdrndrangendrakharvitmbhodagarjita / vkaprvatasannacakraaktyimudgara //MU_3,33.23// arortantunrandhravkayodhdimeaka / meghavibhrntivicchinnapatkpaacmara //MU_3,33.24// yantrapëacakraughadrutavidrutakhecara / maraavyagrakttgayodhkrandtigharghara //MU_3,33.25// kudhrghtasaghtavidalanmastakavraa / dronakacatkhagakhaatrakitmbara //MU_3,33.26// akunirmuktaaktyoghaviaktebhvtvani / sainyavykulavetlavalganonmuktamudgara //MU_3,33.27// gaganottambhitottugaratomaratoraa / bhusubhagnakhagaughakhalvyomakuala //MU_3,33.28// kuntaveuvanavyastatpmbarakacacchikh / khagarivisantuarjapjitasainika //MU_3,33.29// rottambhitasacchragrahaodyamitpsar / gadnusravigalatsphuritgadadimukha //MU_3,33.30// prsaprasabhanipiakaaceabhaotkaa / cakricakrakhasacracchinncaturavraa //MU_3,33.31// parauvrtasamptapatatsamadavraa / lagualoanonapromararaadbhaa //MU_3,33.32// yantrapëasamptapiaketurathadruma / karavlavilnogracchattrapakajapura //MU_3,33.33// kepaakobhasakasainyakoyopalakita / kabandhabandhamattebhaptasampiaprvaga //MU_3,33.34// akuakitaakhasthavravritavraa / pveavieajavrtiparidevana //MU_3,33.35// kurikkukinirbhedagalatpadmapatajjana / trilavadanodttalaakaranartana //MU_3,33.36// dhvaddhnukasampratakjanakkali / bhiiplabhaopapatrtrabhanaa //MU_3,33.37// vajramuivinipiaphasadbhaasakaa / yenavad vyomapadav protpatatstapaia //MU_3,33.38// akukrntarendramahebhahayaketana / hlhalahallnahelkulabalcala //MU_3,33.39// sutlottlakuddlanikhtabalabhtala / dhanurdviguadattstralnalokailvali //MU_3,33.40// krakacobhayaprvehcchinnamattamatagaja / sagrmolkhalpralokataulamausul / abhrbhaӭkhaljlabaddhasenvihagama //MU_3,33.41// nrcavaravaravridavrapra mattbhrasambhramasanttakabandhabarh / kalpntakla iva vegavivartamnamtagaailavalito raasambhramo 'bht //MU_3,33.42// llopkhyne senayo prathamptavarana nma sarga catustrias sarga vasiha: atha rj yuyutsn bhan mantrim api / rabhasaprekak ca tatrem prodagur gira //MU_3,34.1// calatpadma sara iva vahadvihagam eva v / nabha rairakra bhti trakitkti //MU_3,34.2// paya raktapatprasindrruamrutai / sandhy iva vibhnty ete madhyhne 'mbudabhnava //MU_3,34.3// kim ida bhagini vyoma pallabharita sthitam / neda palla vrm ete arabharmbud //MU_3,34.4// yvanto bhuvi myanti rudhirair aureava / tvanty abdasahasri bhanm spada divi //MU_3,34.5// m bhaia naite nistri nlotpaladalatvia / am vrvalokiny lakmy nayanavibhram //MU_3,34.6// vrliganaloln nitambe surayoitm / mekhal ithilkartu pravtta kusumyudha //MU_3,34.7// laladbhujalatlolaraktapallavapaya / majarmattanayan madhvmodasugandhaya //MU_3,34.8// ycantyo madhurlpair nandanodynadevat / tavgamanam akya pravtt parinartitum //MU_3,34.9// pratyanka bhinatty anta kuhrai kahinair iyam / sen grmyeva vanit dayita duaceitai //MU_3,34.10// h pitur mama bhallena iro jvalitakualam / sryasya nikaa nta klenevëamo graha //MU_3,34.11// pda ӭkhalprotabhramatsthlopaladvayam / bhramaya citradakhya cakram rdhvabhujo javt //MU_3,34.12// yodho yama ivym ymyd yti diktat / sarvatas saharan senm ehi ymo yathgatam //MU_3,34.13// sadyachinnairavabhramajjatkakakulkul / kabandh paya ntyanti tlottl ragane //MU_3,34.14// grvagaagohūu pravtt sakath mitha / vada lokntara vr katha ysyanti ke kuta //MU_3,34.15// nigiranty gats sens sravantr iva sgar / samatsyamakaravyh aho nu viam bha //MU_3,34.16// kaeu kari kr dhrnrcaraya / patit iva sampr ӭgasagheu vaya //MU_3,34.17// h kuntena iro nta mamety eva vivakata / ira ntam ity eva khe khageneva vitam //MU_3,34.18// yantrapëavarea yensmn pariicati / sensy ӭkhaljlavalan kriyat balt //MU_3,34.19// sarvn samagrato mƬhn nayatrdhamtn narn / nijn pdaprahrea maitn mrayatdham //MU_3,34.20// dhammillavalanvyagre ghanotkahpsarogae / bhao divyaarrea prva prpto vilokyatm //MU_3,34.21// phullahemravindsu cchytajalnilai / svarganadys taūv eva dryta vilokaya //MU_3,34.22// vividhyudhasaghaakhaitogrdrikoaya / khe carantyo jhaatkrai pramts trak iva //MU_3,34.23// vyomni nyanadvhe vahatsyakavrii / cakrvartini gacchanti girayo 'py aupakatm //MU_3,34.24// bhramadbhir grahamrgeu irobhir vrabhbhtm / yudhulatnlalagnsidalakaakai //MU_3,34.25// ketupaamlkatalair lagnailmukhai / vahadvtalalatpadma nabha padmasara ktam //MU_3,34.26// mtamtagasaghte girv iva piplik / bhrava parilyante striya puvakasva v //MU_3,34.27// aprvottamasaundaryakntasagamaasina / vnti vidydharastrm alakollsino 'nil //MU_3,34.28// chattreƬya yteu chinneu vyomacandrikm / indunaitya yaomrty kt ubhrtapatrat //MU_3,34.29// bhao maraamrchnte nimeemara vapu / svakalpailpiracita prptas svapnapura yath //MU_3,34.30// laaktyicakr vayo muktamuaya / vyombdhau matsyamakarakulr ravat sthit //MU_3,34.31// arotkttapatacchattrakalahasair nabhastalam / bhti sacitaprendubimbalakair ivvtam //MU_3,34.32// kriyate gaganonai cmarai crughargharai / vtvadhtasrvataraganikaradyuti //MU_3,34.33// dyante te 'tidalit chattracmaraketava / kaketranikipt yaa lilav iva //MU_3,34.34// vahadbhir vyomny asakhyeyai paya nt arai kaya / aktivir upynt sasyar alabhair iva //MU_3,34.35// e prastadordaabhaakhagacchanatkti / kahint kakaj jt mtyor evograhukti //MU_3,34.36// hetikalpnilaku dantanirjharavraya / janatkayakle 'smin bhagnang nag iva //MU_3,34.37// sacakranthastva vyharaktamahhrade / h h dhig bruita bhraa vinaa rathapattanam //MU_3,34.38// kaukakaakukakhagasaghaaktai / klartry prantyanty rae veva vdyate //MU_3,34.39// narebhvaavdribhyo ye cyut raktanirjhar / paya tadbindusiktena vyunruit dia //MU_3,34.40// astrujaladher vyomni klcikuramecak / arakorakabhrasrag ghemavidyud ivombhit //MU_3,34.41// anantaraktasaraktasenvanibhir yudhai / bhuvana bhty atijvlam agnilokam ivkulam //MU_3,34.42// bhusuaktilsimusulaprsavaya / anyo'nyacchedabhedbhy kaaprakaratm it //MU_3,34.43// akobhaikapraharad abuddhnyo'nyaceitam / sarambhveaapraja raa suptam iva sthitam //MU_3,34.44// ananyaabdviratahatahetijhaajhaai / gyatva kayakobhamudito raabhairava //MU_3,34.45// anyo'nyahatahetyagracrapro rarava / vlukmaya evbhc chinnacchattrataragaka //MU_3,34.46// atirabhasarasadvidritrya pratiravapritalokaplaloka / raagirir ayam ugrapakadaka pravistantta ivmbare yugnte //MU_3,34.47// h h dhik pravikaakakaanodyatpronaprakaataiccha pradpt / krekrasphuritaguerit raanto nrc ikhariilbhido vahanti //MU_3,34.48// chinnecch ccham iti na yvad agabhaga kurvanti jvaladanalojjval patk / tvad drg drutam ita ehi mitra ymo ymo 'ya pravahati vsara caturtha //MU_3,34.49// llopkhyne raaprekakajanoktivarana nma sarga pacatrias sarga vasiha: atha proayanodyuktaturagamataragaka / uttava ivmatto babhva sa rarava //MU_3,35.1// chattradiravirntaiteuapharotkara / avebhasainyollalanakallolkulakoara //MU_3,35.2// nnyudhanadntasainyvartavivttimn / mattahastighaphacalcalakulkula //MU_3,35.3// kacaccakraatvartavttibhrntairasta / dhljaladharptabhramatkhagaprabhjala //MU_3,35.4// makaravyhavistrabhagnbhagnabhaogranau / mahguuguvartapratirudghanakandara //MU_3,35.5// mnavyhavinikrntaarabjaughasarapa / hetivcighalnapatkvcimaala //MU_3,35.6// astravrikatmbhodasadvartakuala / sarambhaghanasacraghatimitimigila //MU_3,35.7// kyasapardhnacalatsenmbubhūaa / kabandhvartalekhntarbaddhasainydribhūaa //MU_3,35.8// arakaranhrasndhakrakakubgaa / nirghoeiteaabdaikaghanaghughuma //MU_3,35.9// patanotpatanavyagrairaakalakara / vartacakravyhntaprabhramadbhaakëaka //MU_3,35.10// kaakrakodaakualormighaodbhaa / aakam eva ptld ivodyatsainikormimn //MU_3,35.11// gamgamaparnantapatkcchatraphenila / vahadraktanadrahaprohyamnarathadruma //MU_3,35.12// gajapratimasampannamahrudhirabudbuda / sainyapravhavivaladdhayahastijalecara //MU_3,35.13// sa sagrmo 'mbaragrma ivcaryakaro nm / abht pralayabhkampakampitcalacacala //MU_3,35.14// taratturagavihaga patatkarighataa / bhramadbhrumgnkas sphrjadghuraghurrava //MU_3,35.15// saraccharlarabha arabhagurasainyabh / taratturagaarabha arabhravahvani //MU_3,35.16// valadvrebhanirhrdo rasatryaguhgha / visaratsainyajalado luhadbhaamgdhipa //MU_3,35.17// prasaraddhlijalado vigalatsainyasnumn / patadrathavarìhyaga prapatatkhagamaala //MU_3,35.18// protpatatpaapupìhya patkchatravrida / vahadraktanadpra patatsrvavraa //MU_3,35.19// so 'bht samarakalpnto jagatkavalankula / paryastasadhvajacchatrapatkrathapattana //MU_3,35.20// patadvimalahetyoghabhribhskarabhsvara / kahinaprisantpatpitkhilamnava //MU_3,35.21// kodaapukarvartaaradhrnirantara / vahatkhagaillekhvidyudvalayitmbara //MU_3,35.22// ucchnaraktajaladhipatitebhakulcala / nabhovikranipatadyantrmagaatraka //MU_3,35.23// cakrakalpmbudvartapravyomaarmbuda / astrakalpgninirdagdhasainyalokntarntar //MU_3,35.24// hetivaranicchinnabhtabhtalabhdhara / gajarjagirivrtaptapiajanavraja //MU_3,35.25// aradhrdharnkameghacchannamahnabha / mahnkravakobhasaghaakahinrava //MU_3,35.26// vypta ugrniloddhtair jalavylnalcalai / anyo'nyadalanavyagrair astrotptaphalotthitai //MU_3,35.27// lsicakraaraaktigadbhusuprsdayo vidalanena mitho dhvananta / dpt dadhur daadia atao bhramanta kalpntavtaparivttapadrthallm //MU_3,35.28// llopkhyne raavarana nma sarga atrias sarga vasiha: atha ӭgopamneu sthiteu avardiu / gagtulysu jtsu vahadraktanadūu ca //MU_3,36.1// ntyatsu loladordaa kabandheu sabandhuu / bruatsu narahastyavaratheu rudhirmbhasi //MU_3,36.2// sarvasainyeu yteu viralatva visriu / sarvabhruu bhagneu vidruteu dio daa //MU_3,36.3// mtagaavaaileu virntmbudapaktiu / yakarakapiceu krŬatsu rudhirrave //MU_3,36.4// mahat dharmanihn laujassattvalinm / uddhn kulapadmn vrm anivartinm //MU_3,36.5// dvandvayuddhni jtni meghnm iva garjatm / mitho nigaraotkni milatsgarapravat //MU_3,36.6// sapajara pajari gajaughena gajoccaya / savanas savanendrir adrievmilad balt //MU_3,36.7// avaugho 'milad avn vndenrvirahas / taragoghena ghorea taragogha ivrave //MU_3,36.8// narnko narnka samyudham ayodhayat / vevaugham iva vevaugho marullolo maruccalam //MU_3,36.9// rathaugha ca rathaughena nipipekhila vapu / nagara nagareeva daivenonam ambaram //MU_3,36.10// saraccharabharsraracitprvavridam / yuyudhe sthagitk dhanurdharapatkin //MU_3,36.11// viamyudhayuddheu yoddhra pelavay / yad yukty palyante raakalpnale tad //MU_3,36.12// milit cakria cakrair dhanurdhrair dhanurdhar / khagibhi khagayoddhro bhusubhir bhusuina //MU_3,36.13// musulair musuloddhr kuntina kuntadhribhi / yyudh idharai prsibhi prsapaya //MU_3,36.14// samudgar mudgaribhis sagadair vilasadgad / prsamrgavida prsai paratk paravadhai //MU_3,36.15// laguaughair laguina upalair upalyudh / pibhi paparam akubhi akudhria //MU_3,36.16// kurikbhis sakurik bhiiplai ca tadbhta / vajramuidhars tatsthair akuair akuoddht //MU_3,36.17// halair halanikëajs trilai ca trilina / ӭkhaljlino jlai rkhalair alikomalai //MU_3,36.18// ktkai aktiyoddhra lai lavirad / kubhit kalpavikubdhasgarormigha iva //MU_3,36.19// kubdha cakrajalvartai arakaramrutai / prabhramaddhetimakaro vyomaikrava babhau //MU_3,36.20// utphlyudhakallolas senkulajalecara / rodhorandhrasamudro 'sau babhvmaradustara //MU_3,36.21// digaakajannka pakadvayatay tay / ardhenrdhena kuita bhplbhy tath sthitam //MU_3,36.22// paya dedisakhyena prgdigbhgagatn imn / llnthasya padmasya pake janapadä ӭu //MU_3,36.23// prvasy kimagadh kosal mithilotkal / mekal kava purs tathaurs samagauak //MU_3,36.24// drimayo madrasuhm ca tmralipts tathaiva ca / prgjyoti vjimukh ambah purudak //MU_3,36.25// karkah avirotr mamnans tath / vyghravaktr kirt ca avar ekapdak //MU_3,36.26// mlyavn nma ailo 'tra ibivä jna eva ca / vabhadhvajapadmdys tathodayakaro giri //MU_3,36.27// atha prgdakiy tu ime vindhydrivsina / cedayo vatsadr agavagopavagak //MU_3,36.28// kaligapurajahar vidarbh mekhals tath / avar nagnapar ca kahatripuraprak //MU_3,36.29// kaakasthalanmna pthudvpakakomal / kahadr oik caiva tath carmavat api //MU_3,36.30// kokak hemakuy ca tath marudhar iti / baligrvamahgrv kikindh nrikelina //MU_3,36.31// atha llpater asya dakiasym ime 'draya / vindhyo 'tha kusumpŬo mahendro dunduras tath //MU_3,36.32// malayas sryav caiva gaarjyanrjyak / avantir iti vikhyt tath smbavatti ca //MU_3,36.33// daapury ekakacch iks turuk ak / vanavsopagirayas te bhadragirayas tath //MU_3,36.34// ngar daak caiva gaarjy nrjyak / sahr yamk ca krko vanatimbil //MU_3,36.35// padm nivsina caiva caurak karkavrak / vairik pik caiva dharmapattanapsik //MU_3,36.36// kik kacelr nrmads tmraparak / gonand kanak caiva cnapattananmak //MU_3,36.37// tlkas saritkr rahak veakrha / vaivuaks tumbavan ljinadvpakarak //MU_3,36.38// karikr ca ivaya kuku citrakak / karamacakaak mahkaaviks tath //MU_3,36.39// ndhr ca kollainaya ivtakacavairik / baladev pattanak kraucë vs tathaiva ca //MU_3,36.40// ilk radato nandanandanmalaybhidh / te citrakaikhar lakrakogaspad //MU_3,36.41// atha pratyagdakiy mahrërasurërak / sindhusauvradrkhy bhr dramis tath //MU_3,36.42// koakë aasindhvkhys tath kaliruh api / atra hemagiri ailas tath raivatako giri //MU_3,36.43// nabhukkhya mayavana yavans tatra jantava / pahlav mrgavart dhmrmbahakanmak //MU_3,36.44// tath ljaka caiva tathmragirivsina / tato 'bdhir aurvgniyut ete llpater jan //MU_3,36.45// atha tatpratipakasthn imä janapadä ӭu / pacimy dii prauh ime tvan mahdraya //MU_3,36.46// matimn nma ailendra kurrpaagiris tath / vanaukah meghav ca cakravn astaparvata //MU_3,36.47// jan pacanad nma k brahmvastak / tathaiva trakataya prav ntiks tath //MU_3,36.48// prve vatakapokr girivnavams tath / santyaktadharmamaryds te 'dham mlecchajtaya //MU_3,36.49// tato janapad bhmir yojann atadvayam / tato mahendraikhar mukt maimayvani //MU_3,36.50// vto mahdharaatair athsto nma parvata / tato mahravo bhm priytragires tae //MU_3,36.51// pacimottaradigbhge deo girimatis sthita / tath veumati caiva tatas turamatir mah //MU_3,36.52// tath phalgunak caiva mavy ekanetrak / purukunds tukhr ca tlamallalahvah //MU_3,36.53// vandil navil vl drghakegabhava / rag khamnik kamp guruh cruhs tath //MU_3,36.54// tatas strrjyam atula govpatyabhjanam / athottarasy himavn käjo 'tha madhumn giri //MU_3,36.55// kailso vasumn merus tatpatheu jan ime / madrapauravayaudhey mlav rasenak //MU_3,36.56// rjany ca tathviny arjunvanayas tath / trigartakekaya kudramcelcstavsina //MU_3,36.57// ambal prasthal k kemadhrtaya eva ca / antaradvpagndhras tath vandivaastava //MU_3,36.58// atha takail nma tato 'pi lavavat / pukalvatidea ca yaovatimah tata //MU_3,36.59// tato maimat bhmi ymk khacars tath / dadn gavyasan daahavyasans tath //MU_3,36.60// dnad rak caiva vdhrs tathaiva ca / kohaka nagara caiva surabhtipura tath //MU_3,36.61// tato vai taakdar danturdara eva ca / tata pialamlavyayyaneybhidhnak //MU_3,36.62// mlahl hnahematlvs svamukhs tath / himavn vasumn kauja kailsa cetyags tath //MU_3,36.63// tato janapad bhmir atiatayojan / atha prguttarasy tvam imä janapadä ӭu //MU_3,36.64// kault brahmaputr ca kuvind ca dindan / maav naarjy ca vanarërs tathaiva ca //MU_3,36.65// kaiabhalls sihapurs tath cmavatagan / srptak prvatak kamr darads tath //MU_3,36.66// abhisrajadrvk pallolukaciroun / kirt paupl ca cns svaramah tata //MU_3,36.67// devasthalopavanabhs tadanditarr vivvasos tadanu mandiram uttamarddhi / kailsabhs tadanu mujavana ca ailo vidydharmaravihravimnabhmi //MU_3,36.68// llopakhyne janapadavarana nma sarga saptatrias sarga vasiha: rae rabhasanirlnanaravraadrue / aha prvam aha prvam iti vndnuptini //MU_3,37.1// ete cnye ca bahavas tatra bhasmatvam gat / pravianta prayatnena alabh iva pvake //MU_3,37.2// atrnye madhyadey jan nodht may / tn imä ӭu vakymi pakyl llmahbhta //MU_3,37.3// uddehik rasen gu avatthanpak / uttamajyotikadri padamadhyamikdaya //MU_3,37.4// slvak ketak matsy dauleyakakapial / mavyapunagarasauragrv gurugrah //MU_3,37.5// priytr kurìhya ca ymunoumbar api / gajhv ujjihn ca klakoikamthur //MU_3,37.6// kapoladharmray ca tathaivottaradaki / päclak kuruketrs tath srasvat jan //MU_3,37.7// avantsyandanarekuntai pacanaderit / syandamn vidravant nipapta mahbhgau //MU_3,37.8// k brahmvast ca chinns smbavatjanai / bhmau nipatits santo mathit mattavraai //MU_3,37.9// r daapur astrair nikttodrakandhar / trakatibhir kramya yojit yojane hrade //MU_3,37.10// yakrurukacch ca aivyaakuatkit / pakile pakat yt bhtale sainyamardanai //MU_3,37.11// vanavsopagirayo 'nilaye nilayrthina / parita paridhvanta patit yamunhrade //MU_3,37.12// drodaravinirytasvntratantrniyantrit / rtrik ntasacr picai carvit nii //MU_3,37.13// udravair bhadragiribhis sagrmdhvani dkitai / kogarteu nikipt rasal kamal iva //MU_3,37.14// vidrutyeva dravadrakt vidrvitamahrath / daakntrniloddht hehay hari iva //MU_3,37.15// dantidantavinirbhinn drad dalitraya / nt raktamahnady drum pallav iva //MU_3,37.16// nrcai carvit cn jrajarjarajvit / jahur jalanidhau dehn bhrabhtn avasthitn //MU_3,37.17// karasubhaonakuntakartitakandar / terur bhrar khe traknikar iva //MU_3,37.18// karndramakaravyharahashatahetaya / kekeiktrambh vinemur daak ak //MU_3,37.19// dard anir muktaӭkhal jlabhrava / niln raktajamble vaitasts timayo yath //MU_3,37.20// grjarnkanena grjarkealuchanam / vihita taganottugaitaakuateraai //MU_3,37.21// siicu astrakëodyadvidyud dyaunirgat dravt / aradhrvannva mnahetipradmbudt //MU_3,37.22// bhusumaaloddyotaymrkotptabhruu / bhrev araya petur goga haritev iva //MU_3,37.23// kntakäcanakntg nagn taganavhin / bhukt gauabhaenganakhakeanikaraai //MU_3,37.24// raadgaganagsajjacakricakravikartanai / tagan kaaa kr kakagddhreu rudrakai //MU_3,37.25// laguloanona gaua guaguravam / rutv gndhragvogre dudruvu pramit iva //MU_3,37.26// kagravaprakhyo vahacchastrakadambaka / akarod praskn ghananaiatamobhramam //MU_3,37.27// mandarhananonakhasthakrodasundare / vanlvyudhny sa chattraprleyasnuni //MU_3,37.28// yad ambudair ivona astravndair nabho'gane / tad da vcivalayair lolai plutam ivrave //MU_3,37.29// atacandra sitacchatrai arai alabhanirbharam / aktibhi kkanrandhra dam kaknanam //MU_3,37.30// ln cracaykrandakria kekay kt / kakai kakakulkrntair vyomocchalitamastak //MU_3,37.31// himavacchailakanyn kma kalakalravai / agair anagat ntv bhairavair iva garjitam //MU_3,37.32// kair uddehakkrnt adyair dayay khagai / nirdhtapakai kubhitai pavanair iva psava //MU_3,37.33// unmattstravinirdhts tyaktahetirambar / nandannandanirmt nantur jahasur jagu //MU_3,37.34// prakvaatkikijla aktivaram upgatam / slvabniloddhtam agamat padktim //MU_3,37.35// aivystrai khait kaunt bhramatkuntair vighait / avbht diva nt d vidydhar iva //MU_3,37.36// dhardharaadharmiy dhray vrasenay / lohit punagar calanollsamtrata //MU_3,37.37// uddehak pacanadair dalit mattakibhi / kuntadantakatoddmai padm iva matagajai //MU_3,37.38// brahmavsantaknkai ktt cakrair gat mahm / mhry krakacotktt vk kusumit iva //MU_3,37.39// bhokkaknana lna kuhrair jahareritai / patad dadha prvastho bhadrea aravahnin //MU_3,37.40// kayo vandillnalagn jramatagaj / layam jagmur buddham iddhe 'gnv indhana yath //MU_3,37.41// trigartvartagarteu bhramitvaurs topam / viviur vyastamrdhna ptlnta palyit //MU_3,37.42// mandnilcalmbhodhibhsure mgadhe bale / nimagn vandil mand pake jragaj iva //MU_3,37.43// cedayac cetan jahnus tagann ragane / pup pathi rn saukumryam ivtap //MU_3,37.44// kosal pauravrvam asahanto 'rbhak iva / terur muktagadprsaaraaktyivaya //MU_3,37.45// babhur bhallanikttg drimayo vidrumadrum / ivdrau vidravatsvntrasndrsksravamrtaya //MU_3,37.46// nrcaugh mahhetimrutdhtamrtaya / babhramur bhramarnkabhsur jaladhv iva //MU_3,37.47// aradhrdharmegh arorpramecak / arapatrvt vk bhremur udgarjan jav //MU_3,37.48// vanarjyo javj jr kaakasthalajantava / atruan paramk pelav iva tantava //MU_3,37.49// ratherdhvasthacakreu nikhtonmagnamrdhasu / nipetur janasaght megh iva vandriu //MU_3,37.50// slatlavana prpya janatlavana ghanam / bhujvakartana csd uttlasthuknanam //MU_3,37.51// nanandur nandanodynasundaryo mattayauvan / vanopavanadeeu meror vravarrit //MU_3,37.52// tvat trrava reje sainyaknanam unnatam / yvan na parapakea krnta kalpnalaujas //MU_3,37.53// chinnn picasayukt hnpahtahetaya / ptayitv yayu karn dars tarak iva //MU_3,37.54// jahur bhagnasvar knti tjikjijanaujas / kaya kamalnva ukasrotassvinojas //MU_3,37.55// bhukhr mekhalai kr araaktyimudgarai / vidrut narake kipt krkoasthalanmani //MU_3,37.56// kauruketrsthas tavasai chadmayodhibhir vt / gu iva khalkrnt gat vyaktam aaktatm //MU_3,37.57// drimayo vaadhnn kaendya mastakam / bhallai palyyu gat vilnakamal iva //MU_3,37.58// mithas srasvatdity dinnta ktjaya / pait iva vdeu nodvign na parjit //MU_3,37.59// kav kharvitakudrvadhnai parvt / teja paramam jagmu ntgnaya ivendhanai //MU_3,37.60// kiyadkhyyata etaj jihvnicayai killam kulitam / vsukir api varayitu na samartho raavara nma //MU_3,37.61// llopkhyne janapadadvandvayuddhavara nma sarga aatrias sarga vasiha: evam atykule yuddhe ssphoabhaasakae / dinntam asaruddhe raatkahinakakae //MU_3,38.1// vahantūtpatantūu patantūv amaviu / nadūu kepaotthsu caatketvabjapaktiu //MU_3,38.2// mitha phalgraakotthavahnikarisu khe / yntūu patantūu dra aranadūu ca //MU_3,38.3// vahallnairapadmacakrvartais taragitai / khrave prite hetivndamandkingaai //MU_3,38.4// samraaraadvriastracraghanair ghanai / sadhgeu siddheu kapikacchavyathpradai //MU_3,38.5// aabhgadaea pratpamadhurkti / astraghtaujas vra ivhas tanut yayau //MU_3,38.6// rntvena prabhagngrahetisaghtadptaya / dineena sama sen yayur mandapratpatm //MU_3,38.7// atha sendhinthbhy vicrya saha mantribhi / dt paraspara datt yuddha sahriyatm iti //MU_3,38.8// tata ramavan mandapattraastraparkramai / raasaharaa kle sarvair evorarktam //MU_3,38.9// tato mahrathottugaketuprnte ktspadam / balayor rurohaika eko yodho dhruvo yath //MU_3,38.10// auka bhrmaym sa sarvadimaalekitam / dym eva drgham indvau yuddha sahriyatm iti //MU_3,38.11// tato dundubhaya emu pratidhvanitadimukh / mahpralayasantau pukarvartak iva //MU_3,38.12// ardihetisarito vistre gaganasthale / pravtt oam gantu radyas sarito yath //MU_3,38.13// yodhadordrumasacras tanutm yayau anai / bhkampnte vanaspanda ivvta ivrava //MU_3,38.14// vinirgantu pravavte rarayd baladvayam / vripra caturdikka pralayaikravd iva //MU_3,38.15// utkiptamandarakrasamudravalankulam / sainya praamadvarta anais smyam upyayau //MU_3,38.16// kramesn muhrtena vikaodarabhūaam / agastyaptravavac chnyam eva raganam //MU_3,38.17// avasantatisampra vahadraktamahhradam / parikjanajhkraprakhillvanopamam //MU_3,38.18// bhadraktasaritsrotastaragaravaghargharam / skrandvasthtasvatravyagramnavam //MU_3,38.19// mtrdhamtadehaugharaktaughasrutanirjharam / sajvanaraphasthaavaspandanabhtidam //MU_3,38.20// karndraavaryagravirntmbudakhaakam / virarathasaghtajitacchattramahvanam //MU_3,38.21// vahadraktanadrahaprohyamnarathadvipam / araaktyimusulagadprssisakulam //MU_3,38.22// paryäcalasannhakavacvtabhtalam / ketucmarapaaughaguptavaarrakam //MU_3,38.23// sphrasphoakatrakujakjatsamraam / araripalaughatalpasuptaavevaram //MU_3,38.24// maulihrgadoddyotacakracpavanvtam / vasglakhagkasndrntradrgharajjukam //MU_3,38.25// raktaketrakvaatkiciccheajvtidanturam / raktakardamanirmagnasajvanaradurduram //MU_3,38.26// varakacayaprekyanirgatkiatoccayam / vahadbhujaughakëaughaghoraraktasaricchatam //MU_3,38.27// skrandabandhuvalitamtrdhamtamnavam / sarvyudharathvebhaparysacarntaram //MU_3,38.28// ntyatkabandhadordaaaaknanitmbaram / madamedovasgandhapiktaghrakoaram //MU_3,38.29// utphlrdhamtebhvamryamlpajvitam / vahadraktanadvcprahrahatadundubhi //MU_3,38.30// uhyamnamtvebhamakarsksaricchaam / mriyamanarnkaphtktsgghannilam //MU_3,38.31// svalpajvaarpramukhahikkkitasvaram / piahryavasgandhavtttotpŬalohitam //MU_3,38.32// unnsrdhamtebhendrakarkrntakabandhakam / niradhihitahastyavaptitodyatkabandhakam //MU_3,38.33// rudadbandhusakhibhraaavakubdhsguddhvani / mtabhartgale astratyaktaprakulganam //MU_3,38.34// avasthnaktodgrvabandhukyaparkaam / avahrakharkasampktanaravykulam //MU_3,38.35// keaevalavaktrbjacakrvartananartanam / tarattugataragìhyavahadraktamahnadam //MU_3,38.36// prntasmtaputreamtdevadhanbhidham / hhhhtikathitamarmacchedanavedanam //MU_3,38.37// agalagnyudhoddhravyagrrdhamtamnavam / videamtaskrandahnataganatjikam //MU_3,38.38// mriyamamithodviaprrabdharathasagaram / dantayuddhsamarthsyasmtageheadaivatam //MU_3,38.39// mriyamapathalajjarritapalyanam / aakitsgvartantspadagamotsukam //MU_3,38.40// marmacchediaravrtavyathvihitahukti / kabandhabandhaprrabdhavetlavalankramam //MU_3,38.41// uhyamnadhvajacchattracrucmarapakajam / kiratsandhyrua diku tejasviraktapakajam //MU_3,38.42// rathacakravanvarta raktravam ivëamam / patkphenapujìhya crucmarabudbudam //MU_3,38.43// viparyastaratha bhmikampabhagnapuropamam / utptavtanirdhtadruma vanam ivtatam //MU_3,38.44// kalpadagdhajagatprakhya muniptravopamam / ativihato dea iva procchinnamnavam //MU_3,38.45// klyakuntavalita bhusumaalkulam / mattangaavkra sannatomaramudgaram //MU_3,38.46// ilikharasajtatlajlam ivtatam / patadraktanadtrajtakuntonnatadrumam //MU_3,38.47// nggasytahetyoghavkukusumkulam / kakakntraraanvndajlakitmbaram //MU_3,38.48// asksarovaradhvastapatknalingaam / raktakardamanirmagnanarhtasuhjjanam //MU_3,38.49// karndrakuapgraniryadbhtajanekitam / hetilnalatair vkais sandigdhograkabandhakam //MU_3,38.50// asnadvahaddhastikaakarparanaugaam / raktasrotassphuracchuklavastradirapiakam //MU_3,38.51// sacarannipatatkipramtyuvicchinnamnavam / ita ceta ca nipatatkabandhanavadnavam //MU_3,38.52// rdhvasthlakyacakraughachinnasainyadravajjanam / raktanissrvabhkrahikkrrdhamtravam //MU_3,38.53// sirmukhollasadraktadhrdhautavrajatkhagam / sutlottlavetlatlatavasakaam //MU_3,38.54// paryastarathadrvantarvanntaritasadbhaam / antassthasajjvabhaasyandisyandanabhtidam //MU_3,38.55// raktakardamaprsyakicijjvakvaacchavam / kicijjvanarodgrvakaadavavyasam //MU_3,38.56// ekmiograkravydayuddhakolhalkulam / ekmirthayuddhehmtakravydasakulam //MU_3,38.57// vivttsakhyvadviradapurudhvararathapravttstagrvapraktirudhirodgrasusarit / raodyna mtyos tad abhavad aukyudhalata saaila kalpnte jagad iva viparyastam akhilam //MU_3,38.58// llopkhyna havavarana nma sarga ekonatrias sarga vasiha: atha vra ivrakta klenstamito ravi / avattejaparimlnapratpo 'bdhau samujjhita //MU_3,39.1// raaraktarucivyomadarpaapratibimbit / ahnas sryairachede sandhylekhodabht kat //MU_3,39.2// bhptlanabhodigbhya pralaybdhijalaughavat / samjagmus tamastl vetlavalay iva //MU_3,39.3// da dhvntsidalite dinangendramastake / sandhyrgrukra trnikaramauktikam //MU_3,39.4// nissattveu tamo'ndheu sarassv arasaliu / sakocam yayu padm mtn hdayev iva //MU_3,39.5// mlatpak kat supt kacchavruitakandhar / kulyeu khag san sarvgev iva hetaya //MU_3,39.6// sannacandrasubhaglok kumudapaktaya / ullasaddhday jt vrapakev iva riya //MU_3,39.7// raktavrimay syasagaguptailmukh / sakucadvaktrapadmbhd raabhmir ivbjin //MU_3,39.8// upary abhd vyomasaras trkumudamaitam / adhas tv abhd vriviyat sphuratkumudatrakam //MU_3,39.9// tamsy aptakryi bhtni ckhilny alam / paysva viserni prastni dia prati //MU_3,39.10// sd ragana gyadvetlakulasakulam / kvaatkaklakahasthakakakkolakelimat //MU_3,39.11// rathakëacitijvlsatrmbarabhsuram / pacatpacapacabdamedomsamaynalam //MU_3,39.12// avgsthisphusphoaluhacciticayolmukam / vetlalalanrabdhajalalltirohitam //MU_3,39.13// vakkayakavetlatlakolhalolbaam / samgamena bhtn samunavanopamam //MU_3,39.14// raktamsavasmedoharaavyagrakinam / carvitsgvasmsasravatskvipicakam //MU_3,39.15// sabhyamadhyacitlokaprakaskavavrajam / kharpiknyamnvasannyastamahavam //MU_3,39.16// uttavograkumbhamaalomarodaram / chamacchamivilpnta medo'sgbëpasmbudam //MU_3,39.17// vahadraktanadrahorƬhabhcararpikam / vetlkulakaklakarakulakkakam //MU_3,39.18// mtebhodaramajƫsuptavetlablakam / viviktaikatarddeapnakrŬstharkasam //MU_3,39.19// mattavetlakalahe citltaraojjvalam / vahadraktavasmiragandhabandhuramrutam //MU_3,39.20// rpikpeake vegaraadruaruravam / ardhapakvaavsvdalubdhayakollasatkili //MU_3,39.21// tugavagakaliggatagangalagatkhagam / trptopamabhavatsamukhajvlarpikam //MU_3,39.22// patadvetlasollsamadhyasthsksurpikam / pickaritbhyarayogingaagyanam //MU_3,39.23// prastntramahtantrpryasampannavdanam / picavsanotkrntapicbhtamnavam //MU_3,39.24// rpiklokanprvatrsrdhamtasadbhaam / kvacidvetlarakobhir ahanvonnamadraam //MU_3,39.25// kharpikskandhapatacchavatrastanicaram / nabhassaghaitprvabhtapeakasakaam //MU_3,39.26// atiprayatnpahtamriyamanardhipam / subhakpekiyakekvikiptaavarimat //MU_3,39.27// ivmukhnalaikhkhaai chamitanaktagai / samunanavokapupaguccham ivbhita //MU_3,39.28// kabandhakandharbaddhavyagravetlablakam / yakarakapicjikacadkagolmukam //MU_3,39.29// kabhdharanikujaguhntarla piopamasthitatamo'mbudaphapram / vylolabhtarabhaskulakalpavta vydhtalokakarakakavakalpam //MU_3,39.30// llopkhyne nicarkulartriraganasthnavarava nma sarga catvriat sarga vasiha: eva nicarcraciraghore ragane / ullasantūu vetlakvesƬmarravai //MU_3,40.1// nabhaprekakasensu pragatsu yathgatam / virntev iva bhpeu rathdiu nijspade //MU_3,40.2// mahsarojala iva jane dye ragane / ahanva jancre sthite ymcarehite //MU_3,40.3// hastahryatamapiasphuakuye nighe / lbhotsavocchalaccitte bhtasaghe prantyati //MU_3,40.4// niabdantasacre nidrmudre kakubgae / llpatir udrtm kicit khinnaman iva //MU_3,40.5// prtakrya vicryu mantribhir mantrakovidai / drghacandrasamkre ayane himatale //MU_3,40.6// candrodayanibhe vsaghe iirakoare / nidr muhrtam agaman mudritekaapukara //MU_3,40.7// atha te lalane vyoma tat parityajya tad gham / randhrair viviatur vtalekho 'bjamukula yath //MU_3,40.8// rma: iyanmtram ida sthla arra vgvid vara / randhrea tantutanun katha praviati prabho //MU_3,40.9// vasiha: dhibhautikadeho 'yam iti yasya matibhrama / tasysv aurandhrea gantu aknoti nnagha //MU_3,40.10// rodhito 'ham aneneti na mmy atreti yasya dh / anubhtnubhavin bhavatty anubhyate //MU_3,40.11// yennubhta prvrdha gacchmti sa tatkriya / katha bhavati pacrdhagamanonmukhacetana //MU_3,40.12// vri naivordhvam yti ndho gacchati pvaka / y yathaiva pravtt cit s tathaivvatihate //MU_3,40.13// chyym upaviasya kutas tpnubhtaya / anyasavedano 'nyo'rtha kenacin nnubhyate //MU_3,40.14// y yath sampravtt cit s tathaiva sthiti gat / paramea prayatnena nyate 'ny da puna //MU_3,40.15// sarpaikapratyayo rajjvm asatyapratyayd balt / nivartate 'nyath tv ea tihaty eva yathsthitam //MU_3,40.16// yath savit tath citta yath citta tathehitam / bla praty api sasiddham etat ko nnubhyate //MU_3,40.17// ya punas svapnasakalpapuruapratimkti / kamtrakkras sa katha kena rodhyate //MU_3,40.18// cittamtraarra tu sarvasyaiva hi sarvata / vidyate vedantve tat kvacid etva hdgatt //MU_3,40.19// yathbhimatam evsya bhavaty astamayodayam / disarge svabhvottha pacd dvaitaikyabhvanam //MU_3,40.20// cittka cidkam ka ca ttyakam / viddhy etat trayam evaikam avinbhvatvat //MU_3,40.21// etac cittaarra tva viddhi sarvagatodayam / yath savedanecchatvd yath savedanodayam //MU_3,40.22// vasati trasarevantar nyate gaganodare / lyate 'kurakoeu rasbhavati pallave //MU_3,40.23// ullasaty ambuvcitve prantyati ilodare / pravaraty ambudo bhtv ilbhyvatihate //MU_3,40.24// yatheccham ambare yti jahare 'pi ca bhbhtm / anantam kavapur dhatte 'tha paramutm //MU_3,40.25// bhavaty adrivardhro baddhapho nabhaira / dehasyntar bahir api dadhadvaratanruham //MU_3,40.26// bhavaty kam dhatte ko padmajasadmanm / ananys svtmanmbhodhir vartaracana iva //MU_3,40.27// anudbhinnaprabodho 'sau sargdau cittadehaka / ktm mahn bhtv vetti praktit gata //MU_3,40.28// asatyam eva vritva buddhvodetva tattay / vandhyputro 'yam asmti yath svapnabhrame nara //MU_3,40.29// rma: ki cittam etad bhavati ki v bhavati no katham / katham evamayd rpn nnyad bhavati v kat //MU_3,40.30// vasiha: pratyekam eva yac citta tad evarpaaktimat / pthak pratyekam udit praticitta jagadbhram //MU_3,40.31// kaakalpajagatsagt samudyanti galanti ca / nimet kasyacit kalpt kasyacit tat krama ӭu //MU_3,40.32// marader mahmohd anantaram iya sthiti / kac cird vodety u tatrema tva krama ӭu //MU_3,40.33// maradimay mrch pratyekennubhyate / yaivait viddhi sumate mahpralayayminm //MU_3,40.34// tadante tanute sarga sarva eva pthak pthak / sahajasvapnasakalpasambhramcalavttivat //MU_3,40.35// mahpralayartryante virìtm manovapu / yatheda tanute tadvat pratyeka mtyanantaram //MU_3,40.36// rma: mter anantara sargo yath smtynubhyate / vir tathnubhavati nto vivam akraam //MU_3,40.37// vasiha: mahati pralaye rma sarve harihardaya / videhamuktat ynti smte ka iva sambhava //MU_3,40.38// asmaddiprabuddhtm kilvaya vimucyate / katha bhavantu vmukt videh padmajdaya //MU_3,40.39// adyatve te hi ye jvs te maraajanmasu / smti kraatm eti mokbhvavad iha //MU_3,40.40// jvo hi mtimrchnte yad anta pronmiann iva / anunmiita evste tat pradhnam udhtam //MU_3,40.41// tad vyoma praktis sokt tad avyakta jajaam / saster asmte caiva krama ea bhavodaye //MU_3,40.42// bodhonmukhatve hi mahat tat prabuddha yad bhavet / tad tanmtradikklakriybhtdy udeti kht //MU_3,40.43// tad evocchnam buddha bhavatndriyapacakam/ tad eva budhyate deha sa eo 'sty tivhika //MU_3,40.44// ciraklapratyayata kalpanparipvara / dhibhautikatbodham dhatte 'thaia eva va //MU_3,40.45// tato dikklakalans taddhratay sthit / udyanty anudit eva vyau spandakriy iva //MU_3,40.46// vddhim ittham aya yto mudhaiva bhuvanabhrama / svapngansagasamas svanubhto 'py asanmaya //MU_3,40.46 [sic!]// yadaiva mriyate jantu payaty u tadaiva sa / tatraiva bhuvanbhogam idam ittham avasthitam //MU_3,40.47// vyomnaivnubhavaty accham aha jagad iti bhramam / vyomarpa vyomarp jvo jta ivtmavn //MU_3,40.48// purapattanaailrkatrnikaradanturam / jarmaraavaiklavyavydhisakaakoaram //MU_3,40.49// sabhvbhvasarambhasthlaskmacalcalam / sdridyrvnadhortrikalpakayodayam //MU_3,40.50// aha jto 'mun pitr kiltrety ttanicayam / iya mt dhanam ida mamety uditavsanam //MU_3,40.51// sukta dukta ceti mameti ktakalpanam / blo 'bhvam aha tv adya yuveti vilasan hdi //MU_3,40.52// pratyekam evam uditas sasravanaaaka / trkusumito nlameghacacalapallava //MU_3,40.53// carannaramgnkas sursuravihagama / slokakausumarajomygahanakujaka //MU_3,40.54// abdhipukaripro mervdyacalaloaka / cittapukarabje 'ntar nilnnubhavkura //MU_3,40.55// yatraia mriyate jvas tatraiva payati kat / pratyekam uditev eva jagataeu bhria //MU_3,40.56// koayo brahmarudrendramarudviuvivasvatm / mervabdhimaaladvpalokntarada gat //MU_3,40.57// yt ysyanti ynty et dtayo 'naarpii / y brahmay upabhìhye t ke gaayitu kam //MU_3,40.58// eva kuyamaya viva nsty eva manand te / manana ca kham evtas tad idn vicraya //MU_3,40.59// yad eva tac cidka tad eva parama smta / manana ca cidka tad eva parama padam //MU_3,40.60// yad evmbu sa varto na tv asty varta vastusat / dvaivste dyam iva dya na tv asti vastusat //MU_3,40.61// cidvyomno bhtanabhasi kacana yan maer iva / taj jagad bhti nntmaratna vabhram ivmbare //MU_3,40.62// madbuddhrtho jagacchabdo vidyate parama padam / tvadbuddhrthas tu nsty eva tvamahaabdakv api //MU_3,40.63// tasml llsarasvatyv kavapuau sthite / sarvage paramtmcche sarvatrpratighe 'naghe //MU_3,40.64// yatra tatra tad vyomni yathka yathepsitam / udaya kurutas tena tadghe te sthiti gate //MU_3,40.65// sarvatra sambhavati cidgagana tadantas tadvedana kalanam manana visri / tac ctivhikam ihhur akuyam eva deha katha ka iva ta vada ki ruaddhi //MU_3,40.66// llopkhyne maraasamanantara sastyanubhavana nma sarga ekacatvriattamas sarga tayo praviayor devyo padmasadma babhva tat / candradvayodayoddyotadhavalodarasundaram //MU_3,41.1// komalmalasaugandhyamdumandramrutam / tatprabhvea nidrlunpetararaganam //MU_3,41.2// saubhgyanandanodyna vidrutavydhivedanam / savasanta vanam iva phulla prtar ivmbujam //MU_3,41.3// tayor dehaprabhprai ainiyandatalai / hldito 'sau bubudhe rjokita ivmtai //MU_3,41.4// sanadvayavirnta sa dadarpsarodvayam / meruӭgadvaye lna candradvayam ivoditam //MU_3,41.5// nimeam iva sacintya sa vismitaman npa / uttasthau ayanc ched iva cakragaddhara //MU_3,41.6// parisamyamitlambamlyahravarmbara / pupotkara ivotphulla jagrha kusumäjalim //MU_3,41.7// upadhnapradeastht svaya paalakodart / baddhapadmsano bhmau bhtvovcedam nata //MU_3,41.8// jayat janmadaussthityadhadoaaiprabhe / devyau bhyntaratamovidrvaaraviprabhe //MU_3,41.9// tayor uktveti tatyja pdayo kusumäjalim / tradrumo vikasita padminyo padmayor iva //MU_3,41.10// llyai bhpajanmtha vaktu mantriam var / bodhaym sa prvastha sakalpena sarasvat //MU_3,41.11// prabuddho 'psarasau dv praamya kusumäjalim / tayo pdeu santyajya vivea purato nata //MU_3,41.12// uvca dev he rjan kas tvam kasya suta kad / iha jta iti rutv sa mantr vkyam abravt //MU_3,41.13// devyau yumatprasdo 'ya bhavatyor api yat pura / vaktu aknomi tad ida ryat janma matprabho //MU_3,41.14// sd ikvkuvaottho rj rjvalocana / rmatkundaratho nma dochycchditvani //MU_3,41.15// tasybhd induvadana putro bhadrarathbhidha / tasya vivaratha putras tasya putro bhadratha //MU_3,41.16// tasya sindhuratha putras tasya ailarathas suta / tasya kmaratha putras tasya putro mahratha //MU_3,41.17// tasya viuratha putras tasya putra kalratha / tasya sryaratha putras tasya putro nabhoratha //MU_3,41.18// ayam asmatprabhus tasya putra prmaladyute / amtpritaratha krodasyeva candram //MU_3,41.19// mahadbhi puyasambhrair vidratha iti ruta / jto mtus sumitry gaury guha ivpara //MU_3,41.20// pitsya daavarasya dattv rjya vana gata / playaty ea bhpha tataprabhti dharmata //MU_3,41.21// bhavantyv adya samprpte phalite suktadrume / devyau drghatapakleaataduprpadarane //MU_3,41.22// ity aya vasudhdho vidratha iti ruta / adya yumatprasdena par pvanat gata //MU_3,41.23// ity uktv sasthite tƫ mantriy avanipe tath / ktäjalau natamukhe baddhapadmsane 'vanau //MU_3,41.24// rjan smara vivekena prvajtim im svayam / vadant mrdhni paspara ta karea sarasvat //MU_3,41.25// atha hrdatamomy padmasya kayam yayau / saviksa ca hdaya japtispard athbhavat //MU_3,41.26// sasmra prvavttntam antassphurad iva sthitam / anyadehaikarjatva llvilasitnvitam //MU_3,41.27// jtv prajaptivttnta llyatnavijmbhitam / tmodanta babhvsv uhyamna ivrave //MU_3,41.28// uvctmani sasre bata myeyam tat / parijt prasdena devyor iha maydhun //MU_3,41.29// he devyau kim ida nma dinam eka mtasya me / gatam adyeha ytni vayo vari saptati //MU_3,41.30// smarmy anekakryi smarmi prapitmaham / smarmi blya truya mitrabandhuparicchadam //MU_3,41.31// japti: rjan mtimahmohamrchys samanantaram / tasmil lokntare 'tte tasminn eva muhrtake //MU_3,41.32// tasminn eva ghe 'thsmin naiva vetsy atha vacmi te / aya tasya ghasyntar vyomany eva kila sthita //MU_3,41.33// girigrmakaviprasya ghe 'ntar bhpamaapa / tasyntar idam bhti pratyeka ca jagadgham //MU_3,41.34// kila brhmaagehntar jvas te madvart sthita / tatraiva tasya bhpha tasmi ca nijamaapa //MU_3,41.35// tasyaiva ca ghasyntar ida sasramaalam / tatraiveda tava gha sthitam rambhamantharam //MU_3,41.36// tatraiva cetasi tava nirmalkanirmale / pratibhsgatam ida vyavahrabhrama tatam //MU_3,41.37// vidratha: yatheda nma me janma tathekvkukula mama / etannmna ete me purbhvan pitmah //MU_3,41.38// jto 'ham abhava blo daavarasya me pit / parivrì vipina yta iha rjye 'bhiicya mm //MU_3,41.39// tato digvijaya ktv ktv rjyam akaakam / ambhir mantribhi paurai playmi vasundharm //MU_3,41.40// yajakriykramavato dharme playata praj / vayasas samattni mama vari saptati //MU_3,41.41// ida parabala prpta mama druavigraham / yuddha ktvedam yto gham asmi yathsthitam //MU_3,41.42// ime devyau gha prpte mamaite pjaymy aham / pjit hi prayacchanti devats sva samhitam //MU_3,41.43// mameyam etayor ek jna jtismtipradam / iha dattavat dev bhbjasyeva viksanam //MU_3,41.44// idn ktaktyo 'smi jto 'smi gatasaaya / mymi parinirvmi sukham se ca kevalam //MU_3,41.45// sarasvat: ityam tat bhrntir bhavato bhrisambhram / nnhravihrìhy salokntarasacar //MU_3,41.46// yasminn eva muhrte tva mtim abhygata pur / tadaiva pratibhai te svayam abhyudit hdi //MU_3,41.47// ekm vartavalan tyaktvdhatte yathparm / kipram eva nadvha citpravhas tathaiva va //MU_3,41.48// vartntarasamiro yathvarta pravartate / kadcid eva sargarr mirmir ca vardhate //MU_3,41.49// tasmin mtimuhrte te pratibhnam upgatam / etaj jlam asadrpa cidbhge sad iva sthitam //MU_3,41.50// yath svapnamuhrte 'ntas savatsaraatakrama / yath sakalpanirme jvitn maraa puna //MU_3,41.51// yath gandharvanagare kuyamaapakuanam / yath nauynasarambhe vkaparvatacopanam //MU_3,41.52// yath svadhtusakobhe puraparvatanartanam / yath samajasa svapne svairaparikartanam //MU_3,41.53// mithyaiveyam iha prauh bhrntir tatarpi / vastutas tu na jto 'si na mto 'si kadcana //MU_3,41.54// uddhavijnarpas tva ntam tmani tihasi / payasvaitad akhila na ca payasi kicana //MU_3,41.55// sarvtmakatay nitya prakacasy tmantmani / mahmair ivodra loka iva bhsura //MU_3,41.56// vastutas tu na bhpham idam na ca bhavn ayam / na ceme girayo grm na ceha na ca vai vayam //MU_3,41.57// girigrmakaviprasya maapkake kila / tal llpatirjyìhya jagad bhti bhsuram //MU_3,41.58// tatra llrjadhnmaapo maitkti / bhti tasyodare vyomni taveda vitata jagat //MU_3,41.59// yasmi jagati gehe 'ntar yasmin vayam iha sthit / eva te maapn vyoma vyomaiva nirmalam //MU_3,41.60// teu maapakhev asti na mah na ca pattanam / na vanni va ailaugh na meghasaridarav //MU_3,41.61// kevala tatra ninye viharanti ghe jan / na payanti jagan npi prthivn na ca bhdharn //MU_3,41.62// vidratha: eva cet tat katha devi mamehnucar ime / sampann tman santi te kim tmani nthav //MU_3,41.63// jagat svapnrthavad bhti tatra svapne navdraya / katham tmani satys syur nsaty veti me vada //MU_3,41.64// dev: rjan viditavedyeu uddhabodhaikarpiu / na kicid etat sadrpa cidvyomtmasu jgatam //MU_3,41.65// uddhabodhtmano bhti kuto nma jagadbhrama / rajjv sarpabhrame nte punas sarpabhrama kuta //MU_3,41.66// asadbhte parijte kutas satt jagadbhrame / parijte marujale punar jalamati kuta //MU_3,41.67// svapnakle parijte sve svapnamarae kuta / svasvapne svapnamtibhr amtasyaiva jyate //MU_3,41.68// buddhasya uddhasya arannabharsvacchvadtasya ghanayasya / aha jagac ceti kuabdakrthavarja yad asty aganavcika tat //MU_3,41.69// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,41.70// llopkhyne bhrntivicro nma sarga dvicatvriattamas sarga yas tv abuddhamatir mƬho rƬho na vitate pade / vajrasram ida tasya jagad asty asad eva sat //MU_3,42.1// yath blasya vetlo mtiparyantadukhada / asad eva sadkra tath mƬhamater jagat //MU_3,42.2// tpa eva yath vri mg bhramakraam / asatyam eva satybha tath mƬhadhiy jagat //MU_3,42.3// yath svapne mtir jantor asaty satyarpi / nrthakriykar bhti tatheda durvid jagat //MU_3,42.4// avyutpannasya kanake knake kaake yath / kaakajaptir evsti na mang api hemadh //MU_3,42.5// yathjasya purgranagangendrakalpan / iya dyadg evsti na tv any paramrthadk //MU_3,42.6// yath nabhasi muktlpichakeoukdaya / asatys satyat yt tatheda durd jagat //MU_3,42.7// drghasvapnam idam viva viddhy ahantdisayutam / atrnye svapnapuru yath satys tath ӭu //MU_3,42.8// asti sarvagata nta paramrthaghana uci / acetyacinmtravapu paramkam tatam //MU_3,42.9// tat sarvaga sarvaakti sarva sarvtmaka svayam / yatra yatra yathodeti tathste tatra tatra vai //MU_3,42.10// tena svapnapure dra yn vetti puravsina / narn iti nar eva kat tasya bhavanti te //MU_3,42.11// yad drau citsvarpa tat svapnkntarasthitam / svapnkacitha hi naro 'neneti bhvitam //MU_3,42.12// citpakataikyavaato narataivvabudhyate / tmany ato digdvayena dvayor apy eti satyat //MU_3,42.13// rma: svapne te svapnapuru na satys syur mune yad / vada tat ko bhaved doo mymtraarrii //MU_3,42.14// vasiha: svapne 'nyapuravstavy vastutas satyarpia / pramam atra ӭu me pratyaka nma netarat //MU_3,42.15// sargdv tmabhr bhti svapnbho 'nubhavtmaka / tatsakalpakal vivam eva svapnbham eva tat //MU_3,42.16// eva vivam ida svapnas tatra satya bhavn mama / yathaiva tva tathaivnye svapne svapna tath nm //MU_3,42.17// svapne nagaravstavys saty na syur ime yadi / tad ihpi tadkre na satya me bhavn api //MU_3,42.18// yathha tava satytm satyam eva bhavn mama / svapnopalambhe sasre mithas siddhyai prathed //MU_3,42.19// sasravipule svapne yath satyam aha tava / tath tvam api me satya sarvasvapnev iti krama //MU_3,42.20// rma: svapnadraari nirnidre tad da svapnapattanam / sadrpatvt tathaivste mamaiva bhagavan mati //MU_3,42.21// vasiha: evam etat tathaivste satyatvt svapnapattanam / svapnadraari nirnidre 'py kaviadkti //MU_3,42.22// etad stm ida tvad yaj jgrad iti manyase / viddhi tat svapnam evntar deakldyaprakam //MU_3,42.23// eva sarvam ida bhti na satya satyavat sthitam / rajayaty api mithyaiva svapnastrsuratopamam //MU_3,42.24// sarvatra vartate sarva dehasyntar bahis tath / yat tu vetti yath savit tat tathv eva payati //MU_3,42.25// yat koe vidyate dravya tad dv labhyate yath / tathsti sarva cidvyomni labhyate yat pracetyate //MU_3,42.26// vasiha: anantaram uvceda dev japtir vidratham / ktv bodhmtsekair vivekkurasundaram //MU_3,42.27// sarasvat: tad evam ea rjas tva llrtham upavarita / svasti te 'stu gamiyvo d dntadaya //MU_3,42.28// vasiha: iti prokta sarasvaty gir madhuravaray / uvca vacana dhmn bhmiplo vidratha //MU_3,42.29// mampi darana devi mogha bhavati nrthini / mahphalapradys tu katha tava bhaviyati //MU_3,42.30// aha deha samutsjya lokntaram ita param / nijam ymi he devi svapnt svapnntara yath //MU_3,42.31// atrdiu m mta prapanna aragatam / bhakte 'vahel varade mahat na virjate //MU_3,42.32// ya pradeam aham ymi tam evytv aya mama / mantr kumr caiveya bleti kuru me daym //MU_3,42.33// sarasvat: gaccha rjyam ucitgavicracru prgjanmamaalavare kuru nirviakam / asmbhir arthijanakmanirktir hi d na kcana kadcid apti viddhi //MU_3,42.34// llopkhyne svapnapuruasatyatvanirpaa nma sarga tricatvriattamas sarga sarasvat: asmin raavare rjan mtavya bhavatdhun / prptavya prktana rjyam etat pratyakam eva me //MU_3,43.1// kumry mantri caiva tvay ca prktana puram / gantavya avbhta prptavya taccharrakam //MU_3,43.2// v yvo yathyta vtarpea ca tvay / gantavya ca taddea kumry mantripi ca //MU_3,43.3// anyaiva gatir avasya gatir any kharorayo / madaklinnakapolasya gatir anyaiva dantina //MU_3,43.4// prastuteti kath yvan mitho madhurabhëio / tvad praviya sambhrnta uvcordhva sthito nara //MU_3,43.5// deva syakacakrsigadparighavimat / mahat parabala prptam ekrava ivoddhata //MU_3,43.6// kalpaklniloddhtakulcalailopama / gadaktibhusun vn mucati vivat //MU_3,43.7// nagare nagasake lagno 'gnir vyptadiktaa / daha caacasphoai ptayaty uttam pur //MU_3,43.8// kalpmbudaghatuly vyomni dhmamahdraya / balt proayana kartu pravtt garu iva //MU_3,43.9// vasiha: sasambhrama vadanty eva purue parurave / udabht prayann bahi kolhalo mahn //MU_3,43.10// bald kakarn dhanu aravarim / bhat mattamattn kujar tarasvinm //MU_3,43.11// pure caacasphoair vellat jtavedasm / paur dagdhadr mahhalahalravai //MU_3,43.12// taratm agnikhan vakkrakahinravam / jvalantn parispandd dhvagadhvagiti crcim //MU_3,43.13// atha vtyand devyau mantr rj vidratha / dadu pronnamannda mahnii mahpuram //MU_3,43.14// pralaynilasakubdhapraikravarahas / pra parabalenograhetimeghataragi //MU_3,43.15// kalpntavahnivigalandehabhdharabhsurai / dahyamna mahjvljlair ambaraprakai //MU_3,43.16// muigrhyamahmeghagarjasantarjanorjitai / ghora kalakalrvair msalair mantrijalpitai //MU_3,43.17// pukarvartasakadhmbhrapihitmbaram / pronahembhranibhajvlpujair nirantaram //MU_3,43.18// taradulmukakhaoghatrtaralitmbaram / anyo'nyadehasadmaughaprajvalajjvlankulam //MU_3,43.19// hatasainyapurptadhtgrbhrakoaram / karkakrandanirdagdhalokaprogragarjitam //MU_3,43.20// knukaanrcanirantaratarmbaram / bhadagniikhjlaluhaddagdhapurotkaram //MU_3,43.21// raaddviradasaghaakuitodbhaasadbhaam / vidravattaskaracchedamrgakramahdhanam //MU_3,43.22// agrarinipatannaranryugrarodanam / sphuaccaacaabdapraluhatpluakëakam //MU_3,43.23// vipulltacakraughaatasryanabhastalam / agraikharkrasamastavasudhtalam //MU_3,43.24// dagdhgnikëhakrekraraajjvalanavaiikam / dagdhajantuparkrandarudatsakalasairibham //MU_3,43.25// paavirntarjastrvddhotsannahtanam / sakalagrasanrambhasodyoggnimahikham //MU_3,43.26// kaacchkkradukkrakahingniraadgham / anantajantubhojynnavahnimuktendhanaspham //MU_3,43.27// atha urva tatrsau giro rj vidratha / yodhn dahyamnn payatm abhidhvatm //MU_3,43.28// h mattamarud rdhvasthn agraghapdapn / raatkhagavaralnajvalann ptayan sthita //MU_3,43.29// h khagadhr prleyat deheu dantinm / lagn manassu mahatm iva vijnasktaya //MU_3,43.30// h tta hetayo lagns tarukavarte / jvalanti ukaparaugh iva vrnalerit //MU_3,43.31// vartavartin drgh vahaty rdhva taragin / payeya dhmayamun vyomagag pradhvati //MU_3,43.32// vahadulmukakëaurdhvagmin dhmanimnag / vaimnikn andhayati paygnikaabudbud //MU_3,43.33// asya mt pit bhrt jmt tanayas sut / asmin sadmani nirdagdh dagdhaim antam icchati //MU_3,43.34// h h h gaccha bho ghram etad agramandiram / ita pravtta patitu sumero ikhara yath //MU_3,43.35// aho arailaktikuntaprssihetaya / jvlsandhyabhrapaala vianti alabh iva //MU_3,43.36// hetipravh jvalana nabhas sarve vianty aho / vaavnalam ujjvlam arapr ivravt //MU_3,43.37// dhmyante mahbhri jvlikharakoiu / sarasny api uyanti hdaynva rginm //MU_3,43.38// lnatvaruaivait dantibhir vkapaktaya / sphuatkaakarva ptyante ktaptktai //MU_3,43.39// pluapupaphalaskandhagandhark ghadrum / gat nirdagdhasarvasv ghasth iva dnatm //MU_3,43.40// mtpitvinirmukt blaks timirval / mathnanto 'geu rathysu kuyaptena h hat //MU_3,43.41// vata vidrvitndhasya kario raamrdhani / patadagrakgrabhria kaukjitam //MU_3,43.42// h kaham asinirbhinnaskandhe sannadholmuke / patito yantrapëa puruasyanir yath //MU_3,43.43// gavvamahijoravaӭglavkair aho / ghoro raa ihrabdho mrgarodhaka kulai //MU_3,43.44// paai paapaabdair jvalajjvllimrutai / krandinyas striyo ynti sthalapadmcit iva //MU_3,43.45// str jvllav paya lihanty alakavallar / kurvanto 'okapupbh karabh iva pannag //MU_3,43.46// h h hariavky pakmalekaapakmasu / kugrev iva virntim eti krav ikh //MU_3,43.47// dahyamno 'pi niryti na kalatra vin nara / aho bata durucched prin snehavgur //MU_3,43.48// kar rabhasanirbhinnajvaladagrapdapai / pluapukaraka kopn mathnty utpukara sara //MU_3,43.49// dhmo'mbudapada prpya lolltataillatam / jvaladagranrcanikara parivarati //MU_3,43.50// iha dhmas sphuradvahnikaa vartavttimn / sthita pŬavn vyomni ratnapra ivmbare //MU_3,43.51// gauram ambaram bhti jvlikharatejas / mtyor ivotsave datta kukumka kadarthaka //MU_3,43.52// aho nu viama vaira vartate vttivarjitam / hriyante rjanryo 'pi varavrair udyudhai //MU_3,43.53// lolasragdmakusumair mrgaprakarakrik / ardhanirdagdhakavarkravakassthalmbar //MU_3,43.54// lolmbarasalakyanitambajaghanasthal / patanmikyavalay valitvanimaal //MU_3,43.55// chinnahralatjlavikrmalamauktik / ddastanaroiprvodyatkanakaprabh //MU_3,43.56// kurarkarkakrandamandktararav / dhrptyasrunrcabhinnaprvasthacetan //MU_3,43.57// raktakardamabëpmbuklinnagrathitavsasa / bhujamlrpitabhujair nyamn baln nbhi //MU_3,43.58// ka ivsmatparitrt syd ity dnavkitai / utpalair iva varadbhi pariroditasainik //MU_3,43.59// mlakomalcchorumlajlais sunirmalai / svacchmbaratallakyair kanalinnibh //MU_3,43.60// lolamlyavasanbharagarg rykulnanacallakavallark / nandasundaranirakuamathyamnt kmravt samudit iva rjalakmya //MU_3,43.61// llopkhyne 'gnidhavarana nma sarga catucatvriattamas sarga vasiha: etasminn antare rjamahi mattayauvan / tad vivea gha lakmr iva pakajakoaram //MU_3,44.1// lolamlyavasan cchinnahralatkul / anuyt vayasybhir dsbhir bhayavihval //MU_3,44.2// candrnanvadtg vsotkampipayodhar / trakkradaan sthit dyaur iva rpi //MU_3,44.3// atha tasy vayasyaik rjna ta vyajijapat / vtrasagrmasarabhdam amarendram ivpsar //MU_3,44.4// deva dev sahsmbhi palyyntapurntart / araa devam yt vtrteva lat drumam //MU_3,44.5// rjadr hts stenair balavadbhir udyudhai / rmijlair mahbdhn tre drumalat iva //MU_3,44.6// antapurdhips sarve pi atrubhir uddhatai / aakitbhipatitair vtair iva vanadrum //MU_3,44.7// preakam ytai parair na puram htam / rtrau varsv ivodgrair udakaplavavribhi //MU_3,44.8// dhmravarmabhir unndair lelihngrahetibhi / vahnibhir na pura vypta parayodhai ca bhribhi //MU_3,44.9// parivravilsinyo devya htya mrdhajai / krandantyo baln nt kurarya iva dhvarai //MU_3,44.10// iti no yeyam yt kh prasaralin / pat tm alam uddhartu devasyaivsti aktit //MU_3,44.11// ity karyvalokysau devyau yuddhya ymy aham / kamyat mama bhryeya yumatpdbjaapad //MU_3,44.12// ity uktv niryayau rj kopkulitacetana / mattebhanirbhinnavana kandard iva kear //MU_3,44.13// ll ll dadartha svkrasadktim / pratibimbam ivytm dare crudaranm //MU_3,44.14// prabuddhall: kim ida devi me brhi kasmd iyam aha sthit / y sbhavam aha prva katha seyam iha sthit //MU_3,44.15// mantriprabhtaya paur yodhs sabalavhan / sarva eva ta eveme sthits tatra tathaiva ye //MU_3,44.16// tatrpdam aya devi sarve katham iha sthit / bahir anta ca makura ivaite ki pracetan //MU_3,44.17// dev: yath japtir udety antas tathnubhavati kat / citi cetyrthatm eti citta cittrthatm iva //MU_3,44.18// ydgbhvana evntacetanas tanute smtim / tdgarthajagadrpas tatraivodeti tatkat //MU_3,44.19// na deakladrghatva na vaicitrya padrthajam / bhyam asty antara bhti svapnrtho 'tra nidaranam //MU_3,44.20// yad antas svapnasakalpapuravat kacana cite / tad etad bhyanmnaiva svbhyst susphua sthitam //MU_3,44.21// ydgbhvo mto bhart tava tasmis tad pure / tdgbhvas tam evrtha tatraiva samupgata //MU_3,44.22// anya eva hy am bhtys tebhyas tatsad api / sadrp eva caitasya svapnasakalpasainyavat //MU_3,44.23// avisavdi sarvrtharpa yad anubhyate / tasya tvad vada katha kd vpy asatyat //MU_3,44.24// athavottarakle tu bhaguratvn na vastusat / tad dk sarvam eveda tatra k nstikdhik //MU_3,44.25// svapno jgraty asadrpas svapne jgrad asadvapu / mtir janmany asadrp mtau janmpy asanmayam //MU_3,44.26// vicraviarrutvd anubhte ca sundari / eva na san nsad ida bhrntimtra vibhsate //MU_3,44.27// mahkalpntasampattv apy adynyayuge 'thav / na kadcana yan ni tad brahmaivsti taj jagat //MU_3,44.28// tasmin madhye kacantm bhrntayas sinmik / vyomni keouknva na kacanti tu vastuta //MU_3,44.29// yath tarag jaladhau tathems saya pare / utpatyotpatya lyante rajsva mahnile //MU_3,44.30// tasmd bhrntimaybhse mithytvam ahamtmake / mgatjalaraye kevsth sargabhasmani //MU_3,44.31// bhrntaya ca na tatrnys ts t eva para padam / ghane tamasi yakbh tama eva na yakak //MU_3,44.32// tasmj janma mtir moho vyomha tvam ida tatam / sarva tac ca mahkalpantau yad avaiyate //MU_3,44.33// ntas satyam ida da na csatya kadcana / dvayam evaitad atha v brahma tatraiva sambhavat //MU_3,44.34// kaparamvantar dravyder auke 'pi v / jvur yatra tatreda jagad vetti nija vapu //MU_3,44.35// agnir auya yath vetti nijabhvakramoditam / payatda tathaivtm svtmabhta viuddhacit //MU_3,44.36// yath srytape gehe bhramanti trasareava / tatheme paramke brahmatrasareava //MU_3,44.37// yath vyau sthitas spanda moda aityam ambare / piagrahavinirmukta tath viva sthitam pare //MU_3,44.38// bhvbhvagrahotsargasthlaskmacarcar / vivarjitasyvayavair bhv brahmaa dai //MU_3,44.39// skrasyeva bodhya vijey bhavatdhun / ananys svtmanas te syus taror avayav iva //MU_3,44.40// yathsthitam ida viva nijabhvakramoditam / rikta tad vivaabdrthair ananyad brahmai sthitam //MU_3,44.41// na tat satya na csatya rajjv sarpabhramopamam / mithynubhtitas satyam asatya tat parkat //MU_3,44.42// parama kraa vittvj jvatvam iva vetty alam / atas tad evnubhava jvatva vindate sphuam //MU_3,44.43// satya bhavaty asatya v khe 'pi bhtam ida jagat / rajayaty eva jvu svotthbhir anubhtibhi //MU_3,44.44// anubhtaya ets tu kcit prvnubhtita / aprvnubhav kcit sam caivsam ca t //MU_3,44.45// kvacit kadcit t eva kvacid eva sam api / kacanty asatys satybh jvke 'nubhtaya //MU_3,44.46// tatkuls tatsamcrs tajjanmnas tadhit / ta eva mantria paur pratibhne bhavanti va //MU_3,44.47// te caivtmany ala saty deaklehitais sam / sarvagtmasvarpy pratibhy iti sthiti //MU_3,44.48// yath rjtmani vyomni pratibhodeti sanmay / tathnv agagragodeti satyaiva pratibhsvare //MU_3,44.49// tvacchl tvatsamcr tvatkul tvadvapumay / iti lleyam bhti pratibh pratibimbaj //MU_3,44.50// sarvage saviddare pratibh pratibimbati / yd yatra s tatra tathodeti nirantar //MU_3,44.51// jvkasya yntassth pratibh kacati svayam / s bahi khe ciddarapratibimbd iya sthit //MU_3,44.52// e tvam ambaram aha bhuvana dhardi rjeti sarvam ajam eva vibhtamtram / cidvyoma bilvajahara vidur aga viddhi tva ceti ntam alam ssva yathsthiteha //MU_3,44.53// llopkhyne 'gnidhartriyuddhajagadbrahmatvavarana nma sarga pacacatvriattamas sarga sarasvat: vidrathas te bhartaia tanu tyaktv ragane / tad evntapura prpya tdgtm bhaviyati //MU_3,45.1// vasiha: ity karya vaco devy ll s tatpurspad / puna prahv sthitovca vacana vihitäjali //MU_3,45.2// dvityall: dev bhagavat japtir nityam eva mayrcit / svapneu darana devi s dadti nisu me //MU_3,45.3// s ydg eva devei tdg eva tvam ambike / tva me kpaakruyd vara dehi varnane //MU_3,45.4// vasiha: ity ukt s tad japtis smtv tad bhaktibhvanm / ida prasann provca t ll tatpurspadm //MU_3,45.5// dev: ananyay bhvanay yvajjvam ajray / paritusmi te vatse ghbhpsita varam //MU_3,45.6// taddeall: rae deha parityajya yatra tihati me pati / anenaiva arrea tatra sym etadagan //MU_3,45.7// dev: evam astu tvayvighna pjitsmi sute ciram / ananyabhvay devi pupadhpasaparyay //MU_3,45.8// vasiha: atha taddeally phully tadvarodayt / prvallbravd dev sandehalulitay //MU_3,45.9// prvall: ye satyakms satyaikasakalp brahmarpia / tvds sarvam evu te siddhyaty abhpsitam //MU_3,45.10// tat tenaiva arrea kim artha nham vari / lokntaram ima nt ta girigrmaka ca v //MU_3,45.11// dev: na kicit kasyacid aha karomi varavarini / sarva sampdayaty u svaya jvas samhitam //MU_3,45.12// aha hi sarale japtis savinmtrdhidevat / pratyekam asmi cicchaktir jvaaktisvarpi //MU_3,45.13// jvasyodety ahaaktir yasya yasya yath yath / bhti tatphalad nitya tasya tasya tath tath //MU_3,45.14// m samrdhayanty u jvaaktis tathodit / yath bhavaty adehsy muktsmti cira tad //MU_3,45.15// tena tena prakrea tva may samprabodhit / tay yuktymala bhva ntsi varavarini //MU_3,45.16// anayaiva bhvanay bodhitsmi cira yad / tam evrtha prpnuvat tad svacitiaktita //MU_3,45.17// yasya yasya yathodeti svacitprayatana ciram / phala dadti klena tasya tasya tath tath //MU_3,45.18// tapo v devat vpi bhtv saiva cid avyay / phala dadty atha svaira nabhaphalaniptavat //MU_3,45.19// svasaviddyotand anyan na kicana kadcana / phala bhavati tenu yathecchasi tath kuru //MU_3,45.20// cidbhva eva nanu sarvagato 'ntartm ya cetati prayatate ca tad eti tacchr / ramya na ramyam athaveti vicrya tasmd yat pvana tad avabudhya tad antar ssva //MU_3,45.21// llopkhyne satyakmasatyasakalpasthitir nma sarga acatvriatitamas sarga rma: eva sakathayantūu tsu tasmin ghodare / vidratha kim akaron nirgatya kupito ght //MU_3,46.1// vasiha: vidrathas svasadann nirgatya parivrita / parivrea mahat kaughenaiva candram //MU_3,46.2// sannaddhasarvvayavo lagnahravibhƫaa / mahjayajayrvais surendra iva nirgata //MU_3,46.3// samdian yodhagaa ӭvan maalasasthitim / lokayan vraran ruroha npo ratham //MU_3,46.4// bhtgrasamkra muktmikyamaitam / patkpujakavypta dyuvimnam ivgatam //MU_3,46.5// candrabhittiparisrotaprapatatkäcankuram / muktjhaajhaatkracruvidrumakvaram //MU_3,46.6// sugrvair lakaopetai praastair dhavalai kai / javonnayanavegena prasravadbhi khurn iva //MU_3,46.7// vyn apva sahajn asahadbhir gatikramai / projjhadbhir iva pacrdham pibadbhir ivmbaram //MU_3,46.8// yojitair iva saprai candrai cmaradptibhi / avair aabhir baddham prakaheitai //MU_3,46.9// athodabht tadoddmangbhraravanirbhara / ailabhittipratidhvnadruo dundubhidhvani //MU_3,46.10// mattasainikanirmuktair vyptai kalakalravai / kikijlanidhvnair hetisaghaaktai //MU_3,46.11// dhanucaacaabdai aratkragyanai / parasparsanipiakavacaughajhaajjhaai //MU_3,46.12// jvaladagniaatkrair rtimatkrandanravai / paraspara bhahvnair bandvikubdharodanai //MU_3,46.13// ilghankteabrahmakuharo dhvani / hastagrhyo bhavadbhmo dakujapraka //MU_3,46.14// athodapatad dityapathapvararodhakam / rajonibhena bhpham ambaroayanonmukham //MU_3,46.15// garbhavsam ivpanna tenst tanmahpuram / mrkhatva yauvaneneva ghanatm yayau tama //MU_3,46.16// prayayu kvpi dpaugh divaseneva trak / yayur balam lol naiabhtaparampar //MU_3,46.17// dadus tanmahyuddha dve lle s kumrik / prasphuraddhdayenait devdattamahd //MU_3,46.18// praemur atha geheu prodyatkaakarav / ekravapayaprair vìav iva vahnaya //MU_3,46.19// arais sen samkaran rj parabalntaram / vivea pakaprono merur ekam ivravam //MU_3,46.20// athodabhd guadhvna caaccaad iti sphuam / racittmamaymbhods teru araparampar //MU_3,46.21// yayur ambaram ritya nnhetivihagam / prasasrur alam su mihik astradptaya //MU_3,46.22// babhramu astrasaghaajvalan ulmukgnivat / jagarju aradhraughn varanto vravrid //MU_3,46.23// vilegu kakavatkrr vrgeu ca hetaya / petu paaparva hetinipiayo 'mbare //MU_3,46.24// jagmu ama tamsy u astrajvalanadpakai / babhvur akhils sen navanrcaroma //MU_3,46.25// uttasthur nttaytry kabandhanaapaktaya / jagur uccai raadroha picyo raadrik //MU_3,46.26// udagur mattasaghaatkrekr dantin bale / hu kepaapëamattanadyo nabhastale //MU_3,46.27// petu ca rathasaghts saukavanaparavat / niryayur lohit nadyo radrer mtivaria //MU_3,46.28// praemu psavo raktais tamsy yudhavahnibhi / yuddhaikadhynata abd bhayni mtinicayai //MU_3,46.29// abhavat kevala yuddha saabdam asama bhramam / ankulmbuvhbhakhagavcisajhktam //MU_3,46.30// avaavaravasavahaccharaugha kaakaaravasapatadbhusui / jhaajhaaravasamilanmahstra nii navaraam sa suptavat tat //MU_3,46.31// llopkhyne vidrathanirya nma sarga saptacatvriattamas sarga vasiha: etasmin vartamne tu ghore samarasambhrame / lldvayam uvceda japti bhagavat pura //MU_3,47.1// lldvayam: devi kasmd akasmn no bhart jayati no rae / vada tvayy api tuym asmin vidrutavrae //MU_3,47.2// sarasvat: ciram rdhitnena vidrathanpri / aha pratijayrthena na vidrathabhbhuj //MU_3,47.3// tensv eva jayati jyate na vidratha / japtir antargat savid esau yad yath yad //MU_3,47.4// codayaty u tat tasya tad sampdaymy aham / yo yath codayati m tasya tihmi tatphal //MU_3,47.5// na svabhvodyata dhatte vahner auyam ivaia me / jayas syn mama sagrma ity anensmi pjit //MU_3,47.6// pratimrpi tena phalam pnoty asau tath / vidrathenaitam artha asacintysmi bodhit //MU_3,47.7// anena caiva muktas sym aham ity asmi bhvit / tasmd vidratho deha ta prpya saha bhryay //MU_3,47.8// tvaynay ca klena ble mukto bhaviyati / etadyas tv aya atrus sindhunma mahpati / hatvaina vasudhphe jay rjya kariyati //MU_3,47.9// vasiha: eva devy vadanty tu balayor yudhyamnayo / ravir draum ivcaryam jagmodaycalam //MU_3,47.11 [sic!]// celus timirasaght balnvlirpia / asjva avny san sandhyy trak divi //MU_3,47.12// anair vikaat jagm rakdribhmaya / bhuvana kajjalmbhodher ivotkiptam arjata //MU_3,47.13// petu kanakaniyandasundar raviramaya / aileu varavreu raaraktaccha iva //MU_3,47.14// adyata tato vyoma tath raamahtalam / bhubhir bhrntabhujaga prabhbhi krakäcanam //MU_3,47.15// kualai kraratnaugha irobhir vddhapakajam / yudhai khaganrandhra arai arabhanirbharam //MU_3,47.16// raktbhsthirasandhyìhya sasiddhapurua avai / hrais sasarpanirmoka paair evusakulam //MU_3,47.17// lasallatpatkbhir rubhi ktatoraam / hastapdai pallavita arai aravanopamam //MU_3,47.18// astrudvalayma astratrais sasaikatam / kram yudhamlbhir unmattam iva bhairavam //MU_3,47.19// phullokavankra astrasaghaavahnibhi / udghughuma mahabdair vidravatsiddhanyakam //MU_3,47.20// sauvararacitkra blrkakacityudhai / prssicakraaktyimudgarraitntaram //MU_3,47.21// etasminn antare sens sarvs sakayam yayu / sd ragana nyam ivlpobhayasainikam //MU_3,47.22// chinnabhinnamtadhvastaytavidrutamnavam / patacchavamahripakasravadasksarit //MU_3,47.23// vahadraktanadrahaprohyamnaavotkaram / bhusuaktikuntsisthlapëasakulam //MU_3,47.24// raastrhaticchinnakabandhapatannvitam / tlatavivetlakulrabdhakalravam //MU_3,47.25// nye ragane dptau padmasindhurathau calau / adyet nabhacihnau candrasryau divva tau //MU_3,47.26// cakralabhusuariprsyudhasamkulau / sahasrea sahasrea vr parivritau //MU_3,47.27// vicarantau yathkma maale vitatvanau / sactkramahcakrapinekamtmtau //MU_3,47.28// tarantau raktasarito mattavraallay / keaevalasachannacakraraktajalrdrakau //MU_3,47.29// vahaccakrhatikobhaptitkulavraau / maimuktjhaatkraraatkvarakoarau //MU_3,47.30// vthatapatkgrapaatpaaparavau / anuytau mahvrair bhribhir bhtasainikai //MU_3,47.31// bhrn dadhadbhi kuntn ar dhanum api / aktn prsaakn cakr kacat ruc //MU_3,47.32// tatra tau kaam vtya maalair bhrimaalai / ubhau vyatibabhvte samukhv yudhmbudau //MU_3,47.33// nrcadhrnikaravikepakarakghanau / anyo'nyam abhigarjantau mattbdhijaladv iva //MU_3,47.34// tayo praharator bn vasudh narasihayo / pëamusulkr vyomavistrio 'bhavan //MU_3,47.35// karavlaphal kecin mudgarnanak pare / itacakramukh kecit kecit parauvaktrak //MU_3,47.36// kecic chaktimukh b kecit kuramukh api / kecit kuntographalak ardhacandramukhs tath //MU_3,47.37// sihopalamukh kecit kecic chlaikhmukh / trilavadan kecit sthl iva mahil //MU_3,47.38// pralayapavanaptit ilaugh iva vicaranti ilmukhs tad sma / pramilitam abhavat tayos tadn pralayavijmbhitasindhusabhramea //MU_3,47.39// llopkhyne vidrathasindhusamgamo nma sarga aacatvriattamas sarga vasiha: prpya rj pura prpta sindhum uddhurakandharam / madhyhnatapanbhena kopena vitato 'bhavat //MU_3,48.1// dhanur sphlaym sa parirvitadimukham / kalpntapavansphoa ivmaragires taam //MU_3,48.2// visasarjorjito rj prtar arka karn iva / trarajanbaddh ilmukhaparampar //MU_3,48.3// eka eva viniryti gut tasya aro mahn / sahasra patati vyomni gacchan patati lakaa //MU_3,48.4// sindhor api tathaivsc chaktir lghavam eva ca / raver nanasmya vai vior dhnukat tayo //MU_3,48.5// musul nma te b musulktayo 'mbaram / chdaym sur unnd kalpntagirayo yath //MU_3,48.6// reju kanakanrcarjayo vyomni tasya t / aravy kalpavtrt patantya iva trak //MU_3,48.7// vidrathc charsr ajasram abhiniryayu / abdher iva payaprs sryd iva marcaya //MU_3,48.8// pracaapavanoddhtapupva mahtaro / ayapid ivottaptatìit kaapaktaya //MU_3,48.9// dhr payomuca iva kar iva nirjhart / tatpurgnimahdht sphulig iva bhsvar //MU_3,48.10// tayo caacasphoa ӭvan kodaayor dvayo / baladvayam abht prekmka nta ivmbudhi //MU_3,48.11// vahanti sma arpr gagpra ivmbare / sindhor abhimukha yakaghargharravarahasa //MU_3,48.12// kacatkanakanrcaaravary anratam / vahacchavaavabda niryayur dhanur ambudt //MU_3,48.13// bamandkinpra vrajanta sindhuprae / vtyant tam lokya ll tatpuravsin //MU_3,48.14// tena basamhena jayam akya bhartari / uvca vkyam nandavikasanmukhapakaj //MU_3,48.15// jaya devi jayaty ea ntho 'smka vilokaya / kilnena araughena merur apy eti cratm //MU_3,48.16// tasym eva vadanty tu ghanasneharavkulam / prekaavyagrayor devyor hasantyor mnua hd //MU_3,48.17// tac charravam mattam apibat sindhuvìava / aromapy agamyena jahnur mandkinm iva //MU_3,48.18// bavarea sakala syakaugha ghana ghanam / bhittv tato 'py adhaktv cikepa gaganrave //MU_3,48.19// yath dpasya ntasya na parijyate gati / tasya syakasaghasya na vijt tath gati //MU_3,48.20// ta chittv syaksra svaarmbudhara ghanam / vyomni prasraym sa saracchavaavnvitam //MU_3,48.21// vidrathas tam apy u vyadhamat syakottamai / smnyajalada mattakalpntapavano yath //MU_3,48.22// ktapratiktair eva bavarair mahpat / vyarthktair anayat prahram avirmiau //MU_3,48.23// athdade mohanstra sindhur gandharvasauhdt / prpta tena yayur lok vin moha vidratham //MU_3,48.24// nyastaastrmbar mk viaavadaneka / mt ivbhavan yodh citranyast ivthav //MU_3,48.25// yvad vidratharatho mohenyti mandatm / tvad vidratho rj prabodhstram updadhe //MU_3,48.26// tata prabodham pann praj prtar ivbjin / vidrathe 'bhavat sindhu kruddhotka iva rkase //MU_3,48.27// ngstram dadhe bhma pabandhanakhedadam / tenbhavan nabho vypta bhogibhi parvatopamai //MU_3,48.28// sarpair vivalit bhmir mlais saras yath / sampann girayas sarve kapannagakambal //MU_3,48.29// padrths sarva eveme pihit ahivigrahai / saparvatavanbhog yayau vivaat mah //MU_3,48.30// dhtgrakakr viavegasya asin / vavur uoanhr vtajvalanareava //MU_3,48.31// vidratho 'tha sauparam dadhe 'stra mahstravit / udagur garus tena sauvar iva parvat //MU_3,48.32// käcanktasarvs sarvapariprak / pakaparvatasarambhajanitapralaynil //MU_3,48.33// ghovivalankavasadbhujagamaal / mahgharagharrvapritmbhodaaak //MU_3,48.34// bhpraka tu sarpaugha sa suparaghano 'pibat / ka alaalyantam agastya iva vridhim //MU_3,48.35// sarpakambalanirmukta bhmaalam arjata / vilam iva nrandhram iva nirvri ri v //MU_3,48.36// tatas tadgarunka kvpy agacchad adyatm / dpaugha iva vtena aradvbhramaalam //MU_3,48.37// vajrabhtyeva pakìhya parvataprakara puna / svapnada jagad iva sakalpapurapravat //MU_3,48.38// tatas tamo'stram asjat sindhur andhndhakradam / tenndhakro vavdhe kbhrajaharopama //MU_3,48.39// rodorandhre pravista ekrava ivbhavat / matsy ivbhava ails tr ca maayo 'bhavan //MU_3,48.40// andhakra pravavdhe mapakravopama / kajjalcalasambhro dhuta kalpntarair api //MU_3,48.41// andhakpe nipatit ivsan sakal praj / kalpnta iva saemur vyavahr di prati //MU_3,48.42// vidratho 'tha mrtam astra brahmamaape / dadv astravid reha puamantraviceita //MU_3,48.43// athoditas tamo'mbhodhim arkgastyo gabhastibhi / apibat kam ambhoda aratkla ivmala //MU_3,48.44// andhakrmbaronmukt virejur amal dia / bhpate purata knt iva ramyapayodhar //MU_3,48.45// yayu prakaatm antar akhil vanarjaya / lobhakajjalajlena mukt iva sat dhiya //MU_3,48.46// atha kopkulas sindh rkasstra mahbhayam / kad udraym sa mantroditaartmakam //MU_3,48.47// udagur bhūa digbhyas saruo vanarkas / ptlagajahkrakubdh iva mahrav //MU_3,48.48// kapilordhvajadhmrs sphuaccaacarav / agnayo lelihnograjihv ardrendhan iva //MU_3,48.49// svartavttayo vyomni bhmaakkrakt / agnidhamahdhmavipul iva solmuk //MU_3,48.50// darbiskurkrntamukhapakajadehak / utthit lomanirytaduprajvlaja iva //MU_3,48.51// nigiranta pradhvanto garjantas tarjitay / jaojjvlitaitpujajalads sajal iva //MU_3,48.52// etasminn antare tasmil llntho vidratha / nryastra pradadau duabhtanivraam //MU_3,48.53// udryama evsminn astrarje tu rjaya / rkasn praemus t andhakr ivodaye //MU_3,48.54// pramarkasnkam abhavad bhuvanatrayam / aradva gatmbhoda vyoma nirmalam babhau //MU_3,48.55// atha sindhur mumocstram gneya jvalitmbaram / jajvalu kakubhas tena kalpgnivalit iva //MU_3,48.56// dhmmbudabharacchann babhvus sakal dia / gaganaprotthaptlatimirkulit iva //MU_3,48.57// babhu prajvlitkr giraya käcan iva / praphullanavanrandhracapakaughavan iva //MU_3,48.58// yayur vyomdridikkuj jvljlajalatm / kukumenotsave mtyos samlabdh ivsj //MU_3,48.59// jvalit janatntaikaakinsannabhassp / sahasrktinor veavalit iva sgar //MU_3,48.60// jitv ripu punar asau yath praharate tath / vrua visasarjstra pjayitv vidratha //MU_3,48.61// yayus salilprs tamapr ivbhita / adhastd rdhvato digbhyo dravarp ivdraya //MU_3,48.62// bhg iva aradvyomno drutapt ivmbud / mahrav ivordhvasth kulaailail iva //MU_3,48.63// tamlaugh ivons sacit iva rtraya / kajjalaugh ivoddht lokloka ivottaa //MU_3,48.64// rastalaguhbhog iva vyomadidkava / mahghuraghurrvarahobhitamrtaya //MU_3,48.65// tpgnisantatilat s cacmmbusahati / bhuvanavypin sandhym u keva ymin //MU_3,48.66// tm agnisantati ptv praym sa bhtalam / jalars santata deha nirdravavyaktim yu //MU_3,48.67// evavidhn astramohn viruddhn eva netare / mitho mymayn agre payanty anubhavanti ca //MU_3,48.68// hetibhravahs sindho cakraraks tato 'mbhas / tnva gat prohya ratha csybhavat pluta //MU_3,48.69// etasminn antare sindhur astra sasmra oaam / pattrakara deva dadau ca ararpiam //MU_3,48.70// ammbumay my tena ymeva bhsvat / ye mts te mt eva babhvu oit bhuva //MU_3,48.71// atha mrkharu tulyatpas santpayan praj / jajmbhe jarjarjravanavistrakarkaa //MU_3,48.72// kacatkanakaniyandasundargacchavir dim / sd rjavarastrm ivgopgasagin //MU_3,48.73// tena gharmamay mrchm jagmus tadvirodhina / grūmadvnalottapt mdava pallav iva //MU_3,48.74// vidratho raaddrghatrakrekramnasam / kodaa kualktya parjanystram athdadhe //MU_3,48.75// udagu paktayo 'bdn yminya iva sacit / tamlavipinonasarambhrambhamanthar //MU_3,48.76// vsanvriprea garjanoddmasacar / mihikmanthareakakubmaalakual //MU_3,48.77// vavur valitsr meghìambarabhedina / krakaranhrahrodrs samra //MU_3,48.78// prasphurus trastasauvarasarppasaraopam / vidyuto divi daityastrkakavalan iva //MU_3,48.79// jughrur garjanocchnapratirudghanakandar / dia calitamtagasiharkavanagharghar //MU_3,48.80// mahmusuladhrbhi petur sravaya / kaakrakahin ktntasyeva daya //MU_3,48.81// udabht prathama bëpa uoo 'drinibho bhuva / ptld abhravndn yuddhyevbhravibhram //MU_3,48.82// tato nimeamtrea praemur mgatik / parabodharasprair yath sasravsan //MU_3,48.83// st pakkam akhila bhmaalam asacaram / prita pradhrbhis sindhus sindhum ivmbun //MU_3,48.84// vyavyam astram asjad ghritkakoaram / kalpntanttasapannaraadbhairavabhūaam //MU_3,48.85// vavur aaniniptapiitg dalitailakal kakummukheu / pralayasamayascak bhan ktakauktaakinas samr //MU_3,48.86// llopkhyne astrayuddhavarana nma sarga ekonapacattamas sarga vasiha: vavur valitanhr vikraghanapallav / vyavo dhtavkaugh patanotpanodbha //MU_3,49.1// vikuitavūa vabhrabhittivibhedina / tentibhmavtena vidratharatho 'py atha //MU_3,49.2// uhyamno 'bhavan nady yath jarjarapallava / vidratho 'tha tatyja parvatstra mahstravit //MU_3,49.3// vyompi ghanat yena samdhtum ivodyatam / tena ailstraghtena virarma samraa //MU_3,49.4// ama ca tena ntena prayayau vyun yata / antarikagat vkapaktaya patit bhuvi //MU_3,49.5// nnjananavyhe kknm iva koaya / emu tkraakkrabhkkrokkrak dim //MU_3,49.6// pralp iva vidhvastaprath pavanavrudhm / girn apayan nabhasa patata parapattravat //MU_3,49.7// sindhus sindhur ivotpannn mainkdn itas tata / vajrstram asjad dpta terur vajraghans tata //MU_3,49.8// pibanto 'drn pratigira vahnidhd ivgnaya / te gir pur ca koituvakhaanai //MU_3,49.9// irsi taym su phalnvolbannil / vidratho 'tha vajrstrantyai brahmstram abhyadt //MU_3,49.10// tato brahmstravajrstre sama praamam gate / ymyma picstram atha sindhur acodayat //MU_3,49.11// tenodagu picn paktayo 'nantabhtid / sandhyym iva bhtyeva divasa ymat yayau //MU_3,49.12// pic bhuvana jahrur andhakrabhar iva / bhsmanastambhasads tlottlavilsina //MU_3,49.13// dyamnamahkr muigrhy nakicana / rdhvake kg ca kecic ca marul api //MU_3,49.14// kg maling ca grmy iva nabhacar / sabhy mƬhad ca yatkicanakar khal //MU_3,49.15// dn bahvina krr dn grmyajan iva / tarukardamarathyntanyagehagh cal //MU_3,49.16// lelihn pretarp kg vapac iva / jaghus te tad matt hataiam arer balam //MU_3,49.17// sannasainiks tatra vitrastakubdhacetan / tyaktyudhatanutrs trastaprs skhaladgam //MU_3,49.18// netrair agair mukhai pdair vikrabhayakria / tyaktakaupnavasan nirnagn hasanottar //MU_3,49.19// vih mtra ca kurvantas sthiram rabdhanartan / picarjo rjnam atha yvadvidratham //MU_3,49.20// samkrmati tvat sa my t bubudhe budha / picasagrmakar my vetti sa bhmipa //MU_3,49.21// tay picasainya tat parasainye nyayojayat / tatas svasainiks svasth parayodh picina //MU_3,49.22// tasytha rpikstra tad dadau cnyad asau ru / udagur bhtald vyomno rpiks stabdhamrdhaj //MU_3,49.23// nirnagn vikarlkyo lambaroipayodhar / udbhinnayauvan vddh pvargyo 'tha jarjar //MU_3,49.24// svarprpajaghan durnyavikasadbhag / narapadmairohast rudhirruagtrak //MU_3,49.25// ardhacarvitamssksravatskvktallan / nnnngavalannanonnamanasannam //MU_3,49.26// sirlabhujavaktrorukucaprvakargik / tìktrbhakaavd anukntrarajjava //MU_3,49.27// vakkolkavadan nimnavaktrahandar / jaghus t pics tn durbaln duin iva //MU_3,49.28// picarpiksainya tadsd ekat gatam / nirnagna nartanottnavadangavilocanam //MU_3,49.29// parasparkrntikara bhūaya ca parasparam / niksitamahjihva nnmukhavikradam //MU_3,49.30// avabhrìhyam anyo'nya hriyamaavgakam / rudhirmbhasi majjat tadunmajjac ca lasattanu //MU_3,49.31// lambodara lambabhuja lambakarohansikam / raktamsavaspakev anyo'nya vellantma tat //MU_3,49.32// mandaroddhtadugdhbdhilasatkalakalkulam / yathaiva mysacras tena tasya kta puna //MU_3,49.33// tenpi tasyu tath kto buddhvu lghavam / vetlstra tato datta tenottasthu avavraj //MU_3,49.34// amrdhnas samrdhno vetlveavalgit / tata picavetlarpikaughakabandhavat //MU_3,49.35// udbabhva bala bhmam rvnigaraakamam / athetaro 'pi bhplo my sacrya cparm //MU_3,49.36// rkasstra sasarju trailokykramaonmukham / udagu parvatkrs sarvatas sthlarkas //MU_3,49.37// deham ritya nikrnt ptln narak iva / athbht tad bala bhma sasursurabhtidam //MU_3,49.38// garjadrakomahmbhodavdyantyatkabandhakam / rpikdrikrpa picasthnasusthiti //MU_3,49.39// ttakvaitavaìhya ira padmotkarkulam / lolntramlvalita rudhirmbusamukitam //MU_3,49.40// vetlatlasollsa lasaddhma picakam / medomsavasdyìhya rudhirsavasundaram / kbavetlakumbhayakatavasakaam //MU_3,49.41// kumbhakottavadaapdakubdhsgutkiptataragasiktai / sandhybhradhrotkarakoikntair bhtair asksrotasi dattasetu //MU_3,49.42// llopkhyne dvitystrayuddha nma sarga pacas sarga vasiha: tasmis tad vartamne ghore samrambhavibhrame / sarvrisainyanrtham ekas svabalantaye //MU_3,50.1// sasmra smtimn antar anantodradhairyabht / astram astrevara rmad vaiava akaropamam //MU_3,50.2// atha yo 'sau aras tena vaiavstrbhimantrita / muktas tasya phalaprntd ulmuknva niryayu //MU_3,50.3// paktayas sphracakr atrkktadikta / gadnm abhiyntn atavaktmbar //MU_3,50.4// vajrm urudhr aracchgktmbar / paisn ca pan travkktmbar //MU_3,50.5// atha rj dvityo 'pi vaiavstraprantaye / dadau vaiavam evstra astranihvaprakam //MU_3,50.6// tato 'pi niryayur nadyo hetn hatahetaya / araaktigadprsapaisdipayoray //MU_3,50.7// astrstrasarit ts vyomni yuddham avartata / rodorandhrakayakara kulaailendradraam //MU_3,50.8// aratitalrikhagkuitapaisam / suprsaprahataprsa latitaaktikam //MU_3,50.9// armburimathanamattamudgaramandaram / gadvadalanodyuktadurvrdrinibhani //MU_3,50.10// ivipraamanabhramatkuntendumaalam / prsagrasanasarabdhaprodyacchakuktntakam //MU_3,50.11// cakrrdhacaitoccdrivajravijvaraparvatam / akuakitatkrakilailtalam //MU_3,50.12// bhusubhaitoddaabhiiploumaalam / paralakarnekaparalkalaghitam //MU_3,50.13// vahatkacakrakacavacchinnacacuracmaram / sphuaccaacasphoatruyattripathagrayam //MU_3,50.14// hetyaricrasabhramahbhramavitnakam / anyo'nyaastrasaghaabhramajjvlollasattait //MU_3,50.15// abdasphuradvirica ghtabhagnakulcalam / dhrnikttaastraugham astrayor yudhyamnayo //MU_3,50.16// sadastravraenaiva yta klo baltmana / svaya kiyadbala iti sindhau tihati helay //MU_3,50.17// vidratho 'stram gneya tatyjaniabdavat / jvlaym sa sa ratha sindho kakam ivrasam //MU_3,50.18// etasminn antare vyomni hetinirvivarodare / sa sannha iva prvpayodapainva v //MU_3,50.19// astrarjekaa ktv yuddha paramadrua / anyo'nya amam ytau savryau subhav iva //MU_3,50.20// etasminn antare 'strgn ratha ktvu bhasmast / prpa dagdhv vana sindhu mgendram iva kandart //MU_3,50.21// sindhur abhyato 'gnyastra vrustrea tayan / ratha tyaktvvani prpya khagakheakavn abht //MU_3,50.22// akor nimeamtrea rathvn ripo khurn / lulva karavlena mlnva lghavt //MU_3,50.23// vidratho 'pi viratho babhva kheaksimn / samyudhau samotshau ceratur maalnvitau //MU_3,50.24// khagau krakacat ytau mitha praharatos tayo / dantamleyam asyeva calecarcayata praj //MU_3,50.25// aktim dya cikepa khaga tyaktv vidratha / sindhv udghargharrva mahotpta ivanim //MU_3,50.26// avicchinna samynt patit ssya vakasi / apriyasya yath bhartur anicchant svakmin //MU_3,50.27// tena aktiprahrea nsau maraam ptavn / kevala rudhirasroto ngo jalam ivtyajat //MU_3,50.28// taddeall ta dv bhagna tama ivendun / saviks ghannand prvallm uvca ha //MU_3,50.29// devi paya nsihena hato bhartyam vayo / aktikoinakhair daityas sindhur uddhurakandhara //MU_3,50.30// sarastalasthangendravarahktavrivat / diyorasy asya niryti rakta uluulravai //MU_3,50.31// h kaa ratham nta sindhur rohum udyata / sauvara mairava ӭga pukarvartako yath //MU_3,50.32// paya devi ratho 'sysau mudgarevacrita / bhramatparvataptena sauvara nagara yath //MU_3,50.33// pravtto ratham ntam rohu patir ea me / kaa vajram ivendrea musula sindhuneritam //MU_3,50.34// vacayitv vilsena ratham ruhya lghavt / paya bhart madyo 'sau caksti nitar rae //MU_3,50.35// h dhik kaam asau sindhur ryaputraratha balt / hari vabhram ivarƬha plavenontar iva drumam //MU_3,50.36// khagenrohato 'sysacchinno bhart vilokaya / padmargagirir dyotam iva mucati oitam //MU_3,50.37// h h dhik kaam etena sindhun khagadhray / jaghayor me pati chinna krakaceneva pdapa //MU_3,50.38// h h hatsmi dagdhsmi mtsmy apahatsmi ca / mle iva lne me patyur dve api jnun //MU_3,50.39// ity uktv s tadlokya bhartbhvabhaytur / lat parauktteva mrchit patit bhuvi //MU_3,50.40// vidratho 'pi nirjnu praharann eva vidvii / papta syandane 'py u chinnamla iva druma //MU_3,50.41// patann evaia stena rathenaivpavhita / yad tadhati tasya kahe 'dt sindhur uddhata //MU_3,50.42// ardhavicchinnakaho 'sv anuyto 'tha sindhun / syandanenviat sadma padmam evendir yath //MU_3,50.43// sarasvatprabhvìhya tat praveum asau gham / nakan maako matto mahjvlntara yath //MU_3,50.44// khagvakttagalagartagalatsavtaraktacchacchuritavastratanutragtram / tatyja ta bhagavatm abhito ghntas sta praviya mtitalpatale gatrim //MU_3,50.45// llopkhyne vidrathamaraa nma sarga ekapacattamas sarga vasiha: hato rj hato rj pratirjena sayuge / iti abde samudbhte rëram sd bhaykulam //MU_3,51.1// bhopaskarabhrìhyavidravatsakalaprajam / skrandrtakalatrìhyadravanngara durgamam //MU_3,51.2// palyamnaskrandamrghtavadhgaam / anyo'nyaluhanavyagralokalagnamahhavam //MU_3,51.3// pararërajannkatavollsanravam / niradhihitamtagahayacrapatajjanam //MU_3,51.4// kavapanonakootthravaghargharam / luhitsakhyakaueyaprvtribhaodbhaam //MU_3,51.5// kurikotpitrdrntramtarjaghganam / rjntapuravirntacalavapacotkaram //MU_3,51.6// ghpahtabhojynnabhojanonmukhapmaram / sahemabhracauraughapdhatarudacchiu //MU_3,51.7// aprvatarukrntakentapurikganam / caurahastacyutnargharatnadanturamrgadik //MU_3,51.8// hayebharathasaghaavyagrasmantamaalam / abhiekodyamdeaparamantripurassaram //MU_3,51.9// rjadhnvinirmasnusthasthapatvaram / kpavtyanavabhranipatadrjavallabham //MU_3,51.10// jayaabdaatodghoasindhurjanyanirbharam / asakhyanijarjaughavtasindhuktasthitim //MU_3,51.11// grmntarasamkrntavidravadrjavallabham / maalntarasajtanagaragrmaluhanam //MU_3,51.12// anantacauryamaukharyaruddhamrgagamgamam / mahnubhvavaidhuryasanhradintapam //MU_3,51.13// mtabandhujankrandair rutatryaravair api / hayebharathaabdai ca piagrhyaghanadhvani //MU_3,51.14// sindhudevo jayaty ekacchattrabhmaaldhipa / ity anantaram remur bherya pratipura tad //MU_3,51.15// rjadhn vivetha sindhur uddhatakandhara / prajs srau yugasynte manur jagad ivpara //MU_3,51.16// pravtt daadigbhyo 'tha praveu saindhava puram / nar karihaygrai ratnapr ivmbhudhim //MU_3,51.17// nibandhanni cihnni sanni di prati / kaa niveaym sur maala prati mantria //MU_3,51.18// udabhd acireaiva dee dee pure pure / jvite marae mne niyamo yamato yath //MU_3,51.19// atha emur nimeea deopaplavavibhram / prantotptapavan padrthvttayo yath //MU_3,51.20// saumyatm jagmu deo daadiganvita / kroda kubhitvarto drg ivodvttamandara //MU_3,51.21// vavur alakacayn vilolayanto mukhakamallimukhni saindhavnm / jalalavavalankuls samr aivagu iva sarvata kaena //MU_3,51.22// llopkhyne sindhurjya nma sarga dvipacattamas sarga vasiha: etasminn antare ll samuvca sarasvatm / vsvaeam lokya prva bhartram agragam //MU_3,52.1// pravtto deham utsrau madbhartyam ihmbike / sthit ca mtakalpeya ll nisspandagtrik //MU_3,52.2// dehennena gantavyam anay vrabhryay / yatrvbhy ca tat sthna katha gantavyam ambike //MU_3,52.3// japti: evarpamahrambhe sagrme rërasambhrame / sapanne 'pi sthite 'py uccair vicitrrambhamanthare //MU_3,52.4// na kicid api sapanna rëra na ca mahtalam / na sthita kvacanpy eva svapntmakam ida yata //MU_3,52.5// tasya tvanmaapasynta avasya nikambare / ittha bhrëram bhti bhartjvasya te 'naghe //MU_3,52.6// antapuragha te tad ida rërnvitodaram / vasihavipragehe 'nta avagehe jagat sthitam //MU_3,52.7// evam ea mahrambho jagattrayamayo bhrama / tvay maynaynena sayuktas sravvani //MU_3,52.8// girigrmakagehe 'ntar madhye gaganakoake / khtmvakacati vyakto na kacaty eva v kvacit //MU_3,52.9// evam rambhaghanayor api maapayos tayo / udare nyam kam evsti na jagadbhrama //MU_3,52.10// bhramadraur abhve hi kd bhramat bhrame / nsty eva bhramasatt tu yad asti tad aja padam //MU_3,52.11// bhrame dyam asat tasya draur dra­da kuta / dra­dyakrambhvd atra yat sahaja hi tat //MU_3,52.12// tat pada parama viddhi notpdavivarjitam / svaka kacati cbhta ntam dyam anmayam //MU_3,52.13// kila maapagehntas svasvabhvodittmani / viharanti jans tatra svaghe savyavasthay //MU_3,52.14// na jagat tatra no sarga kacit tair anubhyate / tenha jagad kam ajam ity eva vacmi te //MU_3,52.15// sarva nytmavijna mervdigirijlakam / neda kuyamaya kicid yath svapne mahpuram //MU_3,52.16// dee prdeamtre 'pi girijlamayny api / vajrasri khny eva sambhavanty auke 'uke //MU_3,52.17// kadalpallavpŬasanniveena bhria / trijagac cidav antar asti svapnapura yath //MU_3,52.18// tasypy antar vibhgena kramd ekaikao jagat / te yasmi jagaty eva padmo rj avas sthita //MU_3,52.19// ll tava sapatn ta prpt prvatara ubhe / yadaiva mrchm yt lleya puratas tava / tadaiva bhartu padmasya avasya nikae sthit //MU_3,52.20// ll: katham e gat devi sampann tatra dehin / katha katha v tatpatnbhvam ptavat sthit //MU_3,52.21// te vsy vada ki rpa payanty atha vadanti kim / tadgehavaravstavys samseneti me vada //MU_3,52.22// dev: ӭu sarva samsena yathda vadmi te / lle llsvavttntam antada dyadurdm //MU_3,52.23// padma eva sa bhartaia bhrnti tvat tatm imm / ittha jaganmay svasminn eva sadmani payati //MU_3,52.24// bhrntiyuddham ida yuddham ime bhrntijan jan / bhrntyaivstha maraam ea caiva bhramtmaka //MU_3,52.25// bhramakramenenaiva llsya dayit sthit / tva cai ca varrohe svapnamtr vargane //MU_3,52.26// tath bhavatyor bhartaia tathaivham api svayam / jagacchobhaiva sasre dyase tad ihocyate //MU_3,52.27// etad eva parijta dyaabdrtham ujjhati / evam e tvam eva ca sampannaivam asau npa //MU_3,52.28// aha ctmani satyatvagats sarvataytmana / ime vayam ihnyo'nya sampanns svodit iva //MU_3,52.29// ittha sarvtmakatay mahcidghanasasthite / evam e sthit rj hrihsavilsin //MU_3,52.30// llvilolanayan navayauvanalin / pealcramadhur madhurodrabhëi //MU_3,52.31// kokilasvarasak madamanmathamanthar / asitotpalapattrk vttapnpayodhar //MU_3,52.32// kntakäcanagaurg pakvabimbaphaldhar / tvatsakalptmakasyai yath bhartur manakal //MU_3,52.33// tad tvatsadkr sthitai ciccamatktau / tvadbhartmarae kipra samanantaram eva hi //MU_3,52.34// tvadbhartai puro d tvatsakalptmanun / yaddhibhautika bhva ceto 'nubhavati svayam //MU_3,52.35// vetty asanmayam evta tivhikakalpanam / yaddhibhautika bhva vetty eta tu na sanmayam //MU_3,52.36// tivhikasakalpas tad so 'nyasya jyate / ato maraasavitty punarjanmamaye bhrame //MU_3,52.37// tva hi saviditnena tvayvagata ea sa / ittha tv davn ea da caia tvayeti ca //MU_3,52.38// tvam asytmani sapann sarvagatvc cidtmana / brahma sarvagata yasmd yath yatra yadoditam //MU_3,52.39// bhavaty u tath tatra tat svaaktyaiva payati / sarvatra sarvaaktitvd yatra y aktim unnayan //MU_3,52.40// ste tatra tath bhti tvrasavegahetuta / mtimohakaenaiva tad etau dampat sthitau //MU_3,52.41// tadaivbhym ida buddha pratibhsavad dhdi / vayo pitarv etv ime caivpi mtarau //MU_3,52.42// deha ea dhana ceda karmeda prvam dam / v vivhitv evam eva nmaikat gatau //MU_3,52.43// etayo cpi janat yt tatraiva satyatm / tathaivtrsti dnta pratyakas svapnavedanam //MU_3,52.44// ity evabhvay lle llayham athrcit / mha sy vidhavety eva varo datto maypy asau //MU_3,52.45// ity arthva mt prvam eeha khalu blik / bhavat cetannm aha cetanadharmi //MU_3,52.46// kuladev sad pjypy ata etat karomy aham / athsy jvako deht pramrutarpadht //MU_3,52.47// manas valita prpto mukhgra tyaktadehaka / tato maraamrchnte ghe 'sminn eva caitay / buddho bhvita kro do jvtman tata //MU_3,52.48// sampannai harianayan pracandrnanarr mnonnaddh dayitavalit kntam bhoktukm / prvasmty sarabhasamukh sayatntassvabhv svapnastheva praktavibhav padminvoditeva //MU_3,52.49// llopkhyne maraasamanantara dehapratibhvana nma sarga tripacattamas sarga vasisha: atha labdhavar dehennenaiva mahpatim / pati prptu praymy e nabhomrgea viapam //MU_3,53.1// iti sacintya snandam uddmamakaradhvaj / pupluve pealkr pakiva nabhastale //MU_3,53.2// kumr tatra s prpa japtyaiva prahit hitm / svasakalpamahdart purato nirgatm iva //MU_3,53.3// kumr: duhitsmi sakhi japte svgata te 'stu sundari / pratkam tvm eva sthitsmha nabhapathe //MU_3,53.4// ll: devi bhartsampa m naya nrajalocane / mahat darana yasmn na kadcana niphalam //MU_3,53.5// vasiha: ehi tatraiva gacchva ity uktv s kumrik / puras tasys sthit vyomni mrgadaranatatpar //MU_3,53.6// tatas tadanuyt s prpa koaram ambaram / nirmala karavlga yath lakaalekhik //MU_3,53.7// meghamrgam athollaghya vtaskandhntarotthit / sryamrgd atigat trmrgamahm it //MU_3,53.8// vyvindrasurasiddhn lokn ullaghya lghavt / brahmaviumahen prpa brahmakarparam //MU_3,53.9// himaaitya yathntasstha kumbhabhitter bahir bhavet / tath sakalpasiddh s brahmn nirgat bahi //MU_3,53.10// svacittamtradehai svasakalpaprabhvajam / antare vnubhavati kilaiva nma vibhramam //MU_3,53.11// tato brahmaprasthä jaldyvaran nava / samullaghya pura prpa mahcidgaganntaram //MU_3,53.12// adapraparyantam ativegena dhvat / sarvato garuenpi kalpakoiatair api //MU_3,53.13// tatra brahmalaki santy asakhyni bhria / anyo'nya tny adni phalnva mahvane //MU_3,53.14// tatraikasmin purassasthe vitatvaranvite / vedhayitv viventar vadana krimiko yath //MU_3,53.15// punar brahmendravivdi lokn ullaghya bhsurn / s mahmaala rmat prpa trpathd adha //MU_3,53.16// tatra tan maala prpya tatpura ta ca maapam / praviya pupaguptasya avasya nikae sthit //MU_3,53.17// etasminn antare stra na dadara kumrikm / mym iva parijt kvpi yt varnan //MU_3,53.18// mukham lokya s tasya svabhartu avarpina / ida buddhavat satya pratibhvaatas svata //MU_3,53.19// aya sa bhart sagrme nihato mama sindhun / vralokn imn prpya kaa ete yathsukham //MU_3,53.20// aha devy prasdena saarrainam dam / iha prptavat dhany madany nsti kcana //MU_3,53.21// iti sacintya s haste ghtv crucmaram / vjaym sa cndrea ta dyaur vvanimaalam //MU_3,53.22// ll: te bhtys t ca v dsyas sa rj v prabuddhavn / vakyanti vadat devi ki kayeva katha dhiy //MU_3,53.23// dev: sa rj s ca te bhtys sarva eva parasparam / cidkaikatyogd vayo ca prabhvata //MU_3,53.24// mahcitpratibhs ca mahniyatinicayt / anyo'nyam eva vetsyanti mithas sampratibimbitam //MU_3,53.25// iya me sahaj bhry mameya sahaj sakh / mameya sahaj rj bhtyo 'ya sahajo mama //MU_3,53.26// kevala tvam aha s ca yathvttam akhaitam / jsyma mahadcarya na tu kacid aptara //MU_3,53.27// ll: amunaiva arrea kimartha ngat patim / e vare 'pi saprpte ll lalitavdini //MU_3,53.28// dev: aprabuddhadhiyas siddhalokn puyavaoditn / na samarths svadehena prptu chy ivtapn //MU_3,53.29// disarge hi niyatis sthpiteti prabodhibhi / yath satyam alkena na milaty eva kicana //MU_3,53.30// yvad vetlasakalpo blasya kila vidyate / nirvetladhiyas tvad udayas tasya ka katham //MU_3,53.31// avivekajvaroatva vidyate yvad tmani / tvad vivekatuaitya kuta udety alam //MU_3,53.32// aha pthvydideha khegatir nsti mamottam / iti nicayavn yo 'nta katha syt so 'nyanicaya //MU_3,53.33// ato jnavivekena puyentha varea v / puyadehe na gacchanti para lokam anena no //MU_3,53.34// ukapara kilgre patad evu dahyate / aya devamay deha prpta eva viryate //MU_3,53.35// etvad eva bhavati varalbhavijmbhitai / yath savit sa evha tath smta iti sthiti //MU_3,53.36// yas sarpapratyayo rajjv sa katha sarpakryakt / tmany eva hi yo nsti tasya k kryakrit //MU_3,53.37// yat tv etan mta ity eva mithy samanubhyate / prgabhysasya puasya nmaitat pravijmbhitam //MU_3,53.38// svnubhte jagajjle sugame sastibhrama / nnyasakalpite nma sargdyabhysa da //MU_3,53.39// antar anubhyamns sastayo bhyabhtajlnm / aviditavedyadm atidre pusm ivaindava bimbam //MU_3,53.40// llopkhyne sastivicropadeo nma sarga catupacattamas sarga dev: tasmd ye vedyavettro ye v dharma para rit / tivhikadehatva prpnuvanty eva netare //MU_3,54.1// dhibhautikadehatva mithy bhramamaytmakam / katham anye sthiti ytu cchys te katham tape //MU_3,54.2// ll viditavedy no parama dharmam rit / kevala tena s bhartkalpita nagara gat //MU_3,54.3// ll: evam e prayt tu bhart paya mammbike / pravtta prasantyge kartavyam kim ihdhun //MU_3,54.4// bhvbhveu bhvn katha niyatir gat / katha bhyo 'py aniyatir mtijanmdicit //MU_3,54.5// katha svabhvasasiddhi katha satt padrthag / katham agnydiƫatva pthvydau sthirat katham //MU_3,54.6// himdiu katha aitya k satt klakhdiu / bhvbhvagrahotsargas sthlaskmada katham //MU_3,54.7// katham atyantam ucchrya tagulmkurdikam / vastunyty anae 'pi sthite svocchryakrae //MU_3,54.8// dev: mahpralayasapattau sargsthstamaye sati / anantkam nta sad brahmaivvatihate //MU_3,54.9// taccidrpatay tejakao 'ham iti cetati / svapne savid yath hi tvam kagamandi v //MU_3,54.10// tejakao sausthlatvam tmantmani vindati / asatyam eva satybha brahma tad ida smtam //MU_3,54.11// tatrntar brahma tad vetti brahmham ayam ity atha / manorjya sa kurute khtmaiva tad ida jagat //MU_3,54.12// tasmin prathamatas sarge y yath yatra savida / kathits ts tath tatra sthit adypi nical //MU_3,54.13// yad yath sphurita cittva tat tathnyatma cid bhavet / svayam evniyamitas tatas syn neha kicana //MU_3,54.14// na ca nma nakicittva yujyate citsvarpia / tyaktv samastasasthna hi satihatu vai katham //MU_3,54.15// sargdau svayam evnta cid yath kacittmani / himgnyditaydypi s tathste svasattay //MU_3,54.16// tasmt svasattsantygas sata kartu na yujyate / yad ciddes teneya niyatir na vinayati //MU_3,54.17// yad yath kacita yatra vyomarpy api prthivam / sargdau tasya calitum adya yvan na yujyate //MU_3,54.18// y yath cit prakacit pratipakavida vin / na s tata pracalati vedanbhysatas svayam //MU_3,54.19// jagaddv anutpanna yac cedam anubhyate / tat savidvyomakacana svapnastrsurata yath //MU_3,54.20// asatyam eva satybha pratibhnam iti sthitam / iti svabhvasavittir ittha bhtnubhtaya //MU_3,54.21// sargdau y yath rƬh savitkacanasantati / sdypi clitnyena sthit niyatir dyate //MU_3,54.22// ghtavyomatsavic cidvyoma vyomat gatam / ghtaklatsavic cinnabha klat gatam //MU_3,54.23// ghtajalasavid cidvyoma vri vyavasthitam / svapne tath hi purua payaty tmani vritm //MU_3,54.24// svamarutsavid bhti bhavaty e yathsthit / ciccamatkracturyam asad etat samhate //MU_3,54.25// khatva maruttvam urvtvam aptvam agnitvam apy asat / vetty antas svapnasakalpadhynev iva citis svayam //MU_3,54.26// maranantara karmaphalnubhavanakramam / sarvakarmehantyartha ruta reyaskara ӭu //MU_3,54.27// rƬhdisarge niyatir yaikadvitricaturmit / puydiv yua pus tasytha niyati ӭu //MU_3,54.28// deaklakriydravyauddhyauddh svakarmam / natve cdhikatve ca n kraam yua //MU_3,54.29// svakarmadharme hrasati hrasaty yur nm iha / vddhe vddhim upyti samam eva bhavet same //MU_3,54.30// blamtyupradair blo yuv yauvanamtyudai / vddhamtyupradair vddha karmabhir mtim cchati //MU_3,54.31// yo yath stram rabdha svadharmam anutihati / bhjana bhavati rmn sa yathstram yua //MU_3,54.32// eva karmnusrea jantur anty dam ita / bhavaty astagatavaco dmarmacchedivedana //MU_3,54.33// ll: maraa me samsena kathayendusamnane / ki sukha maraa ki v dukha mtv ca ki bhavet //MU_3,54.34// dev: trividh purus santi dehasynte mumrava / mrkho 'tha dhrabhys yuktimn puruas tath //MU_3,54.35// abhyasya dhra ce deha tyaktv yathsukham / prayti dhrabhys yuktiyuktas tathaiva ca //MU_3,54.36// dhra yasya nbhysa prpt naiva sa muktibhk / mrkhas svamtikle 'sau dukham ety avaaya //MU_3,54.37// vsanveavaivaya bhvayan viayaya / dnat paramm eti parilnam ivmbujam //MU_3,54.38// astrasasktamatir asajjanaparyaa / mtv anubhavaty antar dham agnv iva cyuta //MU_3,54.39// yad ghargharakahatva vairpya divarajam / gacchaty ea vintm tad bhavati dnadh //MU_3,54.40// paramaymalloko divbhyuditartrika / bhramaddimaalbhogo ghanamecakitmbara //MU_3,54.41// marmavyathvidhurita prabhramadvkamaala / kbhtavasudho vasudhbhtakhntara //MU_3,54.42// parivttakakupcakra uhyamna ivrave / nyamna ivke ghananidronmukhaya //MU_3,54.43// andhakpam ivpanna ilntar iva yojita / svaya jabhavajjihvo vikartita ivaye //MU_3,54.44// patatva nabhomrgd ghuvarta ivrpita / rathadruta ivrƬho himavadgalanonmukha //MU_3,54.45// jyotkurvann iva sasra vahnimadhya spann iva / bhramita kepaeeva vtayantra iva sthita //MU_3,54.46// bhramito v bhrama iva ko raanayeva v / bhramann iva jalvarte astrayantra ivrpita //MU_3,54.47// prohyamnas tam iva mahaty aravamrute / droho vriprea nipatann iva vìave //MU_3,54.48// anantagagane vabhre cakrvarte patann iva / adridyrvviparysadam anubhavan sthita //MU_3,54.49// patann ivnavarata protpatann iva vbhita / ghtkrkaranodbhrnta prasarvendriyavraja //MU_3,54.50// kramc chymalat ynti tasya sarvrthasavida / yathstagacchanti ravau mandlokatay dia //MU_3,54.51// prvpara na jnti smtis tnavam gat / yath pctyasandhynte na dir digaake //MU_3,54.52// manakalpanasmarthya jahty asya vimohita / avivekena tensau mahmohe nimajjati //MU_3,54.53// yadeanmoham datte ndatte pavanas tad / na tv datte yath prn moham yty ala tad //MU_3,54.54// anyo'nya puat ytair moht savedanabhramai / jantu pëatm eti sthitam ity disargata //MU_3,54.55// ll: vyath vimoha mrch ca bhrama vydhim acetanam / kim artham ayam yti deho khagavn api //MU_3,54.56// dev: eva savidita karma sargdau spandana vida / yady asmin samaye dukha klenaitvatedam //MU_3,54.57// syt kacaty eva viapagucchavat tat svabhvajam / vetti cittvavijmbhottha nnyad atrsti kraam //MU_3,54.58// yad vyathvan nìyas svasakocaviksane / tyajanti maruto deht pariynti nij sthitim //MU_3,54.59// pravi na vinirynti niryt pravianti no / yad vt vinìitvt tadspandn mtir bhavet //MU_3,54.60// na viaty eva v naiva niryti pavano yad / arrn nìivaidhurye mta ity ucyate tad //MU_3,54.61// gantavya may na klenaitvateti y / prva savidit savid yti taccodit mtim //MU_3,54.62// dena mayehettha bhvyam ity disargaj / savid bjakalna na kadcana gacchati //MU_3,54.63// savido vedana nma svabhvo 'vyatirekavn / tasmt svabhvasavitter nnyan maraajanman //MU_3,54.64// kvacid vartavad daussthya kvacin nady jala yath / kvacit saumya kvacij jvadharmda cetana tath //MU_3,54.65// yath laty parvi drghy madhyamadhyata / tath cetanasatty janmni marani ca //MU_3,54.66// na jyate na mriyate cetana purua kvacit / svapnasambhramavad bhrntam etat payati kevalam //MU_3,54.67// purua cetanmtra sa kad kveva nayati / cetanavyatirikta ca vadnyat ki pumn bhavet //MU_3,54.68// kvdya yvan mta brhi cetana kasya ki katham / mriyante dehalaki cetana sthitam akayam //MU_3,54.69// amariyat tu cec cittvam ekasminn eva tanmte / abhaviyan sarva eva mt ekamtv iha //MU_3,54.70// vsanmtravaicitrya yaj jvo 'nubhavet svayam / tasyaiva janmamarae nman parikalpite //MU_3,54.71// eva na kicin mriyate jyate na ca kacana / vsanvartagarteu jvo luhati kevalam //MU_3,54.72// atyantsambhavd eva dyasysau ca vsan / nsty eveti vicrea dhajne vinayati //MU_3,54.73// anuditam udita jagatprabandha bhavabhayato vyasanair vilokya samyak / alam anuditavsano hi jvo bhavati vimukta itha satyam astu //MU_3,54.74// llopkhyne maraavicro nma sarga pacapacattamas sarga ll: yathaia jantur mriyate jyate ca yath puna / tan me kathaya devei punar bodhavivddhaye //MU_3,55.1// dev: nìpravhe vidhure yad vtavisasthatm / jantu prpnoti hi tad myatvsya cetanam //MU_3,55.2// uddha hi cetana nitya nodeti na ca myati / sthvare jagame vyomni aile 'gnau pavane sthitam //MU_3,55.3// kevala vtasarodhd yad spanda pramyati / mta ity ucyate dehas tad sa jaanmaka //MU_3,55.4// tasmin dehe avbhte vte khnilat gate / cetana vsanyukta khtma tatraiva tihati //MU_3,55.5// jva ity ucyate tasya nmor vsanvata / tatraivste sa ca avgre gaganake tath //MU_3,55.6// tato 'sau pretaabdena procyate vyavahribhi / cetano vsanmiras smodnilavat sthita //MU_3,55.7// ida sarva parityajya yadste daranntare / sa svapna iva sakalpa iva nnktis tad //MU_3,55.8// tasminn eva pradee 'nta prvavat smtibhg bhavet / tadaiva mtimrchnte payaty anyac charrakam //MU_3,55.9// tmany asthighapuam anyasya vyoma kevalam / dhre bhtale srkam kajanavsanam //MU_3,55.10// bhavanti yadvidh prets te bhedam ima ӭu / smnyappino madhyappinas sthlappina //MU_3,55.11// smnyadharm madhyasthadharm cottamadharmavn / ete kasyacid bhedo dvau trayo 'py atha kasyacit //MU_3,55.12// kacin mahptakavn vatsarn mtimrchanm / vimƬho 'nubhavaty anta pëahdayopamm //MU_3,55.13// tata klena sambuddho vsanjaharoditam / anubhya cira kla vsandukham akatam //MU_3,55.14// bhuktv yoniatny uccair dukhd dukhntara gata / kadcid imam yti sasrasvapnavibhramam //MU_3,55.15// atha v mtimohnte ja dukhaatkul / kad vkditm eva htsthm anubhavanti te //MU_3,55.16// svavsannurpi dukhni narake puna / anubhytha yonūu jyante bhtale cirt //MU_3,55.17// atha madhyamappo yo mtimohd anantaram / sa iljahara jìya kacit kla prapayati //MU_3,55.18// tata prabudhya klena kenacid v tathaiva v / tiryagdikramair bhuktv yons sasram eyati //MU_3,55.19// mta evnubhavati kacit smnyaptak / svavsannusrea deha sampannam akatam //MU_3,55.20// sakalpa iva sakalpa iva vetti sa tdam / tasminn eva kae tasya smtir ittham udety api //MU_3,55.21// ye tttamamahpuyamtimohd anantaram / svarga vidydharapura smtysv anubhavanti te //MU_3,55.22// tato 'nyakarmasada bhuktvnyatra nija phalam / jyante mnue loke sarke sajjanspade //MU_3,55.23// ye 'tha madhyamadharmo mtimohd anantaram / ta ihottra kurvantas sthita payanti dehakam //MU_3,55.24// ye 'tha smnyadharmo mtimohd anantaram / te vyomavyuvalit praynty oadhipallavn //MU_3,55.25// tatra cruphala bhtv praviya hdaya nm / tatas tm adhitihanti garbhe jtikramodite //MU_3,55.26// svavsannusrea pret et vyavasthiti / mrchnte 'nubhavanty anta krameaivkramea ca //MU_3,55.27// dau mt vayam iti budhyante tadanukramt / bandhupididnena protpann iti vedina //MU_3,55.28// tato yamabha ete klapnvits tath / nyamno vrajmy ebhi kad yamapura tv iti //MU_3,55.29// udynni vimnni obhanni puna puna / svakarmabhir upttni puynty eva puyavn //MU_3,55.30// imni kaakavabhraastrapattravanni ca / svakarmaduktotthni saprptnti ppavn //MU_3,55.31// iya me saumyasapt dharai tadval / snigdhacchysavpk purassastheti madhyama //MU_3,55.32// aya prpto yamapuram ayam ea sa bhtapa / aya karmavicro me kta ity anubhtimn //MU_3,55.33// iti pratyekam abhyeti pthus sasraaaka / yathsasthitanieapadrthcrabhsura //MU_3,55.34// ka eva ninye nytmaiva vibhodhavn / deaklakriydairghyabhsuro 'pi na kicana //MU_3,55.35// ito 'yam aham dias svakarmaphalabhojane / gacchmy u ubha svargam ito narakam eva v //MU_3,55.36// aya svargo may bhukto bhukto 'ya narako 'thav / ims t yonayo tyakt jye 'ha sastau puna //MU_3,55.37// aya lir aha jta kramt phalam iha sthitam / ity udarkaprabodhena buddhyamno bhaviyati //MU_3,55.38// sasuptavsanas tv eva bjat yty asau nare / tadbja yonigalita garbho bhavati mtari //MU_3,55.39// sa garbho jyate loke prvakarmnusrata / bhavyo bhavaty abhavyo v blako lalitkti //MU_3,55.40// tato 'nubhavatda hi yauvana madanonmukham / tato jar padmamukhe himanim iva cyutm //MU_3,55.41// tato 'pi vydhimaraa punar maraamrchanam / punas svapnavad yta piair dehaparigraham //MU_3,55.42// ymya yti punar loka punar ena bhramakramam / bhyo bhyo 'nubhavati vyomny eva vyomarpavn //MU_3,55.43// ll: disarge yath devi bhrama eva pravartate / tath kathaya me bhya prasdd bodhavddhaye //MU_3,55.44// dev: paramrthaghana ail paramrthaghana drum / paramrthaghana pthv paramrthaghana nabha //MU_3,55.45// sarvtmakatvt sa yato yathodeti cidvara / paramkauddhtm tath tatra bhavaty alam //MU_3,55.46// sargdau svapnapuruanyyendiprajpati / yath sphuratprakacitas tathdypi sthit sthiti //MU_3,55.47// prathamo 'sau praticchanda padrthn hi bimbakam / pratibimbitam etasmd yat tad adypi sasthitam //MU_3,55.48// yan nma suira sthna dehn tadgato 'nila / karoty agaparispanda jvatty ucyate tata //MU_3,55.49// sargdv eva me vai jagame 'dhihit sthiti / cetan api nisspands tena te pdapdaya //MU_3,55.50// cidko 'yam eva kurute cetanoditam / sa eva savid bhavati ea tad api naiva tat //MU_3,55.51// naro yadi khuraprnta cetaty akipaa na tu / tat tasya nkiirjva njvaty eva sarvata //MU_3,55.52// tath kha khatay bhmir bhmitvenptay jalam / yad yath cetati svaira tad vetty eva tathvapu //MU_3,55.53// iti sarvaarrea jagamatvena jagamam / sthvara sthvaratvena sarvtm bhvayan sthita //MU_3,55.54// tasmd yaj jagama nma tat sacopanarpadht / tena buddha tatas tadvat tad evdypi sasthitam //MU_3,55.55// yaj jabhidham buddha sthvara tena vai puna / jaam adypi saviddhi iltarutdi tat //MU_3,55.56// na tu jìya pthak kicid asti npi ca cetanam / nsti bhedo 'tra sargdau sattsmnyakena tu //MU_3,55.57// vkm upaln y nmntassths svasavida / buddhydnhitny eva tni tem iha sthiti //MU_3,55.58// vido 'ntas sthvarder ys tasy buddhydayo hi te / anybhidhns tv anyrths saketair aparais sthit //MU_3,55.59// krimikapatagn yem antas svasavida / tny eva te buddhydny anybhikhyrthakni tu //MU_3,55.60// yathottarbdhijanat dakibdhijanasthitim / na kicid api jnti nijasavedand te //MU_3,55.61// svasajnubhave lns tath sthvarajagam / parasparajas sarve svasaketaparya //MU_3,55.62// yath ilntassasthn bahissthn ca vedanam / asaj jaa ca bhekn mitho'ntas tasthu tath //MU_3,55.63// tatra sarvagata cittvc cidvyomn yat pracetitam / sargdau copana vyus sa ihdypi sasthita //MU_3,55.64// vidita yat tu sauirya tan nabhas tatra mruta / spandtmetydi sa mahn padrthev iti copanam //MU_3,55.65// cittva tu paramrthena sthvare jagame sthitam / copanny anilair eva bhavanti na bhavanti ca //MU_3,55.66// eva bhrntimaya viva padrths savidaava / sargdiu yathaivsas tathaivdypi sasthit //MU_3,55.67// yath vivapadrthn svabhvasya vijmbhaam / asatyam eva satybha tad etat kathita tava //MU_3,55.68// ayam astagataprya paya rj vidratha / mlavasya padmasya patyus te yti hdguhm //MU_3,55.69// ll: kena mrgea devei yntyau vai avamaapam / enam evu paantyv v gacchva uttame //MU_3,55.70// dev: manuyavsanntasstha mrgam ritya gacchati / eo 'ham apara loka dra ymti cinmayam //MU_3,55.71// mrgevsanenaiva y vas tenaiva sammatam / parasparecch savittir na hi sauhrdabandhin //MU_3,55.72// vasiha: iti vihitakathamakramy paramadi praste prabodhabhnau / npativarasutmanasy udre vigalitavij jaraho vidratho 'bht //MU_3,55.73// llopkhyne sasramaraayor calana nma sarga apacattamas sarga vasiha: etasminn antare rj parivttkitraka / babhvaikatanupras sadya ukasitdhara //MU_3,56.1// jraparasavarbha kapumukhacchavi / bhgakjitasacchyvsakvikita //MU_3,56.2// mahmaraamrchndhakpe nipatitaya / antarnilnanieanetrdndriyavttimn //MU_3,56.3// citranyasta ivkramtradyo vicetana / nisspandasarvvayavas samutkra ivopale //MU_3,56.4// bahuntra kim uktena tludeena ta jahau / pra pipatiu vka supakvntarikaga //MU_3,56.5// ta te dadatur ble divyad nabhogatam / jva pramaya savidgandhaleam ivnile //MU_3,56.6// s jvasavid gaganavtenvalit sat / khe dra gantum rebhe vsannuvidhyin //MU_3,56.7// tm evnusasrtha strdvaya jvasavidam / bhramaryugala vtalagn gandhakalm iva //MU_3,56.8// tato muhrtamtrea nte maraamrchane / smbare bubudhe savid gandhalekheva vayun //MU_3,56.9// apayat purun ymyn nyamna ca tair vapu / bandhupiapradnena arra jtam tmana //MU_3,56.10// mrge karmaphalollsavati dratare sthitam / vaivasvatapura gantu pravttam anivritam //MU_3,56.11// prpta vaivasvatapuram dia ca tato yath / asya karmy aubhri naiva santi kadcana //MU_3,56.12// nityam evvadtn kartya ubhakarmam / bhagavatys sarasvaty vareya vivardhita //MU_3,56.13// prktano 'sya avbhto deho 'sti kusummbara / praviatv ea ta gatv tyajyatm ity avekya sa //MU_3,56.14// tatas tyakto nabhomrga yantropala iva pluta / atha jvakal ll japti ceti traya nabha //MU_3,56.15// pupluve jvalekh tv arpiy ete na payati / tam evnusarantyau te samullaghya nabhastalam //MU_3,56.16// lokntary attytha vinirgatya jagadght / dvitya jagad sdya bhmaalam upetya ca //MU_3,56.17// knte sakalparpiyau sagate jvalekhay / padmarjapura prpya llntapuramaapam //MU_3,56.18// kad viviatus svaira vyulekhe yathmbudam / srytapo yathmbhoja sugandha pavana yath //MU_3,56.19// rma: brahman prpta katham asau avasya nikaa gham / katha tena parijto mrgo mtaarri //MU_3,56.20// vasiha: tasya svavsanntasstham avaya kila rghava / tat sarva hdgata tasmn msau prpnotu tat katham //MU_3,56.21// bhrntimtram asakhyeya jagajjvakaodare / bje vaatarum iva sthita ko vai na payati //MU_3,56.22// svabhvabhta cidaus trailokyanicaya tath / naro yathaikadeastho dradentarasthitam //MU_3,56.23// sapayati nidhna sva manasnrata sad / yath jvadvapur jvamakura hdi payati //MU_3,56.24// tath svavsanntasstham abhūha paripayati / jvo jtiatìhyo 'pi bhrame parigato 'pi v //MU_3,56.25// rma: bhagavan piadndivsanrahitkti / kdk sapadyate deha pio yasmai na dyate //MU_3,56.26// vasiha: pio 'tha dyat mtre pio datto mameti cet / vsan hdi sarƬh tat piaphalabh nara //MU_3,56.27// yaccittas tanmayo jantur bhavatty anubhtaya / sadeheu videheu na bhavanty anyath kvacit //MU_3,56.28// sapio 'smti savitty nipio 'pi hi piavn / nipio 'smti savitty sapio 'pi na piavn //MU_3,56.29// yathbhvanam ete padrthn hi satyat / bhvan ca padrthebhya kraebhya udeti hi //MU_3,56.30// yath vsanay jantor viam apy amtyate / asatyas satyatm eti padrtho bhvant tath //MU_3,56.31// kraena vinodeti na kadcana kasyacit / kryat kcid api bho iti nicayavn bhava //MU_3,56.32// kraena vin kryam mahpralaya kvacit / na da na ruta kicit svaya svaikatay te //MU_3,56.33// vid eva vsan saiva dhatte svapna ivrthatm / kryakraatm eti saivam anyeva tihati //MU_3,56.34// rma: dharmo nsti mamety eva ya preto vsannvita / tasya cet suhd bhridharm ktv samarpita //MU_3,56.35// tatra ctra sa ki dharmo naas syd uta bhvanam / satyrthd vpy asatyrthd bhvant ki baldhikam //MU_3,56.36// vasiha: deaklakriydravyasampadbhya ceti bhvan / yatraivbhyudit smyt sa dvayor adhiko jay //MU_3,56.37// dharmadtu pravddh ced vsan tat tay kat / pryate pretamatir no cet pretadhiyu s //MU_3,56.38// eva parasparajayo jayaty atrtivryavn / tasmc chubhena yatnena ubhbhysam upharet //MU_3,56.39// rma: deakldhik brahman vsan samudeti cet / tan mahkalpasargdau deaklodaya kuta //MU_3,56.40// kraais samudetda kais tad sahakribhi / sahakrikranm abhve vsan kuta //MU_3,56.41// vasiha: evam etan mahbhga satytmani kadcana / mahpralayasargdau deakldi kicana //MU_3,56.42// sahakrikranm abhve sati dyadh / neyam asti na cotpann na ca sphurati kcana //MU_3,56.43// dyasysambhavd dheto kicid yad dyate tv idam / tad brahmaiva kacadrpa sthitam ittham anmayam //MU_3,56.44// etac cgre yuktiatai kathayiyma eva te / etadartha prayatno 'ya vartamnakath ӭu //MU_3,56.45// tat te dadatu prpte mandira sundarodaram / kra pupopakrea vasantam iva talam //MU_3,56.46// prabhtcrasrambharjadhny sama sthitam / mandrakundasragdmavndmbaravalacchavam //MU_3,56.47// avaayyirassthgryaprakumbhdimagalam / anivttaghadvragavkakahinrgalam //MU_3,56.48// pramyaddpiklokaymalmalabhittikam / ghaikadeasasuptamukhavsasastktam //MU_3,56.49// sampracandraakalodarakntikntasaundaryanirjitapurandaramandirarddhi / vairicapadmamukulntaracruobh niabdam abdam iva nirmalam indukntam //MU_3,56.50// llopkhyne maraasamanantarapretavyavasthvarana nma sarga saptapacattamas sarga vasiha: tato dadatus tatra avaayyaikaprvagm / ll vidrathasygre mt t prathamgatm //MU_3,57.1// prgve prksamcr prgdeh prksvavsanm / prktankrasadasarvarpgasundarm //MU_3,57.2// prksmtyavayavaspand prgambaraparvtm / prgbhƫaabharacchann kevala tatra sasthitm //MU_3,57.3// ghtacmar cru vjayant mahpatim / maunasth vmahastasthavadanendutaynatm //MU_3,57.4// bhƫaulatpupai phullm iva vanasthalm / kurv vkaair diku mlatyutpalavaraam //MU_3,57.5// sjantm tmalvayd bindn indn ivoditn / nardhiptmano vior lakmm iva samgatm //MU_3,57.6// udit pupasambhrd iva pupkarariyam / bhartur vadanavinyastadim iva viceitm //MU_3,57.7// kicitpramlnavadan mlnacandr nim iva / tbhy s lalan d tay te tu na lakite / yasmt te satyasakalpe s na tvat tathodit //MU_3,57.8// rma: tasmin pradee s prvall sasthpya dehakam / dhynena japtisahit gatbhd iti varitam //MU_3,57.9// kim idn ca ll y dehas tatra na varita / ki sampanna kva vyta iti me kathaya prabho //MU_3,57.10// vasiha: kvsl llarra tat kutas tasya hi satyat / s kila bhrntir evbhj jalabuddhir marv iva //MU_3,57.11// yathaiva bodhe llsau parimam it kramt / pare tathaiva tasys tad dhimavadgalita vapu //MU_3,57.12// tivhikadehasya klenbhyudito bhrama / dhibhautikadeho 'ham iti rajjubhujagavat //MU_3,57.13// tivhikadehena dya yad avakalpitam / bhmydi nma tasyaiva kta tat tv dhibhautikam //MU_3,57.14// vstavena tu rpea bhmydytmdhibhautika / na abdena na crthena abdrthau aaӭgavat //MU_3,57.15// puso hariako 'smti svapne yasyodit mati / sa kim anviyati mga svamgatvaparikaye //MU_3,57.16// udety asatyam evu tathsatyam pralyate / bhrntir hi bhramato rajjvm iva sarpatvasagrahe //MU_3,57.17// samastasyprabuddhasya manojtasya kasyacit / viambena dg eveya mithyrƬhim upgat //MU_3,57.18// svapnopalambha sargkhya sva sarvo 'nubhavan sthita / ciram vttadehtm bhcakrasphuraa yath //MU_3,57.19// rma: brahmal lokai purassthasya gacchato yogino nijm / tivhikat deha kdo 'ya vilokyate //MU_3,57.20// vasiha: dehd dehntaraprpti prvadehavinad / tivhikadehe hi svapnev iva vikasvar //MU_3,57.21// yathtpe himakaa aradvyomni sito 'mbuda / dyamno 'py adyatvam ety eva yogidehaka //MU_3,57.22// jhagity evthav kacid yogideho na lakyate / sayogibhi puro vegt prona iva khe khaga //MU_3,57.23// svavsankrameaiva kvacit kecit kadcana / mto 'yam iti payanti kacid yoginam agrag //MU_3,57.24// bhrntimtra tu dehtma te tad upamyati / satyabodhena rajjn sarpabuddhir ivtmani //MU_3,57.25// ko deha kasya v satt kasya na katha kuta / sthira tad eva yad abhd abodha kevala gata //MU_3,57.26// rma: tivhikat yti dhibhautika eva kim / utnya iti me brhi yenohya iva na prabho //MU_3,57.27// vasiha: bahuo 'py uktam etan me na ghsi kim uttaram / tivhika evsti nsty evehdhibhautika //MU_3,57.28// tasyaivbhysato 'bhyeti sdhibhautikatmati / yad myati saivsya tad prv pravartate //MU_3,57.29// tad gurutva khinya bhittimattva mudhgraha / myet svapne narasyeva boddhur bodhn nirmayt //MU_3,57.30// laghutlasampattis tatas samupajyate / svapne svapnaparijnd yath deho laghbhavet //MU_3,57.31// tath bodhd aya dehas sthlavat plutimn bhavet / anekadinasakalpadehe pariattmanm //MU_3,57.32// asmin dehe ave dagdhe tatraiva sthitim yum / laghudehnubhavanam avayabhvi vai tath //MU_3,57.33// prabodhtiayd eti jvatm api yoginm / udity smtau tatra sakalptmham ity alam //MU_3,57.34// ydas sa bhaved dehas tdo 'ya prabodhina / bhrntir evam iya bhti rajjvm iva bhujagat / ki naam asy nay jty ki prajyate //MU_3,57.35// rma: anantara te vstavy lle payanti te yadi / tat satyasakalpatay budhyante ki tata prabho //MU_3,57.36// vasiha: eva jsyanti te rj dukhiteyam iha sthit / vayasy kcid anyeya kuto 'py asy upgat //MU_3,57.37// sandeha ka ivtrai paavo hy avivekina / yathda viceante kuta e vicra //MU_3,57.38// yath loo luhan vka vacayitvu gacchati / ajtvaivjajanat tathdryagnisurdikam //MU_3,57.39// yath svapnavapur bodhena jne kveva gacchati / asatyam eva tad yasmt tathaivehdhibhautikam //MU_3,57.40// rma: bhagavan svapnaikhar prabodhe kveva gacchati / iti me saaya chindhi aradabhram ivnila //MU_3,57.41// vasiha: svapne bhrame 'tha sakalpe padrth parvatdaya / savido 'ntar milanty ete spandanny anila yath //MU_3,57.42// aspandasya yath vyos svaspando 'ntar viaty alam / asphurant tu tenaiva yty ekatva tadtmik //MU_3,57.43// savitsvapnrthayor dvitva na kadcana labhyate / yath dravatvapayasor yath v spandavtayo //MU_3,57.44// yas tv atra syd dvitbodhas tad ajnam anuttamam / sai sastir ity ukt mithyjntmikodit //MU_3,57.45// sahakrikranm abhve kila kd / savit svapnapadrthn dvitva svapne nirarthakam //MU_3,57.46// yath svapnas tath jgrad ida ntrsti saaya / svapne puram asad bhti sargdau bhti asaj jagat //MU_3,57.47// na crtho bhavitu aktas satyatve svapnacodita / savido nityasatyatva svapnrthnm asatyat //MU_3,57.48// jhagity eva yathka bhavati svapnaparvata / kramea v tath bodhe kha bhavaty dhibhautika //MU_3,57.49// uno 'ya mto veti payanti nikae sthit / jntivhikbhtasvasvabhvahat yata //MU_3,57.50// mithydaya evems sayo mohadaya / mymtrado bhnti nys svapnnubhtaya //MU_3,57.51// svapnnubhtaya im marantarbodhabhtetarabhramadas sphuasargabhsa / bhnty tivhikaarragats samast mithyodit mganadmaraakramea //MU_3,57.52// aapacattamas sarga vasiha: etasminn antare japtir jva vaidratha pura / sakalpena rurodhu manasas spandana yath //MU_3,58.1// ll: vada devi kiyat klo gato 'yam iha mandire / samdhau mayi lny mahplaave sthite //MU_3,58.2// japti: iha msas tv atikrnta iha dsyv ime ubhe / rakrtha vsakaghe svapato vahite sthite //MU_3,58.3// ӭu dehasya ki vtta taveha varavarini / arra kila pakea cotklinnasnyut gatam //MU_3,58.4// nirjva patita bhmau saukam iva pallavam / këhakuyopasajta ava tuhinatalam //MU_3,58.5// tato mantribhir gatya mtaiveyam iti svayam / kledalokd vinirya bhty niklita ght //MU_3,58.6// bahuntra kim uktena ntv candanadrubhi / citau prakipya saghta sahas bhasmastktam //MU_3,58.7// tato rj mte 'tyuccai ktv rodanam kula / parivras tavea ktavn aurdhvadehikam //MU_3,58.8// idn tvm ihlokya saarrm ihgatm / paralokd gateti mahac citra bhaviyati //MU_3,58.9// tva tu tenaiva dehena satyasakalpatas sute / dyase svavadtena tena citta tavopari //MU_3,58.10// yadvsan tvam abhavo deha prati tad eva te / rpam abhyudita ble tena prksada tava //MU_3,58.11// svavsannusrea sarvas sarva hi payati / dnto 'trvisavd blavetladaranam //MU_3,58.12// tivhakadehsi sampann siddhasundar / vismtas tava deho 'sau prktano nayatas svayam //MU_3,58.13// dhtivhikada pramyaty dhibhautika / buddhasya dyamno 'pi aranmegha ivmbare //MU_3,58.14// rƬhtivhikbhva avo bhavati dehaka / nirjalmbhodasado nirgandhakusumopama //MU_3,58.15// adyrabhya prarƬhym tivhikasavidi / deho vismtim yti garbhasastheva yauvane //MU_3,58.16// ekatrie 'dya divase prpt vayam ihmbaram / prabhte mohite dsyau mayaite nidraydhun //MU_3,58.17// tad ehi yval llyai lle sakalpallay / tmna darayvo 'syai vyavahra pravartatm //MU_3,58.18// v tvad ime ll payatv ity eva cintite / japty devyau tatas tatra dye dpte babhvatu //MU_3,58.19// s vidrathalltha samkulavilocan / gham lokaym sa tat tejapujabhsuram //MU_3,58.20// candrabimbd ivotkra dhauta hemadravair iva / jvly iva tys sumadhyam iva bhittimat //MU_3,58.21// gham lokya purato lljapt vilokyate / utthya sambhramavat tayo pdeu spatat //MU_3,58.22// majjayygate devyau jayata jvitaprade / iha prvam aha prpt bhavatyor mrgaodhin //MU_3,58.23// ity uktavaty tasy t mninyo mattayauvan / upvian viareu lat meruirassv iva //MU_3,58.24// japti: sute vada katha prpt tvam ima deam dita / ki vtta te tvay da kim ivdhvani kutra v //MU_3,58.25// vidrathall: devi tasmin pradee s jtamrch tadbhavam / dvityendukalevha kalpntajvlayvt //MU_3,58.26// na cetita may kicit sama viamam eva v / tatas taralapakmnte vinimlya vilocane //MU_3,58.27// tato maraamrchnte paymi paramevari / yvad abhyutthitsmy u plut ca gaganodaram //MU_3,58.28// bhtke 'nilaratha samrƬhsmy aha tath / nt gandhalekheva tenham imam layam //MU_3,58.29// iha paymi sadana nyakenbhyalaktam / dptadpa vivikta ca mahrhaayannvitam //MU_3,58.30// patim lokaymma yvad ea vidratha / ete kusumaguptgo madhu pupavane yath //MU_3,58.31// atha sagrmasarambharamrto 'ya svapity alam / iti nidr maysyaiva devevari na vrit //MU_3,58.32// anantaram ima dea prpte devyv ime tv iti / yathnubhta kathita madanugrahakrii //MU_3,58.33// japti: he hasahrigminyau lle lalitalocane / utthpaymo npati avatalpatald imam //MU_3,58.34// sety uktv mumuce jvam modam iva padmin / sa samralavkras tannsnikaa yayau //MU_3,58.35// ghrakoa viveu vaarandhram ivnila / svavsanatny antar dadhad abdhir man iva //MU_3,58.36// antassthajva vadana tasya tatkntim yayau / padmasyvagrahe padma praviam iva vrii //MU_3,58.37// kramd agni sarvi sarasni cakire / tasya pupkara iva latjlni bbhta //MU_3,58.38// athbabhau kalpras sa rkym ivour / bhsayan bhavana bhri vadanendumarcibhi //MU_3,58.39// sphraym sa so 'gni rasavanti mdni ca / kanakojjvalakntni pallavnva mdhava //MU_3,58.40// unmlayam sa dau vimallokakrae / hriyau subhagbhoge candrrkau bhuvana yath //MU_3,58.41// uttasthau prollasatkyo vindhydrir iva vddhimn / uvca kas sthita iha prabhkapiitlaya //MU_3,58.42// lldvayam athsygre provcdiyatm iti / sa dadara puro namra lldvayam avasthitam //MU_3,58.43// samdhra samkra samarpa samasthiti / samavkya samodyoga samnanda samodayam //MU_3,58.44// k tva keya kuta ceyam ity ha sa vilokayan / tasmai llha he deva ryat yad vadmy aham //MU_3,58.45// mahil tava llha prktan saha vardhit / vg arthasyeva sasakt sthit salealin //MU_3,58.46// iya ll dvity te mahil helay may / uprjit tvadarthena kathayiye 'ham dam //MU_3,58.47// irobhgopavieya yeha hemamahsan / e sarasvat dev trailokyajanan iv //MU_3,58.48// asmka puyasabhrair iha skd upgat / anaysi parl lokd ihnto mahpati //MU_3,58.49// ity karya samutthya rj rjvalocana / lambamlymbaradhara papta japtipdayo //MU_3,58.50// sarasvati namas tubhya sarvalokahitaprade / prayaccha varade medh drgham yur dhanni ca //MU_3,58.51// ity uktavanta hastena paspara japtidevat / tva putrbhimatrthìhyo bhaveti vacannvita //MU_3,58.52// sarasvat: sarvpadas sakaladuktadaya ca gacchantu va amam anantasukhni samyak / yntu nityamudit janat bhavantu rëre sthir ca vilasantu sadaiva lakmya //MU_3,58.53// llopkhyne padmajvana nma sarga navapacattamas sarga vasiha: sarasvat tadetyuktv tatraivntardhim yayau / prabhte pakajais srdha bubudhe sakalo jana //MU_3,59.1// liliga ghana ll ll ca dayita kramt / puna punar mahnando mtaprojjvito npa //MU_3,59.2// tadsd rjasadana madamanmathamanthara / nandamattajanata vdyageyaravkulam //MU_3,59.3// jayamagalapuyhaghoaghughumaghargharam / hapuajankrarjalokavtganam //MU_3,59.4// siddhavidydharonmuktapupavarasatktam / dhvananmdagamurajakhalakhadundubhi //MU_3,59.5// rdhvktabhaddhastahstikastanitotkaam / uttlatavastraiaprganalasaddhvani //MU_3,59.6// mithassaghaanipatannnopyanadanturam / pupaekharasambhramayasragdmasundaram //MU_3,59.7// vikrapitakauma mantrismantangarai / sthalapadmamaya vyoma raktais tavinkarai //MU_3,59.8// mattastrkandharvttallndolitakualam / pranttapdasamptapronnamatpupakardamam //MU_3,59.9// paavsaaranmeghavitnakavitnitam / varganmukhair ntyaccandralakyaghjiram //MU_3,59.10// paralokd upnto rjtm patir eva ca / ity eva vttagthbhir jagur dentare jan //MU_3,59.11// padmo bhmipati rutv vttntakathana mank / cakre snna samntai catussgaravribhi //MU_3,59.12// tato 'bhiiicur vipr mantrio bhbhuja atam / labdhodayam ananteham amarendram ivmar //MU_3,59.13// ll ll ca rjtha jvanmukt mahdhiya / remire prvavttntakathanais suratair iva //MU_3,59.14// sarasvaty prasdena svapauruaktena tat / prpta lokadvaya reya padmeneti mahbhuj //MU_3,59.15// prajaptijnasabuddho rj lldvaynvita / cakre varyutny aau tatra rjyam aninditam //MU_3,59.16// jvanmukto jitaman jitapacendriyabhrama / asasaktaman maun yathprptnuvttimn //MU_3,59.17// tasya lvayajaladher bindur indur ivoddhta / tasya pratpakalpgner bhnu kaa ivotthita //MU_3,59.18// jvanmukts ta ity eva rjya varyutëakam / ktv videhamuktatvam sedus siddhasavida //MU_3,59.19// yad udayi viada vidagdhamugdha samuditam tmahita ca peala ca / tad akhilajanatoada svarjya ciram anuplya sudampat vimuktau //MU_3,59.19// llopkhyne nirva nma sarga aitamas sarga vasiha: etat te kathita rma dyadoanivttaye / llopkhynam anagha ghanat jagatas tyaja //MU_3,60.1// ntaiva dyasattsy amana nopayujyate / sato hi mrjana kleo nsatas tu kadcana //MU_3,60.2// jnenkarpea dya jeya kharpakam / ity ekbhtam lokya jas tihaty ambaropama //MU_3,60.3// pthvydirahiteneda cidbhsaiva svayambhuv / sdhita yad asiddhena tan na dvytma na sdhitam //MU_3,60.4// savid yath y yatate s tath bhyalekhik / vist sicinnady yvad yatnn na bodhit //MU_3,60.5// cidkvabhso 'ya jagad ity eva budhyate / cidvyomnaivtmani svacche paramukaa prati //MU_3,60.6// evam asy mudhbhrnte k satt keva vsan / ksth k niyati keh kvayambhvitocyatm //MU_3,60.7// sarva caitad yathda sthitam ittham akhaitam / myaivaivam ananteya na ca mysti kcana //MU_3,60.8// rma: aho nu param dir darit bhagavas tvay / dvrcirdyakaky dhantau kalaindav //MU_3,60.9// aho nu sucireaitaj jta jtavyam akatam / may yatheda yac ceda ydk ceda yato yad //MU_3,60.10// mymva dvijareha nirvmvvikalpana / etad caryam khyna vykhyna stradiu //MU_3,60.11// ida me bhagavan brhi saaya sarvakovida / tava ptu na tpto 'smi rotraptrair vaco'mtam //MU_3,60.12// sa sargatritaye klo llbhartur hi yogata / sa kvacit kim ahortra kvacit ki msamtraka //MU_3,60.13// kvacit ki bahuvari kasyacit ki supelava / kasyacit ki mahdrgha kasyacit ki kaasthita //MU_3,60.14// iti me bhagavan brhi tva yathvad anugraht / sakc chruta na virntim eti loe yath jalam //MU_3,60.15// vasiha: yena yena yad yad yad yath savedyate 'nagha / tena tena tad tat tat tath samanubhyate //MU_3,60.16// amtatva via yti sadaivmtavedant / atrur mitratvam yti mitrasavittivedant //MU_3,60.17// yathbhvitam ete padrthn nija vapu / tad eva hi cirbhysn niyater vaam gatam //MU_3,60.18// kacanaiktmikai cid yath kacati ydam / tath tatru bhavati tat svabhvaikakrat //MU_3,60.19// nimee yadi kalpaugha pravidan parivindate / nimea eva tat kalpbhavaty atra na saaya //MU_3,60.20// kalpe yadi nimeatva vetti kalpo 'py asau tata / nimebhavati kipra tdgrptmik hi cit //MU_3,60.21// dukhitasya ni kalpas sukhinas saiva ca kaa / kaas svapne bhavet kalpa kalpa ca bhavati kaa //MU_3,60.22// tath ca mtv jto 'ha taruo 'ham avasthita / yto 'smi yojanaata svapna ity anubhyate //MU_3,60.23// rtri dvdaavari haricandro 'nubhtavn / lavao bhuktavn yur ekartry sam atam //MU_3,60.24// yo nimea prajeasya sa manor jvita mune / jvita yad viricasya tad dina kila cakria //MU_3,60.25// dhyne prakacittasya na dinni na rtraya / na padrth na ca jagat satya ntmpi yogina //MU_3,60.26// madhura kautm eti kaubhvena cintitam / kav apy yti mdhurya madhuratvena cetitam //MU_3,60.27// mitrabuddhy dvian mitra ripubuddhy ripus suht / bhavatti mahbho yathsavedana jagat //MU_3,60.28// anabhyast padrth ye straphajapdaya / e savedanbhysn nnam abhyeti stmat //MU_3,60.29// naur yyin bhramrtn vedant tu vivartate / avedand bhramrtnm api nai vivartate //MU_3,60.30// nyam kratm eti vedant svapnadkv iva / vedant ptam nla ukla vpy anubhyate //MU_3,60.31// padvad utsava kheda karoti parimohina / kuye 'pi kha ivcro do dhtuvikria //MU_3,60.32// asadyako vimƬhn prn apy apakarati / vedant svapnavanit jgratva ratiprad //MU_3,60.33// yad yathbhysam yta tat tath sthirat gatam / asad eva nabhasy eva nabha eva cidtmani //MU_3,60.34// atahastakhuracchynaavttam ivtatam / gagane mnasa spanda jagad viddhi na vastu tat //MU_3,60.35// mithyjnapicasya sandaranam ankti / kymtrakam evedam arodhakam abhittimat //MU_3,60.36// ida bhsvaram bhsa svapnasandarana cita / aprvam eva supty narasyevodita vidu //MU_3,60.37// akht cetati stambho yda slabhajik / paramrthamahstambhas s cetati tdam //MU_3,60.38// ydo mnava prve svapne kubdho mahbhaai / tdo brahmaas sargo buddha eva suuptavat //MU_3,60.39// tagulmalatyukta iirnte yath rasa / vsantas sasthito bhmau tath sarga pare pade //MU_3,60.40// yath dravatva kanake sthitam antar anunmiat / tath sthita pare sarga khtm valgann av aau //MU_3,60.41// sanniveo yathgnm agino 'nanyad tmana / jagad evam anagasya khtmana khtma brahmaa //MU_3,60.42// ydg ekanarasvapnayuddham anyanara prati / tda sadasadrpa khtmeda vyomaga jagat //MU_3,60.43// mahkalpntasargdau citsvabhva ida vapu / kraatva mitha pacd asad vetti na vstavam //MU_3,60.44// mukte 'smin brahmai yadi brahmnyas smtijo bhavet / tatsmtir japtije sarge sthiteva japtimtrata //MU_3,60.45// rma: paur mantrimukhyn vidrathakulakrama / samam eva katha tatra sarve pratibhsita //MU_3,60.46// vasiha: citas samanuvartante mukhyys sarvasavida / yath vipulavtyys smny vtalekhik //MU_3,60.47// parasparnubhvena tathrpea savida / kacits t prajplaprajvstavyamantrim //MU_3,60.48// evarpt kulj jto rjsmkam aya tv asau / kacit iti vstavyavido vaidrathe pure //MU_3,60.49// kacane citsvabhvasya na ca kraamrgaam / yukta mahmaer bhsm ivnyat svasvabhvata //MU_3,60.50// aham eva kulcro rjsy bhuva ity api / vidrathavido ratnd udit pratibhprabh //MU_3,60.51// yvanto jantavo yasmin ye ye sarge yad yad / te sarvagatvc ciddhtor anyo'nydarat gat //MU_3,60.52// tvravegavat y syt tatra savid akalpit / saivyti para sthairya smokatvaikarpi //MU_3,60.53// balavadvidvilsnm anuvtty parasparam / svabhv pratibimbanti ciddarasvabhvata //MU_3,60.54// tatrtiyatn jayati snys savida tmast / kurvat sarid ambhodhigmins sarito yath //MU_3,60.55// ye sams tv atra te tvad yatante citsvabhvata / yvad eko jayet tatra dvityas sannimajjati //MU_3,60.56// jyamneu nayatsu vartamneu bhria / eva sargasahasreu paramukaa prati //MU_3,60.57// na kicit kenacid vypta na ca kicit kvacit sthitam / cidkam aja ntam etat sarvam abhittimat //MU_3,60.58// ayam bhsate svapno nirnidro dra­varjita / avayambhvabodha ca so 'nubhto 'py asanmaya //MU_3,60.59// pupapattraphaltm yathaikas svsthito druma / anantasarvaaktytm caika eva tath vibhu //MU_3,60.60// mtmeyapramdimaytmakam aja padam / buddha vismtim yti na kadcana kasyacit //MU_3,60.61// nyodaystamayavastu tamaprakadikklarpy api sad ekam andiuddham / dyantamadhyarahita sthitam accham ambusomyatvavcivalanìhyam ivaikam eva //MU_3,60.62// aha tvam itydi jagatsvarp viuddhabodhaikavibh vibhti / kakoe nijanyataiva dvaitaikyasakalpavikalpan kva //MU_3,60.63// llopkhyne prayojanavarana nma sarga ekaaitamas sarga rma: aha jagad iti bhrnti parasmt kraa vin / yathodeti tath brahman bhya kthaya sdhu me //MU_3,61.1// vasiha: samasts samam evntas savido vindate yata / sarvath sarvad sarva sarvtmaikam ajas tata //MU_3,61.2// sarvdiabdrthakal brahmaivait ptha na tu / sarvrthaabddikalrpam s na vidyate //MU_3,61.3// kaakatva pthag ghemnas taragatva pthag jalt / yath na sambhavaty eva na jagat pthag vart //MU_3,61.4// a eva jagadrpa jagadrpa tu nevara / hemaiva kaakditva kaakatva tu hema no //MU_3,61.5// yathvayavino rpam anekvayavtmakam / tathnavayavys tu cittva sarvtmaka cita //MU_3,61.6// yat tulyaklam akhila tanmtrvedana pare / antasstha tad ida bhti jagad ity aham ity api //MU_3,61.7// lekhaughn yath bhed sannivea ilodare / tathnanyaj jagad aha cety anta cidghane ghanam //MU_3,61.8// sthits tarags salile yathntarataragite / siabdrtharahits tathntas saya pare //MU_3,61.9// nsarga tihati para sargas tihati npara / avayavvayavivat sattnavayavaitayo //MU_3,61.10// cidrpea khasavitty khatanmtra vibhvyate / svam eva rpa hdaya vtena spandana yath //MU_3,61.11// tatklam ea abdu ciccamatkrarpadht / cetyate aminaivntas sakalpa iva cetas //MU_3,61.12// tadaivnilat vetti nijasatttmik svayam / antargataspandaras pavanas spandatm iva //MU_3,61.13// tadaivbhsatm eti nijasatttmik svayam / koasthitlokalav teja prakaatm iva //MU_3,61.14// tadaivpt cetayate nijasatttmikm aja / htsastharasatanmtr salila dravatm iva //MU_3,61.15// tadaivvanit vetti svacittaiktmikm aja / antassthagandhatanmtrm urv sthairyakalm iva //MU_3,61.16// tulyaklanimealakabhga prattaya / nitya cita prakacana tat sargaughaparampar //MU_3,61.17// eva sakt svabhvntar dyamadhyam anmayam / udaystamayonmukta brahma tihaty anihitam //MU_3,61.18// buddha sad apasarga tat sasargam api tat samam / abuddha sargarptma visargam api tat sad //MU_3,61.19// cidbrahma yad yath yena vindate svatvam tmani / tat tat tathnubhavati sarva tat sarvaaktimat //MU_3,61.20// tat satya vidvilsatvn nitynubhavarpata / tad asatya manaaha sarvkhytigata yata //MU_3,61.21// yath tat saraa vyau tath sargas sthita pare / asatkalpe tv asatkalpas satye 'satya ivpi ca //MU_3,61.22// anyarp yathnany tejasy lokatodare / tath brahmai vivars satysatytmiktmani //MU_3,61.23// anutkr yath pake putrik vtha drui / var yath makalke tath sargs sthit pare //MU_3,61.24// ananynyeva kacati brahmatattvamarusthale / asatynityasatteya trijaganmgatik //MU_3,61.25// brahma cinmayentmsargtmaiva vibhvyate / na bhvyate cnanyatvd bjenntar iva druma //MU_3,61.26// yath krasya mdhurya tkatva maricasya ca / dravatva payasa caiva spando 'nta pavanasya ca //MU_3,61.27// sthito 'nanyo 'py athnyas san na sthita ca tathtmani / sargo 'nargalacidrpa paramtmtmarpadht //MU_3,61.28// kacana brahmaratnasya jagad ity eva yat sthitam / tad akraaka tasmt tena na vyatiricyate //MU_3,61.29// vsancittajvdivedana vedanoditam / nodety avedand eva yan nntmaiva pauruam //MU_3,61.30// nstam eti na codeti kvacit kicit kadcana / sarva ntam aja brahma cidghana suilghaam //MU_3,61.31// paru prati sargaugh cittvd bhnti sahasraa / tev anye 'v av anta kaivtra gaan katham //MU_3,61.32// yath jalntar rmydy guptgupts svaaktaya / jgratsvapnasuuptdys tath jve 'ntar sthit //MU_3,61.33// jt ced aratir bhogn prati mang api / tadsau tvataivoccai pada prpta iti ruti //MU_3,61.34// yato yato viyujyate tatas tato vimucyate / ato 'ham ity asavida ka eti janmasavidam //MU_3,61.35// cita parparm ajm arpikm anmikm / carcardharmay vidanti ye jayanti te //MU_3,61.36// pare cid asty aprakadvity svvartalekheva jaladrave 'nta / s hanta yena trijaganti dhatte na santi nsanti partmakni //MU_3,61.37// ahammay padmajabhvan cit sakalpabhedt pratanoti vivam / antar mudhaivnubhavaty ananta nimeakoyaavidhau yugntam //MU_3,61.38// jagattkacanavarana nma sarga dviaitamas sarga vasiha: paramunime lakakalansv api / jagatkalpasahasri satynva vibhnty alam //MU_3,62.1// tev apy antas tathaivnta paramukaa prati / bhrntir evam anantho iyam ity avabhsate //MU_3,62.2// vahantm par satt nts sargaparampar / saliladravatevntar asphuvartavartik //MU_3,62.3// mithytmikaiva sargarr vahatha mahmarau / tradrumalatonmuktapupva taragi //MU_3,62.4// svapnendrajlapuravat sakathehpurdrivat / sakalpavad asatyaiva bhti sargnubhtibh //MU_3,62.5// rma: aiktmyaikatayaiva hi jte samyagvicrat / nirvikalptmani jne parijnavat vara //MU_3,62.6// kimartham iha tihanti dehs tattvavidm api / daiveneva samkrnt daivam atra ca ki bhavet //MU_3,62.7// vasiha: astha niyatir brhm cicchaktispararpi / avayambhavitavyaikasatt sakalakalpag //MU_3,62.8// disarge hi niyatir bhvavaicitryam akayam / anenettha sad bhvyam iti sampadyate param //MU_3,62.9// mahsatteti kathit mahcitir iti smt / mahaktir iti khyt mahdir iti sthit //MU_3,62.10// mahkriyeti gadit mahodbhava iti rut / mahspanda iti prauh mahtmaikatayodit //MU_3,62.11// tnti jagantti daity iti sur iti / iti ng iti nag ity kalpam iti sthiti //MU_3,62.12// kadcid brahmasatty vyabhicro 'numyate / citram kakoe v nnyath niyates sthiti //MU_3,62.13// viricdytmabhir buddhair bodhyvidittmanm / bhat saiva niyatis sargo 'yam iti kathyate //MU_3,62.14// acala calavad da brahmay ryavyavasthitam / andimadhyaparyanta stro vka ivmbaram //MU_3,62.15// pëodaralekhaughanyyentmani tihat / brahma niyatis sargo buddho bodhayateva kham //MU_3,62.16// dehe yathgingdi spyate citsvabhvata / brahma padmajatvena niyatydyagaka tath //MU_3,62.17// e daivam iti prokt sarva sakalaklagam / padrtham alam kramya uddh cid iti sasthit //MU_3,62.18// spanditavya padrthena bhvya v bhokttpadam / anenettham anenettham avayam iti daivadh //MU_3,62.19// eaiva puruaspandatagulmdi ckhilam / eaiva sarvabhtdi jagatklakriydi ca //MU_3,62.20// anay pauru satt sattsy pauruea ca / lakyete bhavana yte dve ektmatayeti hi //MU_3,62.21// narea paurueaiva krye satttmike ubhe / dy eva hi niyatir eva niyatipauruam //MU_3,62.22// praavyo 'ha tvay rma daivapauruanirayam / madukta paurua plya tvayeti niyatis sthit //MU_3,62.23// bhojayiyati m daivam iti daivaparyaa / yat tihaty akriyo mauna niyater ea nicaya //MU_3,62.24// pauruea samhtya bhogn bhukte nara ca yat / rjydn mokaparyantn niyater ea nicaya //MU_3,62.25// muktir bhavati sasrn na kalpanicayair api / bhramat yac charraughair niyater ea nicaya //MU_3,62.26// nsy buddhir na karmi na vikrdi nkti / kevala tv ittham kalpa sthity bhvyam iti sthitam //MU_3,62.27// avaya bhavit hy evam idam ittham iti sthiti / na akyate laghayitum api rudrdibuddhibhi //MU_3,62.28// pauruam na parityjyam enm ritya dhmat / paurueaiva rpea niyatir hi niymik //MU_3,62.29// apaurua hi niyati paurua saiva sargag / niphalpaurukr saphal paurutmik //MU_3,62.30// niyaty mkathetunipauruataykriya / yas tihati pramarutspandas tasya kva gacchati //MU_3,62.31// atha prakriyrodham api ktv virmadam / yadi tihati tat sdhur mukta eva kim ucyate //MU_3,62.32// pauruaiktmat reyo moko 'tyantam akarmat / bhy tu abala pako dukhyaiva mahtmanm //MU_3,62.33// niyatir brahmatattvbh tasy cet pariamyate / nna paramauddhy tat prptaiva par gati //MU_3,62.34// etair niyatydimahvilsair brahmaiva visphrjati sarvagtma / tdivalltarugulmajlais satteva toyasya dharntarasth //MU_3,62.35// daivaabdrthavicro nma sarga triaitamas sarga vasiha: etad brahmatattva sarvath sarvadaiva sarvata eva sarvaakti sarvkra sarvevara sarvaga sarvam eveti | ea tv tm sarvaaktitvd anantaaktitvc ca kvacic cicchakti prakaayati kvacij jaaakti kvacid ullsa kvacic chnti kvacit kicit kvacin nakicit prakaayati | yatra yad yad evsau yath bhvayati tatra tad tad evsau tath payati | (MU_3,63.1) sarvaakter hi y yaiva yathodeti tathaiva s / tad svaaktir nnbhrpi s svabhvata //MU_3,63.2// im aktayo 'yam tmety eva vikalpajla vyavahrrtha dhmadbhi parikalpita loke na tv tmani vidyate bheda | yathormitaragai payas kaakgadakeyrair v hemna avayavvayavinos savit klpanik dvidh na vstav | yath yac cetyate tathaiva tan na bhyato nntarata cetana samudeti hi | sarvtmatvt svam bhsa kvacit kicit prapayati sarvkramaya brahmaiveda tatra mithyjnavadbhi aktiaktimatte avayavvayavirpe kalpite na pramrthike sad v bhavatv asad v cid yat sakalpayaty abhinivi tat tatpayati sakala tat tat sadvastuvad bhti | (MU_3,63.3) cittvatro nma sarga catuaitamas sarga vasiha: yo 'ya sarvagato deva paramtm mahevara / svacchas svnubhavnandarpo 'ntdivivarjita //MU_3,64.1// etasmt paramnandc chuddhacinmtrarpia / jvas sajyate prva sa citta tat tato jagat //MU_3,64.2// rma: svnubhtiprame 'smin brahman brahmai bhite / katha sattm avpnoti jvako dvaitavarjite //MU_3,64.3// vasiha: asadbhsam adhytma brahmstha prabhitam / bhaccidbhairavavapur nandbhidham avyayam //MU_3,64.4// tasya yat samam pra uddha sattvam acihnitam / tadvidm apy anirdeya tac chnta parama padam //MU_3,64.5// tasyaivodyan mahnti yat sattva savidtmakam / svabhvt spandana tat taj jvaabdena kathyate //MU_3,64.6// tatrem paramdare cidvyomny anubhavtmik / asaty pratibimbanti jagajjlaparampar //MU_3,64.7// brahmaas sphuraa kicid yad avtmbudher iva / dpasya vpy avtasya taj jva viddhi rghava //MU_3,64.8// ntatvpagame 'cchasya manksavedantmakam / svbhvika yat sphuraa cidvyomnas so 'ga jvaka //MU_3,64.9// yath vtasya calana kor uat yath / tat v turasya tath jvatvam tmana //MU_3,64.10// cidrpasytmatattvasya svabhvavaatas svayam / manksavedana prva yat taj jva iti smta //MU_3,64.11// tad eva ghanasavitti yty ahantm anukramt / vahnyaus svendhandhikyt sv prakakatm iva //MU_3,64.12// yathsya traksarge vyomnas sphurati nlim / nyasypy asya jvasya tathhambhvabhvan //MU_3,64.13// jvo 'haktim datte sakalpakalayeddhay / svayaiva v ghanatay nlimnam ivmbaram //MU_3,64.14// ahambhvo hi dikklavyavacchedkitkti / khasthas sakalpavaato vtaspanda iva sphuran //MU_3,64.15// sakalponmukhat ytas tv ahakrbhidhas sthita / citta jvo mano my prakti ceti nmabhi //MU_3,64.16// tatsakalptmaka ceto bhtamtrtmakalpanam / kurvas tatt vrajaty eva sakalpd yti pacatm //MU_3,64.17// tanmtrapacakkra citta tejakao bhavet / ajtajagati vyomni trak pelav yath //MU_3,64.18// tejakaatvam datte citta tanmtrakalpant / anais svasmt parispandd bjam akuratm iva //MU_3,64.19// asau tejakao 'khyt kalpant kacid aatm / prayty antassphuradbrahm jalam pŬatm iva //MU_3,64.20// kacid drgiti dehdikalpand yti dehatm / bhrntyutth tadatadrp gandharveccheva priyam //MU_3,64.21// kacit sthvaratm eti kacij jagamatm api / kacid yti khavrydirpa sakalpatas svajt //MU_3,64.22// sargdv dijo deho jvasakalpasambhava / kramea padam sdya vairica kurute jagat //MU_3,64.23// tmabh kalantmbho yat sakalpayati kat / tat svabhvavad eva jtam eva prapayati //MU_3,64.24// citsvabhvt svam yta brahmatva sarvakraam / sastau kraa pact karma nirmya sasthitam //MU_3,64.25// cittva svabhvt sphurati cita phena ivmbhasa / karmabhir badhyate pacd diram iva rajjubhi //MU_3,64.26// sakalpa karmao bja tadtmaiva hi jvaka / karma pact tanoty uccair utthykarmakakramam //MU_3,64.27// kroktkur prva bja dhatte svabjatm / pacn nntvam yti pattrkuraphalabhramai //MU_3,64.28// anye kha eva ye jv evam evkti gat / prvotpanne jagati te ynti bhtrits sthitim //MU_3,64.29// svakarmabhis tato janmamtikraat gatai / praynty rdhvam adhastd v karma citspanda ucyate //MU_3,64.30// citspandana bhavati karma tad eva daiva citta tad eva ca tad eva ubhubhdi / tasmd bhavanti bhuvanni jaganti prva bhtni cu kusumni taror ivdyt //MU_3,64.31// bjkuranirayo nma sarga pacaaitamas sarga vasiha: etasmt krad eva mana prathamam utthitam / manantmakam bhogi tatstham eva sthiti gatam //MU_3,65.1// bhvbhvarddhimaddolas tenyam avalokyate / sargas sadasadbhsa pr gandharvecchay yath //MU_3,65.2// na kacid vidyate bhedo dvaitaikyakalantmaka / brahmajvamanomykartkarmajagaddm //MU_3,65.3// apravnavistrasavitsalilavalganai / cidekrava evya svayam tm vijmbhate //MU_3,65.4// asatyam asthairyavat satya svapratibhsata / yath svapnas tath citte jagat sadasadtmakam //MU_3,65.5// na san nsann aya jta cetaso jgato bhrama / oadhsamavynm indrajlam ivotthitam //MU_3,65.6// drghas svapnas sthiti ytas sasrkhyo manovat / asamyagdarant sthv iva pumpratyayo mudh //MU_3,65.7// antmlokanc citta cittatvennuocati / vetlakalpand bla iva sakalpite bhaye //MU_3,65.8// ankhyasya svarpasya sarvtigattmana / cetyonmukhatay cittva cittvj jvatvakalpanam //MU_3,65.9// jvatvd apy ahambhvas tv ahambhvc ca cittat / cittatvd indriyditva tato dehdivibhrama //MU_3,65.10// dehdimohatas svarganarakau mokabandhane / bjkuravad rambhas sarƬho dehakarmao //MU_3,65.11// dvaita yath nsti cidtmatattvayos tathaiva bhedo 'sti na jvacittayo / yathaiva bhedo 'sti na jvacittayos tathaiva bhedo 'sti na dehakarmao //MU_3,65.12// karmaiva deho nanu deha eva citta tad evham itva jva / sa jva evevaracit sa tm sarva ivt tv ekapadottham etat //MU_3,65.13// jvavicro nma sarga a«aitamas sarga vasiha: evam eka para vastu rmnntvam apy alam / nntvam iva sayta dpd dpaata yath //MU_3,66.1// yathbhtam asadrpam tmna yadi payati / vicrya cetas tad ahambhvahna na ocati //MU_3,66.2// cittamtra naras tasmin nte ntam ida jagat / upnadrƬhapdasya nanu carmvtaiva bh //MU_3,66.3// pattramtrd te nnyat kadaly vidyate yath / bhramamtrd te nnyaj jagat vidyate tath //MU_3,66.4// jyate blatm eti yauvana vrdhaka tath / mti svarga ca naraka bhramc ceto hi ntyati //MU_3,66.5// vicitrabudbudollse svtmano 'vyatirekii / yath surys smarthya tath cittasya sastau //MU_3,66.6// yath dvitva akdau payaty aki malbilam / cic cetanakalkrnt tathaiva paramtmani //MU_3,66.7// yath madavad bhrntn kva payati pdapn / tath cetanavikubdh sasr cit prapayati //MU_3,66.8// yath llbhramd bla kumbhakccakravaj jagat / bhrnta payati cittvt tu cid vai dya tathaiva hi //MU_3,66.9// yad cic cetati dvitva tad dvaitaikyavibhrama / yad na cetati dvitva tad dvaitaikyayo kaya //MU_3,66.10// yac cetyate tad itarad vyatirikta cito 'sti no / kicin nstti santy cita myati cetanam //MU_3,66.11// cidghanenaikatm etya yad tihasi nicala / myan vyavaharan vpi tad santa ucyase //MU_3,66.12// tanv cetayate cetya ghan cin nga cetati / alpakva kobham eti ghanakvo hi myati //MU_3,66.13// cidghanaikya praytasya rƬhasya parame pade / nairtmyanyavddyai paryyai kathana bhavet //MU_3,66.14// cic cetanena cetyatvam ity eva payati bhramam / jye jvmi naymi sasarmty asanmayam //MU_3,66.15// svabhvd vyatirikta tu na cita csti cetanam / spandd te yath vyv ata ki kena cetyate //MU_3,66.16// cetye tv asambhavaty eva kicid yac cetyate cit / rajjos sarpabhrambhsa tad avidybhrama vidu //MU_3,66.17// savinmtracikitsye 'smin vydhau sasranmani / cittamtraparispande sarambho 'nagha ki tava //MU_3,66.18// yadi sarva parityajya tihasy utkrntavsanam / amunaiva nimeea tan mukto 'si na saaya //MU_3,66.19// yath rajjv bhujag vingacalana kat / savinmtravivartena nayaty eva hi sasti //MU_3,66.20// yatrbhilëas tan nna santyajya sthyate yadi / prpta evga tan moka kim etvati dukaram //MU_3,66.21// api prs tam iva tyajantha mahay / yatrbhilëas tanmtratyge kpaat katham //MU_3,66.22// yatrbhilëas tat tyaktv cetas niravagraham / prpta karmendriyair ghas tyajann ia ca tiha bho //MU_3,66.23// yath karatale bilva yath v parvata pura / pratyakam evam asylam ajatva paramtmana //MU_3,66.24// tmaiva bhti jagad ity uditas taragai kalpnta eka iva vridhir aprameya / jtas sa eva hi dadti vimokasiddhim ajta eva manas cirabandhanya //MU_3,66.25// sastyupaamayogo nma sarga saptaaitamas sarga rma: manastvayogyo jvo 'ya ko bhavet paramtmana / katha vsmin samutpanna ko vya vada me puna //MU_3,67.1// vasiha: samastaaktikacita brahma sarvevara sad / yayaiva akty sphurati prpt tm eva payati //MU_3,67.2// svaya y vetti sarvtm citi cetanarpim / s prokt jvaabdena saiva sakalpakri //MU_3,67.3// svabhvakraa dvitve prva sakalpya cit svayam / nnkraat pacd yti janmamtisthitau //MU_3,67.4// rma: eva sthite munireha daiva nma kim ucyate / kim ucyate tath karma kraa ca kim ucyate //MU_3,67.5// vasiha: spandspandasvabhva hi cinmtram iha vidyate / khe vta iva tatspandt sollsa ntam anyath //MU_3,67.6// cita cittva bhvita sat spanda ity ucyate budhai / dyatvbhvita caitad aspandanam iti smtam //MU_3,67.7// spandt sphurant cit sargo nisspand brahma vatam / jvakraakarmdy citspandasybhidhs smt //MU_3,67.8// ya evnubhavtmya citspando 'sti sa eva hi / jvakraakarmkhyo bjam etad dhi saste //MU_3,67.9// ktadvitvacidbhsavad deha upasthite / sakalpavividhrthatva citspando 'nubhava cirt //MU_3,67.10// nnkraat yta citspando mucyate cirt / kacij janmasahasrea kacid ekena janman //MU_3,67.11// svabhvakrad dvitva cit sametytha gacchati / svargpavarganarakabandhakraat anai //MU_3,67.12// hemnva kaakditva këhaloasamasthitau / dehe tihati nntva jae bhvavikrajam //MU_3,67.13// ajtam apy asadrpa payatma bhrama mana / jtas sthito mto 'smti bhramntapatana yath //MU_3,67.14// aha mamety asadrpam eva ceta prapayati / adaparamrthatvd vivaasasthiti //MU_3,67.15// mathurdhipate rjo yath vapacasambhrama / sd eva hi cittasya sphuratya jagatsthiti //MU_3,67.16// sarvam eva manomtrabhrntyullsavijmbhaam / ida jvatay nma prasphuraty ambubhagavat //MU_3,67.17// ivt prk krat prva cic cetyakalanonmukh / udeti saumyj jaladhe payasspando mang iva //MU_3,67.18// sphuraj jvacakratvam etya cittormit gatam / cidvri brahmajaladhau kurute sargabudbudam //MU_3,67.19// svacchasaumyasamasyead yat sihasyeva jmbhaam / brahmaas sa cidbhsas tat sacetyam iva svayam //MU_3,67.20// cit sacetyocyate jvas sa sakalpn mano bhavet / buddhi cetyam ahakro myetydyabhidha tata //MU_3,67.21// tanmtrakalpan prva tanotda jagan mana / asatya satyasaka gandharvanagara yath //MU_3,67.22// yath nyadas trmuktvalydidaranam / yath svapne bhrama caiva tath cittasya sasti //MU_3,67.23// uddha tm nityatpta iva ntas samasthiti / apayan payatvema cittkhya svapnavibhramam //MU_3,67.24// sastir jgrad ity ukta svapna vidur ahaktim / citta suuptabhvas syc cinmtra turyam ucyate //MU_3,67.25// atyantauddhacinmtre parima cirya ya / turytta pada yat syt tatstho bhyo na ocati //MU_3,67.26// tasmin sarvam udetda tasminn eva pralyate / tatraiva tanute ceda dau muktval yath //MU_3,67.27// arodhakatvt kha hetur yath vkasamunnate / akartry api tath kartr cetanc cij jagatsthite //MU_3,67.28// sannidhnd yath loha pratibimbasya hetutm / yty daras tathaivya cinmayo 'py arthavedane //MU_3,67.29// bjam akurapattrdiyukty yadvat phala bhavet / cinmtra cetyajvdiyukty tadvan mano bhavet //MU_3,67.30// svato bja phaldy ujjhad yath bja punar bhavet / tath cic cetyacittdi tyaktv svsthyena tihati //MU_3,67.31// yady apy abodhe bodhe ca bjntas tarubjayo / iva bhedo 'sti na jagadbrahmaor api cittayo //MU_3,67.32// tathpi vyajyate bodhe saty tmatvam akhaitam / rparr iva dpena cinmtrlokam eti yat //MU_3,67.33// yad yan nikhanyate bhmer yath tat tan nabho bhavet / y y vicryate 'vidy tath s s para bhavet //MU_3,67.34// sphaikntas sanniveas svn vedand yath / uddho 'pi bhti nneva tath brahmodara jagat //MU_3,67.35// brahma sarva jagad vastu pia ekam akhaitam / phalapattralatgulmapha bjam iva sthitam //MU_3,67.36// rma: aho citra jagad idam asat sad iva bhsate / aho bhad aho svaccham aho sphuam aho tanu //MU_3,67.37// brahmai pratibhstm tanmtragaagolaka / avayyakabho 'sau yath sphurati tac chrutam //MU_3,67.38// yathsau yti vaimukhya yath bhavati ctmabh / yath svabhvasiddhir v tath kathaya me prabho //MU_3,67.39// vasiha: atyantsambhavad rpam ananyat svasvabhvata / atyantnanubhta sat svanubhtam ivgrata //MU_3,67.40// hullas sabhullo ghullgha iti blahdi sphuam / yathodeti tathodeti pare brahmai jvat //MU_3,67.41// mnameytmikuddhsatyaiva satyavat sthit / bhinneva ca na bhinnsmd brahmao bhatmik //MU_3,67.42// yath brahma bhavaty u jva kalanajvita / tath jvo bhavaty u mano mananavedanam //MU_3,67.43// citta tanmtramanana payaty u svarpavat / ea sagho 'nilalavaprakhyas sphurati khntare //MU_3,67.44// aucchnyam eo 'nubhavaty avayyakaopamam / savedantmaka klakalitaikntam tmani //MU_3,67.45// aha kim iti abdrthavedanm so 'gasavidam / savidan vastuabdrtha jva payati srthakam //MU_3,67.46// tdksavedanas so 'tha rasaabdrthavedanam / bhvijihvrthanmnaikadee 'nubhavati kat //MU_3,67.47// tdksavedanj jva abdrthonmukhat gata / bhaviyannetranmnaikadee bhavati bhsanam //MU_3,67.48// tdksavedanas so 'tha ghra tadvttivedant / sthito yasmin bhaviyant tvad dyditatsthiti //MU_3,67.49// evampryas sa jvtm kkatlyavac chanai / viiasanniveatva bhvita payati svata //MU_3,67.50// sa tasya sanniveasya tv asato 'pi satas sata / abdabhvaikadeatva ravarthena vindati //MU_3,67.51// sparabhvaikadeatva tvakchabdrthena vindati / rasabhvaikadeatva jihvrthkti payati //MU_3,67.52// rpabhvaikadeatva netrrthkti payati / gandhabhvaikadeatva nsiktvena payati //MU_3,67.53// evambhvamayaitatt prakakaraakamam / bhaviyad indriykhya s randhra payati dehake //MU_3,67.54// ity evam dijvasya rghavdyatanasya ca / udeti pratibhstm deha evtivhika //MU_3,67.55// ankhyaiva par satt svtivhikatm iva / s gacchaty apy agacchant tdkaktytmabhvant //MU_3,67.56// mtmeyapramdi yad brahmaiva vedant / tadtivhikoktn ka prasagas tad eva tat //MU_3,67.57// rma: anyatvavedand anya parasmd tivhika / brahmatvavedand brahma nsavittir hi snyath //MU_3,67.58// asambhavd asavitter brahmtmakataythav / ko moka ko vicras syd vasiha: ala bhedavikalpanai //MU_3,67.59// siddhntakla evaia pranas te rma rjate / aklapupaml hi obhanpi na obhate //MU_3,67.60// srthaivnarthikklaml vivalit yath / tathaivklagr jantos sarva kle hi obhate //MU_3,67.61// pratibandhbhyanujn klo dteti dyate / nanu sarvapadrthn klena phalayogit //MU_3,67.62// evam ea sa jvtm supttm samupasthita / pitmahatvam ucchna payann tmani klata //MU_3,67.63// omuccraasavittiprva vedn prapayati / ya karoti manorjya bhavaty u sa tanmati //MU_3,67.64// idam evam asat sadvad vidan vyomni suttmani / parvataughkti vyomajagad vyomni vijmbhate //MU_3,67.65// neha prajyate kicin neha kicana nayati / jagad gandharvanagararpea brahmabhitam //MU_3,67.66// yathaiva brahmajdn jvn sadasanmay / satt tathaiva sarvem sarspam suram //MU_3,67.67// savidvibhrama evyam evam abhyutthito 'py asat / brahma kasavittes samyaksavedanakaya //MU_3,67.68// yath sampadyate brahm kas sampadyate tath / kas tu rƬhabhtaughavalant tucchakarmata //MU_3,67.69// yad eva jvana jve cetyonmukhamaytmakam / tad eva paurua tasmin sra karma tad eva ca //MU_3,67.70// brahmaas sargathante kasypy asadutthite / cittamtrtmake bhrnte prekmtrabhavatkaye //MU_3,67.71// mtmnaprameyrtho na cinmtretaro yad / tad dvaitaikyavdrtha aaӭgbjinsama //MU_3,67.72// bhvadrhytmaka mithy brahmao 'a vibhvyate / tmaiva koakrea llrptmaka yath //MU_3,67.73// sattay brahma yad yad yath da vibhti tat / tat tath dyate tajjais svabhvasyaia nicaya //MU_3,67.74// yath yad udita vastu tan na tatt vin bhavet / nimeam api kalpo v svabhvasyaia nicaya //MU_3,67.75// alkam idam utpannam alka ca vivardhate / alkam eva svadate tathlka vilyate //MU_3,67.76// uddha sarvagata brahmnantam advitya duravabodhavad auddham ivsad ivnekam ivsarvagam ivvabudhyate | jalam anyat tarago 'nyad iti blakalpanay bheda parikalpyata eva na vstava | tasmd yo 'yam bhti bhedas sa kevalam atattvavidbhi parikalpito rajjvm ahitvam iva | (MU_3,67.77) eva bhedbhedaaktyor abhinnayor eva brahmay eva sambhavt tentmandvityenaiva dvitvam ivnta yath salilena taragakalpanay suvarena kaakaparikalpanayaivam iti atas tena svayam evtmantmnya iva cetyate | ata kalan jt | saiva sphrat prpya manas sampann | tenhambhva kalpita nirvikalpapratyakarpa yat prathama tan mana | tad aha bhavati kipram ahaabdrthabhvant | tato mano'hakrbhy smtir anusahit | tais tribhis tadanubhtatanmtri kalpitni | satsu tanmtreu jvena citttman svayam kkatlyavad dhastapddimn sannivea kalpito dyata eva yad eva mana kalpayati tad eva payati sad v bhavatv asad v | citta yat kalpayaty abhinivia tat tat payati sad iva pratibhsam upgata yath svapne | (MU_3,67.78) cinmtrasyntare sarga cinmtra sakalntare / tattvt samastasattn cinmtra sarvam eva v //MU_3,67.79// cinmtram eva bahir antar upary adhastn mnaprameyam iti mtpada ca dhatte / nityopantam iti tena samastasatt nitya sthita susamam ekam apetaturyam //MU_3,67.80// satyopadeo nma sarga aaaitamas sarga vasiha: atraivodharantmam itihsa purtanam / rkasyokta mahpranajlam valitkhilam //MU_3,68.1// asti kajjalapakdrer ivogr slabhajik / himdrer uttare prve karka nma rkas //MU_3,68.2// vicikbhidhn y kany s nyyabdhik / vindhyavva dehena yukty kryam upgat //MU_3,68.3// mahbalgninayan rodorandhrvapri / nlmbarmbar k dehabaddheva ymin //MU_3,68.4// nhravasancchann medurbhrairapa / lambbhrabimborasij nityordhvatimirordhvaj //MU_3,68.5// sthiravidyullatnetr tamlatarutrak / vairyarpgranakh bhasmanhrahsin //MU_3,68.6// nirmsanaradehaughapupasragdmabhƫit / sarvgogrntrasamprotaavamlvirjit //MU_3,68.7// vetlveavivalatklakaklakual / arkdnotkadptbhrabhmograbhujamaal //MU_3,68.8// tasy vipulakyatvd durlabhatvn nijndhasa / atpto 'ravalekhy ivbhj jharo 'nala //MU_3,68.9// na kadcana s tptim upyti mahodar / vaavnalajihveva cintaym sa caikad //MU_3,68.10// jambudvpagatn sarvn nigirmi jann yadi / anratam anucchvsa jalarn ivrava //MU_3,68.11// meghena mgateva tan me kud upamyati / aviruddhaiva s yuktir yaypadi hi jvyate //MU_3,68.12// mantrauadhatapodnadevapjdirakitam / samam eva jana sarva nirbdha ka prabdhate //MU_3,68.13// tapa karomi paramam akhinnenaiva cetas / tapasaiva mahogrea yad durpa tad pyate //MU_3,68.14// iti sacintya s sarvajantujtajighatsay / tapo'rtham atha sasmra pradea bhtadurgamam //MU_3,68.15// ruroha ca tac chga sthiravidyudvilocan / hastapddimaddeh ymalevbhramaal //MU_3,68.16// tatrmbarmbar sntu tapa kartu ktasthiti / atihad ekapdena candrrkspandalocan //MU_3,68.17// kramea divas paks tasy msartavo yayu / ttapev aloly ktty iva ailata //MU_3,68.18// s babhvbhramlys sam sastambhitkti / kotthitordhvake kham hartum iva codbhuj //MU_3,68.19// lokya t pavanajarjaritgakatvakklv sajhktiraatpavanvadhtai / rdhvasthamrdhajatamapaalair dadhn traughamauktikam ajas samupjagma //MU_3,68.20// rkasvarana nma sarga ekonasaptatitamas sarga vasiha: atha varasahasrea t pitmaha yayau / drua hi tapas siddhyai vihgnir api tah //MU_3,69.1// manasaiva praamyaina s tatheti sthit sat / ko vara kutkayylam iti cintnvitbhavat //MU_3,69.2// anyas cyas ca sym aha jvascik / asyokty dvividh scbhtvlaky vimy aham //MU_3,69.3// prena saha sarve hdaya surabhir yath / yathbhimatam etena graseya sakala janam //MU_3,69.4// kramea kudvinya kudvina para sukham / iti sacintayant tm uvca kamalodbhava //MU_3,69.5// anydas tay das tv amtbhraravopamam / brahm: putri karkaike rakakulaailbhramlike //MU_3,69.6// uttiha tvayi tuo 'smi ghbhimata varam / bhagavan bhtabhavyea sym aha jvascik //MU_3,69.7// anyas cyas ca vikalpaya ca me varam / vasiha: evam astv iti tm uktv punar eva pitmaha //MU_3,69.8// scikm ha sarge tva bhaviyasi vicik / skmay myay sarvalokahis kariyasi //MU_3,69.9// durbhojan durrambh mrkh dussthitaya ca ye / durdeavsino dhs te his kariyasi //MU_3,69.10// praviya hdaya prai padmaplhdivedhant / vtalekhtmik vydhir bhaviyasi vicik //MU_3,69.11// sagua vigua vpi janam sdayiyasi / guini tvaccikitsrtha mantro 'ya tu mayocyate //MU_3,69.12// brahm: himdrer uttare prve karka nma rkas / vicikbhidhn y kany s nyyabdhik //MU_3,69.13// tasy mantra: o hr hr hr rm | viuaktaye nama | bhagavati viuakte en daha daha paca paca matha matha hana hana utsdaya utsdaya drkuru | svh | vicike rkhra rkhra rkhra himavanta gaccha himavanta gaccha jva | sa sa sa candramaala gatsi | svh | (MU_3,69.14) iti mantra mahmantra nyasya vmakarodare / mrjayed turkra tena hastena sayata //MU_3,69.15// himaailbhimukhyena vidrut t vicintayet / karka karkakrand mantramudgaracritm //MU_3,69.16// tura cintayec candre rasyanahrade sthitam / ajarmaraa mukta sarvdhivydhivibhramai //MU_3,69.17// sdhako hi ucir bhtv svcntas susamhita / kramenena sakal procchinatti vicik //MU_3,69.18// iti gaganagatas trilokantho gaganagasiddhaghtasiddhamantra / gata ibhagataakravandyamno nijapuram akayam agryam ujjvalari //MU_3,69.19// scyupkhyne vicikmantrakathana nma sarga saptatitamas sarga vasiha: atha vairyaӭgbh s mahk rkas / kajjalmbudalekheva tnava gantum udyat //MU_3,70.1// babhvbhropamkratyge viapirpi / pumpram tato 'py st tato 'bhd dhastamtrakam //MU_3,70.2// tata prdeamtrbh tato 'py agularpi / tato mëaimtuly tatas sc babhva ha //MU_3,70.3// tata kaueyasctva padmakesarasundaram / prpt s ikharkr sakalpdrir ivtat //MU_3,70.4// rarja scik k lakyasakalmay / puryaakena valit vyomag vtavhin //MU_3,70.5// scir dyata evsau na tv ayo nma vidyate / savidbhramakalaivai svapnascva lakyate //MU_3,70.6// ratnascva mas manomananasayut / vairyaramilekheva daasantnasundar //MU_3,70.7// kajjalmbhojakijalkalateva pavanht / skmarandhrekaasvacchadavyomakannik //MU_3,70.8// svamukhagrhyastrea lakapucchaikhun / dy vaipulyantyartha para maunavrata gat //MU_3,70.9// sudrd dpavad da sutanmtratvam gatam / drd eva manojena prodgirant mukhena kham //MU_3,70.10// kucitekaasandyadrghadpukomal / sadyassnnasamucchnabhlablavilsin //MU_3,70.11// tantur bisd ivon bhyasacrakautukt / brahmanìir ivodyukt bahir indvaasundar //MU_3,70.12// niyatendriyaaktis sv jveneva bahikt / bauddhatrthikavijnasantnavad alakit //MU_3,70.13// nyasiddhntaisik randhrnilalavbhay / kadpuscyeva tkaynupalabhyay //MU_3,70.14// grsrtha scit yt sa csy nopayujyate / vicrita tay naitad aho maurkhyavijmbhitam //MU_3,70.15// sgr sacintaym sa na sc tuccharpatm / caittam hitam evaika payanty ste yathsukham //MU_3,70.16// avicryaiva scitva tay mƬhadhiyrthitam / nnrthabuddhes sphurati prvparavicra //MU_3,70.17// srthakriyo 'gryasmarthyo yti bhvanaynyatm / padrtho 'bhimatrthìhy nivseneva darpaa //MU_3,70.18// scbhva prapannys tyajanty pvara vapu / mahmaraam apy asy rkasys susukha sthitam //MU_3,70.19// ekavastvanurgm aho nu viam gati / deho 'pi tavat tyakto rkasy nijayecchay //MU_3,70.20// ekavastvatigarvea nayanty any hi savida / rksasy grsagarvea dehano 'pi nekita //MU_3,70.21// no 'pi sukhayaty ajam ekavastvatirgiam / scbht videhpi parituaiva rkas //MU_3,70.22// any babhva tallagn s tath jvascik / vyomtmik nirkr vyomavttiarrak //MU_3,70.23// tejastantupravhbh pratantumaytmik / lasavedankr tadrandhrrkusundar //MU_3,70.24// pthaksthevsidhr s paramvvalva ca / kausum gandhalekheva kalkalanarpi //MU_3,70.25// pptmik manovttis s hi tasys tath sthit / parapradavedhaparamrthaparya //MU_3,70.26// evam asys tanur jt scidvayamay hi s / nvrakavat tanv karpsusupelav //MU_3,70.27// tanudvayena tensau praviya hdaya nm / vedhayant tata krr prababhrma dio daa //MU_3,70.28// sarvas svasakalpaval laghur bhavati v guru / karkayogra vapus tyaktv sctvam urarktam //MU_3,70.29// tuccho 'py artho 'lpasattvn yty atiprrthanyatm / scvttapictva rkasy tapasrjitam //MU_3,70.30// api puyaarr jtibandho na myati / anusci pictva rkasy samuprjitam //MU_3,70.31// tasy digantabhramae pravtty sahnilai / tatraiva s tanus sthl galit radbhravat //MU_3,70.32// kasyacid vivagasya kvasya vipulasya v / praviyntar vtasc bhavaty ati vicik //MU_3,70.33// kasyacit tanudehasya svacchasya sudhiyo 'pi ca / praviya jvascitve bhavaty antar vicik //MU_3,70.34// eva kvacit tpyati s durbuddhihdayasthit / kvacid ucchidyate puyair mantrauadhiktakramai //MU_3,70.35// sd bahni vari bhramaaikaparya / dehadvayena gacchant vyomni bhmitale tath //MU_3,70.36// rajastirohit bhmau haste 'gulitirohit / prabhtirohit vyomni vastre stratirohit //MU_3,70.37// antassth snyusariti durbhage psupuni / ukarekhsaritkhte skmarekhjaratte //MU_3,70.38// arthahne gatacchye nye ucchvsakrii / makikvtaharae rvkaparivarjite //MU_3,70.39// sthlsthigranthivalite nityakampasphurattale / antmycchanhrauddhukaktabhrame //MU_3,70.40// kiasthvagravirntamakikvikavyase / raukyarƬharasadvte vilolgulikhini //MU_3,70.41// malbhralekhsasre svgulivraagartake / svedvayyaduhyte parvavlmkaparvate //MU_3,70.42// kacatpsujalabhrntau nakhjagarakarkae / kvacit kvacit saridbhtabhtaykkupnthake //MU_3,70.43// viral ukasandapiakptapalvale / madhyasthalekhmrgaughe tavasanagocare //MU_3,70.44// grastayknaraughskpraskvinakhsyatm / dadhatguhayakea krnte sarvatra ptin //MU_3,70.45// nnviracan citrapaapattanagmin / gamgamaparirnt tatrtyantacirvag //MU_3,70.46// nagarn nagare nyastastrabhikabhri / prpte karatalraye balvardavivartin //MU_3,70.47// gupte viramayaiva mank karaparicyut / tantuprotamukhkikhinn kvpi viryate //MU_3,70.48// vedhana karasali kahinpi na skarot / na hi tko bahi krye ncatva vijahti cet //MU_3,70.49// syassc manasscy valit vijahra ha / dikv apsv iva ilgurv nvagavalit sat //MU_3,70.50// visasra diganteu sntakaraasattay / talekheva pavanaakty sastirpay //MU_3,70.51// mukhena skmastrnta tyajant suirombhane / parprodyamenu jteva hdaynvit //MU_3,70.52// parpraraseneva scy ht suviksitam / anratavamat skmastrntam iva smbhane //MU_3,70.53// tkair api ciraka pryate nirvicraam / dnto 'tra kat scy prito jarjara paa //MU_3,70.54// strunirgatair yogya scy hdayam arjitam / parapraayaivu teja ca kacitrkaruk //MU_3,70.55// akasmt tena rƬhea kapraarpi / hdaye rkas sc karmatapyateva s //MU_3,70.56// vedha khuraraveaiva karotūatpracrit / praktena nijenpi khedya vyavahrit //MU_3,70.57// sacrayati vastreu stra caturavedhan / drgha vsantantu arrev iva vedan //MU_3,70.58// sacryam vegena dhvatvkipane / adaritamukh eva durjan marmavedhina //MU_3,70.59// skandhavastrajavaprot vedhk sukham kate / katham ena bhinadmti tknm etad psitam //MU_3,70.60// samam eva ca kaueye kaume ca vasane it / jaa ka iva v nma guguam upekate //MU_3,70.61// s dadhnojjvala stram aguhgulipŬit / antratantum ivnantam udgirant nirkate //MU_3,70.62// tksyahdayatvena saraseu na keucit / stritpi padrtheu viaty alasagmin //MU_3,70.63// agardabhmukhaprot sutkpi na cpi dh / avedhitpy ahday rjaputry api durbhag //MU_3,70.64// vin parpakrea tke saraam hate / vedhand rodhit sci karape pralambate //MU_3,70.65// ete ki cru maitryeva buse karaparicyut / svarpasada mitra kasmai nma na rocate //MU_3,70.66// mirit mƬhacittn vttibhi prkte jane / tihaty tmasam ko hi sagati tyaktum icchati //MU_3,70.67// bhavaty ayaskracitau santyaktntardhigmin / bhastrvtair vivalit gaganoayanonmukh //MU_3,70.68// prpnapravhasth htpadmntaragmin / dukhaaktir mahghor jvaaktir ivodyat //MU_3,70.69// samnavaipartyena samnasamagmin / udnavipartatvd udnasamagmin //MU_3,70.70// vynasth vydhijanan sarvgarasacri / htkaalotplavanavaivaryonmdakri //MU_3,70.71// pryas saucikahastasth suptorgaakoare / blahaste 'gultalpavedhanaikavilsin //MU_3,70.72// pdapravi rudhirapnapjiravistt / tuyaty atitar tucchabhojan tucchabhojanai //MU_3,70.73// ete kardamakoasth ciraklam adhomukh / icchnurpam sdya ka ivspadam ujjhati //MU_3,70.74// krauryepahttmna darayaty upavedhanai / utsavd api ncn kalaho hi sukhyate //MU_3,70.75// kapardik valabhyntartmna bahu manyate / durucched hi bhtnm ahakracamatkti //MU_3,70.76// vetikyugmalabhyena shtentman nm / mtim dhsyate citr svrthe nodeti mƬhat //MU_3,70.77// vastratantuvibhedena paramraam u me / ida sampadyata iti bhavaty atyantanirmal //MU_3,70.78// sthpit malam datte sc yad gharaa vin / parpavedhavirahd vydhis so 'sy pravartate //MU_3,70.79// skmady vedhadtr kad vismtim eti v / tk bhedakar krr sciceeva daivik //MU_3,70.80// tantuvedhanamtrea hato 'nya iti toit / durjano yena tenaiva nito vetti duatm //MU_3,70.81// pake majjati yti khe viharati vyomnilair diktaä ete psuu bhtale pathi ghe hae vane 'ntapure / haste rotrasaroruhe 'tha mduni svasthorikgaake randhre këhamd ca nìihdaye dravytmasattaiva s //MU_3,70.82// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,70.83// scyupkhyne scivyavahravarana nma sarga ekasaptatitamas sarga vasiha: atha s bahuklena karka nma rkas / sarve naramsn nna tptim upyayau //MU_3,71.1// prveaiva kilhn s tpt rudhirabindun / scy kim iva mty antas tscis tu durbhar //MU_3,71.2// cintaym sa h kaa kim ida scit gat / skmsmi hataakti ca mayi grso na mti ca //MU_3,71.3// kva me tni vilni gatny agni durdhiya / klameghavilsni vane rni paravat //MU_3,71.4// mayy asy mandabhgyy mang api na mti ca / svdumsarasagrso vasvsita sava //MU_3,71.5// pake 'ntar vinimajjmi patmi dharatale / hatsmi janapadaughais taskarair dalitsmi ca //MU_3,71.6// h hatham anthham anvs nirspad / dukhd dukhe nimajjmi sakat sakae 'pi ca //MU_3,71.7// na me sakh na me ds na me mt na me pit / na me bandhur na me bhtyo na me bhrt na me suta //MU_3,71.8// na me deho na me sthna na me kacit samraya / naikasthnasamvso bhrammi vanaparavat //MU_3,71.9// pad dhuri tihmi nivismi sudrue / abhvam abhivächmi so 'pi sampadyate na me //MU_3,71.10// svako deha parityakto mƬhacetanay may / kcabuddhy vimƬhena hastc cintmair yath //MU_3,71.11// patant manomoha prvam pat prayacchati / pacd anarthavistrarpea pravijmbhate //MU_3,71.12// buseu parisuptsmi mrgeu lulitsmi ca / vraeu preitsmy antar h me dukhaparampar //MU_3,71.13// parapreyakar nitya parasacracri / para krpayam yt jt paravasmy aham //MU_3,71.14// bhti karomi tucchaiva spi vedhanarpi / aho mamlpabhgyy daurbhgyam api durlabham //MU_3,71.15// utthitas sphravetla kurvanty ntim eva me / sarvano dhandne pravtty mamodita //MU_3,71.16// kim andhay may tdk santyakta tan mahvapu / yath nena v bhvya tathodety aubh mati //MU_3,71.17// mm avntaranirdagdh nyn kakad api / uddhariyati ko nma psuriu hritm //MU_3,71.18// viviktamanas buddhau kva sphuranti hatay / grmamrgatnva girer upari vsinm //MU_3,71.19// sthitnm ajasambodhe katham abhyudayo bhavet / av apy udeti prkya na khadyotnusevina //MU_3,71.20// ata kiyanta no jne klam valitpadam / maypacchvabhragarteu luhitavya hatehay //MU_3,71.21// kad sym ajanamahailaputrakarpi / dyvpthivyor vairyastambhatm anutihat //MU_3,71.22// meghamlsamabhuj sthiravidyucchaeka / nhrajlavasan proccakesitmbar //MU_3,71.23// lambodarbhrasandarapranartitaikhain / lambalolastan ymadehaptadravatsur //MU_3,71.24// hsabhasmacchacchannasryamaalarodhin / ktntagrasanodyuktaktyaikktidhri //MU_3,71.25// kulolkhalabsrpasragdmabhri / parvatt parvate ӭge nyasya pda vihri //MU_3,71.26// kad me syd uruvabhrabhsura tan mahodaram / kad me syc charanmeghamedur nakharval //MU_3,71.27// kad me syn mahrakovidrvaakara smitam / svasphigvdyair arayny kad ntyeyam unmad //MU_3,71.28// vassavamahkumbhair mtamssthisacayai / kad kariye virata madhurodarapraam //MU_3,71.29// kad ptamahlokarudhir kvat gat / bhaveyam uditonntt mudrit nidray tata //MU_3,71.30// mayaiva kutapovahnau tad dagdhv bhsura vapu / bhasmatva kanakeneva scitvam urarktam //MU_3,71.31// kva kiläjanaailbha vapur bharitadiktaam / kva mƫikkhurasama scitva tapelavam //MU_3,71.32// tyajaty u md ity aja prpypi kanakgadam / may scitvalobhena santyakta bhsura vapu //MU_3,71.33// h mahodara vindhydrisanhraguhopamam / adya nnta karoi tva katha sihaiahastinm //MU_3,71.34// h bhujau bharanirbhugnaikharau aabhnnakhau / puroadhiy candra katham adya na dhvatha //MU_3,71.35// h vaka kcavairyagirndrataasundara / ndya sihdiyauka tad dhta romavana tvay //MU_3,71.36// h netre karajanjvalacchukavanojjvale / kasmn na me bhƫayatho dgjvlmlay dia //MU_3,71.37// h skandhabandho nao 'si vibhrao 'si mahtale / klena vinivio 'si nigho 'si ilodare //MU_3,71.38// h mukhendo tapasi ki ndya tvaddantaramibhi / kalpgnidagdhasantacandrabimbamanohara //MU_3,71.39// h h hastau mahkrau tv adya kva gatau mama / sampann kim aha sc makikkhuradolit //MU_3,71.40// h bhagograkarajìhyasukhadavabhraobhana / vindhydryarayavipulanitambmalabimbaka //MU_3,71.41// kvkro 'mbarapraka kva ca nava tucchtmascvap rodorandhrasama kva csyakuhara kveda ca scmukham / kva grso bahumsabhrabahala kvbbindun rodhana skmsy etad aho mayaiva racita svtmakaye nakam //MU_3,71.42// vicikparidevana nma sarga dvisaptatitamas sarga vasiha: sc ssambhavadv cintayitvety akalpayat / punas taddehalbhya bhavmy u tapasvin //MU_3,72.1// iti sacintya sattvastha sahtya janamraam / tad eva himavacchga jagma tapase sthiram //MU_3,72.2// apayad eva sctva s tan mnasam tmani / pravttmak prai praviya hatamnav //MU_3,72.3// athtmany eva sctva payanty eva manomay / pravtaarrsau jagma himavacchira //MU_3,72.4// dhadvnale tatra sarvabhtavivarjite / mahiltalakobharke psuvidhsare //MU_3,72.5// tasthv abhyutthitaiksau niste vipulasthale / marv akasmt sajt uk taikh yath //MU_3,72.6// skmasyaikasya pdasya srdhenaivritorvar / svasavidekapdtmatapa kartu pracakrame //MU_3,72.7// skmapdatalenai vasudhreusakaam / nivryttapad kcchrd yatnenordhvamukh sthit //MU_3,72.8// katvahisrattaiky vttsy pavananai / yatnt pada nibadhnant revapalasakae //MU_3,72.9// araye kubhit sarp drlokrtham utthitm / pucchakoisthit ptalolm anucakra s //MU_3,72.10// mukharandhravinikrnt tasy bhskaraddhiti / sakh babhva scybh pacdbhgaikaraki //MU_3,72.11// kudre 'pi svajanbhte yti vatsalat jana / ddhitypi sakhvtta scys scitayritam //MU_3,72.12// babhva tasys svacch y dvity tpas sakh / enasscva malin tay pact ktaiva s //MU_3,72.13// scysyanirgatrkuptkasmayakitam / pact smayatat d s dhlyaivtra kevalam //MU_3,72.14// dhlypi prekyate y tm api drumalatdaya / mahtapasvin sc drau notkahayanti ke //MU_3,72.15// sthirabaddhapadm en sumanovttim utthitm / anil kobhay cakrur mukhanirgatabhktai //MU_3,72.16// prastni bhaviymo nigrny anayciram / kausumni rajsy asy ity sya paryappuran //MU_3,72.17// tapoharendraprahitavtanunnmia raja / tay tv ahttvavyjena na nigra mukhe 'pi sat //MU_3,72.18// na nigravat tni rajsi dhanicay / antassratay krya laghavo 'py pnuvanti hi //MU_3,72.19// na pibanty syasasthnitay puparajsy api / vismaya pavana prpa sumernmlandhikam / irapihit pakai pritpi mahjalai //MU_3,72.20// vidhutpi bhadvtais trsitpi taidbhramai / uddhlitpi jaladai kobhitpy abhragarjitai //MU_3,72.21// api varasahasrais s cittasthadhanicay / paagaakasupteva nkampata tapasvin //MU_3,72.22// nivtty bahisspandd atha kle 'sahgate / vicrayantys tasys svam tmatattva svacetanam //MU_3,72.23// jnlokas samudabht s parvaradarin / babhva nirmal sc citsc pvan param //MU_3,72.24// jt viditavedy s svayam eva tay dhiy / tapas dukte ke sc svamukhascan //MU_3,72.25// iti varasahasri skarod drua tapa / sapta saptamahlokasantpakaram unmukh //MU_3,72.26// tasy kalpgnibhmena tapas himavn giri / babhva tena jvalito jajvleva tato jagat //MU_3,72.27// kasyeda tapaskrnta jagad ity atha vsava / nrada paripapraccha sa tasykathayac ca tat //MU_3,72.28// sapta varasahasri sc drghatapasvin / may vijtadehsau teneda jvalita jagat //MU_3,72.29// ng vasanti vidalanti nag patanti vaimnik jaladavridhaya praynti / oa dio 'rkasahit malinbhavanti scyendra paya tapas kayamyayaiva //MU_3,72.30// sctapaprabhvo nma sarga trisaptatitamas sarga vasiha: karkakauvttnta sarvam karya vsava / nrada paripapraccha punarjtakuthala //MU_3,73.1// akra: scvttapictva tapasoprjya tat tay / karkay himavatkuky ke bhukt vibhav mune //MU_3,73.2// nrada: jvasc pictva gat y kapelavam / ast kryas scis tasys svam avalambanam //MU_3,73.3// tat svam lambana tyaktv vyomavtarathasthay / pramrutamrgea tay dehapraviay //MU_3,73.4// sarvsm antratantr snyumedovassjm / randhreu pakiyevntar nilna malingay //MU_3,73.5// yasy nìy na yo vyur mti tat tm upetay / tatra la kta mla nyagrodhgra ivotkaam //MU_3,73.6// tac charrendriyais tni tathnyni bahni ca / bhuktni naramsni bhojanny ucitni ca //MU_3,73.7// supta vivalitnalpamlay mugdhablay / kntavakassthalasytamliapattrakapolay //MU_3,73.8// vihta vtaoksu vihagy vanavthiu / kalpadrumotthapupbhradvigumbhodapaktiu //MU_3,73.9// pta modimandramakarandakasava / vanev amaraailnm alinylinilnay //MU_3,73.10// carvitni avgni gdhragarvtivddhay / khagayayeva sagrme vrgni javeddhay //MU_3,73.11// sarvgakoanìūu dikv ivnilalekhay / unam avana ca kkyeva vyomavthiu //MU_3,73.12// virìtmahdi pr vtaskandhs sphuranti khe / yath tath prasphurita prati dehagha tay //MU_3,73.13// sarvapriarreu bhrnta cicchaktiduay / dpaprabhbhsitay ghiyeva svasadmasu //MU_3,73.14// vihta rudhirev antar dravaaktyeva vriu / abdhiv vartavttyeva jahareu vivalgitam //MU_3,73.15// supta medassu ubhreu egev iva auri / svditas svmagandho 'ntar vtaaktymta yath //MU_3,73.16// tarugulmauadhdn htsthraynilariy / paribhuktny aaktni hisay vkitni ca //MU_3,73.17// aha jvamay sc sym itcchvarea s / sampann mnas sci cetan pvan it //MU_3,73.18// adyay tay tena mrutograturagay / ayasscnilayay vihta diku ruddhay //MU_3,73.19// pta bhukta vilasita hasita dattam htam / nartita gtam uitam anantai pridehakai //MU_3,73.20// adyay arriy mana pavanadehay / ktam karpiy na tad asti na yat tay //MU_3,73.21// mattayaktay svduras carvitum etay / blaylnam ritya kariyeva vivalgitam //MU_3,73.22// kallolabahaldynadehaduanadūv alam / vegair vaidhuryakriy mattay makaryitam //MU_3,73.23// aaktay nigiritu medomsa tay hdi / dna suciram arthìhyavddhturadhiy yath //MU_3,73.24// gajoramgahastyavasihdihdi nartitam / nartakyeva cira rage vellayantygam agake //MU_3,73.25// bahir anta ca vynm ekatvam anuytay / gandhalekhikayevntassthita durlakyaynay //MU_3,73.26// mantrauadhatapodnadevapjdibhir hit / valgadgirinadtugataragavad apadrut //MU_3,73.27// dpaprabhevvijtagatir gatvu lyate / ayasscy mtarva tatra nivtim eti s //MU_3,73.28// svavsannusrea sarva spadam hate / scitvam eva rkasy scitvenspadktam //MU_3,73.29// sarvo vihtypi dias svam evspadam padi / jvasc lohascm ivyti jao jana //MU_3,73.30// eva prayatamn s viharant dio daa / mnas tptim yti na rr kadcana //MU_3,73.31// sati dharmii dharm hi sambhavantha nsati / arra dyate yasya tasya tat kila tpyati //MU_3,73.32// atha tptasya dehasya smarat prktanasya s / babhva dukhit svduprodarasukhrthin //MU_3,73.33// tata prktanadehrtha karomi vipula tapa / iti sacintya tapase dea nirya ctman //MU_3,73.34// vivekagdhrasya hdaya taruasya s / pramrutamrgea kha mgeva khakhelag //MU_3,73.35// sa gdhras tm ayassc käcid evasamritm / cit tayerita cacv vtti mana ivdadhe //MU_3,73.36// scm dya gdhro 'sau yayau taccintita girim / antas scpicyu nunno 'bda iva vyun //MU_3,73.37// tatrjane mahraye sthpaym sa tm asau / sarvasakalparahite pade yogva cetanm //MU_3,73.38// ekenaivun tena pdaprntena mrchit / s pratihpitevdrer mrdhni gdhrea devat //MU_3,73.39// rajakaabhacchgairasy ekena sun / pdentihad udgrva ikheva girimrdhani //MU_3,73.40// utthit sthpit sc gdhrntar jvascik / dv bahir vinirgantu khagadeht pracakrame //MU_3,73.41// gdhraprn nirjagma sc pronmukhacetan / pavand gandhalekheva ghravtalavonmukh //MU_3,73.42// jagma gdhras sva dea bhra tyaktveva bhrika / nivttavydhir iva sa babhvntarankula //MU_3,73.43// ayasscitaydhras tapase parikalpita / dhasya sado 'rthn viniyogo hi rjate //MU_3,73.44// na hy amrtasya sidhyanti vindhra kila kriy / ity dhraikanihatvam ritysau tapassthit //MU_3,73.45// jvasc lohasc pic iapm iva / sarvato valaym sa vtyevmodalekhikm //MU_3,73.46// tatas tataprabhty e sc drghatapasvin / arayny sthit akra tatra varagan bahn //MU_3,73.47// tasy varrtha yatna tva kuru kartavyakovida / cirea sambhta lokam ala dagdhu hi tattapa //MU_3,73.48// vasiha: iti nradata rutv akras scinirkae / mruta preaym sa daadimaalny atha //MU_3,73.49// jagmtha marutsavid tman t nirkitum / avamucya nabhomrga vicacra tvarnvita //MU_3,73.50// s vtasavit kipr vai naiva sarvagat sat / param cid ivvighna sahasaiva dadara ha //MU_3,73.51// bhmes saptasamudrnte nibaddh vipulasthale / loklokdriraan nnmaimayopalm //MU_3,73.52// svddakbdhivalaya sakoarakakubgaam / pukaradvpavalaya tadantargirimaalam //MU_3,73.53// madirmbhodhivalaya tajjalecarasasthitam / gomedhadvpakaaka tanmadhyaviayavrajam //MU_3,73.54// ikdakbdhiparikh sntargirigantarm / kraucadvporvarpha sntargatagirikramam //MU_3,73.55// krbdhimuktvalaya samadhyagatanyakam / vetkhyadvpavalaya sabhtapratibhgakam //MU_3,73.56// bhmer ghtodavalana sntasthmaramandiram / kuadvpavtivysa sumahailakoaram //MU_3,73.57// dadhyambhoriraan snta carapurodarm / kadvporvarkra sntassthaviayntaram //MU_3,73.58// krmbhoriparikh sntassthapuraparvatm / jambudvpamahmeru kulaparvatasakulam //MU_3,73.59// vtaskandhebhya evdau pataty anilavellan / kramenena paryante tenaiva prasteha s //MU_3,73.60// vyur lokayann ittha jambudvpa nirkya ca / tat prpa himavacchga yatra scis tapasvin //MU_3,73.61// ӭgamrdhni mahaty ugre so 'raynm avpa tm / dvitykavitat varjit prikarmabhi //MU_3,73.62// asajtatavyh nikaatvd vivasvata / rajomaym eva tat sasraracanm iva //MU_3,73.63// mgatnadsrthapraybdhit gatm / akrakodaasakamgatsaricchatm //MU_3,73.64// amitopntaparyant lokaplekitair api / kevala pavanaspandapracaladdhlikualm //MU_3,73.65// sryukukumair lipt lagnacandrucandanm / vilsinm iva vyomno vtatkragyanm //MU_3,73.66// saptadvpasamudramudraasamucchnaikaderaya bhpha parito vihtya pavano drghdhvan jarjara / t prpygragiristhalm alivapurvyomgalagnm iva vyttnantadigantaprakabhaddeho viarma sa //MU_3,73.67// sctapaparipkavarana nma sarga catussaptatitamas sarga vasiha: tatra tasyordhvaӭgasya tasy mrdhamahvanau / dadara madhye t sc protthit saikhm iva //MU_3,74.1// ekapda tapasyant uyant ciram ƫmapm / satatnaanc chuk pibhtodaratvacam //MU_3,74.2// sakdviksinsyena ghtvaiva tam nilam / pact tyajant hdaye 'py eva mntm anratam //MU_3,74.3// uk caukiraair jarjar vanavyubhi / acalant nijt sthnt snapitm induramibhi //MU_3,74.4// prva rajo'unaikena samadhihitamastakm / ktrthatva kalayat dadatnyasya nspadam //MU_3,74.5// arayeneva dattrgh cirj jtaikhm iva / mrdhnva sthpitapr jakavatm iva //MU_3,74.6// t vkya pavanas sc vismaykulacetana / praamylokya carita bhtabhta ivgrata //MU_3,74.7// mahtapasvin sci kimartha tapyase tapa / neti vaktu aksau tattejorinirjita //MU_3,74.8// bhagavaty mahscy aho citra mahat tapa / ity eva kevala dhyyan mruto gagana yayau //MU_3,74.9// samullaghybhramrga tu vtaskandhn attya ca / siddhavndny adha ktv sryamrgam upetya ca //MU_3,74.10// rdhvam etya vicrebhya prpa akrapurntaram / scidaranapuya tam liliga purandara //MU_3,74.11// pa ca kathaym sa da sarva mayety asau / sahadevanikyya akrysthnavsine //MU_3,74.12// vyu: jambudvpe 'sti ailendro himavn nma snnata / jmt yasya bhagavn skc chaikaldhara //MU_3,74.13// tasyottare mahӭgaphe paramarpi / sthit tapasvin sc tapa carati druam //MU_3,74.14// bahuntra kim uktena vtdyaanantaye / tay svodarasauirya piktya nivritam //MU_3,74.15// ntasakocam ƫmrtha viksysya rajo'un / taydya sthagita tavtananivttaye //MU_3,74.16// tasys tvrea tapas tuhinkram utsjan / agnykram ago ghan devadussevyat gata //MU_3,74.17// tad uttihu gacchmas sarva eva pitmaham / tadvarrtham anarthya viddhi taddussaha tapa //MU_3,74.18// iti vterita akras saha devagaena sa / jagma brahmao loka prrthaym sa ta prabhum //MU_3,74.19// scy aha vara dtu gacchmi himavacchira / brahmaeti pratijte akras svargam upyayau //MU_3,74.20// etvattha klena s babhva ca pvan / sc nijatapastpatpitmaramandir //MU_3,74.21// mukharandhrasthitrkud svacchyayaiva s / vismayiny vivartiny dinntam upekit //MU_3,74.22// kaueyascy tavan merus sthairyea nirjita / majjanitryeti vddhyeva yuktaydyantayor dine //MU_3,74.23// madhyhne tpabhtyeva vianty mtur antaram / anyad gauravd dy drata prekyamay //MU_3,74.24// s tm avekite 'krt tpd age nimajjati / sakae vismaraty eva jano gauravasatkriym //MU_3,74.25// chyscis tpascis tayety tmattyay / trikoa tapas pta vrasys sama ktam //MU_3,74.26// gats tena trikoena trivaraparikhvat / vyava psavo ye 'pi te par muktim gat //MU_3,74.27// viditaparamakratha jt svayam anu cetanasavida vicrya / svamananakalannusra ekas tv iha hi guru paramo na rghavnya //MU_3,74.28// scitapaparipkavarana nma sarga pacasaptatitamas sarga vasiha: atha varasahasrea t pitmaha yayau / vara putri gheti vyjahra nabhastalt //MU_3,75.1// sc karmendriybhvj jvamtrakalvat / na kicid vyjahrsmai cintaym sa kevalam //MU_3,75.2// prsmi gatasandeh ki varea karomy aham / mymi parinirvmi sukham se ca kevalam //MU_3,75.3// jta jtavyam akhila nts sandehajlik / svaviveko vikasita kim anyena prayojanam //MU_3,75.4// yath sthiteyam asmha santiheya tathaiva hi / satysatyakalm eva tyaktv kim itarea me //MU_3,75.5// etvantam aha klam avivekena bdhit / svasakalpasamutthena vetleneva blik //MU_3,75.6// idnm upanto 'sau svavicraay svayam / psitnpsitair artha ko bhavet kalpitair mama //MU_3,75.7// iti nicayayukt t sc karmendriyojjhitm / tƫ sthit sa niyates sampayan bhagavn sthitim //MU_3,75.8// brahm punar uvcem vtarg prasannadh / vara putri gha tva kacit kla ca bhtale //MU_3,75.9// bhogn bhuktv tata pacd gamiyasi para padam / avyvttisvarpy niyater ea nicaya //MU_3,75.10// tapasnena sakalpas saphalo 'stu tavottame / pn bhava punas saiva himaknanarkas //MU_3,75.11// yay prva viyuktsi tanv jaladarpay / bjntarvkat putri bhadvkatay yath //MU_3,75.12// yogam eyasi bhyas tva tanv tadbjarpi / tayaiva ramase putri latayevkurasthiti //MU_3,75.13// bdh viditavedyatvn na ca loke kariyasi / antauddh ntavt aradvbhramaal //MU_3,75.14// antaradhynavirat kadcil llay yadi / bhaviyasi bahrƬh sarvtmadhynarpi //MU_3,75.15// vyavahrtmakadhynadhradhrarpi / vtasvabhvavaddehaparispandavilsin //MU_3,75.16// tad virodhin putri svakarmaspandarodhin / nyyena kunnivttyartha bhtabdh kariyasi //MU_3,75.17// bhaviyasi nyyavttir loke tva nyyabdhik / jvanmuktatay dehe svavivekaikaplik //MU_3,75.18// ity uktv gaganatalj jagma devas sc s bhavatu mameti ki virga / rgo vbjajavacanrthadhrae 'sminn ity antar mananamay mang babhva //MU_3,75.19// prdea prathamam abht tato 'pi hasto vysa cpy atha viapas tato 'bhraml / sodyatsvayavalat babhau nimet sakalpadrumakaikkurakramea //MU_3,75.20// tanmtry avikalaaktimanti dehd udbhtny atha karaendriyi samyak / sakalpadrumanavapupavat samantd bje yny alam abhavas tirohitni //MU_3,75.21// scarralbho nma sarga asaptatitamas sarga vasiha: athbhavad asau sc karka rkas puna / skmaiva sthaulyam yt meghalekheva vrik //MU_3,76.1// nijam kram sdya kicit pramudit sat / bhadrkasagarva tadbodht kacukavaj jahau //MU_3,76.2// tatraiva dhyyin tasthau baddhapadmsanasthiti / lambya savida uddh sasthit girikavat //MU_3,76.3// atha s msaakena dhynd bodham upgat / mahjaladandena prvva ikhain //MU_3,76.4// prabuddh s bahirvttir babhva kutparya / yvajjva svabhvo 'sya dehasya na nivartate //MU_3,76.5// atha s ki grasa iti cintaym sa cintay / bhoktavya parakya ca nyyena na vin may //MU_3,76.6// yad ryagarhita yad v nyyena na samarjitam / tasmd grsd vara manye maraa dehinm iha //MU_3,76.7// yadi deha tyajmma tan nyyoprjita vin / na kicid admi nirnyya bhukto 'rtho hi garyate //MU_3,76.8// yan na lokakramaprpta tena bhuktena ki bhavet / na jvitena no mty kicit kraam asti me //MU_3,76.9// manomtram aha hy sa dehdibhramamtrakam / tac chnta svvabodhena dehdehadau kuta //MU_3,76.10// eva sthit maunavat urva gagand giram / rakassvabhvasantygatuenokt nabhasvat //MU_3,76.11// gaccha karkai mƬhs tva jnenv avabodhaya / mƬhottraam eveha svabhvo mahatm iti //MU_3,76.12// bodhyamno bhavatypi yo na bodham upaiyati / svanyaiva jto 'sau nyyyo grso bhavet tava //MU_3,76.13// rutvety anughtsmi tvayety uktavat anai / uttasthau ailaikhart kramd avaruroha ca //MU_3,76.14// adhityakm attyu gatv copatyaktat / vivea ailapdastha kirtajanamaalam //MU_3,76.15// bahvannapaulokaughadravyasasyauadhmiam / anantamlapnnnamgakakhagdikam //MU_3,76.16// pracalitagalitäjancalbh himagiripdanievita sudeam / tadanu gatavat nicar s nii sughanndhatamisramrgabhmau //MU_3,76.17// nyyabdhiknyyo nma sarga saptasaptatitamas sarga vasiha: etasminn antare tatra kirtajanamaale / hastahryatamapi babhvsitaymin //MU_3,77.1// nlameghapaacchannanirindugaganntar / tamlavanasampiamaalonakajjal //MU_3,77.2// latghanatay grmakoaraikndhyamanthar / ghacatvarasambdhanagare navayauvan //MU_3,77.3// catvareu tamapiaprajihmktadpik / kucikcchidranikrntadpikromarjik //MU_3,77.4// svavayasyeva karkay parintyatpicik / mattakaklavetl këhamaunam iva sthit //MU_3,77.5// suuptamtabhtaugh ghananhrahri / mandamandamarutspandaaratprleyakar //MU_3,77.6// sarassu viraadvrikokabhekataragik / antapureu ramaaraannrnarnan //MU_3,77.7// jagaleu jvalajjvlajalajvalanojjval / kedrev ambusasekapuapkamilatsil //MU_3,77.8// nabhasy alakitaspandaparivttarkacakrak / vaneu visaradvtapatatpupaphaladrum //MU_3,77.9// vabhreu kauiksyttavyasydyhtrav / taskarkrntaparyantagrmykrandanakarka //MU_3,77.10// grmev acetanagrmy nagare suptangar / vaneu visaradvt nŬev aspandapaki //MU_3,77.11// guhsu suptasihaugh kujecchvasitaiak / khe svayyanikar vipine maunadhri //MU_3,77.12// kajjalmbhodamadhybh kcaailodaropam / pakapintaraghan khagacchedyndhyamsal //MU_3,77.13// pralaynilavikubdh kajjalcalacacal / ekravamahpakaparvatodaramedur //MU_3,77.14// agrakoinakhar sauuptapadasundar / ajnanidrnivi bhgaphacchavicchavi //MU_3,77.15// tasy rajany bhmy kirtajanamaale / mantri saha bhplas tasminn avasare tad //MU_3,77.16// nirjagma sudhrtm nagart suptangart / aav vikramo nma viam vracaryay //MU_3,77.17// aavy karka s tau carantau rjamantriau / apayad dhtadhairyau vetllokanonmukhau //MU_3,77.18// atha s cintaym sa labdho bhako 'dya ho may / mƬhv etv antmajau bhro deha kilnayo //MU_3,77.19// ihmutra ca nya mƬho dukhya jvati / yatnd vinanyo 'sau nnartha pariplyate //MU_3,77.20// apayatas svam tmna mtir mƬhasya jvitam / maraenodayo 'systi ppasampattihetuta //MU_3,77.21// disarge ca niyama kta pakajajanman / hisrbhibhojanystu mƬhtm ntmavn iti //MU_3,77.22// tasmd imau mayaivdya bhoktavyau bhojyat gatau / abhavya eva nirdoa prptam artham upekate //MU_3,77.23// m kadcid imau syt guayuktau mahayau / tdnaravino hi svabhvn me na rocate //MU_3,77.24// tad etau samparke 'ha yadi tvad gunvitau / tad bhakya na karomy etau na hisy guina kvacit //MU_3,77.25// aktrima sukha krtim yu caivbhivächat / sarvbhimatadnena pjany gunvit //MU_3,77.26// yadi naymi dehena tan na bhokye gunvitam / sukhayanti hi cetsi jvitd api sdhava //MU_3,77.27// api jvitadnena guina pariplayet / guavatsagamauadhy mtyur apy eti mitratm //MU_3,77.28// yatrham api rakmi rkas gualinam / tatrnya cnukuryt ta hdvicram ivmalam //MU_3,77.29// udraguayukt ye viharantha dehina / dhartalendavas sagd bha talayanti te //MU_3,77.30// mtir guatiraskro jvita guisaraya / phala svargpavargdi jvitd guisarayt //MU_3,77.31// tasmd imau parke 'ha kadcit pranallay / ki mnajnakv etv iti tmarasekaau //MU_3,77.32// dau vicrya sugugualeayuktim gas tato 'dhikatara ca gud ydi syt / kuryt tatas samupapattivaena daa dayasya laghv atha dha dhanasambhave v //MU_3,77.33// rkasvicro nma sarga aasaptatitamas sarga vasiha: atha s rkas rakakulaknanamajar / tamasy evbhralekheva gambhra ninanda s //MU_3,78.1// ndnte samuvceda prkraparua vaca / garjitnantara jtakarakaniabdavat //MU_3,78.2// bho bho ghoravvyomapadavaibhskarau / mahmytamaphailkoarakakau //MU_3,78.3// kau bhavantau mahbuddh durbuddh v samgatau / madgrsapatham pannau kan maraakovidau //MU_3,78.4// rj: bho bho bhtaka ki sys tva kva tihasi ca dehakam / daraysys tava gira ko bibhety alindhvane //MU_3,78.5// sihavat sarvavegena patanty artha kilrthina / samam kraabdbhy bhvaysmn bibhei kim / na kicid drghastr sidhyaty tmakayd te //MU_3,78.6// vasiha: rjety ukte ramyam uktam iti sacintya s tayo / prakypy adhairyya nanda ca jahsa ca //MU_3,78.7// tato dadatus tau t abdapritadiggam / svahsaprabhpiapraprakaitktim //MU_3,78.8// kalpbhranikena ghm adritam iva / svanetravidyudvalayvalanjvalitmbarm //MU_3,78.9// timiraikravaurvgnijvlvivalanm iva / garjadghanaghaopapvarsitakandharm //MU_3,78.10// raadvadanasarambhahhhatanicarm / rodaskajjalastambhallayollsit pura //MU_3,78.11// rdhvake sirlg kapilk tamomaym / yakarakapicnm apy analpabhayapradm //MU_3,78.12// darrandhralasatsvsy vtajhkrabhūam / musulolkhallt halarpakaekharm //MU_3,78.13// sphurantm iva kalpnte vairyaikharisthalm / hsaghaitavive klartrm ivoditm //MU_3,78.14// ghanavyomav sbhr ktadehm ivgatm / arri mahbhrìhy yminm iva msalm //MU_3,78.15// arrasanniveena pakaphm ivotthitm / tanu candrrkayuddhya tamaseva samritm //MU_3,78.16// indranlataavabhralambbhrayugalopamau / ulkhaldihlìhyau dadhnm asitau stanau //MU_3,78.17// nagnm agrakena samlabdhamahtanum / drumbhspadasamiralaladbhujalattanum //MU_3,78.18// tm avekya mahvrau tathaivkubhitau sthitau / na tad asti vimohya yad viviktasya cetasa //MU_3,78.19// mantr: mahrkasi sarambho hstm kim aya tava / laghavo hy atha v nryo lghave 'py atisambhram //MU_3,78.20// tyaja sarambham rambho nya tava virjate / viaye hi pravartante dhmantas svrthasdhak //MU_3,78.21// tvdn sahasri maiknm ivbale / asmka vsanvtyvyƬhni taparavat //MU_3,78.22// sarambhajvaram utsjya samay svasthay dhiy / yukty ca vyavahriy so 'rtha prjena sdhyate //MU_3,78.23// svenaiva vyavahrea krya sidhyatu mthav / mahniyatintyaiva bhramasyvasaro hi ka //MU_3,78.24// kathaybhimata ki te kim arthayasi vrthin / arth svapne 'pi nsmkam aprptrtha purogata //MU_3,78.25// vasiha: ity ukt s tad tena cintaym sa rkas / aho nu vimalcra sattva puruasihayo //MU_3,78.26// na smnyv imau manye citraiveya camatkti / vacovaktrekany eva vadanty antarvinicayam //MU_3,78.27// vacovaktrekitadvrair dhmatm ay mitha / ekbhavanti sarit paysi valanair iva //MU_3,78.28// bhy prya parijto mama bhvo 'nayor may / na vinyau mayemau v svayam evvininau //MU_3,78.29// manye bhavata tmajau ntmajnd te mati / pramasadasadbhv bhavaty astabhay mte //MU_3,78.30// tad etau paripcchmi kacit sandeham utthitam / prpya prpya na pcchanti ye kicit te nardham //MU_3,78.31// iti sacintya pcchyai tan nnvasara tatam / aklakalpbhrarava hsa sayamya sbravt //MU_3,78.32// kau bhavantau narau vrau kathyatm iti me 'naghau / jyate darand eva maitr viadacetasm //MU_3,78.33// mantr: aya rj kirtnm asyha mantrit gata / udyatau rtricrea tvdgjanavinigrahe //MU_3,78.34// rjo rtrindina dharmo duabhtavinigraha / svadharmatygino ye tu te vinnalendhanam //MU_3,78.35// rkas: rjas tvam asi durmantr durmantritvd arì ayam / sadbhpasya bhaven mantr rj sanmantri bhavet //MU_3,78.36// rjaivdau vivekena yojanyas sumantri / tenryatm upyti yath rj tath praj //MU_3,78.37// samagraguajlnm adhytmajnam uttamam / tadvad rj bhaved rj tadvan mantr ca mantravit //MU_3,78.38// prabhutva samaditva tac ca syd rjavidyay / tm eva yo na jnti nsau mantr na so 'dhipa //MU_3,78.39// bhavantau tadvidau sdh yadi tac chreya psyatha / no ced anarthadau svasy prakter ndmy aha yuvm //MU_3,78.40// ekopyena matprvd blakv uttariyatha / matpranapajara sra ced vicrayatho dhiy //MU_3,78.41// pranni m kathaya prthiva ntha mantrinn atrrthin bham aha pariprayrtham / agktrtham adadat ka ivsti loke doea sakayakarea na yujyate ya //MU_3,78.42// rkasvicro nma sarga ekontitamas sarga vasiha: ity uktv rkas prann s vaktum upacakrame / ucyatm iti rjokte tn imä ӭu rghava //MU_3,79.1// rkas: ekasynekasakhyasya kasyor ambudher iva / antar brahmalaki lyante budbud iva //MU_3,79.2// kim kam anka nakicit kicid eva kim / ko 'ham evpi sampanna ko bhavn apy aha sthita //MU_3,79.3// gacchan na gacchati ca ka ko 'tihann eva tihati / ka cetano 'pi pëa ka cidvyomani citrakt //MU_3,79.4// vahnitm ajahac caiva ka ca vahnir na dhaka / avahner jyate vahni kasmd rjan nirantaram //MU_3,79.5// acandrrkgnitro 'pi ko 'vina prakaka / anetralabhyt kasmc ca praka ca pravartate //MU_3,79.6// latgulmkurdn jtyandhn tathaiva ca / anyem apy anakm loka ka ivottama //MU_3,79.7// janaka ko 'mbardn satty kas svabhvada / ko jagadratnakoas syt kasya koe maer jagat //MU_3,79.8// ko 'us tama praka ca ko 'ur asti ca nsti ca / ko 'ur dre 'py adre ca ko 'ur eva mahgiri //MU_3,79.9// nimea eva ka kalpa ka kalpo 'pi nimeaka / ki pratyakam asadrpa ki cetanam acetanam //MU_3,79.10// ka cvyu ca vyu ca ka abdo 'abda eva ca / kas sarva ca nakicid ca ko 'ha nha ca ki bhavet //MU_3,79.11// ki prayatnaataprpta labdhvpi bahujanmabhi / labdha nakicid bhavati nanu sarva ca labhyate //MU_3,79.12// svasthena jvataivoccai kena svtmpahrita / kenunntar vriyate merus tribhuvana tam //MU_3,79.13// kenukaamtrea prit atayojan / ko 'ur eva bhavan mti na yojanaatev api //MU_3,79.14// kenlokanamtrea jagadbla pranyate / kasyor antare santi kulvanibht gha //MU_3,79.15// autvam ajahat ko 'ur meros sthlatarkti / vlgraatabhgtm ko 'ur uccai iloccaya //MU_3,79.16// ko 'u prakatamasor dpa prakaanaprada / kasyor antare santi samagrnubhavava //MU_3,79.17// ko 'ur atyantanissvdur api sasvadate bham / kena santyajat sarvam aun sarvam ritam //MU_3,79.18// kentmcchdanakter auncchdita jagat / jagan nayena kasyos sadbhtam abhijvati //MU_3,79.19// ajtvayava ko 'us sahasrakaralocana / ko nimeo mahkalpo mahkalpaatni v //MU_3,79.20// aau jaganti tihanti kasmin bja iva drum / bjdyni phalntni sphuny anuditny api //MU_3,79.21// kalpa kasya nimeasya jvasyevntare sthita / ka prayojakakarttvam apy anritya kraka //MU_3,79.22// dyasampattaye drapy tmna dyat nayet / dya payan svam tmna ko na payati netravat //MU_3,79.23// antargalitadya ca ka tmnam akhaitam / dysampattaye payan puro dya na payati //MU_3,79.24// tmna darana dya ko bhsayati dyavat / kaakdni hemneva nigra kena ca trayam //MU_3,79.25// kasmn na kicic ca pthag rmydva mahmbhasa / kasyecchay pthak csti vciteva mahmbhasa //MU_3,79.26// dikkldyanavacchinnd ekasmd asatas sata / dvaitam apy apthak kasmd dravateva mahmbhasa //MU_3,79.27// tmna darana dya sad asac ca gatakramam / ko 'ntarbjam ivgastha sthita ktv triklagam //MU_3,79.28// bhtabhavyabhaviyastha jagadvnda bhadbhramam / nitya samasya kasyntar bjasyntar iva druma //MU_3,79.29// bja drumatayaivu drumo bjatayaiva ca / svayam ekam asadrpam udety anudito 'pi ka //MU_3,79.30// bisatantur mahmerur bho rjan yadapekay / tasya kasyodare santi merumandarakoaya //MU_3,79.31// kenedam tatam anekacid eva viva kisra evam abhivalgasi hasi psi / kidaranena na bhavasy atha v sad eva nna bhavasy asamadg vada tatprantyai //MU_3,79.32// eo 'sau pragalatu saayo mamoccai cittarmukhamihikmalnulepa / yasygre na galati saayas samlo naivsau kvacid api paitoktim eti //MU_3,79.33// ena me yadi na nayiyatha kramokty santi laghutarasaaya subuddh / tad rakojaharahutanendhanatva nirvighna jhagiti gamiyatha kaena //MU_3,79.34// pact t janapadamaal samantd bhvatkm urujahar kad grase 'ham / eva te bhavati surjateva manye mrkhnm atirasa eva sakayya //MU_3,79.35// ity uktv vipulagabhrameghanda prollsaprakaagir nicar s / tƫm apy ativikaktis tadsc chuddhntaaradamalbhramaalva //MU_3,79.36// rkasprano nma sarga titamas sarga vasiha: mahnii mahraye mahrkasakanyay / iti prokte mahprane mahmantr gira dadau //MU_3,80.1// mantr: ӭu toyadasake pranam ena bhinadmi te / anukramtmaka matta gajendram iva kesar //MU_3,80.2// bhavaty paramtmaia kathita kamalekae / anayaiva vacobhagy brahmavidbodhayogyay //MU_3,80.3// ankhyatvd agamyatvn manasm apy agocara / cinmtram evam tmur kd api skmaka //MU_3,80.4// cidao paramasyntas sad evsad iva sthitam / sattpy evam asatteva sphuratda jagat sthitam //MU_3,80.5// sa kicidanubhtitvt sargtmakatay sthita/ tadtmakatay prva bhvasatt kilgata //MU_3,80.6// atndriyatvn no kicit sa evur anantaka / sarvtmakatvd bhukte ca tena kicin na kicana //MU_3,80.7// cidao pratibhst svd ekasynekatodit / asatyaivpi satyeva hemna kaakat yath //MU_3,80.8// eo 'u paramkas skma khd apy alakita / manaahendriyttas sthitas sarvtmako 'pi san //MU_3,80.9// sarvtmakas syn naivsau nyo bhavati karhicit / yad asti na tad astti vaktonmatta iti smta //MU_3,80.10// kaycid api yuktyeha sato 'sattva na yujyate / sarvtm khtaguptena karpreeva daryate //MU_3,80.11// cinmtrus sa eveha sarva kicid ghana sthita / na kicid indriyttarpatvd amalas sthita //MU_3,80.12// sa eva caiko 'neka ca sarvasatttmavedant / sa eveda jagad dhatte jagatkos tathaiva ca //MU_3,80.13// im cittvamahmbhodhes trijagajjalavcaya / prajs tasmin kacanty apsu dravatvc cakrat iva //MU_3,80.14// cittendriydyalabhyatvt so 'u nya kharpadht / svasavedanalabhyatvd anya vyomarpy api //MU_3,80.15// so 'ha bhavann eva bhavt sampanno dvaitavedant / bhavn bhavann aha jto bodhabhbhadvapu //MU_3,80.16// tvatthanttmaka sarva vinigryvabodhata / na tva nha na sarva vsarva v bhavati svayam //MU_3,80.17// gacchan na gacchaty eo 'ur yojanaughagato 'pi san / savitty yojanaughatva tasyor antare sthitam //MU_3,80.18// na gacchaty ea yto 'pi samprpto 'pi na cgata / svasattkakoe 'ntar vsitvd deaklayo //MU_3,80.19// gamya yasya arrastha kva kilsau prayti hi / kucakoaraga putra ki mtrnyatra vkyate //MU_3,80.20// gamyo yasya mahdeo yvatsambhavam akaya / antassthas sarvakartu ca sa katha kveva gacchati //MU_3,80.21// yath dentaraprpte kumbhe vaktrasumudrite / tadkasya gamangamau na stas tathtmana //MU_3,80.22// cititsthute 'syntar yad sto 'nubhavtmike / cetana ca jaa caiva tadsau dvayam eva hi //MU_3,80.23// yad cetanapëasattaiktmaiva cidvapu / tad cetana evsau pëa iva rkasi //MU_3,80.24// parame vyomny andyante cinmtraparamun / vicitra trijagac citra tenedam akta ktam //MU_3,80.25// tatsavitty vahnisatt tentyaktnalkti / sarvago 'py adahann eva sa jagaddravyapcaka //MU_3,80.26// ajvalan bhsurkrn nirmald gagand api / prajvala cetanaiktm tasmd agni prajyate //MU_3,80.27// savedand anarkdi pradhne sa prakaka / na nayaty dyabhrpo mahkalpmbudair api //MU_3,80.28// anetralabhyo 'nubhavarpo hdghadpaka / sarvasattprado 'nanta prakas sa paras smta //MU_3,80.29// pravartate 'smd loko manaahendriytigt / yenntar api vastn dydyacamatkti //MU_3,80.30// latgulmkurdnm anak ca so 'uka / utsedhavedankra prako 'nubhavtmaka //MU_3,80.31// klkakriysattsvabhvn svavedant / svm kart pit bhokt khtmatvc ca na kicana //MU_3,80.32// autvam ajahat so 'ur jagadratnasamudgaka / mtmnaprameytm jagat tatrsti vedane //MU_3,80.33// sa eva sarvajagati sarvatra kacati sphuam / yad jagat samudge 'smis tadsau paramo mai //MU_3,80.34// durbodhatvt tamas so 'u cinmtratvt prakadk / so 'sti savittirpatvt tadakttay tv asat //MU_3,80.35// dre 'sau nkalabhyatvc cidrpatvd adraga / sarvasavedanc chail asv evur eva san //MU_3,80.36// tat savedanamtra yat tad ida bhsate jagat / na satyam asti aildi tenv eva merut //MU_3,80.37// nimeapratibhso hi nimea iti kathyate / kalpaikapratibhso hi kalpaabdena kathyate //MU_3,80.38// kalpakriyvilso hi nimee pratibhsate / bahuyojanavistra manasva mahpuram //MU_3,80.39// nimeajahare kalpasarambhas samudeti hi / mahnagaranirma makure 'ntar ivmale //MU_3,80.40// nimeakalpaailbdhipurayojanakoaya / yatrv eva vidyante tatra dvaitaikate kuta //MU_3,80.41// ktavn prg idam aham iti buddhv udeti hi / kat satyam asatya ca dntassvapnavibhram //MU_3,80.42// dukhe klas sudrgho hi sukhe laghutaras sad / rtrir dvdaavari haricandrasya codit //MU_3,80.43// nicayo ya udety antas satyo vsatya eva v / hemnva kaakditvam rmis sindhau virjate //MU_3,80.44// na nimeo 'sti no kalpo ndra na ca drat / cidaupratibhaiveva sthitnanynyavastuvat //MU_3,80.45// prakatamasor drdrayo kaakalpayo / ekacitkoayor eva na bhedo 'sti mang api //MU_3,80.46// pratyakam akasratvd apratyaka tato 'tigam / dyatvenaiva codeti vitvd draaiva sadvapu //MU_3,80.47// yvat kaakasavittis tvan nsty eva hemat / yvac ca dyatpattis tvan nsty eva s kal //MU_3,80.48// kaakatve kate dye suvaratvam ivtatam / kevala nirmala buddha brahmaiva pariiyate //MU_3,80.49// sarvatvd ea sadrpo durlakyatvd asadvapu / cetana cetantmatvc cetysambhavatas tv acit //MU_3,80.50// ciccamatkramtrtmany asmis tatpratibhtmani / jagaty anilavkbhe ciccetyakalane kuta //MU_3,80.51// yath tapasy apnasya bhsana mgatik / eka pvaram advaita tath cidbhsana jagat //MU_3,80.52// arkuskmatarabhnirma yad anmayam / astitnstite tatra kuyder iva kaiva dh //MU_3,80.53// mypsukake khe yath kacati käcanam / tath jagad ida bhti ciccetyakalane kuta //MU_3,80.54// svapnagandharvasakalpanagare kuyavedanam / na san nsad yath tadvad viddhi drghabhrama jagat //MU_3,80.55// tath caivavidhanyyabhvanbhysanirmal / kuykena nirynti yathbhtrthadarina //MU_3,80.56// na kuykayor bhedo dhasavedand te / brahmajvakaland yad rƬha rƬham eva tat //MU_3,80.57// pratibhsmalke khatvakuyatvanyat / prakacanti ghanbhvt prabhpia iva prabh //MU_3,80.58// pthakt pratibhsasya svacamatkrayogata / sarvtmik hi pratibh par vktmabjavat //MU_3,80.59// bjam antassthavkatva nnnn yathaikadk / tathsakhya jagad brahma ntam kakoavat //MU_3,80.60// bjasyntassthavkasya vyomdvait sthitir yath / brahmao 'ntassthajagato vyomkubdh sthitis tath //MU_3,80.61// nta samastam ajam ekam andimadhya nehsti kcana kal kalan kathacit / nirdvandvantam atirekam anekam accham bhsarpam alam ekaviksam ssva //MU_3,80.62// pranabhedo nma sarga ektitamas sarga rkas: aho nu paramrthokti pvan tava mantria / rj rjvapattrka idnm ea bhëatm //MU_3,81.1// rj: eo 'uvedand vyur vyu ca bhrntidita / tato na kicid vyvdi kevala uddhacetanam //MU_3,81.2// abdasavedanc chabda abda ca bhrntidaranam / tato 'tra abdaabdrthadir dratara gat //MU_3,81.3// so 'us sarva nakicic ca so 'ha nha sa eva ca / sarvaaktytmano 'syaiva pratibhaivtra kraam //MU_3,81.4// tm yatnaatai prpyo labdhe 'smin na ca kicana / labdha bhavati tac caitat parama nma kicana //MU_3,81.5// tvaj janmavasanteu sastivratati ciram / vikasaty udito yvan na bodho mlakëakt //MU_3,81.6// aunnena rpa sva dyatm iva gacchat / tpenmbu dhiyaiveva svasthenaivpahritam //MU_3,81.7// anena savida nn merus tribhuvana tam / vamitv bahir antasstha mytmakam avekyate //MU_3,81.8// cidaor antare yad yad asti tad dyate bahi / sakalpeligandi dnto 'tra hi rgia //MU_3,81.9// disarge sarvaakti cid yath codittman / tathu payaty akhila sakalpamativat svata //MU_3,81.10// abhijtayasyntar yad yath pratibhsate / tat tath payatvsau dnto 'tra ior mana //MU_3,81.11// paramuta evpi cinmtremunun / pariskmatamenaiva vivag viva prapritam //MU_3,81.12// aur eva na mty ea yojann atev api / sarvagatvd andyantarpatvd vedankti //MU_3,81.13// yath dhrtena igena pus bla pranyate / sabhrvikranayananirkaaviceitai //MU_3,81.14// cidlokena uddhena saparvatata jagat / nyate 'virata tadvad vivtybhinaya sad //MU_3,81.15// tenaivnantarpatvd aun vsas yath / savidantar bhaved bhye ktv mervdi veitam //MU_3,81.16// dikkldyanavacchinnarpatvn meruto bhat / vlgraatabhgtmpy ea skma paro 'uka //MU_3,81.17// uddhasavedankarpasya paramun / obhate na hi smyoktir merusarapayor iva //MU_3,81.18// mykalparutva nirmy paramtmat / hemnva kaakatvena nto 'tra samat bhavet //MU_3,81.19// prakao 'nena dpena prako 'nubhavtman / svasattnaprvo hi vinnena bhavet tu sa //MU_3,81.20// yadi srydika sarva jagad ekajaa bhavet / tata kim tm ki rpa prakas syt kva vtha kim //MU_3,81.21// uddhacinmtrasattva yat svatas svtmani sasthitam / tad etad aun tejo da bahir iva sthitam //MU_3,81.22// tejsy arkenduvahnnm abhinnni tamoghant / etvn atra bhedo 'sti yad vare auklyakate //MU_3,81.23// ydk kajjalanhrameghanhrayor bhavet / tdk prakatamasor bheda ceti tayos sthita //MU_3,81.24// jaayor upalambhya cidditya kilaitayo / yad tapati tenaite labdhasattaikat gate //MU_3,81.25// tapaty eka ciddityo rtrindivam atandrita / antar bahi ildyantar apy anastamayodaya //MU_3,81.26// trilok bhti teneya jvasya prathittmana / nnopalambhabhìhy ku kahinakoar //MU_3,81.27// tamastva tamaso deham avinayatmun / tapyate bhsay bhs sarvam bhsyate tama //MU_3,81.28// padmotpalau yathrkea tapat prakaktau / prakatamasos satte citaiva prakakte //MU_3,81.29// arka kurvann ahortra darayaty kti yath / citis sadasat ktv darayaty kti tath //MU_3,81.30// cidaor antare santi vicitrnubhavava / yath madhurasasynta pattrapupaphalariya //MU_3,81.31// udyanti cidaor ete samagrnubhavava / madhumsarasc citr iva aaparampar //MU_3,81.32// paramtmur atyanta nissvdas skmatvat / samagrasvdasattaikajanakas svadate svayam //MU_3,81.33// yo yo nma rasa kacit svasatty ktasthiti / pratibimbam ivdare t vin nsty asau svata //MU_3,81.34// tyajat sarita sarva cinmtraparamun / tyakta jagad asavitty savitty sarvam ritam //MU_3,81.35// aaktaypy tmaguptau sarvam cchdita jagat / citutm eva par samprasrya vitnavat //MU_3,81.36// tmagupti na aknoti paramtmmbarkti / mang api kaam api gajo drvvane yath //MU_3,81.37// tathpy krntavn viva jat gopayati kat / jagaddhn kaa bla ivho ghanamyit //MU_3,81.38// cinmtrunayeneda jagat samabhijvati / vasantarasavedhena vicitreva vanval //MU_3,81.39// citsattaiveyam akhila svato jagad ivodit / madhumsarasolls citro hi vanaaaka //MU_3,81.40// satya cinmayam eveda jagad ity eva viddhy alam / vasantarasam eveda viddhi pallavagulmakam //MU_3,81.41// sarvvayavisratvt sahasrakaralocana / paraur asv eva nitynavayavodaya //MU_3,81.42// nimevabodhe 'pi cidao pratibhsate / yata kalpasahasraughas svapnavrddhakablyavat //MU_3,81.43// tatas so 'py nimeu kalpakoiatny alam / sarvasattvilsena pratibhaik hi jmbhate //MU_3,81.44// abhuktavaty eva yath bhuktavn aham ity alam / jyate pratyayas tadvan nimee kalpanicaya //MU_3,81.45// abhuktv bhuktavn asmty eva pratyayalina / dyante vsanvis svapne svamaraam yath //MU_3,81.46// jaganti paritihanti paramau cidtmani / pratibhs pravartante tata eva hi jgat //MU_3,81.47// yad asti yatra tat tasmt samudeti tad eva tat / krii vikrdi da na gagane 'male //MU_3,81.48// citi bhtni bhtni vartamnni samprati / bhaviyanti bhaviyanti aktibje drum iva //MU_3,81.49// nimeakalpv etena tuennakav iva / valitau naia caitbhym aus svgtmaka cita //MU_3,81.50// udsnavad sno na saspo mang api / ea bhokttvakarttvai khtm kurva jaganty api //MU_3,81.51// jagatsattoditeya hi uddhacitparamuta / parmao ca bhokttvakarttve kveva sasthite //MU_3,81.52// jagan na kicit kriyate sarvadaiva na kenacit / vilyate ca no kicin mtrasydy asya khaanam //MU_3,81.53// sarva samarasbhsam idam kakoagam / jagatparyyaabdkhya viddhy ankhya ca rkasi //MU_3,81.54// cidaur dyasiddhyartham ntar ciccamatktim / bahrpatay dhatte svtmantmani sasthitm //MU_3,81.55// etad bahisstham antasstham asti abde na vastuni / upadeya sattvn cidrpatvj jagattraye //MU_3,81.56// dra dyapada gacchann tmna samprapayati / netra dybhiptva sad evsad iva sthitam //MU_3,81.57// na ca gacchati dyatva dra hy asad avstavam / tmany eva na yat kicit tattm eti katha pura //MU_3,81.58// dg eva locane s ca vsan tan nija vapu / bahurpatay dya ktv dra­tayodit //MU_3,81.59// na vin dra­tm asti dyasatt kathacana / pitteva vin putra dvitevaikyapada vin //MU_3,81.60// draaiva dyatm eti na dra­tva vinsti tat / vin pitreva tanayo vin bhoktreva bhogyat //MU_3,81.61// draur hi dyanirme cittvd asty eva aktat / kanakasyvadtasya kaakatvaktv iva //MU_3,81.62// dyasya dra­nirme jaatvn nsti aktat / kaakatvasya mohasya yath kanakanirmitau //MU_3,81.63// cetand dyanirma cit kacaty asad eva yat / akraa mohahetur hemaiva kaakabhrama //MU_3,81.64// kaakatvvabhse hi yath hemno na hemat / satyaiva prakacaty eva draur dyasthitau vapu //MU_3,81.65// dra dyatay tihan dra­tm ujjhatva hi / saty kaakasavittau hema käcanatm iva //MU_3,81.66// ekasmin pratibhse 'sti na satt dra­dyayo / pumpratyayaprakacane kva paupratyayodaya //MU_3,81.67// dya payan svam tmna na dra sva prapayati / draur hi dyatpattau sattsatteva tihati //MU_3,81.68// bodhd galitadyasya draus sattaiva bhsate / abuddhakaakatvasya hemna kanakat yath //MU_3,81.69// dye 'saty asti na dra dya draari nsati / dvayena ca vin naikya naikyam apy asti cnayo //MU_3,81.70// sarva yathvad vijya uddhasavinmaytmana / vcm aviayas svsthya kicid evvaiyate //MU_3,81.71// tmtha darana dya dpenevvabhsitam / kta ca sarvam etena cinmtraparamun //MU_3,81.72// mtmeyapramkhya buddhau nigirati trayam / hemeva kaakditvam asanmayam upasthitam //MU_3,81.73// yath na jalam rmyde pthak kicin mang api / tathaitasmt svabhvor na kicit pthag eva hi //MU_3,81.74// sarvagnubhavtmatvt sarvnubhavarpata / ekatvnubhave nyyye rƬhe sarvaikatsya hi //MU_3,81.75// asyecchay pthaktsti vciteva mahmbhasa / icchnurpasampatter bhvitrthaikalbhina //MU_3,81.76// dikkldyanavacchinna paramtmsti kevala / sarvtmatvt sa sarvtm sarvnubhavatas svata //MU_3,81.77// sann ea cetantmatvd asann anavabodhata / dvaitaikye ntra vidyete satyarpe mahtmani //MU_3,81.78// yadi kacid dvityas syt tad ekasyaikat bhavet / dvitvaikyayor mithas siddhir tapacchyayor iva //MU_3,81.79// yatra nsti dvityo hi tatraikasyaikat katham / ekatym asiddhy dvayam eva na vidyate //MU_3,81.80// eva sthite tu yac chia tat syd riktam ihsthite / tasmn na vyatirikta tadrpa drava ivmbhasa //MU_3,81.81// nnrambhavila ca smyenkubdharpi ca / bjasyntas tarur iva brahmao 'ntas sthita jagat //MU_3,81.82// dvaitam apy apthak tasmd dhemna kaakat yath / smyabuddhvabodhe hi dvaita sac ca nasanmayam //MU_3,81.83// yath dravatva payasas spandana mtarivana / vyomna nyatvam eva hi na pthag dvaitam vart //MU_3,81.84// dvaitdvaitopalambho hi dukhyaia kaytmane / nipuo 'nupalambho yas tv etayos tat para vidu //MU_3,81.85// mtmnaprameydi dra­daranadyat / etvaj jagad etac ca paramau citas sthitam //MU_3,81.86// aya jagadaur nityam anenusumeru / spandana pavaneneva svga eva dhta kuta //MU_3,81.87// aho nu bhm myeyam atha v myit par / paramvantar evsti yat trailokyaparampar //MU_3,81.88// athsambhavamyitvam evaitat sarvad sthitam / cinmtraparamvantamtram eva jagat sthitam //MU_3,81.89// antargatajagajjlo 'py eo 'us smyam atyajan / sthito 'ntassthabhadvka bja bhodare yath //MU_3,81.90// bje 'ntar vkavistras sthitas saphalapallava / paray dyate dy jagac ca cidadare //MU_3,81.91// sa khphalavkatvam ajahad bjakoare / yath tarus sthitas tadvad viksi cidaau jagat //MU_3,81.92// sasthitadvaitam advaitabjakoam iva sthitam / jagac citparamvantar ya payati sa payati //MU_3,81.93// na dvaita na ca vdvaita na bja na ca vkura / na sthla na ca v skma njta jtam eva no //MU_3,81.94// na csti na ca nstda na somya kubhita na ca / trijagaccidaor antas sattva vtha na kicana //MU_3,81.95// na jagan njagad vsti vidyate citparut / sarvtmik yad yatra y yathodeti tat tath //MU_3,81.96// udety anudito 'py ea svasavedanajmbhita / paramtmur ektm samagrtmatayeva khe //MU_3,81.97// drumbhyeva bjatvam ivodety anudayy api / para tattva jagadbhagy jagannodayena ca //MU_3,81.98// drumo bjatayevu na santyaktasamasthiti / tihaty apagataspandatygtyga paro 'uka //MU_3,81.99// bisatantur mahmeru partmor apekay / dya kila bise tantur adyk partmat //MU_3,81.100// bisatantur mahmeru paramo kiltmana / tasyaiva tadghanc cntassthit mervdikoaya //MU_3,81.101// etena tena mahat paramun ca vypta tata viracita janita kta ca / vivaprapacaracana nabhaseva vivak nyatvam accham abhita parilabdham eva //MU_3,81.102// dvaitena sundaratara svam anujjhateva rpa suuptasadena parvabodht / aikya gata sthitagamgamamuktam evam ittha sthita nanu jagat paramrthapia //MU_3,81.103// jagatparamrthapikaraa nma sarga dvyatitamas sarga vasiha: iti rjamukhc chrutv karka vanamarka / avabuddhapadntasstha jahau mtsaryacpalam //MU_3,82.1// antatalat toa virntim apatpatm / prpt prvmayrva sajyotsneva kumudvat //MU_3,82.2// tay rjagir tasy nanda udabhd bham / garbho 'nta khe balky raveeva payomuca //MU_3,82.3// rkas: aho bata pavitreya bhavator bhti emu / anastamitasrea prabodhrkea bhsit //MU_3,82.4// sit samaras uddh jyotsneva aimaalt / vivekakaik d bhavator hdayd iyam //MU_3,82.5// vivekino jagatpjys sevy manye bhavd / tvatsagt savikssmi candreeva kumudvat //MU_3,82.6// saurabha kusumsagd iva satsagamc chubham / pravartate 'rkasamparkd vikso 'mburuhm iva //MU_3,82.7// mahatm eva sasargt punar dukha na bdhate / ko hi dpaikhhastas tamas paribhyate //MU_3,82.8// mayemau jagale prptau bhavantau bhmibhskarau / pjanyv ata ghram hita kathyat ubham //MU_3,82.9// rj: asmajjanapade rakakulaknanamajari / janasya bdhate 'tyartha sad hdayalanam //MU_3,82.10// yad sarvaiva janat sad dhavicik / manmaale 'dya tenha nirgato rtricaryay //MU_3,82.11// lni hdaye n na myanti yadauadhai / tadha tvadvidhaproktamantrdyarthena nirgata //MU_3,82.12// tvdasya ca lokasya mugdhalokbhightina / nigrahrtha pravttir me s ca sampattim etv alam //MU_3,82.13// etvad eva ca ubhe nanv agkriyat tvay / bhyo bhavaty yat pr hisany na kasyacit //MU_3,82.14// rkas: bìham eva karomy adyaprabhty avitatha prabho / satyam eva na kicid dhi hisanya maydhun //MU_3,82.15// rj: yady eva phullapadmki paradehaikabhojane / ki syc charravtty te sthity matsamhite //MU_3,82.16// rkas: abhir varaatai rjan prabuddhys samdhita / jtabhojanasakalp bhojaneccheyam adya me //MU_3,82.17// idn ikhara gatv tad eva dhynanical / yvadiccha sukhense sajv slabhajik //MU_3,82.18// mt dhra baddhv dhraymi arrakam / yatheccham atha klena tyakymti matir mama //MU_3,82.19// arraparitygam idn na may npa / hisany paraprs teneda madvaca ӭu //MU_3,82.20// himavn nma ailo 'sti ruc candrunirmala / ya uttarhdaye spaprvparrava //MU_3,82.21// tatrha nivasmy ugre hemaӭgadarghe / yas stambhalekheva karka nma rkas //MU_3,82.22// tapas prrthito brahm janatmraecchay / vicik prahar sy skmsmti vai may //MU_3,82.23// tasmt samprptavaray bahn varagan may / bhukt viciktvena janat jvavedhanai //MU_3,82.24// tvay na guino hisy iti me brahma kta / niyamrtha mahmantras tadyattsmi sasthit //MU_3,82.25// so 'ya praghyat tena sarva hdayalanam / amam eyati loke 'smin k kath matkte bhrame //MU_3,82.26// virataivsmi histo yat pur hisita may / janasya hdaya tena nìyo vaidhuryam gat //MU_3,82.27// hisitv raktamsni santyakt ye may jan / tebhyo vidhuranìibhyo ye jts te 'pi td //MU_3,82.28// rjan vicikmantras so 'ya sampanna eva te / na hi sattvavatm asti dussdhyam iha kicana //MU_3,82.29// ato durnìikoeu ln parintaye / mantro yo brhma prokto rja ghra gha tam //MU_3,82.30// gaccha nikaa nady gacchmas tatra bhpate / svcntbhy sayatbhy bhavadbhy suvrat dade //MU_3,82.31// vasiha: iti tasy tad rtry rkasmantribhbhta / jagmus te saritas tra mithassajtasauhd //MU_3,82.32// anvayavyatirekbhy rkasys sauhda tath / jtv sthitau tau svcntv ubhv ante nivsinau //MU_3,82.33// tay brahmopadio 'sau tatas tbhy yathkramam / snehd vicikmantra pradatto japasiddhida //MU_3,82.34// tatas sajtasauhrdau tau visjya nicar / yad gantu pravttsau tad rjbravd vaca //MU_3,82.35// rj: gurus tva nau mahdevi vayasy ca sunirvt / nimantrayvahe yatnt tvm ambhoruhasundari //MU_3,82.36// na prrthan tathsmka vitathkartum arhasi / sauhrda sujann hi darand eva vardhate //MU_3,82.37// laghusaubhgyasayukta ktvkra manoharam / gacchsmadgha bhavy tatra tiha yathsukham //MU_3,82.38// rkas: mugdhastrrpadhriyai dtu aknoi bhojanam / santarpayasi m kena rkasrpadhrim //MU_3,82.39// rako'nnam eva me tuyai na smnyajananam / prvasiddhas svabhvo 'yam sargntd vivardhate //MU_3,82.40// rj: hemasragdmavalit dinni katicid ghe / mama strrpi tiha yvadiccham anindite //MU_3,82.41// tato duktina caurn vadhyä atasahasraa / maalebhyas samnya dade tubhya subhojane //MU_3,82.42// kntrpa parityajya ghtv rkasa vapu / dya vadhyä ataa purus tn svasacitn //MU_3,82.43// nayasva himavacchga tatra bhukva yathsukham / mahannm eknte bhojana hi sukhyate //MU_3,82.44// supt nidr parityajya bhava bhyas samdhibhk / samdhivirat bhyo 'py gatya punar anyad //MU_3,82.45// neyasy anyn vadhyanarn his nai ca dharmata / svadharmea ca hisaiva mahkaruay sam //MU_3,82.46// tva sameyasi cvaya m samdhivirmi / asatm api sarƬha sauhrda na nivartate //MU_3,82.47// rkas: yuktam ukta tvay rjan karomy evam aha sakhe / sauhrdena pravttasya ko vkya nbhinandati //MU_3,82.48// vasiha: ity uktv rkas tatra sampann s vilsin / hrakeyrakaakapaasragdmadhri //MU_3,82.49// rjann gaccha gacchma ity uktv npamantriau / agre gantu pravttau tau rtrv anusasra s //MU_3,82.50// atha te prthivagha prpya t rajan mitha / kathayaikaghe ramye kapaym sur dt //MU_3,82.51// prabhte 'ntapure tasthau purandhrijanallay / rkas mantrirjnau svavyprau babhvatu //MU_3,82.52// tato divasaakena sacitni mahbht / npntarapurebhyo 'pi svamaalagat tath //MU_3,82.53// tri vadhyasahasri tni tasyai taddadau / s babhva nikle saivogr k rkas //MU_3,82.54// tni vadhyasahasri jagrha bhujamaale / dhrnikarajlni meghamleva koare //MU_3,82.55// yayau rjnam pcchya tad eva himavacchira / daridr labdhahemeva gham ugraarri //MU_3,82.56// tatr tpter bha bhuktv sukha suptv dinadvayam / st prabuddh susvacch s samdhivat puna //MU_3,82.57// pacabhir v tribhir vpi varais s samprabudhyati / tat tato maala yti tena rj ca pjyate //MU_3,82.58// tatra virambhagarbhbhi kathbhi kacid eva s / sthitv kla ghtv tn vadhyn svspadam ety atha //MU_3,82.59// jvanmuktatayaivam eva vipine sdypi rako'gan / tasminn eva girau sthit vigalitadhynaikatnay //MU_3,82.60// tasmin rjani ntim gatavati tyaktaiaentman / tadrërdhipasauhdais svakavaln svdayant ciram //MU_3,82.61// rkassauhrda nma sarga tryatitamas sarga vasiha: kirtamaale tasmin ye ye santi mahbhta / tais tais saha par maitr tasys samabhijyate //MU_3,83.1// sarvs tatra mahotptn picdibhayny api / rog ca yogasiddh s nivrayati rkas //MU_3,83.2// bahuvaragaair nai dhynd viratim gat / tatrgatya samanti vadhyä jantn susacitn //MU_3,83.3// adypi tatra ye vadhys te tadartha mahbhuj / dyante mitrasammne ke hi ndhyavasyina //MU_3,83.4// tasy dhynaniay kirtajanamaale / anynty cira kla janadoaprantaye //MU_3,83.5// s dev kandarnmn magaletaranmik / samprasthpit proccai pure gahanakoare //MU_3,83.6// tata prabhti tatrnyo yo yo bhavati bhmipa / sa kandar bhagavat pratihpayati svayam //MU_3,83.7// ya kandar pratih v na karoti npo 'dhama / tasyopatpanicay praj nighnanti yatnata //MU_3,83.8// tatpjand avpnoti janas tatrepsita phalam / svabhvanvaocchnam anarthyprapjanam //MU_3,83.9// vadhyalokopacrea s dev paripjyate / pratimy sthitdypi cittasthaphaladyin //MU_3,83.10// sakalalokasamagalakri kavalitkhilavadhyamahjan / jayati stra kirtajanspad paramabodhavat ciradevat //MU_3,83.11// scyupkhyna sampta nma sarga caturatitamas sarga vasiha: etat te kathita sarvam upkhynam aninditam / karkay vanarkasy yathvad anuprvaa //MU_3,84.1// rma: himavadgahvaraprokt s katha karkas / katha ca karka nmn yathvad vada me prabho //MU_3,84.2// vasiha: kulni santy anekni rkasn svabhvata / tni kni uklni haritny ujjvalni ca //MU_3,84.3// karkaaprisada karkao nma rkasa / babhva tajj s k karka karkakti //MU_3,84.4// karkapranasasmty mayai kathit tava / adhytmoktiprasagena citsvarpanirpae //MU_3,84.5// sampannam evam ekasmd asampannam api sphuam / ida jagad andyantt padt paramakrat //MU_3,84.6// bhvinyo vcayo vriy anynanys sthit yath / vartamn api pare sayas sasthits tath //MU_3,84.7// ajvalann eva këheu vahnir arthakriy yath / karoti markadn tpaharadikm //MU_3,84.8// sama saumyatvam ajahad eva nityoditasthiti / tath brahma karotda nnkarteva saj jagat //MU_3,84.9// apy angata evyam eva sarga upgata / bhos slabhajiksavid druva subodhit //MU_3,84.10// bjd yathnanyad api phaldy anyad ivotthitam / cites tathnanyad api cetyam anyad ivotthitam //MU_3,84.11// acchedd ekasatty na bheda phalabjayo / ciccetyayo ca vryrmyor iva vastuni kacana //MU_3,84.12// avicrd te bhedo naitayor upapadyate / yata kutacid uditas sa vicrea nayati //MU_3,84.13// bhrntir e yathyt tath ytu raghdvaha / jsyasy etat prabuddhas tvam en kevalam utsja //MU_3,84.14// bhrntigranthau vitruite maduktiravat tava / jnaabdrthabhedn vastu jsyasy ala svayam //MU_3,84.15// cittd iyam anarthars tac ca s cetara ca te / maduktiravad eva ntim eyanty asaayam //MU_3,84.16// brahmaas sarvam utpanna sarva brahmaiva ceti ca / madgrbhis samprabuddhas sa jsyasy alam anindita //MU_3,84.17// rma: tasmd idam iti brahman vyatirekrthapacam / nanu ki vaki deved abhinna sarvam ity api //MU_3,84.18// vasiha: upadeya streu jta abdo 'thavrthaja / pratiyogivyavacchedas sakhylakaapakavn //MU_3,84.19// bhedo dyata evya vyavahrn na vstava / vetlo blakasyeva kryrtha parikalpita //MU_3,84.20// dvaitaikyam api no yasy yathbhtrthasasthitau / asti tasym das syt kutas sakalpaviplava //MU_3,84.21// kryakraabhvo hi yath svasvmilakaa / hetu ca hetum caiva tathaivvayavakrama //MU_3,84.22// vyatirekvyatirekaparimdivibhrama / tath bhvavikr ca vidyvidye sukhsukhe //MU_3,84.23// evamdimay mithysakalpakalanombhit / ajnm avabodhrtha na tu bhedo 'sti vastuni //MU_3,84.24// asambodhd aya bhedo jte dvaita na vidyate / jte santakalana maunam evvaiyate //MU_3,84.25// param ekam andyantam avibhgam akhaitam / iti jsyasi siddhntakle bodham upgata //MU_3,84.26// vikalpante hy asambuddhs svavikalpavijmbhitai / upaded aya vdo jte dvaita na vidyate //MU_3,84.27// vcyavcakasambandho vin dvaita na sidhyati / na ca dvaita sambhavati mauna v vca ity alam //MU_3,84.28// mahvkyrthanih tva buddhi ktv raghdvaha / vacobhedam andtya yad ida vacmi tac chu //MU_3,84.29// jta kutacid utthya gandharvapuravan mana / bhrntimtra tanotda jagadkhya svajmbhaam //MU_3,84.30// yath cetas tanotm jaganmy tathnagha / ӭu tva kathaymda dnta sivedane //MU_3,84.31// ya rutv sarvam eveda bhrntimtram iti svayam / rma nicayavn bhtv dre tyakyasi vsanm //MU_3,84.32// manomanananirmamtram eva jagattrayam / sarvam utsjya nttm svtmany eva nivatsyasi //MU_3,84.33// madvkyrthvadhnastho manovydhicikitsane / vivekauadhilepena prayatna ca kariyasi //MU_3,84.34// eva sthite jagadrpa cittam eveha jmbhate / na vidyate arrdi sikatntaratailavat //MU_3,84.35// cittam eva hi sasro rgdikleadƫitam / tad eva tair vinirmukta bhavnta iti kathyate //MU_3,84.36// citta sdhya planya vicrya kryam ryavat / hrya vyavahrya ca sacrya dhryam dart //MU_3,84.37// evam abhyantare citra bibharti trijagan mana / aa myram iva tad yathkla vijmbhate //MU_3,84.38// yo 'ya cittasya cidbhgas sai sarvrthabjat / ya csya jaabhgas svas taj jagat so 'ga vibhrama //MU_3,84.39// avidyamnam evedam disarge dhardikam / nirktir ajas svapna payatva na payati //MU_3,84.40// sargdi drghasavitty aildi jaasavid / skma skmavid vetti deha nya na vstavam //MU_3,84.41// sarvagentman vypta svacetytmavapur mana / tala somyavimala vrva ravitejas //MU_3,84.42// cittablo jagadyaka mithy payaty abodhata / bodhato 'sau para rpa sva payati nirmayam //MU_3,84.43// yathtm dyatm eti dvaitaikyabhramadyinm / ӭu tat te pravakymi vakyamakathkramai //MU_3,84.44// yat kathyate hi hdayagamayopamnayukty gir madhuramugdhapadrthay ca / rotus tad aga hdaya parito visri vypnoti tailam iva vrii vry aakam //MU_3,84.45// tyaktopamnam amanojapada durartha kubdha tvarvidhurita vinigravaram / rotur na yti hdaya pravinam eva sayti cjyam iva bhasmani hyamnam //MU_3,84.46// khynakni bhuvi yni kath ca y y yad yat prameyam udita paripeala v / dntadikathanena tad eti sdho prkyam u bhuvana sitaramineva //MU_3,84.47// mano'kurotpattikathana nma sarga pactitamas sarga vasiha: pur me brahma prokta sargasakathaynagha / yad ida tat pravakymi tvayi pcchati rghava //MU_3,85.1// pur may hi bhagavn pa kamalasambhava / ime katham upynti brahman sargaga iti //MU_3,85.2// brahm: eva hi mana evedam ittha sphurati bhtavat / calair jalayas sphrair vicitrai cakrakair iva //MU_3,85.3// dindau samprabuddhasya sasra sraum icchata / purkalpe hi kasmicic chu ki vttam aga me //MU_3,85.4// kadcid akhila sarga sahtya divasakaye / eka evham ekgras svasthas svm anaya nim //MU_3,85.5// ninte samprabuddhas san sndhy ktv tath vidhim / praj drau das sphre vyomni yojitavn aham //MU_3,85.6// yvat paymi gagana na tamobhir na tejas / vyptam atyantavitata nyam antavivarjitam //MU_3,85.7// sarga sakalpaymmam iti nicitya tan may / kham evekitum rabdha uddhaskmea cetas //MU_3,85.8// athha davs tatra manas vitate 'mbare / pthaksthitn mahrambhn sargn sthitinirargaln //MU_3,85.9// parasparea cdn brahmavivindrasayutn / sasursuragandharvakinnaroragamnavn //MU_3,85.10// merumandarakailsamahendramalaycaln / sdridyrvnad ca sakhyay daabhsurn //MU_3,85.11// teu tatpratibimbbh padmakodhivsina / rjahasarathrƬhs sasthit daapadmaj //MU_3,85.12// pthaksthiteu daasu tedyadbhtapaktiu / jvalajjvleu drgheu jagatsjjvaladptiu //MU_3,85.13// pravahanti mahnadya pradhvananti tathbdhaya / pratapanty uarucaya prasphuranty ambare 'nil //MU_3,85.14// divi krŬanti vibudh bhuvi krŬanti mnav / dnav bhogina caiva ptleu sukha sthit //MU_3,85.15// klacakrapariprotë a chubhs sakalartava / yathkla phalapr bhƫayanty abhito mahm //MU_3,85.16// prauhi ubhubhcrasthitaya kakubh prati / narakasvargaphalads sarvatra samupgat //MU_3,85.17// bhogamokaphalrthinyas samast bhtajtaya / samhita yathkla prayatante yathkramam //MU_3,85.18// saptaloks tath dvps samudr girayas tath / avekam kalpnta sphuranty urutarravam //MU_3,85.19// kvacid rtritvam yta kvacit sthiratay sthitam / sthita parvatakujeu tamas tejolavadrutam //MU_3,85.20// nabhonlotpalasyntar bhramadabhramadhuvratam / prasphurattrakjla kesarprat gatam //MU_3,85.21// kalpntaghananhro merukujeu sasthita / almaler amala tlam ahlkoarev iva //MU_3,85.22// loklokdriraan raadaravaghurghurm / tamakhaendranlìhy nijaratnavirjitm //MU_3,85.23// dadhn vasudh bhtaravakkalighughumm / sasthit bhuvanbhoge svntapura ivgan //MU_3,85.24// gaurhapaktimadhyastharajanrjirjit / padmotpalasraja iva lakyante vatsarariya //MU_3,85.25// bahugarbhavibhgasthabhtalok pthak pthak / tejo'ru vilokyante dìimnva aake //MU_3,85.26// tripravh tripathag ktvordhvdhogamgam / jagadyajopavtbh sphurantndukalmal //MU_3,85.27// ita ceta ca gacchanti ryante prodbhavanti ca / diglatsu taitpup vtnte meghapallav //MU_3,85.28// gandharvanagarodynavimnvalimlit / samudrabhminabhas padav pravirjate //MU_3,85.29// lokntareu saghena devsuranarorag / udumbareu maak iva ghughumits sthit //MU_3,85.30// yugakalpakaalavakalkëkalakita / klo vahaty akalitas sarvanapratkaka //MU_3,85.31// evam lokya uddhena parea svena tejas / bha vismayam panna kim etat katham ity aham //MU_3,85.32// katha msamayenk yan na paymi kicana / tan myjlam atula paymi manasmbare //MU_3,85.33// athlokya cira kla manasaivham ambart / arka tasmj jagajjld ekam nya pavn //MU_3,85.34// gaccha devadevea bho bhskara mahdyute / svgata te 'stv iti prokta maysau kathito 'py atha //MU_3,85.35// kas tva katham ida jta jagad eka jaganti v / yadi jnsi bhagavas tad etat kathaynagha //MU_3,85.36// ity ukto mm asv arkas samparijtavn atha / namasktybhyuvcedam anindyapaday gir //MU_3,85.37// bhnu: asya dyapicasya nitya kraatm api / gata kasmn na jnūe ki mm vara pcchasi //MU_3,85.38// atha madvkyasandarbhe ll cet tava sarvaga / acintitt samutpanna tac chu tva vadmy aham //MU_3,85.39// sad asad iti kalbhir tata sad bhramabharabhedavimohadyinbhi / pravitataracanbhir vartma pravilasatha mano mahan mahtman //MU_3,85.40// brahmdityasamgamo nma sarga aatitamas sarga bhnu: kalpanmni mahdeva hyastane divase tava / tale kailsaailasya jambudvpaikakoake //MU_3,86.1// suvarajaanmn yat tvatputrair janitaprajai / maala kalpita rmad analpasukhasundaram //MU_3,86.2// tatrbhd atidharmtm brhmao brahmavittama / indur nmtinttm kayapasya kulodbhava //MU_3,86.3// tasmis tad nivasato nitya svajanamaale / na babhvtmajas tasya marubhmes ta yath //MU_3,86.4// na vyarjata s bhry tasya niphalapupit / jv gaur suuddhpi ny aralat yath //MU_3,86.5// tau tato dampat khinnau putrrtha tapase gire / kailsasysam rƬhau rƬhv iva vanadrumau //MU_3,86.6// bhtair anvte nye tasmin kailsakujake / tepte tau tapo ghora jalhrau tarusthitau //MU_3,86.7// eka pnyaculaka ptv divasaparyaye / nispandam utthitau vrk vttim ritya sasthitau //MU_3,86.8// tasthatus tau tad tatra tvad vanataruvratau / yvat tret dvpara ca yuge dve eva te gate //MU_3,86.9// tatas tuo 'bhavad devas tayo aikaldhara / dinatpottpitayor indu kumudayor iva //MU_3,86.10// jagma tam uddea yatra tau vipradampat / salatpdapa dea pupkara ivevara //MU_3,86.11// dampat tau vrƬha soma somrdhaekharam / phullnana dadatu kumude aina yath //MU_3,86.12// tau ta praematur deva turmalam varam / dyvpthivyv udita paripram ivoupam //MU_3,86.13// tarjayan pavandhtanavaveuvanasvanam / mdddma smitasyandi provctha vaca iva //MU_3,86.14// vara: vara vipra ghu tuo 'smi tava vächitam / madhumsaraskrntavkavan mudito bhava //MU_3,86.15// vipra: bhagavan devadevea daa putr mahdhiya / bhavy bhavantu me bhya oko yena na bdhate //MU_3,86.16// bhnu: athaivam astv iti procya jagmntardhim vara / vyomni vrinidhau hrda ktvevormir mahvapu //MU_3,86.17// tatas tau dampat tuau ivt prpya vara gham / gatau grvasadau kham ivommahevarau //MU_3,86.18// tatra s brhma gehe babhvodragarbhi / babhau prodar ym meghalekheva vri //MU_3,86.19// klena suuve putrn pratipaccandrakomaln / daa bln madhau mugdh vasudheva navkurn //MU_3,86.20// te ktabrahmasaskr vddhim yur mahaujasa / svalpenaiva hi klena prvva navmbud //MU_3,86.21// te saptavaravayaso babhvur jtavmay / virejus tejas tatra nabhasvmal grah //MU_3,86.22// atha kalena mahat te tau pitarau tad / sajagmatus tanu tyaktv sv gati gatikovidau //MU_3,86.23// mtpitbhy rahit daa te brhmas tata / yayu kailsaikhara gha santyajya drata //MU_3,86.24// tatra sacintaym sur udvigns te vibndhav / ki syt param iha reya cu ceda parasparam //MU_3,86.25// kim iha syt samucita bhrtara kim adukhadam / ki mahattva mahaivarya ki mahvibhava ubham //MU_3,86.26// kiyad etad anaivarya smant hi cirevar / smantasampat ki nma rjno hi mahevar //MU_3,86.27// ki nma sampad bhpn samrì iha mahevara / ki nma sampat smrjyam indro hha mahevara //MU_3,86.28// ki nma vastv athendratva yan muhrta prajpate / vinayati na yat kalpe ki syt tad iha obhanam //MU_3,86.29// vadamnev athaiteu jyeho bhrt mahmati / gambhravg uvceda mgaythn mgo yath //MU_3,86.30// aivary hi sarvem akalpntavini yat / rocate bhrtaras tan me brahmatvam iha netarat //MU_3,86.31// etat taduktam akhil dvijaputrs tadottam / vacobhir aindavs tatra sdhu sdhv ity apjayan //MU_3,86.32// cu ceda katha tta sarvadukhpamarjanam / padmsana jagatpjya viricatvam avpnuma //MU_3,86.33// bhrtr tena puna prokt bhrtaro bhritejasa / madukta sarva evaite bhavanta playantv alam //MU_3,86.34// padmsanagato bhsvn brahmham iti cetas / sjmi saharmti dhynam astu cirya va //MU_3,86.35// agrajeneti kathite bìha ktv ta uttam / dhyndhnadhiyas tasthus sahaiva jyyas rast //MU_3,86.36// lipikarmaktkr dhynsakt daaiva te / antassthenaiva manas cintaym sur dt //MU_3,86.37// ayam utphullakamalakoacakronnatsana / brahmha jagatas sra kart bhokt mahevara //MU_3,86.38// yajakriykramayuts sgopgamaharddhaya / sarasvaty sagyatry yukt vedavar ime //MU_3,86.39// lokaplapurkrntasacaratsiddhamaala / ayam uddmasaubhgyas svargas suravibhƫita //MU_3,86.40// parvatadvpajaladhiknanais samalaktam / ida bhmaala nla trilokkarakualam //MU_3,86.41// etat ptlakuhara daityadnavabhoginm / amtastrgakra gha gahanakoaram //MU_3,86.42// ayam indro mahbhur vajrlaktadordruma / trailokyanagarm eka pti pvanayajabhuk //MU_3,86.43// dptijlavaratrbhir avaabhyeva diggaam / kramea pratapanty ete bhnavo bhribhnava //MU_3,86.44// lokapl ime loka rakanty akubdhavttaya / marydbhir atucchbhir gopl gogaa yath //MU_3,86.45// unmajjanti nimajjanti prasphuranti patanti ca / tarag iva toynm im pratidia praj //MU_3,86.46// sjmmam aha sarga saharmi tathdta / ayam tmani tihmi mymi bhuvanevara //MU_3,86.47// aya savatsaro yta ida pariata yugam / sir iyam asau klas tv aya saharaasya ca //MU_3,86.48// ayam adya gata kalpo brhm rtrir iya tata / ayam tmani tihmi prtm paramevara //MU_3,86.49// iti bhvitay buddhy te dvij aindav daa / abahirvttayas tasthus samutkr ivopalt //MU_3,86.50// adhigatakamalsanakrams te parigalitetaratucchavttijl / satatagajavajarjarsanasth ciram iti padmajakalpane vireju //MU_3,86.51// aindavasamdhna nma sarga sapttitamas sarga bhnu: pitmahakrame tasmis tatas te baddhabhvan / karmabhis tais samkrntamanasks tasthur dt //MU_3,87.1// yvat te dehaks te tpena pavanais tath / yayu oa yath grūme chinn kamalapallav //MU_3,87.2// jakus tn dehaks tatra kravyd vanavsina / ita ceta ca luhits satphalnva marka //MU_3,87.3// atha te ntabhyrth brahmatve ktabhvan / tasthu caturyugasynte yvat kalpa kaya gata //MU_3,87.4// kyame tata kalpe tapaty dityasacaye / pukarvartakeccair varatsu kahinravam //MU_3,87.5// vahatsu kalpavteu sthita eva mahrave / keu bhtavndeu te tathaiva vyavasthit //MU_3,87.6// adya prabuddhe bhavati draum icchati sastim / svakenaiva krameoccais te tathaiva vyavasthit //MU_3,87.7// ta ete bhagavan brahman brahmao brhma daa / ta ete daa sasr manovyomani sasthit //MU_3,87.8// tem ekatamasyyam aham kamandira / bhnur bhuvi vibho klakalkarmai yojita //MU_3,87.9// ea te kathitas sargo danm abjasambhava / brahma sambhavo vyomni yathecchasi tath kuru //MU_3,87.10// vividhakalpanam valitmbara yad idam uttamajgatam utthitam / kiraajlakamohitamohana tad akhila nijacetasi vibhrama //MU_3,87.11// jagaddaakanirayo nma sarga atitamas sarga brahm: brhmaa brahmao bhnur ity uktv brahmao mama / brahman brahmavid reha tƫm eva babhva sa //MU_3,88.1// tata ukta may tasya ciram sacintya cetas / bhnor bhno vadu tva kim anyat sasjmy aham //MU_3,88.2// etni daa vidyante kila yatra jaganti hi / tatrnyo mama sargea ko 'rtha kathaya bhskara //MU_3,88.3// bhnu: nirhasya niricchasya ko 'rthas sargea te prabho / vinodamtram eveya sis tava jagatpate //MU_3,88.4// nikmd eva bhavatas sargas sampadyate prabho / arkd iva jalditya pratibimbam ivdhiya //MU_3,88.5// arrasanniveasya tyge rge mate yad / nikmo bhagavan bhvo nbhivächati nojjhati //MU_3,88.6// sjasda tad deva vinodyaiva bhtapa / punas sahtya sahtya dina dinapatir yath //MU_3,88.7// tava nityam asasaktavinodyaiva kevalam / ida kartavyam eveti jagan na tu ghanecchay //MU_3,88.8// si na ca karoi tvam aharvypram tmana / nityakarmaparitygt kim aprvam avpsyasi //MU_3,88.9// yathprpta hi kartavyam asaktena sat sad / makurekalakena pratibimbakriy yath //MU_3,88.10// yathaiva karmakarae kman nsti dhmata / tathaivkarmakarae kman nsti dhmata //MU_3,88.11// atas suuptopamay vtty nikmaynay / suptaprabuddhasamay kuru krya yathgatam //MU_3,88.12// sargair athenduputr toam eti jagat prabho / tadaite toayiyanti na tv sargs surevara //MU_3,88.13// cittanetrair bhavn etn sargn payati no d / apaya caku sarga sam ity eva vetti ka //MU_3,88.14// yenaiva manas sargo nirmita paramevara / sa eva msanetrea ta payati hi netara //MU_3,88.15// na caitn daa sasrn daanrajasambhavn / kacin nayitu akta cito drhyc cira sthitn //MU_3,88.16// karmendriyair yat kriyate tad roddhu kila yujyate / na manonicayakta kacid rodhayitu kama //MU_3,88.17// yo baddhapadat yto jantor manasi nicaya / sa tenaiva vin brahman nnyena vinivryate //MU_3,88.18// bahukla yad abhyasta manas dhanicayam / penpi na tasysti kayo nae 'pi dehake //MU_3,88.19// yad baddhapham abhito manasi prarƬha tadrpa eva puruo bhavatha nnya / tadbodhand itaram atra kilbhyupya ailaugham ekam iva niphalam eva manye //MU_3,88.20// aindavanicayakathana nma sarga ekonanavatitamas sarga bhnu: ryate hi pur deva magadheu mahpati / indradyumna iti khyta indradyumna ivpara //MU_3,89.1// tasyendubimbapratim bhry kamalalocan / ahaly nma tatrsc chakasyeva rohi //MU_3,89.2// tasminn eva pure iga kilsd balavn iti / indranmpara kacic chrmn viprakumraka //MU_3,89.3// ahaly prvam indrasya babhveety ahalyay / ruta rjamahiytha kathprastvata kvacit //MU_3,89.4// karya tad ahaly s babhvendrnurgi / ahaly m na kasmt sa akro 'bhyetti sotsuk //MU_3,89.5// mlahrakadalpallavstaraeu s / atapyata bha bl latln vanev iva //MU_3,89.6// khedam pa samagrsu tsu bhpavibhtiu / mats nidghataptsu parilol sthalev iva //MU_3,89.7// ayam indro 'yam indra cety eva jtapralpay / lajjpi hi tay tyakt vaivayam upaytay //MU_3,89.8// ity rty ghanasneham atha tasy vayasyay / uktam li tavvighnam indram apy naymy aham //MU_3,89.9// indra tavnaymti rutv vikasiteka / papta pdayos sakhy naliny nalin yath //MU_3,89.10// tata prayte divase samyte nigame / s vayasy tam indrkhya yayau viprakumrakam //MU_3,89.11// bodhayitv yathyukta s tam indrakumrakam / ahalynikaa rtrv naym sa satvaram //MU_3,89.12// s tatas tena igena mahendrea rati yayau / kasmicit sadane gupte bahumlyavilepan //MU_3,89.13// hrgadamanojena tena s taru tad / ratenvarjit vall rasena madhun yath //MU_3,89.14// tatas tadanurakt s payant tanmaya jagat / na snantagukra bhartra bahv amanyata //MU_3,89.15// kenacit tv atha klena tasy indrnurgit / s jt rjasihena tanmukhavyomacandrik //MU_3,89.16// indra dhyyati s yvat tvat tasy virjate / mukha prena candrea prabuddham iva kairavam //MU_3,89.17// evam anyo'nyam saktabhvam lokya bhpati / cakra bahubhir daais sa dvayor atha sanam //MU_3,89.18// tv ubhv api santyaktau hi santau salilaye / tuau jahasatus tatra na kheda samupgatau //MU_3,89.19// apcchat tau tato rj khinnau stha ki na durmat / tv catur mahpla jalayasamuddhtau //MU_3,89.20// sastyvm ihnyo'nya mukhakntim aninditm / muhyvo na mahpla svgair api vikartitai //MU_3,89.21// vahnv api parikiptv akhinnv evam eva tau / catur mudittmnv anyo'nya smtiharitau //MU_3,89.22// grathitau gajapdeu nakhinnv eva sasthitau / evam evocatur bhpam anyo'nya smtiharitau //MU_3,89.23// kahatv akhinnau tv evam eva kilocatu / pakamagnv akhinnau tv evam eva kilocatu //MU_3,89.24// anyasmc chsanjlt kalpitc ca puna puna / uddhtv catu pau tam evrtha puna puna //MU_3,89.25// uvcendro mahpla jagan me dayitmayam / na sanni dukhni bdhante kicid eva me //MU_3,89.26// asy caiva jagad rjan sarva manmayam eva hi / tena nau sandukha kicid eva na bdhate //MU_3,89.27// mano nma vaya rjan mano hi puruas smta / prapacamtram evya deho dyata eva hi //MU_3,89.28// samaklaprayuktena sahas daarin / dhra mano bhedhayitu na mang api akyate //MU_3,89.29// k nma t mahrja kdya kasya aktaya / ybhir mansi bhidyante dhanicayavanty api //MU_3,89.30// patatdetu v deho ytu v viarrutm / bhvitrthbhipatita manas tihati prvavat //MU_3,89.31// ie 'rthe ciram via bhaktu dhra sthita mana / bhv bhv arrasth mama akt na kecana //MU_3,89.32// bhvita tvravegena manas yan mahpate / tad eva payaty acala na arraviceitam //MU_3,89.33// na kcana kriy rjan varapdik api / tvrasavegasampanna akt clayitu mana //MU_3,89.34// tvravegena sasakta puru hy abhivächite / mana clayitu akt na mahdri mg iva //MU_3,89.35// rmeyam asitpg manakoe pratihit / devgre mahotsedhe dev bhagavat yath //MU_3,89.36// na dukham anugacchmi priyay jvarakay / girir grūmadadha lagnayevbhramlay //MU_3,89.37// yatra yatra yath rjas tihmy abhipatmi v / tatresagamd anyat kicin nnubhavmy aham //MU_3,89.38// ahalydayitnmn manasendrbhidha mana / sasaktam idam yti na svabhvd te param //MU_3,89.39// ekakryanivia hi mano dhrasya bhpate / na clyate merur iva varapabalair api //MU_3,89.40// deho hi varapbhym anyatvam upagacchati / na tu dhra mano rjan vijigūutayotthitam //MU_3,89.41// etni ctra manas na ca krani rja arraakalny asamutthitni / ceto hi kraam amūu arrakeu vrva sarvavanaaalatraseu //MU_3,89.42// dya arram iha viddhi mano mahtman sakalpit jagati tena arrasagh / dya arram abhitihati yatra tatra tat tad bha phalati netarad asya pusa //MU_3,89.43// mukhykura subhaga viddhi mano hi puso dehs tata pravists tarupallavbh / nae 'kure punar udeti na pallavarr na tv akura kayam upaiti dalakayeu //MU_3,89.44// dehakaye vividhadehagaa karoti svapnvanv iva vana navam u ceta / citte kate na tu karoti hi kicid eva dehas tatas samanuplaya cittaratnam //MU_3,89.45// dii dii harikm eva paymi rjan priyayuvatimanastvn nityam nandito 'smi / tava sukhaviktn yat phala dukhadyi kaam atha sucira v tan na paymi kicit //MU_3,89.46// ktrimendravkya nma sarga navatitamas sarga bhnu: athendreaivam ukto 'sau rj rjvalocana / muni bharatanmna prvasastham uvca ha //MU_3,90.1// rj: bhagavan sarvadharmaja payasy asya durtmana / bham adya mukhe sphra dhrya maddrahria //MU_3,90.2// ppnurpam apy asya pa dehi mahmune / yad avadhyavadht ppa vadhatygt tad eva hi //MU_3,90.3// ity ukto rjasihena bharato munisattama / yathvat pravicryu ppa tasya durtmana //MU_3,90.4// sahnay duktiny bhartdrohbhibhtay / vina vraja durbuddhe iti pa visavn //MU_3,90.5// bhnu: tatas tau snehasambaddhamanaskv eva pata / patitau bhtale vkavicyutv iva pallavau //MU_3,90.6// atha vyasanasasaktau mgayonim upgatau / tato dvv api sasaktau bhyo jtau vihagamau //MU_3,90.7// adysmka vibho sarge mithassambaddhabhvanau / tapaparau mahpuyau jtau brhmaadampat //MU_3,90.8// bhrato hi tayo pas sa samartho babhva ha / arramtrkramae na manonigrahe prabho //MU_3,90.9// tv adyvadhitenaiva dehasaskrahetun / yatra yatropajyete bhavatas tatra dampat //MU_3,90.10// aktrimapremarasnuviddha sneha tayos ta prasamkya kntam / vk api sneharasnuviddh ӭgracekulit bhavati //MU_3,90.11// ekanavatitamas sarga bhnu: tenaitad vacmi bhagavan yathjta mano mune / anigrhyam abhedya ca pair api dursadai //MU_3,91.1// aindavnm atas sikram pravinanam / yujyate na na ca brahman yuktam etan mahtmana //MU_3,91.2// ki tad asti jagaty asmin vividheu jagatsu v / tavpi ntha nthasya yad dainyya mahtmana //MU_3,91.3// mano hi jagat kart mano hi puruas smta / manakta kta loke na arrakta ktam //MU_3,91.4// yan manonicayakta tad dravyauadhidaanai / hantu na akyate janto pratibimba maer iva //MU_3,91.5// tasmd ete 'tra tihantu bhsurais sargasambhramai / tva sveha prajs tiha buddhyke 'py anantaka //MU_3,91.6// cittka cidka ka ca ttyaka / anants traya evaite cidkaprakit //MU_3,91.7// eka dvau v bahn vpi kuru sargn prajpate / svecchaytmani tiha tva ki ghta tavaindavai //MU_3,91.8// brahm: athaindave jagajjle bhnunettham udhte / may sacintya suciram idam ukta mahmune //MU_3,91.9// yuktam ukta tvay bhno vitata hi kilmbaram / mana ca vitata cpi cidka ca vistta //MU_3,91.10// tad yathbhimata sarga nitya karma karomy aham / kalpaymi bahny u bhtajlni bhskara //MU_3,91.11// tat tvam evu bhagavan prathamo 'tra manur bhava / kuru sarga yathkma may samabhicodita //MU_3,91.12// athaitat sa mahtej mama vkya prabhkara / agktya dvidhtmna cakra tapat vara //MU_3,91.13// ekena prktane tasmin vapu sryat gata / vyomdhvagatay sarge tatna divasvalm //MU_3,91.14// manmanutva dvityena ktv svavapu kat / sasarja sakal si tatm abhimat mama //MU_3,91.15// pratibhsam upyti yad yad asya hi cetasa / tat tat prakaatm eti sthairya saphalatm api //MU_3,91.16// smnyabrhma bhtv pratibhsavat kila / aindav brahmat yt manasa paya aktatm //MU_3,91.17// yathaivaindavajvs te cittatvd brahmat gat / vaya tathaiva cidbhvc cittatvd brahmat gat //MU_3,91.18// citta hi pratibhstma yac ca tatpratibhsanam / tad ida bhti dehdikhbha nto 'sti dehadk //MU_3,91.19// cittvam tmacamatkras tac camatkurute svata / yad yvatsambhava svtmany evntar marictmavat //MU_3,91.20// tad etac cittavad bhtam tivhikanmakam / tad evodharanty etad dehanmn ghana bhrami //MU_3,91.21// kathyate jvanmnaitac ceta pratanuvsanam / nta dehacamatkra jva viddhi kramt param //MU_3,91.22// nha na cnyad astha cittva cittam ida sthitam / vasihaindavasavidvad asat sattm ivgatam //MU_3,91.23// yathaindavamano brahm tathaivyam aha sthita / matkta cham eveda sakalptmaiva bhsate //MU_3,91.24// kacic cittavilso 'ya brahmham iti sasthita / svabhva eva dehdi viddhi nyatartmakht //MU_3,91.25// uddh cit paramtmaikarpity eva bhvant / jvbhya mano bhtv vettttha dehat mudh //MU_3,91.26// sarvam aindavasasravad ida bhti cidvapu / sampannam aprabodhtma drghasvapnas svaaktija //MU_3,91.27// dvicandravibhramkra tanmtrkravibhramam / aindavbjajavad rƬha cita cittva mano bhavet //MU_3,91.28// na san nsad aharpa sattvsattve tathaiva ca / upalambhena sadrpam asatya tadvirodhata //MU_3,91.29// jajaa mano viddhi sakalptma bhadvapu / ajaa brahmarpatvj jaa dytmatgamt //MU_3,91.30// dynubhavasatytma tadabhve vilyi tat / kaakatva yath hemni tath brahmai sasthitam //MU_3,91.31// sarvatvd brahmaas sarva jaa cinmayam eva v / asmaddiilnttma na jaa na ca cetanam //MU_3,91.32// drvdnm acittvena nopalambhasya sambhava / upalambho hi sadasambandhd eva jyate //MU_3,91.33// upalabdher jaa viddhi cetana sarvam eva hi / upalambho hi sambandht sambandho hi samtmano //MU_3,91.34// jaacetanantdiabdrtharr na vidyate / anirdeye pade pattralatdva mahmarau //MU_3,91.35// citau yac cetyakalana tan manastvam udhtam / cidbhgo 'trjao bhgo jìyam atra tu cetyat //MU_3,91.36// cidbhgo 'trvabodho jaa cetya hi dyat / iti jvo jagadbhrnti payan gacchati lolatm //MU_3,91.37// cit sva eva bhvo 'sau uddhayaiva dvaykta / atas sarva jagat saiva dvaita labdham eva tat //MU_3,91.38// svam evnyatay dv citir dyatay vapu / nirbhgpy ekabhgbha bhramatva bhramtur //MU_3,91.39// na bhrntir asti bhramabh naivetha hi nicaya / pariprravaprakhy citttha sasthit citi //MU_3,91.40// sarvatvj jìyam astv asy citi cittva ca vetsi tat / cidbhgo 'trvabodhas tv ahantjaatodaya //MU_3,91.41// ahantvdi pare tattve mang api na vidyate / rmydva pthak toye savitsra hi tad yata //MU_3,91.42// ahampratyayasandya cetya viddhi samutthitam / mgatsv ivtas tan nna vidyata eva no //MU_3,91.43// ahantpadamtrtmapada viddhi nirmayam / vida vidur ahantdi aityam eva yath himam //MU_3,91.44// citaiva cetyate jìya svapne svamaraopamam / sarvtmatvt sarvaakt kurvat naiti smyatm //MU_3,91.45// mana padrthditay sarvarpa vijmbhate / nntm cittadeho 'yam kaviadkti //MU_3,91.46// dehdi dehapratibhrptma tyajat sad / vicrya pratibhstma cittva cittvena vai sphuam //MU_3,91.47// cittatmre odhite hi paramrthasuvaratm / gate 'ktrima nanda ki dehopalakhaakai //MU_3,91.48// yad vidyate odhyate tad dhauta kena khapdapa / dehdyavidy saty ced yukta et prati graha //MU_3,91.49// asatybhinivin dehdv adhiym iha / ye nmopadianty aj kecit te puruaiak //MU_3,91.50// yathaitad bhvayet svnta tathaitad bhavati kat / dnto 'traindavhalyktrimendrdinicaya //MU_3,91.51// yad yad yath sphurati svapratibhtma citta tat tat tath bhavati dehatayodittma / deho 'yam asti na na cham iti svarpa vijnam ekam avagamya niriccham ssva //MU_3,91.52// deho 'yam ea ca kilham iti svabhvd dehrtham eva yatate tata eti nam / yakdikalpanavad bhayam eti blo niryakadeagata eva kaypi yukty //MU_3,91.53// jvvatraakramopadeo nma sarga dvinavatitamas sarga vasiha: ity uktavn sa bhagavn may kamalasambhava / raghdvaha puna po vkyam kipya bhtapa //MU_3,92.1// tvayaiva bhagavan prokt pamantrdiaktaya / amogh iti t eva katha moghkt puna //MU_3,92.2// pena mantravryea manobuddhndriyy api / sarvy eva vimƬhni dni kila jantuu //MU_3,92.3// yathaitau pavanaspandau yath snehaghte tath / abhinnau tadvad evaitau manodehau sadaiva hi //MU_3,92.4// atha nsty eva v deha kevala cetasohita / mudhnubhyate svapnamgatdvicandravat //MU_3,92.5// ekane dvayor eva no 'trbhyupapadyate / avayabhv tu manone dehaparikaya //MU_3,92.6// mana pdibhir doai katha nkramyate prabho / katham kramyate vpi brhi me paramevara //MU_3,92.7// brahm: na tad asti jagatkoe ubhakarmnuptin / yat pauruea uddhena na samsdyate janai //MU_3,92.8// brahmasthvarnta ca sarvad sarvajtaya / sarv eva jagaty asmin dviarr arrim //MU_3,92.9// eka manaarra tu kiprakri sthita calam / akicitkaram anyat tu arra msanirmitam //MU_3,92.10// yatra msamaya kyas sarvasyaiva vaagata / sarvair ysyate pais tathdhivydhisacayai //MU_3,92.11// mkapryo hy aakto 'sau dna kaavinavara / padmapattrmbucapalo devdivivaasthiti //MU_3,92.12// mano nma dvityo ya kya kyavatm iha / sa yatto 'pi nyatto bhtn bhuvanatraye //MU_3,92.13// paurua svam avaabhya dhairyam lambya vatam / yadi tihaty agamyo 'sau dukhn tad anindita //MU_3,92.14// yath yathsau yatate manodeho hi dehinm / tath tathsau bhavati svanicayaphalaikabhk //MU_3,92.15// saphalo msadehasya na kacit pauruakrama / manodehasya saphala sarvam eva svaceitam //MU_3,92.16// pavitram anusandhna cetas yas smaran sthita / niphals tatra pdy ilym iva syak //MU_3,92.17// patatv ambhasi vahnau v kardame v kalevaram / mano yad anusandhatte tad evpnoti nicitam //MU_3,92.18// paurutiayas sarvas sarvabhvopamardaja / dadty avighnena phala mano hi manaso mune //MU_3,92.19// pauruea balennta citta ktv priymayam / ktrimendrea dukhrtir na d sansv api //MU_3,92.20// pauruea mana ktv nrga vigatajvaram / mavyena jit kle laprnte 'pi tihat //MU_3,92.21// andhakpe sthitenpi mnasair yajasacayai / i drghatapas samprpta vaibudha puram //MU_3,92.22// indo putrair narair eva purudhyavasyata / dhynena brahmat prpt y maypi na khayate //MU_3,92.23// anye 'py svadhn ye dhrs suramaharaya / cittt svam anusandhna na tyajanti mang api //MU_3,92.24// dhayo vydhaya caiva p ppadas tath / na khaayanti tn padmapattrght ilm iva //MU_3,92.25// ye vpi khait kecic chpdyair dhisyakai / svavivekkama te mano manye 'py apauruam //MU_3,92.26// na kadcana sasre svadhnaman mank / svapne 'pi kacid asty eva doajlai khalkta //MU_3,92.27// manasaiva manas tasmt pauruea pumn iha / svakam eva svakenaiva yojayet pvane pathi //MU_3,92.28// pratibhta yad evsya tathrpa bhavaty alam / kad eva mana pna blavetlavan mune //MU_3,92.29// pratibhsasynupada prktan sthitim ujjhati / kullakarmnupada ghao mtpiatm iva //MU_3,92.30// pratibhtrthatm eti kad eva mano mune / spandamtrtmaka vri yath tugataragatm //MU_3,92.31// anusandhnamtrea sryabimbe 'pi yminm / mana payaty auddhka candrabimbe dvitm iva //MU_3,92.32// yat payati tad evu phalbhtam ida mana / saha haravidbhy bhukte tasmt tad eva sat //MU_3,92.33// pratibhnupada caitac candre 'py agniikhatam / dv dham avpnoti dagdha ca paritapyate //MU_3,92.34// pratibhnupada ceta kre 'pi hi rasyanam / dv ptv par tpti yti valgati dpyati //MU_3,92.35// pratibhnupada ceto vyomany api mahvanam / dv lunti ltv ca punar ropayaty alam //MU_3,92.36// ittha yad eva parikalpayatndrajla kipra tad eva paripayati tta ceta / nsaj jagan na ca sad ity avagamya nnam en da vividhabhedavat jahhi //MU_3,92.37// manomhtmyavarana nma sarga trinavatitamas sarga vasiha: iti me bhagavat prvam uktam | tad etad adya tubhya kathitam | tasmd asmd ankhyd brahmaas sarvagatt prva man mananam utpadyate | svayam eva tad ghanat prpya manas sampadyate | tan manas tanmtrakalpanaprvaka sannivea bhvayati | tatas taijasa puruas sampadyate | so 'ya brahmety tmani nma ktavn | tena nma yo 'ya parameh tan manastattva viddhi | sa manastattvkro bhagavn brahm sakalpamayatvd yad eva sakalpayati tad eva payati | tatas teneyam avidy parikalpitntmany tmbhimnamayti | tena brahma giritajaladhimayam ida kramea jagat parikalpitam | ittha kramea brahmatattvd iyam gat sir anyata ivgateyam iti lakyate | (MU_3,93.1) tasmt sarvapadrthn trailokyodaravartinm / utpattir brahmao rma taragnm ivravt //MU_3,93.2// evam utpanne jagati y brahmaa cin mananarpi shakra parikalpya brahmatm eti | ys tv any cicchaktayas sarvaaktibhir abhinn eva bhinn kalpyanta iva jagati sphrat nte pitmaharpea manas samullasanti | ta ete sahasrao viparivartamn jv ucyante | te 'bhyutthit eva cinnabhaso nabhasi tanmtrair valit gaganapavanntarvartina caturdaavidhy bhtajter madhyd yasy abhye tihati tasy eva praaktidvrea praviya arra sthvara jagama v bjat gacchanti | tadanu yonito jagati jyante tadanu kkatlyotpannavsanpravhnurpakarmaphalabhgino bhavanti | tata karmaphalarajjubhir vsanvalitbhir baddha arr bhramanta patanti protpatanti ca | ittha cait bhtajtaya | (MU_3,93.3) kcij janmasahasrìhy patanti vanaparavat / karmavty paribhrnt luhanti girikukiu //MU_3,93.4// aprameyabhav kcit santatjnamohit / cirajt bhramantha bahukalpaatny api //MU_3,93.5// kcit katipayttamanoramabhavntar / viharanti jagaty asmi ubhakarmaparya //MU_3,93.6// kcid vijtavijn param eva pada gat / vtoddht payomadhya smudr iva bindava //MU_3,93.7// utpattis sarvabjnm iti hi brahmaa padt / virbhvatirobhvabhagur bhavargi //MU_3,93.8// vsan viavaiamyavaidhuryajvaradhri / anantasakanarthakryasakarakri //MU_3,93.9// nndigdeaklntaailakandaracri / racitottamavaicitry vihitvartasambhram //MU_3,93.10// e jagajjagalajravall samyaksamlokakuhraktt / vilnavikubdhamanaarr bhyo na sarohati rmabhadra //MU_3,93.11// utpattidarana nma sarga caturnavatitamas sarga vasiha: uttamdhamamadhyn padrthnm itas tata / utpattn vibhgo 'ya ӭu vakymi rghava //MU_3,94.1// itthamprathamatotpanno yo 'sminn eva hi janmani / brahmaas sttvik tasya prathamotpattir iyate //MU_3,94.2// idamprathamatnmn ubhbhysasamudbhav / ubhalokray s ca ubhakrynubandhin //MU_3,94.3// s ced vicitrasasravsanvyavahri / bhvai katipayair mokam yu guapvar //MU_3,94.4// tdkphalapradnaikakrykrynumnad / tena rjasasattveti procyate s kttmabhi //MU_3,94.5// atha cec citrasasravsanvyavahri / atyantakalu janmasahasrair jnabhgin //MU_3,94.6// tdkphalapradnaikadharmdharmnumnad / asv adhamasattveti procyate s kttmabhi //MU_3,94.7// saiva sakhytignantajanmavndd anantaram / sandigdhamok yadi tat procyate 'tyantatmas //MU_3,94.8// anadyatanajanmttamatis tdakra / yotpattir madhyam puso rma dvitribhavntar //MU_3,94.9// tadvatkrynug loke rjas rjasattama / aviprakajanmdhv socyate ktabuddhibhi //MU_3,94.10// s hi tajjanmamtrea mokayogy mumukubhi / tdkkrynumnena prokt rjasasttvik //MU_3,94.11// saiva ced itarair alpair janmabhir mokabhgin / tat td hi s tajjai prokt rjasarjas //MU_3,94.12// saiva janmaatair mokabhgin cec ciraii / tad ukt tdgrambh sadbh rjasatmas //MU_3,94.13// saiva sandigdhamok cet sahasrair api janmanm / tad ukt tdgrambh rjastyantatmas //MU_3,94.14// bhuktajanmasahasr tu yotpattir brahmao nm / ciramok hi kathit tmas s maharibhi //MU_3,94.15// tajjanmanaiva mokasya bhgin cet tad ucyate / tajjais tmasasattveti tdgrambhaasin //MU_3,94.16// bhvai katipayair mokabhgin cet tad ucyate / tamorjasarpeti tdair guavttibhi //MU_3,94.17// prva janmasahasrìhy puro janmaatair api / mokayogy tata prokt tajjais tmasatmas //MU_3,94.18// prva tu janmalakyìhy janmalakyai puro 'pi cet / sandigdhamok tad asau procyate 'tyantatmas //MU_3,94.19// sarv ets samynti brahmao bhtajtaya / kicitpracalit bhogt payorer ivormaya //MU_3,94.20// sarv et vinikrnt brahmao jvaraya / svatejasspandit bhogd dpd iva marcaya //MU_3,94.21// sarv eva samutpann brahmao bhtapaktaya / svamarcibaloddhtd altgt ka iva //MU_3,94.22// sarv evotthits tasmd brahmao jvajtaya / mandramajarrp candrabimbd ivava //MU_3,94.23// sarv eva samutpann brahmao dyadaya / yath viapina citrs tadrp viapariya //MU_3,94.24// sarv eva samutpann brahmao jvaaktaya / kaakgadakeyrayuktaya kanakd iva //MU_3,94.25// sarv evotthit rma brahmao jvaraya / nirjhard amaloddyott payasm iva bindava //MU_3,94.26// ajasyaivkhil rma bhtasantatikalpan / kasya ghaasthlrandhrkdayo yath //MU_3,94.27// sarv evotthit lokakalan brahmaa padt / karvartalaharbindava payaso yath //MU_3,94.28// sarv evotthit rma brahmao dyadaya / mgattaragiyo yath bhskaratejasa //MU_3,94.29// sarv dyado draur vyatirikt na rpata / taramer iva jyotsn svlok iva tejasa //MU_3,94.30// evam et hi lokn jtayo vividhray / tasmd eva samynti tasminn eva vianti ca //MU_3,94.31// kcij janmasahasrntjtaya ciraklik / kcit katipayttajanmarp vyavasthit //MU_3,94.32// ittha jagatsu vividheu vicitrarps tasyecchay bhagavato vyavahravatya / yanti ynti nipatanti tathotpatanti bhtariya kaagha iva pvakotth //MU_3,94.33// brahmaas sarva samutpadyata iti pratipdana nma sarga pacanavatitamas sarga vasiha: abhinnau karmakartrau samam eva part padt / svaya prakaat ytau pupmodau taror iva //MU_3,95.1// sarvasakalpanmukte jv brahmai nirmale / sphuranti vitate vyomni nlimna iva candrak //MU_3,95.2// aprabuddhajancro yatra rghava dyate / tatra brahmaa utpann jv ity uktayas sthit //MU_3,95.3// samprabuddhajancre vaktum eva na obhanam / yad brahmaa ida jta na jta veti rghava //MU_3,95.4// kcid v kalan yvan na nt rghava prathm / upadeyopadears tval loke na obhate //MU_3,95.5// ato bhedada dnm agktyopadiyate / brahmedam ete jv ca veti vcm aya bhrama //MU_3,95.6// iti dy nirsagd brahmao jyate jagat / tajja tad eva tattva tu gata duravabodhata //MU_3,95.7// merumandarasak bahavo jvaraya / utpatyotpatya salns tasminn eva pare pade //MU_3,95.8// andyants sphuranty anye jyamns sahasraa / nnkakubnikujeu pdapev iva pallav //MU_3,95.9// jvaugh codbhaviyanti madhv iva navkur / tatraiva layam eyanti grūme madhulat iva //MU_3,95.10// tihanty ajasra kleu ta evnye ca bhria / jyante 'tha pralyante parasmi jvarjaya //MU_3,95.11// pupmodv ivbhinnau pumn karma ca rghava / paramet samytau tatraiva viata anai //MU_3,95.12// ittham ete jagaty asmin daityoraganarmar / udbhavanyagbhavbhvai prasphuranti puna puna //MU_3,95.13// hetur viharae tem tmavismarad te / na kacil lakyate sdho janmdhvaphalado 'para //MU_3,95.14// rma: avisavditrtha sad yat pramikadibhi / vtargair vinirta tac chstram iti kathyate //MU_3,95.15// mahsattvaguopet ye dhrs samadaya / yannide phalopets sdhavas ta udht //MU_3,95.16// iya tu dis sakal siddhaye sarvakarmam / sdhuvttatay stra sarvadaivnuvartate //MU_3,95.17// sdhusavyavahrastha stra yo nnuvartate / bahikurvanti ta sarve sa ca dukhe nimajjati //MU_3,95.18// iha loke ca vede ca rutir ittha sad prabho / yath karma ca kart ca paryyeeha sagate //MU_3,95.19// karma kriyate kart kartr karma pramyate / bjkuravad mnyo loke vedokta ea sa //MU_3,95.20// karmao jyate jantur bjd iva navkura / janto prajyate karma punar bjam ivkurt //MU_3,95.21// yay vsanay karma dyate bhavapajare / tadvsannurpea phala samanubhyate //MU_3,95.22// eva sthite katha nma janmabjena karma / vinotpattis tvay prokt bhtn brahmaa padt //MU_3,95.23// pakenena bhagavan bhavat janmakarmao / tiraskt jagajjtpy avinbhvitaitayo //MU_3,95.24// karmay akrae brahma janmdiu phaleu tu / karma phalam astti tvay loke pramrjitam //MU_3,95.25// sajte sakare loke karmasv aphaladyiu / mtsye nyye vilasati na evvaiyate //MU_3,95.26// ki tat kta bhavaty eva bhagavan brhi tattvata / eta me saaya sphra chinddhi vedavid vara //MU_3,95.27// vasiha: sdhu rghava po 'smi tvay pranam ima ubham / ӭu vakymi te yena bha jnodayo bhavet //MU_3,95.28// manaso yas samunmea kalkalanarpata / etat tat karma bja phalam asyaiva vidyate //MU_3,95.29// yad eva hi manastattvam utthita brahmaa padt / tad eva karma jantn jvo dehatay sthita //MU_3,95.30// kusummodayor bhedo na yath bhinnayor iha / tathaiva karmamanasor bhedo nsty api bhinnayo //MU_3,95.31// kriyspando jagaty asmin karmeti kathito budhai / prva tasya manodeha karmta cittam eva hi //MU_3,95.32// na sa ailo na tad vyoma na s di na triviapam / asti yatra phala nsti ktnm tmakarmam //MU_3,95.33// aihika prktana vpi karma yad racita sphuam / pauruo 'sau paro yatno na kadcana niphala //MU_3,95.34// brahmaa protthita citta karma viddhha netarat / tad eva janatbja viddhi rghava netarat //MU_3,95.35// ded dentaraprpter anusandhnahetuta / prva hi kraa ceta karma cittam ato vidu //MU_3,95.36// akubdhasgaraprakhyd brahmaas spandadharmi / y cid hur ata citta janatjvat gatam //MU_3,95.37// mana karma mano jva kyas tenaiva tanyate / ata karma ca kart ca na bhinnau tilatailavat //MU_3,95.38// kartkarmtmakv arthv abhinnau nityam eva hi / abodhd bhedam ytau kalpyamnau mudhaiva hi //MU_3,95.39// dve karmamanas rma mrkh na tu dhmatm / samudrmbu taragmbu blnm iva bhedadh //MU_3,95.40// paryyaabdv etau hi viddhi tva cittakarma / paryyaabdat tyaktv sthite duravabodhata //MU_3,95.41// mana karmtmaka prva parasmt sampravartate / modtmeva kusuma vividhkti pdapt //MU_3,95.42// kartkarmbhidhnha cetsy avirata padt / parasmt sampravartante tarag iva sgart //MU_3,95.43// uddhtny eva tasmis tu jvasajni tni tu / sphuritv pravilyante tarag iva sgare //MU_3,95.44// manas kriyate karma yad yat tat saphala bhavet / manasy eva na kyottha kart karma manas tata //MU_3,95.45// lokalächitbhoge makure rjate sukham / brahmatattvaparme karttva manasi sphuam //MU_3,95.46// guo guini auklydi padau sasthito yath / tath manasi karttva jvanmni vyavasthitam //MU_3,95.47// yath aitydirahitas turo nopalabhyate / tath karma vin citta na kicid upalabhyate //MU_3,95.48// katsakaye yadvat kyate kajjala svayam / spandtmakarmavigame tadvat prakyate mana //MU_3,95.49// karmano manono manono hy akarmat / muktasyaiva bhavaty ea nmuktasya kadcana //MU_3,95.50// vahnyauyayor iva sad liayo cittakarmao / dvayor ekatarbhve dvayam eva vilyate //MU_3,95.51// citta sad spandavilsam etat spandaikarpa nanu karma viddhi / karmtha citta kila dharmadharmi pada gate rma parasparea //MU_3,95.52// karmapuruayor aikyapratipdana nma sarga aavatitamas sarga vasiha: mano hi bhvanmtra bhvan spandarpi / kriy tadbhvita rpa phala sarvo 'nudhvati //MU_3,96.1// rma: vistarea mama brahma jaasypy ajakte / rpam rƬhasakalpa manaso vaktum arhasi //MU_3,96.2// vasiha: anantasytmatattvasya sarvaakter mahtmana / sakalpaaktisahita yad rpa tan mano vidu //MU_3,96.3// jajaador madhye dolyitavapus sthitam / yat tattva dviparma tad rpa manaso vidu //MU_3,96.4// nha cidavabhstm kpao 'smti nicaya / yas sadkrntakalanas tad rpa manaso vidu //MU_3,96.5// bhvas sadasator madhye n sphurati nicala / kalanonmukhat ytas tad rpa manaso vidu //MU_3,96.6// kalantmikay karmaakty virahita mana / na sambhavati loke 'smin guahno gu yath //MU_3,96.7// yathnalauyayos satt na sambhavati bhinnayo / tathaiva karmamanasos tathtmamanasor api //MU_3,96.8// svenaiva cittarpea karma phaladharma / sakalpaikaarrea nnvistaralin //MU_3,96.9// y yena vsan yatra latevropit yath / s tena phalabhs tatra tad eva prpyate tath //MU_3,96.10// karmabja manas spanda kathyate 'thnubhyate / kriys tu vividhs tasya kh citraphals taro //MU_3,96.11// mano yad anusandhatte tat karmendriyavttaya / sarvs sampdayanty ets tasmt karma manas smtam //MU_3,96.12// mano buddhir ahakra ceta karmtha kalpan / sastir vsanvidy prayatnas smtir eva ca //MU_3,96.13// indriya praktir my kriy cettar api / citr abdariyo bahvyas sasrabhramahetava //MU_3,96.14// kkatlyayogena tyaktasphracamatkte / cite cetynuptinya kt paryyavttaya //MU_3,96.15// rma: parys savido brahmann et paryyavttaya / kalpyamnavicitrrth katha rƬhim upgat //MU_3,96.16// vasiha: gateva sakalakatva yad cit kalantmakam / unmearpi jt tadaiva hi manassthiti //MU_3,96.17// bhvnm anusandhna yad nicitya sasthit / tadai procyate buddhir niyat grahaakam //MU_3,96.18// yad mithybhimnena satt kalayati svayam / ahakrbhidh tena procyate bhavabandhan //MU_3,96.19// ida tyaktvedam yti blavat pelav yad / vicra samparityajya tad s cittam ucyate //MU_3,96.20// yad spandaikadharmatvt karmapaiunyaasin / dhvati spandaphala tad karmety udht //MU_3,96.21// kkatlyayogena tyaktvaikadravyanicayam / yadehita kalpayati bhva teneha kalpan //MU_3,96.22// prva dam ada v prg sam iti nicayam / yadaieh vidhatte 'ntas tad smtir udht //MU_3,96.23// yad padrthaaktn sambhuktnm ivntare / vasaty astamitnyeha vsaneti tadocyate //MU_3,96.24// asty tmatattva vimala dvity dir akit / 'jt hy avidyamnaiva tadvidyeti kathyate //MU_3,96.25// sphuraty tmavinya vismrayati tat padam / mithyvikalpajlena tan mala parikalpyate //MU_3,96.26// rutv sv ca dv ca bhuktv ghrtv vimya ca / indram modayaty e tenendriyam iti smt //MU_3,96.27// sarvasya dyajlasya paramtmany alakite / praktatvena bhvn loke praktir ucyate //MU_3,96.28// sadasatt nayaty u satt vsattvam ajas / sad vsad v vikalpaugha tena myeti kathyate //MU_3,96.29// daranaravaaspararasanaghrakarmabhi / kriyeti kathyate loke kryakraat gat //MU_3,96.30// cita cetynuptiny gatys sakalakatm / prasphuradrpadharmiy et paryyavttaya //MU_3,96.31// cittatm upayty gaty prkta padam / svair eva sakalpaatair bha rƬhim upgat //MU_3,96.32// cetanyakalakk jìyajlnuptin / sakhyvibhgakalit svavikalpkulaiva cit //MU_3,96.33// jva ity ucyate loke mana ity api kathyate / cittam ity ucyate caiva buddhir ity ucyate tath //MU_3,96.34// nnsakalpakalila paryyanicaya budh / vadanty asy kalakiny cyuty paramrthata //MU_3,96.35// rma: mana ki syj jaa brahmann atha vpi ca cetanam / ity eko mama tattvaja nicayo 'ntar na jyate //MU_3,96.36// vasiha: mano hi na jaa rma npi cetanat gatam / mln jaja dir mana ity eva kathyate //MU_3,96.37// madhye sadasato rpa pratibhta yad bilam / jagata kraa rma tad etac cittam ucyate //MU_3,96.38// vatenaikarpea nicayena vin sthiti / yeha s cittam ity ukt tasmj jtam ida jagat //MU_3,96.39// jajaador madhye dolrƬha svakalpanam / yac cito mlnarpiyas tad etan mana ucyate //MU_3,96.40// cinniyando hi malina kalakavikalntara / mana ity ucyate rma na jaa na ca cinmayam //MU_3,96.41// tasyemni vicitri nmni kalitny alam / ahakramanobuddhijvdyntary api //MU_3,96.42// yath gacchati ailƫo rpyatva tathaiva hi / mano nmnyatm eti rma karmntara vrajan //MU_3,96.43// citrdhikravaato vicitrdhiktbhidhm / yath yti nara karmavad yti tath mana //MU_3,96.44// y et kathits saj may rghava cetasa / et evnyath prokt vdibhi kalpanatai //MU_3,96.45// svabhvbhimat yuktim ropya manas kt / manobuddhndriydn vicitr nmagtaya //MU_3,96.46// mano hi jaam anyasya bhinnam anyasya jvata / tathhaktir anyasya buddhir anyasya vdina //MU_3,96.47// ahakramanobuddhidayas sakalpan / ekarpatay prokt y may raghunandana //MU_3,96.48// naiyyikair itarath td parikalpit / anyath kalpits skhyai crvkair api cnyath //MU_3,96.49// jaiminyair rhatai ca bauddhair vaieikais tath / anyair api vicitrehai päcartrdibhis tath //MU_3,96.50// sarvair eva hi gantavya tat pada pramtmikam / vicitradeaklotthai puram ekam ivdhvagai //MU_3,96.51// ajnt paramrthasya vipartvabodhata / kevala vivadante te vikalpair rurukava //MU_3,96.52// sva mrgam abhiasanti vdina citray d / vicitradeaklotth mrga sva pathik iva //MU_3,96.53// tair mithy rghava prokt karmamnasacetasm / svavikalprpitair arthais svs sv vaicitryayuktaya //MU_3,96.54// yathaika puruas snnadndnanakriy / kurva kartvaicitryam eti tadvad ida mana //MU_3,96.55// vicitrakryavaato nmabhedena kartt / manasa procyate jvavsankarmanmabhi //MU_3,96.56// cittam evedam akhila sarveaivnubhyate / acitto hi naro loke payann api na payati //MU_3,96.57// rutv spv ca dv ca ghrtv bhuktv ubhubham / antar hara vida ca samanasko hi vindate //MU_3,96.58// loka iva rpm arthn kraa mana / badhyate baddhacitto hi muktacitto hi mucyate //MU_3,96.59// ta jan vara viddhi jaa yenocyate mana / ta cvagacchata jaa mano yasya hi cetanam //MU_3,96.60// na cetana na ca jaa yad ida protthita mana / vicitrasukhadukheha jagad abhyutthita tata //MU_3,96.61// ekarpe hi manasi sasra pravilyate / bila kraa bhrnter bhrnty jagad upasthitam //MU_3,96.62// ajaa hi mano nma sasrasya na kraam / jaa copaladharmpi sasrasya na kraam //MU_3,96.63// mana kraam arthn rpm iva bhsanam / cittd te 'nyad yad asti tad acittasya ki jagat //MU_3,96.64// na cetana na ca jaa tasmj jagati rghava / sarvasya bhtajtasya samagra pravilyate //MU_3,96.65// nnkarmadaven mano nnbhidheyatm / eka vicitratm etya yti klo yathrtubhi //MU_3,96.66// yadi nmmanasknm ahakrendriyakriy / kobhayanti arra tat santu jvdaya pare //MU_3,96.67// daraneu tu ye prokt bhed manasi tarkata / kvacit kvacid vdakarair apavdakarai kila //MU_3,96.68// te rma na virudhyante viiyante na ca kvacit / sarv hi aktayo deve vidyante sarvage yata //MU_3,96.69// yadaiva khalu uddhy mang api hi savida / jaeva aktir udit tad vaicitryam gatam //MU_3,96.70// ranbhd yath tantur jyate cetanj jaa / nitya prabuddht paramd brahmaa praktis tath //MU_3,96.71// avidyvaata citr bhvans sthitim gat / cittaparyyaabdrth bhinns teneha vdinm //MU_3,96.72// jvo mana ca nanu buddhir ahakti cety eva prathm upagateyam anirmal cit / saivocyate jagati cetanacittajvasajgaena kila nsti vivda ea //MU_3,96.73// manassajvicro nma sarga saptanavatitamas sarga rma: brahman manasa evedam ata ìambara smtam / yatas tad eva karmeti vkyrthd upalabhyate //MU_3,97.1// dhabhvoparaktena manasaivorarktam / marucatapeneva bhsurvaraa vapu //MU_3,97.2// brahman manye jagaty asmin mana evkti gatam / kvacin naratay rƬha kvacit suratayoditam //MU_3,97.3// kvacid daityatayollsi kvacid yakatayotthitam / kvacid gandharvat prpta kvacit kinnararpi ca //MU_3,97.4// nnvananagbhogapurapattanarpay / manye vitataykty mana eva vijmbhate //MU_3,97.5// eva sthite arraughas takëhalavopama / tadvicraay ko 'rtho vicrya mana eva na //MU_3,97.6// teneda sarvam bhogi jagad atykula tatam / manye tadvyatirekea paramtmaiva iyate //MU_3,97.7// tm sarvapadttas sarvagas sarvasaraya / tatprasdena sasre mano dhvati valgati //MU_3,97.8// ato manye mana karma tac charreu kraam / jyate mriyate tad dhi ntmandgvidho gua //MU_3,97.9// mana eva vicrea manye vilayam eyati / manovilayamtrea tata reyo bhaviyati //MU_3,97.10// manonmni parike karmay ahitasambhrame / mukta ity ucyate jantu punar nma na jyate //MU_3,97.11// bhagavn bhavat prokt jtayas trividh nm / prathama kraa ts manas sadasadtmakam //MU_3,97.12// tat katha uddhacinnmnas tattvc chuddhivivarjitam / utthita sphrat yta jagaccitrakara mana //MU_3,97.13// vasiha: k hi trayo nma vidyante vitatntar / cittka cidko bhtkas ttyaka //MU_3,97.14// ete hi sarvasmnys sarvatraiva vyavasthit / uddhacittattvaakty tu labdhasattaikat gat //MU_3,97.15// sabhybhyantarastho yo vett sattvabodhaka / vyp samastabhtn cidkas sa ucyate //MU_3,97.16// sarvabhtahitas sra ya kalkalantmaka / yenedam tata sarva cittkas sa ucyate //MU_3,97.17// daadimaalbhogair avyucchinnavapur hi ya / bhttm so 'yam ka pavanbddisaraya //MU_3,97.18// kacittkau dvau cidkavaodbhavau / cit kraa hi sarvasya kryaughasya dina yath //MU_3,97.19// jao 'smi na jao 'smti nicayo malina cita / yas tad eva mano viddhi tenkdi bhvyate //MU_3,97.20// aprabuddhtmaviayam katrayakalpan / kalpyate hy upadertha prabuddhaviaya na tu //MU_3,97.21// ekam eva para brahma sarva sarvvaprakam / prabuddha vimala nitya kalkalanavarjitam //MU_3,97.22// dvaitdvaitasamudbhedair vkyasandarbhagarbhitai / upadiyata evjo na prabuddha kathacana //MU_3,97.23// yvad rmprabuddhatvam katrayakalpan / tvad evvabodhrtha may ta upadiyate //MU_3,97.24// kacittkdy cidkt kalakitt / prast dvadahand yath marumarcaya //MU_3,97.25// cito hi malina rpa cittat samupgatam / trijagantndrajlni racayaty kultmakam //MU_3,97.26// cittatvam asya malinasya cidtmakasya tattvasya dyata ida nanu bodhahnai / uktau yath rajatat na tu bodhavadbhir maurkhyea bandha iha bodhabalena moka //MU_3,97.27// cidkamhtmya nma sarga aanavatitamas sarga vasiha: yata kutacid utpanna citta yat kicid eva hi / nityam tmavimokya yatate yatnato 'nagha //MU_3,98.1// asti nmtivitat ny ntpi bhūa / arayn nabho yasy lakyate koamtrakam //MU_3,98.2// tasym eko hi puruas sahasrakaralocana / parykulamatir bhmas sasthito vitatkti //MU_3,98.3// sahasrea sa bhnm dya parighn bahn / praharaty tmana phe svtmanaiva palyate //MU_3,98.4// dhaprahrai praharan svayam evtmantmani / pravidravati bhttm sa yojanaatny api //MU_3,98.5// krandan palyamno 'sau gatv dram itas tata / ramavn vivakro viracaragaka //MU_3,98.6// patito 'vaa evu mahaty andho 'ndhakpake / kartritamobhmanabhogambhrakoare //MU_3,98.7// tata klena mahat so 'ndhakpt samutthita / puna prahrai praharan vidravaty tmantmana //MU_3,98.8// punar dratara gatv karajavanagulmakam / pravia kaakavypta alabha pvaka yath //MU_3,98.9// tasmt karajagahand vinikramya kad iva / svaya prahrai praharan vidravaty tmantmana //MU_3,98.10// punar dratara gatv tam evndho 'ndhakpakam / sa sampravias tvaray virvayavkti //MU_3,98.11// andhakpt samutthya pravia kadalvanam / puna prahrai praharan vidravaty tmantmana //MU_3,98.12// punar dratara gatv akakaratalam / kadalknana knta sampravio hasann iva //MU_3,98.13// kadalūaakt tasmd vinikramya puna kat / kadalknanc chubhra karajavanagulmakam //MU_3,98.14// karajakavant kpa kpd rambhvanntaram / praviya prahara caiva svayam tmani sasthita //MU_3,98.15// evarpanijcras so 'valokydarn may / avaabhya bald eva muhrta paribodhita //MU_3,98.16// pa ca kas tva kim ida kenrthena karoi v / ki nmbhimata te syt ki mudh parimuhyasi //MU_3,98.17// iti pena kathita tena me raghunandana / nha kacin na caiveda mune kicit karomy aham //MU_3,98.18// tvayyam avabhagno 'smi tva me atrur arindama / tvay do 'smi nao 'smi dukhya ca sukhya ca //MU_3,98.19// iti uktv mm asv agny lokya svni tihavn / rurodrtarava dno megho varann ivrav //MU_3,98.20// kaamtrea tatrsv upasahtya rodanam / svny agni samlokya jahsendvauvat sitam //MU_3,98.21// athahsaparyante sa pumn purato mama / kramea tni tatyja svny agni samantata //MU_3,98.22// prathama patita tasya ira paramadruam / tatas te bhava pacd vakas tadanu codaram //MU_3,98.23// atha kaena sa pums tny agni ca sambhrama / sarvam antardhim yta svapno bodhavato yath //MU_3,98.24// vicrya niyate akti tato gantum upasthita / davn aham eknte punar anya tath naram //MU_3,98.25// so 'pi prahrn parita prayacchan svayam tmani / bhubhi pvarkrais svayam eva palyate //MU_3,98.26// kpe patati kpt tu samutthybhidhvati / puna patati kuje 'nta punar rta palyate //MU_3,98.27// puna praviati svaccha kaa iiraknanam / rua puna punas tua puna praharati svayam //MU_3,98.28// evampryanijcra ciram lokya sasmayam / sa may samavaabhya paripas tathaiva hi //MU_3,98.29// tenaivtha kramesau ruditv samprahasya ca / agair viratm etya yayv alam alakyatm //MU_3,98.30// vicrya niyate akti tato gantum upasthita / davn aham eknte punar anya tath naram //MU_3,98.31// praharas tadvad evsau svayam eva palyate / palyamna patito mahaty andho 'ndhakpake //MU_3,98.32// tatrha sucira klam avasa tatpratkaka / yvat sa sucirepi kpd abhyutthita aha //MU_3,98.33// athham udyato gantu davn purua puna / tda tdcra prayatanta tathaiva ca //MU_3,98.34// avaabhya tathaivu tasya prokta punar may / tathaivotpalapatrka nsau tad avabuddhavn //MU_3,98.35// kevala mm asau mƬho naiva jnmi kicana / ppa durdvijety uktv svavyprapro yayau //MU_3,98.36// atha tasmin mahraye tath viharat may / bahavas td d puru doakria //MU_3,98.37// matp kecid ynti svapnasambhramavac chamam / madukta nbhinandanti kecic chvaviruta yath //MU_3,98.38// vinipatyndhakpebhya kecin na protthit puna / kadalūaakt kecic cirepi na nirgat //MU_3,98.39// kecid antarhits sphre karajavanakujake / na kvacit sthitim ynti kecid bhramaparya //MU_3,98.40// evavidh s vitat raghdvaha mahav / adypi vidyate yasym ittha te purus sthit //MU_3,98.41// s ca dav rma tvayeha vyavahri / blyt tu buddhitattvasya na tva smarasi rghava //MU_3,98.42// s bhūa vividhasakaasakag ghorav ghanatamogahan ca lokai / gatya nirvtim abuddhihatair na tajjair sevyate kusumagulmakavikeva //MU_3,98.43// cittopkhyna nma sarga ekonaatatamas sarga rma: ksau mahav brahman kad d katha may / ke ca te purus tatra ki tat kartu ktodyam //MU_3,99.1// vasiha: raghuntha mahbho ӭu vakymi te 'khilam / na s mahav nma dre naiva ca te nar //MU_3,99.2// yeya sasrapadav gambhrsrakoar / t tva ny vikrìhy viddhi rma mahavm //MU_3,99.3// vicrlokalabhyena yadaikenaiva vastun / pr nnyena sayukt kevalaiva tadaiva s //MU_3,99.4// tatra ye te mahkr puru prasaranti hi / mansi tni viddhi tva dukhe nipatitny alam //MU_3,99.5// dra yo 'yam aha te saviveko mahmate / vivekena may tni dny anyni rghava //MU_3,99.6// may tny eva budhyante vivekena mansi hi / satata svaprakena kamalnva bhnun //MU_3,99.7// matprabodha samsdya matprasdn mahmate / mansi knicit tni gatny upaamt param //MU_3,99.8// knicin nbhinandanti m viveka vimohata / mattiraskravaata kpev eva patanty uta //MU_3,99.9// ye te 'ndhakp gahan naraks te raghdvaha / mansi tni tev antar nipatanty utpatanti ca //MU_3,99.10// yat tat karajagahana tat kalatrarasa vidu / dukhakaakasambdha mnuya trividhaiaam //MU_3,99.11// karajagahana yni pravini mansi tu / mnuye tni jtni tatraikarasikni ca //MU_3,99.12// kadalknana yat tac chakakaratalam / tan manohldanakara svarga viddhi raghdvaha //MU_3,99.13// kadalknana yni sampravini tni tu / svargaikarasikni tva mansi jtum arhasi //MU_3,99.14// praviny andhakpntar nirgatni na yni tu / mahptakayuktni tni cittni rghava //MU_3,99.15// karajavanaytni nirgatni na yni tu / tni mnuyajtni cittni raghunandana //MU_3,99.16// knicit samprabuddhni tatra muktni bandhant / knicid bahurpi yoner yoni vianti hi //MU_3,99.17// knicit puyaptena tapas drutman / dhrayanti arri sasthitny ucitny ca //MU_3,99.18// yair aha pumbhir abudhair durdvijeti tiraskta / tair manobhir antmajais svavivekatiraskta //MU_3,99.19// tvay do vinao 'smi atrur me tvam iti drutam / yad ukta tad dhi cittena galat paridevitam //MU_3,99.20// rudita yan mahkranda pus bahvasru rghava / tad bhogajla tyajat manas rodana ktam //MU_3,99.21// ardhaprptavivekasya na prptasymala padam / cetasas tyajato bhogn paritpo bha bhavet //MU_3,99.22// rudatgni dni kruyenvabodhin / kaam etni santyajya ki praymti cetas //MU_3,99.23// ardhaprptavivekasya na prptasymala padam / cetasas tyajato 'gni paritpo hi vardhate //MU_3,99.24// hasita yat tad nandi pus madavabodhata / pariprptavivekena tat tua rma cetas //MU_3,99.25// pariprptavivekasya tyaktasasrasaste / cetasas tyajato rpam nando hi vivardhate //MU_3,99.26// hasatgni dni pus yny upahsata / tni dni manas vipralambhapradni hi //MU_3,99.27// mithyvikalparacitair vipralabdham aha ciram / ity agny upahsena dni svni cetas //MU_3,99.28// mana prptaviveka hi virnta vitate pade / prktan dnat dhra hasat payati drata //MU_3,99.29// yadsau samavaabhya may pa prayatnata / tad viveko balc cittam datta iti daritam //MU_3,99.30// yad agni virni gatny antardhim agrata / tac cittena vinrthecch myantti pradaritam //MU_3,99.31// sahasranetrahastatva yat pusa parivaritam / tad anantktitva hi cetasa paridaritam //MU_3,99.32// yad tmani prahraughai pumn praharati svayam / tat tatkukalpanghtai praharaty tmano mana //MU_3,99.33// palyate yat puruas svtmana praharan svayam / svavsanprahrebhyas tan mana prapalyate //MU_3,99.34// svaya praharati svnta svayam eva svayecchay / palyate svaya caiva payjnavijmbhitam //MU_3,99.35// svavsanopataptni sarvy eva mansi hi / svayam eva palyante gantum utkni tat padam //MU_3,99.36// yad ida vitata dukha tat tanoti svaya mana / svayam evtikhinntma punas tasmt palyate //MU_3,99.37// sakalpavsanjle svayam yti bandhanam / mano llmayair vlai koakrakrimir yath //MU_3,99.38// yathnartham avpnoti tath krŬati cacalam / bhvi dukham apayan sva durllbhir ivrbhaka //MU_3,99.39// apayan këharandhrasthavakramaa yath / klotp kapir dukham etda hi manas tath //MU_3,99.40// ciraplanay ceta cirabhvanay tath / abhyst svasthatm etya na bhya pariocati //MU_3,99.41// manapramdd vardhante dukhni girikavat / tadvad eva nayanti sryasygre hima yath //MU_3,99.42// yvajjvam anindyay varamate strrthasajtay plya vsanay mano hi munivan maunena rgdiu / pact pvanapvana padam aja tat prpyate talam yatsasthena na ocyate punar ala pus mahpatsv api //MU_3,99.43// cittopkhyna sampta nma sarga atatamas sarga vasiha: cittam etad upyta brahmaa paramt padt / atanmaya tanmaya ca taragas sgard iva //MU_3,100.1// prabuddhn mano rma brahmaiveha na cetarat / jalasmnyabuddhnm abdher nnyas taragaka //MU_3,100.2// mano rmprabuddhn sasrabhramakraam / apayato 'mbusmnyam anyatmbutaragayo //MU_3,100.3// aprabuddhadhiy pake tatprabodhya kevalam / vcyavcakasambandhakto bheda prakalpyate //MU_3,100.4// sarvaakti para brahma nityam pram avyayam / na tad asti na tasmin yad vidyate vitattmani //MU_3,100.5// sarvaaktir hi bhagavn yaiva tasmai hi rocate / aktis tm eva vitat prakayati sarvaga //MU_3,100.6// cicchaktir brahmao rma arrev abhidyate / spandaakti ca vteu jaaaktis tathopale //MU_3,100.7// dravaaktir athmbhassu tejaaktis tathnale / nyaaktir athke bhvaaktir bhavasthitau //MU_3,100.8// brahmaas sarvaakter hi dyate daadiggat / naaktir vinyeu okaakti ca okiu //MU_3,100.9// nandaaktir mudite vryaaktir mahbhae / sargeu sargaakti ca kalpnte sarvahrit //MU_3,100.10// phalapupalatpattrakhviapaparvavn / vkabje yath vkas tatheda brahmai sthitam //MU_3,100.11// pratibhsavad eva madhyastha cittvajìyayo / jvetarbhidha cittam antar brahmai dyate //MU_3,100.12// nntarulatgulmajlapallavalaya / yathartau aktayas tadvaj jveh brahmai sthit //MU_3,100.13// vyuptasarvartukusum km deavidhibhedata / yath dadti pupi tath cittni lokakt //MU_3,100.14// kvacit kcit kadcic ca tasmd ynti aktaya / deaklt tu vaicitryt kmtald iva laya //MU_3,100.15// nirvikalpakacinmtranmvijtakalpanam / brahmaivedam aha tva ca jagad ca rghava //MU_3,100.16// sa tm sarvago rma nityoditamahvapu / yan manmanan akti dhatte tan mana ucyate //MU_3,100.17// pichabhrntir yath vyomni payasy vartadhr yath / pratibhsakalmtra mano jvas tathtmani //MU_3,100.18// yad etan manaso rpam udita manantmakam / brhm aktir asau tasmd brahmaiva tad arindama //MU_3,100.19// ida tad aham ity eva vibhga pratibhsaja / manaso brahmao 'nyatve moha paramakraam //MU_3,100.20// yad yac caitanmananat kicit sadasadtmakam / abdita sarvaaktes s aktir brahmaiva t vidu //MU_3,100.21// manassatttmaka nma yad etan manasi sthitam / taj jta pratibhsena tenaivnyena nayati //MU_3,100.22// pratiyogivyavacchedasakhyrpdaya ca ye / manaabdai prakalpyante brahmajn brahma viddhi tn //MU_3,100.23// yath yathsya manasa pratibhsa pravartate / tath tathaiva bhavati dnto 'tra kilaindav //MU_3,100.24// svayam akubdhavimale yath spando mahmbhasi / sasrakraa jvas tathya paramtmani //MU_3,100.25// jasya sarvacit rma brahmaivvartate sad / kallolormitaragoghair abdher jalam ivtmani //MU_3,100.26// dvity nsti sattaiva nmarpakriytmik / pare nntarage 'bdhau kalpaneva jaletar //MU_3,100.27// jyate nayati tath yad ida yti tihati / tad ida brahmai brahma brahmaaiva vivartate //MU_3,100.28// svtmany evtapas tvro mgatikay yath / vaicitryevicitro 'pi sphuraty tmtman tath //MU_3,100.29// kraa karma kart ca janana maraa sthiti / sarva brahmaiva nnyo 'sti tad vin kalanrthata //MU_3,100.30// na lobho 'sti na moho 'sti na tsti nirajan / ka tmany tmano lobhas t moho 'thav kuta //MU_3,100.31// tmaiveda jagat sarvam tmaiva kalankrama / hemgadatayevyam tmodeti manastay //MU_3,100.32// abuddha brahma yad rma tac citta jva ucyate / aparijta evu bandhur yty abandhutm //MU_3,100.33// cinmayentmanjena svasakalpanay svayam / nyat gaganeneva jvat prakakt //MU_3,100.34// tmaivntmavad iha jvo jagati rjate / dvndutvam iva durdes sac csac ca samutthitam //MU_3,100.35// mohdiabdrthador etayor atyasambhavt / sarvatvd tmana caiva kvtm baddha kva mucyate //MU_3,100.36// nitysambhavabandhasya bandho 'stti kukalpan / yasya klpanikas tasya moko mithy na satyata //MU_3,100.37// rma: mano yannicaya yti tat tad bhavati nnyath / tena klpaniko nsti bandha katham iva prabho //MU_3,100.38// vasiha: mithyklpanikaiveya mrkh bandhakalpan / mithyaivbhyudit tem itar mokakalpan //MU_3,100.39// evam ajnakalane bandhamokadau smte / vastutas tu na bandho 'sti na moko 'sti mahmate //MU_3,100.40// kalpany avastutva samprabuddhamati prati / rajjvaher iva he prja na tv abuddhamati prati //MU_3,100.41// bandhamokdisammoho na prjasysti kacana / sammoho bandhamokdir ajasyaivsti rghava //MU_3,100.42// dau manas tadanu bandhavimokad pact prapacaracan bhuvanbhidhn / itydik sthitir iya hi gat pratihm khyyik bhavati blajanociteva //MU_3,100.43// cittacikitsprvaka cittotpattivarana nma sarga ekdhikaatatamas sarga rma: kim ucyate munireha blakkhyyikkrama / kramea kathayaitan me manovaranakraam //MU_3,101.1// vasiha: mugdhamugdhamatir blo dhtr pcchati rghava / käcit karapathyt varaykhyyikm iti //MU_3,101.2// s blasya vinodya dhtr tasya mahmate / khyyik kathayati prasannamadhurkarm //MU_3,101.3// kvacit santi mahtmno rjaputrs traya ubh / vistre nyanagare vyomnvojjvalatrak //MU_3,101.4// dvau na jtau tathaika ca garbha eva hi na sthita / ubhcr ubhkr iti bhntndavo yath //MU_3,101.5// athtyuttamalbhrtham ekad samavyata / nirbandhava khinnamukh okopahatacetasa //MU_3,101.6// te tasmc chnyanagarn nirgat viktnan / gagand iva sali budhaukraanaicar //MU_3,101.7// irūasukumrg phato 'rkea tpit / mrge glni gat grūmatprty pallav iva //MU_3,101.8// santaptamrgasikatdagdhapdasaroruh / h ttmbeti ocanto mg ythacyut iva //MU_3,101.9// darbhgrabhinnacaras tpasvinngasandhaya / ullaghya dram adhvna dhlidhsaramrtaya //MU_3,101.10// majarjlajaila phalapallavitmbaram / mgapakigadhra prpur mrge tarutrayam //MU_3,101.11// tasmin vkatraye vkau dvau na jtau mang api / bjam eva ttyasya svrohasya na vidyate //MU_3,101.12// virnts te parirnts tatraikasya taror adha / prijtatale svarge akrnilayam iva //MU_3,101.13// phalny amtasni bhuktv ptv ca tadrasam / ktv gulucchakair ml cira viramya te yayu //MU_3,101.14// punar dratara gatv madhyhne samupasthite / sarittritayam sedus taragataralravam //MU_3,101.15// tatraik pariukaiva mang apy ambu na dvayo / vidyate saritor dir andhalocanayor iva //MU_3,101.16// pariuk bha ysau tasy te sasnur dt / gharmrt divi gagy viubrahmahar iva //MU_3,101.17// cira ktv jalakrŬ ptvmtasama paya / jagmus te rjatanay prahamanasas sukham //MU_3,101.18// athsedur dinasynte lambamne divkare / bhaviyan navanirma nagara nagasannibham //MU_3,101.19// patkpadminvyptanlmbarajalayam / drarutisamullsagyannagaramaalam //MU_3,101.20// dadus tatra ramyi tri sadvibhavni te / maikäcanagehni ӭgva mahgire //MU_3,101.21// anirmite dve sadane eka nirbhitti tatra vai / abhittimandira cru pravis te nars traya //MU_3,101.22// sampraviyopaviyu viharanto varnan / prpus sthltraya tatra taptakäcananirmitam //MU_3,101.23// yatra karparat yte dve ek crat gat / jaghu crarp t sthl te drghabuddhaya //MU_3,101.24// droair navanavaty tais tasy droena cndhasa / tatra droaata hna randhita bahubhojibhi //MU_3,101.25// tato bhukta janaatair brhman atais tath / tribhis tai rjaputrai ca par nirvtim gatai //MU_3,101.26// bhaviyannagare tasmin rjaputrs trayo 'pi te / sukham adya sthit putra mgayvyavahria //MU_3,101.27// khyyikai kathit may ramy tavnagha / et hdi kuru prja vidagdhas tva bhaviyasi //MU_3,101.28// dhtryeti kathit rma blykhyyik ubh / tui jagma bla ca ubhkhyyikaynay //MU_3,101.29// e hi kathit rma cittkhynakath prati / blakkhyyik tubhya may kamalalocana //MU_3,101.30// iya sasraracan sthitim evam upgat / blakkhyyikevograis sakalpair vyarthakalpitai //MU_3,101.31// vikalpajlikaiveya pratibhstmiknagha / bandhamokdikalanrpea pravijmbhate //MU_3,101.32// sakalpamtrd itarad vidyate neha kicana / sakalpavaata kicin nakicit kicid eva v //MU_3,101.33// dyau kam vyur ka parvats sarito dia / sakalpakalita sarvam etat svapnavad tmana //MU_3,101.34// rjaputrs trayo nadyo bhaviyannagara tath / yath sakalparacan tatheya trijagatsthiti //MU_3,101.35// sakalpamtram abhita parisphurati cacalam / payomtrtmako 'mbhodhir ambhasvtmantmani //MU_3,101.36// sakalpamtram utpanna prathama paramtmani / tad ida sphrat yta vyprair divasa yath //MU_3,101.37// sakalpajlakalanaiva jagat samagra sakalpam eva nanu viddhi vilsi cetyam / sakalpamtram alam utsja nirvikalpam ritya nicayam avpnuhi rma ntim //MU_3,101.38// blakkhyyik nma sarga dvyuttaraatatamas sarga vasiha: svasakalpavan mƬho moham eti na paita / ayake yakasakalpn muhyate iunaiva hi //MU_3,102.1// rma: ko 'sau sakalpita kena yako brahmavid vara / asataiva mahmoha yendatte sadaiva hi //MU_3,102.2// vasiha: amun bhtasagena yako 'hakrarpadht / vetla iuneveha mithyaiva parikalpita //MU_3,102.3// ekasminn eva sarvasmin sthite paramavastuni / kuta ko 'yam aha nma katha nma kilodita //MU_3,102.4// vastuto nsty ahakra paramtmany abhedata / asamyagdarann mrg sarit tvrtape yath //MU_3,102.5// manomair mahrambhas sasra iti lakyate / tmantmnam ritya sphuraty ambu yathmbun //MU_3,102.6// asamyagdarana tena tyaja rma nirrayam / sraya satyam nandi samyagdaranam raya //MU_3,102.7// dhiy vicradharmiy mohasarambhahnay / vicraydhun satyam asatya samparityaja //MU_3,102.8// abaddho baddha ity uktv ki ocasi mudhaiva hi / anantasytmatattvasya ki katha kena badhyate //MU_3,102.9// nnnntvakalansv avibhinne mahtmani / sarvasmin brahmatattve 'smin ki baddha ki vimucyate //MU_3,102.10// anrto 'py rtisadbhvc chinne 'ge ki ca tmyasi / bhedbhedavikrrti kcin ntmani vidyate //MU_3,102.11// dehe nae kate ke ktmana katir gat / bhastry paridagdhy tatstha hema na nayati //MU_3,102.12// deha patatu vodetu k na katir upgat / ko naa prakate pupe modo vyomasaraya //MU_3,102.13// patantu vapupadma sukhadukhahimariya / koayane 'ln k na katir upasthit //MU_3,102.14// deha patatu vodetu ytu v gaganntaram / tadvilakaarpasya ksau bhavati te kati //MU_3,102.15// yath payodamarutor yath apadapadmayo / tath rghava sambandhas tvaccharratvadtmano //MU_3,102.16// mano nma arra hi jagatas sakalasya ca / tmaakti cid asytm na nayati kadcana //MU_3,102.17// yo 'sv tm mahprja nayatty avagacchasi / na nayati kadcid sa ki mudh paritapyase //MU_3,102.18// vire 'bhre yath vta uke 'bje apado yath / yty anantapada vyoma tathtm dehasakaye //MU_3,102.19// sasre 'smin viharato mano 'pi hi na nayati / jngnin vin jantor tmane tu k kath //MU_3,102.20// ya kuabadaranyyo yo ghakayo krama / sthitir dehtmanos saiva savinvinayo //MU_3,102.21// badara hastam yti yath sphuati kuake / tm gaganam yti tath calati dehake //MU_3,102.22// kumbhe gacchaty akumbhatva kumbhko yathmbare / tihaty evam aya deh dehe ke nirmaya //MU_3,102.23// mano deho hi jantn deaklatirohita / muhur mtipacchanna ete ki paridevan //MU_3,102.24// deaklatirodhne mƬho 'pi marae nara / ki bibheti mahbho neha nayati kacana //MU_3,102.25// atas tva vsan rma mithyaivham iti sthitm / tyaja pakvaro vyomagamanotka ivakam //MU_3,102.26// yai hi mnas aktir ininubandhin / anayeda mudh bhrnty svapnavat parikalpitam //MU_3,102.27// avidyai durantai dukhyai hi vardhate / aparijyamnai tanotdam asanmayam //MU_3,102.28// e kuyavad ka turam anala yath / paripayati vibhrnt svarpasya svabhvata //MU_3,102.29// asad evedam rambhamanthara sad ivotthitam / kalpita jagad bhogi drghasvapna ivaitay //MU_3,102.30// bhvanmtram evsys svarpa kartt gatam / jagatm kula cakur vyomni pichakatm iva //MU_3,102.31// layam asys svarpa tva naya rma vicrat / yath himailys tu tapand divasdhipa //MU_3,102.32// himbhvrthino 'rkasya svodayena hita yath / sidhyaty eva vicrea manonrthino 'rthitam //MU_3,102.33// avidy sampravtt hi vitatnarthadurgam / nnendrajlakalaa mbar hema varati //MU_3,102.34// svavinakriy cait mana eva karoty alam / mano hy tmavadha nma naka parintyati //MU_3,102.35// tmnam kate cetas svavinya kevalam / na hi jnti durbuddhir vina pratyupasthitam //MU_3,102.36// asakalpanamtrea svavikalpadam idam / manas sasdhayaty u kleo ntropayujyate //MU_3,102.37// sva vikalpya vikalpyu vivekopahita mana / santyajya rpam rambhi karoty tmvabodhanam //MU_3,102.38// mahodayo manono mahotpto 'sya tdaya / manone prayatna tva kuru m manaso jave //MU_3,102.39// aviralasukhadukhavkaae viamaktntamahorage vane 'smin / prabhur idam akhile vivekahna subhaga mano mahad padekahetu //MU_3,102.40// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,102.41// tryuttaraatatamas sarga vasiha: parasmd utthita ceta kao lola ivravt / sphratm etya bhuvana tanotdam itas tata //MU_3,103.1// hrasva drghkaroty u drgha nayati kharvatm / svat nayaty anyad ala sva tathaivnyatm api //MU_3,103.2// prdeamtram api yad vastu bhvanayaiva tat / svaya sampannayaivu karoty adrndrabhsuram //MU_3,103.3// labdhapratiha paramt padd ullasita mana / nimeeaiva sasrn karoti na karoti ca //MU_3,103.4// yad ida dyate kicij jagat sthsnu cariu ca / sarva sarvaprakrìhya cittd etad upgatam //MU_3,103.5// deaklakriydravyaaktiparykulktam / bhvd bhvntara yti lolatvn naavan mana //MU_3,103.6// sad asatt nayaty u satt csan nayaty alam / tdny eva cdatte sukhadukhni bhvitam //MU_3,103.7// yathnicayam datte yathaiva capala mana / hastapddisaghtas tath prayatate sad //MU_3,103.8// tatas saiva kriy cittasamhitam ala phalam / kat prayacchati lat kle sikteva tdam //MU_3,103.9// citr krŬanakare yath pakd ghe iu / karoty eva mano rma vikalpt kurute jagat //MU_3,103.10// manaiujanakrŬmddgralavev ata / kim eka tatpadrtheu rpa jagati kalpyate //MU_3,103.11// karoty tukara klo yath rpnyat taro / cittam eva padrthn tem evnyatm iha //MU_3,103.12// manorathe tath svapne sakalpakalansu ca / gopada yojanavyhas svsu llsu cetasa //MU_3,103.13// kalpa kakaroty etat kaa nayati kalpatm / manas tadyattam ato deaklakrama vidu //MU_3,103.14// tvramandatvasavegd bahutvlpatvabhedata / vilambate na ca cira na ca cittam aaktita //MU_3,103.15// vymohasambhramnarthadeaklagamgam / cetasa prabhavanty ete pdapd iva pallav //MU_3,103.16// jalam eva yathmbhodhir auyam eva yathnala / tath vividhasarambhas sasra cittam eva hi //MU_3,103.17// sakartkarmakaraa yad ida cetyam tatam / dra­daranadyìhya tat sarva cittam eva va //MU_3,103.18// citta jaganti bhuvanni vanntari salakyate svayam upgatam tmabhedai / keyramaulikaakais tadatatsvarpa tyaktaikakäcanadhiyeva janena hema //MU_3,103.19// cittamhtmya nma sarga caturuttaraatatamas sarga vasiha: atra te ӭu vakymi vttntam imam adbhutam / jgathendrajlar cittyatt sthit yath //MU_3,104.1// asty asmin vasudhphe nnnagavankula / uttar pav nma sphto janapado mahn //MU_3,104.2// nrandhranavajambravanavirntatpasa / vidydharktalatdolopavanapattana //MU_3,104.3// vtoddhtbjakijalkapujapijaraparvata / lasatkusumasambhravanamlvatasaka //MU_3,104.4// karajamajarkujaguptaparyantajagala / kharjrntaritagrmaghughumadhvanitmbara //MU_3,104.5// pkapigamilacchreilikedrapigala / nlakaharavoddmavanamaalamaita //MU_3,104.6// srasravasarambharaatkamalaknana / tamlapaalnlagirigrmakakuala //MU_3,104.7// vicitravihagavyhavirvhitakkali / nadparisaronnidrapribhadradrumrua //MU_3,104.8// gyatkalamakedradrikhtamanmatha / pupasthalavaladvtavydhtakusummbuda //MU_3,104.9// darghavinikrntasiddhacraavandita / svargd iva samhya lvayam abhinirmita //MU_3,104.10// gyatkinnaraparyantakadalūaamaita / mandnilabaloddhtapupopavanapura //MU_3,104.11// tatrsti lavao nma rj paramadhrmika / haricandrakulodbhto bhmv iva divkara //MU_3,104.12// yadyaakusumottasapuraskandhamaal / tatra ail virjante har proddhlit iva //MU_3,104.13// kpaakalotkttaniertimaalt / artiloka prpnoti yadanusmaraj jvaram //MU_3,104.14// yasyodrasamrambham ryaloknuplanam / carita sasmariyanti harer iva cira jan //MU_3,104.15// yasypsarobhir adrndramrdhasv amarasadmasu / viksipulakollsa gyante guagtaya //MU_3,104.16// yasya svassundargt lokaplacirarut / viricahasair dhvanyante svbhysd guagtaya //MU_3,104.17// svapnev api na smny yasyodracamatkte / rma d rut vpi dainyadoamarcaya //MU_3,104.18// jihmat yo na jnti na d yena gdhnut / udrat yena dht brahmaevkamlik //MU_3,104.19// dinëabhga ka gate divasdhipe / kadcit sa sabhsthne sihsanagato 'bhavat //MU_3,104.20// sukhopavie tatrsmin rjanndv ivmbare / praviantūu smantasensu ca sasambhramam //MU_3,104.21// gyantūv atha kntsu spavieu rjasu / manoharati shlde vvaakalrave //MU_3,104.22// crucmarahastsu savilssu rjani / devsuraguruprakhye virnte mantrimaale //MU_3,104.23// prastuteu prakeu rjakryeu mantribhi / proktsu deavrtsu nipuai cratantribhi //MU_3,104.24// itihsamaye puye vcyamne ca pustake / pahatsu ca stut puy puraprahveu vandiu //MU_3,104.25// sabh vivea sopa kacit tm aindrajlika / varahitasarambho vasudhm iva vrida //MU_3,104.26// sa nanma mahpla ikharodrakandharam / pdopntagata knta aila phalatarur yath //MU_3,104.27// sacchyasyonnatsasya phalina pupadhria / savivea puro rjas taror agre kapir yath //MU_3,104.28// capalo lampao 'rthn smodasukhamrutam / uvcotkandhara bhpa sa padmam iva apada //MU_3,104.29// vilokaya vibho tvad ekm iha kharolikm / phastha eva scary vyomna candra ivvanim //MU_3,104.30// ity uktv bhramit tena pichik bhramadyin / nnviracanbja myeva paramtman //MU_3,104.31// t dadara mahplas tejorekhvirjitm / akras suravimnasthas svakrmukalatm iva //MU_3,104.32// sabh saindhavasmanto vivesmin kae tad / trpatikarkr vyomavthm ivmbuda //MU_3,104.33// ta caivnujagmva asya paramavegavn / devalokonmukhas tv abdhe akram uccairav iva //MU_3,104.34// sa tam avam updya prthiva samuvca ha / soccairav iva krasgaro marut patim //MU_3,104.35// idam uccairavaprakhya hayaratna mahpate / jave jayanale tu mrtimn iva mruta //MU_3,104.36// avo 'yam asmatprabhu prabho samprahitas tvayi / rjate hi padrtharr mahatm arpac chubh //MU_3,104.37// ity uktavati tasmis tu pratyuvcaindrajlika / jaladastanite nte ctako bhdhara yath //MU_3,104.38// sadavam enam ruhya bhuvana vihara prabho / svapratphitnalpaobhm urv ravir yath //MU_3,104.39// avam lokaym sa tenokta iti prthiva / nirhrdascita megha sa mayra ivotsuka //MU_3,104.40// athnimeay dy rj citropamkti / babhvlokayann ava lipikarmrpitopamam //MU_3,104.41// kaam lokya pichvau tasthau sa sthagitekaa / dakubdhasamudrdrir bhrur ekataro yath //MU_3,104.42// tasthau muhrtayugma tu dhynsakta ivtmani / vtargo munir buddha parnanda iva sthita //MU_3,104.43// bodhita kenacin nsau svapratpajitorjita / bhayt km apy aya bhpa cint cintayatti ha //MU_3,104.44// babhvu kevala tatra nisspandasitacmar / cmariyo hi arvaryas stambhitendukar iva //MU_3,104.45// virejur vismaypr nisspands te sabhsada / nisspandakijalkadal padm pakakt iva //MU_3,104.46// praama sabhsthne janakolhala anai / prantaprvo vyomnas smbhodam iva garjitam //MU_3,104.47// sandehasgaronmagn jagmu cint sumantria / vidati gadpv asurjv ivmar //MU_3,104.48// vitatavismayajihmatay tay janatay bhavamohaniaay / stimitacakui bhmipatau sthite mukulitbjavanasya dht dyuti //MU_3,104.49// indrajlopkhyne npavymoho nma sarga pacottaraatatamas sarga vasiha: muhrtadvitayentha bodham pa mahpati / prveymbunirmuktam ambhoruham ivottamam //MU_3,105.1// sant sgadottasa prabuddho 'sv akampata / savanbhogaӭggro bhkampa iva parvata //MU_3,105.2// babhv ardhaprabuddho 'sv sane parikampita / vikubdha iva ptlvarae mandarcala //MU_3,105.3// patanta dhraym sus ta purog npa bhujai / meru pralayavikubdha kulaails taair iva //MU_3,105.4// purogair dhryamo 'sau parykulamatir npa / vcivikobhitasyendor babhra vadane riyam //MU_3,105.5// ko 'ya pradea kasyeya sabheti sa npa anai / dadhvna majjadambhojakoastha iva apada //MU_3,105.6// athovca sabh deva kim etad iti sdaram / raanmadhukar bhnu darhum ivbjin //MU_3,105.7// athaina paripapracchu purog mantrias tath / pralayollsasantrasta mrkeyam ivmar //MU_3,105.8// tvayttha sasthite deva vayam atyantam kul / abhedyam api bhindanti nirnimittabhram mana //MU_3,105.9// ptaramayeu paryantaviraseu ca / bhogev iva vikalpeu keu te luhita mana //MU_3,105.10// satatodravttsu kathsu parilitam / manas te nirmala kasmt sambhrameu nimajjati //MU_3,105.11// tucchlambanam lnavira lokavttiu / mano moham updatte na mahattvavijmbhitam //MU_3,105.12// statyena hi yaivsya manaso vttir utthit / arramadamattsu tm evnuvidhvati //MU_3,105.13// atucchlambana uddha prabuddha guahri ca / tavpi hi mana citram lnam iva lakyate //MU_3,105.14// anabhyastaviveka hi deaklavanugam / mantrauadhavaa yti mano nodravttimat //MU_3,105.15// nityam ttavivekasya katham lnarat / dunoti vitata ceto vtyeva vibudhcalam //MU_3,105.16// iti jtsu grv asya bhpate kntir nanam / bhƫaym sa tu msnta iva prat //MU_3,105.17// rarja rj scaryam unmlitavilocana / gate himartau prollsipupaugha iva mdhava //MU_3,105.18// athtisambhramcaryakhinnasmitamukho babhau / sannamtyum lokya rhum indur ivmbare //MU_3,105.19// aindrajlikam lokya provctha hasann iva / babhru histmaka dv sarparpva takaka //MU_3,105.20// jlma jla jalena kim etad bhavat ktam / mnaspandprasanno 'bdhi kad eti prasannatm //MU_3,105.21// citra citr hi devasya padrthaataaktaya / suaktam api me cittam bhir mohe niveitam //MU_3,105.22// kva vaya lokaparyyavttntaparidevina / kva manomohadyinyo vitat prktpada //MU_3,105.23// apy abhyastamahjna manas tihati dehake / kadcin moham datte kaa matimatm api //MU_3,105.24// idam caryam khyna ӭuttha sabhsada / mama mbarikeeha yan muhrta pradaritam //MU_3,105.25// davn aham etasmin bahv kryada cal / muhrte protthitadhvastaakrs sr ivbjaja //MU_3,105.26// ity uktvonmukhanetreu sabhyeu sa hasann iva / rj varayitu citra vttntam upacakrame //MU_3,105.27// rj: iha vividhapadrthasakuly hradanadaparvatapattankulym / kulaikharisamudrasakay bhuvi vibhavvalito 'sty aya pradea //MU_3,105.28// rjaprabodho nma sarga auttaraatatamas sarga rj: asti tvad aya deo nnvananadyuta / vasudhmaalasysya sahodara ivnuja //MU_3,106.1// asmi cyam aham rj paurbhimatavttimn / indras svarga ivsy tu sabhym adya sasthita //MU_3,106.2// yvad abhygato drt kacic chmbarikas tv ayam / rastald abhyutthito my maya iva svayam //MU_3,106.3// anena bhrmitaieha pichik rjirjit / kalpntapavanbhrea akracpalat yath //MU_3,106.4// lokyaitm aha lolm asyvasya purassthite / pham rƬhavn eka tman bhrntamnasa //MU_3,106.5// tato 'dri pralayakubdha pukarvartako yath / tath calanta calitas svavam rƬhavn aham //MU_3,106.6// gantu pravtto mgaym eko 'ham atha rahas / urvarm iva nirbhettu kallola pralaymbudhe //MU_3,106.7// tennilavilolena dra nto 'smi vjin / bhogbhysajaenjo mugdhas svamanas yath //MU_3,106.8// akicanamananya strcittam iva durbhagam / tata pralayanirdagdhajagadspadabhūaam //MU_3,106.9// nipaki kranhra nirvkam ajala mahat / samprpto 'ham aparyantam araya tntavhana //MU_3,106.10// tad dvityam ivka tathëamam ivmbudhim / pacama sgaram iva sauka nyakoaram //MU_3,106.11// jasyeva vitata ceto mrkhasyeva ruo 'javam / adajanasasargam ajtatapallavam //MU_3,106.12// araya mahad sdya matir me khedam gat / lalanevaitya dridrya nirannaphalabndhavam //MU_3,106.13// kacanmarumarcyambupraplutakakubmukhe / srynta dina tatra prakrnta sdat may //MU_3,106.14// tad araya mayttam atikcchrea khedin / vivekineva sasro madhyanytatkti //MU_3,106.15// taddinentivhyha prptavä jagala mahat / astdrisnu khinna kha nya bhrntveva bhskara //MU_3,106.16// jambkadambapryeu kallp patatria / yatra sphuranti aeu pnthnm iva bandhava //MU_3,106.17// yatra apaikhreyo dyante 'virals sthale / kadarthalakmy jihmasya hdvnandavttaya //MU_3,106.18// prvd arayd arast tad dhi kicit sukhvaham / atyantadukhn marad vara vydhir hi jantuu //MU_3,106.19// tatra jambraaasya tala samprptavn aham / mrkeya ivgendram ekravavihrata //MU_3,106.20// lambit may tatra skandhasasagin lat / nl jaladamleva tpataptena bhbht //MU_3,106.21// mayi pralambamne 'sy praytas sa turagama / gagvalambini jane yath duktasacaya //MU_3,106.22// ciradrghdhvaga khinnas tatra virntavn aham / bhnur astcalotsage tale kalpataror iva //MU_3,106.23// yvat samastasasravyavahrabharais samam / ravir viramayeva nivio 'stcalgane //MU_3,106.24// anai ymikay graste samaste bhuvanodare / rtrisavyavahreu sampravtteu jagale //MU_3,106.25// aha tanute tasmin pelave aakodare / nilno 'virallasyas svanŬe vihago yath //MU_3,106.26// vipadbhraavivekasya cchinnasya galatsmte / vikrtasyeva dnasya magnasyevndhakpake //MU_3,106.27// tatra kalpasam rtrir mohamagnasya me gat / ekravohyamnasya mrkeyamuner iva //MU_3,106.28// na sntavn na sthitavn na tad bhuktavn aham / kevala me gat rtris spad dhuri tihata //MU_3,106.29// vinidrasya vidhairyasya sphuratas saha pallavai / mama dukhtidairghyea s vyatyya arvar //MU_3,106.30// tatas timiralekhsu saha trendukairavai / mayvpadyamnsu mlnatm alasnanai //MU_3,106.31// myantūu ca vetlakvesv ajanajagale / saha trtimaddantapaktikrastktai //MU_3,106.32// mm abantaranirmagna hasantm iva davn / aha prv dia prtar madhupnrum iva //MU_3,106.33// kad aja iva jna daridra iva käcanam / davn aham arka khavrarohaonmukham //MU_3,106.34// utthya vrava ca tata sphoita may / hasticarma hareeva sandhynttnurgi //MU_3,106.35// pravttas tm aha sphr vihartu jagalasthalm / klo jagatku kalpadagdhabhtagam iva //MU_3,106.36// na kicid dyate tatra bhta jarahajagale / abhijto gualavo yath mrkhaarrake //MU_3,106.37// kevala vigataka aabhramaacacal / cckccvacan viharanti vihagam //MU_3,106.38// athëabhgam panne vyomno divasanyake / ukvayyalesu sntsv iva latsu ca //MU_3,106.39// bhramattra may d drikaudanadhri / ghtmtasatkumbh dnaveneva mdhav //MU_3,106.40// tarattrakanetr t ymm adhavalmbarm / aham abhygatas tatra arvarm iva candram //MU_3,106.41// mahyam odanam v etad ble balavadpade / dehi dnrtiharat sphrat ynti sampada //MU_3,106.42// kud antar dahatya m ble vddhim upeyu / kasarp prasteva koarasth jaraddrumam //MU_3,106.43// ycaypi tay mahyam ittha datta na kicana / yatnaprrthitay lakmy yath duktine dhanam //MU_3,106.44// kevala ciraklena mayy atyantnugmini / at aa nipatati cchybhte purassthite //MU_3,106.45// tayokto hrakeyri cal viddhi mm iti / rkasm iva sukrr puruvagajnanm //MU_3,106.46// rjan ycanamtrea matto npnoi bhojanam / grmyd anabhijteht saujanyam iva sundara //MU_3,106.47// ity uktavaty gacchanty skhalantyeva pade pade / kujakeu nimajjanty llvanatayoditam //MU_3,106.48// dadni bhojanam ida bhart bhavasi cen mama / loko nopakaroty artha smnyas snigdhat vin //MU_3,106.49// vhayaty atra me dntn ure pukkasa pit / mana iva vetla kudhito dhlidhsara //MU_3,106.50// tasyedam anna bhavati bharttve dyate sthite / prair api hi sampjy vallabh puru yata //MU_3,106.51// athokt s may bhart bhavmi tava suvrate / kenpadi vicryante varadharmakulakram //MU_3,106.52// tatas tayaudand ardha mahyam eka samarpitam / mdhavvmtd ardham indrygnimate pur //MU_3,106.53// jambphalarasa ptas sa bhukta pukkasaudana / virnta ca may tatra mohpahtacetas //MU_3,106.54// m takam ivprya s prvymal gat / hastena samupdya pra bahir iva sthitam //MU_3,106.55// durkti durrambham sasda bhayapradam / pitara pvarkram avcim iva san //MU_3,106.56// tay madanuagiy svrthas tasmai nivedita / mtagya bhramaryeva nissvanenlilagnay //MU_3,106.57// sa tasy bìham ity uktv dinnte samupasthite / mumoca dntv baddhau ktnta kikarv iva //MU_3,106.58// nhrbhrakarsu diku proddhlitsv iva / vetlavad vant tasmd dinnte calit vayam //MU_3,106.59// kaena pakkaa prpts sandhyy drghajagalt / mand iva vetl manam itaran mahat //MU_3,106.60// vikartitavarhvakapikukkuavyasam / raktasiktorvarbhgaprabhramanmakikgaam //MU_3,106.61// orthaprastrdrntratandrjlapatatkhagam / nikusthitajambraaalagnavajghani //MU_3,106.62// uyadguruvaspiaprlindalasatkhagam / dtiprasaktaraktktacarmasravadasglavam //MU_3,106.63// blahastasthitakravyapiraitamakikam / jarjarajyehacalatarjitraitrbhakam //MU_3,106.64// tat pravi vaya krairo'ntra bhmapakkaam / mtabhta jagat kalpe ktntnucar iva //MU_3,106.65// sambhramopahitnalpakadaldalaphake / aham sthitavs tatra nave vauramandire //MU_3,106.66// varv me kekarkys tu tensrulavacaku / jmtyam iti prokta tay tad abhinanditam //MU_3,106.67// atha viramya calabhojanny ajinsane / sacitny upabhuktni duktnva bhria //MU_3,106.68// anantadukhabjni namanojatary api / tni praayavkyni rutny asubhagny alam //MU_3,106.69// nirabhrmbaranakatre kasmicin divase tata / tais tair rambhasarambhais tair vastravibhavrpaai //MU_3,106.70// datttha tena s mahya kumr bhayadyin / suk kavarena dukteneva san //MU_3,106.71// sarabhasam abhito vinedur atra prastamahmadirsav vapk / hatapaupaah vilsavantas svayam iva duktarayo mahnta //MU_3,106.72// calvivho nma sarga saptottaraatatamas sarga rj: bahuntra kim uktena svotsavvarjitaya / tataprabhti tatrha sampanna puapukkasa //MU_3,107.1// saptartrotsavasynte kramn msëaka gatam / pupit stha sampann sthit garbhavat tata //MU_3,107.2// prsta dukhad kany vipad dukhakriym iva / s kany vavdhe ghra mrkhacinteva pvar //MU_3,107.3// puna prsta s varais tribhi putram aobhanam / anartham iva durbuddhir pavidhyakam //MU_3,107.4// puna prsta kany ca punar apy arbhaka tata / kalatravn aha jto vane jarahapukkasa //MU_3,107.5// tay saha sams tatra may bahvyo 'tivhit / narake cintay srdha brahmaghneneva nayat //MU_3,107.6// tavttapakleavivaena vanntare / cira vilulita vddhakacchapeneva palvale //MU_3,107.7// kalatracinthatay dhiy sandahyamnay / d kaasamrambh dia prajvalit iva //MU_3,107.8// kaumnekasamkapaakhaakadhri / këhabhro vane vyƬho yo mrtam iva duktam //MU_3,107.9// yaukakrajaraklinnagandhikaupnavsas / ìhyspadavalkn tale nt ghangam //MU_3,107.10// kalatrpraotkena jarjarea himnilai / hemante durdureeva nilna vanakukiu //MU_3,107.11// nnkalahakallolatpaprasaravidrut / bëpavyjena nirmukt netrbhy raktabindava //MU_3,107.12// yminyo vipine klinnavarhmiabhojin / iltalakukoe nt jaladaviplut //MU_3,107.13// kle kaya gate snehe kalatre 'ghanat gate / asauhrdena bandhn kalahai ctisantatai //MU_3,107.14// sarvatra jtaakena kullmukharrbhake / may kpaacittena nt paraghe sam //MU_3,107.15// calkalahodvignacaacalatarjanai / mukha jarjarat ytam ind rhuradair iva //MU_3,107.16// carvit kharvitohena dvppiitapeaya / narakhtavikrt nrakyo rasan iva //MU_3,107.17// himavatkandarodgr ca hemantavyava / age nirambare soh mtyumukt iveava //MU_3,107.18// jarajjarahamƬhena mlni kabhruhm / suktnm ivaikena samutkhtni bhria //MU_3,107.19// arvakev aavy ca palala pakvam dart / amena janair bhukta kukalatravat may //MU_3,107.20// grahttejakataye bahuvaktravikri / bhgadheyam ivtmya vikrta payam anyata //MU_3,107.21// pryagavapuas svasya protktyotktya peaya / yua pari vikrt vindhyapakkaabhmiu //MU_3,107.22// janmntarasahasrottha sva ppam iva vddhaye / avakra ca sakra maalrmabhmiu //MU_3,107.23// da kuddlaka dy jvy snehasamutkay / rauravpatiteneva tatkkas snigdhat gata //MU_3,107.24// vindhyakandaragulmn bandhutvam iva gacchat / pulindavapu pattrapaktayo 'ge samarpit //MU_3,107.25// tarpit lagusphlajitakauleyarahas / putradr kadannena grmyakd ycitena ca //MU_3,107.26// dhrsraraatpattraukatlatale ni / nt raitadantena srdha vipinavnarai //MU_3,107.27// romabhi koiu proccai tenoddhitasya me / varsu muktkaavad dhts salilabindava //MU_3,107.28// ajjimlakhartha kutkobhakakuki / kalatrea mahavy kta kalaha kula //MU_3,107.29// vane raitadantena takekaracaku / mamalinagtrea vetlasvajanyitam //MU_3,107.30// sarittreu matsyrtha bhrnta baiadhri / kalpe jagatsu bhtrtha ktnteneva pin //MU_3,107.31// pta bahpavsena samyakkttn mgorasa / tatklakoa rudhira mtus stanapayo yath //MU_3,107.32// manasasthitn matto raktaraktt palina / vidrut vanavetl caikbhidrut iva //MU_3,107.33// vgur vipine vyupt bandhrtha mgapakim / iva vivddhyartha putradrakalatraj //MU_3,107.34// may mymayair loks strajlamayai khag / jlair jarjarat nt dia ca suktyum //MU_3,107.35// tatrtidattaprasare manaso duktodaye / prasrit dra prvva taragi //MU_3,107.36// karabhy iva sarpea vidruta drato hriy / dre tyakt day dehd bhujageneva kacukam //MU_3,107.37// kraurya mukharasarambhi aravari nindi ca / agkta nidghnte nabhasevsitmbuda //MU_3,107.38// viksinyo 'katkr dra pariht janai / vabhreeva kumajarya ciram Ƭh maypada //MU_3,107.39// vakkkulakosu narakorabhmiu / upt duktabjn muayo mohavaya //MU_3,107.40// vgursimat vindhyakandarasthena nirdayam / bhtev iva ktntena mgeu parivalgitam //MU_3,107.41// pmarkahakuyeu virntairas may / suptam astavivekena egev iva auri //MU_3,107.42// vilolaparmbaray arvollsidhmay / mama tanv sanhravindhyakacchaguhyitam //MU_3,107.43// kadehena yaukìhy kanth skandhe may ciram / grūmeƬh balodbht varhea yathorvar //MU_3,107.44// bahuo 'ha vanotthgninirdagdhaprimaala / kalpgnibhuktajagata klasynukti gata //MU_3,107.45// lohalig yath rogn anarthn iva durgrah / prasts tatra me dr dukhny api sutn api //MU_3,107.46// triblaputrikeaikatanayena tad may / nt nrandhradoea ai kalpasams sam //MU_3,107.47// kruam uddhatarava rudita vipatsu bhukta kadannam uita hatapakkaeu / klntara bahu mayopahatena tatra durvsannigaabandhagatena sabhy //MU_3,107.48// indrajlopkhyna padvarana nma sarga aottaraatatamas sarga rj: atha gacchati kle 'tra jarjarjarityui / turapraapaughasamamarudhte mayi //MU_3,108.1// karmavtvanunneu sarasev arasev api / patatsu vsaraugheu raparagaev iva //MU_3,108.2// jv iva araugheu sukhadukhev anratam / kalahev atha kryeu gacchatsu vrajatsu ca //MU_3,108.3// vikalpakalanvartavartinva jagadbhrame / samudra iva kallolabhare bhramati cetasi //MU_3,108.4// cala cintcita cakram rƬhe bhrnta tmani / prohyamne ta iva svarte klasgare //MU_3,108.5// vindhyorvvraakasya grmaikaaraasya ca / dvibhor gardabhasytra ka ittha samgae //MU_3,108.6// vismte mama bhpatve avasyeva mahjvare / calatve sthirbhte chinnapaka ivcale //MU_3,108.7// sasram iva kalpnto dvgnir iva knanam / sgarormis taam iva ukavkam ivani //MU_3,108.8// akamaraonacaacalamaalam / nirannatapattrmbu vindhyakaccha tad yayau //MU_3,108.9// na varati ghanavrte danae kvacit sthite / ptgrakaonmiragatau vahati mrute //MU_3,108.10// ramarmaraparsu dvgnivalitsu ca / vanasthalūu nysu cirapravrajitsv iva //MU_3,108.11// akam abhavad bhmam uddmadavapvakam / oiteagahana bhasmaeatolapam //MU_3,108.12// psudhsarasarvga kudhiteamnavam / nirannatapnyadeodyaddvamaalam //MU_3,108.13// kacanmarumarcyambumajjanmahiamaalam / vtotthasaikatavyhavrivhvtmbaram //MU_3,108.14// pnyaabdamtraikaravaotkanaravrajam / tapd atisaoasdatsakalamnavam //MU_3,108.15// putragrasanasarabdhakudhitojjhitajvitam / svgacarvaasarambhaluhaddaanamaalam //MU_3,108.16// msaaknigrograkhadirgnikaotkaram / makvaagrastavanapëakhaakam //MU_3,108.17// anyo'nyadrutasasaktamtputrapitvrajam / gdhrodararaatsgranigravanarikam //MU_3,108.18// paraspargavicchedaraktasiktadhartalam / harigrasanasarabdhamattakubhitavraam //MU_3,108.19// darnigiraaikotkasihabhramaabhūaam / anyo'nyagrasanodyuktalokamallakthavam //MU_3,108.20// nipattrapdaponaptgramaynilam / raktapnotkamrjralŬhadhtutalvani //MU_3,108.21// jvlghanaghanopasvatasavannilam / sarvaskhalajjvaladvahnipujapijarajagalam //MU_3,108.22// dagdhjagarakujotthadhmamsalagulmakam / mrutvalitajvlsandhybhravalitmbaram //MU_3,108.23// umaramarudbhrntabhsmanastambhamaalam / skrandanaradantgrarrbhakaktravam //MU_3,108.24// sambhrntapuruavyhadantakttamahavam / msabhogajavagrastaraktaraktanijguli //MU_3,108.25// nlapattralatabdaptadhmaghanacchavi / bhramadgdhranigrogranabhobhrntolmukmiam //MU_3,108.26// itaretarabhinngalokavidravakulam / jvalitgnianatkravidrahdayodaram //MU_3,108.27// gatamrutabhkrabhmadvgnivalganam / bhtjagaraphtkrapatadagrapdapam //MU_3,108.28// tad aka sphua prpya sa dea ukakoara / dvdarkgnidagdhasya jagato 'nukti yayau //MU_3,108.29// jvaladanalajalavkaaa prastamarutprasarpanunnaloka / jvalanatapanabhskartmajn ramaaghnukti jagma dea //MU_3,108.30// indrajlopakhyne 'kavarana nma sarga navottaraatatamas sarga rj: tasmis tad vartamne kae vidhiviparyaye / aklolbaakalpnte nitnttapadyini //MU_3,109.1// jan kecana nikramya sakalatrasuhjjan / gat dentara vyomna aradva payodhar //MU_3,109.2// dehvayavasalnaputradrgryabndhav / r kecana tatraiva cchinn iva vane drum //MU_3,109.3// bhukt kecana digvyghrair nirgacchantas svamandirt / ajtapakak yenai khag nŬodgat iva //MU_3,109.4// pravi kecid anala jvalita alabh iva / kecic chvabhreu patit il ailacyut iva //MU_3,109.5// aha tu tn parityajya vaurdn svakä jann / kalatramtram dya kcchrd ded vinirgata //MU_3,109.6// analn anil caiva rakakn bhakakn api / vacayitv bhayn mtyos sadro 'ha vinirgata //MU_3,109.7// prpya taddeaparyanta tatra tlataros tale / avaropya sutn skandht tn anarthn ivolban //MU_3,109.8// virnto 'smi cirarnto rauravd iva nirgata / grūmadvanidghrto grūme padma ivjala //MU_3,109.9// atha calakanyy virnty taros tale / supty talacchye dvau samligya drakau //MU_3,109.10// thutthako nma tanayo mamaika puratas sthita / atyantavallabho 'smka kanyn kntimn iti //MU_3,109.11// sa mm uvca dntm bëpapravilocana / pta dehy u me msa pna ca rudhira kat //MU_3,109.12// puna punar vadann eva sa blas tanayo mama / prntik da prptas skrando hi puna kudh //MU_3,109.13// tasyokta hi may putra msa nstti bhria / tathpi msa dehti vadaty eva sudurmati //MU_3,109.14// atha vtsalyamƬhena may dukhtibhri / tasyokta putra manmsa pakva sambhujyatm iti //MU_3,109.15// tad apy agkta tena dehti vadat puna / manmsabhakaa kavttin lathakttin //MU_3,109.16// sarvadukhpanodya snehakruyamohita / marayttamitrya tato 'ha sahasotthita //MU_3,109.17// grūmatpopataptni këhny htya jagalt / maraytmanas tatra cit viracit may //MU_3,109.18// lelihnnalajvl cit prajvlittha s / kac caacasphoais sthit madabhikki //MU_3,109.19// mayokta tanaysy tu city patitt puna / utktyotktya bhoktavya matto msa kat tvay //MU_3,109.20// ity uktv yvad tmna sva city kipmy aham / luhito 'smi javt tvad asmt sihsann npa //MU_3,109.21// tatas tryanindena jayaabdena cbhita / bham eva prabuddho 'ha smty ca valitas sthita //MU_3,109.22// iti mbarikeeha moha utpdito mama / ajneneva jvasya daatasamanvita //MU_3,109.23// tmodanta bhavatsv ittham ena kathitavn aham / mrkeya ivnanta kalpadukha surjasu //MU_3,109.24// vasiha: ity uktavati rjendre lavae bhritejasi / antardhna jagmsau tatra mbarika kat //MU_3,109.25// athedam cus te sabhy vismaykulacetasa / anyo'nylokanavyagrapadmapattranibheka //MU_3,109.26// aho nu khalu citreya my nanu vilaka / ko nu mbariko nma kva csv agrato gata //MU_3,109.27// sarvaakter vicitr hi aktaya atao vidhe / yad vivekimano 'py ea vimohayati myay //MU_3,109.28// vijtalokavttnta kva nmya mahpati / kva smnyamanovttiyogy vipulasambhram //MU_3,109.29// na ca mbarikottheya my manasi mohan / arthasya gdhnavo hy ete nitya mbarik kila //MU_3,109.30// yatnena prrthayante 'rtha nntardhna vrajanti te / iti sandehadoly sasthitau luhit vayam //MU_3,109.31// sabhym avasa tasym aha rma tad kila / tena pratyakato da mayaitan nptata rtam //MU_3,109.32// atibahukalanvivardhitga naya nijacittam ida ama mahtman / amam upagamite para svabhve paramam upaiyasi pvana pada tat //MU_3,109.33// mbarikopkhyna nma sarga daottaraatatamas sarga vasiha: parasmt krad dau cic cetyapadaptin / kalanpadam sdya kalakakalanntaram //MU_3,110.1// asatsv eva vimoheu rmaivampryavttiu / ghaneu tucchatm etya cirya parimajjati //MU_3,110.2// asad eva manovttir mln vistrayaty alam / dukha doasahasrea vetlam iva blaka //MU_3,110.3// sad eva hi mahdukham asatt nayati kaam / nikalak manovttir andhakram ivrkaruk //MU_3,110.4// nayad abhyat dram abhya drat nayat / mano valgati bhteu blo blakhagev iva //MU_3,110.5// abhaya bhayam ajasya cetaso vsanvata / drato mugdhapnthasya sthur yti picatm //MU_3,110.6// atrutva akate mitre kalakamalina mana / madviamatir jantur bhramat payati bhtalam //MU_3,110.7// parykule hi manasi aino jyate 'ani / amta viabhvena bhukta yti viakriym //MU_3,110.8// purapattananirmam asat sad iva payati / vsanvalita cetas svapnavaj jgrad eva hi //MU_3,110.9// mohaikakraa jantor manaso vsanolba / utkhtavy prayatnena mlacchedena caiva s //MU_3,110.10// vsanvgurko manohariako nm / par vivaatm eti sasravanagulmake //MU_3,110.11// yenocchinn vicrea jvasya jena vsan / nirabhrasyeva sryasya tasyloko virjate //MU_3,110.12// atas tva mana eveda nara viddhi na dehakam / jao deho manas tv atra na jaa njaa vidu //MU_3,110.13// yat kta manas rma tat kta viddhi rghava / yat tyakta manas rma tat tyakta viddhi rghava //MU_3,110.14// manomtra jagat ktsna mana parvatamaalam / mano vyoma mano bhmir mano vyur mano mahn //MU_3,110.15// mano yadi padrtha tu tadbhvena na yojayet / tatas srydayo 'py ete na prak kadcana //MU_3,110.16// mano moham updatte yasysau mƬha ucyate / arre moham panne na ave mƬha ucyate //MU_3,110.17// mana payad bhavaty aki ӭvac ravaat gatam / tvagbhva sparand eti ghratm eti ighant //MU_3,110.18// rasand rasatm eti vicitrsv atra vttiu / nake naavad dehe mana evbhivartate //MU_3,110.19// laghu drgha karoty etat sattsatt ca gacchati / kaut nayati svdu ripu nayati mitratm //MU_3,110.20// ya eva pratibhso 'sya cetaso vttivartina / tat sad eva hi pratyaka tanmtrnubhavd iha //MU_3,110.21// pratibhsavad eva svapnrthalitacetasa / haricandrasya sampann rtrir dvdaavrik //MU_3,110.22// cittnubhvavaato muhrtatva gata yugam / indradyumnasya vairicapurbhyantaravartina //MU_3,110.23// manojay manovtty sukhat yti rauravam / prtaprpyasvarjyasya subaddhasyeva bandhanam //MU_3,110.24// jite manasi sarvaiva vijitaivendriyval / ryate ca yath tantau dagdhe sauktikamlik //MU_3,110.25// sarvatas sthitay svaccharpay nirvikray / samay skmay nitya cicchakty skibhtay //MU_3,110.26// sarvabhvnugatay na cetyrthavibhinnay / rmtmasattaymkam api dehasama jaam //MU_3,110.27// mano 'ntar valgati vyastamananaiaam rjay / bahirgirisaridvyomasamudrapurallay //MU_3,110.28// jgrac cbhimata vastu nayaty amtamatm / anhita ca viat nayaty amtam apy alam //MU_3,110.29// prasjya sarvabhvnm alam tmacamatktim / manas tv abhimatkra rpa sjati vastuu //MU_3,110.30// spandeu vyutm eti prakeu prakatm / draveu dravatm eti cicchakticchurita mana //MU_3,110.31// pthvy kahinatm eti nyavttiu nyatm / sarvatrecchsthitau yti cicchakticchurita mana //MU_3,110.32// ukla kkaroty etat ka nayati uklatm / vinaiva deaklbhy akti paysya cetasa //MU_3,110.33// manasy anyatra sasakte carvitasypi jihvay / bhojanasytimasya na svdo hy anubhyate //MU_3,110.34// yac cittada tad da na da tadalokitam / andhakre yath rpam indriya nirmanas tath //MU_3,110.35// indriyea vinodeti mano nendriyam unmana / indriyi prastni manaso nendriyn mana //MU_3,110.36// atyantabhinnayor aikya yem cittaarrayo / jtajey mahtmno namasys te supait //MU_3,110.37// kusumollsidhammil helvalitalocan / këhakuyopamgeu lagnpy amanaso 'gan //MU_3,110.38// manasy anyatra sasakte vtargea knane / kravydacarvito 'gasthas svakaro 'pi na lakita //MU_3,110.39// sukhkartu sudukhni dukhkartu sukhni ca / sukhenaivu yujyante manaso 'tiayn mune //MU_3,110.40// manasy anyatra sasakte kathyamnpi yatnata / lat parauktteva kath vicchidyate bata //MU_3,110.41// manasy adritarƬhe ghasthenpi jantun / vabhrbhrakandarabhrntidukha samanubhyate //MU_3,110.42// manasy ullasite svapne hdy eva puraparvat / ka iva vistre dyante nirmit kat //MU_3,110.43// mano vilulita svapne hdy evdripurvalm / tanoti calito 'mbhodhir vccayam ivtmani //MU_3,110.44// antar abdher jald yadvat taragpŬavcaya / dehntar manasas tadvat svapndripurarjaya //MU_3,110.45// akurasya yath pattralatpupaphalariya / manaso 'sya tath jgratsvapnavibhramabhtaya //MU_3,110.46// vyatirikt yath hemno na haimavanit tath / jgratsvapnakriylakmr vyatirikt na cetasa //MU_3,110.47// dhrkaormiphenarr yath salakyate 'mbhasa / tath vicitravibhav nnteya hi cetasa //MU_3,110.48// svacittavttir eveya jgratsvapnadodit / rasved updatte ailƫa iva bhmikm //MU_3,110.49// calatva hi lavaa pratibhsavad yath / tatheda jagad bhogi manomananamtrakam //MU_3,110.50// yad yat savedyate kicit tena tenu bhyate / manomanananirma yathecchasi tath kuru //MU_3,110.51// nnpurasaricchailarpatm etya dehinm / tanoty antasstham eveda jgratsvapnabhrama mana //MU_3,110.52// suratvd daityatm eti ngatvn nagatm api / pratibhsavac cittam pada lavao yath //MU_3,110.53// naratvd eti nrtva pittvt putrat puna / yath kipra prati naas svasakalpt tath mana //MU_3,110.54// sakalpata pramriyate sakalpj jyate puna / mana ciratarbhyastj jvatm ety ankti //MU_3,110.55// mano mananasammƬham Ƭhavsanamrutt / sakalpd yonim yti sukha dukha bhaybhaye //MU_3,110.56// sukha dukha ca manasi tile tailam iva sthitam / tad deaklavaato ghana v tanu v bhavet //MU_3,110.57// taila tilasya ca krnty sphuatm eti vatm / cetaso manansagd ghanbhte sukhsukhe //MU_3,110.58// deaklbhidhnena rma sakalpa eva hi / kathyate tadvad yasmd deaklau sthiti gatau //MU_3,110.59// pramyaty ullasaty eti yti nandati valgati / mana arrasakalpe phalite na arrakam //MU_3,110.60// nnsphlasamullsais svasakalpopakalpitai / mano valgati dehe 'smin svavavra ivjire //MU_3,110.61// cpale prasaras tasmd antar yena na dyate / mano vinayam dhatte tasylna iva dvipa //MU_3,110.62// na spandate mano yasya astrastambha ivottama / sadvastuno 'sau purua i kardamakak //MU_3,110.63// yasycpalat yta mana ekatra sasthitam / anuttamapadensau dhynennugato 'nagha //MU_3,110.64// sayamn manasa ntim eti sasrasambhrama / mandare 'spandat yte yath kramahrava //MU_3,110.65// manaso vddhayo y y bhogasakalpavibhramai / sasraviavkasya t evkurayonaya //MU_3,110.66// citta calatkuvalaya valayanta ete mƬh mahjaajave madamohamand / vartavartini vilnaviracitt cakrabhrame puruadurbhramar patanti //MU_3,110.67// cittavarana nma sarga ekdaottaraatatamas sarga vasiha: asya cittamahvydhe cikitsy varauadham / svyatta ӭu yuktytmasusdha svtmani sthitam //MU_3,111.1// svenaiva paurueu svasavedanarpi / yatnena cittavetlas tyaktvea vastu jyate //MU_3,111.2// tyajann abhimata vastu yas tihati nirmaya / jitam eva manas tena kudnta iva dantin //MU_3,111.3// svasavedanayatnena plyate cittablaka / avastuno vastuni ca yojyate bodhyate 'pi ca //MU_3,111.4// strasagamadhrea cinttaptam atpin / chinddhi tvam ayasevyo manasaiva mano mune //MU_3,111.5// ayatnena yath bla ita ceta ca yujyate / bhavyais tathaiva ceto 'nta kim ivtrtidukaram //MU_3,111.6// satkarmai samkrntam udarkodayadyini / svapaurueaiva mana cetanena niyojayet //MU_3,111.7// svyattam ekntahita svepsitatygavedanam / yasya dukarat yta dhik ta puruakakam //MU_3,111.8// aramya ramyarpea bhvayitv svasavid / malleneva iu cittam ayatnenaiva jyate //MU_3,111.9// pauruea prayatnena cittam v eva jyate / acittensapatnena pada brahmai dhyate //MU_3,111.10// svyatta ca susdha ca svacittkrntimtrakam / aknuvanti na ye kartu dhik tn puruajambukn //MU_3,111.11// svapauruaikasdhyena svepsitatygarpi / manapraamamantrea vinsti na ubh gati //MU_3,111.12// manomraamtrea sdhyena svtmasavid / nissapatnam andyantam aniganam ihoyatm //MU_3,111.13// psitvedangy tu manapraamanariyi / gurpadeastrrthamantrdy yuktayas tam //MU_3,111.14// sarva sarvagata nta brahma sampadyate tad / asakalpanaastrea cchinna cittagada yad //MU_3,111.15// svasavedanasdhye 'smin sakalpnarthanane / ntasycchbhravapui pusa keva kadarthan //MU_3,111.16// nna daivam andtya mƬhasakalpakalpitam / pururthena savitty naya cittam acittatm //MU_3,111.17// t mahpadavm ek km apy anusara ciram / citta cidbhakita ktv cittvd api para bhava //MU_3,111.18// bhavabhvanay mukto yukta paramay dhiy / dhraytmnam avyagro 'grastacitta cita param //MU_3,111.19// para pauruam ritya ntv cittam acittatm / t mahpadavm ehi yatra nsi na cetarat //MU_3,111.20// savedanaviparysarpirir ivbala / jetum u mano rma pauruenaiva akyate //MU_3,111.21// anudvega riyo mlam anudvegt pravartate / jantor manojayo yena trilokvijayas tam //MU_3,111.22// na astradahanotptapt yasy mang api / svabhvamtravyvttau tasy keva kadarthan //MU_3,111.23// api svavedankrntv aakt ye nardham / katha vyavahariyanti vyavahradasu te //MU_3,111.24// pumn dto 'smi jto 'smi jvmti kudaya / cetaso vttayo ynti capalasysadutthit //MU_3,111.25// na kacaneha mriyate jyate neha kacana / svaya vetti mti dehe lokam anya gata mana //MU_3,111.26// ito yta pare loke sphuraty anyatay mana / na nayaty etad mokam ato mtibhaya kuta //MU_3,111.27// deharpea vicarad ihaloke paratra ca / cittam mokam ste 'sya rpam anyan na vidyate //MU_3,111.28// sute bhrtari bhtydau klea kramaa nm / na svacitte svacaitanyavyvttytmeti me mati //MU_3,111.29// tiryag rdhvam adhastc ca bhyo bhyo vicritam / yvan nsti kilopya cittopaamand te //MU_3,111.30// te pathye tate uddhe bodhe hdy udite citi / manovilayamtrea virntir upajyate //MU_3,111.31// dhyyate hdayke citi ciccakradhray / mano mraya niaka tv pramathnanti ndhaya //MU_3,111.32// yadi ramyam aramyatve tvay savidita vid / chinnny eva tad agni cittasyeti matir mama //MU_3,111.33// aya so 'ham ida tan me etvanmtraka mana / tadabhvanamtrea dtreeva vilyate //MU_3,111.34// chinnbhram amale vyomni yath aradi dhyate / nirvikalpe pare tattve tath nirvsana mana //MU_3,111.35// vahanti yatra astrgnipavans tatra bhr bhavet / svyatte mduni svacche kim asakalpane bhayam //MU_3,111.36// ida reya ida neti siddham blam akatam / bla putram ivodre mana reyasi yojayet //MU_3,111.37// akapacnana cetassiha sastibhaam / ghnanti ye te jayantha nirvapadaptina //MU_3,111.38// bhms sambhramadyinyas sakalpakaland im / vipadas samprasyante mgat maror iva //MU_3,111.39// kalpntapavan vntu yantu caikatvam arav / tapantu dvdadity nsti nirmanasa kati //MU_3,111.40// manobjt samudyanti ubhubhaphalaprad / sasraaak ete lokasaptakapallav //MU_3,111.41// asakalpanamtraikasdhye sakalasiddhaye / asakalpbhismrjye tihvaambhatatpara //MU_3,111.42// prayacchaty uttamnanda kyama mana kramt / kaakgako 'gro yathgrakayrthina //MU_3,111.43// api brahmakulakya manasa cet samhitam / tad aor antare vyakta vibhakta paridyate //MU_3,111.44// sakalpamtravibhavena kttyanartha sakalpantivibhavena susdhitrtham / santoamtravibhavena mano vijitya nityoditena jayam ehi nirhitena //MU_3,111.45// paramapvanay vimanastay samatay mataytmavidm ati / amitay mitayntar ahantay yad avaiam aja padam astu tat //MU_3,111.46// manaaktisvarpapratipdana nma sarga dvdaottaraatatamas sarga vasiha: yasmin yasmin padrthe hi yena yena yath tath / tvrasavegasampanna mana payati vächitam //MU_3,112.1// jyate mriyate cai manasas tvravegit / saumymbubudbudlva nirnimitt svabhvata //MU_3,112.2// tat tuhinasyeva kajjalasyeva kat / lolat manaso rpa tvrtvraikarpia //MU_3,112.3// rma: katham asytilolasya vegvegaikakraam / calat manaso brahman balato vinivryate //MU_3,112.4// vasiha: neha cacalathna mana kvacana dyate / cacalatva manodharmo vahnidharmo yathoat //MU_3,112.5// yai hi cacal spandaakti cittatvasasthit / t viddhi mnas akti jagadìambartmikm //MU_3,112.6// spandaspard te vyor yath sattaiva nohyate / tathsti cittasatt no cacalaspandand te //MU_3,112.7// yat tu cacalathna tan mano mtam ucyate / sa eva ca tapastraprasiddho moka ucyate //MU_3,112.8// manovilayamtrea dukhantir avpyate / manojananamtrea dukha param avpyate //MU_3,112.9// dukham utpdayaty uccair utthita cittarkasa / sukhynantabhogyya ta prayatnena ptaya //MU_3,112.10// tasya cacalat yai hy avidy nma socyate / vsanparanmn t vicrea vinaya //MU_3,112.11// avidyay vsanay taynta cittantay / vilnay tygavat para reyo 'dhigamyate //MU_3,112.12// yat tat sadasator madhya yan madhya cittvajìyayo / tan mana procyate rma dvayadolyitkti //MU_3,112.13// jìynusandhnahta jìytmakatayeddhay / ceto jaatvam yti dhbhysavaena hi //MU_3,112.14// vivekaiknusandhnc cidatmatay mana / citaikatm upyti dhbhysavat sthiram //MU_3,112.15// pauruea prayatnena yasminn eva pade mana / ptyate tat pada prpya bhavaty abhysalohitam //MU_3,112.16// ata pauruam ritya cittam kramya cetas / vioka padam ritya nirakas sthiro bhava //MU_3,112.17// bhavabhvanay bhagna manasaiva na cen mana / bald uttryate rma tad upyo 'sti netara //MU_3,112.18// mana eva samartha vai manaso dhanigrahe / arj kas samarthas syd rjo rghava nigrahe //MU_3,112.19// tgrhaghtn sasrravarahasi / vartair uhyamnn dra svamana eva nau //MU_3,112.20// manasaiva mana chittv pa paramabandhanam / unmocito na yentm nsv anyena mokyate //MU_3,112.21// y yodeti manonmn vsan vsitntar / t t pariharet prjas tato 'vidykayo bhavet //MU_3,112.22// bhogaughavsan tyaktv tyaja tva khedavsanm / bhvbhvau tatas tyaktv nirvikalpas sukh bhava //MU_3,112.23// abhvana bhvanys tv etvn bhvankaya / ea eva manonas tv avidyna ucyate //MU_3,112.24// yad yat savedyate kicit tatrsavedana varam / asavittis tu nirva dukha savedand bhavet //MU_3,112.25// svenaiva tat prayatnena pusas sampadyate kat / bhvasybhvana bhtyai tat tasmn nityam haret //MU_3,112.26// rgdayo ye manasepsits te buddhvaiva ts ts tvam avastubhtn / tyaktv tadsthkuram astabja m haraokau samupaii tpta //MU_3,112.27// khuraraveopadeakathana nma sarga trayodaottaraatatamas sarga vasiha: e hi vsan nityam asaty eva yad utthit / dvicandrabhrntivat tena tyaktu rghava yujyate //MU_3,113.1// avidyvidyamnaiva naaprajasya vidyate / nmnaivgktbhv samyakprajasya s kuta //MU_3,113.2// m bhavjo bhava prjas samyag rma vicraya / nsty evendur dvitya khe bhrnty salakyate mudh //MU_3,113.3// ntmatattvd te kicid vidyate vastv avastu v / rmimlini vistre vriprd te yath //MU_3,113.4// svavikalpaktn etn bhvbhvn asanmayn / nitye tate site uddhe m samropaytmani //MU_3,113.5// nsi kart kim etsu kriysu mamat tava / ekasmin vidyamne hi ki kena kriyate katham //MU_3,113.6// m ckart bhava prja kim akarttayeha te / sdhya sdhyam updeya tasmt svastho bhavnagha //MU_3,113.7// kart sas tvam asaktatvd bhavkart raghdvaha / asaktatvd akartpi kartvat spandana kuru //MU_3,113.8// satya cet syd updeya mithy syd dheyam eva tat / updeyaikasaktatvd yukt saktir hi karmai //MU_3,113.9// yatrendrajlam akhila mymayam avastukam / tatra ks t katha rma heyopdeyadaya //MU_3,113.10// sasrabjakaik yaividy raghdvaha / e hy avidyamnaiva satva sphrat gat //MU_3,113.11// yeyam bhoginissrasasrrambhacakrik / vijey vsanai s caitas mohadyin //MU_3,113.12// cruvaalatevntanyanissrakoar / sarittaragamleva na vyucchinn vinavar //MU_3,113.13// ghyampi hastena grahtu naiva yujyate / mdvy apy atyantatkgr nirjharormir ivotthit //MU_3,113.14// dyate prakabhs sadarthe nopayujyate / taragi taragbhsv kraparinihit //MU_3,113.15// kvacid vakr kvacid jv drgh kharv sthir cal / yatprasdodbhav tasmd vyatirekam upgat //MU_3,113.16// antanypi sarvatra dyate 'srasundar / na kvacit sasthitpha sarvatraivopalakyate //MU_3,113.17// jaaiva cinmayvsv anyaspandopajvin / nimeam apy atihant sthairyak prayacchati //MU_3,113.18// jvleva uddhavarpi mamalinakoar / valgaty anyaprasdena kyate tadavkit //MU_3,113.19// loke vimale mln tamasy ativirjate / mgateva susphr nnvaravilsin //MU_3,113.20// vakr viamay tanv mdv kaakakarka / lalan cacal kuddh t jihveva bhogina //MU_3,113.21// svaya dpaikhevu kyate snehasakaye / sindradhlilekheva vin rga na rajate //MU_3,113.22// kaaprak taral ktasasth jaaye / mugdhn trsajanan vakr vidyud ivodit //MU_3,113.23// yatnd ghtv dahati bhtv bhtv pralyate / labhyate 'pi ca nnvi vidyudvad atibhagur //MU_3,113.24// aprrthitaivopanat ramaypy anarthad / aklapupamleva reyase nbhinandit //MU_3,113.25// atyantavismtaivtisukhya bhramadyin / dussvapnakalaneveyam anarthyaiva stthit //MU_3,113.26// pratibhsavad eva trijaganti mahnti ca / muhrtamtreotpdya dhatte grskaroti ca //MU_3,113.27// muhrto vatsarare lavaasynay kt / rtrir dvdaavari haricandrasya nirmit //MU_3,113.28// viyoginm athnye kntvirahalinm / rtrir vatsaravad drgh bhavaty asy prasdata //MU_3,113.29// sukhitasylpatm eti dukhitasyaiti drghatm / klo hy asy prasdena viparysaikalin //MU_3,113.30// asys svasattmtrea karttaitsu vttiu / dpasylokakry yath tadvan na vastuta //MU_3,113.31// sanitambastan citre na str strdharmi yath / tathaivkradhreya kartu yogy na kicana //MU_3,113.32// manorjyam ivkrabhsvar satyavarjit / sahasraatakhpi na kicit paramrthata //MU_3,113.33// araye mgateva mithyaivìambarnvit / viambayati tn mugdhamgn eva na mnun //MU_3,113.34// phenamleva sajtadhvast vicchedavarjit / jaaiva cacalkr ghyamn na kicana //MU_3,113.35// anany cetanasypi nnam anyeva ca sthit / krimitantur ivdrgh jaaivpy ajarit //MU_3,113.36// kaluomarakr rajaprasaradhsar / cal kalpntavtyeva svkrntabhuvanntar //MU_3,113.37// dhmlvgasalagn dhasvedapradyin / garbhktaraskramya jaganti parivartate //MU_3,113.38// dhr jaladharasyeva sudrgh jaanirmit / asrasaghtadharajjus tagaair iva //MU_3,113.39// taragotpalamleva kalpanmtravarit / mlva bahucchidr pakaprauh jatmik //MU_3,113.40// jvleva dyate vddhitatpar na ca vardhate / visvda ivptamadhurnte sudru //MU_3,113.41// na dpaikhevai na jne kveha gacchati / mihikevgradpi ghyam na kicana //MU_3,113.42// psumuir ivstrya prekit pramav / kanlimevai nirnimittaiva dyate //MU_3,113.43// dvicandramohavaj jt svapnavad vihitabhram / yath nauyyinas sthuspandas tadvad ihotthit //MU_3,113.44// anayopahate citte drghaklam ivkulai / janair lakyate drghas sasrasvapnavibhrama //MU_3,113.45// manojam api satya ca dyate sad asattay / amanojam asatya ca dyate 'sac ca sattay //MU_3,113.46// anayopahate tv asmi citr cetasi vibhram / utpadyante vinayante tarags toyadher iva //MU_3,113.47// padrtharatham rƬh bhvanai balnvit / krmati mana kipra vihaga vgur yath //MU_3,113.48// kruyt spandamnk sravatkralavastanm / nayaty ullsitnanda janan ghipadam //MU_3,113.49// vikaroti niyandasantarpitajagattrayam / sudh srdram api kipra pravddh bimbam aindavam //MU_3,113.50// unmattavaravetlavartanrambhasambhramam / sthavas samprayacchanti mkam apy eti yad dhiy //MU_3,113.51// sandhydiu ca kleu loapëabhittaya / asy prasdd dyante sarp jagati dibhi //MU_3,113.52// eko 'pi dvitayodeti yath dviaidarane / dram abhyat yti svapne 'bdhitaraa yath //MU_3,113.53// drgha kaatm eti klas se yath ni / kao varam ivbhti kntvirahim iva //MU_3,113.54// na tad asti na yan nma na karotyam uddhat / asys tv akicanys tu aktat paya rghava //MU_3,113.55// sarodhayet prayatnena savidaivu savidam / savitsrotonirodhena uyaty e manonad //MU_3,113.56// avidyamnayaiveda pelavgy sutucchay / mithybhvanay nma citram andhkta jagat //MU_3,113.57// arpay nirkty crucetanahnay / asatyevu nayanty citram andhkta jagat //MU_3,113.58// lokena vinayanty sphuranty tamaso 'ntare / kauikekaadharmiy citram andhkta jagat //MU_3,113.59// kukarmaikntakriy na sahantyvalokanam / deham apy avijnanty citram andhkta jagat //MU_3,113.60// sudhrcradharmiy nitya prktakntay / anratstagatay citram andhkta jagat //MU_3,113.61// anantadukhkulay sadaiva dhtaynay / sambodhahnay nma citram andhkta jagat //MU_3,113.62// kmakrodhaghanastany tamaprasaravaktray / acetanaarriy citram andhkta jagat //MU_3,113.63// tmndhakpspaday jaay jìyajray / dukhadrghapralpiny citram andhkta jagat //MU_3,113.64// purusagabhaginy rogiykatamyay / vivartiny vivaksu citram andhkta jagat //MU_3,113.65// puruasya na y akt sohum kitam apy alam / tay striyaraay citram andhkta pumn //MU_3,113.66// na yasy cetanaivsti ypy anaaiva nayati / tay striypuruay citram andhkta pumn //MU_3,113.67// anantaduprasaravilsakri kayodayonmukhasukhadukhakri / iya prabho vigalati kena vsan manoguhnilayanibaddhabhvan //MU_3,113.68// avidyvarana nma sarga caturdaottaraatatamas sarga rma: avidyvibhavaprottha jagata puruasya v / mahad ndhyam ida brahman katha nma vinayati //MU_3,114.1// vasiha: yath turanalin bhskarlokant kat / nayaty evam avidyeya nayaty tmvalokant //MU_3,114.2// tvat sasrabhguu svtman saha dehinam / ndolayati s yai dukhakaakajliu //MU_3,114.3// avidy yvad asys tu notpann kayakri / svayam tmvalokecch mohasakayadyin //MU_3,114.4// asy para prapayantys svtmana pravartate / tapnubhavrthiny chyy iva rghava //MU_3,114.5// de sarvagate deve svayam eva vilyate / sarvbhyudite chy dvdarkagae yath //MU_3,114.6// icchmtram avidyeha tanno moka ucyate / sa csakalpamtrea siddho bhavati rghava //MU_3,114.7// mang api manovyomni vsantamasi kate / klim tanutm eti ciddityamahodayt //MU_3,114.8// yathodite dinakare kvpi yti tamasvat / tath viveke 'bhyudite kvpy avidy pralyate //MU_3,114.9// dhavsanay bandho ghanatm eti cetasa / calavetlasakalpas sandhykle yath io //MU_3,114.10// rma: yvat kicid ida dya svidy kyate ca s / tmabhvanay brahmann tmsau kdas smta //MU_3,114.11// vasiha: cetynuptarahita smnyena ca sarvagam / yac cittattvam ankhyeya sa tm paramevara //MU_3,114.12// brahmastambaparyanta tdi yad ida jagat / tat sarva sarvadtmaiva nvidy vidyate 'nagha //MU_3,114.13// sarva ca khalv ida brahma nitya cidghanam akayam / kalpanny manonmn vidyate na hi kcana //MU_3,114.14// na jyate na mriyate kicid asmi jagattraye / na ca bhvavikr satt kvacana vidyate //MU_3,114.15// kevala kevalbhsa sarvasmnyam akatam / cetynuptarahita cinmtram iha vidyate //MU_3,114.16// asmin nitye tate uddhe cinmtre nirupadrave / nte samasambhoge nirvikrodittmani //MU_3,114.17// yai svabhvbhigata svaya sakalpya dhvati / cic cetya svayam amln s mln tan manas smtam //MU_3,114.18// ekasmt sarvagd devt sarvaakter mahtmana / vibhgakalanaktir laharvotthitmbhasa //MU_3,114.19// ekasmin vitate nte y na kicana vidyate / sakalpamtrea gat s siddhi paramtmani //MU_3,114.20// atas sakalpasiddheya sakalpenaiva nayati / yenaiva jt tenaiva vahnijvleva vyun //MU_3,114.21// pauruodyogasiddhena bhogrpat gat / asakalpanamtrea svidy parilyate //MU_3,114.22// nha brahmeti sakalpt sudhd badhyate mana / sarva brahmeti sakalpt sudhn mucyate puna //MU_3,114.23// sakalpa paramo bandhas tv asakalpo vimuktat / sakalpam avajityntar yathecchasi tath kuru //MU_3,114.24// d maymbare 'trsti nalin hemapakaj / lolavairyamadhup sugandhitadigambar //MU_3,114.25// uddaai prakabhogair mlabhujamaalai / vihasant prakasya aino ramimaalt //MU_3,114.26// vikalpajlikaivettham asatyaivpi satsam / manassvsthyavinrtha yath blena kalpyate //MU_3,114.27// tathaiveyam avidyeha bhvanbhavabandhan / capalensukhyaiva manoblena kalpit //MU_3,114.28// ko 'tidukh baddho 'ha hastapddimn aham / iti bhvnurpea vyavahrea badhyate //MU_3,114.29// nha dukh na me deha ko bandho 'sytmana cita / iti bhvnurpea vyavahrea mucyate //MU_3,114.30// nha msa na csthni dehd anya paro hy aham / iti nicayavn antakvidya ihocyate //MU_3,114.31// prottugasuraailgravairyaikharaprabh / atha vrkudurbhed timirars sthitopari //MU_3,114.32// kalpyate hi yath vyomna klimeti svabhvaja / pus dharaisasthena svavikalpanayeddhay //MU_3,114.33// kalpitaivam avidyeyam antmany tmabhvan / purueprabuddhena na prabuddhena rghava //MU_3,114.34// rma: merunlamaicchy neya npi tamaprabh / tad ida ki kta brahman nlatva nabhaso vada //MU_3,114.35// vasiha: na rma nlat vyomna nyasya guavat sthit / anyaratnaprabhbhvn na cpy etra mairav //MU_3,114.36// tejomayatvd aasya sphratvt siddhatejasa / prkyd aaprasya tamaso ntra sambhava //MU_3,114.37// kevala nyataivai bahv subhaga dyate / vayasyevnurpy avidyy na sanmay //MU_3,114.38// svadikayasampattv asad evotthita tama / vastu svabhvt tad vyomna kryam ity avalokyate //MU_3,114.39// etadbuddhy yath vyomni dyamno 'pi klim / na klimeti bodhas syd avidytimire tath //MU_3,114.40// asakalpo hy avidyy nigraha kathito budhai / yath gaganapadminys sa ctisukaras svayam //MU_3,114.41// bhramasya jgatasysya jtasykavaravat / apunassmaraa manye sdho vismaraa varam //MU_3,114.42// nao 'ham iti sakalpd yath dukhena nayati / prabuddho 'smti sakalpj jano 'bhyeti tath sukham //MU_3,114.43// tath sammƬhasakalpn mƬhatm eti vai puna / prabodhodrasakalpt prabodhynudhvati //MU_3,114.44// kat sasmarad em avidyodeti vat / yatnd vismarad artha parinayati tattvata //MU_3,114.45// bhvan sarvabhvn sarvabhtavimohan / tra svtmano ne svtmavddhau vinik //MU_3,114.46// mano yad anusandhatte tat sarvendriyavttaya / kat sampdayanty et rjjm iva mantria //MU_3,114.47// tasmn mano'nusandhna bhveu na karoti ya / anta cetanayatnena sa ntim adhigacchati //MU_3,114.48// yad dv eva nstda tad adypi na vidyate / yad ida bhti tad brahma ntam ekam aniganam //MU_3,114.49// mananyamanomnny ata kasya katha kuta / nirvikram andyantam syatm apayantraam //MU_3,114.50// para pauruam ritya yatnd paramay dhiy / bhogbhvan cittt samlam alam uddharet //MU_3,114.51// yad udeti paro moho jarmaraakraam / paatolls vsan tad vijmbhate //MU_3,114.52// mama putr mama dhanam aha so 'yam ida mama / ityam indrajlena vsanaik vivalgati //MU_3,114.53// nya eva arre 'smin vilolo 'rjunavtavat / avidyay vsanay tv ahambhvhir arpita //MU_3,114.54// paramrthena tattvaja mamham idam ity alam / tmatattvd te manye na kadcana kicana //MU_3,114.55// sdridyrvgirirey sidy puna puna / saivnyeva vicitreyam avidy parivartate //MU_3,114.56// udety ajnamtrea nayati jnamtrata / savinmtraparicchedy rajjvm iva bhujagama //MU_3,114.57// sdridyrvnad seya yvidy jasya rma s / nvidy tasya tad brahma sve mahimni vyavasthitam //MU_3,114.58// rajjusarpavikalpau dvv ajnaikopakalpitau / jena tv ekaiva nirt brahmadir aktrim //MU_3,114.59// m bhavjo bhava jas tva jahi sasravsan / antmany tmabhvena kim anya iva rodii //MU_3,114.60// kas tavya jao mko deho bhavati rghava / yadartha sukhadukhbhym avaa parihyate //MU_3,114.61// yath hi këhajatunor yath badarakuayo / liayor api naikatva dehadehavatos tath //MU_3,114.62// bhastrdhe yath dho na bhastrntaravartina / pavanasya tath dehane ntma vinayati //MU_3,114.63// dukhito 'ha sukhìhyo 'ham iti bhrnt raghdvaha / anayopahate citte dupreha kadarthan //MU_3,114.64// mithyaivnarthakriy manomananapnay / anay dukhadyiny mahmohamalndhay //MU_3,114.65// candrabimbe sudhrdre 'pi ktv rauravakalpanm / nraka dhasaoadukha samanubhyate //MU_3,114.66// jalaloloccakalhrapupatalavciu / sarassu mgatìhya mahattva paridyate //MU_3,114.67// nabhonagaranirmaptotpatanasambhram / svapndiv anubhyante vicitrasukhadukhad //MU_3,114.68// sasravsan ceto yadi nma na prayet / taj jgratsvapnasarambh ka nayeyur ihpadam //MU_3,114.69// dyante rauravvcinaraknarthasan / mithyjne gate vddhi svargopavanabhmiu //MU_3,114.70// anay vedhita ceto bisatantv api kat / payaty akhilasasrasgarvartavibhramam //MU_3,114.71// anayopahate citte rjya eva hi sasthita / ts t da jano yti y na yogy vapkina //MU_3,114.72// tasmd rma parityajya vsan bhavabandhanm / sarvabhvamay tiha nrgas sphaiko yath //MU_3,114.73// tihatas tava kryeu mstu rgnurajan / sphaikasyeva citri pratibimbni ghata //MU_3,114.74// vigatakautukasagasamiddhay yadi karoi sadaiva hi llay / varadhiy jagati praktikriys tad asi kena mahn upamyase //MU_3,114.75// yathkathitadoaparihropadeo nma sarga pacadaottaraatatamas sarga vlmki: evam ukto bhagavat vasihena mahtman / rma kamalapattrka unmlita ivbabhau //MU_3,115.1// viksitntakaraa obhm alam upyayau / vastas tamasi ke padmo 'rklokavn iva //MU_3,115.2// bodhavismayasajtasaumyasmitasitnana / dantaramisudhdhautm im vcam uvca ca //MU_3,115.3// rma: aho nu citra padmotthair baddhs tantubhir adraya / avidyamn yvidy tay sarve vakt //MU_3,115.4// ida tad vajrat yta rpam asmi jagattraye / avidyaypi yan nma sad evsad iva sthitam //MU_3,115.5// asys sasramyy nays tribhuvangane / rpa sadavabodhrtha kathaynugraht puna //MU_3,115.6// anyac ca saayo 'ya me mahtman hdi vartate / lavao 'sau mahbhga ki tm padam ptavn //MU_3,115.7// saliayor ahatayor dvayor v dehadehino / brahman ka iva sasr ubhubhaphalaikabhuk //MU_3,115.8// lavaasya tath dattv tm padam anuttamm / ki gata cacalrambha ka csv aindrajlika //MU_3,115.9// vasiha: këhakuyopamo deho na kicana ivnagha / svapnloka ivnena cetas parikalpyate //MU_3,115.10// cetas tu jvat yta cicchaktiparirƫitam / viddhi sasri sumate kapipotakacacalam //MU_3,115.11// ceto hi karmabhg dehe nnkra arradht / ahakramanojvanmabhi parikathyate //MU_3,115.12// tasyemny aprabuddhasya suprabuddhasya rghava / sukhadukhny anantni na arrasya knicit //MU_3,115.13// aprabuddha mano nnsajkalpitakalpanam / vttr anupatac citr vicitrktit gatam //MU_3,115.14// aprabuddham bhaved yvan nidrnta tvad eva hi / sambhrama payati svapne na prabuddha kadcana //MU_3,115.15// ajnanidrkulito jvo yvan na bodhita / tvat payati durbodha sasrrambhavibhramam //MU_3,115.16// samprabuddhasya manasas tamas sarva vilyate / kamalasya yath hy ndhya dinlokaviksina //MU_3,115.17// cittvidymanojvavsaneti kttmabhi / karmtmeti ca ya proktas sa deh dukhakovida //MU_3,115.18// jao deho na dukhrho dukh jvo 'vicrata / avicro ghanjnd ajna dukhakraam //MU_3,115.19// ubhubhn dharm jvo viayat gata / avivekaikadoea koe neda mahpadam //MU_3,115.20// avivekmayottabdha mano vividhavttimat / nnkravihrea paribhramati cakravat //MU_3,115.21// udeti rauti hanty atti yti valgati nandati / mana eva arre 'smin na arra kadcana //MU_3,115.22// yath ghapatir gehe rathe v srathir yath / yath bhujago bhastry arre 'smis tath mana //MU_3,115.23// acale cacalkra pdape pavano yath / sphuraty eva mano dehe sthito deho na cetasi //MU_3,115.24// sarveu sukhadukheu sarvsu kalansu ca / mana kart mano bhokt mnasa viddhi mnavam //MU_3,115.25// atra te ӭu vakymi vttntam imam adbhutam / lavao 'sau yath yta calatva manobhramt //MU_3,115.26// mana karmaphala bhukte ubha vubham eva v / yathaitad budhyase nna tathkaraya rghava //MU_3,115.27// haricandrakulotthena lavaena purnagha / ekntaikopaviena cintita manas ciram //MU_3,115.28// pitmaho me sumahn rjasyasya yjaka / aha tasya kule jtas ta yaje manas makham //MU_3,115.29// iti sacintya manas ktv sambhram dita / rjasyasya dky vivea sa mahpati //MU_3,115.30// tvija crcaym sa pjaym sa sanmunn / devat vandaym sa jvlaym sa pvakam //MU_3,115.31// tasyettha yajamnasya manasy upavanntare / yayau savatsaras sgro devaridvijapjay //MU_3,115.32// bhtebhyo dvijaprvebhyo dattv sarvasvadakim / vyabudhyata dinasynte svasminn upavane npa //MU_3,115.33// eva sa lavao rj rjasyam avptavn / manasaiva hi puena yuktas tasya phalena ca //MU_3,115.34// ata citta nara viddhi bhoktra sukhadukhayo / tad andv anyse satye yojaya rghava //MU_3,115.35// pre cetasi sampra pumn nae vinayati / deho 'ham iti ye tu nicayas tair ala budhai //MU_3,115.36// pre vivekavati cetasi samprabuddhe dukhny ala vigalitni viviktabuddhe / bhsvatkaraprakaite nanu padmaae sakocajìyatimiri cira ktni //MU_3,115.37// sukhadukhabhoktur upadeana nma sarga oaottaraatatamas sarga rma: rjasyaphala prpta lavaena khila prabho / prama kim ivtra syt kalpanjlaambare //MU_3,116.1// vasiha: yad mbarika kle samprpto lva sabhm / tadham avasa tatra tat pratyakea davn //MU_3,116.2// aha sabhyais tatas tatra gate ambarakrii / kim etad iti yatnena pa ca lavaena ca //MU_3,116.3// cintayitv may dv tatra yat kathita tata / ӭu tat te pravakymi rma mbarikehitam //MU_3,116.4// rjasyasya kartro ye hi te dvdabdikam / paddukha prpnuvanti nnkradamayam //MU_3,116.5// ata akrea gagand dukhya lavaasya sa / prahito devadto hi rma mbarikkti //MU_3,116.6// rjasyakriykartus tasya dattv mahpadam / agacchat svanabhomrga surasiddhanievitam //MU_3,116.7// tasmt pratyakam evaitad rma ntra sandeho 'sti | mano hi vilakan kriy kart bhokt ca | tad eva nighya saodhya cittaratnam iha himakaam ivtapena vilnat vivekena ntv para reya prpsyasi | cittam eva sakalabhuvanajagadìambarakrim avidy viddhi | s vicitravikalpajlavad idam utpdayati | avidycittajvabuddhiabdn bhedo nsti vkataruabdayor iveti jtv cittam eva vilna kuru | (MU_3,116.8) abhyudite tu cittavimalrkabimbe sakalavikalpoddmatimirahrii na tad asti rghava yan na dyate yan nsdyate yan ntmkriyate yan na parityajyate yan na ryate ntmya yan na parakya | sarva sarvad sarvo bhavatti paramrtha | (MU_3,116.9) bhvaris tath bodhe sarvo yty ekapiatm / vicitramdbhagao yathpakvo jale sthita //MU_3,116.10// rma: eva manovttiparikaye sakalasukhadukhnm anta prpyata iti bhagavat proktam | tat katha mahtmann aticapalavttes svarpasysya manasas satt bhavati | (MU_3,116.11) vasiha: raghukulendo ӭu manapraamane yuktim | jtv svavavra iva durava manas sayamayiyasi | iha hi tvad brahmaas sarvabhtn trividhotpattir iti prvam uktam | tatredamprathama tay manakalanodeti | s brahm bhavati | brahmarpi sakalpamay bhtv yad eva sakalpayati tad eva payati | teneda bhuvanìambara kalpayati | tatra jananamaraasukhadukhamohdika sasaraa kalpayant kalpn bahn rambhamanthara sthitv svaya vilyate himakaikevtapagat | (MU_3,116.12) kloditasakalpavat punar anyatay jyate | spi punar vilyate | punar anyodeti saiva veti bhyo bhyo 'nusarant sasravtts | svayam upaamayya myati | ittham anant brahmakoayo 'smin brahme 'nyeu ca samatt bhaviyanti | santi cetar anant ys sakhy na vidyata eva | (MU_3,116.13) tatrsy dau vartamnym vard gatya jvo yath jyate yay ca mucyate tac chu | brahmao manaaktir utthit purassthitm kaaktim avalambya tatrasthapavannuptin ghanasakalpatva gacchati | tata punaprptabhtatanmtrapacakatm etyntakaraanmn sat skm praktir bhtv gaganapavanasamparkt prleyarpatm upetya lyoadhiu viati | prino garbhat v gacchati | jyate tasmt | tata puruas sampadyate | tena tu puruea jtamtreaiva blyt prabhti vidygrahaa kartavya | guravo 'nugantavy | tata kramt pusas taveva camatktir jyate | tvatsadacittavtte puruasya heyopdeyavicra utpadyate | (MU_3,116.14) tdgvivekavati sakalitbhimne pusi sthite vimalasattvamaygryajtau sapttmikvatarati kramaa ivya cetaprakanakar nanu yogabhmi | (MU_3,116.15) sttvikajanmvatro nma sarga saptadaottaraatatamas sarga rma: kdyo bhagavan yogabhmiks sapta siddhid / samseneti me brhi sarvatattvavid vara //MU_3,117.1// vasiha: ajnabhs saptapad jabhs saptapadaiva ca / padntary asakhyni bhavanty anyny athaitayo //MU_3,117.2// svayatnamdhavarasn mahsatttarau late / ete pratipada baddhamle sva phalata phalam //MU_3,117.3// tatra saptaprakratva tvam ajnabhuva ӭu / tatas saptaprakratva royasi jnabhmijam //MU_3,117.4// svarpvasthitir muktis tadbhrao 'hantvavedanam / etat sakepata prokta tajjatvjatvalakaam //MU_3,117.5// uddhacinmtrasavittes svarpn na calanti ye / rgadveodaybhvt te njatvasambhava //MU_3,117.6// yat svarpaparibhraa cetyrthaparimajjanam / etasmd aparo moho na bhto na bhaviyati //MU_3,117.7// arthd arthntara citte yte madhye hi y sthiti / nirastamananksau svarpasthitir ucyate //MU_3,117.8// santasarvasakalpa y ilntaravat sthiti / jìyanidrdinirmukt s svarpasthitis smt //MU_3,117.9// ahantdv ala nte bhede nisspandacittat / aja yat pratapati tat svarpam iti smtam //MU_3,117.10// bjajgrat tath jgran mahjgrat tathaiva ca / jgratsvapnas tath svapnas svapnajgrat suuptakam //MU_3,117.11// iti saptavidho moha punar ea parasparam / lio bhavaty anekkhya ӭu lakaam asya ca //MU_3,117.12// prathama cetana yat syd ankhya nirmala cita / bhaviyaccitijvdinmaabdrthabhjanam //MU_3,117.13// bjarpa sthita jgrad bjajgrat tad ucyate / e japter navvasth tva jgratsasthiti ӭu //MU_3,117.14// eva prastasya pard aya cham ida mama / iti ya pratyayas svacchas taj jgrat prgabhvan //MU_3,117.15// aya so 'ham ida tan me iti janmntarodita / pvara pratyaya prokta mahjgrad iti sphurat //MU_3,117.16// arƬham atha vrƬham anidram abahirmayam / yaj jgrato manorjya jgratsvapnas sa ucyate //MU_3,117.17// dvicandrauktikrpyamgatdibhedata / abhysa prpya jgrattva tad anekavidha bhavet //MU_3,117.18// alpakla may dam etan no satyam ity api / nidrklnubhte 'rthe nidrnte pratyayo hi ya //MU_3,117.19// sa svapna kathitas tasya mahjgrat sthita hdi / cirasandaranbhvd apraphultabhadvapu //MU_3,117.20// svapno jgrattayrƬho mahjgratpada gata / yat kate vkate dehe svapnajgran mata hi tat //MU_3,117.21// aavasthparityge jaajvasya y sthiti / bhaviyaddukhabodhìhy sauupt socyate gati //MU_3,117.22// ete tasym avasthy taloaildaya / padrths sasthits sarve purpctyantan //MU_3,117.23// saptvasth iti prokt mayjnasya rghava / ekaik atakhtra nnvibhavarpi //MU_3,117.24// jgratsvapna cira rƬho jgrattm eva gacchati / nnpadrthabhedena sa viksa vijmbhate //MU_3,117.25// asy cpy udare santi mahjgraddada / tsm apy antar any ca santy eva sastir ghan //MU_3,117.26// suuptasvapnakalane sv antaradasv api / sthite tenyam akhilas sthito moha ilghana //MU_3,117.27// svapnt svapnntara loko mohn mohntara vrajet / adhaptijalvarta iva yti jalntaram //MU_3,117.28// kcit sastayo drghasvapnajgrattay sthit / kcit punapunas svapn jgratsvapns tathetar //MU_3,117.29// ajnabhmir iti saptapad mayokt nnvikradapadntarabhedabhinn / asys samuttarasi cruvicrabhir de prabodhavimale svayam tmanti //MU_3,117.30// ajnabhumikvarana nma sarga adaottaraatatamas sarga vasiha: im saptapad jnabhmim karaynagha / na yay jtay mohapake bhyo nimajjasi //MU_3,118.1// vadanti bahubhedena vdino yogabhmik / mama tv abhimat nnam im eva ubhaprad //MU_3,118.2// avabodha vidur jna tad ida sptabhmikam / muktis taj jeyam ity ukt bhmik saptakt param //MU_3,118.3// satyvabodho moka caiveti paryyanman / satyabodhena jvo 'ya neha bhya prarohati //MU_3,118.4// jnabhmi ubhecchkhy pratham samudht / vicra dvitytra tty tanumnas //MU_3,118.5// sattvpatti caturth syt tato 'sasaktinmik / padrthbhvan ah saptam turyag smt //MU_3,118.6// sm ante sthit muktis tasy bhyo na ocate / ets bhmikn tvam ida nirvacana ӭu //MU_3,118.7// sthita ki mƬha evsmi preke 'ha strasajjanam / vairgyaprvam iccheti ubhecchety ucyate budhai //MU_3,118.8// strasajjanasamparkavairgybhysaprvakam / sadcrapravttir y procyate s vicra //MU_3,118.9// vicraubhecchbhym indriyrthev araktat / yatrtanutbhvt procyate tanumnas //MU_3,118.10// bhmiktritaybhysc citte 'rthavirater vat / sattvtmani sthite uddhe sattvpattir udht //MU_3,118.11// dacatuaybhysd asasagaphalena vai / rƬhasattvacamatkr proktsasaktinmik //MU_3,118.12// bhmikpäcakbhyst svtmrmatay dham / bhyantar bhyn padrthnm abhvant //MU_3,118.13// paraprayuktena cira prayatnenrthabodhant / padrthbhvannmn ah sajyate gati //MU_3,118.14// bhmiakacirbhysd bhedasynupalambhata / yat svabhvaikanihatva s jey turyag gati //MU_3,118.15// e hi jvanmukteu turyvastheha vidyate / videhamuktaviaya turyttam ata param //MU_3,118.16// ye hi nma mahbhgs saptam bhmikm it / tmrm mahtmnas te mahat padam gat //MU_3,118.17// jvanmukt na majjanti sukhadukharasasthitau / prktenryakryea kicit kurvanti v na v //MU_3,118.18// prvasth bodhits santas sarvcre kramgatam / cram caranty eva suptabuddhavad akat //MU_3,118.19// tmrmatay ts ts sukhayanti na kcana / jagatkriys susasuptn rplokariyo yath //MU_3,118.20// bhmiksaptaka tv etad dhmatm eva gocaram / na pausthvardn na ca mlecchdicetasm //MU_3,118.21// prpt jnadam et paumlecchdayo 'pi ye / sadeh vpy adeh v te mukt ntra saaya //MU_3,118.22// japtir hi granthivicchedas tasmin sati vimuktat / mgatmbubuddhydintimtrtmakas tv asau //MU_3,118.23// ye tu mohd ghant tr na prpt pvana padam / te sthit bhmiksv su svtmalbhaparya //MU_3,118.24// sarvabhmigat kecit kecid ntaikabhmik / bhmitrayagat kecit kecit pacamabhgat //MU_3,118.25// bhmiakagat kecit kecit srdhaikabhmik / bhcatuayag kecit kecid bhmidvaye sthit //MU_3,118.26// bhmyaabhjan kecit kecit srdhatribhmik / kecit srdhacaturbhks srdhaabhmik pare //MU_3,118.27// vivekino nar loke caranta iti bhmiu / ghyatanatpasya daveeu sasthit //MU_3,118.28// te hi dhrs surjno dasv su jayanti te / tyate tu digdantighabhaaparjaya //MU_3,118.29// etsu bhmiu jayanti hi ye mahnto vandys ta eva hi jitendriyatravs te / samrì virì api ca yatra tyate tat sphra pada jhagiti te samavpnuvanti //MU_3,118.30// jnabhmikopadeo nma sarga ekonaviottaraatatamas sarga vasiha: rmiksavid hema yath vismtya hematm / virauti nha hemeti vthtmhantay tath //MU_3,119.1// rma: rmiksavidudaya katha hemno mahmune / ahambhvtmaka iti yathvad brhi me prabho //MU_3,119.2// vasiha: sata evgampyau praavyau nsatas sad / ahantvam rmiktva ca sat tu na kadcana //MU_3,119.3// hema dehy rmiktva tva ghety udite yadi / tad dyate sormikea tat tad asti na saaya //MU_3,119.4// rma: eva cet tat prabho 'tra syd rmiktva tu kdam / anayaivrthavicchitty jsymi brahmao vapu //MU_3,119.5// vasiha: rpa rghava nrpam asata cen nirpyate / tad vandhytanaykragun me tvam udhara //MU_3,119.6// rmiktva mudh bhrntir myevsatsvarpi / rpa tad etad evsy prekit yan na dyate //MU_3,119.7// mgatmbhasi dvndv ahantrucakdiu / etvad eva rpa yat prekyama na lakyate //MU_3,119.8// ya uktau rajatkra prekate rajatasya sa / na samprpnoty aum api kaa kam api kvacit //MU_3,119.9// aparylocanenaiva sad ivsad virjate / yath uktau rajatat jala marumarciu //MU_3,119.10// yan nsti tasya nstitva prekyama prakate / aprekyama sphurati mgatsv ivmbudh //MU_3,119.11// asad eva ca tat kryakara bhavati ca sthiram / bln marayaiva vetlabhrntisagama //MU_3,119.12// hemat varjayitvaik vartate hemni netarat / rmikkaakditva taildi sikatsv iva //MU_3,119.13// nehsti satya no mithy yad yath pratibhsate / tat tathrthakriykri blayakavikravat //MU_3,119.14// sad v bhavatv asad vpi sudha hdaye tu yat / tat tad arthakriykri viasyevmtakriy //MU_3,119.15// paramaiva hi svidy myai sastir hy asau / asato nipratihasya yadhantvasya bhvanam //MU_3,119.16// hemny asti normikditvam ahantdy asti ntmani / ahantvbhvatas tv eva svacche nte same pare //MU_3,119.17// na santanat kcin na ca kcid viricat / na ca brahmat kcin na ca kcit surdit //MU_3,119.18// na lokntarat kcin na ca sargdit kvacit / na merut nmbarat na manast na dehat //MU_3,119.19// na mahbhtat kcin na ca kraat kvacit / na cartuklakalan na bhvbhvavastut //MU_3,119.20// tvatthanttmat tatt sattsatt na kcana / na kvacid bhedakalan na bhvbhvarajan //MU_3,119.21// sarva nta nirlambha jam accha vata ivam / anmayam anbhsam anmakam akraam //MU_3,119.22// na san nsan na madhynta na sarva sarvam eva ca / manovacobhir agrhya nynya suvatam //MU_3,119.23// rma: avabuddha mahbrahman sarvam etan maydhun / tathpi bhya kathaya sarga kim avalokyate //MU_3,119.24// vasiha: pare nta para nma sthitam ittham idantay / neha sargo na sargkhy kcansti kadcana //MU_3,119.25// mahravmbhasvmbu sasthita parame pade / jala dravatvt spandva nisspanda parama padam //MU_3,119.26// bhsvtmanva kacati na kacac caiva tat padam / bhsate kacana bhs para tv akacana vidu //MU_3,119.27// adha rdhva varjayitv yathbdher udare paya / sphuraty eva pare cittvd ida nneva tatparam //MU_3,119.28// ūadvidan svaya cittvd anyatm iva payati / budhyate sarga ity eva amc chmyati vatam //MU_3,119.29// sargas tu paramrthasya sajety eva vinicaya / na nsti nyam asty antar ambarasya yathmbaram //MU_3,119.30// cittvt sargasampattir acittvt sargasakaya / pare parama sante hemnva kaakabhrama //MU_3,119.31// sann eva sargo 'sargatvam eti vittvaamodaye / asat sattm avpnoti svatas savedanodaye //MU_3,119.32// savedanam ahambhvasargasambhavasambhrama / asavedanam nta para viddhi na taj jaam //MU_3,119.33// nnena sargo nnya jsyaiktm ivtmaka / pustakarmakt sen mmay ilpin yath //MU_3,119.34// ida pram anrambham anantam anavodayam / pre pra parprai prvam evvatihate //MU_3,119.35// yad aya lakyate sargas tad brahma brahmai sthitam / nabho nabhasi virnta nta nte iva ive //MU_3,119.36// makurapratibimbasthe nagare nagara jane / yath dram adra ca tathee tadatatkrama //MU_3,119.37// asad abhyutthita viva sad apy abhyudita sad / pratibhst sadbhsam avastutvd asanmayam //MU_3,119.38// daranagarkre mgatmbubhsvare / dvicandravibhrambhse sarge 'smin keva satyat //MU_3,119.39// mycraparikepd yath vyomni purabhrama / tath savidi sasras sro 'sra ca bhsate //MU_3,119.40// yvad vicradahanena samladha dagdh na jarjaralateva bald avidy / khpratnagahan gahanni tvan nnvidhni sukhadukhavanni ste //MU_3,119.41// muktyupadeo nma sarga viatyuttaraatatamas sarga vasiha: hemormikdivan mithy kacity kayonmukham / tvam ahantvam avidyy ӭu rghava kdam //MU_3,120.1// lavao 'sau mahplas tad dv tath bhramam / dvitye divase gantu pravttas t mahavm //MU_3,120.2// yat tad da may dukham arayn smarmi tm / cittdaragat cittvt kadcil labhyate ca s //MU_3,120.3// iti nicitya sacivais sa yayau dakipatham / punar digvijayyaiva prpa vindhyamahdharam //MU_3,120.4// prvadakiapctyamahravataasthalm / babhrma kautukt sarv vyomavthm ivoaruk //MU_3,120.5// athaikasmin pradee t bhittv iva purogatm / dadarogrm arayn paralokamahm iva //MU_3,120.6// sarvatra viharas ts tn vttntn sakaln api / davn dav caiva jtav ca visismaye //MU_3,120.7// tn parijtav csd vydhn pukkasajn pura / vismaykulay buddhy bhyo babhrma sambhram //MU_3,120.8// atha prpa mahavy paryante dhmadhsaram / tam eva grmaka yasmin so 'bhavat puapukkasa //MU_3,120.9// tatrpayaj jans ts ts striyas ts t kurik / tn rmä jaldhrs ts t ca vasudhtan //MU_3,120.10// ta ckaparibhraa tn vks tn vtivrajn / ts tathaiva samuddes tadvttntaikalächitn //MU_3,120.11// anysu vddhsu sabëpanetrsv rtybhiyuktsu ca varayant / aklakntravirabandhudukhny asakhyni sakh sakhūu //MU_3,120.12// vddh pravddhojjvalabëpnetra kanthvt ukakuc kg / avagrahogranidagdhadee tatrntarnt parirodityam //MU_3,120.13// h putra putrvtasarvagtra dinatraybhojanajarjarga / ktteun carmai jradeht katha kva mukt bhavatsavas te //MU_3,120.14// tllatlambanam ambudrdradantntarasthruasatphalasya / smarmi gujphaladmaheto puras svavadhv rasahsinas te //MU_3,120.15// kadambajambralavagagujakujntar atrastatarattarako / paymi putrasya kad nu bhyo bhayakary plutivalgitni //MU_3,120.16// na tni tmblavilsinn mukheu obhalalitni santi / tamlanle cibukaikadee sutasya yny syagatmiasya //MU_3,120.17// sutpi nt saha tena bhartr yamena ysy yamun samn / tamlavall sahapupagucch samraeneva vanecarea //MU_3,120.18// h putri gujphaladmahre samunnatbhogapayodhargi / vtollasatkajjalanlavare parmbare 'bdharaje 'mbudante //MU_3,120.19// h rjaputrendusamna knta santyajya uddhntavilsins t / rati prayto 'si mamtmajy na spi te susthiratm upet //MU_3,120.20// sasranadys svataragabhagai kriyvilsair vihitopahsai / ki nma tuccha na kta npo 'sau yad yojita pukkasakanyakym //MU_3,120.21// s trastasragasamnanetr sa tptardlasamnavrya / ubhau gatv ekapadena nam sahrthena yath ca hema //MU_3,120.22// mtevarsmy astamittmajsmi durdeaytsmi ca durgatsmi / durjtajtsmi mahpadsmi skt svaya vonnamitpadsmi //MU_3,120.23// ncvamnaprabhavasya manyo kudhvasannasya kalatrakasya / okasya vegd anivryavtter nryas sadaikyatana vinth //MU_3,120.24// daivopataptasya vibndhavasya mƬhasya rƬhasya mahdhibhmau / yat prana tan maraa mahpad y syn mtir jvitam uttama tat //MU_3,120.25// janair vihnasya videavtter dukhny anantni samullasanti / sahasrakhrasasakulni tni varsv iva parvatasya //MU_3,120.26// eva lapant svakalatravddh dsibhir vsya npas striya tm / papraccha ki vttam ihsi k ca k te sut ka ca patis taveti //MU_3,120.27// uvca sodbëpavilocantha grmas tv aya pukkasaghoanm / ihbhavat pukkasaka patir me babhva tasyendusam sutaik //MU_3,120.28// s daivayogt patim indutulyam ihgata daivavaena bhpam / nye vira madhukumbham pa vane vark karabh yathaik //MU_3,120.29// s tena srdha sucira sukhni bhuktv prast tanay sut ca / vddhi gat knanakoare 'smis tumblat pdapasavteva //MU_3,120.30// calocana nma sarga ekaviatyuttaraatatamas sarga cal: kenacit tv atha klena grmake 'smi janevara / avidukham abhavad bhūaa bhagnamnavam //MU_3,121.1// mahatnena dukhena sarve te grmakj jan / vinirgatya gat dra tatra pacatvam gat //MU_3,121.2// tenem dukhabhginya ny vayam iha prabho / ocy ocma udbëpam cntekaavraya //MU_3,121.3// ity karyganvaktrd rj vismayam gata / mantri mukham lokya citrrpita ivbhavat //MU_3,121.4// bhyo vicraym sa tad caryam anuttamam / bhyo bhya ca papraccha babhvcaryavn ati //MU_3,121.5// te samucitair mnasammnair dukhasakayam / ktv karuayviddho dalokaparvara //MU_3,121.6// sthitv tatra cira kla vimya niyater gat / jagma pura paurair vandita pravivea ca //MU_3,121.7// prtas tatra sabhsthne mm apcchad asau npa / katham ea mune svapna pratyaka iti vismita //MU_3,121.8// yathvastu may tasya tattadyukty sa tda / saayo hdayn nunno vtenevmbudodaya //MU_3,121.9// itya rghavvidy mahat bhramadyin / asat satt nayaty u sac csatt nayaty alam //MU_3,121.10// rma: katham eva vada brahman svapnas satyatvam gata / bhramabhra ivaio 'rtho na me lagati cetasi //MU_3,121.11// vasiha: sarvam etad avidyy sambhavaty eva rghava / ghaeu paat d svapnasambhramadivat //MU_3,121.12// dra nikaavad bhti makure 'ntar ivcala / cira ghratvam yti ynas seeva ymin //MU_3,121.13// asambhava sambhavati svapne svamaraa yath / asac ca sad ivodeti svapnev iva nabhogati //MU_3,121.14// susthira suhu calati bhrame bhmivivartavat / abalo balam yti madavikubdhacittavat //MU_3,121.15// vsanvalita ceto yad yath bhvayaty alam / tat tathnubhavaty u na sad asti na cpy asat //MU_3,121.16// yadaivbhyuditvidy tv ahantdimay mudh / tadaivndimadhynt bhramasynantatodit //MU_3,121.17// pratibhsavad eva sarva viparivartate / kaa kalpatvam yti kalpa ca bhavati kaa //MU_3,121.18// viparyastamatir jantu km avasth na vpatet / bibharti sihatm eo vsanvaatas svayam //MU_3,121.19// viabhramamadvidymohhantdayas sam / sarve cittaviparyst phalasampattihetava //MU_3,121.20// kkatalyavac cetovsanvaatas svata / savianti mahrambh vyavahr parasparam //MU_3,121.21// vtta prk pakkae rja kasyacil lavaasya yat / pratibhta tad etasya sad vsad v manogatam //MU_3,121.22// vismaraty api vistr kriy cetakt yath / tath ktm apy aktm iti smarati nicitam //MU_3,121.23// tathpy abhuktavn asmi bhuktavn iti vetti hi / svapne dentaragama ckto 'py avabudhyate //MU_3,121.24// vindhyapukkasaktagrmavyavahro 'yam da / pratibhsgatas tasya svapne prvakath yath //MU_3,121.25// atha v lavaenu do yas svapnavibhrama / sa eva savida prpto vindhyapukkasacetasa //MU_3,121.26// vindhyapukkasasavid vrƬh prthivacetasi / yath bahn sada vacana nma cnanam //MU_3,121.27// tath svapno 'pi bhavati klo dea kriypi ca / vyavahragates tv asys sattsti pratibhsata //MU_3,121.28// satt sarvapadrthn nny savedand te / savedane 'ntar bhti vicitr sargasantati //MU_3,121.29// bhtabhavyabhaviyatsth tarubje tarur yath / tasys sattvam asattva ca na san nsad iti sthitam //MU_3,121.30// sat sad eva hi savitter asavitter na sanmayam / nvidy vidyate kicit taildi sikatsv iva //MU_3,121.31// hemna ki kaukatva tad anyat syd dhemat vin / avidyaytmano 'cchasya sambandho nopapadyate //MU_3,121.32// sambandhas sadn yas sa sphuas so 'nubhtida / jatukëhdisambandho yas sa no samayor ata //MU_3,121.33// nnyo'nynubhavtmsau tad ekspadamtrakam / paramrthamaya sarva yad tenopaldaya //MU_3,121.34// cit samabhicetyante sambandhavaatas samt / yad cinmtrasanmtramays sarve jagadgat //MU_3,121.35// bhvs tad vibhnty ete mithas svnubhavasthitau / na sambhavati sambandho viam nirantara //MU_3,121.36// na parasparasambandhd vinnubhavana mitha / sade sada vastu kad gatvaikatm alam //MU_3,121.37// rpam sphrayaty ekam ekatvd eva nnyath / cic cit milit dyarpayodeti cetanam //MU_3,121.38// jaa jaena milita jaa sampadyate ghanam / na ca cijjaayor aikya vailakayt kvacid bhavet //MU_3,121.39// cijjaau cet sta ekatra na tau sammilata kvacit / cinmayatvc cidlehe cidlehena vedanam //MU_3,121.40// drupëabhedn na tu hy ete cidtmak / padrtho hi padrthena pariamynubhyate //MU_3,121.41// jihvayeva rasas s ca sajtyoday cal / aikya ca viddhi sambandha nsty asrasasrayo //MU_3,121.42// jaacetanayos tena nopaldi jaa matam / cid evopalakuydirpi milit cit //MU_3,121.43// ekbhva gat dra­dydi kurute bhramam / këhopaldy aea hi paramrthamaya yad //MU_3,121.44// tadtmanntassambaddha dyatvenopalabhyate / sarva sarvaprakrìhyam anantam iva yat tatam //MU_3,121.45// viva sanmtram evaitad viddhi tattvavid vara / asatpy aga vivena vivalakaatabhramai //MU_3,121.46// prita ciccamatkro na ca kicana pritam / sakalpanagar n mitha payati no yath //MU_3,121.47// na deaklabodhya tath sarg citi sthit / bhedabodho hi sargatvam ahantdibhramodaya //MU_3,121.48// hemasavitparityge kaakdibhramo yath / kaakdibhramo hemni dedes sambhavd bhavet //MU_3,121.49// tvaddaranapartt tu nvidysti pthak par / kaakdimahbhedam eka brahma tathmalam //MU_3,121.50// bodhaikatvd aya sargas sattaivsad bhavaty alam / sen mtsavid citr mmtram iva mmay //MU_3,121.51// jalam eka taragdi drv eka slabhajik / mmtram eka kumbhdi brahmaika trijagadbhrama //MU_3,121.52// sambandhe dra­dyn madhye draur hi yad vapu / dra­daranadydivarjita tad ida param //MU_3,121.53// ded dea gate citte madhye ya cetaso vapu / ajìyasavinmanana tanmayo bhava sarvad //MU_3,121.54// ajgratsvapnanidrasya yat te rpa santanam / acetana cjaa ca tanmayo bhava sarvad //MU_3,121.55// jaat varjayitvaik ily hdaya hi yat / akubdho vthav kubdhas tanmayo bhava rghava //MU_3,121.56// kasyacit kicanpha nodeti na vilyate / akubdho vthav kubdhas svasthas tiha yathsukham //MU_3,121.57// nbhivächati na dvei dehe kicit kvacit pumn / svasthas tiha niraka dehavttim upgata //MU_3,121.58// bhaviyadgrmakagrmyakrye tihasi no yath / cittavttiu m tiha tath tathytmat gata //MU_3,121.59// yath dentaranaro yath këha yathopala / tathaiva paya citta tvam acittaiva yathtmat //MU_3,121.60// yath dadi nsty ambu yathmbhasy analas tath / svtmany evsti no citta paramtmani tat kuta //MU_3,121.61// prekyama na yat kicit tena yat kriyate kvacit / kta bhavati tan neti matv citttigo bhava //MU_3,121.62// atyantntmabhtasya cec cittasynuvartase / paryantavsina kasmn na mlecchasynuvartase //MU_3,121.63// nirantaram andtya tvam rc cittapukkasam / svastham ssva niraka pakeneva kto jaa //MU_3,121.64// citta nsty eva me bhta mtam evdya veti ca / bhava nicayavn bhtv ilpuruanicala //MU_3,121.65// prekym asti no citta tadvihno 'si tattvata / tat kimartham anarthena tadarthena kadarthyase //MU_3,121.66// asat cittayakea ye 'thavtivakt / te pelavabuddhn candrd aanir utthit //MU_3,121.67// citta dre parityajya yo 'si so 'si sthiro bhava / bhava bhvanay mukto yukty paramaynvita //MU_3,121.68// asato ye 'nuvartante cetaso 'sattvarpia / vyomaknanakarmaikantakln dhig astu tn //MU_3,121.69// vyapagalitaman mahnubhvo bhava bhavapram upgatmaltm / suciram api vicrita na labdhamalam alam tmani mnastma kicit //MU_3,121.70// cittbhvapratipdana nma sarga dvviatyuttaraatatamas sarga vasiha: prathama jtamtreaiva pus kicidvikacitabuddhinaiva satsagamaparea bhavitavyam | anavaratapravhpatito 'yam avidynadnivaha amastrasajjanasamparkd te taritu na akyate | tena vivekavata puruasya heyopdeyavicra utpadyate | tensau ubhecchbhidhn vivekabhuvam patito bhavati | tato vivekavaato vicraay samyagjnensamyagvsan tyajatas sasravsanto manas tanutm eti | tena tanumnas nma vivekabhmim avatro bhavati | yadaiva yoginas samyagjnodayas tadaiva sattvpatti | tadvad vsan tanut gat yad tadaivsv asakta ity ucyate | karmaphalena na badhyata iti | (MU_3,122.1) atha tvad asv asattve bhvantnavam abhyasyati | yvat kurvann api vyavaharann api asatyeu sasravastuu sthito 'pi | svtmany eva kamanastvd abhysavad bhya vastu kurvann api na karoti payann api na payati nlambate tam eva | tentidhyyati | tanuvsanatvc ca kevalam ardhasuptaprabuddha iva kartavya karoti na tu bhvitamanaska | tena yogabhmim abhvanm adhirƬha ity antarlnacitta katicit savatsarn abhyasya sarvathaiva kurvann api bhyapadrthabhvan tyajati | turytm bhavati | tato jvanmukta ity ucyate | (MU_3,122.2) nbhinandati samprpta nprptam abhiocati / kevala vigatakas samprptam anuvartate //MU_3,122.3// tvaypi rghava jta jtavyam akhilntaram / manye te sarvakryebhyo vsans tanut gat //MU_3,122.4// arrttavttis tva arrastho 'thav bhava / m g oka ca hara ca tvam tm vigatmaya //MU_3,122.5// tvayy tmani sthite svacche sarvage satatodite / kuto dukhasukhe rma kuto maraajanman //MU_3,122.6// abandhur api kasmt tva bandhudukhni ocasi / advitye sthite hy asmin bndhav ka ivtmani //MU_3,122.7// dyate kevala dehaparamucaya param / deaklnyatpatter ntmodeti na lyate //MU_3,122.8// avino 'pi kasmt tva vinaymti ocasi / amtyuvaini svacche vina ka ivtmani //MU_3,122.9// ghae kaplat yte ghako na nayati / yath tath arre 'smin nae tva na vinayasi //MU_3,122.10// mgattaragiy ky ntapo yath / vinayati tath dehe nae ntm vinayati //MU_3,122.11// vächaivodeti te kasmd bhrntir antar nirarthik / advityo dvitya tat ki vastv tmbhivächatu //MU_3,122.12// ravya spya tath dya ramya ghreya ca rghava / na kicid asti jagati vyatirikta yad tmana //MU_3,122.13// sarvaaktv ims tasminn tmany evkhils sthit / aktayo vitate vyakte ka iva nyat //MU_3,122.14// cittd rghava rƬheya triloklalanodare / trividhena krameeha janat janitabhram //MU_3,122.15// manapraamane siddhe vsankayanmani / karmakaybhidhne ca myeya pravinayati //MU_3,122.16// sasrogrraghae 'smin y dh yantravhin / rajjus t vsanm et chinddhi rghava yatnata //MU_3,122.17// aparijyamnai mahmohapradyin / parijt tv anantkhyasukhad brahmagmin //MU_3,122.18// gat brahmao bhuktv sasram iha llay / punar brahmaiva sasmtya brahmay eva vilyate //MU_3,122.19// ivd rghava nrpd aprameyn nirmayt / sarvabhtni jtni prkynva tejasa //MU_3,122.20// rekhvnda yath pare vcijla yath jale / kaakdi yath hemni tathauydi yathnale //MU_3,122.21// tadatadbhvabhta hi tatheda bhuvanatrayam / tasminn eva sthita tajja tasmd eva tad eva ca //MU_3,122.22// sa ea sarvabhtnm tm brahmeti kathyate / tasmi jte jagaj jtam ajte 'jtam eva tat //MU_3,122.23// strasavyavahrrtha tasysya vitatkte / cid brahmtmeti nmni kalpitni kttmabhi //MU_3,122.24// viayendriyasayoge harmaravivarjit / yai uddhnubhtir hi so 'yam tm cidavyaya //MU_3,122.25// ktitarcchccham ida tasmi cidtmani / svbhoga eva hi jagat pthagvat pratibimbati //MU_3,122.26// buddhs tadvyatirekea lobhamohdayo 'ritm / ynty athvyatirekea buddhs tasmis tadaiva te //MU_3,122.27// adehasyaiva te nma nirvikalpacidkte / lajjbhayavidkhya kuto mohas samutthita //MU_3,122.28// adeho dehajair doair lajjdibhir asanmayai / ki mrkha iva durbuddhe vikalpair abhibhyase //MU_3,122.29// akhaacitirpasya dehe khaanam gate / asamyagdarino 'py asti na na kim u sanmate //MU_3,122.30// yad etad arkamrge 'pi na viruddhagamgamam / cittva rma sa vijeya puruo na arrakam //MU_3,122.31// arre saty asati v pumn ea jagattraye / jo 'py ajo 'pi sthito rma nae dehe na nayati //MU_3,122.32// ynmni vicitri dukhni paripayasi / tni sarvi dehasya ngrhyasya cidtmana //MU_3,122.33// manomargd attatvd ysau nyam iva sthit / cit katha nma s dukhais sukhair v parighyate //MU_3,122.34// savidtm tad asmt tu viid dehapajart / abhyast vsan yti apada kham ivmbujt //MU_3,122.35// asac ced tmatattva tad asmis te dehapajare / nae ki nma naa syd rma yennuocasi //MU_3,122.36// satya bhvaya tena tva m moham anubhvaya / niricchasytmano necch kcid apy anaghkte //MU_3,122.37// skibhte same svacche nirvikalpe cidtmani / svaya jaganti dyante sanmav iva ramaya //MU_3,122.38// niriccham abhisambandho yath darpaabimbayo / svabhvavaasampannas tath cijjagator ayam //MU_3,122.39// dvitvaikatve sthite yad varmakurapratibimbayo / tathaivehtmajagator bhedbhedau vyavasthitau //MU_3,122.40// sryasannidhimtre tu yathodeti bhuvi kriy / citsattmtrakeneda jagan nipadyate tath //MU_3,122.41// piagrahe nivtte 'sy eva rma jagatsthite / kam e sampann bhavatm api cetasi //MU_3,122.42// sattmtrea dpasya yath dptis svabhvata / cittattvasya svabhvt tu tatheya jgat kriy //MU_3,122.43// prva manas samudita paramtmatattvt tentata jagad ida svavikalpajlam / nyena nyam amalena yathmbarea nlatvam ullasati crulatbhirmam //MU_3,122.44// sakalpasakayavad galite tu citte sasramohamihik galit bhavanti / svaccha vibhti aradva kham rity cinmtram ekam ajam dyam anantam anta //MU_3,122.45// karmtmaka prathamam eva mano 'bhyudeti sakalpata kamalajaprakti tad etya / nnvidha jagad anantam ida tanoti vetladehakalanm iva mugdhabla //MU_3,122.46// asanmaya sad iva puropalakyate punar bhavaty atha parilyate puna / svaya mana citi vitata sphuradvapur mahrave jalavalayval yath //MU_3,122.47// paramrthanirpaa nma sarga trayoviatyuttaraatatamas sarga vasiha: eva tvad ida viddhi dya jagad iti sthitam / aha cetydy ankra bhrntimtram asanmayam //MU_3,123.1 (= MT_4,1.2)// akartkam anaga ca gagane citram utthitam / adra­ka snubhavam anidra svapnadaranam //MU_3,123.2// bhaviyatpuranirma citrasastham ivoditam / markanalatpbham ambvvartavad sthitam //MU_3,123.3// sadrpam api ninya tejas sauram ivmbare / ratnbhjlam iva khe dyamnam abhittimat //MU_3,123.4// sakalpapuravat prauham anubhtam asanmayam / kathrthapratibhntma na kvacit sthitam asti ca //MU_3,123.5// nissram apy atvntassra svapncalopamam / bhtkam ivkrabhsura nyamtrakam //MU_3,123.6// aradabhram ivgrastham alakyakayam kayi / varo vyomatalasyeva dyamnam avastukam //MU_3,123.7// svapnganratkram arthaniham anarthakam / citrodynam ivotphullam arasa saraskti //MU_3,123.8// prakam iva nisteja citrrknalavat sthitam / anubhta manorjyam ivsatyam avstavam //MU_3,123.9// citrapadmkara iva srasaugandhyavarjitam / nye prakacita nnvaram krittmakam //MU_3,123.10// paramrthena uyadbhir bhtapelavapallavai / tata jaam asrtma kadalstambhabhsuram //MU_3,123.11// sphritekaadyndhakracakrakavat tatam / atyantam abhavadrpam api pratyakavat sthitam //MU_3,123.12// vr budbuda ivbhogi nyam antas sphuradvapu / rastmaka satyarasam avicchinnakayodayam //MU_3,123.13// nhra iva vistri ghta san na kicana / jaa nyspada nya keäcit paramuvat //MU_3,123.14// kicid bhtamayo 'stti sthita nyam abhtakam / ghyamam asadrpa nitama ivotthitam //MU_3,123.15// rma: mahkalpakaye dyam ste bja ivkuram / pare bhya udety etat tata eveti ki vada //MU_3,123.16// evambodh kim ajs syur uta tajj iti sphuam / yathvad bhagavan brhi sarvasaayantaye //MU_3,123.17// vasiha: ida bje 'kura iva dyam ste mahkaye / brte ya param ajatvam etat tasytiaiavt //MU_3,123.18// spare ki tad asambaddha katham etad avstavam / viparto bodha ea vaktu rotu ca maurkhyakt //MU_3,123.19// bjakle 'kura iva jagad sta itha y / buddhis ssatpralprth mƬh ӭu katha kila //MU_3,123.20// bja bhavet svaya dya cittdndriyagocara / vaadhndi dhnydi yuktam atrkurodbhava //MU_3,123.21// manaahendriytta ya khd atitarm api / bja tad bhavitu akta svayambhr jagata katham //MU_3,123.22// kd api skmasya parasya paramtmana / sarvknupalabhyasya kd bjat katham //MU_3,123.23// sat skmam asadbhsam asad eva hy ataddm / kd bjat tatra bjbhve kuto 'kura //MU_3,123.24// gagangd api svacche nye tatra pare pade / katha santi jaganmerusamudragagandaya //MU_3,123.25// nakicid yat katha kicit tatrste vastv avastuni / asti cet tat katha tatra vidyamna na dyate //MU_3,123.26// nakicidtmana kicit katham eti kuto 'tha v / nyarpd ghakj jto 'dri kva kuta kad //MU_3,123.27// pratipake katha kicid ste chytape yath / katham ste tamo bhnau katham ste hime 'nala //MU_3,123.28// merur ste katham aau kuta kicid anktau / tadatadrpayor aikya kva cchytapayor iva //MU_3,123.29// skre vaadhndv akuro 'stti yuktimat / ankre mahkra jagad astty ayuktimat //MU_3,123.30// dentare yac ca narntare ca buddhydisarvendriyaaktyadyam / nsty eva tattadvidhabuddhibodhe nakicid ity eva tad ucyate ca //MU_3,123.31// kryasya tat kraat prayta vaktti yas tasya vimƬhabodha / kair nma tatkryam udeti tasmt svai kraaughais sahakrirpai //MU_3,123.32// durbuddhibhi kraakryabhva sakalpita dratare vyudasya / yad eva tat satyam andimadhya jagat tad eva sthitam ity avehi //MU_3,123.33// janyajanakanirkaraa nma sarga caturviatyuttaraatatamas sarga vasiha: athaitadabhyupagame vacmi vedyavid vara / samastakalantte mahcidvyomni nirmale //MU_3,124.1 (= MT_4,2.1)// jagaddyakuras tatra yady asti tad asau tad / kair ivodeti kathaya kraais sahakribhi //MU_3,124.2// sahakrikranm abhve vkurodgati / vandhykany ca deha na kadcana kenacit //MU_3,124.3// sahakrikranm abhve yac ca voditam / mlakraam evtm tat svabhve sthita tath //MU_3,124.4// sargdau sargarpea brahmaivtmani tihati / yathsthitam ankra kva janyajanakakrama //MU_3,124.5// atha pthvydayo 'nye v kuto 'py gatya kurvate / sahakrikraatva tat prvaivtra dƫa //MU_3,124.6// tasmt pare jagac chntam ste tat sahakraai / vin prasaratty uktir blasya na vipacita //MU_3,124.7// tasmd rma jagan nsn na csti na bhaviyati / cetankam evccha kacatttham ivtmani //MU_3,124.8// atyantbhva evsya jagato vidyate yad / tad brahmedam akhilam iti sad rma nnyath //MU_3,124.9// prvapradhvasannyo'nybhvair yad upamyati / antam eva tac citte na myaty eva tad yata //MU_3,124.10// atyantbhvam evto jagaddyasya sarvath / varjayitvetar yuktir nsty evnarthasakaye //MU_3,124.11// cidkasya bodho 'ya jagaddti yat sthitam / aya so 'ham ida rplokacittakaldy api //MU_3,124.12// idam arkdi pthvydi tatheda vatsardi ca / aya kalpa kaa cyam ime maraajanman //MU_3,124.13// aya kalpntasarambho mahkalpnta ea sa / aya sa sargaprrambho bhvbhvakramas tv asau //MU_3,124.14// lakmni kalpnm im brahmakoaya / ime brahmendranicay im vivdiaktaya //MU_3,124.15// ete ceme pariat ime bhya upgat / imni dhiyajlni deaklakal im //MU_3,124.16// mahcitparamkam anvttam anantakam / yath prva sthita ntam ity eva kacati svayam //MU_3,124.17// paramusahasrabhsa et mahcite / svabhvabht evntassthit nynti ynti no //MU_3,124.18// svayam anta camatkro yas samudgryate cit / tat sargabhna bhtda bhrpa na ca bhittimat //MU_3,124.19// nodyanti na ca nayanti nynti na ca ynti ca / mahilntarlekhn sannivea ivcal //MU_3,124.20// ime sarg prasphuranti svatas svtmani nirmale / nabhasva nabhobhg nirkr nirktau //MU_3,124.21// dravatvnva toyasya spand iva sadgate / vart iva vmbhodher guino vthav gu //MU_3,124.22// vijnaghana evaikam idam ittham avasthitam / sodaystamayrambham ananta ntam tatam //MU_3,124.23// sahakrydihetnm abhve nyat jagat / svayambhr jyate ceti kilonmattakaphtktam //MU_3,124.24// prantasarvrthakalkalako nirastanieavikalpatalpa / cirya vidrvitadrghanidro bhavbhayo bhƫitabh prabuddha //MU_3,124.25// smtibjopanyso nma sarga pacaviatyuttaraatatamas sarga rma: mahpralayasargdau prathamo 'sau prajpati / smtytm jyate sarge smtytmaiva tato jagat //MU_3,125.1 (= MT_4,3.1)// vasiha: mahpralayasargdv evam etad raghdvaha / smtytmaiva bhavaty dau prathamo 'sau prajpati //MU_3,125.2// tatsakalptma ca jagat smtytmaivam ida tata / bhti sakalpanagara sthita prvaprajpate //MU_3,125.3// iti sthite 'pi s rma tasya prvaprajpate / sthitir na sambhavaty eva nabhasva mahdruma //MU_3,125.4// rma: na sambhavati ki brahman sargdau prktan smti / mahpralayasammohair nayati prksmti katham //MU_3,125.5// vasiha: prmahpralaye prja prve brahmdaya pur / kila nirvam yts te 'vaya brahmat gat //MU_3,125.6// prktany kas smtes smart tasmt kathaya suvrata / smtir nirmlat yt smartur muktatay yata //MU_3,125.7// atas smartur abhve s smti kodetu ki katham / avaya hi mahkalpe sarve mokaikabhgina //MU_3,125.8// nnubhte 'nubhte ca svata cidvyomni y smti / s jagacchrr iti prauh dybhve hi citprabh //MU_3,125.9// bhti savitprabhaivccham andyantvabhsin / yat tad etaj jagad iti svayambhr iti ca sthitam //MU_3,125.10// andiklasasiddha yad bhna brahmao nijam / sa tivhiko deho virjo jagadkti //MU_3,125.11// paramv ida bhti jagat sabhuvanatrayam / deaklakriydravyadinartrikramnvitam //MU_3,125.12// paramu prati tatas tasyntas tdg eva ca / bhti bhsvaritkra tdggirikulvtam //MU_3,125.13// tatrpi tdgkram eva praty aum tatam / dyam bhti bhrpam etad aga na vstavam //MU_3,125.14// ity asty anto na sadder asadde ca v kvacit / asys tv abhyudita buddham abuddha prati vnagha //MU_3,125.15// buddha pratda brahmaiva kevala ntam avyayam / abuddha prati tu dvaitabhsura bhuvannvitam //MU_3,125.16// yatheda bhsura bhti jagad aakajmbhitam / tath koisahasri bhnty anyny apy av aau //MU_3,125.17// yath stambhe putrikntas tasy cgeu putrik / tasy ca putriksty age tath trailokyaputrik //MU_3,125.18// na bhinn na ca sakhyey yathdrau paramava / tath brahmabhanmerau trailokyaparamava //MU_3,125.19// sryaughuu sakhytu akyante laghavo 'ava / nndyant cidditye trailokyaparamava //MU_3,125.20// yathavo vahanty arkadptiv apsu rajassu ca / tath vahante cidvyomni trailokyaparamava //MU_3,125.21// nynubhavamtrtma bhtkam ida yath / sargnubhavamtrtma cidkam ida tath //MU_3,125.22// sargas tu sargaabdrthatay buddho nayaty adha / sa brahmaabdrthatay buddha reyo bhavaty alam //MU_3,125.23// vijntm sit vivabja brahmaivdya sva cidkamtram / tasmj jta yat tad eveti vedya budhyasvntar bodhasambodhamtram //MU_3,125.24// jagadanantyavarana nma sarga aviatyuttaraatatamas sarga vasiha: indriyagrmasagrmasetun bhavasgara / tryate netareeha kenacin nma karma //MU_3,126.1 (= MT_4,4.1)// strasatsagambhysais saviveko jitendriya / atyantbhvam evsya dyaughasyvagacchati //MU_3,126.2// etat te kathita sarva svarpa rpi vara / sasrasgarareyo yathynti praynti ca //MU_3,126.3// bahuntra kim uktena mana karmadrumkura / tasmi chinne jagacchkha chinna karmatarur bhavet //MU_3,126.4// manas sarvam ida rma tasminn anta cikitsite / cikitsito 'ya sakalo janmajlamayo bhava //MU_3,126.5// tad etaj jyate loke mano malalavkulam / manaso vyatirekea deha kva kila dyate //MU_3,126.6// dytyantsambhavanam te nnyena hetun / manapica praama yti kalpaatair api //MU_3,126.7// etac ca sambhavaty eva manovydhicikitsane / dytyantsambhavtma paramauadham uttamam //MU_3,126.8// mano moham updatte mriyate jyate mana / kasyacit tu prasdena badhyate mucyate puna //MU_3,126.9// sphuratttha jagat sarva citte mananamanthare / nya evmbare sphre gandharv pura yath //MU_3,126.10// manasda jagat ktsna sphra sphurati csti ca / pupaguccha ivmodas tatsthas tasmd ivetara //MU_3,126.11// yath tilakae taila guo guini v yath / yath dharmii v dharmas tatheda manasi sthitam //MU_3,126.12// yathmbhasi taragaugha indau dvndubhramo yath / mgat yath tpe sasra cittake tath //MU_3,126.13// ramijla yath srye yathloka ca tejasi / yathauya citrabhnau v manasda tath jagat //MU_3,126.14// aitya yathaiva tuhine yath nabhasi nyat / yath cacalat vyau manasda tath jagat //MU_3,126.15// mano jagaj jagad akhila tath mana paraspara tv avirahita sadaiva hi / tayor dvayor manasi nirantara kate kata jagan na tu jagati kate mana //MU_3,126.16// sthityakurakathana nma sarga saptaviatyuttaraatatamas sarga rma: bhagavan sarvadharmaja prvparavid vara / aya manasi sasras sphra katham iva sthita //MU_3,127.1 (= MT_4,5.1)// yathya manasi sphra rambhas sphurati sphuam / dntady sphuay tath kathaya me 'nagha //MU_3,127.2// vasiha: yathaindavn vipr jaganty avapum api / sthitni jtadrhyni manasda tath sthitam //MU_3,127.3// lavaasya yath rja cendrajlkulkte / calatvam anuprpta tatheda manasi sthitam //MU_3,127.4// bhrgavasya cira kla svargabhogabubhukay / bhogevaratva ca yath tatheda manasi sthitam //MU_3,127.5// rma: bhagavan bhguputrasya svargabhogabubhukay / katha bhogdhinthatva sasritva babhva ca //MU_3,127.6// vasiha: ӭu rma pur vtta savda bhguklayo / snau mandaraailasya tamlaviapkule //MU_3,127.7// pur mandaraailasya snau kusumasakule / atapyata tapo ghora kasmicid bhagavn bhgu //MU_3,127.8// tam upste sma tejasv bla putro mahmati / ukras sakalacandrbha praka iva bhskaram //MU_3,127.9// bhgur varavane tasmin samdhv eva sasthita / sarvakla samutkro vanopalatald iva //MU_3,127.10// ukra kusumaayysu kaladhautbjinūu ca / mandratarudolsu blo 'ramata llay //MU_3,127.11// vidyvidydor madhye ukro 'prptamahpada / triakur iva rodo'ntar avartata tad kila //MU_3,127.12// nirvikalpasamdhisthe sa kadcit pitary atha / avyagro 'bhavad eknte jitrir iva bhmipa //MU_3,127.13// dadarpsarasa tatra gacchant nabhasa path / krodamadhyalulit lakmm iva janrdana //MU_3,127.14// mandramlyavalit mandnilacallakm / hrijhkrigaman sugandhitanabho'nilm //MU_3,127.15// lvayapdapalat madaghritalocanm / amtktatadde dehenddayakntibhi //MU_3,127.16// kntm lokya tasybhd ullsatarala mana / de nirmalaprendau vapur ambunidher iva //MU_3,127.17// manasijeuathatam aye sa parirudhya manas tadanan / vigalitetaravttitaytman suravadhmaya eva babhva sa //MU_3,127.18// bhrgavopkhyne bhrgavaskhalana nma sarga aviatyuttaraatatamas sarga vasiha: atha t manas dhyyas tatraivmlitekaa / rabdhavn manorjyam idam eka kiloan //MU_3,128.1 (= MT_4,6.1)// e hi lalan vyomni sahasranayanlaye / samprpto 'yam aha svargam lolasurasundaram //MU_3,128.2// ime te mdumandrakusumottasasundar / dravatkanakaniyandavilsivapuas sur //MU_3,128.3// ims t locanollsasanlbjavaya / mugdh hsavilsinya knt hariadaya //MU_3,128.4// ime te kaustubhoddyot anyo'nyapratibimbit / vivarpopamkr maruto mattakina //MU_3,128.5// airvaakamodaviraktamadhuparut / ims t kkalgt grvagaagtaya //MU_3,128.6// iya s kanakmbhojacaradvairicasras / mandkintaodynavirntasuranyik //MU_3,128.7// ete te yamacandrendrasrynilajalnal / lokapls tanddyotakradptojjvalrcia //MU_3,128.8// aya sa suravikrntahetikayitnana / airvao raaddantaprotadaityendramaala //MU_3,128.9// ime te bhtalasthn vyomatrakat gat / vaimnik calaccruhracmarakual //MU_3,128.10// ims t vividhodynamaimandiramait / vimnapaktaya crucmkaramaytap //MU_3,128.11// merpalatalsphlakarkradevat / ets t kramandr gagsalilavcaya //MU_3,128.12// et prastamandramajarpujapijar / dollolpsarareya akropavanavthaya //MU_3,128.13// ime te kundamandramakarandasugandhaya / candrunikarkr prijtasamra //MU_3,128.14// pupakesaranhrapaavseraotsukai / latgangaair vyptam ida tan nandana vanam //MU_3,128.15// kntagtaravnandapranartitasurganau / imau tau vallaksnigdhasvarau nradatumbur //MU_3,128.16// ime te puyakartro bhribhƫaabhƫit / vyomany uayamneu vimneu sukha sthit //MU_3,128.17// madamanmathamattgya ims ts surayoita / devevara nievante vana vanalat iva //MU_3,128.18// candrujlakusum cintmaigulucchak / kalpavka ime pakvaratnastabakadantur //MU_3,128.19// iha tvad ima akram aham sanasasthitam / dvityam iva devea pjayaivbhivdaye //MU_3,128.20// iti sacintya ukrea manasaiva acpati / tenbhivditas tatra dvitya iva vai bhgu //MU_3,128.21// atha sdaram utthya ukra akrea pjita / ghtahastam nya sampa upaveita //MU_3,128.22// dhanyas tvadgamendya svargo 'ya ukra obhate / uyat ciram eveha akra ittham uvca tam //MU_3,128.23// atha tatropaviysau bhrgava obhitnana / riya jahra ainas sakalasymalasya ca //MU_3,128.24// sakalasuragabhivandito 'sau bhgutanaya atamanyuprvasastha / cirataram atulm avpa tui naramatim ujjhitavn ala babhva //MU_3,128.25// bhrgavopkhyne bhrgavamanorjya nma sarga ekonatriaduttaraatatamas sarga vasiha: iti ukra pura prpya vaibudha svena cetas / visasmra nija bhva prktana vyasana vin //MU_3,129.1 (= MT_4,7.1)// muhrtam atha viramya tasya prve acpate / svarga vihartum uttasthau svarvsiparicodita //MU_3,129.2// svargariya samlokya lolalocanalächitam / straia drau jagmsau nalinm iva srasa //MU_3,129.3// tatra t mgavk kntm adhygatm asau / dadara vipinntassth bhga ctalatm iva //MU_3,129.4// tm lokya lasallolavilsavalitktim / sd vilyamngo jyotsnayendumair yath //MU_3,129.5// vilyamnasarvgas tm avaikata kminm / candraknta iva jyotsn tal khe vilsinm //MU_3,129.6// tenvalokit spi tatparyaat gat / ninte cakravkena knteva parikjit //MU_3,129.7// rasd vikasator nnam anyo'nyam anuraktayo / prtar arkanalinyor y obh saiva tayor abht //MU_3,129.8// sakalpitrthadyitvd deasya madanena s / sarvga vivaktya ukryaiva samarpit //MU_3,129.9// petus smaraars tasy mduv ageu bhria / palev iva padminy dhr navapayomuca //MU_3,129.10// s babhva smardht lollivalaylak / mandavtavinunny majarys sahadharmi //MU_3,129.11// nlanrajanetr t hasavraagminm / madana kobhaym sa pra kamalinm iva //MU_3,129.12// atha t td dv ukras sakalpitrthabhk / tamas sakalpaym sa sahram iva bhtakt //MU_3,129.13// triviapasya deo 'sau babhva timirkula / bhlokasyndhatamaso loklokatao yath //MU_3,129.14// lajjndhakratkau tasmis timiramaale / pratihm gate tasya mithunasyeva manmathe //MU_3,129.15// teu sarveu bhteu gatev abhimat diam / tasmt praded bhloka dinnte vihagev iva //MU_3,129.16// s drghadhavalpg pravddhamadan tath / jagma bhgo putra mayr vrida yath //MU_3,129.17// dhavalgramadhyasthe paryake parikalpite / vivea bhrgavas tatra kroda iva mdhava //MU_3,129.18// s pdv avalambysya vivaeva varnan / rarja ca surebhasya pdalagneva padmin //MU_3,129.19// uvca ceda lalita lasatsnehotkay gir / vaco madhuram nandi vilsavalitkaram //MU_3,129.20// paymalenduvadana maalktakrmuka / abalm anubadhnti mm ea kimanagaka //MU_3,129.21// phi mm abal ntha dn tvaccharam iha / kpavsana sdho viddhi saccaritavratam //MU_3,129.22// snehadim ajnadbhir mƬhair eva mahmate / praay avagayante na rasajai kadcana //MU_3,129.23// aakitopasampanna praayo 'nyo'nyaraktayo / adhakaroti niyanda cndram svdita priya //MU_3,129.24// na tath sukhayaty e cetas tribhuvaneat / yath parasparnand sneha prathamaraktayo //MU_3,129.25// tvatpdasparaneneya samvastsmi mnada / candrapdaparm yath nii kumudvat //MU_3,129.26// sasparmtapnena tava jvmi sundara / candrurasapnena cakor capal yath //MU_3,129.27// mm im caraln bhramar karapallavai / ligymtasampre satpadmahdaye kuru //MU_3,129.28// ity uktv pupamdvag s tasya patitorasi / vyghritlinayan sutarv iva majar //MU_3,129.29// tau dampat tatra vilsakntau vilesatus tsu vanasthalūu / kijalkagaurnilaghritsu mattau dvirephv iva padminūu //MU_3,129.30// bhrgavopkhyne navasagamo nma sarga triaduttaraatatamas sarga vasiha: iti cittavilsena ciram utprekitai priyai / praayair bhrgavasyst tuaye sasamgama //MU_3,130.1 (= MT_4,8.1)// mandradmkulay vaibudhsavamattay / tad tena tay srdha dvityenmalendun //MU_3,130.2// vihta mattahassu hemapakajinūu ca / taev amaravhinys saha kinnaracraai //MU_3,130.3// ptam indudalasyandi devais saha rasyanam / prijtalatjlanilayeu vilsin //MU_3,130.4// crucaitrarathodynalatdolsu llay / cira vilasita vyagrais saha vidydhargaai //MU_3,130.5// nandanopavanbhogo mandareeva vridhi / bham ullolat nta pramathais saha mbhavai //MU_3,130.6// blahemalatjlajailsu darūu ca / bhrntam unmattargea mairavūv abjinūv iva //MU_3,130.7// kailsavanakujeu tay saha vilsin / hrendudhaval rtri kapit gaagtibhi //MU_3,130.8// gandhamdanaailasya viramyopari snuu / s tena kanakmbhojair pdam abhimait //MU_3,130.9// loklokatanteu vicitrcaryahriu / krŬita ktahsena rma tena tay saha //MU_3,130.10// mandarntarakaccheu srdha hariavakai / avasat sa samë ai kalpitmaramandira //MU_3,130.11// krravataev asya vanitsahacria / ka ktayugd ardha vetadvpajanais saha //MU_3,130.12// gandharvanagarodynallviracanair asau / snantajagatse klasynukti gata //MU_3,130.13// athvasad asau ukra purandarapure puna / sukha caturyugny aau hariekaay saha //MU_3,130.14// puyakaynusandhnt tata cvanimaale / tayaiva saha mniny paptpahtkti //MU_3,130.15// parlnasamastgo htasyandananandana / cintparavao dhvastas samitvhato bhaa //MU_3,130.16// patitasyvanau tasya cintay saha drghay / arra atadh yta ilptva nirjhara //MU_3,130.17// sarayor dehakayo citte te vsanvte / viceratus tayor vyomni nirnŬau vihagau yath //MU_3,130.18// tatrviviatu cndra te citte ramijlakam / prleyatm upetyu litm atha jagmatu //MU_3,130.19// ls tn bhuktavn pakvn dareu dvijottama / aukrä ukrgangarbhn mlaveu ca bhpati //MU_3,130.20// ajyatoan prva dareu dvijottamt / npd uttamasaubhgyn mlaveu tadagan //MU_3,130.21// sa tatra vavdhe blas s tatra vavdhe 'gan / tau prvadampat jtau svarbhrav iva bhtale //MU_3,130.22// atha oaavaro 'bhc chukras sraganmabht / pitur ghe yauvanavä rmn viprakumraka //MU_3,130.23// mlnmasurastr s kumr rjasadmani / bhgeka gat vddhi lat varavane yath //MU_3,130.24// rjaputr tato ml pjaym sa akaram / labheya prktana siddha patim ity ania ubh //MU_3,130.25// atha mlavabhpasya yaje dvijasabhgatam / ml dadara sraga pitr saha samgatam //MU_3,130.26// ta dv snavadyg prktanasnehabhvit / dacandrendumaivat snehasvinngik babhau //MU_3,130.27// tato yajasabhmadhye dradvijadrakam / bharttve varaym sa s ml mlavtmaj //MU_3,130.28// kramt ktavivhya tasmai vrdhakajarjara / mlaveo 'khila rjya pratipdya vana yayau //MU_3,130.29// sa sragas tay srdha tasmin mlavamaale / cakrtisukh rjya akravac charad atam //MU_3,130.30// atha klena mahat cacalatvc ca cetasa / apriyatva mitho ytau dampat tau vidher vat //MU_3,130.31// sragas tu jarjra ptasajjakalevara / dadhre vasanaaithilyj jraparasavaratm //MU_3,130.32// jyjanavirgea vrdhaktiayena ca / maraa mandamandeho nirho 'bhinananda sa //MU_3,130.33// atha nrasarjyasya dukhtiayaasina / araya iva vetlo moho 'tighanat gata //MU_3,130.34// mohndhakpapatita bhogsagd anratam / avivekinam ajnam asajjanaparyaam //MU_3,130.35// jahraina tato mtyus tkavalitayam / patagam iva maka ktkrandam akicanam //MU_3,130.36// tata karmaphala bhuktv sva paratra ubhubham / ageu dhvaro jtas sa durbhvavat tad //MU_3,130.37// tatra dhvarakarmi kurvan sa arad atam / dukhajarjaracetastvd vairgya samupyayau //MU_3,130.38// dukha sasra ity eva cintayan bhskara tata / sampatas tena sajtas sryavae mahnpa //MU_3,130.39// ubhabhvavat so 'tha kicij jnam avptavn / jaje npatanu tyaktv gurus sarvopadeaka //MU_3,130.40// mantrasdhitasiddhir hi so 'tha vidydharo 'bhavat / kalpam eka tu bubhuje tato vaidydhar purm //MU_3,130.41// kalpvasnasamaya ntv pavanarpay / tanv sau pravtty bhyo jto munes suta //MU_3,130.42// tato munn samparkt tapasy ugre vyavasthita / avasan merugahane manvantaram anindita //MU_3,130.43// tatra tasya samutpanno mgy putro narkti / tatsnehena para moha punar abhyyayau kat //MU_3,130.44// putrasysya dhana me 'stu gu cyu ca vatam / ity anratacintbhir jahau satym avasthitim //MU_3,130.45// dharmacintparibhrat putrrtha bhogacintant / kyua tam aharan mtyus sarpa ivnilam //MU_3,130.46// bhogaikacintay srdha sa samutkrntacetana / prpya madreaputratvam sn madramahpati //MU_3,130.47// madradee cira ktv rjyam ucchinnatrava / jarm abhyjagmtra himanir ivmbujam //MU_3,130.48// madrarjatanu t tu tapovsanay saha / tatyja tena jto 'sau tapasv tpastmaja //MU_3,130.49// samagy mahnadys taam sdya tpasa / tapas tepe mahbuddhis sa rma vigatajvara //MU_3,130.50// vividhajanmadavivaayas samanustya arraparamparm / sukham atihad asau bhgunandano varanadsutae dhavkavat //MU_3,130.51// bhrgavopkhyne vividhajanmnubhavana nma sarga ekatriaduttaraatatamas sarga vasiha: iti cintayatas tasya ukrasya pitur agrata / jagmtitar klo bahusavatsartmaka //MU_3,131.1 (= MT_4,9.1)// atha klena mahat pavantapajarjara / kyas tasya paptorvy chinnamla iva druma //MU_3,131.2// manas tu cacalbhoga tsu tsu dasu ca / babhrmtivicitrsu vanarjiv ivaiaka //MU_3,131.3// bhrntam udbhrntam abhita cakrrpitam ivkulam / manas tasya viarma samagsaritas tae //MU_3,131.4// anantavttntaghan pelav sudhm api / t sastida ukro videho 'nubhavan sthita //MU_3,131.5// mandarcalasnusth s tanus tasya dhmata / tpaprasarasauk carmae babhva ha //MU_3,131.6// rrarandhrapravahadvtatkrarpay / cedukhakaynandt kkalyeva sma gyati //MU_3,131.7// prnusmaraocchvsam iva bëpa sma mucati / canilavilsena lulitv vanabhmiu //MU_3,131.8// manovarkam avae luhita bhavabhmiu / hasantvtiubhrbhrasitay dantamlay //MU_3,131.9// darayant svaka nya vapur akor aktrimam / mukhrayajaratkparpay gartaobhay //MU_3,131.10// tpopatapt sasikt varjalabharea s / psun pavanotthena dukteneva rƫit //MU_3,131.11// ukakëhavad lol pteu ktajhkt / dhrnikaraptena vinunn jaladgame //MU_3,131.12// prvnirjharaprea plut girinadtae / tramrutatkr vanopala iva sthit //MU_3,131.13// vakr ukntratantr ca pt jhkrakri / arayalakmveva nyacarmamayodar //MU_3,131.14// rgadveavihnatvt tasya puyramasya tu / mahtapastvc ca bhgor na bhukt mgapakibhi //MU_3,131.15// yamaniyamakktgayae carati tapas sma bhgdvahasya ceta / tanur atha pavanpantarakt ciram aluhan mahatūu s ilsu //MU_3,131.16// bhrgavopkhyne bhrgavakalevaravarana nma sarga dvtriaduttaraatatamas sarga vasiha: atha varasahasrea divyena paramevara / bhgu paramasambodhd virarma samdhita //MU_3,132.1 (= MT_4,10.1)// npayad agre tanaya ta nayvanatnanam / smnta guasmy puya mrtam iva sthitam //MU_3,132.2// apayat kevala kla kakla purato mahat / dehayuktam ivbhgya dridryam iva mrtimat //MU_3,132.3// tpaukavapu kttirandhrasphuritatittiri / saukntrodaraguhchyvirntadarduram //MU_3,132.4// netragartakasasuptaprasnavanakakam / makikpajaraprotakoakrakrimivrajam //MU_3,132.5// prktanm upabhogehm iniaphalapradm / dhrdhautntay tanv hasac chuksthimlay //MU_3,132.6// iroghaena ubhrea sampannenenduvarcas / viambayac ca karpraplutaligairariyam //MU_3,132.7// jv saukasitay svsthimtrvaeay / grvaytmnustay drghkurvad ivktim //MU_3,132.8// mlikpuray dhrvadhutamsay / nssthilatay vaktra ktasmkrama dadhat //MU_3,132.9// drghakandharay nnam uttnktavaktray / prekamam iva prn utkrntn ambarodare //MU_3,132.10// jaghorujnudordaair dvigua drghat gatai / pramimam ivnta drghdhvaramabhtita //MU_3,132.11// udaretinimnena carmaeea oi / pradarayad ivjasya hdayasytinyatm //MU_3,132.12// prekya tac chukakaklam lnam iva dantina / prvparaparmaram akurvan bhgur utthita //MU_3,132.13// lokasamakla hi pratibhta tato bhgo / ciram utkrntajva ki matputro 'yam iti kat //MU_3,132.14// acintayata evsya bhaviyattbala tata / kla prati babhvu kopa paramadrua //MU_3,132.15// akla eva matputro nta kim iti kopita / klya pam utsrau bhagavn upacakrame //MU_3,132.16// athkalitarpo 'sau kla kavalitapraja / dhibhautikam sthya vapur munim upyayau //MU_3,132.17// khagapadhara rmn kual kavacnvita / abhuja amukho bahvy vta kikarasenay //MU_3,132.18// yaccharrasamutthena jvljlena valgat / phullakiukavkasya babhrdre riya nabha //MU_3,132.19// yatkarasthatrilgranihytair agnimaalai / virejur uditair knakair iva kualai //MU_3,132.20// yatpavasanyastaikhar medinbhta / dolm iva samrƬh celu petu ca ghrit //MU_3,132.21// yatkhagamaaloddyotayma bimba vivasvata / kalpadagdhajagaddhmaparykulam ivbabhau //MU_3,132.22// sa upetya mahbhu kupita ta mahmunim / kalpakubdhbdhigambhra sntvaprvam uvca ha //MU_3,132.23// vijtalokasthitayo mune daparvar / hetunpi na muhyanti kim u hetum vinottam //MU_3,132.24// tvam anantatap vipro vaya niyatiplak / tena sampjyase pjya sdho netarayecchay //MU_3,132.25// m tapa kapaya kubdhai kalpaklamahnalai / yo na dagdho 'smi me tasya ki tva pena dhakyasi //MU_3,132.26// sasrvalayo grast nigr rudrakoaya / bhuktni viuvndni kena apt vaya mune //MU_3,132.27// bhoktro hi vaya brahman bhojana yumaddaya / svaya niyatir e hi nvayor etad hitam //MU_3,132.28// svayam rdhva prayty agnis svaya ynti paysy adha / bhoktra bhojana yti si cpy antaka svayam //MU_3,132.29// idam ittha mune rpam asyeha paramtmana / svtmani svayam evtm svata eva vijmbhate //MU_3,132.30// neha kart na bhoktsti dy naakalakay / bahava ceha kartro dynaakalakay //MU_3,132.31// karttkartte brahman kevala parikalpite / asamyagdaranenaiva na samyagdaranena va //MU_3,132.32// pupi taruaeu bhtni bhuvaneu ca / svayam ynti yntha kalpyate hetut vidhe //MU_3,132.33// abbimbitasya candrasya calane kartrakartte / na satye nnte yadvat tadvat klasya siu //MU_3,132.34// mano mithybhraml loke karttkarttmaym / karoti kalan rajjv bhrntekaa ivhitm //MU_3,132.35// tena m g mune kopam padm da krama / yad yath tat tathaivstu satyam lokaykula //MU_3,132.36// na vaya prabhutrthena nbhimnavakt / svato hevkavaata kevala niyatau sthit //MU_3,132.37// praktavyavahreh niyat niyater vat / prjas samanuvarteta nbhimnamahtam //MU_3,132.38// kartavyam eva kriyate kevala kryakovidai / sauupt vttim ritya kaycid api nay //MU_3,132.39// kva s jnamay di kva mahattva kva dhrat / mrge sarvaprasiddhe hi kim andha iva muhyasi //MU_3,132.40// triklmaladaritva dhrayann api cetasi / avicrya jagadytr ki mrkha iva muhyasi //MU_3,132.41// svakarmaphalapkotthm avicrya da sute / ki mrkha iva sarvaja mudh m aptum arhasi //MU_3,132.42// dehinm iha sarve arra dvividha mune / ki na jnsi v deham ekam anyan mano'bhidham //MU_3,132.43// tatra deho jao 'tyartha vinaikaparyaa / manas ttthnaniyata kadartht kyate na v //MU_3,132.44// caturea yath sdho rathas srathinohyate / kurvat kicana sveh deho 'ya manas tath //MU_3,132.45// asat sakalpya kriyate sac charra vinyate / kaena manas pakapurua iun yath //MU_3,132.46// cittam eveha puruas tatkta ktam ucyate / tad baddha kalanheto kalansta vimucyate //MU_3,132.47// aya deha ida netram idam agam ida ira / ida sphravikra tan mana evbhidhyate //MU_3,132.48// mano hi jvaj jvkhya nicyakatay tu dh / ahakro 'bhimnitvn nntva tv idam eti hi //MU_3,132.49// dehavsanay cetas tv anyni svni ceddhay / prthivni arri santva paripayati //MU_3,132.50// lokayati cet satya tad asatyamay mana / arrabhvan tyaktv param yti nirvtim //MU_3,132.51// tan manas tava putrasya samdhau tvayi sasthite / svamanorathamrgea drd dratara gatam //MU_3,132.52// idam auanasa tyaktv deha mandarakandare / prayta vaibudha sadma nŬona khago yath //MU_3,132.53// tatra mandrakujeu prijtagheu ca / nandanodynaaeu lokaplapureu ca //MU_3,132.54// mune caturyugny aau vivc devasundarm / asevata mahtejë apada padminm iva //MU_3,132.55// tvrasavegasampannas svasakalpopakalpite / atha puyakaye jte nhra iva rvare //MU_3,132.56// pramlnakusumottasas svinngvalaylasa / sa papta tay ska klapakva phala yath //MU_3,132.57// vaibudha tat parityajya nabhasy eva arrakam / bhtkam athsdya vasudhym ajyata //MU_3,132.58// sd dvijo dareu kosaleu mahpati / dhvaro 'gamahavy hasas tripathagtae //MU_3,132.59// sryava npa paure sauras slveu daiika / kalpa vidydhara rmn dhmn atha munes suta //MU_3,132.60// madrev atha mahplas tatas tpasablaka / vsudeva iti khytas samagys tae sthita //MU_3,132.61// anysv api vicitrsu vsanvaatas svayam / viamsv ea putras te cacrnantayoniu //MU_3,132.62// abhd vindhyavane gopa kirata kekayeu ca / sauvreu ca smantas traigarta caiva daiika //MU_3,132.63// vaagulma kirteu haria crajagale / sarspas tlatale tamle vanakukkua //MU_3,132.64// aya sa putro bhavato bhtv mantravid vara / prajajpa pur vidy vidydharapadapradm //MU_3,132.65// tensau bhagavan brahman vyomni vidydharo mahn / hrakualakeyr llnicayalsaka //MU_3,132.66// nyiknalinbhnu pupacpa ivpara / vidydhar dayito gandharvapurabhƫaam //MU_3,132.67// sa kalpvadhim sdya dvdadityadhmani / jagma bhasmaeatva alabha pvake yath //MU_3,132.68// jagannirmarahite sphre nabhasi s tata / vsan tasya babhrma nirnŬ vihag yath //MU_3,132.69// atha klena sajte vicitrrambhakrii / sasrìambarrambhe brhm rtriviparyaye //MU_3,132.70// s manovsan tasya vtavyvalit sat / kte brhmaatm etya jtdya vasudhtale //MU_3,132.71// vsudevbhidhno 'sau mune viprakumraka / jto matimat madhye samadhtkhilaruti //MU_3,132.72// kalpa vidydharo bhtv nady adya mahmune / tapa carati te putras samagys tae sthita //MU_3,132.73// vividhaviamavsannuvtty khadirakarajakarlakoarsu / jagati jarahayoniu prayto gahanatarsu ca knanasthalūu //MU_3,132.74// bhrgavopkhyne klavkya nma sarga trayastriaduttaraatatamas sarga kla: adyoddmataragaughajhkraraitnile / tre varataragiys tapas tapati te suta //MU_3,133.1 (= MT_4,11.1)// javn akavalay jitasarvendriyabhrama / tatra varaatny aau sasthitas tapasi sthire //MU_3,133.2// yadcchasi mune drau ta svaputramanobhramam / tat samunmlya vijnanetram u vilokaya //MU_3,133.3// ity ukte jagadena klena samadin / munis sacintaym sa jnk tanayehitam //MU_3,133.4// dadara ca muhrtena pratibhsavad asau / putrodantam aeea buddhidarpaabimbitam //MU_3,133.5// punar mandarasnusth kle klgrasasthitm / samagys tad etya vivea svatanu bhgu //MU_3,133.6// vismayasmeray dy klam lokya kntay / vtargam uvceda vtargo munir vaca //MU_3,133.7// bhgu: bhagavan bhtabhavyea bl vayam anbil / tvdm eva dhr deva triklmaladarin //MU_3,133.8// nnkra vikrìhy satyevsatyarpi / vibhrama janayaty e dhrasypi jagadgati //MU_3,133.9// tvam eva deva jnsi tvadabhyantaravarti yat / rpam asy manovtter indrajlavidhyakam //MU_3,133.10// matputrasysya bhagavan mtyu kila na vidyate / tenema mtam lokya jtas sambhramavn aham //MU_3,133.11// akajvita putra klo me ntavn iti / niyater vaato deva tvacchpecch mamodit //MU_3,133.12// na tu vijtasasragatayo vayam padam / sampada vpi gacchmo harmaravaa kila //MU_3,133.13// ayuktakrii krodha prasdo yuktakrii / kartavya iti rƬheya ssr bhagavan sthiti //MU_3,133.14// ida kryam ida neti yvajjva jagatkrama / yvad agnis sthit tvad auyadhdidaya //MU_3,133.15// ida kryam ida neti hey yasya jagatsthiti / tasyaitatsamparitygo heya eva jagadguro //MU_3,133.16// kevala tnay cintm anlokya yad vayam / bhagavan bhavate kubdh yts smas tena vcyatm //MU_3,133.17// tvayednm aha deva smritas tanayehitam / samagys tae tena do 'ya tanayo may //MU_3,133.18// manye jagati bhtn dve arre na sarvaga / mana eva arra hi yeneda bhvyate jagat //MU_3,133.19// kla: samyag ukta tvay brahma arra mana eva na / karoti deha sakalpya kumbhakro ghaa yath //MU_3,133.20// karoty aktam kra kta nayati kat / sakalpena mano mohd blo vetlaka yath //MU_3,133.21// tath ca sambhrame svapnamithyjndibhsvar / gandharvanagarkr d manasi aktaya //MU_3,133.22// sthladida tv etm avalambya mahmune / puso mana arra ca kyau dvv iti kathyate //MU_3,133.23// manomanananirmamtram etaj jagattrayam / na san nsad iva sphram udita netaran mune //MU_3,133.24// cittadehgalatay bhedavsanayeddhay / dvicandratvam ivjnn nnteya samutthit //MU_3,133.25// bhedavsanay bahvy padrthanicaya mana / bhinna payati sarvatra ghavaapadikam //MU_3,133.26// ko 'tidukh mƬho 'ham et cny ca bhvan / bhvayat svavikalpotth yti sasrat mana //MU_3,133.27// manana ktrima rpa mamaitan na patmy aham / iti tattygata nta ceto brahma santanam //MU_3,133.28// yath pravitate 'mbodhau tate 'nekataragii / somyaspandamaynekakallolvalilini //MU_3,133.29// vrytmani same svacche uddhe svduni tale / avinini vistre mahmahimani sphue //MU_3,133.30// tryaras taragas sva rpa bhvayan sa svabhvata / tryaro 'smti vikalpena karoti svena kalpanm //MU_3,133.31// bhraya caiva paribhraarpo 'smti taltalam / bhvayan bhtala yti tdgbhvanay tay //MU_3,133.32// utthita ca bald rdhvam utthito 'smti bhvita / tais tair vikalpais tadbhva vikalpayati sbhidham //MU_3,133.33// sasryapratibimbas tu prako 'smti bhvita / sarajapujaptas tu malino 'smti bhvita //MU_3,133.34// saratnaramijlas tu obhate dptay riy / turabharaviddhas tu talo 'smti vindati //MU_3,133.35// satacaladvgnipratibimbojjvaladvapu / bibheti vata dagdho 'smty ttamna ca kampate //MU_3,133.36// pratibimbitaveldritaapakivanadruma / mahn rambhasarambhasayuto 'smti rjate //MU_3,133.37// vimalollasanotpannadhvastalolaarraka / khaaa pariyto 'smty ttkranda ivrav //MU_3,133.38// na cormayas te jaladher vyatirikt payorast / na caika rpam ete kicit sann apy asanmayam //MU_3,133.39// na ca te nynadairghydy gus teu ca teu te / normayas sasthit abdhau na ca tatra na sasthit //MU_3,133.40// kevala svasvabhvasthasakalpavikalkt / nana punar jt jtjt puna kat //MU_3,133.41// parasparaparmarn nntm upaynty alam / ekarpmbusmnyamay eva nirmay //MU_3,133.42// tathaivsmin pravitate site uddhe nirmaye / brahmamtraikavapui brahmai sphrarpii //MU_3,133.43// sarvaaktv andyante pthagvad apthakkt / sasthit aktaya citr vicitrcracacal //MU_3,133.44// nnakti hi nntvam eti svavapui sthitam / bhita brahmai brahma payasvormimaalam //MU_3,133.45// nnrpakarpatvd vairpyaatakri / niyatir niyatkr padrtham adhitihati //MU_3,133.46// ja jìyam updatte cittvam yti cinmay / vsanrpi aktis svasvarpasthittmana //MU_3,133.47// brahmaivnagha teneda sphrkra vijmbhate / nnrpai parispandai paripra ivrava //MU_3,133.48// nnt svayam datte nnkravihrata / tmaivtmany tmanaiva samudrmbha ivmbhasi //MU_3,133.49// vyatirikt na payaso vicitr vcayo yath / vyatirikt na sarvet samagr kalans tath //MU_3,133.50// stambhapupalatpattraphalakorakayuktaya / yathaikasmi sthit bje tath brahmai aktaya //MU_3,133.51// nnkarttay nnaktit purue yath / tathaivtmani sarvaje sarvad sarvaaktit //MU_3,133.52// vicitravarat yadvad dyate kahintape / vicitraaktit tadvad devee sadasanmay //MU_3,133.53// vicitrarpodetyam avicitrt sthiti ivt / ekavart payovhc chakracpalat yath //MU_3,133.54// ajaj jaatodeti jìyabhvanahetuk / ranbhd yath tantur yath pusas suuptat //MU_3,133.55// acitta caitas akti svabandhyecchay iva / tanoti tntava koa koakrakrimir yath //MU_3,133.56// svecchaytmtmano brahman bhvayitv svaka vapu / sasrn mokam yti svlnd iva vraa //MU_3,133.57// yad eva bhvayaty tm satata bhvitas svayam / tayaivpryate akty ghram eva mahn api //MU_3,133.58// bhvit aktir tmnam tmat nayati kat / anantam api kha prvmihik mahat yath //MU_3,133.59// y aktir udit ghra yti tanmayatm aja / ym eva tu sthiti ytas tanmayo bhavati druma //MU_3,133.60// na moko moka asya na bandho bandha tmana / bandhamokadau loke na jne protthite kuta //MU_3,133.61// nsya bandho na mokso 'sti tanmaya caiva lakyate / grasta nityam asatyena mymayam aho jagat //MU_3,133.62// yadaiva citta kalitam akalena kiltman / koakavad tmyam anenvalitas tad //MU_3,133.63// ananyarps tv anyatvavikalpitaarrak / manaaktaya etasmd im nirynti koia //MU_3,133.64// tatsths tajj pthagrps samudrd iva vcaya / tatsths tajj pthaksth ca candrd iva marcaya //MU_3,133.65// asmin spandamaye sphre paramtmamahmbudhau / cijjale vitatbhoge cinmtrarasalini //MU_3,133.66// kcit sthit haribrahmarudracidvalandhik / laharya prasphuranty ets svabhvodbhvittmik //MU_3,133.67// kcid yamamahendrrkavahnivairavadik / ghnanti kurvanti tihanti laharya capalaia //MU_3,133.68// kcit kinnaragandharvavidydharasurdik / utpatanti patanty ugr laharya parivalgit //MU_3,133.69// kcit kicitsthitkr yath kamalajdik / kcid utpannavidhvast yath suranardik //MU_3,133.70// krimikapatagdigonsjagardik / kcit tasmin mahmbhodhau sphuranty eteu binduvat //MU_3,133.71// kcic calnanamgagdhravajulakdaya / sphuranti girikujeu velvanataev iva //MU_3,133.72// sudrghajvit kcit kcid atyalpajvit / svatucchabhvant tuccht kcit tucchaarrik //MU_3,133.73// sasrasvapnasarambhe kcit sthairyea bhvit / svavikalpahat kcic chakante susthira jagat //MU_3,133.74// alplpabhvan kcid dainyadoavakt / ko 'tidukh mƬho 'ham iti dukhair dhkt //MU_3,133.75// kcit sthvarat yt kcid devatvam gat / kcit puruat prpt kcid dnavat gat //MU_3,133.76// kcit sthit jagati kalpaatny analp kcid vrajanti parama purua suuddh / brahmravt samudit laharvilol citsavido hi mananparanmavatya //MU_3,133.77// bhrgavopkhyne sasrapravttipradaranayogopadeo nma sarga catustriaduttaraatatamas sarga kla: sursuranarkr im ys savido mune / brahmravd abhinns te satyam etan metarat //MU_3,134.1 (= MT_4,12.1)// mithybhvanay brahman svavikalpakalakit / na brahma vayam ity antarnicayena hy adhogat //MU_3,134.2// brahmao vyatiriktatva brahmravagat api / bhvayantyo vimuhyanti bhmsu bhavabhmiu //MU_3,134.3// y ets savido brhmyo mune naikakalakit / etat tat karma bjam atha karmaiva viddhi v //MU_3,134.4// sakalparpayaivntar mune kalanayaitay / karmajlakarajn bjamuy karlay //MU_3,134.5// im jagati vistre arropalapaktaya / tihanti parivalganti rudanti ca hasanti ca //MU_3,134.6// brahmastambaparyanta spandanai pavano yath / ullasanti niyacchanti mlyanti vihasanti ca //MU_3,134.7// t et kcid atyacch yath harihardaya / kcid alpavimohasth yathoraganarmar //MU_3,134.8// kcid atyantamohasth yath tarutdaya / kcid ajnasammƬh krimikatvam gat //MU_3,134.9// kcit tavad uhyante dre brahmamahodadhe / aprptabhmik et yathoraganardaya //MU_3,134.10// taamtra samlokya kcit khedam upgat / jtjt nikhanyante ktntajaradkhun //MU_3,134.11// kcid antaram sdya brahmatattvamahmbudhe / gats tattm aokya haribrahmahardik //MU_3,134.12// alpamohnvit kcit tam eva brahmavridhim / adargarogaugham avalambya vyavasthit //MU_3,134.13// kcid bhoktavyajanmaugh bhuktajanmaughakoaya / vandhy prakatmasyas sasthit bhtajtaya //MU_3,134.14// kcid rdhvd adho ynti tathdhastn mahat padam / rdhvd rdhvatara kcid adhastt kcid apy adha //MU_3,134.15// bahusukhadukhakaaka kriyeya paramapadsmarat samgateha / paramapadvagamt prayti na vihagapatismarad viavyatheva //MU_3,134.16// bhrgavopkhyne vistrotpattivarana nma sarga pacatriaduttaraatatamas sarga kla: ets bhtajtnm rmm iva sgare / vividhn vicitr latnm iva mdhave //MU_3,135.1 (= MT_4,13.1)// madhyj jitamanomoh dalokaparvar / jvanmukt bhramantha yakagandharvakinnar //MU_3,135.2// anye tu këhakuybh mƬhs sthvarat gat / aparikamohs te ki te pravicryate //MU_3,135.3// loke prabudhyamnn bhtnm tmasiddhaye / viharantha stri kalpitny ucittmabhi //MU_3,135.4// samprabuddhay ye tu duktn parikaye / te stravicreu nirmal dh pravartate //MU_3,135.5// vilyate manomohas sacchstrapravicrat / nabhoviharad bhno rvara timira yath //MU_3,135.6// akyama hi mano mohyaiva na siddhaye / nhra iva sachdya vetla iva valgati //MU_3,135.7// sarvem eva bhtn sukhadukhrthabhjanam / arra mana eveha na tu msamaya mune //MU_3,135.8// yo 'ya mssthisaghto dyate cdhibhautika / manovikalpita viddhi na deha pramrthika //MU_3,135.9// manaarrea tava putro yat ktavn mune / tad eva prptavn u vaya ntrpardhina //MU_3,135.10// svay vsanay loko yad yat karma karoti ya / sa tathaiva tad pnoti netarasytra kartt //MU_3,135.11// nnusahitam antar yan manovsanay svay / ko nma bhuvane so 'sti tat kartu yasya aktat //MU_3,135.12// ye svarganarakbhog ys svarganarakaia / svamanomananendos sa niyando mndyadukhada //MU_3,135.13// bahuntra kim uktena abdasandarbhakri / uttiha bhagavan ymo yatra te tanayas sthita //MU_3,135.14// sarva cittaarrea bhuktv ukra kad iha / adyenduramisaghat samagtpasas sthita //MU_3,135.15// tatprapavana cittvayukta indvauga phalam / avayyatay bhtv vryatvena naras sthita //MU_3,135.16// vlmki: ity uktv bhagavn klo hasann iva jagadgat / hastd dhastena jagrha bhgum indum ivumn //MU_3,135.17// aho nu citr niyater vyavastheti vada anai / bhagavn bhgur uttasthv udaydrer yath ravi //MU_3,135.18// tejonidh susamasagasamutthitau tau bhtas tad varavane satamlajle / tulyodayv iva nabhasy amale vihartum abhyudyatv ajaladau sakalendusryau //MU_3,135.19// ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_3,135.20// bhrgavopkhyne samvsana nma sarga atriaduttaraatatamas sarga vasiha: atha klabhg devau mandarcalakandart / gantu pravttv avanau samagsaritas taam //MU_3,136.1 (= MT_4,14.1)// tau aild avarohantau davantau mahdyut / navahemalatjlakujasuptn nabhacarn //MU_3,136.2// vallvalayadolbhi krŬantr gagangan / harimugdhamugdhkiprekitasmritotpal //MU_3,136.3// sihn adhysitottugailakalaviarn / dhtkrn ivotshn heldajagattrayn //MU_3,136.4// tlottlalatnyastahastn hastighapatn / madvalepanidrln madn mrtim ivsthitn //MU_3,136.5// pupakesararaktgapavanruavladhn / cacal camar cru bhbhnmagalaclitn //MU_3,136.6// ktjasrapatatpupadhrsranimajjann / bhramarn sarjakharjrakharaat gatn //MU_3,136.7// parasparaphalghtakvevijitakcakn / dhtupalasadvaktrn markan aanotkan //MU_3,136.8// latvitnasachannasnpavanamandirn / siddhn amaranrbhir mandrakusumhatn //MU_3,136.9// dhtupalanirvripayodapaasavtn / tan ajanasasargn bauddhn pravrjitn iva //MU_3,136.10// sarita kundamandrapinaddhalahargha / sgarotkatayevttamadhumsaprasdhan //MU_3,136.11// pupabhrapinaddhgn vkn pavanakampitn / kvn iva madhuprptau ghranmadhukarekan //MU_3,136.12// ailarjariya spht payantau tv itas tata / prptavantau vasumat purapattanamaitm //MU_3,136.13// kad avpatus tatra pupalolataragim / samag sarita sdh sarvapupamaym iva //MU_3,136.14// dadartha tae tasy kasmicit tanaya bhgu / dehntaraparvtta bhvam anyam upgatam //MU_3,136.15// ntendriya samdhistham acacalamanomgam / sucird iva virnta sucira ramantaye //MU_3,136.16// cintayantam ivnant cirabhukt cirojjhit / sasrasgaragatr haraokanirantar //MU_3,136.17// nna nicalat ytam atibhramitacakravat / anantajagadvartavivarttiayd iva //MU_3,136.18// ekntasasthita knta kntyaikkinam ritam / upantehita tyaktacittasambhramasagamam //MU_3,136.19// nirvikalpasamdhistha virata dvandvavttita / hasantam akhil lokagat talay dhiy //MU_3,136.20// viditkhilavttnta vigateakautukam / nirastakalpanjlam lambitamahpadam //MU_3,136.21// anantavirntitate pade virntam tmani / pratibimbam aghanta sita maim iva sthitam //MU_3,136.22// heyopdeyasakalpavikalpbhy samujjhitam / suprabuddhamati dhra dadara tanaya bhgu //MU_3,136.23// tam lokya bhgo putra klo bhgum uvca ha / vkyam abdhidhvaninibha tava putras tv asv iti //MU_3,136.24// vibudhyatm iti gir samdher virarma sa / bhrgavo 'mbhodaghoea anair iva ikhaabht //MU_3,136.25// unmlya netre so 'payad agre klabhg prabh / samodayv ivytau devau aidivkarau //MU_3,136.26// kadambalatikphd athotthya nanma tau / sama samgatau kntau viprau hariharv iva //MU_3,136.27// mitha ktasamcr ily samupvian / meruphe jagatpjy brahmaviuhar iva //MU_3,136.28// atha ntatap nma sa samagtae dvija / tv uvca vaca ntam amtasyandasundaram //MU_3,136.29// bhavator daranenham adya nirvtim gata / samam gatayor loka taloarucor iva //MU_3,136.30// yo na strair na tapas na jnena na vidyay / vinao me manomoha ko 'sau daranena vm //MU_3,136.31// na tath sukhayanty antar nirmalmtavaya / yath praharayanty et mahatm eva daya //MU_3,136.32// carabhym ima dea bhavantau bhritejasau / kau pavitritavantau na akrkv ivmbaram //MU_3,136.33// ity uktavanta provca bhgur janmntartmajam / smartmna prabuddho 'si njo 'sti raghdvaha //MU_3,136.34// prabodhito 'sau bhgu janmntarada nij / muhrtamtra sasmra dhynonmlitalocana //MU_3,136.35// athsau vismayasmeramukho muditamnasa / vitarkamanthar vcam uvca vadat vara //MU_3,136.36// jayaty aviratrambh niyati paramtmana / yadvad idam bhogi jagaccakra vivartate //MU_3,136.37// mamnantny attni janmny aviditni ha / tni tntadaìhyni sasmtny ucitni ca //MU_3,136.38// bhuktni bahukryi vicitravibhavny ati / daphalny anantni kalpntakalitni ca //MU_3,136.39// d kahinasarambh vibhavoprjanabhram / vihta vtaoksu cira merusthalūu ca //MU_3,136.40// ptam modi mandrakusumruita paya / mandkinys sakalhra taev amarabhbhta //MU_3,136.41// bhrnta santnakujeu phullahemalatliu / merau kalpatarucchypupasundarasnuu //MU_3,136.42// na tad asti na yad bhukta na tad asti na yat ktam / na tad asti na yad dam inisu diu //MU_3,136.43// jta jtavyam adhun da draavyam akatam / virnto 'smi cirarnto gato me sakalo bhrama //MU_3,136.44// uttiha tta gacchma paymo mandarasthitm / t tanu tvad uk uk vanalatm iva //MU_3,136.45// nsamhitam astha na samhitam asti me / niyate racan drau kevala viharmy aham //MU_3,136.46// kim iti subhagam ryasevita tat sthiram anuymi madekabhvabuddhy / tad alam abhimatmatair mamstu praktam ima vyavahram carmi //MU_3,136.47// bhrgavopkhyne bhrgavajanmntaravarana nma sarga saptatriaduttaraatatamas sarga vasiha: vicrayantas tattvaj iti te jgatr gat / samagys tat tasmt pracelu cacalava //MU_3,137.1 (= MT_4,15.1)// kramd kam kramya nirgatymbudakoarai / samprpus siddhamrgea mandara hemakandaram //MU_3,137.2// adhityaky tasydrer rdraparvaguhitm / dadara bhrgava uk prvajanmodbhav tanum //MU_3,137.3// uvca ceda he tta tanv tanur iya hi s / y tvay sukhasambhogai pur samabhillit //MU_3,137.4// iya s mattanur yasy mandrakusumotkarai / racit tal ayy merpavanabhmiu //MU_3,137.5// iya s mattanur mattadevastrgaallit / sarspamukhaku paya ete dhartale //MU_3,137.6// nandanodynaaeu mama tanv yaynay / cira vilasita seya ukakaklat gat //MU_3,137.7// surgangasasagd uttugnagaragay / cetovtty rahitay tanveha mama uyate //MU_3,137.8// teu teu vilseu tsu tsu dasu ca / tath t bhvan baddhv katha svastho 'si dehaka //MU_3,137.9// h tano kvvabhagnsi tpasaoam gat / karakat praytsi m bhvayasi durbhage //MU_3,137.10// dehenha vilseu yenaiva mudito 'bhavam / kakalatm upagatt tasmd eva bibhemy aham //MU_3,137.11// trjlasamkro yatra hro 'bhavat pur / mamorasi nilyante paya tatra piplak //MU_3,137.12// dravatkäcanakntena lobha nt vargan / yena madvapu tena paya kakalatohyate //MU_3,137.13// payeme vitatsyena tpasaukakttin / matkaklakuvaktrea vitrsyante vane mg //MU_3,137.14// paytisaukatay avodaradar mama / prakrkujlena vivekeneva obhate //MU_3,137.15// mattanu pariukeya sthitottn vanvanau / vairgya nayatvtmatucchatvenmbarasthitn //MU_3,137.16// abdarparasasparagandhalobhavimuktay / nirvikalpasamdhyeva mama tanvoyate girau //MU_3,137.17// sante cittavetle ym nandakal tanu / yti tm api rjyena jgatena na gacchati //MU_3,137.18// paya virntasarveha vigateakautukam / nirastakalpanjla sukha ete kalevaram //MU_3,137.19// cittamarkaasarambhasakubdha kyapdapa / tath vegena calati yath mlni kntati //MU_3,137.20// cittnarthavimukto 'drau gajbhraharivibhramam / nya payati me deha parnanda iva sthita //MU_3,137.21// sarvjvarasammohamihikaradgamam / acittatva vin nnyac chreya paymi jantuu //MU_3,137.22// ta eva sukhasambhogasmnta samupgat / mahdhiya ntadhiyo ye yt vimanaskatm //MU_3,137.23// sarvadukhadamukt sant vigatajvarm / diy paymy amanan vane tanum imm aham //MU_3,137.24// rma: bhagavan sarvadharmaja bhrgavea tad kila / subahny upabhuktni arri puna puna //MU_3,137.25// bhguotpdite kye tat tasmis tasya ki mune / mahn atiayo jta paridevanam eva v //MU_3,137.26// vasiha: ukrasya kalan rma ysau jvada gat / karmtmik samutpann bhgor bhrgavarpi //MU_3,137.27// s hdamprathamatvena sametya paramt padt / bhtkapada prpya vtavyvalit sat //MU_3,137.28// prpnapravhea praviya hdaya bhgo / kramea vryatm etya sampannauanas tanu //MU_3,137.29// vihitabrhmasaskr tatas s pitur agrag / klena mahat prpt ukakaklarpatm //MU_3,137.30// idamprathamam yt yad s brahmaas tanu / tatas t prati ukrea tad tat paridevitam //MU_3,137.31// vtargo 'py aniccho 'pi samagviprarpavn / sv uoca tanu ukras svabhvo hy ea dehaja //MU_3,137.32// ki tu pradarita tena okavyjena dhmatm / vairgyapratipattyai tat pthaktva dehadehino //MU_3,137.33// jasyjasya ca dehasya yvajjvam aya krama / lokavad vyavahro yat saktysaktytha v sad //MU_3,137.34// ye parijtagatayo ye cj paudharmia / lokasavyavahreu te sthit vanajlavat //MU_3,137.35// vyavahr yathaivjas tathaiva kila paita / vsanmtrabhedo 'tra kraa bandhamokayo //MU_3,137.36// yvac charra tvad dhi dukhe dukha sukhe sukham / asasaktadhiyo dhr darayanty aprabuddhavat //MU_3,137.37// sukheu sukhit nitya dukhit dukhavttiu / mahtmno hi dyante nnam antas tu tal //MU_3,137.38// stambhasya pratibimbni kubhyanti na vapus sthiram / jasya karmendriyy eva kubhyanti na manas sthiram //MU_3,137.39// calcalatay tajjo lokavttiu tihati / adhassthitir iva svaccha pratibimbeu bhskara //MU_3,137.40// santyaktalokakarmpi baddha evprabuddhadh / atyaktamohallo 'pi mukta eva prabuddhadh //MU_3,137.41// muktabuddhndriyo mukto baddhakarmendriyo 'pi hi / baddhabuddhndriyo baddho muktakarmendriyo 'pi hi //MU_3,137.42// sukhadukhador loke bandhamokados tath / hetur buddhndriyy eva tejsva prakane //MU_3,137.43// bahir lokocitcras tv antar cravarjita / samo 'sann iva tiha tva santasakalaiaa //MU_3,137.44// sarvaiavimuktena svtmantmani tihat / kuru karmi kryi nna smanasi sthiti //MU_3,137.45// dhivydhimahvarte garte sasravartmani / mamatogrndhakpe 'smin m pattapadyini //MU_3,137.46// na tva bhveu no bhvs tvayi tmarasekaa / uddhabuddhasvabhvas tvam tmasasthas sthiro bhava //MU_3,137.47// vyapagatamamatmahndhakra padam amala vigataiaa sametya / prabhavasi yadi cetaso mahtmas tad atidhiye mahate sate namas te //MU_3,137.48// atriaduttaraatatamas sarga vasiha: athkipya vacas tasya tanayasya tad bhgo / uvca bhagavn klo vaco gambhranissvanam //MU_3,138.1 (= MT_4,16.1)// kla: samagtpasm et tanu santyajya bhrgava / praviem tanu sdho nagarm iva prthiva //MU_3,138.2// kle prvajay tanv tapa ktvnay puna / gurutvam asurendr kartavya bhavatnagha //MU_3,138.3// mahkalpnta yte bhavat bhrgav tanu / apunargrahayai tyjy pramlnapupavat //MU_3,138.4// jvanmuktapada prptas tanv prktanarpay / mahsurendragurut kurvas tiha mahmate //MU_3,138.5// kalyam astu v ymo vaya tv abhimat diam / na kicid api tac citta yasya nbhimata bhavet //MU_3,138.6// ity uktv mucato pupa tayos so 'ntaradhyata / taptur iva rodasyos samam aubhir aumn //MU_3,138.7// gate tasmin bhagavati tm uktv bhavitavyatm / vicrya bhrgavo 'bhedy niyat niyater gatim //MU_3,138.8// klakraasauk bhvipupaphalodaym / vivea t tanu bl sulatm iva mdhava //MU_3,138.9// s brhmaatanur bhmau vivaravadangik / papta kampit tra chinnaml lat yath //MU_3,138.10// tasy praviajvy putratanv mahmuni / cakrpyyana mantrais sakamaaluvribhi //MU_3,138.11// sarvanìyas tatas tanvys tasy pr virejire / sarita prvvmbuprapritakoar //MU_3,138.12// nalin prvvsau madhv iva nav lat / yad pr tad tasy pr pallavit babhu //MU_3,138.13// atha ukras samuttasthau vahatprasamraa / rasamrutasayogd pra iva vrida //MU_3,138.14// puro 'bhivdaym sa pitara pvankti / prathamollsito meghas staniteneva parvatam //MU_3,138.15// pittha prktan tasypy liliga tanu tata / snehrdravttir jalada cird giritam iva //MU_3,138.16// bhgur dadara sasneha prktan tnay tanum / matto jto 'yam ity sth haraty api mahmatim //MU_3,138.17// matputro 'yam iti sneho bhgum apy aharat tad / parattmyat ceya yvadkti bhvin //MU_3,138.18// babhvatu pitputrau tv athnyo'nyaobhitau / nivasnamuditv arkapadmkarv iva //MU_3,138.19// cirasagamasambaddhv iva cakrhvadampat / ghangamaghanasnehau mayrajaladv iva //MU_3,138.20// cirakladhotkahayogyay kathay tay / sthitv tatra muhrta tv athotthya mahmat //MU_3,138.21// samagdvijadeha ta bhasmast tatra cakratu / ko hi nma jagajjta cra nnutihati //MU_3,138.22// eva tau knane tasmin pvane bhgubhrgavau / sasthitau tapas dptau divva aibhskarau //MU_3,138.23// ceratur jtavijeyau jvanmuktau jagadgur / deakladaaugheu sugama susthira tapa //MU_3,138.24// athsuragurutva sa ukra klena labdhavn / bhgur apy tmano yogye pade 'tihad anmaye //MU_3,138.25// ukro 'sau prathamam iti kramea jta etasmt paramapadd udrakrti / svenu smtipadavibhramea pacd eva ca pravilulito dantareu //MU_3,138.26// bhrgavopkhyne ukrapunarjvana nma sarga ekonacatvariaduttaraatatamas sarga rma: bhagavan bhguputrasya pratibh snubhtita / yathsya saphal jt tathnyasya na ki bhavet //MU_3,139.1 (= MT_4,17.1)// vasiha: idamprathamam utpann s tad brahmaa padt / uddh matir bhrgavasya nnyajanmakalakit //MU_3,139.2// sarvaian santau uddh cittasya y sthiti / tat sattvam ucyate sai vimal cid udht //MU_3,139.3// mano nirmalasattvtma yad bhvayati ydam / tat tathu bhavaty eva yathvarto 'rave 'mbhasa //MU_3,139.4// yath bhgusutasyaia vibhrama proditas svayam / pratyekam apy evam eva dnto 'tra bhgos suta //MU_3,139.5// bjasykurapattrdi sva camatkurute yath / sarve bhtasaghn bhramaaas tathaiva hi //MU_3,139.6// yad ida dyate vivam evam evkhila hi tat / pratyekam udita mithy mithyaivstam upaiti ca //MU_3,139.7// nstam eti na codeti jagat kicana kasyacit / bhrntimtram ida my mudhaiva parijmbhate //MU_3,139.8// yathsmatpratibhsasthas so 'ya sasraaaka / tath te sahasri mitho 'dni santi hi //MU_3,139.9// svapnasakalpanagaravyavahr parasparam / pthag yath na dyante tathaite sastibhram //MU_3,139.10// eva nagaravndni nabhassakalparpim / santi tni na dyante mitho jnada vin //MU_3,139.11// picayakaraksi santy evarpaki hi / sakalpamtradehni sukhadukhamayni ca //MU_3,139.12// evam eva vaya ceme sampann raghunandana / svasakalptmakkr mithysatyatvabhvit //MU_3,139.13// evarpaiva hi pare vartate sargasasti / na vstav vastutas tu sasthiteyam avastuni //MU_3,139.14// pratyekam udita vivam evam eva mudhaiva hi / navagulmakarpea vsantikaraso yath //MU_3,139.15// prathamo 'ya svasakalpas suprathm gatas tath / yathtipramrthyena dhenettha vibhvyate //MU_3,139.16// pratyekam udita citta svasvabhvodarasthitam / idam itthasamrambha jagat payad vinayati //MU_3,139.17// pratibhsavad asti nsti vastvavalokant / drghas svapno jagajjlam lna cittadantina //MU_3,139.18// cittasattaiva hi jagaj jagatsattaiva cittakam / ekbhve dvayor nas tac ca satyavicrat //MU_3,139.19// uddhasya pratibhso hi satyo bhavati cetasa / nikalake hi lagati pae kukumarajan //MU_3,139.20// anyennhtasynyo guo 'vaya vivardhate / ankrntasya sakalpai pratibhodeti cetasa //MU_3,139.21// suvaro na sthiti yti malavaty auke yath / ek dis sthiti yti na mlne cittake tath //MU_3,139.22// pramrjand iva maes tmrasyeva ca yuktita / ciram ekadhbhysc chuddhir bhavati cetasa //MU_3,139.23// rma: pratibhstmani jagaty ete klakriykram / sodaystamay jt katha ukrasya cetasa //MU_3,139.24// vasiha: ydg jagad ida da ukrea pitmtta / tdk tasya sthita citte mayre mayravat //MU_3,139.25// svabhvakot svadita tad anena kramoditam / bjenkurapattrdilatpupaphala yath //MU_3,139.26// jvo yadvsansras tad evnta prapayati / svapna evtra dnto drghasvapnas tv ida jagat //MU_3,139.27// pratyekam udito rma nanu sasraaaka / rtrau sainyanarasvapnajlavat svtmani sphua //MU_3,139.28// rma: ea sastiaaugho mithas sammilati svayam / no vpi yadi tan me tva yathvad vaktum arhasi //MU_3,139.29// vasiha: malina hi mano 'vrya na mitha leam arhati / ayo 'yasvsantapte uddhe tapte tu lyate //MU_3,139.30// cittatattvni uddhni sammilanti parasparam / ekarpi toyni ynty aikya nbilni hi //MU_3,139.31// uddhir hi cittasya vivsanatvam abhtasavedanarpam ekam / tasys suupttmapadt prabudhya tanmtrayukty parasagam eti //MU_3,139.32// manorjyasammlana nma sarga catvariaduttaraatatamas sarga vasiha: sarvasastiaeu bjarpakaltmana / tanmtrapratibhsasya pratibhse na bhinnat //MU_3,140.1 (= MT_4,18.1)// pravttir v nivttir v tanmtrpattiprvakam / sarvasya jvajtasya suuptatvd anantaram //MU_3,140.2// pravttibhjo ye jvs te tanmtrapada gat / tanmtraikatay sargn mitha payanti kalpitn //MU_3,140.3// tanmtraikyapralena citrs sargajalay / paraspara sammilanti ghanat ynti cbhita //MU_3,140.4// kecit pthak sthitim it pthag eva laya gat / kecin mithas sammilit jagatas sthit kt //MU_3,140.5// jagataasahasri yatrsakhyny av aau / aparasparalagnni knana brahma nma tat //MU_3,140.6// mithas sa melana naiti ghanat samupgata / yad yad yatra yath rƬha tat tat payati netarat //MU_3,140.7// vartamnamanorjyavaj jvaparampar / paraspara sammilits sarg rƬhibhvan //MU_3,140.8// dehasatt bha rƬh dehbhvas tu vismta / dehatvaparirƬhatvc cidvyomn vismttman //MU_3,140.9// yath uddhapramarut paraprbhivedhant / vetti vedhyamanorjya tath sargn narray //MU_3,140.10// sarve jvarnm tmvasthtraya rita / jgratsvapnasuuptkhyam atra deho na kraam //MU_3,140.11// evam tmani jvatvam anyvasthtraytmani / tpmbhasva vcitvam asmin kacati dehat //MU_3,140.12// citkalpadam sdya suuptntapade sthitam / buddho nivartate jvo mƬhas sarge pravartate //MU_3,140.13// svabhvauddhir hi yad tad maitr pravartate / dvayor ekatvarpaiva svasauhrdanidaran //MU_3,140.14// ajas suuptt sambuddho jva kacit svasargabhk / sarvagatvc cita kacit parasargea nyate //MU_3,140.15// sarge sarge pthagrpa santi sargntary api / tev apy antassthasargaugh kadaldalaphavat //MU_3,140.16// sarge sargntarprapattrapvaravttimn / svabhvatalo brahmakadaldalamaapa //MU_3,140.17// kadalym anyat nsti yath pattraatev api / brahmatattve 'nyat nsti tath sargaatev api //MU_3,140.18// bjt phala rasd bhtv yath bja punar bhavet / tath brahma mano bhtv bodhd brahma punar bhavet //MU_3,140.19// rasakraaka bja phalabhvena jmbhate / brahmakraako jvo jagadrpea jmbhate //MU_3,140.20// rasasya kraa ki syd iti vaktu na yujyate / svabhvo nirvieatvt para vaktu na yujyate //MU_3,140.21// na csatt sarvamaye vaktu kvacana akyate / nkrae kradi pare vsty dikrae //MU_3,140.22// bja jahan nijavapu phalbhta vilokyate / brahmjahan nijavapu phala bja ca sasthitam //MU_3,140.23// bjasyktimat sarva tennkti tatpadam / na yujyate samkartu tasmn nsty upam ive //MU_3,140.24// kham eva jyate khbhn na ca taj jyate 'nyadk / ato na jta v jta viddhi brahmanabho jagat //MU_3,140.25// dya payan svam tmna na dra samprapayati / prapackrntasavitte kasyodeti nij sthiti //MU_3,140.26// mgatjalabhrntau saty keva vidagdhat / vidagdhaty saty tu kevsau mgatik //MU_3,140.27// kaviado dra sarvago 'pi na payati / netra nijam ivtmna dbhtam aho bhrama //MU_3,140.28// kaviada brahma yatnenpi na labhyate / dye dyatayde tv asya lbhas sudrata //MU_3,140.29// tvdksthlo 'vadhnena vin yatra na dyate / tatrtidrodastaiva draus skmasya dyat //MU_3,140.30// dra draaiva bhavati na tu spati dyatm / dya ca dyate tena dra rma na dyate //MU_3,140.31// draaiva sambhavaty eko na tu dyam ihsti hi / dra sarvtmako dya sthita cet keva dyat //MU_3,140.32// sarvaaktimat rj yad yat sampdyate yath / tat tat tath bhavaty u sa evodeti tattay //MU_3,140.33// yath madhurasollsa ao bhavati bhsura / rasatm ajahac caiva phalapupadalonnata //MU_3,140.34// cidullsas tath jvo bhtv bhavati dehaka / cinmtrat tm ajahad eva daranadmaya //MU_3,140.35// nnëaasahasraughair advityair nijtmana / yathodeti raso bhauma cit tathodety ahambhramai //MU_3,140.36// cidrasollsavk kacatm tmantmani / dyakhatìhynm iha nnto 'vagamyate //MU_3,140.37// aa pratyekam evntar yath rasacamatktim / svdayaty evam e cit pthak payati sast //MU_3,140.38// y yodeti yath yasy jvaaktes svasasti / tm t tathaiti s svnta cid bhtabhuvanasthitim //MU_3,140.39// jvasastaya kcit pramilanti parasparam / svaya vihtya sasre myanti ciraklata //MU_3,140.40// skmay paray dy sva payasy anay tath / jagajjlasahasri paramvantarev api //MU_3,140.41// bhittau nabhasi pëe jvlym anile jale / santi sasralakyi tile tailam ivkhile //MU_3,140.42// uddhim eti yad cetas tad jvo bhavec citi / uddh ca s sarvagat tena sammelana mitha //MU_3,140.43// sarve padmajdn svasattbhramapraka / jagaddrghamahsvapnas svayam antas samutthita //MU_3,140.44// svapnt svapnntara ynti kcid bhtaparampar / tenopalambha kuydv s dhataras sthita //MU_3,140.45// yad yatra cid bhvayati tat tatru bhavaty alam / tay svapne 'pi yad da tatkle satyam eva tat //MU_3,140.46// cidaor antare santi samastnubhavava / yath bjntare pattralatpupaphalava //MU_3,140.47// paramu jagad antar dhatte citparamuka / lnam kam ke dvaitaikyabhramam utsja //MU_3,140.48// deaklakriydykhyais svair evubhir eva cit / an anubhavaty antar itaror asambhavt //MU_3,140.49// svaya sarvasya kacitas svaccha cidauaaka / brahmde kanihasya dehadynubhvita //MU_3,140.50// kacita kicid eveha vastutas tu na kicana / svaya svatva svdayante dvaita citparamava //MU_3,140.51// svaya prakacati sphradeha cidauaaka / netrdikusumadvrais savidmodam udgiran //MU_3,140.52// sampayattarn kacid bahrpea cidghann / sarvagatvd anatvd dyabjasya vai cite //MU_3,140.53// antar evkhila kacit payaty avikala jagat / tatrtikla kaland unmajjati nimajjati //MU_3,140.54// svapnt svapnntara tatra tath payan puna puna / mithyvaeu luhita ileva ikharacyut //MU_3,140.55// kecit sammlit kecid tmany eva bhrame sthit / magns svasavidrasatas sphuranto dehiaak //MU_3,140.56// svayam anta prapayanti ye jagajjvasambhramam / tai kaicit tat tath dyam asatsvapnavad ritam //MU_3,140.57// sarvtmatvt svabhvasya tad dya satyam tmani / sarvago vidyate yatra tatra sarvam udeti hi //MU_3,140.58// jvnta pratibhsasya sargasya punar antare / jvaaa udety uccais tasyntar itaro 'pi ca //MU_3,140.59// jvntar jyate jvas tasyntar api jvaka / sarvatra rambhdalavaj jvabja prajvati //MU_3,140.60// dyabuddhiparvddhi samam etad anantakam / hemnva kaakditva parijaptyaiva nayati //MU_3,140.61// vicro yasya nodeti ko 'ha kim idam ity alam / tasydyantvimukto 'sau drgho jvajvarabhrama //MU_3,140.62// vicra phalitas tasya vijeyo yasya sanmate / dinnudinam yti tnava bhogagdhnut //MU_3,140.63// yath dehopayukta hi karoty rogyam auadham / tathendriyajaye nyasto viveka phalito bhavet //MU_3,140.64// viveko 'sti vacasy eva citre 'gnir iva bhsura / yasya tena parityakt dukhyaiva vivekit //MU_3,140.65// yath sparena pavanas sattm yti no gir / tathecchtnavenaiva viveko 'syeti budhyate //MU_3,140.66// citrmta nmtam eva viddhi citrnala nnalam eva viddhi / citre 'gan nnam anaganaiva vc vivekas tv aviveka eva //MU_3,140.67// prva vivekena tanutvam eti rgo 'tha vaira ca samlam eva / pact parikyata eva yatra sa pvanas tatra vivekitsti //MU_3,140.68// bhrgavopkhyne jvaaakvatro nma sarga samptam utpattiprakaraam 4. Prakaraa: Sthiti prathamas sarga vasiha: athotpattiprakarad anantaram ida ӭu / sthitiprakaraa rma jta nirvakri yat //MU_4,1.1// jvabja para brahma sarvatra kham iva sthiram / tena jvodarajagaty api jvo 'sty anekadh //MU_4,1.2 (= MT_4,19.1)// cidghanaikaghantmatvj jvntar jvajtaya / kadaldalavat santi k iva narodare //MU_4,1.3// yo yo rma yath grūme kalkasvedd bhavet krimi / tattannma tath cittvt kha jvbhavati svata //MU_4,1.4// yath yath yatante te jvaks svtmasiddhaye / tath tath bhavanty u vicitropsanakramai //MU_4,1.5// devn devayajo yakayajo yakn vrajanti hi / brahma brahmayajo ynti yad atuccha tad rayet //MU_4,1.6// sa ukro bhguputro hi nirmalatvt svasavida / baddha prathamadena dyenu svabhvata //MU_4,1.7// abhijtparimln bl yat prathama pura / savit prpnoti tadrp bhavaty any na kcana //MU_4,1.8// rma: jgratsvapnadabheda bhagavan vaktum arhasi / katha ca jgraj jgrat syt svapno 'jgrat katha bhavet //MU_4,1.9// vasiha: sthirapratyayayukta yat taj jgrad iti kathyate / asthirapratyaya yat syt sa svapnas samudhta //MU_4,1.10// jgrac cet kaada syt svapna klntarasthita / taj jgrat svapnatm eti svapno jgrattvam cchati //MU_4,1.11// jgratsvapnadabhedo na sthirsthirat vin / samas sadaiva sarvatra samastnubhavo 'nayo //MU_4,1.12// yad eva sthiratm eti taj jgrad iti kathyate / kaabhagtmakas svapno yath bhavati tac chu //MU_4,1.13// jvadhtu arre 'ntar vidyate yena jvyate / tejo vrya jvadhtur itydyabhidham aga tat //MU_4,1.14// vyavahr yad kyo manas karma gir / bhavet tad sa sampanno jvadhtu prasarpati //MU_4,1.15// tasmin prasarpaty ageu spart savid udeti hi / puatvt saiti cittkhym antarlnajagadbhram //MU_4,1.16// sekadiu randhreu prasarpant bahirmayam / nnkravikrìhya rpam tmani payati //MU_4,1.17// tatsthiratvt tathaivtha jgrad ity avagamyate / jgratkrama iti proktas suuptdikrama ӭu //MU_4,1.18// manas karma vc yad kubhyati no vapu / nta tihati svaccho jvadhtus tad tv asau //MU_4,1.19// samatm gatair vtai kobhyate na hdantare / nirvtasadane dpo yathlokaikakraka //MU_4,1.20// tatas sarati ngeu savit kubhyati tena no / na cekadny yti randhry yti no bahi //MU_4,1.21// jvo 'ntar eva sphurati tailasavid yath tile / tasavid dhima iva snehasavid yath ghte //MU_4,1.22// jva klakal käcit tiha ntataytmani / dam yti sauupt saumyavt vicetanm //MU_4,1.23// jtv cetasy uparate myan vyavaharann api / jgratsvapnasuupteu prabuddhas turyavn smta //MU_4,1.24// sauuptt somyat ytai prais saclyate yad / sa jvadhtus s savit tata cittatayodit //MU_4,1.25// svntassastha jagajjla bhgabhgai kramabhramai / payati svntar evu sphra bjam iva drumam //MU_4,1.26// jvadhtur yad vtai kicit sakobhyate bham / tadohyate 'mbara iva payaty tmani khe gatim //MU_4,1.27// yadmbhas plvyate 'sau tad vrydisambhramam / antar evnubhavati svmoda kusuma yath //MU_4,1.28// yad pittdinkrntas tadgnyauydisambhramam / antar evnubhavati sphra bahir ivkhilam //MU_4,1.29// raktpro raktavarn deakln bahir yad / payaty anubhavtmatvt tatraiva ca nimajjati //MU_4,1.30// sevate vsan y t so 'nta payati nidrita / pavanai kobhito randhrair bahir akdibhir yath //MU_4,1.31// ankrantendriyacchidro yad akubdho 'ntar eva sa / savidnubhavaty u sa svapna iti kathyate //MU_4,1.32// samkrantendriyacchidro yat kubdho bhyasavid / paripayati taj jgrad ity hur matimattam //MU_4,1.33// iti viditavat tvaydhunnta prathitamahmatineha satyatsth / asati jagati naiva bhvany mtihtisastidoabhvan y //MU_4,1.34// jgratsvapnasuuptaturyasvarpavicro nma sarga dvityas sarga vasiha: etat te kathita sarva manorpanirpae / may rghava nnyena kenacin nma hetun //MU_4,2.1 (= MT_4,20.1)// dhanicayavac ceto yad bhvayati bhria / tatt yty analled ayapio 'gnitm iva //MU_4,2.2// bhvbhvagrahotsargada cittena kalpit / nsaty npi satys t manacpalakra //MU_4,2.3// mano hi hetu kart syt kraa ca jagatsthite / vivarpatayaiveda tanoti malina mana //MU_4,2.4// mano hi puruo rma tan niyojya ubhe pathi / tajjayaikntasdhy hi sarv jagati bhtaya //MU_4,2.5// arra cec charra syt katha ukro mahmati / agamad vividha bheda bahudehasamudbhavam //MU_4,2.6// tasmc citta hi purua arra cittam eva hi / yanmaya ca bhavaty etat tad avpnoty asaayam //MU_4,2.7// yad atuccham anysam anupdhi gatabhramam / yatnt tadanusandhna kuru tatt ca ysyasi //MU_4,2.8// abhipatati manassthiti arra na tu vapurcarita mana prayti / abhipatatu tavtra tena satya subhaga mana prajahtv asatyam anyat //MU_4,2.9// manorpanirpaa nma sarga ttyas sarga rma: bhagavan sarvadharmaja saayo me mahn ayam / hdi vyvartate lola kallola iva sgare //MU_4,3.1 (= MT_4,21.1)// dikkldyanavacchinne tate nitye nirmaye / mln savin manonmn kuta keyam upasthit //MU_4,3.2// yasmd anyan na nmsti na bhta na bhaviyati / kuta kdk katha tasya kalaka kutra vidyate //MU_4,3.3// vasiha: sdhu rma tvay prokta jt te mokabhgin / matir uttamaniyand nandanasyeva majar //MU_4,3.4// prvparavicrrthatatpareya matis tava / samprpsyati pada proccair yat prpta akardibhi //MU_4,3.5// pranasysya tu te rma na klas tava samprati / siddhnta kathyate yatra tatrya prana ucyate //MU_4,3.6// siddhntakle bhavat praavyo 'ham ida padam / karmalakavat tena siddhntas te bhaviyati //MU_4,3.7// siddhntakle pranoktir e tava virjate / prvy eva hi kekoktir yukt aradi hasag //MU_4,3.8// sahajo nlim vyomni obhate prva kaye / prvi tv atandagrapayodapaalotthita //MU_4,3.9// aya prakta rabdho manoniraya uttama / yadvaj janatjanma tad karaya suvrata //MU_4,3.10// eva praktir eveya manomananadharmi / karmeti rma nirta sarvair eva mumukubhi //MU_4,3.11// ӭu lakaabhedena tan nnnmat katham / vgmin vadat yta citrbhi stradibhi //MU_4,3.12// ya ya bhvam updatte mano mananacacalam / ta tam eti ghanmodamadhyastha pavano yath //MU_4,3.13// tatas tam eva nirya tam eva ca vikalpayan / antas tay rajanay rajayan svm ahaktim //MU_4,3.14// tannicayam updya tatraiva rasam cchati / tanmayatva arre tu tato buddhndriyev api //MU_4,3.15// yanmaya hi mano rma dehas tadanu tadvat / tattm yti gandhnta pavano gandhatm iva //MU_4,3.16// buddhndriyeu valgatsu karmendriyagaas tata / sphurati svata evorvrajo lola ivnile //MU_4,3.17// karmendriyagae kubdhe svaakti prathayaty alam / karma nipadyate sphra psujlam ivnilt //MU_4,3.18// eva hi manasa karma karmabja manas smtam / abhinnaivaitayos satt yath kusumagandhayo //MU_4,3.19// yda bhvam datte dhbhysavan mana / tath spando 'sya karmkhyas tath kh vimucati //MU_4,3.20// tath kriy tatphalad nipdayati cdart / tatas tad eva csvdam anubhyu badhyate //MU_4,3.21// ya ya bhvam updatte tat tad vastv iti vindati / tac chreyo 'nyat tu nstti nicayo 'sya prajyate //MU_4,3.22// dharmrthakmamokrtha prayatante sadaiva hi / mansi dhabhvni pratipatty svayaiva hi //MU_4,3.23// manobhi kpiln tu pratipatti nijm alam / urarktya nirya kalpit stradaya //MU_4,3.24// moke tu nnyath prptir iti bhvitacetasa / sv di pravivvantas sthits svaniyamabhramai //MU_4,3.25// vedntavdino buddhy brahmedam iti rƬhay / yukti amadamopet nirya parikalpya ca //MU_4,3.26// muktau tu nnyath prptir iti bhvitacetasa / sv di pravivvantas sthits svaniyamabhramai //MU_4,3.27// vijnavdino buddhy sphuratsvabhramarpay / sv di pravivvanti svair eva niyamabhramai //MU_4,3.28// rhatdibhir anyai ca svaybhimatayecchay / citr citrasamcr kalpit stradaya //MU_4,3.29// nirnimittotthasaumymbubudbudaughair ivotthitai / svanicayair itiprauhair nnkr hi rtaya //MU_4,3.30// sarvsm eva caits rtnm eka kara / mano nma mahbho manm iva sgara //MU_4,3.31// na nimbek kausvd toau nendupvakau / yad yath manasbhyastam upalabdha tathaiva tat //MU_4,3.32// yas tv aktrima nandas tadartha prayateta vai / manas tanmayat neya tensau samavpyate //MU_4,3.33// dya sasraimbastha tuccha parijahan mana / tajjbhy sukhadukhbhy nvaa parikyate //MU_4,3.34// apavitram asadrpa mohana bhayakraam / dyam bhsam bhogi bandha m bhvaynagha //MU_4,3.35// myai s hy avidyai bhvanai bhayvah / savidas tanmayatva yat tat karmeti vidur budh //MU_4,3.36// draur dyaikatnatva viddhi tva mohana mana / bhramyaiva ca tan mithy mahmakkolakarmavat //MU_4,3.37// dyatanmayat yai svabhvasynubhyate / sasramadir seyam avidyety ucyate budhai //MU_4,3.38// anayopahato loka kalya ndhigacchati / bhsvara tapanloka paalndhekao yath //MU_4,3.39// svayam utpadyate s ca sakalpd vyomavkavat / asakalpanamtrea svayam eva vinayati //MU_4,3.40// asakalpanamtrea bhvany mahmate / ky svaprasdena vimarena vilsin //MU_4,3.41// asasage padrtheu sarveu sthirat gate / satyadau prasannym asatye kayam gate //MU_4,3.42// nirvikalpacidacchtm sa tm samavpyate / nsatt yasya no satt na sukha npi dukhit //MU_4,3.43// kevala kevalbhvo yasyntar upalabhyate / abhavyay bhvanay na cittendriyadibhi //MU_4,3.44// tmano 'nanyabhtbhir api ya parivarjita / vsanbhir anantbhir vyomeva ghanarjibhi //MU_4,3.45// sandigdhy yath rajjv sarpatva tadvad eva hi / cidktman bandhas tv abaddhenaiva kalpita //MU_4,3.46// kalpita kalpita vastu pratikalpanaynyay / tad evnyatvam datte kham ahortrayor iva //MU_4,3.47// yad atuccham anysam anupdhi gatabhramam / tattatkalpanay tdk tat sukhyaiva kalpate //MU_4,3.48// nya eva kusle 'ntas siho 'stti bhaya yath / nya eva arre 'ntar baddho 'smti bhaya tath //MU_4,3.49// yath nye kusle 'nta prekya siho na labhyate / tath sasrabandhrha prekitas san na labhyate //MU_4,3.50// ida jagad aya cham itya bhrntir utthit / bln ymale kle chy vaitlik yath //MU_4,3.51// kalpanvaato jantor bhvbhv ubhubh / kad asattm ynti sattm api puna puna //MU_4,3.52// mtaiva ghibhvaght kahalambin / karoti ghikrya suratnandadyin //MU_4,3.53// kntaiva mtbhvena ghtkahalambin / dra vismrayaty eva manmathonmdabhvanm //MU_4,3.54// bhvnusriphalada padrthaugham avekya ca / na jeneha padrtheu rpam ekam udryate //MU_4,3.55// dhabhvanay ceto yad yath bhvayaty alam / tat tatphala tadkra tvatkla prapayati //MU_4,3.56// na tad asti na yat satya na tad asti na yan m / yad yath yena nirta tat tath tena lakyate //MU_4,3.57// bhvitkamtaga vyomahastitay mana / vyomaknanamtag vyomasthm anudhvati //MU_4,3.58// tasmt sakalpam eva tva sarvabhvamaytmakam / tyaja rghava susvasthas svtmanaiva bhavtmani //MU_4,3.59// mair hi pratibimbn pratiedhakriy prati / na akto jaabhvena na tu rma bhavda //MU_4,3.60// yad yan manomaau rma taveha pratibimbati / tad avastv iti nirya m tengaccha rajanm //MU_4,3.61// tad eva satyam iti vpy abhinna paramtmana / manvnas tvam andyanta bhvaytmnam tman //MU_4,3.62// cetasi pratibimbanti ye bhvs tava rghava / rajayantv anyasakttman m te tv sphaika yath //MU_4,3.63// sphaikam apamala yath vianti prakaatay navarajan vicitr / iha hi vimanana tath viantu prakaatay bhuvanaia bhavantam //MU_4,3.64// vijnavdo nma sarga caturthas sarga vasiha: janto ktavicrasya vigaladvtticetasa / manana tyajato jatvt kicit parigattmana //MU_4,4.1 (= MT_4,22.1)// dya santyajato heyam updeyam upeyua / drara payato dyam adraram apayata //MU_4,4.2// asuptasya pare tattve jgarkasya jvata / suptasya ghanasammohamaye sasravartmani //MU_4,4.3// paryanttyantavairasyd arasasya rasev api / bhogev bhogaramyeu nrasasya niria //MU_4,4.4// vrajaty tmmbhasaikatva jrajìye manasy alam / galaty apagatsage himpra ivtape //MU_4,4.5// taragitsu kallolajlalolntarsu ca / myantūv atha tsu nadūv iva ghantyaye //MU_4,4.6// sasravsanjle khagajla ivkhun / troite cdhagranthilathe vairasyarahas //MU_4,4.7// kataka phalam sdya yath vri prasdati / tath vijnavaatas svabhvas samprasdati //MU_4,4.8// nrga nirupsaga nirdvandva niruprayam / viniryti mano mohd vihaga pajard iva //MU_4,4.9// ntasandehadaurtmya gatakautukavibhramam / pariprntara ceta prendur iva rjate //MU_4,4.10// janitottamasaundary drodastanatonnat / samatodeti sarvatra ntavta ivrave //MU_4,4.11// andhakramay mƬh jìyajarjaritntar / tanutm eti sasravsaneva prage kap //MU_4,4.12// dacidbhskar prajpadmin puyapallav / vikasaty amaloddyot prtar dyaur iva rpi //MU_4,4.13// praj hdayahriyo bhuvanhldanakam / sattvalakmya pravartante sakalendor ivava //MU_4,4.14// bahuntra kim uktena jtajeyo mahmati / nodeti naiva yty astam abhtkakoavat //MU_4,4.15// vicraparijtasvabhvasyodittmana / anukampy bhavanty ete brahmavivindraakar //MU_4,4.16// prakakram apy antar nirahakracetasam / npnuvanti vikalps ta mgatmbv ivaiak //MU_4,4.17// taragavad am lok praynty ynti cbhita / krokuruta tmotthe na ja maraajanman //MU_4,4.18// virbhvatirobhvau sasro netara krama / iti tbhy samloke ramate na sa khidyate //MU_4,4.19// na jyate na mriyate kumbhe kumbhanabho yath / bhƫite dƫite vpi dehe tadvad ihtmavn //MU_4,4.20// viveka udite te mithybhramabharodit / kyate vsan sbhre mgat marv iva //MU_4,4.21// ko 'ha katham ida veti yvan na pravicritam / sasrìambara tvad andhakropama sthitam //MU_4,4.22// mithybhramabharodbhta arra padam padm / tmabhvanay neda ya payati sa payati //MU_4,4.23// deaklavaotthni na mameti gatabhramam / arrasukhadukhni ya payati sa payati //MU_4,4.24// tmnam itarac caiva d nityvibhinnay / sarva cijjyotir eveti ya payati sa payati //MU_4,4.25// apraparyantanabho dikkldikriynvitam / aham eveti sarvatra ya payati sa payati //MU_4,4.26// vlgralakabhgt tu koia parikalpita / aha skma iti vyp ya payati sa payati //MU_4,4.27// sarvaaktir ananttm sarvabhvntarasthita / advitya cid ity antar ya payati sa payati //MU_4,4.28// dhivydhibhayodvigno jarmaraajanmavn / deho 'ham iti na prjo ya payati sa payati //MU_4,4.29// tiryag rdhvam adhastc ca vypako mahim mama / na dvityo mamstti ya payati sa payati //MU_4,4.30// mayi sarvam ida prota stre maiga iva / cittantur aham eveti ya payati sa payati //MU_4,4.31// nha na cnyad astha brahmaivsti na csti tat / ittha sadasator madhya ya payati sa payati //MU_4,4.32// yan nma kicit trailokye sa eko 'vayavo mama / tarago 'bdhv ivety antar ya payati sa payati //MU_4,4.33// tmatparate tvattmatte yasya mahtmana / bhvd uparate syt sa payati sulocana //MU_4,4.34// ocy ply mayaiveya svaseya me kanyas / trilok pelavety uccair ya payati sa payati //MU_4,4.35// cetynuptarahita cidbhairavamaya vapu / pritajagajjla ya payati sa payati //MU_4,4.36// sukha dukha bhavo 'bhvo 'vivekakalan ca y / aha na veti v nna payan na parihyate //MU_4,4.37// svtmasattparpre jagaty anyena varjite / ki me heya kim deyam iti payan sad nara //MU_4,4.38// apratarkyam anbhsa sanmtram idam ity alam / heyopdeyakalan yasya k nammi tam //MU_4,4.39// ya kavad ektm sarvabhvagato 'pi san / na bhvarajanm eti sa mahtm mahevara //MU_4,4.40// tamaprakakalanmukta kltmat gata / yas somyas susamas svasthas ta naumi padam gatam //MU_4,4.41// yasyodaystamayasakalankalsu citrsu cruvibhavsu jagadgatsu / vttis samaiva sakalaikagater anant tasmai nama paramabodhavate ivya //MU_4,4.42// anuttamapadavirntasvarpanirpaa nma sarga pacamas sarga vasiha: sa uttamapadlamb cakrabhramavad sthita / arranagarrjya kurvann api na lipyate //MU_4,5.1 (= MT_4,23.1)// tasyeya bhogamokrtha tajjasyopavanopam / sukhyaiva na dukhya svaarramahpur //MU_4,5.2// rma: nagartva arrasya katha nma mahmune / en cdhivasan yog katha rjyasukhaikabhk //MU_4,5.3// vasiha: ramyeya dehanagar rma sarvagunvit / jasynantavilsìhy svlokrkaprakit //MU_4,5.4// netravtyanoddyotaprakabhuvanntar / karapratolvistraprptapdopajagal //MU_4,5.5// romarjilatgulm tvagalakamlit / gulphagulguluvirntajaghorustambhamaal //MU_4,5.6// rekhvibhaktapdograilprathamanirmit / carmamarmasirsrasandhismmanoram //MU_4,5.7// rudvayakavgranirmitopasthanirgam / kacatkacvalkcadalapracchdanvt //MU_4,5.8// bhrlalsyasacchyavadanodynaobhit / diptotpalkrakapolavipulasthal //MU_4,5.9// vakassthalasarassytakucapakajakorak / ghanaromvalicchannaskandhakrŬiloccay //MU_4,5.10// udaravabhranikiptasvanneabhakakarpar / drghakahabilodgravtasarambhaabdit //MU_4,5.11// hdaypaanirtayathprptrthabhƫit / anrata navadvrapravahatprangar //MU_4,5.12// syasphrakhaddadantsthiakalkul / mukhaskhadbhramajjihvcillcarvitabhojan //MU_4,5.13// romaapabharacchannakarakoarakpak / sphikkkhaläcitopntaphavistrajagal //MU_4,5.14// gudocchinnraghantaruddhtnantakardam / cittodynamahvalgadtmacintvargan //MU_4,5.15// dhvaratrdhbaddhacapalendriyamarka / vadanodynahasanapupodgamamanoram //MU_4,5.16// svaarrapur jasya sarvasaubhgyasundar / sukhyaiva na dukhya paramya hitya ca //MU_4,5.17// ajasyeyam anantn dukhn koaplik / jasya tv iyam anantn sukhn koaplik //MU_4,5.18// na kicid asy nay jasya naam arindama / sthity sasthita sarva teneya jasukhvah //MU_4,5.19// yad en jas samruhya sasre viharaty alam / aeabhogamokrtha teneya jarathas smta //MU_4,5.20// abdarparasasparagandhabandhuriyo yata / anayaiva hi labhyante teneya jasya lbhad //MU_4,5.21// sukhadukhakriyjla yadaiodvahati svayam / tadai rma sarvatra sarvavastubharakam //MU_4,5.22// tasy arrapury hi rjya kurvan gatabhrama / jas tihati gatavyagra svapurym iva vsava //MU_4,5.23// na kipaty avaope manomattaturagamam / na lobhadvandvarpya prajputr prayacchati //MU_4,5.24// ajnapararëra ca na randhra tv asya payati / sasrribhayasyntar mlny ea nikntati //MU_4,5.25// tsraparvarte kmasakobhadurgrahe / na nimajjati paryastasukhadukhkadevane //MU_4,5.26// karoty avirata snna bahir antar api kat / saritsagamatrtheu manorathagati kramt //MU_4,5.27// sakalkijandya puraprekparmukha / dhynanmni sukha nitya tihaty antapurntare //MU_4,5.28// sukhvahai nagar nitya pramudittmana / bhogamokaprad divy akrasyevmarvat //MU_4,5.29// sthitay sasthita sarva kicin naa na naay / yay pury mahpasya s katha na sukhvah //MU_4,5.30// vinae dehanagare jasya naa na kicana / krntakumbhakoasya khasya kumbhakaye yath //MU_4,5.31// vidyamna ghaa vyu kila spati nsthitam / yath tathaiva deh sv arranagarm imm //MU_4,5.32// atrastha ea bhagavn tm sarvagato 'pi san / svavikalpakt bhuktv pustm adhigattmadk //MU_4,5.33// kurvann api na kurvas samyaksarvakriyonmukha / kadcit praktn sarvn kryrthn adhitihati //MU_4,5.34// kadcil llay lola vimnam adhirohati / anhatagati knta vihartum amala mana //MU_4,5.35// tatrastho lokasundary satata talgay / ramate rmay maitry nitya hdayasasthay //MU_4,5.36// dve knte tihatas tasya prvayos satyataikate / indor iva vikhe dve samhlditacetase //MU_4,5.37// ja imn akhill lokn dukhakrakacadritn / vlmkn iva phastha phd arka ivekate //MU_4,5.38// cira pritasarvas sarvasampattisundara / apunakhaanyendu prga iva rjate //MU_4,5.39// sevyamno 'pi bhogaugho na khedysya jyate / klaka kileasya kahe pratyuta rjate //MU_4,5.40// parijyopabhukto hi bhogo bhavati tuaye / vijyvsito maitrm eti cauro na atrutm //MU_4,5.41// naranrnaaughn kalahe dragmin / jena ytreva subhag bhogarr avalokyate //MU_4,5.42// aakitopasamprpt grmaytr yathdhvagai / prekyate tadvad eva jair vyavahramay kriy //MU_4,5.43// ayatnopanatev aki digdravyeu yath pura / nrgam eva patati tadvat kryeu dhradh //MU_4,5.44// indriy na harati prptam artha kadcana / na dadti tath prpta sampro jo 'vatihate //MU_4,5.45// aprptacints samprptasamupek ca sanmatim / nkampayanti taral pichaght ivcalam //MU_4,5.46// santasarvasandeho galitkhilakautuka / sakavsanjlo jas samrì iva obhate //MU_4,5.47// tmany eva na mty antas svtmantmani jmbhate / samprpraparyanta krrava ivtmavn //MU_4,5.48// bhogecchkpaä jantn dnn dnendriyi ca / anunmattaman nto hasaty unmattakn iva //MU_4,5.49// icchato 'nyanij jy yathaivnyena hasyate / indriyasyecchato bhoga tathaiva jena hasyate //MU_4,5.50// tyajanta susukha smya mano viayavidrutam / akueneva ngendra vicrea ama nayet //MU_4,5.51// bhogeu prasaro yasy manovtte pradyate / spy dv eva hantavy viasyevkurodgati //MU_4,5.52// tìitasya hi ya pact sammnas so 'py anantaka / ler grūmopataptasya kuseko 'py amtyate //MU_4,5.53// anrtena hi sammno bahumno na budhyate / prn sarit prvpras svalpa virjate //MU_4,5.54// pras tpakto 'py anyat punar apy abhivächati / jagatpraaypy ambu ghty ekravo 'khilam //MU_4,5.55// manaso nightasya y pacd bhgamaan / tm evlabdhavistralabdhatvd bahu manyate //MU_4,5.56// baddhamukto mahplo grmamtrea tuyati / parair abaddho nkrnto na rjya bahu manyate //MU_4,5.57// hasta hastena sampŬya dantair dantn vicrya ca / agny agair ivkramya jaya svendriyatravn //MU_4,5.58// jetum anya ktotshai puruair udbubhƫubhi / prva hdayaatrutvj jetavynndriyy alam //MU_4,5.59// etvati dharaitale subhags te sdhucetan puru / puruakathsu ca gay na jit ye cetas svena //MU_4,5.60// hdayabile ktakuala ulbaakalanvio manobhujaga / yasyopantim gata udita tam arindama vande //MU_4,5.61// arranagardivibhtiyogo nma sarga ahas sarga vasiha: mahnarakasarjo mattaduktavra / araalkìhy durjay hndriyraya //MU_4,6.1 (= MT_4,24.1)// svraya prathama deha ktaghn nayanti ye / te kukryamahko durjays svendriyraya //MU_4,6.2// kalevarraya prpya viaymiagardhata / akagdhr vivalganti krykryograpakia //MU_4,6.3// vivekatantujlena ght yena te ah / tasygni na lumpanti pëakavala yath //MU_4,6.4// ptaramayeu ramanti viayeu ye / atyantavirasnteu patanti narakeu te //MU_4,6.5// vivekadhanavn asmin kukalevarapattane / indriyribhir antassthair avao nbhibhyate //MU_4,6.6// tath na sukhit bhp mmayograpurjua / yath svdhnamanasas svaarrapurvar //MU_4,6.7// svkrntendriyabhtyasya sughtamanoripo / vasanta iva majaryo vardhante buddhabuddhaya //MU_4,6.8// prakacittadarpasya nightendriyadvia / padminya iva hemante kyante bhogavsan //MU_4,6.9// tvan niva vetlyo valgante hdi vsan / ekatattvadhbhysd yvan na vijita mana //MU_4,6.10// bhtyo 'bhimatakarttvn mantr satkryakrat / smantas svendriykrnter mano manye vivekina //MU_4,6.11// llant snigdhalalan plant pvana pit / suhd uttamavivsn mano manye manūim //MU_4,6.12// svlokita strad sudhyta svanunthitam / prayacchati par siddhi tyaktvtmna manapit //MU_4,6.13// sughas suparmas sudhtas svanubodhita / suguyojito bhti hdi hdyo manomai //MU_4,6.14// janmavkakuhri tathodarkodayni ca / diaty ea manomantr karmi ubhakarmaa //MU_4,6.15// eva manomai rma bahupakakalakitam / vivekavri siddhyai praklylokavn bhava //MU_4,6.16// bhavabhmiu bhmsu vivekavitato 'pi san / m patotptaprsu vivaa prkto yath //MU_4,6.17// sasramym uditm anarthaatasakulm / m mahmohamihikm im tvam avadhraya //MU_4,6.18// viveka param ritya buddhy satyam avekya ca / indriyrn ala jitv tro bhava bhavravt //MU_4,6.19// asaty eva arre 'smin sukhadukhev asatsu ca / dmavylakaanyyo m te bhavatu rghava //MU_4,6.20// ayam aham iti nicayo vth yas tam alam apsya mahmate subuddhy / yad itarad avalambya tat pada tva vraja piba bhukva na badhyase 'manaska //MU_4,6.21// manasy ptatpratipdana nma sarga saptamas sarga asmin viharato loke lokrmasya dhmata / reyase tihato yatnam uttamrthbhiptina //MU_4,7.1// dmavylakaanyyo m te bhavatu rghava / bhmabhsadruasthity tavstv ativiokat //MU_4,7.2// rma: dmavylakaanyyo m bhavatv ity udhtam / brahman kim etad bhavat bhavatppahri //MU_4,7.3// udrayaitay uddha samprabodhaya m gir / ghanatppahriy prveva kalpinam //MU_4,7.4// vasiha: dmavylakaanyya bhmabhsadruasthitim / rutv rghava tat pacd yad ia tat samcara //MU_4,7.5// st ptlakuhare sarvcaryamanohare / ambaro nma daityendro mymaimahrava //MU_4,7.6// kanagarodynaracitsuramandira / ktrimottamacandrrkabhƫittmyamaala //MU_4,7.7// ilakalasambhtapadmìhyaramacala / anantavibhavrambhaparipritadnava //MU_4,7.8// gharatngangeyajitmaravadhdhvani / candrabimbaphalprakrŬopavanapdapa //MU_4,7.9// phullanlotpalavyhajalaramalaya / ratnahasasamhtahemmburuhasrasa //MU_4,7.10// hemapdapakhgraktmbhoruhakumala / karajajlajanitamandrakusumotkara //MU_4,7.11// ratnayantramaynantadaityanirjitavsava / himatnalajvlnirmitodynamaapa //MU_4,7.12 (= MT_4,25.13)// sarvartukusumodynajitanandananandana / mysarpahtavylamalaycalacandana //MU_4,7.13// hemastrlokalvayajihmitntapurgana / krŬrthaspardhayenahatacakragaddhara //MU_4,7.14// ajasronaratnaughatrìhyasvapurmbara / nnkusumasambhrajnudaghnaktgana //MU_4,7.15// nisv akhilaptlaatacandranabhastala / svaslabhajiklokagtigtaguotkara //MU_4,7.16// myairvaangendravidrutmaravraa / trailokyavibhavotkarapritntapurntara //MU_4,7.17// sarvasampattisubhagas sarvaivaryasamanvita / samastadaityasmantavanditgrynusana //MU_4,7.18// mahbhujavanacchyvirntsuramaala / sarvmbudhiguhsraratnakualamaita //MU_4,7.19// tasyotsditadevasya kahinomarkte / babhva vipula sainyam sura surananam //MU_4,7.20// tasmin mybale supte dentaragate tath / tatsainyntaram jagmu chidra prpya kilmar //MU_4,7.21// atha ambaradaityena dudrikahvadrumdaya / rakrtha mattasmants svasensu niyojit //MU_4,7.22// tn apy antaram sdya jaghnur grvanyak / vyomntaracar yen kalavikn ivkuln //MU_4,7.23// senpatn puna cny cakrsurasattama / capaln udbharvs taragn iva sgara //MU_4,7.24// devs tn api tasyu jaghnus tena sa kopavn / jagmmaranya paripras triviapam //MU_4,7.25// tatrsya mybhts te sur antardhim yayu / meruknanakujeu mg gaurguror iva //MU_4,7.26// krandatkudrmaragaa bëpaklinnasurmukham / nya dadara sa svarga kalpakajagatsamam //MU_4,7.27// vihtya kupitas tatra labdham htya ambara / lokaplapurr dagdhv jagmtmyam layam //MU_4,7.28// eva dhatarbhte dvee dnavadevayo / devs svarga parityajya diku jagmur adaranam //MU_4,7.29// atha ambaradaityena ye ye sendhinyak / kriyante yatnatas ts tä jaghnur yatnapars sur //MU_4,7.30// yvad udvegam panna ambara kopavn bham / tro 'bhi vtam anala iva jajvla cocchvasan //MU_4,7.31// trailokyam api cnviya na devl labdhavn atha / parepi prayatnena suktnva dukt //MU_4,7.32// sasarja myay ghorn asurs trn mahbaln / balarakrtham uditn kln mrtim ivsthitn //MU_4,7.33// nirmit myay bhm kalpapdapabhava / udagus te mahky pakakubdh ivdraya //MU_4,7.34// dm vyla kaa ceti nmabhi parilächit / yathprptaikakartra cetanmtradharmia //MU_4,7.35// abhvt karma te ca prktannm avsan / nirvikalpakacinmtraparispandaikakarmia //MU_4,7.36// karmabja kal tanv dadhn manantmikm / apu ktrimm antar dyodayam gat //MU_4,7.37// pramparyea te hy atra kkatlyavad bha / praktm anuvartante kriym ujjhitavsan //MU_4,7.38// ardhasupt yath bls svgair iganti kevalam / vsantmbhimnbhy hns te tadvad eva hi //MU_4,7.39// nbhipta na cpta vidus te na palyanam / na jvita na maraa na raa ca jayjayau //MU_4,7.40// kevala sainikn agre dvbhihananodyatn / abhijaghnu parn jau prahradalitdraya //MU_4,7.41// ambara cintaym sa parituaman pure / vijeyate hi matsen mysurasurakit //MU_4,7.42// inibhir ete hi vsanbhis samujjhit / tato rae bibhyati no vidravanti ca na sthir //MU_4,7.43// yadaite na palyante devair abhihat api / tadaitibal sen mamedn vyavasthit //MU_4,7.44// atibalsuradordrumaplit mama cams sthiratm alam eyati / amaravraadantavighaanev amaraparvatahemamah yath //MU_4,7.45// dmavylakaotpattir nma sarga aamas sarga vasiha: iti nirya daityendro dmavylakanvitm / sen sampreaym sa bhtala devaninm //MU_4,8.1 (= MT_4,26.1)// daitys sgarakujebhya kandarebhyas surcalt / udagur bhmanirhrds sapakagirillay //MU_4,8.2// rodaskuhara hastaprahrahatabhskaram / dnav praym sur dmavylakaerit //MU_4,8.3// athottasthur nikujebhya kandarebhyas surcalt / pralaynta ivkubdh bhts svarvsin ga //MU_4,8.4// devsurapatkinyos tad yuddham abhavat tayo / aklolbaakalpntabhūaa bhuvanntare //MU_4,8.5// petu pralayaparyastasacandrrkdrivad diva / irsi kualodvntatejaptatamsy adha //MU_4,8.6// jughrur bhaanirmuktasihandavirvit / pralaynilasamprais sahs ivdraya //MU_4,8.7// rejur tmailtulyahetiptrtavttaya / kulcalata bhtavibhrntaharimaal //MU_4,8.8// teru parasparghtahatahetisamutthit / lolnalaka kalpavir iva trak //MU_4,8.9// viles raktamsaughapraikravatrag / kalpatlatanttl vetls tratlina //MU_4,8.10// prasphuradrudhirsrantapsupayodhare / vyomni hetihatakuamaulikualakoaya //MU_4,8.11// babhvur bhskarkrai kalpapdapabhubhi / prahradalitdrndrair daityair nirvivar dia //MU_4,8.12// jagmur jvaladasivrtaptapitabhittaya / kaaprakarat ail kalpgnivalit iva //MU_4,8.13// devs tejas samjagmur avamedhaidhit iva / asurn anusasrus tä jaladn iva vyava //MU_4,8.14// jaghus tn athkramya jaradkhn ivotava / rejus sursur phullavanaloldrivad divi //MU_4,8.15// te 'nyo'nya praym su astraprair dio daa / vanni kusumavrtais sumeror iva mrut //MU_4,8.16// ghora samabhavad yuddha devadnavasainyayo / rodorandhroumbarntar mahmaakasaghayo //MU_4,8.17// athodapatad unnsair lokaplebhamaalai / kalpbhrai pritkro druas samarrava //MU_4,8.18// piagrahea nabhasi bhbhga iva kuimam / muigrhyo mahmeghamantharodarapvara //MU_4,8.19// prathamptasampiaastraailaraattaa / sphuaddhdayanissattvakarkakrandagharghara //MU_4,8.20// pralayapratyayollsikalpbhrravabhaa / dvdadityasaghaadravatkäcanasannibha //MU_4,8.21// brahmakuyasaghat parvtyvani gata / mahsrotapayapras setvhata ivkaram //MU_4,8.22// calatsapakaailendrapakavtabaladhvani / kahinpraonasphuacchailendrakandara //MU_4,8.23// mandaroddhtadugdhbdhisakobhasadaka / pratirudghughumsphoaghaitadvpajantubh //MU_4,8.24// senayo kruddhayor sd yuddham uddhatadnavam / nipianagaragrmagiriknanamnavam //MU_4,8.25// mahhetiatacchinnadnavcalapradik / anyo'nyahatahetyadricraprmbarodaram //MU_4,8.26// bhusumaalsphoasphuanmeruiraatam / aramrutanirlnadaityadevsurmbujam //MU_4,8.27// cakrvartaatabhrntadevadaityajarattam / senpravhakallolavalanvalitmbaram //MU_4,8.28// hetyadriptanipiapatadvaimnikavrajam / hastntbdhivryoghaplvitavyomapattanam //MU_4,8.29// vahanmahstrvartsilaaktinadatam / ailapakodbhasphoajaabrahmamaapam //MU_4,8.30// daityapriprahraughapatallokeapattanam / nrhalahalrvaravatkanakamandiram //MU_4,8.31// luhaddaitycaloddhtamattravajaldribhi / dhautaraktanabhoyodhamuktandadravadvrajam //MU_4,8.32// lokapnekapmbhodacchannacchannryamnvitam / punas sursuroddyotair dasainyakulkulam //MU_4,8.33// sapakaparvatkradnavdrigamgamai / vahatpacapacabdabhribhkarabhūaam //MU_4,8.34// yudhdrivibhinngradaityaparvatanirjharai / raktair aruiteavasudhravaparvatam //MU_4,8.35// utsannarëranagaravipinagrmagahvarai / vtsakhysurebhvamanuyarathaparvatam //MU_4,8.36// sutlottlanrcarjirecitacraam / kalpbhrapaalsradhrdalitaparvatam //MU_4,8.37// muiprahrapisamattairvaavraam / mahanivinipeapionakulcalam //MU_4,8.38// kupitgnijvalajjvljlair jvalitadnavam / ekäjalipuntasamudrotsditnalam //MU_4,8.39// cndraaitydisambhrailktamahjalam / vanavyhendhangnyarcirdrvitmbuiloccayam //MU_4,8.40// astranirmitadurvratamakalpntartrikam / mysryagaoddyotapttanutamapaam //MU_4,8.41// mygnivaranipatatkalpntagaavaraam / sadhrkrgnipavanaastrasaghaakaraam //MU_4,8.42// vajravaravinirdhtaailavarstrasambhavam / nidrbodhstrayuddhìhya savarvagrahstrakam //MU_4,8.43// vahatkrakacavkstra jalgnyastraranvitam / brahmstrayuddhaviama tamastejo'straritam //MU_4,8.44// astrodgryudhnkanrandhrasakalmbaram / ilvarstravalita vahnivarstrabhsuram //MU_4,8.45// patkmaaikai cakractkragarjitai / muhrtena rathair laghitodaystamaycalam //MU_4,8.46// vajraprahrviratamriyamamahsuram / ukrmaramahvidyjyamnparsuram //MU_4,8.47// ubhagrahamahketuplitnm itas tata / utptamagalaughn yuddhair uddhatakandharam //MU_4,8.48// sdrikhorvsamudradyu jagad rudhiravribhi / phullaikakiukavana kurvad durvravairata //MU_4,8.49// parvatapratimsakhyaavapramahravam / samagratarukhsalambalolamahavam //MU_4,8.50// nyamnais svavtktai pakapupalasatphalai / tlottlai aravrtavanair vyptanabhastalam //MU_4,8.51// parvatapratimsakhyakabandhavanabhubhi / ntyadbhi patitmbhodavimnasuratrakam //MU_4,8.52// araaktigadprsapaisaprotaparvatam / lokasaptakavibhraakuyakhacitmbaram //MU_4,8.53// anratarasanmattakalpbhradhadundubhi / phaabdaravonndaptlatalavraam //MU_4,8.54// vinyakakarkadrghadnavaparvatam / ekadiktaanisspandasiddhasdhyamarudgaam //MU_4,8.55// palyamnagandharvakinnarmaracraam / avbhtakatakapatadgandharvanyakam //MU_4,8.56// kicillabdhajayapryadaityadnavamaalam / dyamnasurnkam ekntodvignavsavam //MU_4,8.57// uttarmiladvahniraktahetibhatprabham / pratikaa lasaddhaprakatimirolbaam //MU_4,8.58// vavur aaniniptapiitg dalitailakal di mukheu / pralayasamayascaks surm urutaraghargharaghasmars samr //MU_4,8.59// dmavylakaasagrmavarana nma sarga navamas sarga vasiha: tasmis tad vartamne ghore samarasambhrame / devsuraarreu patatsv adridalev iva //MU_4,9.1 (= MT_4,27.1)// vahatsv askpravheu gagprev ivmbart / dmni veitadevaughe muktakveghanrave //MU_4,9.2// vyle nijakarkipiasarvasurlaye / kae kahinasarambhasagarcchditmare //MU_4,9.3// airvae kamade palyanaparyae / pravddhe dnavnke madhyhna iva bhskare //MU_4,9.4// patitrdhyudhgni prasravadrudhiri ca / paysva visetni devasainyni dudruvu //MU_4,9.5// dmavylakas tni ciram antarhitny api / anujagmur lasanndam indhannva pvak //MU_4,9.6// anvin api yatnena nlabhantsurs surn / ghanajlavanonn sih hariakn iva //MU_4,9.7// alabdhev amaraugheu dmavylakas tad / jagmu ptlakoastha prabhu pramuditay //MU_4,9.8// atha dev vias te kaam vasya vai yayu / jayopyya vijit brahmam amitaujasam //MU_4,9.9// tem virabhd brahm raktaraktnanariym / sya raktktmbnm abdhnm iva candram //MU_4,9.10// praamya te surs tasmai tam artha ambareritam / samyak prakathaym sur dmavylakaakramam //MU_4,9.11// tam karykhila brahm vicrya ca vicravit / uvceda surnkam vsanakara vaca //MU_4,9.12// brahm: hanta varasahasrnte ambarea hare kramt / martavyam amareasya tatkla sampratkyatm //MU_4,9.13// dmavylakan etn adya tv amarasattam / yodhayanta palyadhva myyuddhena dnavn //MU_4,9.14// yuddhbhysavad e makurm ivaye / ahakracamatkra pratibimbam upaiyati //MU_4,9.15// ghtavsans tv ete dmavylakas sur / sujay vo bhaviyanti jlalagn khag iva //MU_4,9.16// adya tv avsan ete sukhadukhavivarjit / dhairyern vinighnanto devadurjayat gat //MU_4,9.17// vsantantubaddh ye pavakt / vayat ynti te loke rajjubaddh khag iva //MU_4,9.18// ye hi nirvsan dhrs sarvatrsaktabuddhaya / na hyanti na kupyanti durjays te mahdhiya //MU_4,9.19// yasyntarvsanrajjv granthibandha arria / mahn api bahujo 'pi sa blenpi jyate //MU_4,9.20// aya so 'ham ida me tad ity kalitakalpana / pad ptratm eti payasm iva sgara //MU_4,9.21// iyanmtraparicchinno yentmbhavyabhvita / sa sarvajo 'pi sarvatra par kpaat gata //MU_4,9.22// anantasyprameyasya yeneyatt prakalpit / tmatattvasya tentm svtmanaivvakta //MU_4,9.23// tmano vyatirikta yat kicid asti jagattraye / tatropdeyabhvena baddh bhavati bhvan //MU_4,9.24// sthmtram anantn dukhn kraa vidu / ansthmtram abhitas sukhn kraa vidu //MU_4,9.25// dmavylaka yvad ansth bhvasasthitau / tvan na nma jey vo maakm ivnil //MU_4,9.26// antarvsanay jantur dnatm anuytay / jito bhavaty anyath tu maako 'py amarcala //MU_4,9.27// vidyate vsan yatra tatra cyti dnat / gugunuviddhatva sato da hi nsata //MU_4,9.28// aya so 'ha mameda cety evam antas svavsanm / yath dmdaya akra bhvayanti tath kuru //MU_4,9.29// y y janasya vipado bhvbhvada ca y / tkarajavallys t majarya kaukomal //MU_4,9.30// vsantantubaddho 'ya loko viparivartate / s suvddhtidukhya sukhyocchedam gat //MU_4,9.31// dhro 'py atibahujo 'pi kulajo 'pi mahn api / tay badhyate jantus siha ӭkhalay yath //MU_4,9.32// dehapdapasasthasya hdaylayayina / t cittakhagasysya vgur parikalpit //MU_4,9.33// dno vsanay loka ktntenpakyate / rajjveva blena khago vivao 'niam ucchvasan //MU_4,9.34// alam yudhabhrea sagarabhramaena ca / vsan saviparys yuktyaiva tva ripo kuru //MU_4,9.35// antarakubhite dhairye ripor amaranyak / na astri na stri na cstri jayanti va //MU_4,9.36// dmavylakas tv ete yuddhbhysavaena ca / ahakramaym antas te grahūyanti vsanm //MU_4,9.37// yadi te yantrapuru ambarea vinirmit / vsan nrayiyanti ysyanti tad ajayyatm //MU_4,9.38// tat tvad yuktiyuddhena tn prabodhayatmar / yvad abhysavaato bhaviyanti savsan //MU_4,9.39// tato vadhy bhaviyanti bhavat baddhabhvan / tprotay loke na kecana napelav //MU_4,9.40// samaviamam ida jagat samagra samupagata sthirat svavsanta / calati ca laharbharo yathbdhv ata iha saiva cikitsyat prayt //MU_4,9.41// dmavylakaopkhyne pitmahavkya nma sarga daamas sarga vasiha: ity uktv bhagavn devas tatraivntardhim yayau / velvanatae abda ktvevmbutaragaka //MU_4,10.1 (= MT_4,28.1)// surs tv karya tadvkya jagmus svm abhito diam / kamalmodam dya vanamlm ivnil //MU_4,10.2// dinni katicit sveu knteu sthirakntiu / dvireph iva padmeu mandireu viaramu //MU_4,10.3// kacit kla samsdya svtmodayakara ubham / cakrur dundubhinirghoa pralaybhraravopamam //MU_4,10.4// atha daityais saha vyomni tai ptlatalotthitai / klakepakara ghora punar yuddham avartata //MU_4,10.5// vavur asiaraaktimudgaraugh musulagadparagracakrasagh / aanigiriilhutavk ahigarudimukhni cyudhni //MU_4,10.6// myktyudhamahmbughanapravh kipra prati pratidia parinirjagma / pëaparvatamahtaavkalakakubdhmbupraghanaghoavat nad drk //MU_4,10.7// madhyapravhavahadulmukalaailaprssikuntaaratomaramudgarea / gagopammbuvalitmaramandirea sarvsu dikv aanivaraakaraena //MU_4,10.8// pthvydidruaarramay prahradnagrahe gaganaramiarrakaiva / y yopamyati sursurasiddhasen mykt punar udeti rasena saiva //MU_4,10.9// ailopamyudhavighaitabhdhari raktmbupraparipramahravni / devsurendrasuraailavirƬhakuntatlvanni kakubh vadanny athsan //MU_4,10.10// udgrakuntaaraaktigadsicakr helnigrasuradnavamuktaail / këakvaatkrakacadantanakhograml jvnvitpatad athyasasihavi //MU_4,10.11// ujjvlalocanaviajvalantapodyaddigdhadaritayugntadineasen / uyamnaparidrghamahmahdhr mattbdhivad viadharvalir ullalsa //MU_4,10.12// unndavajramakarotkarakarkarntarikbdhivcivalayair valitcalendrai / sj jagat sakalam eva susakagam vartibhir vividhahetinadpravhai //MU_4,10.13// ailstraastragarucalamlitoccanggansuragaganam antarikam / st kaa jaladhibhi kaam agniprai pra kaa dinakarai kaam andhakrai //MU_4,10.14// garuaguagukulntarikapravistahetihutaparvataughai / jagad abhavad asahyakalpaklajvalitasurlayabhtalntarlam //MU_4,10.15// udapatan vasudhtalato 'sur gaganam adritad iva pakia / atibald apatan vibudh bhuvi pralayaclitaailail iva //MU_4,10.16// arrarƬhonnatahetivkavanvallagnamahgnidh / sursur prpur athmbarnta kalpnilndolitaailaobhm //MU_4,10.17// sursurdrndraarramuktai raktapravhair abhito bhramadbhi / babhra pra parito 'mbarbdhis sandhyruodyacchatagagam agam //MU_4,10.18// girivaraam ambuvaraa vividhogryudhavaraa tath / viamanivaraa ca te amam anyo'nyam athgnivaraam //MU_4,10.19// anayan nayamrgakovid daliteagirndrabhittaya / sasju ca sama samantata kakubagev iva pupavaraam //MU_4,10.20// devsurs sarasasagarasambhramrt anyo'nyam agadalankulahetihast / dmendraimbadahan pthuphaphai krsjo nabhasi babhramur kipanta //MU_4,10.21// chinnai irakarabhujorubharair bhramadbhir kakoaalabhair aivais tadnm / sj jagajjaharam abhravarair ivograir bhskara sthagitadiktaaailajlam //MU_4,10.22// mattnala kubdhajalnilrka daladvana rasursuraugham / brahmam khaitakuyakoam aklakalpntakarlam st //MU_4,10.23// bhrnta bha bhramitadiktaam adrikair tmapramaghanahetihatai raadbhi / kjadbhir rtibhir ivograguhaughavtai krandadbhir patitasiharavair adabhrai //MU_4,10.24// mynadjaladhiyodhaghangnidhair vkais sursuraavair acalai ilaughai / bhrnta irastraaraaktigadstraastrair vtvakravanaparavad ambarnta //MU_4,10.25// adrndrapakaparimagamgamaikadurvrahastataladruatìanair drk / st patadbhaaarragirndraghtavibhraadevapuraprajalravaugha //MU_4,10.26// ghanaghughumapritntarik katajklitabhdharntarl / rudhirahradavttivartin v bhuvanbhogaguh tadkulbht //MU_4,10.27// anantadikprasaravikrakri kayodayonmukhasukhadukhadyin / raakriysurasurasaghasaka tadbhavat khalu sadha saste //MU_4,10.28// dmavylakaopkhyne punaryuddhavarana nma sarga ekdaas sarga vasiha: evamprykulrambhair asurair asuhribhi / mahshasasarabdhair rabdhamaraai raai //MU_4,11.1 (= MT_4,29.1)// myaytha vivdena sandhin vigrahea ca / palyanena dhairyea cchadmanopyanena ca //MU_4,11.2// krpayenstrayuddhena svntardhnai ca bhria / ktas sa samaro devais triad vari paca ca //MU_4,11.3// vari divasn msn daëau paca sapta ca / vari petur vkgnihetyambvaanibhbhtm //MU_4,11.4// etvat tu klena dhbhysd ahakte / dmdayo 'ham ity sth jaghur grastacetasa //MU_4,11.5// naikaytiayd yadvad darpaa bimbavad bhavet / abhystiayt tadvat te 'py ahakrit gat //MU_4,11.6// yadvad dratara vastu ndare pratibimbate / padrthavsan tadvad anabhysn na jyate //MU_4,11.7// yad dmdayo jt jthakravsan / tad me jvita me 'rtha iti dainyam upgaman //MU_4,11.8// bhayavsanay grast mohavsanay hat / panibaddhs te tata kpaat gat //MU_4,11.9// mudhaiva hy anahakrair mamatvam upakalpitam / rajjv bhujagatvam iva dmavylakaais tata //MU_4,11.10// pdamastaka dehalateya bhavatu sthir / mameti tkpa dnat te samyayu //MU_4,11.11// sthiro bhavatu me dehas sukhystu dhana mama / iti baddhadhiy te dhairyam antardhim yayau //MU_4,11.12// avsanatvd vapum ansthatvt suradvim / ybht prahraparat mrjitaivu sbhavat //MU_4,11.13// katha sthir jagaty asmin bhavema iti cintay / vedhit dnat jagmu padm iva nirambhasa //MU_4,11.14// te tv arthnnapneu svhaktimat rati / babhva bhavabhvasth bhūa bhavabhgin //MU_4,11.15// atha tasmin rae bhty spekatvam upyayu / mattebhagaasarabdh vane hariak iva //MU_4,11.16// mariymo mariyma iti cinthatay / manda manda kila bhremu kupitairvae rae //MU_4,11.17// arraikrthin te bhtn marad ati / alpasattvatay mrdhni ktam patprada padam //MU_4,11.18// atha pramlnasattvs te hantum agragata bhaam / na ekur indhanak havir dagdhum ivgnaya //MU_4,11.19// vibudhn praharat sudasyutvam upgat / katavikatasarvgs tasthus smnyavadbha //MU_4,11.20// bahuntra kim uktena marad bhtacetasa / daity deveu valgatsu dudruvus samarjirt //MU_4,11.21// teu dravatsu sarveu sarvato dnavdriu / dmavylakakhyeu vikhytev asurlaye //MU_4,11.22// taddaityasainyam apatat khd vidrutam itas tata / kalpntapavandhta trjlam ivbhita //MU_4,11.23// amarcalakujeu ikhar ilsu ca / taeu vrirn payodapaaleu ca //MU_4,11.24// sgarvartagarteu vabhrev atha saritsu ca / jagaleu diganteu jvalatsu vipineu ca //MU_4,11.25// tadraotsannakoeu grmeu nagareu ca / aavūgrayaksu marudyaddavgniu //MU_4,11.26// loklokcalnteu parvateu hradeu ca / andhradramiakmrapraskapureu ca //MU_4,11.27// nnmbhodhitaragsu gagjalaghasu ca / dvpntareu dreu jambƫaalatsu ca //MU_4,11.28// sarvata parvatkr patits te surraya / visphoitgacara vibhinnakarabhava //MU_4,11.29// khlagnntratantrk muktaraktavahaccha / vyastgakhuramrdhno nikrntakupiteka //MU_4,11.30// svyudhvalanvegacchinnakakaahetaya / drptaviparyastapatannnvidhuk //MU_4,11.31// kahalagnairastrakhaatkrograbhtaya / ilitaikhprotadehabhgvalambina //MU_4,11.32// almalyagradhptaprotakakaaakava / suilphalaksphlaatadhramastak //MU_4,11.33// sarva eva sakalsu saastr ptamtrasamanantaram eva / diku nam agamann asurendr psavo 'mbudhigat payasva //MU_4,11.34// dmavylakaopkhyne 'suraparibhrao nma sarga dvdaas sarga vasiha: iti tueu deveu dnaveu hateu ca / dmavylaka dn babhvur bhayavihval //MU_4,12.1 (= MT_4,30.1)// jajvla jvalita kop kalpntgnir iva jvalan / ambara amitnko dmavylakan prati //MU_4,12.2// ambarasya bhayd gatv ptlam atha saptamam / dmavylakas tasthus tyaktv dnavamaalam //MU_4,12.3// yamasya kikars tatra vetlatrsanakam / kukuh nma tihanti narakravaplak //MU_4,12.4// cint iva ghankr duhits tu kramd dadu //MU_4,12.5// tais srdha ntavantas te tatra dmdayo 'vadhim / daavarasahasrntm ttnantakuvsan //MU_4,12.6// iya me vanit ramy mameya prabhuteti ca / kukuhasnehabaddhn klas te vyavartata //MU_4,12.7// dharmarjo 'tha ta dea kadcit samupyayau / mahnarakakry vicrrtha yadcchay //MU_4,12.8// aparijtam ena te dharmarja trayo 'sur / na praemur vinya smnyam iva kikaram //MU_4,12.9// atha vaivasvatenaite jvalitavabhrabhmiu / vihitabhrparispandam deena niveit //MU_4,12.10// tatra te karukrands sasuhddrabndhav / dagdhs saparaviap vk iva davnalai //MU_4,12.11// svay vsanay jts tathaiva krray puna / vadhakarmakarkr kairt rjakikar //MU_4,12.12// taj janmtha parityajya jts suhmeu vyas / tadante gdhrat yts tato 'pi bakat gat //MU_4,12.13// avaratva trigarteu meatva barbareu ca / magadhev atha katva cakrus te vakrabuddhaya //MU_4,12.14// anubhyetarm atra citr yoniparamparm / adya matsys sthit rma kamrrayapalvale //MU_4,12.15// dvgnikvathitlplpapakakalknupyina / na mriyante na jvanti jarajjamblajarjar //MU_4,12.16// vicitrayonisarambham anubhya puna puna / bhtv bhtv punar nas tarag jaladhv iva //MU_4,12.17// bhavajaladhigats te vsanvtanunns tam iva ciram Ƭh deharpais taragai / upaamam anuyt rma ndypy ananta parikalaya mahattva drua vsany //MU_4,12.18// dmavylakaajanmntaravarana nma sarga trayodaas sarga vasiha: ata prabodhya tava vacmi rma mahmate / dmavylakaanyyo m te 'stv iti na llay //MU_4,13.1 (= MT_4,31.1)// aviveknusandhnc cittam padam dm / anantataradukhya parighti llay //MU_4,13.2// kva kilmaravidhvasiambarnkanthat / kva tpataptajamblajalajarjaramnat //MU_4,13.3// kva dhairyam amarnkavidrvaakara mahat / kva kirtamahplakudrakikararpat //MU_4,13.4// kva nma nirahakracitsattvodradhrat / kva mithyvsanved ahakrakukalpan //MU_4,13.5// khpratnagahan sasraviamajar / ahakrkurd eva samudetyam tat //MU_4,13.6// ahakram ato rma mrjaynta prayatnata / aha na kacid eveti mrjayitv sukh bhava //MU_4,13.7// ahakrmbudacchanna paramrthendumaalam / rasyanamaya tam adyatvam upgatam //MU_4,13.8// ahakrapictt dmavylakas traya / gats sattm asanto 'pi mymhtmyadnav //MU_4,13.9// kamreu mahpadmasarastrapalvale / adya matsys sthit rma evlalavallas //MU_4,13.10// rma: nsato vidyate bhvo nbhvo vidyate sata / te hy asanta katha santas sampann iti me vada //MU_4,13.11// vasiha: evam etan mahbho nsad bhavati hi kvacit / kadcit kicid apy etad bhad bhavati v tanu //MU_4,13.12// kim asat sat sthita brhi ki tat sad vpy asat sthitam / nidaranennenaiva kariye tvadvibodhanam //MU_4,13.13// rma: santa eva sthits santo brahman vayam ime kila / dmdayas tv asanto 'pi vaki santas sthit iti //MU_4,13.14// vasiha: yath dmdayo rma sthit mymay iha / asaty eva satybh mgatmbupravat //MU_4,13.15// tathaiveme vayam api sasursuradnav / asaty eva valgmo yma yma eva ca //MU_4,13.16// alkam eva tvadbhvo madbhvo 'lka eva ca / anubhto 'py asadrpas svapne svamaraa yath //MU_4,13.17// mto bandhur yath svapne 'py anubhto 'py asanmaya / mto 'yam iti ca japtir bhaved evam ida jagat //MU_4,13.18// e hi mƬhaviay uktir eva na rjate / abhysena vinodeti nnubhter apahnava //MU_4,13.19// nicayo 'nta prarƬho yas sa yatnbhyasana vin / nam yti loke 'smin na kadcana kasyacit //MU_4,13.20// ida jagad asad brahma satyam ity eva vakti ya / tam unmattam ivonmatt vimƬh vihasanty alam //MU_4,13.21// akvakvayor aikya kva kilehjatajjayo / andhaprakayor bodhe syc chytapayor iva //MU_4,13.22// yatnenpy anubhte 'rthe satye kartum apahnavam / tajjo 'ja ca na aknoti ava kramaa yath //MU_4,13.23// brahma sarva jagad iti vaktu tajjasya yujyate / yato 'vidynanubhave sa tad evnubhtavn //MU_4,13.24// prabuddhaviaye hy e rma vk pravirjate / buddhasysmti rpea kila nsty eva kicana //MU_4,13.25// brahmaiveda para ntam ity evnubhavan sudh / apahnavas svnubhte kartu tasya kva yujyate //MU_4,13.26// parasmd vyatirekea nham tmani kicana / hemanvormikditva na mayy asti vasihat //MU_4,13.27// bhtatvavyatirekea mƬho ntmani kicana / rmydibuddhau hemeva nje 'sti paramrthat //MU_4,13.28// mithyhantmayo mƬhas satyaiktmamayas sudh / yujyate na kvacin nma svabhvpahnavo 'nayo //MU_4,13.29// yo yanmayas tasya tasmin yujyate 'pahnava katham / puruasya ghao 'smti vkyam unmattataiva hi //MU_4,13.30// tasmn neme vaya saty na ca dmdaya kvacit / asatys te vaya ceme nsti na khalu sambhava //MU_4,13.31// satyasavedana uddha bodhka nirajanam / satya sarvagata ntam asty anastamitodayam //MU_4,13.32// sarva sat tac ca ninya nakicid iva sasthitam / tatra vyomni vibhntm nij bhso 'ga daya //MU_4,13.33// yath taimirikkasya sahaj eva daya / keoukdivad bhnti tathems tatra saya //MU_4,13.34// sa tmna yath vetti tathnubhavati kat / cidkas tato 'satyam api satya tadkat //MU_4,13.35// na satyam api nsatyam iha tasmj jagattraye / yad yath vetti cid rpa tat tathodety asaayam //MU_4,13.36// yath dmdayas tadvad eveme 'bhyudit vayam / satysaty kim atrga tn praty api vikalpan //MU_4,13.37// asynantasya cidvyomnas sarvagasya nirkte / cid udeti yath yntas tath s tatra bhty alam //MU_4,13.38// yatra dmdirpea savit prakacate svayam / tathsau tatra sampann tathkrnubhtita //MU_4,13.39// svasvapnapratibhsasya jagad ity abhidh kt / cidvyomno vyomavapuas tpasyeva mgmbut //MU_4,13.40// yatra prabuddha cidvyoma tatra dybhidh kt / yatra supta tu tenaiva tatra mokbhidh kt //MU_4,13.41// na ca tat kvacid supta na prabuddha kadcana / cidvyoma kevala dya jagad ity avagamyatm //MU_4,13.42// nirvam eva sargars sargarr eva nirvti / nnayo abdayor arthabheda paryyayor iva //MU_4,13.43// paramrthe jagad iti rpa vetti svaya svakam / yath taimirika caku keoukam ivekitam //MU_4,13.44// na tat keouka kicit s hi dis tath sthit / neda dyam ida kicid ittha cidvyoma sasthitam //MU_4,13.45// sarvatra sarvam idam asti yathnubhta no kicana kvacid ihsti ca nnubhtam / nta sad ekam idam tatam ittham ste santyaktaakam apabhedam atas tvam ssva //MU_4,13.46// ilodarkraghana prantam mahcito rpam ida kham accham / naivsti nstti dau kvacit sto yac csti tat sdhu tad eva bhti //MU_4,13.47// nirvaprakaraa nma sarga caturdaas sarga rma: satm apy asatm eva blayakapicavat / dmavylakadn dukhasynta katha bhavet //MU_4,14.1 (= MT_4,32.1)// vasiha: dmavylakartha tais tadaiva yamakikarai / prrthitena yamenoktam ida ӭu raghdvaha //MU_4,14.2// yad viyogam eyanti royanti ca nij kathm / dmdayas tad mukt bhaviyantty asaayam //MU_4,14.3// rma: svavttntam ima kutra kad kathaya te katham / royanti bhagavan kena varyamna kathkramam //MU_4,14.4// vasiha: kamreu mahpadmasarastrapalvale / bhyo bhyo 'nubhyaite matsyayoniparamparm //MU_4,14.5// lnitay lol klena layam gat / tatraiva padmasarasi te bhaviyanti sras //MU_4,14.6// tatra kalhramlsu sarojapaalūu ca / evlavaravallūu taragavalansu ca //MU_4,14.7// lalatkumudadolsu nlotpalalatsu ca / karaughbhralekhsu talvartavttiu //MU_4,14.8// sarassrasasambhogn bhuktv bhuvanabhƫa / vihtya sucira klam alam gatauddhaya //MU_4,14.9// te viyukt bhaviyanti muktaye labdhayuktaya / rajassattvatamsva bhedaprpty yadcchay //MU_4,14.10// kamramaalasyntar nagara nagaobhitam / nmndhihnam ity etac chrmat tatra bhaviyati //MU_4,14.11// pradyumnaikhara nma tasya madhye bhaviyati / ӭga laghu sarojasya koacakram ivodare //MU_4,14.12// tasmin mrdhni girer geha ko 'pi rj kariyati / abhrakaamahsla ӭge ӭgam ivparam //MU_4,14.13// ghasyenakodriirobhittivraodare / tasyniam avirntavtoddhtatkite //MU_4,14.14// laye dnavo vyla kalaviko bhaviyati / prathamlparutacchttra ivrtharahitrai //MU_4,14.15// tasminn eva tad kle tatra rj bhaviyati / ryaaskaradevkhya svarge akra ivpara //MU_4,14.16// dnavo dmanmntar maakas tasya sadmani / bhaviyati bhatstambhaphacchidre mdudhvani //MU_4,14.17// adhihnbhidhe tasminn evogranagare tad / ratnvalvihrkhyo vihro 'pi bhaviyati //MU_4,14.18// tasmis tadbhmipmtyo narasiha iti ruta / karmalakavad dabandhamoko bhaviyati //MU_4,14.19// bhaviyati ghe tasya krŬanakrakara khaga / kao mysuro nma ktahijrapajara //MU_4,14.20// sa nsiho npmtya lokair viracitm imm / dmavylakadn kathayiyati sakathm //MU_4,14.21// sa kaa krakara rutv t kath sasmttmabh / ntamithyhamao 'nta para nirvam eyati //MU_4,14.22// pradyumnaikharaprntavstavya kalavikaka / tathaitya svakath rutv para nirvam eyati //MU_4,14.23// rjamandiradrvantar vraavstavyat gata / maako 'pi prasagena rutv ntim upaiyati //MU_4,14.24// pradyumnaӭgc caako maako rjamandirt / vihrt krakara ceti mokam eyanti rghava //MU_4,14.25// ea te kathitas sarvo dmavylakaakrama / myeyam eva sasr nyaivtyantabhsur //MU_4,14.26// bhramayaty aparijt mgatmbudhr iva / samyati parijt mgatmbudhr iva //MU_4,14.27// mahato 'pi padd eva rmjnavad adha / patanti mohit mƬh dmavylaka iva //MU_4,14.28// kva bhrkepavinipiamerumandarasahyat / kva rjaghadrvantar vrae maakarpat //MU_4,14.29// kva capeacchamtraptitrkendubimbat / kva pradyumnagirau gehabhittivraavihagat //MU_4,14.30// kva pupallaylolakaratolitamerut / kvryaӭge nsihasya ghe krakarapotat //MU_4,14.31// cidko hi mithyaiva rajas rajitaprabha / svarpam atyajann eva virpam iva budhyate //MU_4,14.32// svayaiva vsanbhrnty satyayevpy asatyay / mgatmbubuddhyeva yti jantur avntaram //MU_4,14.33// taranti te bhavmbhodhi svapravhadhiyaiva ye / stresad ida dyam iti nirvsana sthit //MU_4,14.34// trravavikri ukatarkamatni ye / ynti vabhrajalny u nubha nayanti te //MU_4,14.35// svnubhtiprasiddhena mrgegamagmin / na vino bhavaty aga gacchat patatm iva //MU_4,14.36// ida me syd ida me syd iti buddhimat mati / svena daurbhgyadainyena na bhasmpy upatihate //MU_4,14.37// vetti nityam udrtm trailokyam api yas tam / ta tyajanty padas sarv rasateva jarattam //MU_4,14.38// parisphurati yasyntar nitya sattvacamatkti / brhmam aam ivkhaa loke playanti tam //MU_4,14.39// apy padi duranty naiva rantavyam akrame / rhur apy akrameaiva pibann apy amta mta //MU_4,14.40// sacchstrasdhusamparkam arkam ugraprakadam / ye rayanti na te ynti mohndhyasya punar vaam //MU_4,14.41// avay vayam ynti ynti sarvpada kayam / avaya bhavati reya kreya yasya guair yaa //MU_4,14.42// ye guev asantoo 'rgo ye ruta prati / saty avyasanino ye ca te nar paavo 'pare //MU_4,14.43// yaacandrikay ye bhsita janahnnabha / te krasamudr nna mrtau sthito hari //MU_4,14.44// bhukta bhoktavyam akhila d draavyadaya / kim anyad bhavabhagya bhyobhogev alubdhat //MU_4,14.45// yathkrama yathstra yathcra yathsthiti / sthyat mucyatm antar bhogagrdhyam avstavam //MU_4,14.46// sastava kriyat krty guair gaganagmibhi / tryante mtyunopeta na kadcana bhogak //MU_4,14.47// gyanti siddhasundaryo yem indusita yaa / gtibhir gaganbhoge te jvanti mt pare //MU_4,14.48// parama paurua yatnam sthydya sdyamam / yathstram anudvegam crt ko na siddhibhk //MU_4,14.49// yathstra viharat tvar kry na siddhiu / ciraklapar pakv siddhi puatar bhavet //MU_4,14.50// vtaokabhayysam agardham apayantraam / vyavahro yathstra kriyat m vinayatm //MU_4,14.51// jvo jrndhakpeu bhavev antardhim gata / bhavat bhribhagnm adhunoddhriyatm ata //MU_4,14.52// ita prabhti m bhyo gamyatm adhard adha / ida nirdhryat stram astram pannivrae //MU_4,14.53// rae rabhasanirlnavrae pram ujjhatm / kim arthamtray kryam ry stram avekyatm //MU_4,14.54// ida bimbam ida nimbam iti maty vicryatm / svay parapreraay yta m paavo yath //MU_4,14.55// daurbhgyadyin dn ubhahnvicra / ghanadrghamahnidr tyajyat samprabudhyatm //MU_4,14.56// supta m sthyat vddhamandakacchapavac chanai / utthnam agkriyat jarmaraantaye //MU_4,14.57// anarthyrthasampattir bhogaugho bhavarogada / pade sampadas sarvs sarvatrndaro jaya //MU_4,14.58// lokatantrnusrea vicrd vyavahrim / strcrviruddhena karma arma sidhyati //MU_4,14.59// svcracrucaritasya viviktavttes sasradukhalavasaukhyadasv agdhno / yur yasi ca gu ca sahaiva lakmy phullanti mdhavalat iva satphalya //MU_4,14.60// dmavylakaopkhyne sadcranirpaa nma sarga pacadaas sarga vasiha: sarvtiayasphalyt sarva sarvatra sarvad / sambhavaty eva tasmt sva ubhodyoga na santyajet //MU_4,15.1// mitrasvajanabandhn nandinnandadyin / sarasnam rdhya mtyur apy upanirjita //MU_4,15.2 (= MT_4,33.2)// sarvotkarea vartante dev api vimardit / dnavair dnavryìhyair gajai padmkar iva //MU_4,15.3// maruttanpater yaje savartena mahari / brahmaevparas sargo racitas sasursura //MU_4,15.4// mahtiayayuktena vivmitrea viprat / bhyo bhya prayuktena duprp tapasrjit //MU_4,15.5// pitakmbu duprpa rasyanam ivnat / durbhagenedenpta kroda upamanyun //MU_4,15.6// trailokyamalls tavan nighnan vivabjajdikn / yuktytiayadrhyena kla vetena klita //MU_4,15.7// praayena yama jitv ktv vacanasagaram / paralokd upntas svitry satyavn pati //MU_4,15.8// na so 'sty atiayo loke yasysti na phala sphuam / bhavitavya vicrytas sarvtiayalin //MU_4,15.9// tmajnam ae sukhadukhadadm / mlakaakara tasmd bhvya tatrtiyin //MU_4,15.10// nnayopahatrthiny dyadytiduay / dukhd te nirbdha sukha kicid avpyate //MU_4,15.11// aama parama brahma ama ca parama padam / yady apy eva tathpy ena praama viddhi akaram //MU_4,15.12// abhimna parityajya amam ritya vatam / vicrya prajayryatva kuryt sajjanasevanam //MU_4,15.13// na tapsi na trthni na stri jayanti va / sasrasgarottre sajjansevana yath //MU_4,15.14// lobhamoharu yasya tanutnudina bhavet / yathstra viharatas svakarmasu sa sajjana //MU_4,15.15// adhytmaviduas sagt tasya s dh pravartate / atyantbhva evsya yay dyasya dyate //MU_4,15.16// dytyantbhvatas tu param evvaiyate / anybhvavad u jvas tatraiva lyate //MU_4,15.17// na cotpanna na caivsd dya na ca bhaviyati / vartamne 'pi naivsti param evsty aveditam //MU_4,15.18// etad yuktisahasrea darita daryate 'pi ca / sarvair evnubhta hi darayiymi cdhun //MU_4,15.19// yathedam akhila nta trijagat savidambaram / ida tattva tv asattvdi kuto 'tra syt kathacana //MU_4,15.20// cic camatkurute cru cacalcacaltmani / yat tayaiva tad eveda jagad ity avabudhyate //MU_4,15.21// trailokyarpo 'nubhava ciddityumaalam / kva vendvaumator bhedo nirvikatthana kathyatm //MU_4,15.22// svabhvato 'sy cidder ye unmeanimeae / jagadrpnubhtes tv etv astamayodayau //MU_4,15.23// ahamartho 'parijta paramrthmbare mala / parijto 'hamarthas tu paramrthmbara bhavet //MU_4,15.24// ahambhva parijto nhambhvbhavaty alam / ekatm ambunevmbu yti cinnabhastman //MU_4,15.25// ahamdi jagad dya kila nsty eva vastuta / avayam eva tat kasmc chiyate 'havicria //MU_4,15.26// bdhate dhymaladhiym apice picadh / in nvadtntakaran vicrat //MU_4,15.27// cijjyotsn yvad evntar ahakraghanvt / viksam eti no tvat paramrthakumudvat //MU_4,15.28// pramrjite 'ham ity asmin pade srthe svaya cit / narakasvargamokdity kalpanaiva k //MU_4,15.29// hdi yvad ahakravrida pravijmbhate / tvad viksam yti tkuajamajar //MU_4,15.30// kramya cetandityam ahakrmbude sthite / jìyam eva sthiti yti na prkya kathacana //MU_4,15.31// sanno 'yam ahakras svaya mithy prakalpita / dukhyaiva na harya blasambhramayakavat //MU_4,15.32// mudhaiva kalpito moham ahambhva prayacchati / anantasasrakara dmdiv iva durmatau //MU_4,15.33// aya so 'ham iti sphramohd anyat para tama / anarthabhta sasre na bhta na bhaviyati //MU_4,15.34// yat kicid idam yti sukhadukham altavat / tad ahakracakrasya praviksi vijmbhitam //MU_4,15.35// ahakrkura kao hdi yendhiropita / sahasrakha ducheda tasya sastiknanam //MU_4,15.36// ahambhvo 'kuro janmavkm akaytmanm / mamedam iti vistrs tem khs sahasraa //MU_4,15.37// kaca vtavispho bhnty arth vsanoday / vidryadruravavat taragravapaktivat //MU_4,15.38// ahambhvamahnbhi tvam ahambhvavarjita / sasracakra vahand tmana parirodhaya //MU_4,15.39// ahambhvatamo yvat pumaraye vijmbhate / tvad et vivalganti cintmattapicik //MU_4,15.40// ahakrapicena ghto yo nardhama / na tantri na mantr ca tasynthasya ntaye //MU_4,15.41// rma: cinmtre darpakre nirmale svtmani sthite / bimbaty ahaktis tasmt pusa kevtra vcyat //MU_4,15.42// vasiha: ahakracamatkro vastudharmo na rghava / vsankta eo 'rtha pumprayatnena myati //MU_4,15.43// nha na ca mamrthars sukhadukhe kutas sthite / iti bhvnusandhnd ahakro na jyate //MU_4,15.44// mithyeyam indrajlar ki me snehavirgayo / ity antar anusandhnd ahakro na jyate //MU_4,15.45// nham tmani npy asya dyariya iti svayam / ntena vyavahrea nhakra pravardhate //MU_4,15.46// aha hi jagad ity antar heydeyado kaye / samaty prasanny nhakra pravartate //MU_4,15.47// rma: kimktir ahakra katha santyajyate prabho / saarro 'arra ca tyakte tasmin katha bhavet //MU_4,15.48// vasiha: trividho rghavstha tv ahakro jagattraye / dvau rehv itaras tyjya ӭu tva kathaymi te //MU_4,15.49// aha sarvam ida viva paramtmham acyuta / nnyad astti savid y param s hy ahakti //MU_4,15.50// mokyai na bandhya jvanmuktasya vidyate / ahakrbhidh tv asy kalpit na tu vstav //MU_4,15.51// sarvasmd vyatirikto 'ha vlgraatakalpita / yadi v savid esau dvityhakti par //MU_4,15.52// mokyai na bandhya jvanmuktasya vidyate / ahakrbhidh tv asy kalpit na tu vstav //MU_4,15.53// pipddimtro 'yam aham ity eva nicaya / ahakras ttyo 'sau laukikas tuccha eva sa //MU_4,15.54// varjya ea durtmsau atrur ea paras smta / anenbhihato jantur na bhya parirohati //MU_4,15.55// ripunena balin vividhdhipradyin / kharvktamatir lokas sakaev eva majjati //MU_4,15.56// anay durahakty bhvt santyaktay ciram / ihakravä jantur bhagavn yti muktatm //MU_4,15.57// lokhakradoasya vapur asmti rpia / na deho 'smti niryavarjana mahat matam //MU_4,15.58// prathamau dvv ahakrv agktypy alaukikau / ttyhaktis tyjy laukik dukhadyin //MU_4,15.59// anay durahakty dmavylaka kila / t da samanuprpt y kathsv api dukhad //MU_4,15.60// rma: tty laukikm et tyaktv cittd ahaktim / kimbhva puruo brahman prpnuyd tmane hitam //MU_4,15.61// vasiha: e tvat parityjy tyaktvait dukhadyinm / yath yath pums tihet param eti tath tath //MU_4,15.62// ete ahaktidae prvokte bhvayan yadi / tihaty abhyeti parama tat pada puruo 'nagha //MU_4,15.63// atha te eva santyajya sarvhaktivivarjita / santihate tathpy uccaipadam evdhirohati //MU_4,15.64// sarvad sarvayatnena laukik durahakti / paramnandabodhya varjany mahdhiy //MU_4,15.65// arrasthmaypuyadurahakravarjant / anyan na parama reya etad eva para padam //MU_4,15.66// bhvd ahakti tyaktv sthlm et hi laukikm / tihan vyavaharan vpi na nara prapataty adha //MU_4,15.67// santhakter jantor bhogarog mahmate / na svadante sutptasya yath prativiras //MU_4,15.68// bhogev asvadamneu pusa reya purogatam / ke 'ndhakre ki nma manaso 'nyat pravartate //MU_4,15.69// ahakrnusandhnavarjand eva rghava / pauruaikaprayatnottht tryate bhavasgara //MU_4,15.70// nha na nma mama kicid apti matv sarva ca me sakalam apy aham eva veti / labdhspad manasi savidam evam Ŭy ntv sthiti param upaiti pada mahtm //MU_4,15.71// dmavylakaopkhyne 'hakravicro nma sarga oaas sarga vasiha: atra te ӭu vakymi dmdiu gatev atha / yad vtta ambarasyaiva nagare nagasannibhe //MU_4,16.1// tath gaganavibhrae samaste dhvastasasthitau / vinae ambarnke aradvbhramaale //MU_4,16.2// devanirjitasainyo 'sau ntv katipays sam / punar devavadhodyukta cintaym sa dnava //MU_4,16.3// dmdayas te racit ye may myaysur / maurkhyt tair bhvit yuddhe mithyaivntar ahakti //MU_4,16.4// idn sasjmy anyn dnavn myayoditn / tn athpy tmastrajn savivekn karomy aham //MU_4,16.5// tatas tattvaparijnn mithy bhvanayotthitam / nhakra praysyanti vijeyanti ca tn surn //MU_4,16.6// iti sacintya daityendras tdn dnavdhipn / myayotpdaym sa budbudn iva vridhi //MU_4,16.7// sarvaj vedyavettro vtarg gatainasa / yathprptaikakartro bhvittmna uttam //MU_4,16.8// bhmo bhso drua iti nmabhi parilächit / jagat tam ivea payanta pvanay //MU_4,16.9// te sma daity bhuva prpya cchdaym sur ambaram / garjanto hetitaita prvva payodhar //MU_4,16.10// ayudhyanta sama devair api varagan bahn / vivekavaato jagmur nhakra kadcana //MU_4,16.11// te yvad udety antar mamedam iti vsan / tvat ko 'yam aha ceti vicrd yty asatyatm //MU_4,16.12// asac charra cic chuddh ko 'sv aham iti sthita / vicrd ittham ete prodagur na bhaydaya //MU_4,16.13// asac charra nstda cic chuddhaivtmani sthit / aha nma na cnyo 'sti nicityety asur babhu //MU_4,16.14// tatas tair nirahakrair jarmaraanirbhayai / prptnukribhir vrair vartamnnuvartibhi //MU_4,16.15// asaktabuddhibhir nitya hatnyair apy ahantbhi / vsanjlanirmuktai ktakryair akartbhi //MU_4,16.16// prabho kryam ida kryam iti sagaratatparai / vtargair gatadveais satata samadibhi //MU_4,16.17// s daiv dnavais sen bhmabhsadrudibhi / hat bhukt kat plu svntrarr iva bhoktbhi //MU_4,16.18// bhmabhsadruaku tato grvavhin / paridudrva vegena gageva himavaccyut //MU_4,16.19// s surnkin deva krodravayinam / jagma araa aila vtntevbdamlik //MU_4,16.20// viur vsaym sa t bht devavhinm / bhujagbhidrutm ek ramam iva nyaka //MU_4,16.21// atha krodakuhare tvat s suravhin / uvsa yvad bhagavn arinrtham udyayau //MU_4,16.22// babhva drua yuddha auriambarayos tata / akla iva kalpntas samunakulcala //MU_4,16.23// ama samare tasmin daityas sabalavhana / nryaahato yta ambaro vaiav purm //MU_4,16.24// bhmabhsadrus te tu tasmin viamasagare / viunaiva ama nt pavaneneva dpak //MU_4,16.25// te hi nirvsan eva yad ntim upgat / tadaite gatir jt dpnm iva myatm //MU_4,16.26// tasmd vsanay baddha mukta nirvsana mana / rma nirvsanbhvam haru vivekata //MU_4,16.27// samyaglokant satyd vsan pravilyate / vsanvilaye ceta amam yti dpavat //MU_4,16.28// na satya kicid eveha yadbhvo bhvayaty alam / nsty eva bhvan tasmd ity etat samyagkaam //MU_4,16.29// vsancittanmnau abdv arthasamanvitau / satyvalokand yatra vilnau tat para padam //MU_4,16.30// tmaiveda jagat sarva ka ki bhvayatu kva v / bhvan nma nsty eva etat tat samyagkaam //MU_4,16.31// vsanvalita cittam iha sthitim upgatam / tad eva tadvinirmukta vimuktam iti kathyate //MU_4,16.32// nnghaapakrai cetas sthitim upgatam / tad evu ama neya mithy yaka ivotthita //MU_4,16.33// dmavylakakrai ceta pariata yath / bhmabhsadrukrai ceta pariata tath //MU_4,16.34// bhmabhsadruanyyo rghavstv acalas tava / dmavylakaanyyo m te bhavatu rghava //MU_4,16.35// etad rma pur prokta pitr kamalajena me / bhavate 'dya may prokta iyytyantadhmate //MU_4,16.36// dmavylakaanyyas tasmn m te 'stu rghava / bhmabhsadruanyyo nityam astu tavnagha //MU_4,16.37// aviralasukhadukhasakaeya bhavapadav bhavabhvanopayt / vyavaharaavato 'pi bhtajtau satatam asaktatay vinayatti //MU_4,16.38// dmdyupkhyna sampta nma sarga saptadaas sarga vasiha: jayanti te sad rs sdhavo yair vinirjitam / avidymadirollsi svamano viayonmukham //MU_4,17.1// sasrasysya dukhasya sarvopadravadyina / upya eka evsti manasas svasya nigraha //MU_4,17.2// ryat dharmasarvasva rutv caivvadhryatm / bhogecchmtrako bandhas tattygo moka ucyate //MU_4,17.3// kim anyai strasandarbhai ryatm idam eva tat / yad yat svdv aga tat sarva dyat viavahnivat //MU_4,17.4// viay viambhog pravicry puna puna / te hy ani parityjys sevyamns sukhvah //MU_4,17.5// don praste sasphrn vsanvsit mati / krakaakabj bh kaakaprasara yath //MU_4,17.6// alagnavsangarbh mati prasaravarjit / adargadve s amam eti anai param //MU_4,17.7// ubhavsangarbh dh praste sugun sad / phaladn akurn kle rehabjavatva bh //MU_4,17.8// ubhabhvnusandhnt prasanne manasi sthite / anai anai prante ca mithyjnaghanmbude //MU_4,17.9// vddhi gate ca saujanye uklapaka ivoupe / viveke praste puye jagatvrkatejasi //MU_4,17.10// dhtv antar vivddhy muktym iva kcake / sthitv anta ktsthy rucv iva nikare //MU_4,17.11// phalite talacchye satsagasaphaladrume / sravaty nandasurasa samdhisaraladrume //MU_4,17.12// mano bhavati nirdvandva nikmam anupadravam / prantacpalnarthalobhamohabhaymayam //MU_4,17.13// kastrrthasandeha vigateakautukam / nirastakalpanjla jvanmuktam alepakam //MU_4,17.14// nirha nirupkroa nirapeka nirdhi ca / santaokanhram asakta granthivarjitam //MU_4,17.15// svendriyograsuta sta satdrapajaram / nayitv svam tmna sdhayaty artham aivaram //MU_4,17.16// tmapvarathetn vikalpn svayam ujjhati / sadbhtya prabhuktyeu jahti tavat tanum //MU_4,17.17// manaso 'bhyudayo no manono mahodaya / jamano nam abhyeti mano 'jasya vivardhate //MU_4,17.18// manomtra jagaccakra mana parvatamaalam / mano vyoma mano deho mano mitra mano ripu //MU_4,17.19// vikalpakalu y syc cittattvasytmavismti / mana ity ucyate seya vsan bhavabhgin //MU_4,17.20// cetynuptakalita cinmtretikatbhidham / mang vikalpakalua cittattva jva ucyate //MU_4,17.21// cetyaprapatita rƬhasajam ajatvam gata / tad evdhikavistra kalpyate tanmanastay //MU_4,17.22// ntm sasrapuruo na arra na oitam / jaa sarva arrdi deh khavad alepaka //MU_4,17.23// arre kaaa ktte nsty anyad rudhirdikt / nirbhinne kadalstambhe nsty anyat pallavd te //MU_4,17.24// mano jva nara viddhi tad evkram gatam / tmantmnam datte svavikalpakalpitam //MU_4,17.25// svavikalpn naras tantn prasrya racayaty alam / jlam tmanibandhya koakra krimir yath //MU_4,17.26// ima dehabhrama tyaktv deaklntare puna / arram anyad datte pallavatvam ivkura //MU_4,17.27// ydgvsanam etat syn manas tdk prajyate / janas svapiti yaccittas tat svapne nii payati //MU_4,17.28// amblam amblarassikta madhura madhurajitam / bja prativikalkasikta ca kau jyate //MU_4,17.29// ubhavsanay ceto mahaty jyate mahat / bhavatndramanorjyd indratsvapnabh nara //MU_4,17.30// kudravsanay ceta kudratm eti pelavm / picavibhramt svastha picn nii payati //MU_4,17.31// manasi sphranairmalye kluya yti na sthitim / tathaiva sphrakluye prasdo yti na sthitim //MU_4,17.32// manasi sphrakluye tadrpa jyate phalam / tathaiva sphranairmalye tadrpa jyate phalam //MU_4,17.33// tyajaty udr na gati ko 'py atyantam uttama / udyogavn avirata pram ivoupa //MU_4,17.34// neha bandho na moko 'sti na badhyo na ca bandhanam / mithyotthitaiva myeyam indrajlalat yath //MU_4,17.35// gandharvanagarkro mgatkramotthita / dvicandravibhrambhsas sasro 'yam asanmaya //MU_4,17.36// nnanto 'ha varko 'ham iti durnicayodita / ananto 'smi paro 'smti nicayena vilyate //MU_4,17.37// sarvage svtmani svacche yai pramitibhvan / etat tad bandhana loke svavikalpopakalpitam //MU_4,17.38// bandhamokadahn dvitvaikatvavivarjit / sarvaiva brahmasatteyam ity e paramrthat //MU_4,17.39// mano nirmalat ytam asakta sarvadiu / amanastm ivpanna brahma payati nnyath //MU_4,17.40// mano nirmalat yta ubhasantnavribhi / brhm dim updatte raga ukla pao yath //MU_4,17.41// sarvam eva mamtmeti satyabhvanaynagha / heydeyadale ke bandhamokau kim ucyatm //MU_4,17.42// uddhasya manasa kya stravairgyabuddhibhi / abhijtopalasyeva galaty abhyeti ca dyuti //MU_4,17.43// padrthenaikatm etya manaso yaikatnat / asamyagjnadi t viddhi kaavininm //MU_4,17.44// sabhybhyantara tyaktv sarv dyado yad / manas tihati salna samprpta tat pada tad //MU_4,17.45// dyadis sphu yeya s hy avayam asanmay / tanmayatva ca manasas svarpa viddhi netarat //MU_4,17.46// dyantayor vinitvn madhye 'pi tad asanmayam / kujnamanasas tena dukhit hastasasthit //MU_4,17.47// tmaiveda jagad iti vin bhvena dukhad / dyarr anyath tv e bhogamokaikadyin //MU_4,17.48// jalam anyat tarago 'nya iti nntayjat / jalam eva tarago 'yam ity ekatvt kila jat //MU_4,17.49// ajatvd dukham yti heyopdeyarpi yat / tadabhvena tu jatvd nantyam avaiyate //MU_4,17.50// sakalpakalpitatvc ca manorpam asanmayam / asanmayavine tu ka kleo vada rghava //MU_4,17.51// avatsalo yath bandhur argadveay dhiy / dyate paya tadvat tva dyapajaram tmana //MU_4,17.52// avatsald yath bandhos sukhadukhair na lipyate / paratvasamparijtt tath tattvacaytmana //MU_4,17.53// tad andi iva jna yan madhya dra­dyayo / tasmin satye mana nta psur vyukaye yath //MU_4,17.54// upante manovyau dehapsu pramyati / punas sasranagare na nhra pravartate //MU_4,17.55// vsanprvi kasasthitau amam gate / jìye janitahtkampe pake oam upgate //MU_4,17.56// ukatlatev antar mahhdayaknane / akakakadambeu mithyjnaghane kate //MU_4,17.57// kyate mohamihik prabhta iva arvar / kvpi gacchati taj jìya via mantrahata yath //MU_4,17.58// dehdrau na navacchidrasarita prasravanty alam / nollasanti lasatpaks sakalpograkalpina //MU_4,17.59// par nirmalatm eti svacidkakoaram / rjate 'titarm accho jvdityo mahodaya //MU_4,17.60// ghanamohabharonmukt viviktatva para gat / amam etytiobhante dhaut mahdia //MU_4,17.61// bham bhti vimal muditkamajar / talktadikcakr aradvyomnva candrik //MU_4,17.62// sarvasampatprakena paramnandalin / bha saphalatm eti suvivikt vivekabh //MU_4,17.63// saparvatavanbhoga paramlokasundaram / acchccha talacchya jyate bhuvanntaram //MU_4,17.64// vistrit suamat sphrit sphuikcchatm / upaiti htsaras svacchanrugambhojakoaram //MU_4,17.65// htpadmakon malinas svhakramadhuvrata / apunardaranyaiva cacala kvpi gacchati //MU_4,17.66// bhavaty apagatpekas sarvagas sarvanyaka / nirvsana ntamans svadehanagarevara //MU_4,17.67// vicrasamadhigattmadpake manasy ala vyapagalite ca dhradh / vilokayan kayabhayanras gatr gatajvaro vilasati dehapattane //MU_4,17.68// upaamasvarpavarana nma sarga adaas sarga rma: yatheda sasthita viva vivtte cidtmani / tan me kathaya he brahman punar bodhbhivddhaye //MU_4,18.1// vasiha: yathormayo 'nabhivyakt bhvina payasi sthit / na sthit cpy alakyatvc cittattve sayas tath //MU_4,18.2// yath sarvagatas saukmyd ko nopalabhyate / tath niraa cidbhgas sarvago 'pi na lakyate //MU_4,18.3// asthitaiva sthitaivnta pratimstr maau yath / na satyabht nsaty tatheya sir tmani //MU_4,18.4// khdhrair ambudai khasthair na spa gagana yath / citsthais sargai ciddhrair na spt cit par tath //MU_4,18.5// jaladhiv eva no mahy yathgni pratibimbati / tath puryaakev eva cin na deheu lakyate //MU_4,18.6// sarvasakalparahit sarvasajvivarjit / sai cid avintmatattvoktydiktbhidh //MU_4,18.7// kaatabhgcch jeu nikalarpi / sakalmalasasrasvarpaiktmadarin //MU_4,18.8// taragdimay sphr nnt salilrave / cinmtravyatirekea tath naiva prakate //MU_4,18.9// cic cinoti cita cetya teneda sthitam tmani / je 'je tv anyatvam ytam anyad astti kalpant //MU_4,18.10// ajev asatsvabhvograsasragaarpi / jeu prakarpaiva sakalaiktmik sat //MU_4,18.11// anubhtivan nityam arkdn prakin / svdan sarvabhvn bhvan bhavabhvinm //MU_4,18.12// nstam eti na codeti nottihati na tihati / na ca yti na cyti na ceha na ca neha cit //MU_4,18.13// sai cid amalkr svayam tmani sasthit / rghavettha prapacena jagannmn vijmbhate //MU_4,18.14// tejapujair yath teja payaprair yath paya / parisphurati saspandais tath cit sargasambhramai //MU_4,18.15// tatsvabhvena cinnmn sarvagenodittman / prakenprakena niraenadhri //MU_4,18.16// svaya svavalanyogd ananta padam ujjhat / aya so 'smti bhvena gacchatjapada anai //MU_4,18.17// nnty prarƬhym asy sastiprvakam / bhvbhvagrahotsargapade sthitim upgate //MU_4,18.18// puryaaka spandaatai karoti na karoti ca / utsedham eti bhkoakoarastho 'kurotkara //MU_4,18.19// vyoma sauiryam datte sarvamrtyavirodhi yat / spandaikadharmavn vto rasarpi yath jalam //MU_4,18.20// dhorv prakaa tejas sthitimanti jaganti ca / pratibandhbhyanujsu kla kalanay sthita //MU_4,18.21// pupa latntam yti anais sacitakesaram / mtkoararasollsas tatm eti bhtale //MU_4,18.22// mlasth phalam ynti pelav rasaleak / sannivea vrajanty et rekh pallavapliu //MU_4,18.23// racanm anughanti akrabsane 'ava / yogo bhavaty avirata sasthnena navo nava //MU_4,18.24// vasantam upatihante pupapallavaraya / nidghavidhim ynti dvadhavibhtaya //MU_4,18.25// prvsamayam hante nl jaladarjaya / arada cnudhvanti samagr phalaraya //MU_4,18.26// himantau himahsinyo bhavanti kakubho daa / nayanty upalatm ambu iire talnil //MU_4,18.27// na jahti svamaryd klo yugamaym imm / taragitaragaughallay ynti saya //MU_4,18.28// niyatis sthitim yti sthairyacturyakri / tihaty pralaya dhr dhar dharaadharmi //MU_4,18.29// caturdaavidhnha bhtni bhuvanntare / nncravihri nnviracanni ca //MU_4,18.30// puna punar vilyante jyante ca puna puna / dhrparamparptavati vrva budbud //MU_4,18.31// yti yti paritihati rrati svrthn uprjayati dhvati janmarau / unmattavad vihitabhvanam hiteh mugdh ktntaviva janat vark //MU_4,18.32// ciddityasvarpanirpaa nma sarga ekonavias sarga vasiha: ittha sthiracalkrs sasrvalayo 'bhita / svabhvd brahmaas sarv punar ynti ynti ca //MU_4,19.1// svatas sarvam ida jtam anyo'nya hetut gatam / anyo'nyam api nayac ca svata eva vilyate //MU_4,19.2// svatas stambhanibhas spando yathgdhajalodare / tathaivedam asat sac ca cid eva paridyate //MU_4,19.3// vyomany eva nirbhse nidght sarito yath / lakyante tadvad evem cittattve sidaya //MU_4,19.4// yath madavad tm svo 'nyavat pratibhsate / tathaiva cittvc ciddhtus sa evsa iva sthita //MU_4,19.5// na ceda sad asan neda tatsthtatsthatay citi / ntirikttirikt ca kaakdiu hemat //MU_4,19.6// yena abda rasa rpa gandha jnsi rghava / so 'yam tm para brahma sarvam prya sasthita //MU_4,19.7// nnaikatm attt tu sarvagd amaltmana / dvity kalpanaivsti kcin netarath kvacit //MU_4,19.8// rer abhvd anyasya bhvbhv ubhubh / saya parikalpyante ntmanaivtha vtmani //MU_4,19.9// yasmd tmano vyatirikte vastuni siddhe sati tatrecch pravartate | yatra svtmano vyatirikta na kicid api sambhavati tatrtm ki nmbhivächatu | kim anusandadhtu | kim upaitu | ata idam hitam idam anhitam ity tmna na spanti vikalp | ato niricchatayyam tm na kicid api karoti kartkaraakarmam ekatvt | na kvacit tihaty dhrdheyayor ekatvt | na ca niricchasytmano naikarmyam abhimata dvityy kalpany asambhavt | tena rma | (MU_4,19.10) nsi rmo na crmas tvam iya brahmasasthiti / sarvadvandvavinirmukta kart bhava gatajvara //MU_4,19.11// anyac ca rghava | pura ktv ktv bahuvidham ida karma taras tvay prpya ki tad vada yad ucita bhtagaakt / akarttve csth bhavatu tava mvächanamater bhava svasthasvacchas sthitataramatir dhairyajaladhi //MU_4,19.12// gatv sudram api yatnavat janena nsdyate tad iha yena suprateti / matveti santyaja padrthagaa dhiy tva tattva svam eva paramrthatay cidtm //MU_4,19.13// upadeakaraa nma sarga vias sarga vasiha: eva sthite tajjn yad etat karttva dyate ygdiu vadhdiu v tad asat | na tu mrkh | (MU_4,20.1) yata karttva nma kim ucyate | yo hy antarsthay manovtter nicaya updeyatpratyayo vsanbhidhnas tat karttvaabdenocyate | (MU_4,20.2) cevat tdkphalabhokttva karttvt | vsannurpa spandate puruas spandnurpa phalam anubhavati | phalabhokttva nma kartteti siddhnta | (MU_4,20.3) tath ca | kurvato 'kurvato vpi svarge v narake 'pi v / ydgvsanam etat syn manas tad anubhyate //MU_4,20.4// tasmd ajtatattvn pus kurvatm akurvat ca kartt | na tu jtatattvnm avsanatvt | (MU_4,20.5) jtatattvo hi ithilbhtavsana kurvann api phala nnusandadhti | avayavaspandamtra kevala karoty asaktabuddhi | samprptam api phalam tmaiveda sarvam iti nnubhavati | kena vyatirikta kim anubhyate iti | tena tattvaja kurvann api na kicid api karoti | (MU_4,20.6) ajas tv avayavaspandanam akurvann api sukhadukhamohtmaka sarvam eva karmaphalam anubhavati | akurvann api karoti magnaman | (MU_4,20.7) mano yat karoti tat kta bhavati | yan na karoti tan na kta bhavati | ato mana eva kart na deha | cittd evya sasra gata | cittamaya eva cittamtra eva sthita iti | (MU_4,20.8) javiaya tu sarvam upantam | abhtv naiveti | ja evehstti | tmavat hi tan mana paramam upaamam gata mgatjalam iva varati jalade | himakaa iva catape vilna | turyadam upagata sthitam | (MU_4,20.9) nnando na nirnando na cala ncala sthiram / na san nsan na caite madhya jamanana vidu //MU_4,20.10// na vsanmaye spandarase gaja iva palvale majjati tajja | mrkhasya mano bhogabhmim eva payati na sattattvam | (MU_4,20.11) tath cyam atrparo dnta | akurvann api vabhrapatana purua ayysanagato 'pi vabhrapatanavsanvsite cetasi vabhrapatanadukham anubhavati | aparas tu kurvann api vabhrapatana paramam upaamam upagatavati manasi ayysanasukham anubhavati | evam ekaayysanagatayor eka vabhrapatanasykart kart sampanna | dvitya vabhrapatanasya kartpy akart sampanna cittavat | tasmd yaccittas tanmayo bhavati purua iti siddhnta | (MU_4,20.12) tena tava kartur akartur v nityam asasakta bhavatu ceta | na tad astv tmatattvavyatirikta yatra sasaktir bhvyate | yat kicid ida jagad gata tat sarva uddhacittattvvabhsam evvaihi | (MU_4,20.13) evambhvasya jtajeyasya puso nyam tm sukhadukhn gamya iti nicaye jte | ntmano vyatirikt dhrdheyadayo vidyante iti nicaye jte | ntmano vyatirikt dra­daranadyado dyante iti nicaye jte | ntmano vyatiriktam hitam anhita vstti nicaye jte | nha deha iti nicaye jte | sarvapadrthayvatirikto vlgrasahasrabhgabhgo 'ham iti nicaye jte | yat kicid ida tat sarvam aham eveti nicaye jte | sarvatattvvabhsakas sarvaga cijjyotir evham iti nicaye jte | nha sukhadukhn gamya iti nicaye jte | vigatajvaratay cittavtter llayaiva tihato vyavahreu jasya sakaev asakaeu muditaiva kevala jyotsneva bhuvanabhgam alakaroti na cint | (MU_4,20.14) tena ja kurvann apy akart sampanna | manaso 'lepakatvt | nsau pipddivikepasya yatnaktasypi karmaa phalam anubhavati | (MU_4,20.15) etan manas sarvakarma sarvehitn sarvabhvn sarvalokn sarvagatn bja | tasmin parihte sarvakarmi parihtni bhavanti | sarvadukhni kyante | sarvnands samupaynti | (MU_4,20.16) mnasenpi karma yatnaktenpi jo nkramyate na vivakriyate na rajanm upaity avyatiriktatvt | (MU_4,20.17) yath blo manas nagarasya nirma nirmathana ca kurvan nagare nirma manasktam aktam eva llaynubhavati nopdeyatay | sukham aktrimam idam iti payati | nagaranirmathana ca manasktam aktam iva payan dukham api llaynubhavann api na dukham iti payati | evam asau paramrthaja kurvann api na lipyate eveti | (MU_4,20.18) sarvabhvepdeyaty kyamy jagati ki kraa dukhasya | na copdeya kicid api sambhavati yad avini vyatirikta vtmana | tasmd ayam tm kartpy akart bhoktpy abhokt tattvata | (MU_4,20.19) yad etat karttva bhokttva csydhyropyate | avayaka tad asamyagdaranamoht na vastuta iti | yathbhtavastuvicrat karttvabhokttve na sta | indriyendriyrthadvebhilëdik dayas taddn dyante ntaddnm | (MU_4,20.20) na moko 'sti na sasras tv asaktamanasm iha / sasaktamanas tv antas sarvam asti yathsthitam //MU_4,20.21// jasya kevalam tmatattvam evollasati | na dvitvaikatvdisiddhe dvitvaikatve karoti | sattvsattve ca na dve karoti | aktijld abhinn sarvaaktit ca darayati | tasmt | (MU_4,20.22) na bandho 'sti na moko 'sti na badhyo 'sti na bandhana / aprabodhd ida dukha prabodht pravilyate //MU_4,20.23// sakalpit jagati bandhamatir mudhaiva sakalpit jagati mokamatir mudhaiva / santyajya sarvam anahaktir tmaniho dhro dhiy vyavaharan bhuvi rma tiha //MU_4,20.24// upadeakaraa nma sarga ekavias sarga rma: bhagavann evaguaviie pare brahmay eva vidyamne kuta evvidycitrarpys ser gama iti kathaya mahtman | (MU_4,21.1) vasiha: rjaputra brahmatattvam evedam vartate | yasmt sarvaakti tat tasmt sarvaaktayo brahmai dyante | sattvam asattva dvitvam ekatvam dyatvam antatvam iti | tata ca nnyat | (MU_4,21.2) yath jalarau jalaraya ullsapratyullsair nnkrat darayanta prakaat gacchanti | tath cidghana eva cidghana cita cinvnas sarv akt karmamayr vmayr manomay cinoti bibharti janayati kapayati ceti | (MU_4,21.3) sarvem eva jvn sarvsm abhito dm / samagr padrthnm utpattir brahmao 'niam //MU_4,21.4// lok pard upynti tasmin sthitv vianty alam / tanmay eva satata tarag iva sgare //MU_4,21.5// rma: bhagavas tavtigahaneya vacanavyakti | na khalu vkyrtham avagacchmi | kva kilttamanaahendriyavtti brahmatattva | kva bhagureya tajj padrtharr iti vacanaracan | (MU_4,21.6) yadi cyam rambho brahmaa patitas tad anena tatsadenaiva bhavitavyam | yo yasmj jyate sa tatsado bhavati | yath purua purut | dpd dpa | sasyt sasyam | ato nirvikrd yad gata nirvikreaiva tena bhavitavyam | atheda vyatirikta ced tmanas tan nikalakasya kuta iya kalakpatti | (MU_4,21.7) ity karya bhagavn brahmarir uvca | (MU_4,21.8) vasiha: brahmaiveda sthita nn malam astha nnagha / taragormigaair ambhas sindhau sphurati no raja //MU_4,21.9// dvity kalpanaiveha na raghdvaha vidyate / brahmamtrd te vahnv auyamtrd te yath //MU_4,21.10// rma: nirdukha brahma nirdharma tajja dukham ida jagat / aspartham ida brahman na vedmi vacana tava //MU_4,21.11// vlmki: ity ukte tatra rmea cintaym sa cetas / vasiho munirdlo rghavasyopadeane //MU_4,21.12// para viksam yt nsya tvad iya mati / kicin nirmalat prpt prohyate veha vastuni //MU_4,21.13// vyutpannamanasas tv asya jtajeyasya dhmata / mokopyagir pra praytasya vivekata //MU_4,21.14// na kacit kasyacid doo nsty avidytmanty alam / yvan nokta na virnti tvad yty eva rghava //MU_4,21.15// ardhavyutpannabuddhes tu naitat vaktu hi obhanam / dynay bhogada bhvayann ea nayati //MU_4,21.16// par di praytasya bhogecch nbhijyate / sarva brahmeti siddhntakle rmasya yujyate //MU_4,21.17// dau amadamapryair guai iya viodhayet / pact sarvam ida brahma uddhas tvam iti bodhayet //MU_4,21.18// ajasyrdhaprabuddhasya sarva brahmeti yo vadet / mahnarakajleu sa tena viniyojita //MU_4,21.19// prabuddhabuddhe prakabhogecchasya niria / nsty avidymalam iti yukta vaktu mahtmana //MU_4,21.20// iti sacintya bhagavn ajnatimirpaha / samuvca munireho vasiho bhmibhskara //MU_4,21.21// vasiha: kalakakalan brahmay asti nstti rghava / siddhntakle vaktavya svaya jsyasi vnagha //MU_4,21.22// brahma tu sarvaakti sarvavypi sarvagata sarveha sarva ceti | (MU_4,21.23) yathendrajlina payasi vicitrarp kriy janayatas sad asatt nayanti | asac ca satt nayanti te | tathaivtm | na mymayo 'pi mymaya iva | (MU_4,21.24) paramaindrajliko ghaa paa karoti | akaam avaa karoti | upale latm utpdayati | mero kanakatae nandanam iva | latym upalam utpdayati | kalpapdapeu ratnastabakam iva | vyomni knanam adhyropayati | gndharvam udynam iva | knana gaganat nayati | naacchya janam iva | vyoma dhartala nayati | gandharvanagararjaghavipuljiram iva | bhtale vyoma niveayati | ratnakuimev kapratibimbam iva | (MU_4,21.25) ki tad asti jagati babhva bhaviyati v yad varo 'vyaktarpo 'pi cittatm upetya na darayati | sarvam eva sarvath sarvatra sarvad sambhavaty eva | (MU_4,21.26) ekam eveha vastu vidyate iti | tasmd dharmaravismayn ka ivvasaro rma | samatayaiva satata matimat sthtavyam | (MU_4,21.27) smayavismayasammohaharmaravikritm / samatcalitas tajjo na kadcana gacchati //MU_4,21.28// aparyavasnadeaklavati citr hi jagati yuktayo dyante | et ca yuktr nsv tm yatnena racayati | na hi samudra prayatnena taragaracan karoti | na cotpanns tiraskaroti sgara iva vc | (MU_4,21.29) ki tarhi kra iva ghta | ghaa ivava | paa iva tantava | va iva vaadhnym tmany eva sthit et aktaya prakaatm gat hriyante 'viratam eva taragavat | (MU_4,21.30) ntra kacit kart na bhokt na vinayiteti | kevalam tmatattve skii nirmaye samataytmani nityam akubdha tihati saty eva sampadyate | (MU_4,21.31) sati dpa ivlokas saty arka iva vsara / sati pupa ivmodas svatas sampadyate jagat //MU_4,21.32// bhsamtram eveda paridyata eva v / spandas samraasyeva na san nsad iva sthitam //MU_4,21.33// na ksäcid eva jgatn dn paramrthato bhagavn bhtavinan punakart ktn v vinayit | kevala kadcit praka kadcid alpapraka kadcid atipraka vana iva kusumaraya | (MU_4,21.34) nayatha hi tad vastu ntmabhta yad tmana / katha nayati tad vastu svtmabhta yad tmana //MU_4,21.35// tasmd asamyagjnavad brahmaas sarvapadrthnm gama | avatrn ca tem avataraasamaklam evvidyodeti | tayjna ddhatm eti | tad ata atasahasraskandho vicitraubhubhavalito bhuvanabhrikhas sphratm eti sasradruma | (MU_4,21.36) majaritkti vivalita dukhhibhir druair bhogai pallavita jarkusumita tlatbhsuram / sasra viavkam tmanigaa chittv viveksin muktas tva vihareha vraapatis stambhd ivonmocita //MU_4,21.37// sarvaikatvapratipdanopadeo nma sarga dvvias sarga rma: utpatti katham ete jvn brahmaa padt / kiyat kd veti vistarea vada prabho //MU_4,22.1// vasiha: utpadyante yath citr brahmao bhtajtaya / yath na praynty et yath mukt bhavanti ca //MU_4,22.2// yath ca parivardhante tihanty antarhit yath / tat kramea mahbho ӭu vakymi te 'nagha //MU_4,22.3// brhm cicchaktir amal kalayant yadcchay / sarvaaktis svaya cetya bhavaty kalantmakam //MU_4,22.4// kalan ghanatm etya yat kicid api s svayam / sakalpayati pact tat tattm eti manapadam //MU_4,22.5// manas sakalpamtrea gandharvapuravat kat / tanotdam asad dya brhm dim iva tyajat //MU_4,22.6// citsvarpa parikacac chnyam evvatihate / yat tad dya sthita tasmd dyam kam eva na //MU_4,22.7// ktv padmajasakalpa rpa payati pdmajam / tato jagat kalpayati svaprajpatiprvakam //MU_4,22.8// caturdaavidhnantabhtajtasaghughumam / japtir evam iya rma cittn nirmitim gat //MU_4,22.9// cittamtramay ny vyomamtraarrik / sakalpamtranagar bhrntimtrtmiksat //MU_4,22.10// iha kcin mahmoh bhtn jtayas sthit / kcid abhyuditajn kcin madhye skhalanti hi //MU_4,22.11// bhuvi sambudhyamnn yntnm upadeyatm / sarvs bhtajtn y et narajtaya //MU_4,22.12// bahvdhayo dukhamayyas t hi dveabhaytur / ts madhyt pravakymi tvad rjasasttvikm //MU_4,22.13// yat tad asty amta brahma sarvavypi nirmayam / cidbhsam anantkhyam andi vigatabhramam //MU_4,22.14// nisspandavapuas tasya spandasattaikadeata / ghanatm eti somye 'bdhau calatvc cakratm iva //MU_4,22.15// rma: anantasytmatattvasya ekadea ka ucyate / katha vikrit v syt katha cvayavikrama //MU_4,22.16// vasiha: tena jta tato jtam itya racan girm / strasavyavahrrtha na rma paramrthata //MU_4,22.17// vikritvayavitdimattdeitdaya / kram na sambhavante dyamnoday api //MU_4,22.18// ta vin kalpanaivny nsti npi bhaviyati / kutastyau kramaabdrthv uktayo vyavahraj //MU_4,22.19// yeh y kalpan yo 'rtho ya abdo yo 'gin gaa / tajjatvt tanmayatvc ca tat tat tanmayam iyate //MU_4,22.20// tajjas sa eva bhavati vahner vahnir ivotthita / janyo 'ya janaka cyam ity uktau bhedakalpan //MU_4,22.21// ayam asmt samutpanna itya y jagatsthiti / dhikya tat kriyaktau janya janakam eva tat //MU_4,22.22// idam anyad ida cnyad iti abdrthavibhrama / uktv eva na devo 'sti pramite bhinnat yata //MU_4,22.23// tajjayaiva manaakty svatas saj pravartate / dhabhvanay tasy io 'rtha pratipadyate //MU_4,22.24// agne ikhy ekasy dvity janiketi y / uktivaicitryam evaitan noktyarthe 'trsti satyat //MU_4,22.25// na janyajanakdys ts sambhavanty uktaya pare / ekam eva tv ananta yat ki katha taj janiyate //MU_4,22.26// ukter ea svabhvo yad uktaivoktir anantaram / pratiyogivyavacchedasakhydyarthena yujyate //MU_4,22.27// rmijlam ivmbhodhau pare ya paridyate / abdrthakalankras tad brahmaiva vidur budh //MU_4,22.28// brahma cid brahma ca mano brahma jnam avastu ca / brahmrtho brahma abda ca brahma dig brahma dhtava //MU_4,22.29// ayam anyo 'yam anyo 'ya bhga ity antar tmano / mithyjnavikalpoktau vci satyrthattra k //MU_4,22.30// vahne ikhy jteya ikheti manaso hi y / cpalotth vikalparr vastutas s na sidhyati //MU_4,22.31// asatyaiva vikalpoktis satyabhvena kalpyate / mohopahataditvd dvicandrajnadoavat //MU_4,22.32// sarvasmt sarvagt tasmd anantd brahmaa padt / nnyat kicit sambhavati tad ukta yat tad eva tat //MU_4,22.33// brahmatattva vin neha kicid evopapadyate / sarva ca khalv ida brahmety eaiva paramrthat //MU_4,22.34// evamprya ca he prja siddhntas te bhaviyati / atraivodhariymas siddhntrthoktipajaram //MU_4,22.35// ihvidydik kecid vidyante netare kram / jsyasy alam aertham etad ajnasakaye //MU_4,22.36// avastusakaye vastu yathvastu prasdati / yathvad dyate dya jagan naiatamakaye //MU_4,22.37// yad idam akhilam tata kudy tad upaame tava rma nirmalbhe / avitathavaradarane bhaviyaty avitatham eva na saayo 'tra kacit //MU_4,22.38// brahmaiveda sarva jagad iti pratipdanopadeo nma sarga trayovias sarga rma: krodakukitulybhi talmaladptibhi / tavoktibhir vicitrbhir gambhrbhir ihbhita //MU_4,23.1// kaam ndhyam ivpnomi kaa ymi prakatm / nttapabala prvlolbhra iva vsara //MU_4,23.2// anantasyprameyasya sarvasyaikasya bhsvata / anastamitasrasya kalan katham gat //MU_4,23.3// vasiha: yathbhtrthavkyrths sarv eva mamoktaya / nsamarthavirprth prvparavirodhad //MU_4,23.4// jnadau prasanny prabodhe pratatodaye / yathvaj jsyasi svastho madvgdim imm alam //MU_4,23.5// upadeyopadertha strrthapratipattaye / abdrthavkyaracan bhramyeya kaa tava //MU_4,23.6// yaddhun jsyasi tat satyam atyantanirmalam / vcyavcakaabdrthabheda jsyasi vai tad //MU_4,23.7// bhedakd vkprapaco 'yam upadeyeu kalpita / sa cjev eva na jeu vidyate pramrthika //MU_4,23.8// kalanmalam hdi kicin ntmani vidyate / nrga brahma nirdvandva tad eveda jagat sthitam //MU_4,23.9// etad vicitrarpbhir uktibhir bahua puna / vistreaiva vaktavya siddhntvasare 'nagha //MU_4,23.10// vkprapaca vin tv etad ajnam atula tama / bhettum anyo'nyam udita yatna kartu na akyate //MU_4,23.11// avidyayaivottamay svtmanodyamotkay / vidy samprpyate rma sarvadotihri //MU_4,23.12// myati hy astram astrea malena klyate malam / ama via vieaiti ripu hanyate ripu //MU_4,23.13// d bhtamyeya y svanena harad / na lakyate svabhvo 'sy prekyamaiva nayati //MU_4,23.14// vivekam cchdayati jaganti janayaty alam / na ca vijyate kai paycaryam ida mahat //MU_4,23.15// aprekyam sphurati prekit tu vinayati / myeyam aparijyamnarpaiva valgati //MU_4,23.16// aho nu khalu citreya my sasrabandhan / asatyaivtisatyeva prjn api hinasti y //MU_4,23.17// atyabhinne pade tasmis tanvn bhedam tatam / sasramy vijt yensau puruottama //MU_4,23.18// nsty e paramrthenety evambhvanayeddhay / jo bhtv jeyasamprpty jsyasy asys tvam ayam //MU_4,23.19// yvat tu na prabuddhas tva tvan madvacasaiva te / nicayo bhavatddmo nsty avidyeti nicala //MU_4,23.20// yad ida dyat yta mnasa manana mahat / asat tad iti yasyntar nicayo mokabhg asau //MU_4,23.21// yad ida dyat prpta manomtravijmbhitam / sat tad brahmeti yasyntar nicayas so 'pi mokabhk //MU_4,23.22// calcal tty y dir baddhabhvan / s samagrajagadbhtakhagabandhanavgur //MU_4,23.23// yas svapnabhramavad bhrntam asat sad vaikanicaya / jagat payaty asakttm na sa dukhe nimajjati //MU_4,23.24// yasyems svasvarpsu bhvansv tmabhvan / asvarpasvarpasya tasyvidyaiva vidyate //MU_4,23.25// vikritdayo do na kecana mahtmani / paramtmani vidyante payasveha psava //MU_4,23.26// bhvan abdaabdrtharajaneya jagadgat / vyavahrrtham utpann vyatirikt na ctmana //MU_4,23.27// anena vyavahrea vinait stradaya / sasthiti ndhigacchanti pa iva vitantava //MU_4,23.28// uhyamno hy avidydhvany tm nehopalabhyate / tmajnd te tac ca strrtht samavpyate //MU_4,23.29// avidysarita pram tmalbhd te kila / rma nsdyate tad dhi padam akayam acyutam //MU_4,23.30// yata kutacij jteyam avidy bhramadyin / nna sthitim upyt samcchdya pada sthit //MU_4,23.31// kuto jteyam iti te rma mstu vicra / im katham aha hanmty e te 'stu vicra //MU_4,23.32// astagaty kym asy jsyasi rghava / yata e yath cai yath naety akhaitam //MU_4,23.33// vastuta khalu nsty e vibhty evnavekit / asato bhrntibhtasya rpa jnti ka kuta //MU_4,23.34// jteya prauhim pann doyaivtatkti / balt praayitvain parijsyasi vai tata //MU_4,23.35// api r api prjs te na santi jagattraye / avidyay ye puru na nma vivakt //MU_4,23.36// tad asy rogaly yatna kuru cikitsane / yathai janmadukhena na bhyas tv niyokyati //MU_4,23.37// sarvpadm ekasakhm ajnatarumajarm / anarthasrthajananm avidym alam uddhara //MU_4,23.38// bhayavidadurdhivipatprad hdayamohamahpaalkulm / bham apsya kudim im bald bhava bhavravapram upgata //MU_4,23.39// avidykathana nma sarga caturvias sarga vasiha: kupitasysato 'py asya prekmtravinina / avidyvitatavydher auadha ӭu rghava //MU_4,24.1// y t kathayitu jti rma rjasasttvikm / manovryavicrrtha prastuto 'smti t ӭu //MU_4,24.2// yat tad asty amta brahma sarvavypi nirmayam / cidbhsam anantkhyam andi vigatabhramam //MU_4,24.3// citspandavapuas tasya spanda kasmccid eva hi / praded ghanatm eti somybdhe caland iva //MU_4,24.4// antar abdher jala yadvat spandt stambhavad hate / sarvaakti tathaikatra gacchati spandaaktitm //MU_4,24.5// tmany evtman vyomni yath sarati mruta / tathehtmtmaaktyaiva svtmany evaiti lolatm //MU_4,24.6// svaikhspandaaktyaiva dpas somyo yathoccatm / eti tadvad asv tm tat sve vapui valgati //MU_4,24.7// jalntare 'mbudher yadval lasad vri kvacic calam / sarvaaktivapuy eva tath spando vilsavn //MU_4,24.8// yathollasati bhcakrair dravatkäcanasgara / tathtmani parispandais sphuraty acchai cidarava //MU_4,24.9// lakyate mauktikaspando yath vyomni d da / tathodeti lasadrp svaaktir brahmaa cita //MU_4,24.10// kicitkubhitarp s cicchakti cinmahrave / tanmayy eva sphuraty acch tatraivormir ivrave //MU_4,24.11// tmano 'vyatiriktaiva vyatirikteva tihati / lokarr ivlokakoare ghanat gat //MU_4,24.12// kaa sphurant s dev sarvaaktitay tay / cinoti sv svaya akti kalendo tatm iva //MU_4,24.13// uditai prakkhy cicchakti paramtmana / deaklakriyaktr vayasys samprakarati //MU_4,24.14// aviditv svabhva sva vypynantapada sthit / rpa parimitevsau bhvayaty avibhvit //MU_4,24.15// yadaiva bhvita rpa tay paramakntay / tadaivainm anugat nmasakhydik da //MU_4,24.16// cid athaitadavasthaiva vyatirikt sthittmana / anant tadgataivu laharva mahravt //MU_4,24.17// yath kaakakeyrair bhedo hemno vilakaa / tathtmana cit rpa bhvayanty svam ikam //MU_4,24.18// yath dpena dpn jtnm tman tath / deaklakalmtrabhedas svo bhvita cit //MU_4,24.19// deaklaparispandaaktisandpittha cit / sakalpam anudhvant prayti kalanpadam //MU_4,24.20// vikalpakalpitkra deaklakriyspadam / cito rpa mahbho ketraja iti kathyate //MU_4,24.21// ketra arram ity hus tad asau vetty akhaitam / sabhybhyantara tena ketraja iti kathyate //MU_4,24.22// vsan kalpayan so 'pi yty ahakrat puna / ahakro vinirt klik buddhir ucyate //MU_4,24.23// buddhis sakalpakalit prayt mananspadam / mano ghanavikalpa tu gacchatndriyat anai //MU_4,24.24// pipdamaya deham indriyi vidur budh / deho 'sau jyate loke mriyate 'pi ca jvati //MU_4,24.25// eva jvo hi sakalpo vsanrajjuveita / dukhajlaparttm kramd yti cittatm //MU_4,24.26// kramea pkavaata phalam eti yathnyatm / avasthayaiva nkty jvo malavat tath //MU_4,24.27// jvo 'hakrat prptas tv ahakra ca buddhitm / sakalpajlavalit manast buddhir gat //MU_4,24.28// mano hi sakalpamaya sasthgrahaatatparam / pratiyogivyavacchinna prptam anyair aphitai //MU_4,24.29// icchdy aktayo matt gvo vam ivonmadam / anudhvanti doya saritas sgara yath //MU_4,24.30// itiaktimaya ceto ghanhakrat gatam / koakrakrimikavad icchay yti bandhanam //MU_4,24.31// svasakalpnusandhnt pair valayad vapu / kaam asmi svaya baddham ity rty paritapyate //MU_4,24.32// baddham asmti kalayad vidytattva jahac chanai / avidy janayaty antar jagajjagalarkasm //MU_4,24.33// svasakalpitatanmtrajlbhyantaravarti ca / par vivaatm eti ӭkhalbaddhasihavat //MU_4,24.34// vicitrakryakarttvam harad vsanvat / svecchmtrnuracit da cnupatan nav //MU_4,24.35// kvacin mana kvacid buddhi kvacij jna kvacit kriy / kvacid etad ahakra kvacit puryaaka smtam //MU_4,24.36// kvacit praktir ity ukta kvacin myeti kalpitam / kvacin mana iti prokta kvacit karmeti sasthitam //MU_4,24.37// kvacid bandha iti khyta kvacic cittam iti sphuam / prokta kvacid avidyeti kvacid iccheti sagatam //MU_4,24.38// tad etad baddham iha citta rghava dukhitam / tokasamvia rogyatanam turam //MU_4,24.39// jarmaraamohrta bhavabhvanay hatam / hitnhitair grastam avidyrgarajitam //MU_4,24.40// icchsakucitkra karmavkanavkuram / suvismtotpattipada kalpitnarthakalpanam //MU_4,24.41// koakravad baddha koakrapada gatam / tanmtravndvayavam anantanaraktapam //MU_4,24.42// adyam api ailendrasamabhrabharvaham / jarmaraakhìhya sasraviadurdrumam //MU_4,24.43// ima sasram akhilam pavidhyakam / dadhad anta phalair hna vaadhn vaa yath //MU_4,24.44// cintnalaikhdagdha kopjagaracarvitam / kmbdhikallolahata vismttmapitmaham //MU_4,24.45// mga ythd iva bhraa okopahatacetanam / patagakam ivojjvle dagdha viayapvake //MU_4,24.46// chinnamlam ivmbhoja param mlnim gatam / chinnam tmanas sthnd videsagadussthitam //MU_4,24.47// viayhiu madhyastha mitrarpeu atruu / dakhadsv anantsu luhita sakasv ati //MU_4,24.48// dukhe nipatita ghore vihaga vgure yath / baddhstha jagajjle nye gandharvapattane //MU_4,24.49// uhyamnam anarthbdhau mano viayavidrutam / uddharmarasaka mtagam iva kardamt //MU_4,24.50// balvardavad magna mano mananapalvale / lnarvayava bald rma samuddhara //MU_4,24.51// ubhubhaprasaraparhatktau jvalajjarmaraavidamrchite / dayeha na svamanasi yasya jyate narktis sa jagati rma rkasa //MU_4,24.52// jvvataraa nma sarga pacavias sarga vasiha: eva jv cito bhvd bhavabhvanay hat / brahmao 'kalitkrl lakao 'pi ca koia //MU_4,25.1// sakhytt pur jt jyante 'dypi cbhita / utpatiyanti caivnye kaaugh iva nirjhart //MU_4,25.2// svavsanvaved vivaat gat / dasv ativicitrsu svaya nigaitay //MU_4,25.3// anrata pratidia pratidea jale sthale / jyante ca mriyante ca budbud iva vrii //MU_4,25.4// kecit prathamajanmna kecij janmavatig / kecic csakhyajanmna kecij janmaatntar //MU_4,25.5// bhaviyajjtaya kecit kecid bhtamahbhav / vartamnabhav kecit kecic cbhavat gat //MU_4,25.6// kecit kalpasahasri jyamn puna puna / ekm evrit yoni kecid yonyantara rit //MU_4,25.7// kecin mahdukhahat kecid alpavayassthit / kecid atyantam udit kecid ark ivodit //MU_4,25.8// kecit kinnaragandharvavidydharamahorag / kecid arkendravaruatryakdho'kajapadmaj //MU_4,25.9// kecit kumbhavetlayakarakapicak / kecid brhmaabhplavaiyadragas smt //MU_4,25.10// kecic chvapacacalakirtakhaapukkas / kecit tauadhpattraphalamlapada gat //MU_4,25.11// kecid vanalatgulmatopaladaoit / kecit kadambajambraslatlatamlak //MU_4,25.12// kecid vibhavasambhramattasmantabhmip / kecic crmbaracchann munimaunam uprit //MU_4,25.13// kecid bhujagagonsakrimikapiplak / kecin mgendramahiamgarkacamaraiak //MU_4,25.14// kecit srasacakrhvabalkbakakokil / kecit kamalakalhrakumudotpalat gat //MU_4,25.15// kecit karabhamtagapatagavagardabh / kecid dvirephamaakaputtikdaavaaj //MU_4,25.16// kecid padbalkrnt kecit sampadam gat / kecit sthits svargapure kecin narakam sthit //MU_4,25.17// kacakragat kecid vkarandhragat pare / vtarpe sthit kecit kecid vyomapade sthit //MU_4,25.18// sryuu sthit kecit kecid indvauu sthit / kecit talatgulmarasasvduv avasthit //MU_4,25.19// jvanmukt bhramantha kecit kalyabhjanam / ciramukts sthit kecin nna pariat pare //MU_4,25.20// kecic cirea klena bhaviyanmuktaya ah / kecid dvianti durbhv kevalbhvam tmana //MU_4,25.21// kecij jt jagaty asmin kecid anyatra sasthit / kecin neha na cnyatra pare eva pade sthit //MU_4,25.22// kecin mahendramalayasahyamandaramerava / kecit kradadhikraghtekujalaraya //MU_4,25.23// kecid vil kakubha kecin nadyo mahray / kecit striya kntada kecic chahanapusak //MU_4,25.24// kecit prabuddhamataya kecij jaataray / kecij jnopadera kecid ttasamdhaya //MU_4,25.25// jvs svavsanveavivaayat gat / etsv etsv avasthsu sasthit baddhabhvan //MU_4,25.26// viharanti jagatkoe nipatanty utpatanti ca / kanduk iva hastena mtyunvirata hat //MU_4,25.27// paatbaddh vsanbhradhria / kyt kyam upynti vkd vkam ivaj //MU_4,25.28// anantnantasakalpakalpanotptamyay / indrajla vitanvn jaganmayam ida mahat //MU_4,25.29// tvad bhramanti sasre vrvvartaraya / yvan mƬh na payanti svam tmnam aninditam //MU_4,25.30// dvtmnam asat tyaktv satym sdya savidam / klena padam gatya jyante neha te puna //MU_4,25.31// bhuktv janmasahasri jnena tapastha v / paramehipada prpya kecid ynti para padam //MU_4,25.32// kecic chakratvam apy uccai prpya tucchatay dhiya / punas tiryaktvam ynti tiryaktvn naratm api //MU_4,25.33// kecin mahdhiyas santa utpadya brahmaa padt / tadaiva janmanaikena tatraiva pravianty alam //MU_4,25.34// brahmev itarev anye tenaite jvaraya / praynti padmodbhavatm anye ca haratm api //MU_4,25.35// anye praynti tiryaktvam anye ca suratm api / anye 'pi ngat rma yathaiveha tathaiva hi //MU_4,25.36// yatheda hi jagat sphra tathnyni jaganti hi / vidyante samattni bhaviyanti ca bhria //MU_4,25.37// anyennyena citrea kramenyena hetun / vicitrs sayas tem patanti patanti ca //MU_4,25.38// kcid gandharvat ynti kcid gacchanti yakatm / kcit praynti surat kcid ynti daityatm //MU_4,25.39// yenaiva vyavahrea brahme 'smi jans sthit / tenaivnyeu tihanti sannivevilaka //MU_4,25.40// svasvabhvavaved anyo'nyaparighaanai / saya parivartante taragiy ivormaya //MU_4,25.41// virbhvatirobhvair unmajjananimajjanai / saya parivartante taragiy ivormaya //MU_4,25.42// nirynty avirata tasmt parasmj jvaraya / anirdeyt svasavedyt tatraivu sphuranti ca //MU_4,25.43// dpd ivlokadas sryd iva marcaya / kas taptyasa iva sphulig iva pvakt //MU_4,25.44// kld ivartava citr mod kusumd iva / kar iva ptmbuprd abdher ivormaya //MU_4,25.45// utpatyotpatya klena tyaktv dehaparampar / svaka eva pade ynti vilaya jvaraya //MU_4,25.46// aviralam iyam tat sthitoccair bhavati vinayati vardhate mudhaiva / tribhuvanaracanvimohamy paramapade laharva vrirau //MU_4,25.47// jvanicayasasthnopadeo nma sarga avias sarga rma: kramenena yenpt jvena sthitir tmana / sa katha bhagavan deha samdatte 'sthipajaram //MU_4,26.1// vasiha: prvam eva may prokta rma ki nvabudhyase / prvparavicrrh emu kva gat tava //MU_4,26.2// yad ida hi arrdi jagat sthvarajagamam / bhsamtram evaitad asat svapna ivotthitam //MU_4,26.3// drghasvapno hy aya rma mithyaivnagha dyate / dvicandravibhramkro bhramrtabhrntaailavat //MU_4,26.4// prantjnanidras san nna galitabhvana / prabuddhacets sasrasvapna payan na payati //MU_4,26.5// svabhvakalpito rma jvn sarvadaiva hi / mokapadasamprpti sasro 'sty tmano 'ntare //MU_4,26.6// svabhvakalpito nitya sarvasysty tmano 'ntare / jvasya tarala kya varta payaso yath //MU_4,26.7// bje yathkuras sphra pallava ckure yath / pallave ca yath pupa pupakoe phala yath //MU_4,26.8// yata ca kalpanrpo deho 'sti manaso 'ntare / bahrpatay rma tato 'sty eveha sa sphua //MU_4,26.9// ya eva pratibhso 'sya manasa kila jyate / sa evu bhavaty etan mtpio ghaako yath //MU_4,26.10// pratibhsata eveda manassakalpamtrakam / jagad rghava no satya mgatjala yath //MU_4,26.11// pratibhsena caitena deho 'ya dyate pura / bhtibhrntena blena vetlo 'gragato yath //MU_4,26.12// disarge pur kyapratibhso 'sya cetasa / yas sa eva vibhur brahm padmakoaghe sthita //MU_4,26.13// tatsakalpakrameaiva tatas sthitim upgat / iya sir aparyant myeva ghanamyay //MU_4,26.14// rma: jvo manapada prpya vairicapadam gata / yath brahmas tath sarva vistarea vadu me //MU_4,26.15// vasiha: brhma ӭu mahbho arragrahae kramam / nidaranena tenaiva jgat jsyasi sthitim //MU_4,26.16// dikkldyanavacchinnam tmatattva svaaktita / llayaiva yad datte dikklakalita vapu //MU_4,26.17// tad etaj jvaparyya vsanveatatpara / manas sampadyate lola kalankalanonmukham //MU_4,26.18// kalayant manaaktir dau bhvayati kat / kabhvanm acch abdabjarasonmukhm //MU_4,26.19// tatas tadghanat yta ghanaspanda kramn mana / bhvayaty anilaspanda sparabjarasonmukham //MU_4,26.20// tbhym kavtbhym mbhy manod / abdasparasvarpbhy sagharj janyate 'nala //MU_4,26.21// manas tadghanat prpya tato bhvayati kat / prkyam amallokam lokas tena vardhate //MU_4,26.22// manas tdgguagaa rasatanmtravedanam / kac cinoty ap aitya jalasavit tato bhavet //MU_4,26.23// tatas tdgguagaa mano bhvayati kat / svarpa gandhavat sthla yenodeyati medin //MU_4,26.24// atheda bhtatanmtraveita tanut jahat / vapur vahnikakra sphurita vyomni payati //MU_4,26.25// ahakrakalyukta buddhijvasamanvitam / tat puryaakam ity ukta bhtahtpadmaapada //MU_4,26.26// tasmis tat tvrasavegd bhvayad bhsura vapu / sthlat eti pkena mano bhavyaphala yath //MU_4,26.27// mƫsthadrutahembha sphurita vimalmbare / sanniveam athdatte tat tejas sva svabhvata //MU_4,26.28// tasmin svasannivee 'tha tejapujamaye mana / bhajate bhvan sphre nicitm tat svata //MU_4,26.29// rdhva iraphamaym adha pdamay tath / prvayor hastasasthn madhye codaradharmi //MU_4,26.30// prakavayavo blo jvljlmalkti / manorathavaopttavapus tihaty asv atha //MU_4,26.31// eva svavsanvet kalpitga mano mune / nayaty upacaya deha sva svabhvam tur yath //MU_4,26.32// klena sphuatm etya bhavaty amalavigraha / buddhisattvabalotshavijnaivaryasasthita //MU_4,26.33// sa ea bhagavn brahm sarvalokdhinyaka / dravatkanakasaka paramkasambhava //MU_4,26.34// athsau paramke tihan paramarpavn / kalpayaty tmano geham tmastha cittallay //MU_4,26.35// kadcit kevala vyoma parama pravarjitam / andimadhyaparyanta kadcid amala paya //MU_4,26.36// kadcit kalpaklgnijvlbhsuramaitam / kadcit knana knta nbhkamalakumalam //MU_4,26.37// anyny anyny anekni pratijanmvadhi prabhu / kalpayaty sanny ea nnrpi helay //MU_4,26.38// tatredamprathamatvena yadaia brahmaa padt / avatras tad jnt tasyaiva susamas smta //MU_4,26.39// garbhanidrvyapagame vapu payati bhsuram / prpnapravhìhya dravyair eva vinirmitam //MU_4,26.40// romakoibhir kra dvtriaddaannvitam / tristha pacadaivatyam adhacaraalächitam //MU_4,26.41// pacabhga navadvra tvaglepamasgakam / yuktam aguliviaty nakhaviatilächitam //MU_4,26.42// dvibhu dvistana dvyaka bahvakabhujam eva v / nŬa cittavihagasya bila manmathabhogina //MU_4,26.43// tpicy nilaya jvakesarikandaram / abhimnagajlnam nanmbhojaobhitam //MU_4,26.44// avalokya vapur brahm kntam tmyam uttamam / cintaym sa bhagavs triklmaladarana //MU_4,26.45// asminn kakuhare tate madupalächite / adpraparyante prathama kim abhd iti //MU_4,26.46// iti cintitavn brahm sadyojto 'maltmadk / apayat sargavndni samattny anekaa //MU_4,26.47// atha sasmra sakaln sa sadharmaguakramn / vasanta kusumnva vedn vmayasayutn //MU_4,26.48// llay kalpaym sa citrs sakalpaj praj / nncrasamrambh gandharvo nagara yath //MU_4,26.49// ts svargpavargrtha dharmakmrthasiddhaye / anantni vicitri stri samakalpayat //MU_4,26.50// sir evam iya rma sarge 'smin sthitim gat / viricarpn manasa pupalakmr madhor iva //MU_4,26.51// vividhaviracanai kriyvilsai kamalajarpadharea cetasaiva / raghusuta parikalpanena nt sthitim atul jagatha sargalakm //MU_4,26.52// sasrvataraapratipdanopadeayogo nma sarga saptavias sarga vasiha: evasampannam evaitan nakicid api sasthitam / nyam eva nabhomtra manovilasita param //MU_4,27.1// na deaklv etena brahmenvtau kvacit / mang api mahrpavatpy karpi //MU_4,27.2// etat sakalpamtrtma svapnadapuropamam / yatraitat tatra ninya kevala vyoma sasthitam //MU_4,27.3// abhittirgaracanam api dam asanmayam / akta ktam evaitad vyomni citra vicitrakam //MU_4,27.4// manas kalpita sarva dehdibhuvanatrayam / sastau kraa caitac cakur lokane yath //MU_4,27.5// bhsamtra hi jagad ghavaapaakramai / vartate na sadrp pthak kuydayas sthit //MU_4,27.6// manaseda arra hi nivsrtha prakalpitam / krimi koakrea svtmakoa iva svayam //MU_4,27.7// na tad asti na yan nma cetas sakalpamantharam / na karoti na cpnoti durgam apy atidukaram //MU_4,27.8// sarvaaktau pare deve k nma nanu aktaya / na sambhavanty vriyate ybhir antar manoguh //MU_4,27.9// sattsatte padrthn sarve sarvadaiva hi / mahbho sambhavatas sarvaaktau vibhau sati //MU_4,27.10// paya bhvanay prpta manas pdmaja vapu / tasmt tatkalana rma sarvaaktiyuta vidu //MU_4,27.11// svasakalpai kts sarge devsuranarcar / svasakalpopaamane myanty asnehadpavat //MU_4,27.12// kasada sarva kalpanmtrajmbhitam / jagat paya mahbuddhe sudrgha svapnam utthitam //MU_4,27.13// na jyate na mriyate iha kacit kadcana / pramrthyena sumate mithy sarva pravartate //MU_4,27.14// na vddhim eti no na yatra kicit kadcana / rekhtaruvane tatra kasya nma ca khaan //MU_4,27.15// bhramabhta svakya tvam apayan nipua d / rghavghahatasvnta kim aja iva bhëase //MU_4,27.16// mgat yath tpn manaso 'tiayt tath / asanta eva dyante sarve brahmdayo 'py am //MU_4,27.17// dvicandravibhramaprakhy manorathavad utthit / mithyjnamays sarve jagaty kraraya //MU_4,27.18// yath nauyyino mithy sthuspandamatis tath / asatyaivotthit nityam kr parampar //MU_4,27.19// indrajlam ida viddhi myracitapajaram / manomanananirma na san nsad iva sthitam //MU_4,27.20// brahmaiveda jagat sarvam anyatys tv ata kuta / prasaga kda ko 'sau kva csau paritihati //MU_4,27.21// aya girir aya sthur ity ìambaravibhrama / manaso bhvandrhyd asat sad iva lakyate //MU_4,27.22// prapacacaturrambham antas tuccham ida jagat / sakmatmanana tyaktvnyad rma bhvaya //MU_4,27.23// yath svapne mahrambho bhrntir eva na vastusat / drghasvapna tathaiveda viddhi cittopakalpitam //MU_4,27.24// dyamnamahbhoga ghyamam avastukam / koam bhujagn sasrìambara tyaja //MU_4,27.25// asad etad iti jtv mtra bhva niveaya / anudhvati ka prjo vijya mgatikm //MU_4,27.26// svasakalpottharpìhy manorathamay striyam / yo 'nugacchati mƬhtm dukhasyaiva sa bhjanam //MU_4,27.27// vastuny asati loko 'ya ytu kmam avastuni / yas tu vastu parityajya yty avastu sa nayati //MU_4,27.28// manovymoha eveda rajjvm ahibhaya yath / bhvanmtravaicitryc ciram vartate jagat //MU_4,27.29// asadabhyuditair bhvair jalntacandracacalai / vacyate bla eveha na tattvajo bhavda //MU_4,27.30// ya ima guasaghta bhvayan sukham hate / pramri sa jao jìya vahnv appratibimbite //MU_4,27.31// asad evedam bhogi dyate dyapajaram / manomanananirma hdaye nagara yath //MU_4,27.32// ida cittecchayodeti lyate ca tadicchay / mithyaiva dyate sphra gandharvanagara yath //MU_4,27.33// rma nae jagaty asmin na kicid api nayati / yukte 'pi ca jagaty asmin na kicid api yujyate //MU_4,27.34// manaprakalpite bhagne hdi vistrapattane / vddhi vopagate brhi ki vddha kasya ki kata //MU_4,27.35// krŬrthena yathodeti bln hdi pattanam / manas tadvad evedam udety avirata jagat //MU_4,27.36// na kicit kasyacin naam indrajlajale yath / bhrae nae tathaivsmin sasre vibhavotthite //MU_4,27.37// yad asat tad asat syc cet tat ki kasya kila katam / ato haravidbhy sasro nma nspadam //MU_4,27.38// asad eva yad atyanta tasmin ki nma nayati / nbhve hi dukhasya ka prasago mahmate //MU_4,27.39// sad eva v yad atyanta tasya ki nma nayati / brahmaiveda jagat sarva sukhadukhe kim utthite //MU_4,27.40// sarvatrsatyabhte 'smin prapacaikntakrii / sasre kim updeya prjo yad abhivächatu //MU_4,27.41// sarvatra satyabhte 'smin brahmatattvamaye 'pi ca / ki syt tribhuvane heya prj pariharantu yat //MU_4,27.42// asat sad v jagaj jasya tensau sukhadukhayo / agamya eva mrkhas tu ttyena dukhita //MU_4,27.43// dv ante 'pi yan nsti vartamne 'pi san na tat / yo 'bhivächaty asad rma tasysattaiva iyate //MU_4,27.44// dv ante ca yat satya vartamne sad eva tat / yasya sarva sad eva syt tasya sattaiva iyate //MU_4,27.45// asatyabhta toynta candravyomalatdikam / bl evbhivächanti manomohya nottam //MU_4,27.46// blo hi vitatkrair vasturiktai prayojanai / santoam ety anantya dukhya na sukhya tu //MU_4,27.47// tasmn m bhava blas tva rma rjvalocana / anityatm ihlokya nityam raya susthiram //MU_4,27.48// asad idam akhila may sameta tv iti vigaayya viditstu m te / sad iha hi sakala may sameta tv iti ca vilokya viditstu m te //MU_4,27.49// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_4,27.50// yathbhtrthayogopadeo nma sarga aavias sarga vasiha: nae dhane 'tha drdau okasyvasaro 'tra ka / indrajle kad de nae k paridevan //MU_4,28.1// gandharvanagarasyrdhe bhƫite dƫite 'tha v / avidye sutdau v ka kramas sukhadukhayo //MU_4,28.2// prpte dhane 'tha drdau harasyvasaro hi ka / vddhy mgaty kim nando jalrthina //MU_4,28.3// dhanadreu vddheu dukha yukta na tuat / vddhy mohamyy kas samvsavn iha //MU_4,28.4// yair eva jyate rgo mrkhasydhikat gatai / tair eva bhogai prjasya virga upajyate //MU_4,28.5// apradarino mƬh bhogair ynti tuatm / prvalokinas tv etair virga ynti sdhava //MU_4,28.6// ato rghava tattvajo vyavahreu saste / naa naam upekasva prpta prptam uphara //MU_4,28.7// angatn bhognm avächanam aktrimam / gatn ca sambhoga iti paitalakaam //MU_4,28.8// sasrasambhrame hy asmi channtmany tatyini / tath vihara sambuddho yath nysi mƬhatm //MU_4,28.9// sasrìambarasysya prapacaracite krame / samyak sama na payanti ye hats te kubuddhaya //MU_4,28.10// yay kaycid yuktyeha yasya dyagatrati / parimajjati tasycch na kvacin nirmal mati //MU_4,28.11// yasysad idam ity sth nivtt sarvavastuu / krokaroti sarvaja nvidy tam avstav //MU_4,28.12// aha jagac caikam ida sarvam eveti yasya dh / sthnsthe parityajya sasthit sa na majjati //MU_4,28.13// uddha sadasator madhya pada buddhyvalambya ca / sabhybhyantara viva m gha vimuca m //MU_4,28.14// atyantavitatas svacchas sarvavn sarvavarjita / vyomavat tiha nrga rma kryakaro 'pi san //MU_4,28.15// yasya necch na cnicch jasya karmai tihata / na tasya lipyate praj padmapattram ivmbubhi //MU_4,28.16// daranasparandni m karotu karotu v / tavendriyagao gauas tvam aniccho bhavtmavn //MU_4,28.17// mamedam ity asadbhte indriyrthe bhavanmana / m nimajjatv amagna san m karotu karotu v //MU_4,28.18// yadi te nendriyrthars svadate hdi rghava / tad asi jtavijnas samuttro bhavravt //MU_4,28.19// asvditendriyrthasya satanor atanor api / anicchato 'pi sampann muktir arthavat tava //MU_4,28.20// uccaipadya paray prajay vsangat / pupd gandham ivodra ceto rma pthak kuru //MU_4,28.21// sasrmbunidhv asmin vsanmbupariplute / ye prajnvam rƬhs te tr bruit pare //MU_4,28.22// kuradhrgraitay dhiy paramadhray / pravicrytmanas tattva tat tva sva padam via //MU_4,28.23// yath tattvavida prj jnabhitacetasa / viharanti tath rma vihartavya na mƬhavat //MU_4,28.24// jvanmukt mahtmno nityatpt mahay / crair anugantavy na bhogakpa ah //MU_4,28.25// na tyajanti na vächanti vyavahra jagadgatam / sarvam evnuvartante parvaravido jan //MU_4,28.26// prabhvasybhimnasya gun yaasa riya / na kvacit kpa loke mahntas tattvadarina //MU_4,28.27// sunye 'pi na khidyante devodyne nasagina / niyati ca na mucanti mahnto bhskar iva //MU_4,28.28// vigatecch yathprptavyavahrnuvartina / vicaranty asamunnaddhs svasth deharathasthit //MU_4,28.29// tvam api prptavn rma vivekam imam gatam / prajbalena cnena jne svastho 'si sundara //MU_4,28.30// spa dim avaabhya nirmno gatamatsara / viharsmin bhuva phe par siddhim avpsyasi //MU_4,28.31// svasthas sarvehitatyg drlokitavächana / par talatm antar dya viharnagha //MU_4,28.32// vlmki: ittha gir vimalay vimalayasya rmo munes sa parima ivbabhse / jnmtena madhurea virjatnta pra aka iva talat jagma //MU_4,28.33// yathbhtrthvabodhavyavahrayogopadeo nma sarga ekonatrias sarga rma: bhagavan sarvadharmaja vedavedntapraga / vasta iva tihmi uddhbhir bhavaduktibhi //MU_4,29.1// udri viraktni pealny ucitni ca / rotu tpti na gacchmi vacsi vadatas tava //MU_4,29.2// jty rjasasttviky kathanvasarntare / utpattir bhavat prokt bhagavan padmajanmana //MU_4,29.3// atrya mama sandeho mahtman hdi vartate / sarvasaayavicchedakrinn u tad ucyatm //MU_4,29.4// kvacid abjt kvacid vyomna kvacid at kvacij jalt / citrotpatti katha prokt stre kamalajanmana //MU_4,29.5// vasiha: bahni brahmalakyi akarendraatni ca / nryaasahasri samattni rghava //MU_4,29.6// adynyeu vicitreu brahmeu ca bhriu / nncravihri viharanti sahasraa //MU_4,29.7// tulyaklam ananteu klntarabhaveu ca / jagatsu prodbhaviyanti bahny anyni bhria //MU_4,29.8// tem abjodbhavdn tev aeu divaukasm / utpattayo mahbho vicitr kathit divi //MU_4,29.9// kadcit saya rvya kadcit padmajodbhav / kadcid api vaiavya kadcin muninirmit //MU_4,29.10// kadcid abjajo brahm kadcit salilodbhava / aodbhava kadcic ca kadcij jyate 'mbart //MU_4,29.11// kasmicid ae tryako 'rka kasmicid api vsava / kasmicit puarkka kasmicit tryaka eva hi //MU_4,29.12// kasyäcid bhr abht sau nrandhratarusaka / kasyäcin naranrandhr kasyäcid bhdharvt //MU_4,29.13// bhr abhn mmay kcit kcid sd danmay / sd dhemamay kcit kcin msamay tath //MU_4,29.14// ihaiva knicit tni jaganty anyny athnyath / anyo'nyaikaikalokni nirvedhsy api knicit //MU_4,29.15// anantni jaganty asmin brahmatattvamahmbare / ambhodhivcivrajavan nimajjanty udbhavanti ca //MU_4,29.16// yath tarag jaladhau mgat marau yath / kusumni yath cte tath vivariya pare //MU_4,29.17// bhnor gaayitu aky ramiu trasareava / lolavapuo brahmatattve na jagat ga //MU_4,29.18// yath maakajlni varsv ikuvanliu / utpatyotpatya nayanti tathem lokasaya //MU_4,29.19// na ca vijyate kasmt klt prabhti cgat / nitygampyapar ets sargaparampar //MU_4,29.20// andimatyo 'virata prasphuranti taragavat / prvt prva kilbhvas tata prvatara tath //MU_4,29.21// bhtv bhtv pralyante sursuranardik / sarittaragabhagyaits samast bhtajtaya //MU_4,29.22// yathedam aa vairica tath brahmapaktaya / sahasraa parik nlik vatsarev iva //MU_4,29.23// anys samprati vidyante vartamnaarrak / pre brahmapurasysya vitate brahmaa pade //MU_4,29.24// brahmay any bhaviyanti bahvyo brahmapurariya / purastc ca vinakyanti bhtv bhtv yath gira //MU_4,29.25// brahmay any bhaviyantyas sthits sargaparampar / gha iva mdo rv akure pallav iva //MU_4,29.26// yvatsamudra jaladhau yath jalarayormaya / yvadbrahma cidke tath tribhuvanariya //MU_4,29.27// sphrkravikrìhy prekyam na kicana / unmajjantyo nimajjantyo na saty npy asacchriya //MU_4,29.28// ja rasnvits tanvyas t evlalat iva / taragasamadharmiyo danaaarrik //MU_4,29.29// sarvs sikon citrcraviceit / citrkravikr ca citrarp ca saya //MU_4,29.30// vyatirikt na sarvet samagrs sidaya / tattvajaviay rma salild iva vaya //MU_4,29.31// ynti sayo devj jaladd iva vaya / tasmd evkhil jt lokd iva daya //MU_4,29.32// vyatirikt na sarvet samasts sidaya / vyatirikt ivbhnti svëhl almaler iva //MU_4,29.33// iha siu pusu niksu ca rghava / paramn nabhaso jtatanmtramalamlitam //MU_4,29.34// kadcit prathama vyoma pratihm upagacchati / tata prajyate brahm vyomajo 'sau prajpati //MU_4,29.35// kadcit prathama vyu pratihm upagacchati / tata prajyate brahm vyujo 'sau prajpati //MU_4,29.36// kadcit prathama vri sphratm adhigacchati / tata prajyate brahm jalajo 'sau prajpati //MU_4,29.37// kadcit prathama pthv sphratm adhigacchati / tata prajyate brahm prthivo 'sau prajpati //MU_4,29.38// iti catvri sampŬya pacama vardhate yad / tad tajjatayaivea kurute jgat kriym //MU_4,29.39// kadcid apsu vyau v susphre vpi tejasi / svaya sampadyate kacit pumn praktibhvata //MU_4,29.40// tasytha puso vadant kadcij jyate padt / kadcid ast phd v kadcil locant kart //MU_4,29.41// kadcit puruasysya nbhe padma prajyate / tasmin sacarate brahm padmajo 'sau prakrtita //MU_4,29.42// myeya svapnavad bhrntir mithyracitacakrik / manorjyarucir lol salilvttisundar //MU_4,29.43// kim ivsy vada japtau katha sambhavatha no / na ced blamanorjyam ida paryanuyujyate //MU_4,29.44// kadcid ambare uddhe manastattvnurajant / sauvara brahmagarbha ca svayam aa pravartate //MU_4,29.45// kadcid ea puruo vrya sjati vrii / tasmt prajyate padma brahmam atha v mahat //MU_4,29.46// tasmt prajyate brahm kadcid bhskaro hy asau / kadcid varuo brahm kadcid vyur abjaja //MU_4,29.47// evam antarvihnsu vicitrsv iha siu / vicitrotpattayo rma brahmao vividh gat //MU_4,29.48// nidaranrtha ses tu mayaikasya prajpate / bhavate kathitotpattir asyevnyasya vnagha //MU_4,29.49// manovijmbhaam aya sasra iti sanmate / sambodhanya bhavatas sikrama udhta //MU_4,29.50// ts sttvikprabhtayo jtayas tv ittham gat / iti te kathanyaia sikrama udhta //MU_4,29.51// punas si punar na punar dukha punas sukham / punar aj punas tajj bandhamokadau puna //MU_4,29.52// puna punas sikar ptasnehadabhta / dp iva ktlok pramyanty udbhavanti ca //MU_4,29.53// dehotpattau vine ca dpn brahmam api / klendhikat tyaktv ne bhedo na kacana //MU_4,29.54// puna kta punas tret puna ca dvpara kali / punar vartate sarva cakrvartehay jagat //MU_4,29.55// punar manvantarrambh puna kalpaparampar / puna puna kryada prta prtar ahar yath //MU_4,29.56// loklokakalklakalankalitntaram / puna punar ida sarva na kicana puna puna //MU_4,29.57// anhate pratapte 'yapie 'nalaka iva / ime bhvs sthit nitya cidke svabhvata //MU_4,29.58// kadcid anabhivyakta kadcid vyaktim gatam / idam asti pare tattve sarva vka ivrtavam //MU_4,29.59// citspanda eva sarvtm sarvadaivedkti / yad asmj jyate sargo dvndutvam iva locant //MU_4,29.60// citas sarvs samynti santats sidaya / tatsth evpy atatsthbh candrd iva marcaya //MU_4,29.61// na kadcana sasra kilya nma sarvad / sarvaaktv asasraaktit vidyate yata //MU_4,29.62// na caiveda kadcit tu sdho jagad andam / sarvaaktau hi sasraaktit vidyate yata //MU_4,29.63// mahkalpvadhi klam asasritayeddhay / na bhaviyati sasra idnm iti yujyate //MU_4,29.64// jady sarvam eveda brahmaiveti mahmate / nsti sasra ity etad upapadyata eva na //MU_4,29.65// ajady tv avicchinnasasritvd anratam / nity sasramyeyam ity asyaivopapadyate //MU_4,29.66// puna puna ca bhvitvn na kadcid andam / jagad ity etad apy ukta na m raghunandana //MU_4,29.67// anrata patadbht dio dv vinavar / vinda jagat sarvam iti ki nopapadyate //MU_4,29.68// sarvadoditacandrrk dio dv sthircal / avini jagat sarvam ity apy avitathopamam //MU_4,29.69// na tad asti na yat tasminn ekasmin vitattmani / sakalpakalanjlam ankhye nopapadyate //MU_4,29.70// puna punar ida sarva punar maraajanman / punas sukha punar dukha puna karaakarma //MU_4,29.71// punar punar vyoma punas smbudhayo 'draya / abhyudeti punas si avad arkaprabh yath //MU_4,29.72// punar daity punar dev punar lokntarakrama / punas svargpavargeh punar indra puna a //MU_4,29.73// punar nryao deva punar manusutdaya / punar calaccrucandrrkavarunil //MU_4,29.74// sumerukarik kntakakesaralin / phullasphtodarodeti rodasnalin puna //MU_4,29.75// vyomaknanam kramya valgaty aunakhotkarai / tamakarigha bhettu punar bhskarakesar //MU_4,29.76// punar indu calacctamajarsundarai karai / karoty amtam hlda digvadhmukhamaanam //MU_4,29.77// punas svargataro puyakayavtasamrit / patantha vinunng puyaktphalaplaya //MU_4,29.78// puna kryakriypakais sasrrambhanmakam / kicit paapaa ktv yti klakapijala //MU_4,29.79// punar indrlike yte rjyam svdya kesaram / yty aparadevendraapadas svargapakajam //MU_4,29.80// puna kla ktpta kalukurute kali / sacakriam ivmbhodhi pravddho 'vakarnila //MU_4,29.81// puna klakullena ktabhtaarvakam / cakram vartate vegd ajasra klanmakam //MU_4,29.82// punar nrasatm eti jagad dhvastaubhasthiti / abhybhtakalpnta saukam iva knanam //MU_4,29.83// punar arkagavagnidagdhnantakalevaram / sarvabhtsthisampra jagad eti manatm //MU_4,29.84// puna kulcalkrapukarvartavaraai / ntyadbhasmabhatphen yty ekravat jagat //MU_4,29.85// punas santavyvambu rikta sakalavastubhi / tadaprvam ivka jagad yti nyatm //MU_4,29.86// puna katipay bhuktv sams samarasaya / jvita jray tanv brahmdhytmani lyate //MU_4,29.87// punar anyena klena tathaiva jagat gaam / manas tanoti vai nye gandharvo nagara yath //MU_4,29.88// punas sargasamrambha puna pralayasambhava / sarva punar ida rma cakravat parivartate //MU_4,29.89// kim etasmin mahmyìambare drghaambare / rma satyam asatya v nirya yad ihocyate //MU_4,29.90// drkhyyikeveya rma sasracakrik / kalpanracitkr vastuny tu vastuta //MU_4,29.91// aviralam idam tata vikalpair asaduditktibhir dvicandrakalpai / viracitam asat tu yan na sat taj jagad iha tena vimƬhat kimutth //MU_4,29.92// jagatsattsattnirayayogopadeo nma sarga trias sarga vasiha: kriyvieabahul bhogaivaryahatay / nvekante yad satya na payanti ahs tad //MU_4,30.1// ye tu pra gat buddher indriyair na vakt / ta et jgat my payanti karabilvavat //MU_4,30.2// nanu t jgat my jvo dv vicravn / ahakramay sth tyajaty ahir iva tvacam //MU_4,30.3// asaktat tato 'bhyetya punar nma na jyate / ketre 'pi sucira tihad bja dagdham ivgnin //MU_4,30.4// dhivydhipartya prtar vdya vinine / prayatante arrya hitam ajs tu ntmane //MU_4,30.5// tvam apy ajavad ajasya arrasya samhitam / m sampdaya dukhya bhavtmaikaparyaa //MU_4,30.6// rma: drkhyyikeveya nma sasracakrik / kalpanracitkr vastunyeti ki prabho //MU_4,30.7// vasiha: jaganmysvarpasya varanvyapadeata / drkhyyik rma varyamn may ӭu //MU_4,30.8// asty asmin vasudhphe vicitrakusumadruma / magadh nma vikhyta rmä janapado mahn //MU_4,30.9// kadambavanavistr tlvalitajagala / vicitravihagavyhas sarvcaryamanohara //MU_4,30.10// sasyasakaasmnta puropavanamaita / kamalotpalakalhraprasarvasarittaa //MU_4,30.11// udynadolvilasallalangeyaghughum / niopabhuktakusumanrandhraviikhvani //MU_4,30.12// tatraikasmin giritae karikrasamkule / kadalūaanrandhre npagulmavirjite //MU_4,30.13// kjaccakoracamare dhvanannirjharavrii / phullactalatjle pragtakalakokile //MU_4,30.14// pulindalllulite tlvtanabhastale / utphullapadminre jvajvakajvite //MU_4,30.15// pupaughasphrjadanile kesarruadhlini / kraavaktrve saratsarasasrase //MU_4,30.16// tasmin nagavare puye vicitravihagadrume / kacit paramadharmtm munir sn mahtap //MU_4,30.17// dranm mahat tapoyogena sayuta / kadambaphavstavyo vtargo mahmati //MU_4,30.18// rma: is tapasv bhagavan vipine kena hetun / katha vpy avasat phe kadambasya mahtaro //MU_4,30.19// vasiha: aralometi vikhyta pit tasya babhva ha / nmnpara iva brahm tasminn evvasad girau //MU_4,30.20// tasysv ekaputro 'bht kaco devaguror iva / tena srdha sa putrea ntavä jvita vane //MU_4,30.21// athsau aralomtra bhuktv yugagaa yayau / tyaktadehas surgra tyaktanŬa khago yath //MU_4,30.22// eka eva vane tasmin dra praruroda ha / dapantapitka karua kuraro yath //MU_4,30.23// mtpitviyogena okasantpitaya / mlnim abhyyayau nna hemanta iva pakajam //MU_4,30.24// blo 'sv atha dntm vanadevatay vane / ittham vsito rma taddyaarray //MU_4,30.25// iputra mahprja kim aja iva rodii / sasrasya na kasmt tva svarpa vetsi cacalam //MU_4,30.26// sarvadaived sdho sasr sasti cal / jyate jvate pacd avaya ca vinayati //MU_4,30.27// yad yat kicid dor dya brahmdikam ida mune / gantavyas tena sarvea vino ntra saaya //MU_4,30.28// tadartha m kth vyartha vida marae pitu / avayabhvy astamayo jtasyharpater iva //MU_4,30.29// aarrm iti rutv giram raktalocana / dhairyam sdaym sa ikha stanitd iva //MU_4,30.30// utthyvayaka ktv pctya pitur dta / cakra tapase buddhi dhm uttamasiddhaye //MU_4,30.31// brhmea karma tasya vipine caratas tapa / anantasakalpamaya rotriyatva babhva ha //MU_4,30.32// ajtajeyabuddhes tu surotriyatay tay / na viarma ceto 'sya pavitre 'pi dhartale //MU_4,30.33// kevala sarvam evedam api uddha dhartalam / auddham iva payan sa na reme kvacid eva hi //MU_4,30.34// atha sakalpaym sa svasakalpanayaiva sa / vkgram eva sauddha sthitir atrocit mama //MU_4,30.35// tad idn tapas tapsye tapas yena khiu / khagavat sthitim pnomi khsu ca daleu ca //MU_4,30.36// iti sacintya sajvlya hutam atibhsvaram / juhva tasmin protktya msa sva skandhabhittita //MU_4,30.37// atha grvavndasya samagr galabhittaya / manmukhasthena m yntu vipramsena bhasmast //MU_4,30.38// iti sacintya bhagavn saptrcis tasya dehavn / puro babhva dptur dptur vkpater iva //MU_4,30.39// uvca vacana vrakumrbhimata varam / gha sthpita sdho koakon mai yath //MU_4,30.40// ity uktavantam analam arghapupopaobhin / sampjya stutivdena prha viprakumraka //MU_4,30.41// bhagavan bhtapry bhuva pvanam aganam / npnomi tena vkm upari sthitir astu me //MU_4,30.42// ity ukte muniputrea sarvadevamukha ikh / evam astu tam ity uktv jagmntardhim vara //MU_4,30.43// tasminn antarhite deve kat sndhya ivmbude / prakma kumro 'sv prendur ivbabhau //MU_4,30.44// adhigatbhimatnanamaaladyutijavena jahsa sa tuimn / ainam ptakalkulam ambuja vikasita ca sita smitaobhin //MU_4,30.45// dropkhyne dravarapradna nma sarga ekatrias sarga vasiha: atha knanamadhyastha cumbitmbudamaalam / madhyhnakhinnasryvasevitaskandhamaapam //MU_4,31.1// mimnam iva dikkukr drghair viapabhubhi / lokayanta kakubho viksikusumekaai //MU_4,31.2// vtvalulitnalpabhramadbhramarakuntalam / pramrjayantam n mukha pallavapibhi //MU_4,31.3// kacchair urugulucchcchamajarpujapijarai / syair iva satmblair hasantam alimlitai //MU_4,31.4// latvilsanollsipupakesaradhlibhi / baddhamaalbhoga prendum iva dptibhi //MU_4,31.5// sakaa viapvaly kujakjaccakoray / gyatkinnaray siddhavthyeva jagad uccay //MU_4,31.6// latphopavinm adholambai kalpinm / kalpai obhita vyoma sendracpair ivmbudai //MU_4,31.7// magnonmagnai pratiskandha cmarair bhsita sitai / cakornugatai prais savatsaram ivendubhi //MU_4,31.8// kapijalakallpai kalakokilakjitai / jvajvavirvai ca pragyantam ivorjitai //MU_4,31.9// kdambakakadambai ca kulyaktakelibhi / svargakoaravirntais siddhair jagad ivvtam //MU_4,31.10// pravlruahastbhir alinetrbhir ritam / apsarobhir iva svarga majarbhir itas tata //MU_4,31.11// sendracpa vilolena kusumotkarareun / majarpijara yma vidyutvantam ivmbudam //MU_4,31.12// sahasrabhujakhìhya pritkakoaram / vivarpam ivonntta candrrkaktakualam //MU_4,31.13// tale niaangendra vyomni trgakulam / latpupamaya madhye bhmaalam ivparam //MU_4,31.14// pitmaham iveaailaknanakhinm / phalapallavapup koam ekam ivvanau //MU_4,31.15// dadhna kalikjla sthagita pupadhlibhi / kacchev arkakaracchannatrjlam ivmbaram //MU_4,31.16// vilolavihagais skandhai kulyakulasakulai / valita bhtala lolalokair janapadair iva //MU_4,31.17// majarsupatkìhya latmaapamaitam / pupamakkoladhavala pupaprakarapritam //MU_4,31.18// kjaccakoracamaraukakokilarikam / ghanastabakasachannakuhargragavkakam //MU_4,31.19// sacaratpakijanata madamantharakoaram / sarvs vanadevnm antapuram ivottamam //MU_4,31.20// bruadbhgataragaughai pupakesararibhi / rjamna patantbhis saridbhir iva parvatam //MU_4,31.21// bhramadbhi pupapattraughair mandavtavilsibhi / vardhamnair vtaskandha ubhrbhrair iva bhdharam //MU_4,31.22// mtagaghaaghena jnustambhena phin / bhogin baddhapada taeneva mahcalam //MU_4,31.23// vicitravarapak skandhakoaracrim / vta khagn vndena bhtnm iva ӭgiam //MU_4,31.24// stabakgulijlena lolenbhinayakriym / diantam iva valln pranttn vannilai //MU_4,31.25// kacid eva niro me nrth cpaiti tuita / ntyantam iva pupìhyair latvalayavalganai //MU_4,31.26// latkntaikakntatvc chgrarasanirbharam / kkalyeva pragyanta mattlijananissvanai //MU_4,31.27// rd unmuktakusuma siddhn vyomacrim / svgatnva kurva kokillikulravai //MU_4,31.28// phalapupalatollsam aunnatya ca mahruhm / vihasantam ivcchbhi pupakumaladptibhi //MU_4,31.29// prijtam ivjetum rdhvagais skandhamaalai / vyomntar abhidhvantam alam uddhurakandharam //MU_4,31.30// madhyabhgasphuradbhgais stabakair ghanapakmabhi / sahasrkatvam atulair jetum aindram ivodyatam //MU_4,31.31// kacatkusumagucchcchaphamaigavtam / ptld utthita eam iva vyomadidkay //MU_4,31.32// rajasoddhlitkra dvityam iva akaram / chyay phalaliny samastamuniakaram //MU_4,31.33// nibiadalanibaddhabhittibhgai kusumalatnavamaapair upetam / puram iva gagane kadambavka khagakulangarasakaa dadara //MU_4,31.34// dropkhyne kadambavarana nma sarga dvtrias sarga vasiha: tam athsau mahbuddhi phalapallavalinam / nandamantharaman puparpcalopamam //MU_4,32.1// kadamba rodasstambham ruroha vanasthitam / ekravagata auri kalpavkam ivonnatam //MU_4,32.2// tatrsau vyomalagny khy prntapallave / vivedhigatkam aikaprntabuddhavat //MU_4,32.3// athopaviya mduni navapallavaviare / kaam lokits tena dia kautukamantharam //MU_4,32.4// saridekvalramy ailendrastanakumal / nirmalkakavar lolanlmbudlak //MU_4,32.5// nladvalavasan pupagauravangik / ghtasgarprakala purabhƫa //MU_4,32.6// dhtapraphullapadminyas sugandhimukhamrut / grmaghughumakkalyo nirjharravanpur //MU_4,32.7// dyumrdhno mahpd vanlromarjaya / jagalorunitambinya candrrkaktakual //MU_4,32.8// lisacrakedracandanasthsakkit / ikharorasijlagnahimaubhrmbuduk //MU_4,32.9// mahravapayapranavamaanadarpa / vkaughagharmapulak bhuvanntapurntar //MU_4,32.10// rtavasnnadhriyo lagnasryukukum / vicitrakusumopet candrusitacandan //MU_4,32.11// gaganatalalatdalopavia prastavanvalivrivhave / tribhuvanavanit dadara ha kusumanirantaramait da //MU_4,32.12// dropkhyne dradigavalokana nma sarga trayastrias sarga vasiha: tata prabhti tatrsau prasiddhas tpasrame / kadambadra iti ras tapasi drue //MU_4,33.1// tasmil latdale sthitv vilokya kakubha kaam / dha padmsana baddhv digbhya pratyhttman //MU_4,33.2// ajtaparamrthena kriymtre ca tihat / phalakrpayayuktena manas so 'karon makham //MU_4,33.3// nabhogatalatpattrasasthitena vanntare / sarvs svamanas tena kt yajakriy kramt //MU_4,33.4// tatrsau daa vari manasaivyajat surn / gavvanaramedhdyair yajair vipuladakiai //MU_4,33.5// klenmalat yte vitate tasya cetasi / bald avatatrntar jnam tmaprasdajam //MU_4,33.6// tato virvarao vigaladvsanmala / avasat pallave tasmin munir vigatakalmaa //MU_4,33.7// sa dadaraikad tasy latym agratas sthitm / vanadev vilkm lolakusummbarm //MU_4,33.8// kminkntavadan madaghritalocanm / nlotpalmodavatm atva sumanoharm //MU_4,33.9// tm uvcnavadyg sa munir vinatnanm / kokila kusumpranat vanalatm iva //MU_4,33.10// k tvam utpalapattrki parivikobhitasmar / vayasym iva pupìhy lat kim adhitihasi //MU_4,33.11// ity ukt mgavk gaur pnapayodhar / munim ha manohri mugdhkaram ida vaca //MU_4,33.12// yni yni durpni vächitni mahtale / prpyante tni tny u mahatm eva ycay //MU_4,33.13// aham asmil latkre tvatkadambbhyalakte / latlllay brahman vipine vanadevat //MU_4,33.14// hya caitrasitapakasya trayoday smarotsave / babhva vanadevn samjo nandane vane //MU_4,33.15// smodapupabhramare kokilliparicchad / tatrham agama ntha trailokyalalansada //MU_4,33.16// tato d may sarv vayasy madanotsave / aputray putrayuts tenha dukhit bham //MU_4,33.17// tvayi sarvrthisrthasya bhatkalpatarau sthite / antheva katha ntha kila ocysmy aputrik //MU_4,33.18// dehi me bhagavan putra no ced deham ihgnaye / prakaromy huti putradukhadhopantaye //MU_4,33.19// tm ity uktavat tanv vihasya munipugava / prha hastagata pupa tasyai dattv daynvita //MU_4,33.20// gaccha tanvagi msena pjrham alilocanam / prasoyase suta knta prasnam iva sallat //MU_4,33.21// ki tv asau maraveappinyetas tvay yata / ycita kcchrasamprpyajnas tena bhaviyati //MU_4,33.22// ity uktv sa munis tanv prasannamukhamaalm / paricary karomti prrthanotk vyasarjayat //MU_4,33.23// s jagmtmasadana so 'tihat svtman saha / avahat kramaa kla tusavatsarkita //MU_4,33.24// atha drghea klena saivotpalavilocan / dvdabdam updya suta munim upyayau //MU_4,33.25// sampraamyopaviygre munim indusamnan / uvca kalay vc ctadrumam ivlin //MU_4,33.26// aya sa bhagavan bhavya kumra putra vayo / kto may samagr kaln kila kovida //MU_4,33.27// prabho kevalam etena jna ndhigata ubham / yena sasrayantre 'smin na puna paripŬyate //MU_4,33.28// jna tvam evsya vibho kpayopadidhun / ko hi nma kule jta putra maurkhye niyojayet //MU_4,33.29// evavadant sa munir macchiyam abale sutam / ihaiva sthpayaina tvam ity uktv t vyasarjayat //MU_4,33.30// tasy gaty sa pitur antevsitay tad / atihat sayato dhmn arkasyevrua pura //MU_4,33.31// kadarthaprpyavijna tata citrbhir uktibhi / cira klam asau tatra muni putra vyabodhayat //MU_4,33.32// khyyikkhynaatair dntair dakalpitai / tathetihsavttntair vedavedntanicayai //MU_4,33.33// anudvegitay nitya vistarea kathkramai / anubhtim uprƬhai rƬhair atidhiy dhiyi //MU_4,33.34// anubhavavaato rastiriktair alam ucitrthavacogaair mahtm / jalada iva ikhaina purasstha tanayam abodhayad ambare mahari //MU_4,33.35// drasutvabodhana nma sarga catustrias sarga vasiha: kadcid atha mrgea tena kailsavhinm / aha sntum adytm vyomavthigato 'gamam //MU_4,34.1// nirgatya nabhasas saptamunimaalakoart / rtrau prpto 'smi sumate drataruphakham //MU_4,34.2// yvac chomi viapakuhart knane vaca / kumalmbhojabaddhasya apadasyeva nissvanam //MU_4,34.3// ӭu putra mahbuddhe vastuno 'sya samm imm / varaymi mahcarym ekm khyyik tava //MU_4,34.4// asti rj mahvryo vikhyto bhuvanatraye / nmn svottha iti rmä jagadkramae kama //MU_4,34.5// yasynusana sarve bhuvanev api nyak / irobhir dhrayanty uccai cƬmaim ivottamam //MU_4,34.6// yas shasaikarasiko nncaryavihravn / kenacit triu lokeu na mahtm vakta //MU_4,34.7// yasyrambhasahasri sukhadukhapradny alam / sakhytu naiva akyante kallol jaladher iva //MU_4,34.8// yasya vrya suvryasya na astrstrair na pvakai / kenacid bhuvane krntam kam iva muin //MU_4,34.9// yady vitatrambh ll nirmabhsurm / na mang anukurvanti akropendrahar api //MU_4,34.10// trayas tasya mahbho deh digbharaakam / jagad kya tihanti uttamdhamamadhyam //MU_4,34.11// vyomany evtivitate jto 'sau triarraka / tatraiva ca sthiti yta abdavtakhapakivat //MU_4,34.12// tatraivpragagane nagara tena nirmitam / caturdaamahrathya vibhgatrayabhƫitam //MU_4,34.13// vanopavanamlìhya krŬikharisundaram / muktlatvivalita vpsaptakabhƫitam //MU_4,34.14// talotmakkadpadvayavirjitam / rdhvdhogatirpea vaimrgea sakulam //MU_4,34.15// tasminn evtivipule pattane tena bhbht / sacrio viracit mugdhvavarak ga //MU_4,34.16// rdhve kecid adha kecin madhye kecin niyojit / kecic cirea nayanta kecic chghravinina //MU_4,34.17// asitacchdancchann navadvravibhƫit / anratavahadvt bahuvtyannvit //MU_4,34.18// dpapacakasloks tristh ukladrava / maslepamdava pratolkulasakul //MU_4,34.19// myay racits tena rj teu mahmate / rakitro mahyak nityam lokabhrava //MU_4,34.20// athvavarakaugheu calatsu sa mahpati / karoti vividh krŬ nŬev iva vihagama //MU_4,34.21// triarras sa tev antas tair yakais saha putraka / lllasam uitvu punar nikramya gacchati //MU_4,34.22// tasyecch jyate vatsa kadcic calacetasa / pura bhaviyannirma kicid ymti nical //MU_4,34.23// bhtvia ivvegt tata utthya dhvati / pura tad apy avpnoti gandharvair iva nirmitam //MU_4,34.24// tasyecch jyate nma kadcij jaacetasa / vina sampraymti tenu sa vinayati //MU_4,34.25// punar utpadyate tra khn mahormir ivmbhasa / vyavahra tanoty uccai punar rambhamantharam //MU_4,34.26// svayaiva vyavahtytha kadcit paridyate / ki karomdam ajo 'smi dukhito 'smti ocati //MU_4,34.27// mudam etya kadcic ca svayam yti pnatm / prvvarajalollsaprd iva nadraya //MU_4,34.28// pibati valgati gacchati jmbhate sphurati bhti na bhti ca bhsura / suta mahmahim sa mahpati patir apm iva vtaraykula //MU_4,34.29// svotthavibhavavarana nma sarga pacatrias sarga vasiha: athpcchat sutas tatra jambudvpe mahnii / kadambgrvaclastha pitara pvanaya //MU_4,35.1// putra: ko 'sau svottha iti khyto bhpas ttottamkti / kathita ca kim etan me tvayaitad brhi tattvata //MU_4,35.2// kva bhaviyati nirma vartamne kva gamyatm / ubhayrthaviruddhatvn mohrthya vacas tava //MU_4,35.3// dra: ӭu putra yathbhtam etat te kathaymy aham / yena sasracakrasya tattvam asyvabudhyase //MU_4,35.4// asadabhyutthitrambham avastumayam tatam / sasrasasthnam idam evam kathita may //MU_4,35.5// paramn nabhaso jtas sakalpas svottha ucyate / jyate svayam evsau svayam eva vilyate //MU_4,35.6// tatsvarpam ida sarva jagad bhogi vidyate / jyate tena jtena tasmin nae vinayati //MU_4,35.7// brahmavivindrarudrds tasyaivvayavn vidu / viapn iva vkasya ӭgva mahbhta //MU_4,35.8// nye vyomani teneda nirmita trijagatpuram / pratibhsnusandhnamtreaitya viricatm //MU_4,35.9// yatreme vitatlok lokako caturdaa / vanopavanaplya ca yatrodynaparampar //MU_4,35.10// krŬikhario yatra sahyamandaramerava / toadpt candrrkau dpau yatrnilkatau //MU_4,35.11// sryukacadlolataragottugamauktik / vahantyas sarito yatra sanmuktvalaya cal //MU_4,35.12// ikukrdisalil mairatnabiskur / aurvnalmbuj yatra vpyas sapta mahrav //MU_4,35.13// adha urvy tathordhve khe puypuyadhanariya / narmarakirn yatrtikrayavikrayau //MU_4,35.14// tasminn eva jagaty asmin pure sakalpabhbhuj / krŬrtham tmana citr dehvavarak kt //MU_4,35.15// kecid grvanmna rdhva eva niyojit / naroragdaya kecid adha eva niveit //MU_4,35.16// vtayantrapravhea calanto msammay / sitsthidrava citrs tvaglepamasmal //MU_4,35.17// kecic cirea nayanti kecic chghravinina / kacakolapollsaracitcchdanariya //MU_4,35.18// karkinspramukhair dvrair navabhir anvit / anratavahatprapavanenoatal //MU_4,35.19// karanssyatlvdivtyanaganvit / bhujdyagapratolk pacendriyakudpak //MU_4,35.20// myay racits teu sakalpena mahmate / ahakramahyak paramlokabhrava //MU_4,35.21// dehvavarakev antar mahhakrayakakai / sa hi sakrŬate 'tyartham asad evsadutthitai //MU_4,35.22// yath kusle mrjro bhastry bhujago yath / muktphala yath vev ahakras tanau tath //MU_4,35.23// kaam abhyudaya yti kaa myati dpavat / dehageheu sakalpas taragas sgarev iva //MU_4,35.24// bhaviyannavanirmam apy pnoti tad puram / yad sakalpita vastu pura eva prapayati //MU_4,35.25// asakalpanamtrea svenaivu vinayati / reyase paramysya nas svo na tu sambhava //MU_4,35.26// svaya sakalpanmtrj jyate blayakavat / anantytmadukhya nnandya kadcana //MU_4,35.27// ida sphra jagaddukha pratanoty tmasattay / asattay nayati kaam ndhya yath tama //MU_4,35.28// svayaiva dukhadyiny ceay pariroditi / këhvaabdhavaa klotp kapir yath //MU_4,35.29// sakalpitnandalavas tihaty uddhurakandharam / akasmt khacyutamadhubindubhuk karabho yath //MU_4,35.30// svaya viratim yti kaam eti rati kaam / kaa vikram yti sakalpo 'bhavyablavat //MU_4,35.31// ena sakalabhvebhya ktv nirmalam dart / matimanta pada yt yath putra tath kuru //MU_4,35.32// trayas tv asy mater deh uttamdhamamadhyam / tamassattvarajassaj kraa jagatas sthite //MU_4,35.33// tamorpo hi sakalpo nitya prktaceay / par kpaatm etya prayti krimikatm //MU_4,35.34// sattvarpo hi sakalpo dharmajnaparyaa / adrakevalbhvas smrjyam adhitihati //MU_4,35.35// rajorpo hi sakalpo lokasavyavahravn / paritihati sasre putradrnurajita //MU_4,35.36// trividha tu parityajya rpam etan mahmate / sakalpa param yti padam tmaparikaye //MU_4,35.37// sarv d parityajya niyamya manas mana / sabhybhyantarrthasya sakalpasya kaya kuru //MU_4,35.38// yadi varasahasrnta tapa carasi druam / yadi v llaytmna ilay crayasy alam //MU_4,35.39// yady ambudhi praviasi vaavgnim athpi v / yadi v patasi vabhre khagadhrjale 'tha v //MU_4,35.40// haro yady upade te hari kamalajo 'pi v / atyantakarukrnto lokantho 'tha vkpati //MU_4,35.41// ptlasthasya bhsthasya svargasthasypi tat tava / nnya kacid upyo 'sti sakalpopaamd te //MU_4,35.42// andv avikre ca sukhe paramapvane / sakalpopaame yatna pauruea para kuru //MU_4,35.43// sakalpatantv akhil bhv prot kilnagha / bhinne tantau na jne te kva ynti viarrava //MU_4,35.44// asat sat sadasat sarva sakalpd eva nnyata / sakalpt sad asac caivam iha satya kim ucyatm //MU_4,35.45// sakalpyate yath yad yat tat tath bhavati kat / m kicid api tattvaja sakalpaya kadcana //MU_4,35.46// nissakalpo yathprptavyavahraparo bhava / cid acetyonmukhatva hi yti sakalpasakaye //MU_4,35.47// utthysatyarpea yensatyamaytmakam / tata jagaddukham ida vyartha sadam tmana //MU_4,35.48// tena dukhya mahate ki ritena kilnagha / yad adukhya tat prjs sarayantha netarat //MU_4,35.49// adhigataparamrthatm upetya prasabham apsya vikalpajlam uccai / adhigamaya pada tad advitya vitatasukhya suuptacittavtti //MU_4,35.50// sasravikalpayor vicrayogo nma sarga atrias sarga putra: kdas tta sakalpa katham utpadyate prabho / katha v vddhim yti katha caiva vinayati //MU_4,36.1// dra: anantasytmatattvasya sattsmnyarpia / cita cetyonmukhatva yat tat sakalpkura vidu //MU_4,36.2// leata prptasattkas sa eva ghanat gata / yti citta kham prya dhajìyya meghavat //MU_4,36.3// bhvayant citi cetya vyatiriktam ivtmana / sakalpatm ihyti bjam akuratm iva //MU_4,36.4// sakalpana hi sakalpas svayam ea prajyate / vardhate svata evu dukhya na sukhya tu //MU_4,36.5// sakalpamtra hi bhavä jalamtra yathrava / te sakalpato 'ny te nsti sasrit t //MU_4,36.6// kkatlyayogena sajto 'si mudhaiva hi / mgatdvicandratvavad asatya ca vardhase //MU_4,36.7// nigramtulasya kanakapratyayo yath / svayam abhyety asatyo 'ntas sakalpas te tath bhavet //MU_4,36.8// asatyam eva jtas tvam asatyam abhivardhase / asmi jte ca vijne asatyas san vilyase //MU_4,36.9// aya so 'ham ime bhvs sukhadukhamay mama / vyartham eveti ssthas tva tennta paritapyase //MU_4,36.10// asann evsy ajto 'si kuto janma kilsata / vyartham evvamƬho 'si sakalpavaatas svata //MU_4,36.11// m sakalpaya sakalpa bhva bhvaya m sthitau / etvataiva bhvena bhavyo bhavasi bhtaye //MU_4,36.12// sakalpanane yatno na bhys tava gacchati / bhvanbhvamtrea sakalpa kyate hdi //MU_4,36.13// sumanakusummarde kicid vyatikaro bhavet / susdhe 'bhvamtrea na tu sakalpanane //MU_4,36.14// pupkrntau karaspandayatna putropayujyate / tad apy upakaroty asmin na sakalpaparikaye //MU_4,36.15// sakalpo yena hantavyas tena bhvaviparyayt / apy ardhena nimeea llayaiva vihanyate //MU_4,36.16// bhvamtropaamane svtmani svastham sthite / sdhyate yad asdhya tat kasya syt kim ivmate //MU_4,36.17// sakalpenaiva sakalpa manas svamano mune / bhittv svtmani tiha tva kim etvati dukaram //MU_4,36.18// upante hi sakalpe upantam ida bhavet / sasradukham atula mld api mahmate //MU_4,36.19// sakalpo hi mano jva citta dhr atha vsan / nmnaivnyatvam apy e nrthenrthavid vara //MU_4,36.20// sakalpd te neha kicid apy asti kutracit / tam eva hdayc chinddhi kim anyat pariocasi //MU_4,36.21// yathaiveda nabha nya jagac chnya tathaiva hi / asanmayavikalpotthe ubhe ete tate yata //MU_4,36.22// asiddha sarvam evaitad yad asiddhena sdhitam / sakalpena jagat tasmd bhvan kvvatihatm //MU_4,36.23// satysthym asaty tu kinih vsan bhavet / vsankayatas siddhis tata prpya na iyate //MU_4,36.24// tasmd asad ida sarva draavya helayeddhay / na tu bhvanay tena sukhadukhair na lipyate //MU_4,36.25// avastv itda nirya nehsth sampravartate / sthkaye na jyete harmarau bhavbhavau //MU_4,36.26// mano mithy karotda sukhadukhbhravibhramam / mano jvas sphuraty uccair mnasa nagara jagat //MU_4,36.27// bhaviyad vartamna ca bhta ca parivartayat / vsanvaato loke sphuracchakti manas sthitam //MU_4,36.28// karoti svayenem vyavasth malina cala / tmanas sad lol jvo hdvanamarkaa //MU_4,36.29// drgham kram dya nimed ynti hrasvatm / grahtu ca na yujyante sakalp jaavcaya //MU_4,36.30// mangd vivardhante dahanti saparicchadam / tamtrea dpyante sakalp vahnieavat //MU_4,36.31// jagatprakaankr pradpt kaabhagur / bhramad jaasasthns sakalps taidagnaya //MU_4,36.32// yadaivsann aya putra tadaivu cikitsitum / akyate ntra sandeho nsat sad bhavati kvacit //MU_4,36.33// san sthito yadi sakalpo ducikitsas tato bhavet / ki tv asadbhta evaia sucikitsas tad bham //MU_4,36.34// aktrima cet sasramalam agrakryavat / tad etatklane sdho ka pravarteta durmati //MU_4,36.35// ki tv etat taule katuakambukavat sthitam / yad tad prayatnena pauruea vinayati //MU_4,36.36// aktrimam api prpta bha ktrimat suta / sukhocchedyatay jasya sasramalam tatam //MU_4,36.37// taulasya yath carma yath tmrasya klim / nayati kriyay putra puruasya tath malam //MU_4,36.38// jvasya taulasyeva mala sahajam apy alam / nayaty eva na sandehas tasmd udyamavn bhava //MU_4,36.39// asatkalpair vikalpair yas sasro janito mudh / stokensau laya yti kvsad vastu kila sthiram //MU_4,36.40// asattm eti sasras sv vyavasth vicinvata / dplokd ivndhatva dvndutva svkitd iva //MU_4,36.41// neda tava na csya tva bhrnti putra parityaja / asatye satyavad de bhvan m nyavvia //MU_4,36.42// mama guruvibhavojjval vils iti tava mstu vthaiva vibhramo 'nta / tvayi sati vitat ca te vils vilasati sarvam ida tadtmatattvam //MU_4,36.43// dropkhyne sakalpacikits nma sarga saptatrias sarga vasiha: ity karya tad tatra rtrv lapana tayo / aha raghukulkaaka raghunandana //MU_4,37.1// patita kht kadambgre pattrapupalatkule / tƫ nirvimktm ӭggra iva toyada //MU_4,37.2// apaya tatra dra ra indriyanigrahe / parea tapas yukta tejaseva hutanam //MU_4,37.3// tejobhir dehanikrntai käcanktabhruhai / tpayanta pradea ta bhuvana bhskara yath //MU_4,37.4// mm athlokya samprpta dro 'rghyasaparyay / vitraviara pattre paray paryapjayat //MU_4,37.5// tata kurvan kaths tena saha drabhsvat / ts tattanayasambaddhs sasrottraakam //MU_4,37.6// davs tam aha vka korakotkaakoaram / smiteneva sphuarada vasanasphuritacchadam //MU_4,37.7// drasyecchay sarvair apatadbhir mgadvijai / sevyamna vanam iva latmaapamaitam //MU_4,37.8// latkoitaabhrntai camarair indusundarai / ubhrbhrakhaanikarai arannabha ivvtam //MU_4,37.9// prleyakaapaddhaty muktvalybhyalaktam / sarvvayavam evcchapupaprai prapritam //MU_4,37.10// svareucandanlepais samlabdham akhaitam / svacchadbhogavipularaktmbarapariktam //MU_4,37.11// vivhyeva veea pupabhrdihri / latgannuaktena ngarea ktodyamam //MU_4,37.12// sunibaddhajakralatmaalamaitam / majarbhi patkbhir yukta puram ivotsave //MU_4,37.13// mgakayanadhvastapupadhlividhsaram / protsritopntavana vkamallam ivotthitam //MU_4,37.14// barhibhi kusumodvntapargaparipalai / nikepakiptasandhybhrablaslam ivcalai //MU_4,37.15// pravlruahastena talacchyayin / madhun ghramnena prleyotpulakatvi //MU_4,37.16// nrandhrapupaprea ghritena vannilai / nidrlukumalad stabakastanadhri //MU_4,37.17// pupajlarajapujakukumruavsas / latvitnanilayavtyananiagi //MU_4,37.18// navapupalatdolllaylasalsin / pdamastakaprnta sasamastalatlayam //MU_4,37.19// vndena vanadevn kokillpalin / sandigdhamajarjlam alinetrea hsin //MU_4,37.20// avayyopaamitaratikhedair madlasai / pupadhlisamrabdhair labdhair nibia mitha //MU_4,37.21// pupntarntapuragai kim api praayocitam / dhvanadbhir abhitas svaccha mattliyugalair vtam //MU_4,37.22// knanopntanagarghughumkaranecchay / kaam utkaram ntacrucarvaaktai //MU_4,37.23// kaa dalrivirntamugdhamugdhairastay / payadbhir indvaukacajjalm aravamekhalm //MU_4,37.24// vanasthaln tanayair nayair mrtim ivsthitai / suptai pattrapuev antar mgai ralatntaram //MU_4,37.25// nŬavasatsuvivastasuptasrbhakapakiam / pkacyutaphalopntavttalambikamaalam //MU_4,37.26// sandigdhamkabhramara gucchev abjkastrakai / ymalktaparyanta nlai pallavamaalai //MU_4,37.27// sugandhiteavana pupameghktmbudam / dhlkadambaabala phalrthivalita tale //MU_4,37.28// bahuntra kim uktena na kicid api vidyate / pattra tatra taror yatra noyate v na bhujyate //MU_4,37.29// pattre pattre mgs supt virnts sughane ghane / kacche kacche khag lns tasya bhruhabhpate //MU_4,37.30// evaguaviia ta mamlokayatas tarum / mahotsavena sad s babhva tamasvat //MU_4,37.31// tata kathbhir anybhis sa tasya tanayo may / vijnlokaramybhir nto bodha para puna //MU_4,37.32// vayos tatra citrbhi kathbhir itaretaram / arvar s vyatyya muhrta iva kntayo //MU_4,37.33// prta pratanut yte dyugharmajalajlake / khaknankurodgre traknikare anai //MU_4,37.34// kadambanabhobhgam anuyta sutnvitam / aha visarjya dra harcalanad gata //MU_4,37.35// tatrbhimatam sdya snnam etya nabhastalam / praviya kha munn ca madhya svastham avasthita //MU_4,37.36// drkhyyikai te kathit raghunandana / jagata pratibimbbh satykrpy asanmay //MU_4,37.37// drkhyyikaiveyam ity etat kathita may / tubhya rghava ghorghajagadrpanirpae //MU_4,37.38// tasmd avstav tyaktv vstavm api rajanm / drasiddhntadhiy sadodro bhavtmavn //MU_4,37.39// anena gacchmarasundaratva kadambadrakathrathena / sdayiyasy acirt pura tad bhaviyaso bhuvaneu yena //MU_4,37.40// vasihadrasamgamo nma sarga atrias sarga vasiha: nstdam iti nirya sarvatas tyaja rajanm / yan nsti tat prati kila kaivstheha vicrim //MU_4,38.1// dyamnam atheda ced asti tat tava ki gatam / tihatv tmani badhnsi tva kiltra kim tmatm //MU_4,38.2// atha ced asti nstdam iti nicayavn asi / tathpi bhvansaga katha yukta calcale //MU_4,38.3// nedam asti jagad rma na ca nsti mahmate / kevala svottham evetthambhnam idam dam //MU_4,38.4// neda kartkta kicin na ckartktakramam / svayam bhsate ceda kartrakartpada gatam //MU_4,38.5// akartka jagajjla bhavatv atha sakartkam / m tvam etena sambandha bhvaynagha cetasi //MU_4,38.6// sarvendriyavihntm karteha sa jaopama / akartr eva tad manye kkatlyavaj jagat //MU_4,38.7// kkatlyayogena jta yat kicid eva yat / tasmin bhvnusandhna blo badhnti netara //MU_4,38.8// na kadcid ida nta jagad rma na ca kayi / ajasra dyamnatvd bhvitvc ca puna puna //MU_4,38.9// na kadcid ida csti jagad rma na ckayi / ajasra kyamatvn nitvc cnumnata //MU_4,38.10// sarvendriyapadtto yad karteha vijvara / kurvas sa tad kheda na kadcana gacchati //MU_4,38.11// teneya niyati prauh bhvbhvadamay / dy eva sthir drgh cittotthpi na nayati //MU_4,38.12// aparyantasya klasya kacid aa aracchatam / tvanmtramahyur ya kim sth so 'nudhvati //MU_4,38.13// sthir cej jgat bhvs tat tadsth na obhate / katham anyo'nyasaleo jaacetanayo kila //MU_4,38.14// asthir cej jagadbhvs tad apy sth na obhate / payaphensthirsynte dukham e dadti te //MU_4,38.15// sthbandho mahbho jagadbhvatvadtmano / na sthirsthirayo phenaailayor iva rjate //MU_4,38.16// sarvakartpy akarteva karoty tm na kicana / tihaty alam udsna loka prati dpavat //MU_4,38.17// kurvan na kicit kurute dinakryam ivumn / gacchan na gacchati svasthas svspadastho ravir yath //MU_4,38.18// yata kutacid eveda sampannam iva lakyate / arjunnilavad vriprvartavad tatam //MU_4,38.19// iti ced bhavat rma naipuyenvadhritam / pramapariuddhena cetas ca vicritam //MU_4,38.20// tadti bhvan sdho padrtha prati nrhati / altacakre svapne ca bhrame v keva bhvan //MU_4,38.21// akasmd gato jantus sauhrdasya na bhjanam / bhramabhta jagajjlam sthy ca na bhjanam //MU_4,38.22// uendau tale bhnau mgatjale tath / yath na bhvayasy sthm eva m bhvaya sthitau //MU_4,38.23// sakalpapurua svapnajana dvndutvavibhramam / yath payasi paya tva bhvajtam ida tath //MU_4,38.24// antar sth parityajya bhvarbhvanmaym / yo 'si so 'si jagaty asmil llay viharnagha //MU_4,38.25// akarttvapadasthasya karttvam api kurvata / sarvabhvntarasthasya sarvttasya ctmana //MU_4,38.26// iya sannidhimtrea niyati pravijmbhate / dpasannidhimtrea niriccheva prakat //MU_4,38.27// abhrasannidhimtrea kuajni yath svayam / tmasannidhimtrea trijaganti tath svayam //MU_4,38.28// sarvecchrahite bhnau yath vyomani tihati / jyate vyavahrars sati deve tath kriy //MU_4,38.29// niricche sasthite ratne yathloka pravartate / sattmtrea devena tathaivya jagadgaa //MU_4,38.30// ata tmani karttvam akarttva ca sasthitam / niricchatvd akartsau kart sannidhimtrata //MU_4,38.31// sarvendriybhyattatvt kart bhokt na bhtapa / indriyntargatatvt tu kart bhokt sa eva hi //MU_4,38.32// dve evtmani vidyete karttkartte 'nagha / yayaiva payasi reyas tm ritya sthiro bhava //MU_4,38.33// sarvatrham akarteti dhabhvanaynay / pravhpatita krya kurvann api na lipyase //MU_4,38.34// sarvatrham akarteti savid bhogakman / yti nrasat jantor apravttes svacetasa //MU_4,38.35// yatrha kicid eveha na karomti nicaya / bhogaughakman tatra ka karotu jahtu v //MU_4,38.36// tasmn nityam akartham iti bhvanayeddhay / parammtanmn s samataivvaiyate //MU_4,38.37// atha sarva karomti mahkarttaynay / yadcchasi sthiti rma tat tm apy uttam vidu //MU_4,38.38// aha yatra karomma samagra jgata bhramam / rgadveakramas tatra kuto 'nyasytyasambhavt //MU_4,38.39// yad anyena arra me dagdham anyena llitam / sa madrambha evta ka khedollsayo krama //MU_4,38.40// matsukhsukhavistre jagajjlakayodaye / aha karteti matvnta ka khedollsayo krama //MU_4,38.41// khedollsavilse tu svtmakarttayaikay / svayam eva laya yte samataivvaiyate //MU_4,38.42// samat sarvabhveu ysau saty par sthiti / tasym avasthita citta na bhyo dukham pnuyt //MU_4,38.43// atha v sarvakarttvam akarttva ca rghava / sarva tyaktv mana ptv yo 'si so 'si sthiro bhava //MU_4,38.44// aya so 'ham aya nha karomdam ida na tu / iti bhvnusandhnamay dir na tuaye //MU_4,38.45// s klastrapadav s mahvcivgur / ssipattravanare y deho 'ham iti sthiti //MU_4,38.46// s tyjy sarvayatnena sarvane 'py upasthite / spraavy s na bhavyena savamseva pukkas //MU_4,38.47// tay sudrojjhitay dau palalekhay / udeti param dir jyotsneva vigatmbud //MU_4,38.48// kart nsmi na cyam asmi sa iti jtvaivam antas sphua kartaivsmi samagram asmi tad iti jtvtha v nicayam / ko 'py evsmi na kacid evam iti v nirya sarvottama tiha tva svapade sthit padavido yatrottams sdhava //MU_4,38.49// karttvavicrayogopadeo nma sarga navatrias sarga rma: satyam etat tvay brahman yad ukta sktisundaram / akartaiva hi karttm bhoktbhoktaiva bhtabht //MU_4,39.1// sarvevaras sarvamaya cinmtram amala padam / svnubhtivapur devas sarvabhtntarasthita //MU_4,39.2// hdayagamat ytam idn brahma me prabho / tvaduktibhir yath ta dhrbhir bhbhta paya //MU_4,39.3// audsnyd anicchatvn na bhukte na karoti ca / samagrlokakritvd bhukte deva karoti ca //MU_4,39.4// ki tv aya bhagavan sphras saayo me hdi sthita / chinddhi ta tva gir brahman ddhityendur yath tama //MU_4,39.5// ida sat tad ida csad aya so 'ham aya bhavn / ayam eko dvityo 'yam itydikalanmalam //MU_4,39.6// ekasmin vitate nte nhra iva bhskare / idamprathamam evcche katham tmani sasthitam //MU_4,39.7// vasiha: siddhntakla evsya satpranasyottarasthitim / kathayiymi te rma jsyasy en tadaiva ca //MU_4,39.8// mokopyasya siddhntasamaya prpya rghava / rotu pranottary etny ala yogyo bhaviyasi //MU_4,39.9// kntgeyagir rma bhjana taruo yath / prannm uttamoktn prptadg bhjana tath //MU_4,39.10// vyarth bhavati bleu yath rgamay kath / nirarthaklpabodheu tathodroday kath //MU_4,39.11// kasmicid eva samaye kicit puso virjate / phalam bhti vkasya arady eva na mdhave //MU_4,39.12// upadeagiro vddhe rajan nirmale pae / laganty udravijnakath cdhigattmani //MU_4,39.13// pranasysyottara prva leata kathita may / na vistarea tenaitan na jta bhavat sphuam //MU_4,39.14// yadi tvam tmantmnam adhigacchasi tat svayam / etat pranottara sdho jnsy atra na saaya //MU_4,39.15// may siddhntakle tu prptabodhe tvayi sthite / vaktavyo vistareaia sdho pranottarakrama //MU_4,39.16// jnty tmnam tmaiva kta tmtmanaiva hi / tmaiva samprasannas sann tmna pratipadyate //MU_4,39.17// mayaitat kathita rma kartrakartvicraam / vsanmayanya tajjo nirvsano bhavet //MU_4,39.18// bandho hi vsanbandho mokas syd vsankaya / vsans tva parityajya mokrthitvam api tyaja //MU_4,39.19// tmasr vsan prva tyaktv viayavsit / maitrydibhvannmnr ghmalavsan //MU_4,39.20// t apy anta parityajya tbhir vyavaharan bahi / anta ntasamasteho bhava cinmtravsana //MU_4,39.21// tm apy atha parityajya manobuddhisamanvitm / ee sthirasamdhno yena tyajasi ta tyaja //MU_4,39.22// cinmanakalanklaprakatimirdikam / vsan vsitra ca praspandanaprvakam //MU_4,39.23// samlam akhila tyaktv vyomasomya prantadh / yas tva bhavasi sadbuddhe sa bhavv avilambita //MU_4,39.24// hdayt samparityajya sarvam eva mahmati / yas tihati gatavyagra sa mukta paramevara //MU_4,39.25// samdhim atha karmi m karotu karotu v / hdayenstasarvrtho mukta evottamaya //MU_4,39.26// naikarmyea na tasyrtho na tasyrtho 'sti karmabhi / na samdhnajapybhy yasya nirvsana mana //MU_4,39.27// vicritam ala stra ciram udgrhita mitha / santyaktavsann maund te nsty uttama padam //MU_4,39.28// da draavyam akhila bhrntvbhrnt dio daa / jan katipay eva yathvastv avalokina //MU_4,39.29// yad yad lokyate kicid yatra yatra ca gamyate / psitnpsitd anyan na tatra yatate jana //MU_4,39.30// ye kecana samrambh ye janasya kriykram / te sarve dehamtrrtham tmrtha tu na kicana //MU_4,39.31// ptle brahmaloke ca svarge 'tha vasudhtale / santa katipay eva dyante dadaya //MU_4,39.32// ida heyam updeyam idam ity asadutthitau / nicayau galitau yasya jasysv atidurlabha //MU_4,39.33// karotu bhuvane rjya viatv analam ambu v / ntmalbhd te jantur virntim adhigacchati //MU_4,39.34// ye mahmatayas santi rs svendriyaatruu / janmajvaravinya ta upsy mahdhiya //MU_4,39.35// sarvatra pacabhtni aha kicin na vidyate / ptle bhtale vyomni ratim eti kva dhradh //MU_4,39.36// yukty santarato jasya sasro gopadkti / drasantyaktayuktes tu mahmattravopama //MU_4,39.37// kadambagolakasvaccha brahma sphracetasa / ki prayacchati ki bhukte prpte 'smin sakale 'pi sa //MU_4,39.38// etadartham abuddhn yan mahsamarakriy / tan manye rma bhikrtha dvandvalakakayvaham //MU_4,39.39// kalpamtrea klena sahas pelavodare / asminn api ca yo nas sa vrudhi mahani //MU_4,39.40// tmano 'asya sarvder yat td api nottamam / tasmi jagattraye prpta ki tad tmavato bhavet //MU_4,39.41// ita ailaatair vyptas tatheto jalaribhi / kiyn asy bhuvo deho yenodra praprayet //MU_4,39.42// na tad asti jagaty asmin saptlaharlaye / yan nmtmavato jasya kicit kryakara bhavet //MU_4,39.43// ekatm anuytasya vyomavad vitatasya ca / svasthasytmavato jasya sthitasytmany acetasi //MU_4,39.44// arrajlanhradhsar nyakoar / ntasacrasubhag trilok vipulav //MU_4,39.45// sphrabrahmmalmbhodhiphens sarve kulcal / ciddityamahtejomgat jagacchriya //MU_4,39.46// tmatattvamahmbhodhivcayas sargarjaya / anuttamapadmbhodavaya stradaya //MU_4,39.47// candrrkatapanlok ghaakëhdisannibh / prakany ciddpatvio bhtagas tath //MU_4,39.48// ciram antarhittmnas sasravanacria / kmabhogolapagrs mg narasursur //MU_4,39.49// asthikhargal mrdhapidhns snyuӭkhal / jagaddeh jagajjvaratnamsasamudgak //MU_4,39.50// vanablamgmugdh parasacrits sthitau / blabuddhivinodya yoita carmaputrik //MU_4,39.51// evavidhodraman mang api mahmati / na ja calati bhogaughair mukhavtair ivcala //MU_4,39.52// tasmin kila pade rma jas tihati mahonnatau / yasmc candrrkadeo 'pi na ptlam iva sthita //MU_4,39.53// iml lokn anlokä jtloks suvedina / sarspn vayam iva payanty Ƭhn bhavrave //MU_4,39.54// na kecana jagadbhvs tattvaja rajayanty am / ngara ngarknta kugrmalaabh iva //MU_4,39.55// na kecana jagadbhvs tattvaja rajayanty am / apy abhyagats sphrahdaya kham ivmbud //MU_4,39.56// na kecana jagadbhvs tattvaja rajayanty am / markaya iva ntyantyo gaurlsyrthina haram //MU_4,39.57// na kecana jagadbhvs tattvaja rajayanty am / prktanapratibimbar ratna kumbhagata yath //MU_4,39.58// cakrrpitopamam asanmayam ambubhagatvagattaragaktabimbam ivvalokya / loka tadhitasukheu rati na yti tajja kuevalalavev iva rjahasa //MU_4,39.59// prayarpavarana nma sarga catvrias sarga vasiha: atraiva vastuny ucite ӭu rghava prvaj / kacena gth y gt brhaspatyena pvan //MU_4,40.1// kasmicin merugahane tihan suraguros suta / kadcid abhysavad virnti prpad tmani //MU_4,40.2// samyagjnmtpr matir nramatsya s / pacabhtamaye mlne dye 'smin pelavtmani //MU_4,40.3// tena nirvia iva sa tmatattvd te param / apayan samuvcedam eko gadgaday gir //MU_4,40.4// ki karomi kva gacchmi ki ghmi tyajmi kim / tman prita viva mahkalpmbun yath //MU_4,40.5// dukham tm sukha caiva kham s tvam aha tath / sarvam tmamaya jta kaa nao 'ham tman //MU_4,40.6// sabhybhyantara dehev adha rdhva ca diku ca / ita tm tathehtm nsty antmamaya kvacit //MU_4,40.7// sarvatraiva sthito hy tm sarvam tmani sasthitam / sarvam evedam tmaivam tmany eva nammy aham //MU_4,40.8// na tad asti na yatrha na tad asti na yan mayi / kim anyad abhivächmi kevala praammy aham //MU_4,40.9// tmantmani yenha nammy prittman / upamymi tennta kvnyatrbhipatmy aham //MU_4,40.10// aham agnir aha vyur aha bhr aham ambaram / yan nha nsti tat kicit sarvam evham tatam //MU_4,40.11// pritpranabhomahbhairavarpavn / sarvasavinmaya pras tihmy ekravopama //MU_4,40.12// ity eva bhvayan bhva kanakcalakujake / uccrayann athokra ghasvanam iva kramt //MU_4,40.13// okrasya kalm ardh pcty vlakomalm / nntarasthena bhye na bhvayan parame hdi //MU_4,40.14// vyapagatakalankalakauddho hdayanirantaralnavtavtti / gataghanaaradambaropamna kaca upalcalamrtimn atihat //MU_4,40.15// kacagth nma sarga ekacatvrias sarga vasiha: annapngansagd te nstha kicana / ubha vastv avisavdi mahn kim abhivächatu //MU_4,41.1// tiryaca paavo mƬh yena tuyanty asdhava / bhogdin katha tena ratim ynti sdhava //MU_4,41.2// bhogai kpaasarvasvair dimadhyntapelavai / vivsa ynti ye loke tair ala naragardabhai //MU_4,41.3// ita ke ito raktam itya pramadtanu / etay toam ynti sramey na mnav //MU_4,41.4// mn mah dru taravo deho msa dad giri / adho bhr ambara phe kim aprva sukhya yat //MU_4,41.5// mtrsparnusriyo vivekapadabhagur / mohyaiva parms sakal lokasavida //MU_4,41.6// sarvasy eva paryante ubhy api sasthite / malina dukham asty eva jvly iva kajjalam //MU_4,41.7// gampyato 'nity manaahendriyakriy / lat ngendram iva t dhrayanti na satpadam //MU_4,41.8// putrik raktamsasya knteyam iti sdaram / svadehanmny asthicaye liyate seti ka krama //MU_4,41.9// sarva satyam idam rma sthiram ajasya tuaye / jasysthiram asatya ca jagad rma na tuaye //MU_4,41.10// abhukte 'pi vie yai viamrch prayacchati / t parityajya bhvsthm tmaikatvj jat vraja //MU_4,41.11// antmany tmabhvena citta sthitim upgatam / yad tadedam yta jagajjlam asanmayam //MU_4,41.12// vsanvaato brahmamanas kalpita vapu / tejasritakuyena hembhatvam ivtmana //MU_4,41.13// rma: vairicapadam sdya mano brahman mahmate / ida jagat sughanat katham nayati kramt //MU_4,41.14// vasiha: garbhatalpt samutthya padmaja prathama iu / brahmeti abdam akarod brahm tena sa ucyate //MU_4,41.15// sakalpajlarpasya manasa kalpitkte / akarot tasya sakalpalakm padam athntare //MU_4,41.16// tatas sakalpaym sa prva tejo mahprabham / lasadagnilatcakravakrktadigantaram //MU_4,41.17// kapratimanihytakarkagnikaotkaram / mujapijaraparyantahemaknanitmbaram //MU_4,41.18// jvlhemalatjlajalanijamaalam / kacatprasaraduddmakarakualamaitam //MU_4,41.19// taccharri manas tasmis tatas tejasi bhsvare / tmkrasamkra bhskara samakalpayat //MU_4,41.20// sa tatas tejasas tasmd abhyudeti divkara / jvlmaalamadhyastho jvalatkanakakuala //MU_4,41.21// jvljabhradharo vntavisphrapvaka / jvlvilsvayava pritkamaala //MU_4,41.22// atha brahm mahbuddhir anys ts tejasa kan / akasmt pratibhtena vimnatvena cru //MU_4,41.23// kat sakalpaym sa dadara ca tathaiva tn / sakalpn antara jtn vidvä abdagan iva //MU_4,41.24// sthitir e mahbho pratisarga svayambhuva / pratyaha ca pratijagat sakalpitasursur //MU_4,41.25// kla klavibhakt ca nakatri grahs tath / saritas sgarn dvpn dia ails tathvanim //MU_4,41.26// devn daityn narn ngn gandharvn yakarkasn / akalpayad aya brahm taragn iva sgara //MU_4,41.27// te den gir caiva vimnny uttamni ca / karmi pravibhaktni padmajas samakalpayat //MU_4,41.28// te 'pi sakalpasamprptasiddhayas sarvaaktaya / yathsakalpita vastu kad dadur agrata //MU_4,41.29// sakalpayanty athnys te nnbhtagan bahn / te 'py anys tatra te 'py anys te 'py anyn vividhn api //MU_4,41.30// sasmtya veds tadanu yajakramagunvitn / jagadghavadh brahm maryd samakalpayat //MU_4,41.31// brhma rpam updya mano myi mahadvapu / tanotttham im si bhtasantatisakulm //MU_4,41.32// samudrcalavkìhy ktalokntarakramm / merubhphadikkujajalodaramaalm //MU_4,41.33// sukhadukhajarjanmamaraavydhivedhitm / rgadveabhayviddh guatrayamaytmikm //MU_4,41.34// manobhis tair viricotthair yad yath kalpita pur / tat tathaivkhila da dyate 'dypi myay //MU_4,41.35// ittha sarveu sargeu keucit tv atha vpy aja / sakalpayati sasra paripayati ca sthiram //MU_4,41.36// moha evam aya mithy jgatas sthirat gata / sakalpanena manas kalpito 'virata svayam //MU_4,41.37// sakalpavaatas sarv prasaranti jagatkriy / sakalpavaato dev niyatir niyat sthit //MU_4,41.38// ropity prajnthais sau sa kamalodbhava / brahm sacintayaty ea padmsanagata prabhu //MU_4,41.39// manasspandanamtrea citra citreyam utthit / sir bhogin sphravyavahravikri //MU_4,41.40// indropendranarendrìhy ailasgarasakul / ptlarododigvargamrgasakaakoar //MU_4,41.41// sakalpajlam akhila mayedam ahita tatam / adhun virammy asmt sakalpollsanakramt //MU_4,41.42// iti nicitya viratas kalpannarthasakat / andimat para brahma smaraty tmnam tman //MU_4,41.43// tam sdya tadbhse pade galitamnasa / sukha tihati nttm talpe 'dhvaramavn iva //MU_4,41.44// nirmamo nirahakra par ntim upgata / avikubdha ivmbhodhir tmantmani tihati //MU_4,41.45// dhynt kadcid bhagavn svaya viramati prabhu / cidvat salilaspandt somyatvd iva vridhi //MU_4,41.46// vicrayati sasra sukhadukhasamanvitam / paatair baddha rgadveabhayturam //MU_4,41.47// tatas sa karukrntaman bhtavibhtaye / karotha mahrthni stri vividhni ca //MU_4,41.48// adhytmajnagarbhi vedavedntavanti ca / purdni cnyni muktaye sarvadehinm //MU_4,41.49// punas tat param lambya padam padvivarjitam / svasthas tihati nttm nirmandara ivrava //MU_4,41.50// avalokya jagacce marydy niyojya ca / brahm kamalaphastha punas svtmani tihati //MU_4,41.51// kevala janmasaskravaatas tasya tad vapu / apunarjananyaiva cakrabhramavad sthitam //MU_4,41.52// na rocate 'sya santygo vapuo na ca sagraha / ntm na cetaran neh na sthitir nsthitis tath //MU_4,41.53// sarvabhvasamrambhas samas sarvsu vttiu / pariprravkro mukta evvatihate //MU_4,41.54// kadcit kevala sarvasakalpaparihnay / yadcchaynugrahrtha lokn pravibudhyate //MU_4,41.55// e brhm sthiti puy y mayokt mahmate / jti viddhi surnke tm et sttvikm iti //MU_4,41.56// visarge paramke brahmao y manakal / udeti prathama sai brahmatva samupnute //MU_4,41.57// sarge sthiti gate tv any yodeti kalan par / s vyomnilam ritya praviyauadhipallavn //MU_4,41.58// kcit suratvam yti puruatvam athpar / kcit tiryaktvam yti kcid yti yakatm //MU_4,41.59// candraramipralena ghtauadhipallav / y yat sattva samabhyeti s tad evu jyate //MU_4,41.60// jt sasargavaatas tasminn eva hi janmani / badhyate mucyate vsau svacamatkrabhedata //MU_4,41.61// ittha gat sthitim iya kila rmabhadra sis sphua prakaasakaakarmabandh / virbhavadvividhaveavihrabhrasarambhagarbhavidhur kalanpadena //MU_4,41.62// kamalajavyavahro nma sarga dvcatvrias sarga vasiha: asmin bhagavati brahmay amala padam sthite / pitmahe mahbho ktasargavyavasthitau //MU_4,42.1// jagajjrraghae 'smin vahati svavyavasthay / viprotabhtaghaay rajjv jvitatay //MU_4,42.2// brahmottheu ca jveu viatsu bhavapajaram / vsanlnareu payori payassv iva //MU_4,42.3// gatev vard vyomavtamadhyavivartiu / manassv anyeu vtntl lolltt kaev iva //MU_4,42.4// anrata vinirynti vianty anye tathbhita / rma brahmai jvaughs tarag iva vridhau //MU_4,42.5// andyantapadotpann kalanpadam gat / bhtka vianty anye dhmariya ivmbudam //MU_4,42.6// ekat tatra gacchanti bhtatanmtramaalai / mandrakusummod yath madhuramrutai //MU_4,42.7// te tu tanmtravtena tatpratvam upeyu / kramyante pracaena daityaughenmar iva //MU_4,42.8// bhtaprnilotthena tena gandhavahena te / niveyante arreu gandh ghravraev iva //MU_4,42.9// teu bhtaarreu jv gacchanti vryatm / tato jagati jyante bhavanti prinas sphu //MU_4,42.10// anye dhmdimrgea garbhatm etya dehinm / pritm upagacchanti cira sthvarat ca v //MU_4,42.11// kecit pavanamrgea likoarayina / vryatm etya jyante vividh pradharmia //MU_4,42.12// kcid utpannamtraiva rma jvaparampar / tanmtravalit tvat tihaty ambarakoare //MU_4,42.13// udeti yvad bhagavn indur uddmamaala / krmbubhir ivlolai plvayan ramibhir jagat //MU_4,42.14// tatas tev atiramyeu candraramiu s padam / karoti vihag lol vkd vkntarev iva //MU_4,42.15// tebhyo 'pi candraramibhyo viaty oadhipallavn / nava kumudinūaa padminbhya ivlin //MU_4,42.16// tayauadhiphalny antas svdavanti bhavanty alam / ikunlyo raseneva ynti pvaratm api //MU_4,42.17// phaleu teu badhnti padam indukaracyut / jvl krapreu mtstanabharev iva //MU_4,42.18// t phalvalaya pakv bhakyante yai arribhi / tev eva vryam gatya tihanty apravibodhit //MU_4,42.19// prasuptavsanjl jvarr garbhapajaram / adhitihati bjars suptapattr yath ghaam //MU_4,42.20// yath këhe sthito vahnir yath mdi ghaas sthita / yath kre sthita sarpir vrye jvas tath sthita //MU_4,42.21// anena kramayogena pargatya mahevart / adnyaarrarr jyate yo naro bhuvi //MU_4,42.22// sa hi sttvikajtis syd udravyavahravn / tenaiva mokabhg cej janman tat sa sttvika //MU_4,42.23// athettha yonim sdya bhuktv janmaparamparm / mokrtha prptajanm cet tat sa rjasasttvika //MU_4,42.24// pctyajanmana pusa krama vakymi te 'dhun / rma rjasasattvasya mokam yty asau yath //MU_4,42.25// prthamyena ya ytas sasram atisttvika / sa kadcit kvacit kacit sambhavaty anaghkte //MU_4,42.26// sambhavantha puru rma rjasasttvik / pravicrys ta evto gantavya ceha tadd //MU_4,42.27// prthamyena samyt ye padt paramtmana / durlabh puru rma te mahgualina //MU_4,42.28// ye cnye vividh mk mƬhs tmasajtaya / te sthvaratulyn ki tad rma vicryate //MU_4,42.29// katipaydhigattmabhavntara praktajanmani labhyamahpada / ayam iha pravicraayogyatm anugato nanu rjasasttvika //MU_4,42.30// vicryapuruanirayaprasagopadiajvvatro nma sarga trayacatvrias sarga vasiha: ye hi rjasasattvasth et bhuvi mahgu / te nityam eva mudit udit kha ivendava //MU_4,43.1// na khedam adhigacchanti vyomabhg mala yath / npadi mlnim ynti nii hemmbuj yath //MU_4,43.2// nehante prktd anyad dinnyad bhskaro yath / ramante sve sadcre svrtave pdap yath //MU_4,43.3// nityam pratm antar akubdhm indusundarm / pady api na mucanti aina tatm iva //MU_4,43.4// ktyaiva virjante maitrydiguakntay / navastabakahsiny latayeva mahdrum //MU_4,43.5// sams samarass somys satata sdhusdhava / abdhivad dhtamaryd bhavanti vitatay //MU_4,43.6// atas te mahbho padam padapsanam / sarvadaivnugantavya maktavya npadarave //MU_4,43.7// tath tatheha jagati vihartavyam akhedin / tmodayya vartante yath rjasasttvik //MU_4,43.8// adhigamyrya sacchstra vicrya ca puna puna / anityat svamanas viviktenu bhvayet //MU_4,43.9// dv ante ca yan nitya rpa trailokyavartinm / padrthn tad evu bhvayen netaran mudh //MU_4,43.10// asamyagdarana tyaktv vyarthasantnam antavat / smartavya samyag eveda jnasrtham anantakam //MU_4,43.11// ko 'ha katham ida veti sasram idam tatam / pravicrya prayatnena prjena saha sdhun //MU_4,43.12// nkarmasu nimaktavya nnryea sahvaset / draavyas sarvavicchett na mtyur avahelay //MU_4,43.13// uccaipadasthas tajjena sumahä talaya / sdhur evnugantavyo mayrembudo yath //MU_4,43.14// ahakrasya dehasya sasrasyodbhavasya ca / vicram amala ktv satyam evrayen nara //MU_4,43.15// arram asthimsa ca tyaktv raktdy aobhanam / bhtamuktvaltantu cinmtram avalokayet //MU_4,43.16// satye nitye tate uddhe sarvage sarvabhvane / ive sarvam ida prota stre maigao yath //MU_4,43.17// yaiva cid bhuvanbhogabhƫae vyomni bhskare / dharvivarakoasthe saiva cit kakodare //MU_4,43.18// kumbhavyomn na bhedo 'sti yatheha paramrthata / cit arrasasthn na bhedo 'sti tathnagha //MU_4,43.19// sarvem eva bhtn tikta kau ca nnyath / ekatvd anubhter hi kuta cinmtrabhinnat //MU_4,43.20// ekasminn eva satata sthite cinmtravastuni / jto 'yam ayam unnaa iti kaijateha va //MU_4,43.21// neha tan nma vastv asti yad abhtv prajyate / na ca tan nma vastv asti yad bhtv pravilyate //MU_4,43.22// bhsamtram eveda na san nsac ca rghava / utplutenprantena cetas sad iva sthitam //MU_4,43.23// meha moho 'stu vo maurkhyn neda sad yat praayati / na csad ity eva dha niryokitstu va //MU_4,43.24// asati jagati ki kileha mohas sati ca kim aga vimohakraa tat / jananamaraasasthitiv atas tva bhava kham ivtisamas sadopanta //MU_4,43.25// mohavicro nma sarga catucatvrias sarga vasiha: dhro vicravä jantur dv eva mahdhiy / strrthavidu jena sujanena sama vaset //MU_4,44.1// y y dukhavininyo varavijnadaya / ts t madhv iva lat jyante sujane sati //MU_4,44.2// sujanena viraktena hdyena mahat saha / pravicrya mahbho padam sdyate param //MU_4,44.3// strrthasujansagavairgybhysasatkta / puruas tvam ivbhti rma vijnabhjanam //MU_4,44.4// tva tdranijcro dhro guagarava / adhitihasi nirdukh jti rjasasttvikm //MU_4,44.5// bhyo 'smin dagdhasasre nsi dukhasya bhjanam / pctyajanmsi mune svabhvam anudhvasi //MU_4,44.6// svayaivmalay dy tava prakaat gatam / yathbhta jagadvastu ruc dinapater iva //MU_4,44.7// idn madvacorivahnidagdhamalo 'mala / nnam utsritbhrea aradvyomn samo bhava //MU_4,44.8// bhavabhvanay mukta yuktam uttamasavid / cittamuktkalpa tvam acchccha hdaye kuru //MU_4,44.9// mamedam idam anyasyety evakalanayojjhitam / mano muktavibhga te muktam eva na saaya //MU_4,44.10// tavottamnubhvasya ya idn nar bhuvi / cem anusariyanti te 'pi ysyanty aokatm //MU_4,44.11// rghavavyavahrea vihariyanti ye nar / bhavravt tariyanti svamanapotakena te //MU_4,44.12// bhavattulyamatir yas syt sujanas samadarana / yogyo 'sau jnadn prendus surucm iva //MU_4,44.13// tvam aok da prpto yathprptnuvttimn / yvaddeha dhiy tiha rgadveavihnay //MU_4,44.14// bahir lokocitcras tv antas tyaktkhilaiaa / par talatm etya tiha prendubimbavat //MU_4,44.15// itarsu tu ye jt jtiv agualina / avicrys ta ete hi gomyuiudharmak //MU_4,44.16// ye svabhv mahbho n sttvikajanmanm / tn bhajan puruo yti pctyodrajanmatm //MU_4,44.17// yn eva sevate jantur iha jtigun sad / apy anyajtijto 'pi yti tajjtit kat //MU_4,44.18// prktan akhil bhv jtikarmavanug / pauruevajyante dhrair dhr ivraya //MU_4,44.19// prktanubhajtisthakarmadokulm api / dhairyebhyuddhared buddhi pakn mugdhamgm iva //MU_4,44.20// tmas rjas caiva jtim anym api rit / svavivekavad ynti santas sttvikajtitm //MU_4,44.21// anta cittamaau svacche yad rghava niyojyate / tanmayo hi bhavaty ea tasmj jayati pauruam //MU_4,44.22// pauruea prayatnena mahrhagualin / mumukavo bhavantha pctyaubhajtaya //MU_4,44.23// na tad asti pthivy v divi deveu v kvacit / pauruea prayatnena yan npnoti gunvita //MU_4,44.24// tvam ajaryea dhairyea varavairgyarahas / yukta prajprarƬhena ki npnoi tadhitam //MU_4,44.25// hita mahsattvataytmanas tva vidhya buddhy bhava vtaoka / bhavatkrameaiva tato jano 'yam urvy bhaviyaty ativtaoka //MU_4,44.26// pctyajanmani vivekamahmahimn yukte tvayi prastasattvagubhirme / sattvasthakarmai pada nanu rma rme mai karotu bhavabandhavimohacint //MU_4,44.27// sthitiprakaraa samptam 5. Prakaraa: Upanti prathamas sarga atha sthitiprakarad anantaram ida ӭu / upantiprakaraa jta nirvakri yat //MU_5,1.1// vlmki: arattrakitkastimity susasadi / kathayaty evam hldi vasihe pvana vaca //MU_5,1.2// ravartha ca maunasthaprthive sasadantare / nivta iva nisspandakamale kamalkare //MU_5,1.3// vilsinūu santamadamohabalsu ca / amam anta prayntūu cirapravrjitsv iva //MU_5,1.4// karmbhoruhahaseu lneu ravad iva / mkaghurghuraghaeu cmareu lipv iva //MU_5,1.5// nsgraparivirntatarjanyagulikoiu / vicrayatsu vijnakal tajjeu rjasu //MU_5,1.6// rme viksam yte prabhta iva pakaje / parityaktatamaphe sryodaya ivmbare //MU_5,1.7// karayati vsihr giro daarathe rast / kalpinva jmtanirhrdam uruvaraam //MU_5,1.8// htya sarvabhogebhyo mano markaacacalam / ravaa prati yatnena bharate mantrii sthite //MU_5,1.9// vasihokty parijte svtmanndukalmale / lakmae vilasallakye ikbalavilakae //MU_5,1.10// atrughne atrudalane cetas prat gate / alam nandam yte rkcandropame sthite //MU_5,1.11// sumantre mitrat yte manasndvautale / viksihdaye jte tatkla iva pakaje //MU_5,1.12// tatrastheu tathnyeu tad muniu rjasu / dhautacittaratneu procchvasatsv iva cetas //MU_5,1.13// udabht prayann kalpbhraravamsala / atha madhyhnaakhnm abdhighoasamas svana //MU_5,1.14// mahat tena abdena tirodhna muner gira / yayur jaladandena kokiladhvanayo yath //MU_5,1.15// munir antaray cakre sv vcam atha sasadi / jitasro gua kena mahat samudryate //MU_5,1.16// muhrtamtram atha ta rutv madhyhnanissvanam / ghane kolhale nte rma munir uvca ha //MU_5,1.17// rmdyatanam etvad hnika kathita may / prtar anyat pravakymi vaktavyam arimardana //MU_5,1.18// ida niyatita prpta kartavya yad dvijanmanm / madhyhnasavana tan na kryam ryvasdati //MU_5,1.19// tvam apy uttiha subhaga samast savanakriym / carcracatura snnadnrcandikm //MU_5,1.20// ity uktv munir uttasthau sama daarathena sa / sasadas sendur ditya udaydritad iva //MU_5,1.21// tayor utthitayos sarv sabhotthtum akampata / mandavtaparm nalinvlilocan //MU_5,1.22// uttasthau svatasotthabhgamaalamait / kariseneva vindhydrv lolakarapukar //MU_5,1.23// parasparsasaghaacritgadamaal / ratnacrrumbhodasandhysamayascin //MU_5,1.24// pataduttasavibhrntabhgophitaghughum / mukuoddmavidyotaakracpktmbar //MU_5,1.25// kntlathastadalacalaccmaramajar / vanalekheva vikubdhavaravraamaal //MU_5,1.26// kacatkaakaratnriknyo'nytatmbar / vtavydhtapupeva mandravanamlik //MU_5,1.27// kastrkaanhraracitmalavrid / araddiktaamleva prasteabhmip //MU_5,1.28// lolamaulimaivrtapalmbarakoar / sandhyevkulalolbjakryasahrakri //MU_5,1.29// ratnusalilpr mukhapadmanirantar / padminvlivalit npurrvasras //MU_5,1.30// santat s sabhottasthau bhbhcchatasamkul / bhtasantatisampr sir navam ivodit //MU_5,1.31// praamytha npa bhp niryayur npamandirt / akracpkt ratnair ambhodher iva vcaya //MU_5,1.32// smant mantria caiva vasiham atha bhmipam / praamya jagmus snnya nayavijnakovid //MU_5,1.33// vmadevdaya cnye vivmitrdayas tath / vasiha purata ktv tasthur majjanonmukh //MU_5,1.34// rj daarathas tatra pjayitv munivrajam / tadviso jagmtha svakryrtham arindama //MU_5,1.35// vana vanspad jagmur vyoma vyomanivsina / nagara ngar caiva prtar gamanya te //MU_5,1.36// mahpativasihbhy praayt prrthita prabhu / vasihasadmani ni vivmitro 'tyavhayat //MU_5,1.37// vasihas saha viprendrai prthivair munibhis tath / upsyamno rmdyais sarvair daarathtmajai //MU_5,1.38// jagma svrama rmn sarvalokanamaskta / anuytas suraughena brahmalokam ivbjaja //MU_5,1.39// tasmt praded rmdn munir daarathtmajn / sarvn visarjaym sa pdopnte natn asau //MU_5,1.40// nabhacarn avanicarä jalecarn visarjya sa stutaguagocar carn / yathkrama svagha udrasanmunau cakra t dvijajanavsarakriy //MU_5,1.41// prathamhikavarana nma sarga dvityas sarga vlmki: te sametya gha vr rjaputr aitvia / cakrus sarvam aeea svasadmasu dinakramam //MU_5,2.1// vasiho rghava caiva rjno munayo dvij / iti cakrus svakryi tad svaghavthiu //MU_5,2.2// sasnu kamalakalhrakumudotpalahriu / jalayeu cakrhvahasasrasarviu //MU_5,2.3// gobhtilahirayni ayanny sanni ca / dadur dnni viprebhyo bhojanny aukni ca //MU_5,2.4// hemaratnavicitreu sveu cmarasadmasu / narcur acyutenahutrkdikn surn //MU_5,2.5// putrapautrasuhdbhtyabandhumitragaais saha / tata svdaym sur bhojanny ucitni te //MU_5,2.6// etasmin samaye csmin nagare divaso 'bhavat / tanur aaeatvn mdvtapamanohara //MU_5,2.7// syantanavidhi te te tatklocitayecchay / anayan bandhubhis srdha yvad asta yayau ravi //MU_5,2.8// sandhy vavandire suhu jepu caivghamaraam / pehus stotri puyni jagur gth manoram //MU_5,2.9// tata cbhyudite ymkminokahrii / krodd iva mhendry candre 'vayyadyini //MU_5,2.10// anair strapupeu krakarpramuiu / drghendubimbaramyeu tasthus talpeu rghav //MU_5,2.11// atha rmd te 'nye tatra tadvyavahri / vyatyya anai ym muhrta iva sundar //MU_5,2.12// tasthau rmas tu tm eva vsih vacanvalm / cintayan madhurodr prkpt karabho yath //MU_5,2.13// kim ida nma sasrabhramaa kim ime jan / bhtnha vicitri kim ynti praynti kim //MU_5,2.14// manasa kda rpa katha caitat prasjyate / myeya s kimutth syt katha ceya nivartate //MU_5,2.15// nivttay ca v kas syd guo doo 'tha v bhavet / katham tmani caivya tate sakoca gata //MU_5,2.16// kim ukta syd bhagavat munin manasa kaye / kim indriyajaye prokta kim uktam atha ctmani //MU_5,2.17// jva citta mano myetyevamdibhir tatai / rpair tmaiva sasra tanotmam asanmayai //MU_5,2.18// ebhir eva manomtratantubaddhai kaya gatai / dukhopantir etni sucikitsyni na katham //MU_5,2.19// bhogbhramlvaland dhbalkm im katham / pthak karomi payaso dhr hasa ivmbhasa //MU_5,2.20// bhogs tyaktu na akyante tattygena vin dhiya / prabhavmo na vipadm aho sakaam gatam //MU_5,2.21// manomtrajayaprpya tanv eveda prayojanam / sampanna me giriguru maurkhyd yaka ior iva //MU_5,2.22// kad svantim gatya gatasasrasambhram / bleva labdhadayit sukham psyati no mati //MU_5,2.23// kadopantasarambha vigateakautukam / aprapadavirnta mama syt pvana mana //MU_5,2.24// kalkalpasamprc chakd api tale / pade surda viramya hasiymi kad jagat //MU_5,2.25// kalanpelava rpam utsjylnam tmani / kadaiyati mana nti payasva taragaka //MU_5,2.26// ttaragkulita mymakaramlitam / kad sasrajaladhi trtv sym aham ajvara //MU_5,2.27// kadopantauddhsu padavūu vicaka / mumuk nivatsymo nioka samadaran //MU_5,2.28// santpitasamastgas sarvadhtubhayakara / sastijvara drgha kad na citta myati //MU_5,2.29// nivtadpalekheva kadoitv gatabhramam / amam eyasi he buddhe svaprakd anantaram //MU_5,2.30// kadendriyi dukhebhyas santariyatha helay / durhdagdhadehni garutmanta ivbdhita //MU_5,2.31// aya so 'ham ida tan me iti vyaktotthito bhrama / aradvsito megha kad na upamyati //MU_5,2.32// mandravanalekhsu y ratis s tyate / yatra tat padam tmya samprpsyma kad vayam //MU_5,2.33// vtargajanaprokt nirmal jnadaya / kaccit pada tvayi mana kariyantti me vada //MU_5,2.34// h tta mta putreti gir m sym aha puna / bhjana citta madbandho bhojana dukhabhoginm //MU_5,2.35// he buddhe bhagini bhrtur arthit prayu me / vayor dukhamokya vicraya muner gira //MU_5,2.36// pad patati prty bhave sati suteva te / tena bhavye bhavacchedabhtaye susthir bhava //MU_5,2.37// vasihamunin prokt virakt prathama gira / tato mumukor cra utpattn kramas tata //MU_5,2.38// tatas sthitiprakaraa nndntasundaram / vijnagarbha sakala yathvat smara he mate //MU_5,2.39// ktam api atao vicrita yad yadi tad upaiti na mnavasya buddhi / bhavati tad aphala aradghanbha satatam ato matir eva kryasra //MU_5,2.40// upadenuravaam nma sarga ttyas sarga vlmki: tasyaivampryay tatra tatayodracintay / s vyatyya rajan padmasyevrkakkia //MU_5,3.1// kicit tamakarsu kicid apy arusu ca / tato viralatrsu diku rmasitsv iva //MU_5,3.2// prabhtatryaghoea samam indusamnana / uttasthau rghava rmn padma padmkard iva //MU_5,3.3// prtastana vidhi sarva sampdya bhrtsayuta / pramittmaparvro vasihasadana yayau //MU_5,3.4// samdhisastham eknte munim tmaparyaam / drd eva nanmsau rmo vinatakandhara //MU_5,3.5// ta praamygane tasthus tasmis te vinaynvit / yvat tamas samlna dhvasta dimukhamaalt //MU_5,3.6// rjno rjaputr ca ayo brhmas tath / yayus sadana mauna brahmalokam ivmar //MU_5,3.7// tad vasihasya sadana babhva janasakulam / hastyavarathasambdha prthivgraobhanam //MU_5,3.8// kad vasiho bhagavn virarma samdhita / creopapannena jagrha praata janam //MU_5,3.9// athnuyto munibhir vivmitrnvito muni / ruroha ratha rmn sahasbjam ivbjaja //MU_5,3.10// yayau gha daratha sainyena mahat vta / brahmeva akranagara samastasuramlita //MU_5,3.11// vivea vitat tatra ramy darath sabhm / hasaythnuvalito rjahasa ivbjinm //MU_5,3.12// tri tasya padny u tad daaratho npa / nirjagma mahvryas sihsanasamutthita //MU_5,3.13// vivius tatra te sarve np daarathdaya / vasihdy ca munaya ayo brhmas tath //MU_5,3.14// mantria ca sumantrdy dhaumydy ca vipacita / rjaputr ca rmdy mantriputrs suhdaya //MU_5,3.15// smantdy praktayas suhotrdy ca ngar / mlavdys tath bhty paurdy caiva llak //MU_5,3.16// svociteu pradeeu svocitev saneu ca / sarvev evopavieu vasihonmukhadiu //MU_5,3.17// sabhkalakale nte maunasastheu vandiu / psu sthitivrttsu somye tasmin sabhntare //MU_5,3.18// sindradhlipujbhe ble dinakartape / vitnatalavirnte kacaty daramaale //MU_5,3.19// sphuraty acalamlsu viaty ambhojakoara / padmargev apihite muktdmasu cacale //MU_5,3.20// bhatkusumadolbhya prastbhyas samantata / vti msalam modam dya madhurnile //MU_5,3.21// vtyaneu mduu kusumkrabhmiu / paryakepavisu payantūu purandhriu //MU_5,3.22// jlgatrkakaralolavilocansu ratnaprabhprakarapigalacmarsu / santyaktacpalalava capalbalsu maunasthitsu sitacmaradhriūu //MU_5,3.23// muktphalapratiphalatpratimrkaramirodarsv ajirabhmiu capakaugham / nsvdayaty abhinavtapabindubuddhy bhrnty bhramiy alibale nabhasva meghe //MU_5,3.24// puyo vasihavacanaprasara ruto yas ta asati prastavismayam ryaloke / sasadgate mdupadkaramugdhavkyam anyo'nyam utsmitam analpagubhirmam //MU_5,3.25// digbhya purc ca gaganc ca nparisiddhavidydharryamunivipragae viie / maunapramam abhita praviaty aabda sopu gauravavat saha jtavkye //MU_5,3.26// unnidrakokanadakomalakoakamattlijlamakarandasuvarargai / pigale maruti vti vilolaghakragtavati ptanimbute //MU_5,3.27// agurutagaradhme candanmodamire sarasakusumadmoddmagandhkitbhre / sarati sitavitnmbhoruhvartaleai calakusumarajo'kai abdavijtabhgam //MU_5,3.28// sabhsasthnavarana nma sarga caturthas sarga vlmki: meghagambhray vc visrabdhapadasundaram / ida daaratho vkyam uvca muninyakam //MU_5,4.1// bhagavan hyastanena tva vkyasandarbhajanman / kaccin mukto 'si khedena tapakrytiyin //MU_5,4.2// hyas tvayokto ya nand vivikto vacas gaa / amtvaraeneva tenehvsit vayam //MU_5,4.3// candrava ivotsrya tamsy amtanirmit / anta talayanty et mahatm amal gira //MU_5,4.4// aprvhldadyinya uccaistarapadray / atimohpahriyas sktayo 'mtavaya //MU_5,4.5// tmaratnvalokaikadpik pramrthik / yasmd uktilatodeti sa vandyas sajjanadruma //MU_5,4.6// durhita durvihita sarva sajjanasktaya / pramrjayanti tos tamaskam ivava //MU_5,4.7// tlobhdayo 'smka sasraniga mune / tavokty tanut yt aradvsitmbud //MU_5,4.8// sampravtt vaya draum tmnam apakalmaam / rasäjanntado jtyandh iva käcanam //MU_5,4.9// sasravsannmn mihik hdaymbare / pravtt tanut gantu tvaduktiaradeha na //MU_5,4.10// mune mandramajaryas tarag vmtmbhasa / na tathhldayanty antar yathodradhiy gira //MU_5,4.11// yad yad rghava sayti mahjanasaparyay / dina tad iha sloka es tv andh dinlaya //MU_5,4.12// rma rjvapattrka praktrthadidkay / munim bodhaya puna prasde samavasthitam //MU_5,4.13// ity ukte bhbht tatra rmbhimukham sthita / uvcedam udrtm vasiho bhagavn muni //MU_5,4.14// vasiha: rghava svakulaikendo ta mayokta mahmate / kaccit smarasi vkyrtha prvparavicritam //MU_5,4.15// utpattn vicitr sattvdiguabhedata / kaccit smarasi sarvs vibhgam arimardana //MU_5,4.16// kaccit sarvam asarva ca sad asac ca sadoditam / rpa smarasi devasya vimala paramtmana //MU_5,4.17// yathedam udita viva vived varevart / kaccit smarasi tat sdho sdhuvdaikabhjana //MU_5,4.18// rpa kaccid avidyy phalgubhaguram tatam / anantam antavac caiva samyak smarasi sanmate //MU_5,4.19// cittam eva naro nnyad iti yat pratipditam / lavadivicrea kaccit smarasi sdhu tat //MU_5,4.20// vkyrtha ckhila kaccit tvay rma vicrita / hyastanasya vicrasya rtrau hdi niveita //MU_5,4.21// bhyo bhya parma hdaye suniyojitam / prayojana phalaty uccair na helhatasasthiti //MU_5,4.22// bhjana tva viviktn vacas uddhilinm / viviktahdayo veur muktnm iva mnada //MU_5,4.23// vlmki: kamalsanaputrea munin sumahaujas / evavitrvasaro rmo vkyam uvca ha //MU_5,4.24// rma: bhagavan sarvadharmaja tavaivaitad vijmbhitam / yad aha paramodra buddhavn vacana tava //MU_5,4.25// yad diasi tat sarva tathaiva na tad anyath / apstanidrea may vkyrtho nii cintita //MU_5,4.26// bhavndhakrakataye bhavatorvvivasvat / hya prasritam hldi vgramipaala prabho //MU_5,4.27// tad adnam adntman sarvam antakta may / ramya puya vicitra ca ratnavndam ivbdhin //MU_5,4.28// hitnubandhi hdya ca puyam nandasdhanam / iras dhriyate kair no siddhyai tvadanusanam //MU_5,4.29// prakyamasasranhrvara vayam / prasanns tvatprasdena varnta iva vsar //MU_5,4.30// ptamadhurrambha madhye saubhgyavardhanam / anuttamaphalodarka puya tvadanusanam //MU_5,4.31// viksi sitam amlnam hldi muditayam / tvadvacakusuma nitya rmatphaladam astu na //MU_5,4.32// sakalavatastravirada prastapuyajalaikamahhrada / bhaja bha vitatavrata samprati prastat hatakilbia m prati //MU_5,4.33// rghavaprano nma sarga pacamas sarga vasiha: idam uttamasiddhntasundara sundarkte / upantiprakaraa ӭuvvahito hitam //MU_5,5.1// drghasasramyeya rma rjasatmasai / dhryate puruair nitya sustambhair iva maapa //MU_5,5.2// sattvasthajtibhir vrais tvdair guabhitai / helay tyajyate pakv myeya tvag ivoragai //MU_5,5.3// ye sattvajtaya prjs tath rjasasttvik / vicrayanti te sdho jagat prvpara param //MU_5,5.4// strasajjanasatkrasagenpagatainasm / srvalokin buddhir jyate dpikopam //MU_5,5.5// svayam eva vicrea vicrytmnam tman / yvan ndhigata jeya na tvad adhigamyate //MU_5,5.6// prajvat nayavat dhr kulalinm / jty rjasasattvn mukhyas tva kulanandana //MU_5,5.7// svayam lokaya prja sasrrambhadiu / ki satya kim asatya v bhava satyaparyaa //MU_5,5.8// dv ante ca yan nsti kd tasya satyat / dv ante ca yan nitya tat satya rma netarat //MU_5,5.9// dyantsanmaye yasya vastuny rajyate mana / tasya mugdhapaor jantor viveka kena janyate //MU_5,5.10// jyate mana eveha mana eveha vardhate / samyagdaranady tu mana eva vilyate //MU_5,5.11// rma: jtam etan may brahman yathsmin bhuvanatraye / mana eva hi sasri jarmaraabhjanam //MU_5,5.12// yas tasyottaraopyas ta me brhi vinicitam / hrda tamas tvayrkea rghav vinyate //MU_5,5.13// vasiha: prva rghava strea vairgyea varea ca / tath sajjanasagena nyate puyat mana //MU_5,5.14// saujanyabhita ceto yad vairgyam gatam / tadnugamy guravo vijnaguravo hi ye //MU_5,5.15// tatas tadupadiena ktv dhynrcandikam / kramea padam pnoti tad yat paramapvanam //MU_5,5.16// vicrevadtena payaty tmnam tman / indun talenntar bimba svam iva tejas //MU_5,5.17// tvad bhavamahmbhodhau janas tavad uhyate / vicrataavirntim eti yvan na cetas //MU_5,5.18// vicrea parijtavastuno 'sya janasya dh / sarvn adha karoty dhn somymbha iva vluk //MU_5,5.19// ida rukmam ida bhasma parijte iti sphuam / na yath hemakrasya moho jttmanas tath //MU_5,5.20// akayo 'yam antm svtmety avagate ciram / bhavatti hi kasyeha mohasyvasara kuta //MU_5,5.21// aparijtasre hi maau mlye vimuhyate / jtasre tv asandigdhamlye kva kila mƬhat //MU_5,5.22// he jan aparijta tm vo dukhasiddhaye / parijtas tv anantya sukhyopaamya ca //MU_5,5.23// mirbhtam ivnena dehenopahattman / vyastktya svam tmna svasth bhavata mciram //MU_5,5.24// dehensya na sambandho mang evmaltmana / hemna pakalaveneva tadgatasypi mnav //MU_5,5.25// pthag tm pthag deho jalapadmadalopamau / rdhvabhur viraumy ea na ca kacic choti me //MU_5,5.26// jaadharmi mano yvad gartakacchapavat sthitam / bhogamandavapur mƬha vismttmavicraam //MU_5,5.27// tvat sasratimira sendunpi savahnin / arkadvdaakenpi mang api na bhidyate //MU_5,5.28// samprabuddhe hi manasi sv vivecayati sthitim / naiam arkodaya iva tamo hrda palyate //MU_5,5.29// nityam uttamabodhya bhogaayygata mana / bodhayed bhavabhedya bhavo hy atyantadukhada //MU_5,5.30// yath rajobhir gagana yath kamalam ambubhi / na lipyate 'pi saliair dehair tm tathaiva va //MU_5,5.31// kardamdi yath hemna liam eva pthak sthitam / nnta pariati yti jao dehas tathtmana //MU_5,5.32// sukhadukhnubhvitvam tmanty avabudhyate / asatyam eva gagane dvndutmlnate yath //MU_5,5.33// sukhadukhe hi dehasya sarvttasya ntmana / ete hy ajnakasyaiva tasmin nae na kasyacit //MU_5,5.34// na kasyacit sukha kicid dukha ca na ca kasyacit / sarvam tmamaya ntam ananta paya rghava //MU_5,5.35// im y paridyante vitats sidaya / payasva tarags t pich vyomnva vtmani //MU_5,5.36// yath mair dadty tmacchys svayam akraam / tejomays tathaivyam tm s prayacchati //MU_5,5.37// tm jagac ca sumate naika na dve na cpy asat / bhsamtram evedam ittha samprati jmbhate //MU_5,5.38// samasta khalv ida brahma sarvam tmedam tatam / aham anyad ida cnyad iti bhrnti tyajnagha //MU_5,5.39// tate brahmaghane nitye sambhavanti na kalpan / vicchittaya payorau yath rma jaletar //MU_5,5.40// ekasminn eva sarvasmin paramtmani vistte / dvity kalpan nsti vahnau himakao yath //MU_5,5.41// bhvayann tmantmna cidrpeaiva cinmayam / jagajjlam aya hy tm svayam tmani jmbhate //MU_5,5.42// na oko 'sti na moho 'sti na janmsti na janmavn / yad astha tad evsti vijvaro bhava rghava //MU_5,5.43// samas svasthas sthiramati nta ntaman muni / maun varamaisvaccho vijvaro bhava rghava //MU_5,5.44// nirdvandvo nityasattvastho niryogakema tmavn / advityo vioktm vijvaro bhava rghava //MU_5,5.45// vivikta ntasakalpo dhradhr rjitaya / yathprptnuvart ca vijvaro bhava rghava //MU_5,5.46// vtargo niryso viman vtakalmaa / ndt na parityg vijvaro bhava rghava //MU_5,5.47// vivtta pada prpta prptaprptavyaprita / prravavad akubdho vijvaro bhava rghava //MU_5,5.48// vikalpajlanirmukto myäjanavivarjita / tmantmani tpttm vijvaro bhava rghava //MU_5,5.49// anantpraparyantavapur tmavid vara / dhardharairodhro vijvaro bhava rghava //MU_5,5.50// tmany evtmanaudrya bhaja pra ivrava / tmany evtmanhlda bhaja prendubimbavat //MU_5,5.51// vivaprapacaracaneyam asatyarp nsatyarpam anudhvati nma tajja / tajjo 'si ntakalano 'si nirmayo 'si nityodito 'si bhava sundara ntaoka //MU_5,5.52// ektapatram avanau guruopadia samyak praplaya cira samayeha dy / rjya samastaguarajitarjalokas tygo na yukta iha karmasu npi rga //MU_5,5.53// prathamopadeo nma sarga ahas sarga vasiha: imam eva parispanda karomty astavsanam / pravartate ya kryeu sa mukta iti me mati //MU_5,6.1// pauru tanum ritya kecid ete kriyrat / svargn narakam ynti svarga ca narakt puna //MU_5,6.2// kecit kukarmanirat virats svavivekata / narakn naraka ynti dukhd dukha bhayd bhayam //MU_5,6.3// kecit svavsantantubaddh karmvaloit / tiryaktvt sthvaratanu ynti tiryaktanu tata //MU_5,6.4// kecid tmavido dhany vicritamanoda / vicchinnatniga ynti nikevala padam //MU_5,6.5// pur katipayny eva bhuktv janmni rghava / asmi janmani yo muktas sa syd rjasasttvika //MU_5,6.6// jto 'sau vddhim abhyeti prvaa candram iva / kuaja prvvaina saubhgyam anugacchati //MU_5,6.7// yasyeda janma pctya tam v eva mahmate / vianti vidy vimal mukt veum ivottamam //MU_5,6.8// ryat hdyat maitr somyat muktat jat / samrayanti ta nityam antapuram ivgan //MU_5,6.9// ya kurvan sarvakryi pue nae 'tha tatphale / samas sa sarvakleu na tuyati na ocati //MU_5,6.10// tamsva div ynti tatra dvandvni sakayam / aradva ghans tatra gu gacchanti uddhatm //MU_5,6.11// pealcramadhura sarve vächanti ta jan / veu madhuranissvna vane mgaga iva //MU_5,6.12// nara pctyajanmnam evampry guariya / jtam evnudhvanti balk iva vridam //MU_5,6.13// tato 'sau guasampro gurum evnugacchati / sa tam eka vivekena niyojayati pvanam //MU_5,6.14// vicravairgyavat cetas gualin / deva payaty athtmnam ekarpam anmayam //MU_5,6.15// ato rma vicrea cru ntacetas / prabodhanya prathama mano mananamantharam //MU_5,6.16// ye hi pctyajanmnas te hi supta manomgam / prabodhayanti prathama guagtair mahgu //MU_5,6.17// prathitagun sugurn nievya yatnd amaladhiy pravicrya cittaratnam / gatim amalm upayti mnavo 'smi jagati vilokya cira prakam anta //MU_5,6.18// kramopadeo nma sarga saptamas sarga vasiha: ea tvat krama proktas smnyas sarvajantuu / imam anya viea tva ӭu rjvalocana //MU_5,7.1// asmin sasrasarambhe jtn dehadhrim / apavargagatau rma dvv imv uttamau kramau //MU_5,7.2// ekas tvad guruproktd anuhnc chanai anai / janman janmabhir vpi siddhidas samudhta //MU_5,7.3// dvityas tv tmanaivu kicidvyutpannacetasa / bhavati jnasamprptir kaphalaptavat //MU_5,7.4// nabhaphalaniptbhajnasampratipattaye / atrema ӭu vttnta prktana kathaymi te //MU_5,7.5// ӭu subhaga katha mahnubhv vyapagataprvaubhubhrgaaugh / khapatitaphalavat para viveka caramabhav vimala sampnuvanti //MU_5,7.6// kramascana nma sarga aamas sarga vasiha: asty astamitasarvpad udyatsampad udradh / videhn mahplo janako nma vryavn //MU_5,8.1// kalpavko 'rthisrthn mitrbjn divkara / mdhavo bandhupup str makaraketana //MU_5,8.2// dvijakairavatur dviattimirabhskara / saujanyaratnajaladhir bhuva viur ivsthita //MU_5,8.3// praphultablalatike majarpujapijare / sa kadcin madhau mattakokilollsalsini //MU_5,8.4// yayau kusumitbhoga savilsalatganam / llayopavana knta nandana vsavo yath //MU_5,8.5// tasmin varavane hdye kesarmodimrute / drasthnucara crukujeu vicacra ha //MU_5,8.6// atha urva kasmicit tamlavanagulmake / siddhnm apradyn svaprasagd udht //MU_5,8.7// viraktamanas nitya ailakandaracrim / im kamalapattrka gt gttmabhvan //MU_5,8.8// dra­dyasamyogt pratyaynandanicaya / yas ta svam tmatattvottha niyanda samupsmahe //MU_5,8.9// dra­daranadyni tyaktv vsanay saha / daranaprathambhsam tmna samupsmahe //MU_5,8.10// nirbhsana nirmananam bhsamananopamam / abhvabhvanbhoga sadtmnam upsmahe //MU_5,8.11// dvayor madhyagata nityam asti nstti pakayo / prakana praknm tmna samupsmahe //MU_5,8.12// airaskahakrbham aekrasasthitam / ajasram uccaranta ta svam tmnam upsmahe //MU_5,8.13// santyajya hdguhena devam anya praynti ye / te ratnam abhivächanti tyaktahastasthakaustubh //MU_5,8.14// sarv kila santyajya phalam etad avpyate / yenviavalln mlaml vilyate //MU_5,8.15// buddhvpy atyantavairasya ya padrtheu durmati / badhnti bhvan bhyo naro nsau sa gardabha //MU_5,8.16// utthitnutthitn etn indriyhn puna puna / hanyd vivekavajrea vajreeva harir girn //MU_5,8.17// upaamasukham vahet pavitra amavaata amam eti sdhuceta / praamitamanasas svake svarpe bhavati sukhe sthitir uttam cirya //MU_5,8.18// siddhagt nma sarga navamas sarga vasiha: iti siddhagaodgt gt rutv mahpati / vidam jagmu bhr raaravd iva //MU_5,9.1// jagma parivra svam karan svagha prati / svatravknusta prvogha ivravam //MU_5,9.2// parivram aeea visarjytra svam layam / eka evrurohgrya gham arka ivcalam //MU_5,9.3// tata proayanlolakhagapakaticacal / lokayal lokagatr vilalpedam tura //MU_5,9.4// h kaam atikasu lokaloladasv ayam / pëev iva pëa luhmi bald alam //MU_5,9.5// aparyantasya klasya ko 'py ao jvyate may / tasmin bhva nibadhnmi dhi mm adhamacetasam //MU_5,9.6// kiyanmtram ida nma rjyam jvita mama / kim etena vin dukha tihmi hatadhr yath //MU_5,9.7// dv ante 'py ananto 'ha madhye pelavajvita / bla citrendunevha ki mudh dhtimn sthita //MU_5,9.8// prapacaracitenyam indrajlena jlin / h kaam abhimuhymi kensmi parimohita //MU_5,9.9// yad vastu yac ca v ramya yad udram aktrimam / kicit tad iha nsty eva kiniheya dhtir mama //MU_5,9.10// drastham apy adrastha yan me manasi vartate / iti nirya bhye 'rthe bhvan santyajmy aham //MU_5,9.11// lokjavajavbhvas salilvartabhagura / do 'dypi hi dukhya keyam sth sukha prati //MU_5,9.12// pratyabda pratimsa ca pratyaha ca pratikaam / sukhni dukhaviddhni dukhni tu puna puna //MU_5,9.13// puna puna parma da pa nibhlitam / atuccha na tad astha sat yatrstu sasthiti //MU_5,9.14// adya ye mahat mrdhni te dinair nipatanty adha / hatacitta mahatty kai vivastat tava //MU_5,9.15// arajjur eva baddho 'ham apako 'smi kalakita / patito 'smy uparistho 'pi h mamtman hat sthiti //MU_5,9.16// kasmd akasmn moho 'yam gato dhmato 'pi me / asita pihitloko bhskargram ivmbuda //MU_5,9.17// ka ime me mahbhog ka ime mama bandhava / blo bhtabhayeneva ake kenham kula //MU_5,9.18// svayam eva nibadhnmi jarmaraakrim / kim imm aham artheu dhtim udvegabhrim //MU_5,9.19// ytu tihatu v sampan mamain prati ko graha / budbudarr ivai hi mithyaivettham upasthit //MU_5,9.20// te mahvibhav bhogs te santas snigdhabndhav / sarva smtipatha prpta vartamne 'pi k dhti //MU_5,9.21// kva dhanni mahpn brahma kva jaganti v / prktanni praytni keya vivastat mama //MU_5,9.22// galitnndralaki budbudnva vrii / m jvitanibaddha vihasiyanti sdhava //MU_5,9.23// koayo brahma yt gats sargaparampar / prayt psuvad bhp k dhtir mama jvite //MU_5,9.24// sasrartridussvapne nye dehamaye bhrame / sth ced anubadhnmi tan mm astu dhig asthitim //MU_5,9.25// aya so 'ham iti vyartham utthitsatsvarpi / ahakrapicena kim ajavad aha hata //MU_5,9.26// hta htam ida kasmd yur yataynay / payann api na paymi skmay klalekhay //MU_5,9.27// pdaphkten rgikrŬanakanduk / klakplin grast kim sthe mayi valgasi //MU_5,9.28// ajasram upaynty ete ynti cdypi vsar / avinaaikasadvastur do ndypi vsara //MU_5,9.29// srass sarasvaite sarvasmi janacetasi / bhog eva sphuranty antar ntucchapadadaya //MU_5,9.30// kat kaatara prpto dukhd dukhatara gata / adypi na virakto 'smi h dhi mm adhamayam //MU_5,9.31// yeu yeu dhbaddh bhvan dhavastuu / tni tni vinani dni kim ihottamam //MU_5,9.32// yan madhye yac ca paryante yad pte manoramam / sarvam evpavitra tad vinmedhyadƫitam //MU_5,9.33// yeu yeu padrtheu dhti badhnti mnava / teu tev eva tasyu do dukhodayo bham //MU_5,9.34// va va ppyasm eva va va krratarm api / va va khedakarm eti dam iha jao jana //MU_5,9.35// ajnopahato blye yauvane madanhata / ee kalatracintrta ki karotu kad jaa //MU_5,9.36// gampyavirasa davaiamyadƫitam / asrasra sasra ki na payati manmati //MU_5,9.37// rjasyvamedhdyair iv yajaatair api / mahkalpt kam apy aa svarga pnoti ndhikam //MU_5,9.38// ko 'sau svarge 'sti bhmau v ptle v pradeaka / na yatrbhidravanty et durbhramarya ivpada //MU_5,9.39// nijacetobilavyl arrasthalapallav / dhayo vydhaya caite nivryante katha kila //MU_5,9.40// satye 'satt sthit mrdhni mrdhni ramyev aramyat / sukheu mrdhni dukhni kim eka saraymy aham //MU_5,9.41// jyante ca mriyante ca prkt kudrajantava / dhar tair eva nrandhr durlabhs sdhusdhava //MU_5,9.42// nlotpallinayan paramapremabhƫa / hsyaiva vilsinya kaabhagitay sthit //MU_5,9.43// ye nimeaonmeair jagat pralayodayau / td puru yt md gaanaiva k //MU_5,9.44// santi ramyatard ramys susthird api ca sthir / cintparyavasneya padrthar kim d //MU_5,9.45// sampada ca vicitr ys t cec cittena sammat / tat t api mahrambh manye nna mahpada //MU_5,9.46// pado 'pi vicitr ys t cen manasi sammat / tat t api mahrambh manye sakalasampada //MU_5,9.47// manomtravivarte 'smi jagaty abbindubhagure / mamedam ity aprvaiva kutas tv akaramlik //MU_5,9.48// kkatlyayogena sampanny jagatsthitau / dhrtena kalpit vyartha heyopdeyabhvan //MU_5,9.49// iyattcchinnarpsu sukhanmnūu diu / ksv etsv anuakto 'smi patago 'gniikhsv iva //MU_5,9.50// varam ekntadheu luhita rauravgniu / na tv lnavirsu sthitis sasravttiu //MU_5,9.51// sasra eva dukhn smnta kila kathyate / tanmadhyapatiteneha sukham sdyate katham //MU_5,9.52// aktrimamahdukhe sasre ye vyavasthit / ta ete 'nyni dukhni jnate madhury alam //MU_5,9.53// aham apy dhimn kaa këhaloasamasthitai / ajair evgatas smyam aparmavastubhi //MU_5,9.54// sahasrkurakhtmaphalapallavalina / asya sasravkasya manomlamayo 'kura //MU_5,9.55// sakalpam eva ta manye sakalpopaamena tat / oaymi yath oam eti sasrapdapa //MU_5,9.56// kramtraramysu manomarkaavttiu / parijtsv ihdyaiva na rame nrassv aham //MU_5,9.57// paataprot ptotptopatpad / sasravttayo bhukt idn virammy aham //MU_5,9.58// h hato 'smi vinao 'smi mto 'smti puna puna / ocite gata evham idn nnurodimi //MU_5,9.59// prabuddho 'smi praho 'smi da cauro maytmana / manonm nihanmy ena manassmi cira hata //MU_5,9.60// etvantam ima kla manomuktphala mama / aviddham sd adhun viddha tu guam arhati //MU_5,9.61// manasturakaako vivekrktapena me / ciranirvtaye nnam acirl layam eyati //MU_5,9.62// vibudhais sdhubhis siddhair aha sdhu prabodhita / tmnam anugacchmi paramnandasdhanam //MU_5,9.63// tmna maim eknte labdhvaivlokayan sukham / tihmy astamitnyeha aradvmalo 'mbuda //MU_5,9.64// ayam aham idam eva tan mameti sphuritam apsya bald asatyam anta / ripum atimalina mano nihanmi praamam upaimi namo 'stu te viveka //MU_5,9.65// janakavitarko nma sarga daamas sarga vasiha: iti cintayatas tasya puras sampravivea ha / prathra prage bhnos syandangram ivrua //MU_5,10.1// prathra: deva dosstambhavirntasamastavasudhbhara / sampdayottiha dinavypra npatocitam //MU_5,10.2// et kusumakarprakukummbughas striya / snnabhmau sthits sajj nadyo mrtiyut iva //MU_5,10.3// e kamalakalhraknanabhrntaapad / kt kamalin stryartha racitukamaap //MU_5,10.4// et kamalintrabhuva chattrai praprit / sacmararathebhvais snnvasarasevinm //MU_5,10.5// samagrasumanaprai ratnauadhipariplutai / sajjkt paalakair devrcanabhuvas tava //MU_5,10.6// snta pavitrahasta ca parijaptghamaraam / tvm eva prekate deva dakirho dvijavraja //MU_5,10.7// calaccmarahastbhi plyante paramevara / sajjkts tu kntbhi t bhojanabhmaya //MU_5,10.8// ghram uttiha bhadra te niyata kryam cara / na klam ativartante mahntas sveu karmasu //MU_5,10.9// prathrapatv ittham uktavaty atha prthiva / tathaiva cintaym sa citr sasrasasthitim //MU_5,10.10// kiyanmtram ida nma rjya sukham iti sthitam / na prayojanam etena mameha kaabhagin //MU_5,10.11// sarvam eva parityajya mithyìambarasambhramam / eknta eva tihmi santa iva vridhi //MU_5,10.12// alam ebhir asatpryair mama bhogavijmbhitai / tyaktv sarvi karmi sukha tihmi kevala //MU_5,10.13// citta cturyam etasmd bhogbhysakusambhramt / tyaja janmajarjìyajlajamblantaye //MU_5,10.14// dasu ysu ysv eva sambhrama citta payasi / tbhya evtivirata parama sukham eyasi //MU_5,10.15// pravtta san nivtta sad bhyo bhya cira ciram / bhogabhmiu sarvsu citta tpti na gacchasi //MU_5,10.16// tasmt tavlam anay tucchay bhogacintay / bhavaty aktrim tptir yenbhipata tat tatam //MU_5,10.17// iti sacintya janakas tƫm eva babhva ha / ntacpalacetastvl lipikarmrpitopama //MU_5,10.18// prathro 'pi novca gauravea bhayena ca / punarvkya mahpn cittavttiv alitam //MU_5,10.19// tƫm atha kaa sthitv janako janajvitam / punas sacintaym sa manas amalin //MU_5,10.20// kim updeyam astha yatnt sasdhaymi yat / kasmin vastuni badhnmi dhti navivarjite //MU_5,10.21// ki me kriyparatay ki nikriyataypi v / na tad asti vinena varjita yat kiloditam //MU_5,10.22// kriyvn akriyo vstu kyo 'yam asadutthita / satas sthirasya uddhasya cita k nma me kati //MU_5,10.23// nbhivächmy asamprpta samprpta na tyajmy aham / svastha tmani tihmi yan mamsti tad astu me //MU_5,10.24// na mameha ktenrtho nkteneha kacana / kriyaykriyay vpi yat prpya sad asat sata //MU_5,10.25// akurvata kurvato v yuktyukt kriy mama / nbhivächitam astha yad updeyat gatam //MU_5,10.26// tad utthya kramaprpt kyo 'ya prakt kriym / karotv aspanditgas tu kim aya sdhayiyati //MU_5,10.27// sthite manasi nikme same vigatarajane / kyvayavajau kryaspandspandau phale samau //MU_5,10.28// karmajsu phalarūu manasa kartbhoktte / tasmin praamam yte ktam apy akta nm //MU_5,10.29// yo nicayo 'nta puruasya rƬha kriysv asau tanmayatm upaiti / anmaya me padam gat dhr adhratm antar ala tyajmi //MU_5,10.30// janakanicayo nma sarga ekdaas sarga vasiha: iti sacintya janako yathprpt kriym asau / asakta kartum uttasthau dina dinapatir yath //MU_5,11.1// ini parityajya cetas vsans svayam / yathprpta cakrsau jgrad eva suuptavat //MU_5,11.2// sampdya tad ahakryam ryvarjanaprvakam / anayac charvarm ekas tathaiva dhynallay //MU_5,11.3// manas samarasa ktv santaviayabhramam / arvary kyamym ittha cittam abodhayat //MU_5,11.4// citta cacalavistra tmano na sukhya te / amam ehi amt tta sukha sram avpya te //MU_5,11.5// yath yath vikalpaugha sakalpayasi helay / tath tathaiti sphratva sasras tava cittaka //MU_5,11.6// atakhatvam yti sekena viap yath / anantdhitvam ysi aha bhogecchay tath //MU_5,11.7// cintjlavilsotth ims sasrasaya / tasmt tyaktv vicitr tva cintm upaama vraja //MU_5,11.8// sasrasi taralm im tulaya sundara / asy cet sram pnoi tad enm eva saraya //MU_5,11.9// sthm asmt parityajya dyd daranallasa / maitad gha m muca uddhay viharecchay //MU_5,11.10// ida dyam asat sad vpy udetv astam upaitu v / sdho vivaat gaccha maitadyair guguai //MU_5,11.11// mang api na sambandhas tava dyena vastun / avidyamnarpea sambandha kila kda //MU_5,11.12// asat tvam etac ca na sad dvayor evsatos sato / sambandha iti citreyam aprvaivkarval //MU_5,11.13// asad etad bhavat sac cet tathpi kila sundara / sagas sadasato kdg vada tva mtajvato //MU_5,11.14// citta tvam atha dya ca dve eva yadi sanmaye / sad sthite tat prasara kuto haravidayo //MU_5,11.15// tasmn m bhava mƬha tva m samullsam hara / akubdh buddhim tiha bhavya tyaja bhavasthitim //MU_5,11.16// tindukltavad vyartham tmany eva parijvalat / m mohamalam sdya mandat gaccha durmate //MU_5,11.17// na tad ihsti samunnatam uttama vrajasi yena par paripratm / tad avalambya bald atidhrat jahihi cacalat aha re mana //MU_5,11.18// cittnusana nma sarga dvdaas sarga vasiha: eva vicrayas tatra svarjye janako npa / cakrkhilakryi na mumoha ca dhradh //MU_5,12.1// na mana prollalssya kvacid nandavttiu / kevala susama svaccha sa sadaiva vyatihata //MU_5,12.2// tata prabhty asau dya njahra na ctyajat / kevala vigataka vartamne vyavasthita //MU_5,12.3// anratavivekena tena tanmanas tata / puna kalaka naivttam ambareeva rjasam //MU_5,12.4// svaviveknusandhnd iti tasya mahpate / samyagjnam anantbha mano nirmalat yayau //MU_5,12.5// anmavikalpa cidtm vigatmaya / udiyya hdke tasya vyomnva bhskara //MU_5,12.6// sa dadarkhiln bhv cittantau maivat tatn / tmabhtn ananttm sarvabhttmakovida //MU_5,12.7// praho na babhvsau kadcin na ca dukhita / praktavyavahritvt sadaiva samamnasa //MU_5,12.8// jvanmukto babhvsau tata prabhti mnada / janako jarahajno jtalokaparvara //MU_5,12.9// rjya kurvan videhn janako janajvitam / naiva haravidbhy so 'vaa paryatapyata //MU_5,12.10// nstam eti na codeti guadoavivarjita / arthnarthais svarjyotthair na glyati na hyati //MU_5,12.11// kurvann api karoty ea na kicid api kutracit / santihaty eva satata jvanmuktavapur yata //MU_5,12.12// suuptvasthitasyeva janakasya mahpate / bhvans sarvabhvebhyas sarvathaivstam gat //MU_5,12.13// bhaviyan nnusandhatte ntta cintayaty asau / vartamna nimea tu hasann evvatihate //MU_5,12.14// svavicravaenaiva tena tmarasekaa / prpta prpyam aeea rma netarayecchay //MU_5,12.15// tvat tvat svakenaiva cetas pravicryate / yvad yvad vicr smntas samavpyate //MU_5,12.16// na tad guror na strrthn na puyt prpyate padam / yat satprasagd uditavicraviadd dhda //MU_5,12.17// snigdhay nijay jvy prajayaiva vayasyay / padam sdyate rma na nma kriyaynyay //MU_5,12.18// yasya jvalati tkgr prvparavicri / prajdpaikh jtu tam ndhya nnudhvati //MU_5,12.19// duruttar y vipado dukhakallolasakul / tryate prajay tbhyo nvevdbhyo mahmate //MU_5,12.20// prajvirahita mƬham pad alpaiva bdhate / pelavaivnilakal srahnam ivolapam //MU_5,12.21// prajvn asahyo 'pi vistro 'pi visajjana / uttaraty eva sasrasgard rma potavat //MU_5,12.22// prajvn asahyo 'pi kryntam adhigacchati / dupraja kryam sdya pradhnam api nayati //MU_5,12.23// strasajjanasasargai praj prva vivardhayet / sekasarakarambhai phalaprptyai latm iva //MU_5,12.24// prajbalabhanmla kle satkryapdapa / phala phalaty atisvdu mso bimbam ivaindavam //MU_5,12.25// ya eva yatna kriyate bhyrthoprjane narai / sa eva yatna kartavya prva prajvivardhane //MU_5,12.26// smnta sarvadukhnm pad koam uttamam / bja sasravk prajmndya vivarjayet //MU_5,12.27// yat svargd yac ca ptld yad rjyt samavpyate / tat samsdyate sarva prajkon mahmate //MU_5,12.28// prajayottryate ghord asmt sasrasgart / ncrair na ca v trthais tapas ca na rghava //MU_5,12.29// yat prpts sampada daivm api bhmicar nar / prajpupalatys tat phala svdu samutthitam //MU_5,12.30// prajay nakharlnavanavraaraktap / jambukair vijits sihs sihair hariak iva //MU_5,12.31// pmarair api bhpatva prpta prajvan narai / svargpavargayogyatva prjasyaiveha dyate //MU_5,12.32// prajay vdinas sarve svavikalpavilsina / jayanti sugataprakhy ravn abdhirav iva //MU_5,12.33// cintmair iya praj htkoasth vivekina / phala kalpalatevai cintita samprayacchati //MU_5,12.34// bhavyas tarati sasra prajay prohyate 'dhama / ikita pram pnoti nv nayaty aikita //MU_5,12.35// dhs samyagyojit pram asamyagyojitpadam / nara nayati sasre vahant naur ivrave //MU_5,12.36// vivekinam asammƬha prjam gaotthit / do na paribdhante sannaddham iva syak //MU_5,12.37// prajayeda jagat sarva samyag evga dyate / samyagdarinam ynti npado na ca sampada //MU_5,12.38// pidhna paramrkasya jatm vitato 'sita / ahakrmbudo matta prajvtena pyate //MU_5,12.39// padam atulam upaitum icchat sva prathamam iya matir eva llany / phalam abhipatat kvalena prathamatara nanu kyate dharaiva //MU_5,12.40// prajmhtmya nma sarga trayodaas sarga vasiha: eva janakavad rma vicrytmnam tman / pada viditavedynm aciredhigacchasi //MU_5,13.1// ye hi pctyajanmna prj rjasajtaya / prpnuvanti svaya prpya te jan janako yath //MU_5,13.2// tvat tvad vijityrn indriykhyn yateta ha / yvad tmtmanaivyam tmany eva prasdati //MU_5,13.3// prasanne sarvage deve devee paramtmani / svayam lokite sarv kyante dukhadaya //MU_5,13.4// muayo mohabjn vayo vividhpadm / kudaya kaya ynti tasmin de parvare //MU_5,13.5// sad janakavad rma sarvrambhavattman / prajaytmnam lakya lakmvn uttamo bhava //MU_5,13.6// nityam ttavicrasya payata cacala janam / janakasyeva klena svayam tm prasdati //MU_5,13.7// na daiva na ca karmi na dhanni na bandhava / araa bhavabhtn svaprayatnd te nm //MU_5,13.8// ye daivanih karmdikuvikalpaparya / te mand matis tta nnugamy vinin //MU_5,13.9// viveka param ritya vilokytmnam tman / dhiy virgoddhuray sasrajaladhi taret //MU_5,13.10// e s kathit rma nabhaphalaniptavat / sukhad jnasamprptir ajnatarutan //MU_5,13.11// janakasyeva sadbuddhes svayam eva vivekina / viksam ety aya deh deva prtar ivmbujam //MU_5,13.12// santamanana citta vicrea vilyate / galadvarktisparam tapena hima yath //MU_5,13.13// ayam evham ity asy niym udite kaye / svaya sarvagatas sphras svlokas sampravartate //MU_5,13.14// ayam evham ity asmin sakoce vilaya gate / anantabhuvanavyp vistras samprajyate //MU_5,13.15// janakena parityakt yathhakravsan / tath tvam api sadbuddhe vicrynta parityaja //MU_5,13.16// ahakrmbude ke cidvyomni vimale 'mala / nna prakaatm eti svloko bhskara para //MU_5,13.17// etvad evtitamo yad ahambhvabhvanam / tasmi amam upyte praka upajyate //MU_5,13.18// nham asmi na cnyo 'sti na ca nstti bhvitam / mana prantim yta nopdeyeu majjati //MU_5,13.19// updeynupatana heyaikntavivarjanam / yad etan manaso rma ta bandha viddhi netarat //MU_5,13.20// m kheda bhaja heyeu mopdeyaparo bhava / heydeyadau tyaktv easthas svasthat vraja //MU_5,13.21// yem idam updeyam ida heyam iti sthiti / viln te na vächanti na tyajantha netare //MU_5,13.22// heyopdeyakalane ke yvan na cetasi / na tvat samat bhti sbhre vyomnva candrik //MU_5,13.23// avastv idam ida vastu yasyeti lulita mana / tasmin nodeti samat hoa iva majar //MU_5,13.24// yuktyuktaia yatra lbhlbhavilsin / samatsvacchat tatra kuto nairyahsin //MU_5,13.25// ekasmin brahmatattve 'smin vidyamne nirmaye / nnnntay nitya kim ayukti kva yuktat //MU_5,13.26// psitnpsitake markayau cittapdape / cacale sphurato yasmin kutas tasyeha somyat //MU_5,13.27// nirat nirbhayat nityat samat jat / nirhat nikriyat somyat nirvikalpat //MU_5,13.28// dhtir maitr smtis tuir mudit mdubhëit / heyopdeyanirmukta ja ynti vanit rat //MU_5,13.29// dhvamnam adho bhog citta pratyhared balt / pratyhrea patitam adho vrva setun //MU_5,13.30// bhyn arthn ims tyaktv tihan gacchan svapa vasan / sarvath sarvad sarvn ntar ca nivrayet //MU_5,13.31// ghtataphari vsanjlam bilam / sasravri prasta cinttantubhir tatam //MU_5,13.32// anay tkay tta cchinddhi buddhialkay / vtyayevmbuda klo vahanty vitate pade //MU_5,13.33// asya sasravkasya mla dokurspadam / dhuryadhrea dhairyea proddharoddhuray dhiy //MU_5,13.34// manasaiva mana chittv vismtya carama mana / vartamnam api cchittv cchinnasasrat vraja //MU_5,13.35// moho vismtya sasra na bhya parirohati //MU_5,13.36// tihan gaccha vasan rma nivasann utpatan patan / asad evedam ity antar nicitysth parityaja //MU_5,13.37// samatm alam ritya samprpta kryam haran / acintayas tathprpta vihareha hi rghava //MU_5,13.38// yath sarvartuligni na bibharti bibharti ca / kham evam iha kryi kuru m kuru vnagha //MU_5,13.39// tvam eva vett tvam ajas tvam tm tva mahevara / tmano 'vyatirikta sat tvayedam tata tatam //MU_5,13.40// yensmd dyasambhrd abhito bhvanojjhit / sa na saghyate doair harmaravidajai //MU_5,13.41// rgadveavinirmuktas samalomakäcana / mukta ity ucyate yog tyaktasasravsana //MU_5,13.42// sa yat karoti yad bhukte yad dadti nihanti yat / tatra muktadhiyas tasya samat sukhadukhayo //MU_5,13.43// prpta kartavyam eveti tyaktveniabhvanam / pravartate ya kryeu na sa majjati kutracit //MU_5,13.44// citsattmtram evedam iti nicayavan mana / tyaktabhogbhimanana amam eti mahmate //MU_5,13.45// mana praktyaiva jaa cittattvam anudhvati / msagardhena mrjro vane mgapati yath //MU_5,13.46// sihavryaval labdha msa bhukte hi jambuka / cidvryavaata prpta dyam rayate mana //MU_5,13.47// mana evam asatkalpa citprasdena jvati / bhvaya citam evaik cittm etya cid apy ata //MU_5,13.48// jaa yat kila nirhna cit dpikayojjhitam / tan mana avasakam acid uttihate katham //MU_5,13.49// citsvabhvaparm spandaaktir marunmay / kalan cittam ity ukty kathyate stradaribhi //MU_5,13.50// ya cita kubdha kras saiveya kalanocyate / cid evham iti jtv s cittm eva gacchati //MU_5,13.51// cetyena rahit yai cit tad brahma santanam / cetyena sahit yai cit seya kalanocyate //MU_5,13.52// kicidaspaarpa yad brahma tat sasthita mana / kalanm asad evaitya sad ivopasthita hdi //MU_5,13.53// cittam ity eva rƬheha yadaiva kalan cita / tadaiva cittva vismtya s jaeva vyavasthit //MU_5,13.54// sampann kalannmn sakalpnuvidhyin / vyavacchedavat jt heyopdeyadharmi //MU_5,13.55// sai cid eva jaatm gateva svaaktita / na samprabodhit yvad rpa tvan na budhyate //MU_5,13.56// ata stravicrea vairgyea parea ca / nigraheendriy ca bodhayet kalan svayam //MU_5,13.57// kalan sarvajantn vijnena amena ca / prabuddh brahmatm eti bhramattarath jagat //MU_5,13.58// vymohamadirmatt luhit viayvae / tmvabodhe sasupt kalanm avabodhayet //MU_5,13.59// aprabuddh ja hy e na kicid avabudhyate / sakalpalalanevntar dyamnpy asanmay //MU_5,13.60// tay paramay dy kalanaintarasthay / majar gandhaaktyeva padrtheu virjate //MU_5,13.61// na tu sakalpit yai kalaneti jagattraye / s hi kicid vijnti nityajìyaikadharmi //MU_5,13.62// cetati kva ja nma kalanopalarpi / padminvtapensau pareaivvabodhyate //MU_5,13.63// yath ilmay kany coditpi na ntyati / tatheya kalan dehe na kicid avabudhyate //MU_5,13.64// lipikarmanpair yuddha kva kta ghargharravam / kva citracandrakiraair oadhya pravibodhit //MU_5,13.65// abhtviagtrair v avai kva parivalgitam / kva gta madhuradhvna vanapëamaalai //MU_5,13.66// kva pustavihitair arkai kapita ymintama / kva sakalpamayai chy kriyante vyomaknanai //MU_5,13.67// kva jaair upalkrair mithybhramabharotthitai / mgatmayair ebhir manobhi kriyate kriy //MU_5,13.68// yathtape sthite sphre mgattaragi / kalan tadvad eveya sphuraty tmani saty alam //MU_5,13.69// yad etat spandana rma manaso 'dhigata anai / marut viddhi t aktim antapraarrim //MU_5,13.70// yai savid ankrnt sakalpalavanicayai / ankiptaraskr prabhai pramtmik //MU_5,13.71// aya so 'ham ida tan me iti y kalan sthit / prtmatattvayos tasys saj jveti kathyate //MU_5,13.72// dh citta jva ity ets sakalpasysatas sata / sajs sakalpits tajjair na rma paramrthata //MU_5,13.73// na mano no matir npi jvo na ca arrakam / astha paramrthena svtmaivehsti sarvad //MU_5,13.74// tmaiveda jagat sarvam tm klakramas tath / sadkd acchataro nstvsty eva vmala //MU_5,13.75// acchatvd asadbhsas savidrpatay tu sat / tm sarvapadttas svnubhtynubhyate //MU_5,13.76// manas tatra parika yatra savit partmana / andhakrakayo yatra tatrloka pravartate //MU_5,13.77// yatrtmasavido 'cchys sakalponmukhat mank / tatrtmano vismaraa smaraa cittajanmana //MU_5,13.78// parasya pusas sakalpamayatva cittam ucyate / acittatvam asakalpn mokanmbhijyate //MU_5,13.79// etvac cetaso janma bja sasrabhruha / sakalponmukhatsyntas savido yat kiltmana //MU_5,13.80// nirvikalpacitas satt sakalpkakalakit / kalanety ucyate neha ghaavad vidyate mana //MU_5,13.81// praaktau niruddhy mano nma vilyate / dravyasthy tu tad dravya prarpa hi mnasam //MU_5,13.82// dentarnubhavana pro vetti hdi sthitam / spandavedanato yat tan mana ity abhidhyate //MU_5,13.83// vairgyt karabhysd yuktito vsankayt / paramrthvabodhc ca rodhyante praaktaya //MU_5,13.84// dado vidyate akti kadcit svdane 'ndhasm / na punar manasm asti aktis spandvabodhane //MU_5,13.85// spanda pramarucchakti calarpaiva s ja / cic citas svtmanas svasth sarvad sarvagaiva s //MU_5,13.86// cicchaktes spandaakte ca sambandha kalpyate mana / mithyaiva tat samutpanna mithyjna tad ucyate //MU_5,13.87// e hy avidy kathit myai s nigadyate / param etat tad ajna sasrdhiviapradam //MU_5,13.88// cicchaktes spandaakte ca sage sakalpakalpanam / na kta cet pariks tad im bhavabhtaya //MU_5,13.89// vyutas spandaaktir y s cit cetyate yad / sacetyacit tadaivntas sakalpd yti cittatm //MU_5,13.90// cittatai cito mithy kalpit blayakavat / akhaamaalkr spandasatt cid eva yat //MU_5,13.91// sarvagatvc cid anyena kena sambadhyate kila / akhaaakter indrasya kena syt saha sagara //MU_5,13.92// atas sambandhino 'bhvt sambandho 'tra na vidyate / sambandhena vin kasya siddha tat kda mana //MU_5,13.93// citspandayor ekaty ki nma mana ucyate / k sen hayamtagasaghasaghaana vin //MU_5,13.94// tasmn nsty eva dutma citta nma jagattraye / e samyakparijnc cetaso jyate kati //MU_5,13.95// m mudhaivam anarthya manas sakalpaynagha / mano mithy samudita nsty eva paramrthata //MU_5,13.96// m tvam anta kvacit kicit sakalpaya mahmate / manas sakalpaka nma yasmn nstha kutracit //MU_5,13.97// asamyagjnasambht kalanmgatik / hnmarau tava sant samyaglokann mune //MU_5,13.98// jaatvn nissvarpatvt sarvadaiva mta mana / mtena mryate loka citreya maurkhyacakrik //MU_5,13.99// yasya ntm na deho 'sti ndhro npi ckara / teneda bhakyate sarva citreya maurkhyavgur //MU_5,13.100// sarvasmagryahnena hanyate manaspi ya / tasyotpaladalghtair manye dalati mastakam //MU_5,13.101// jaena mkenndhena nihato manaspi ya / manye sa dahyate mƬha pracandramarcibhi //MU_5,13.102// vidyamno hi ya ro lokas tenbhibhyate / avidyamnam eveda hanty ato mugdhatodit //MU_5,13.103// mithysakalpakalita mithyaiva sthitim gatam / anviam api no da k tasya kila aktat //MU_5,13.104// aho nu khalu citreya mymayavidhyin / cetaspy atilolena loko yad abhibhyate //MU_5,13.105// maurkhya sarvpad nih k hi npad ajnata / paya maurkhyd iya sir ajtenaiva janyate //MU_5,13.106// h kaam atimugdheya sir maurkhyavaa gat / asataiva yad etena jvenpy upatpyate //MU_5,13.107// manye mrkhamay sir iyam atyantapelav / taragsiprahrea kaaa pariryate //MU_5,13.108// nlbjanlaptena yantreeva vidryate / indor bhogaprasya karasparena muhyate //MU_5,13.109// ripubhir nayanonmuktair distrair nibadhyate / sakalpaktay rasenay paribhyate //MU_5,13.110// yasmt kileya manas na sthitenaiva kutracit / kalpitena mudhnyena kpaena vihanyate //MU_5,13.111// mrkhalokamay sir mana evsadutthitam / y akt na vakartu na s rmopadiyate //MU_5,13.112// abhijtasvarpai prajkodeu na kam / nopadeagir yogy paripreva sasthit //MU_5,13.113// bibhety e hi vys tantrguatanudhvane / bandhor api sanidrasya bibheti vadanadyute //MU_5,13.114// hasato 'pi jand uccairbhtabht palyate / svenaiva manaspy aj kilai vivakt //MU_5,13.115// sukhalavaviva dvieva tapt hdayagatena nijena cetasaiva / vidhuritadhia na vetti satya tad avitatha parimohit mudhaiva //MU_5,13.116// manonivraa nma sarga caturdaas sarga vasiha: sasrasgarsrakallolehyamnay / mana eva na mka sva yay janatay jitam //MU_5,14.1// tmalbhamayodraphalbhir iha s may / vicroktibhir etbhi stre 'smin nopadiyate //MU_5,14.2// na payaty eva yo hy andhas tasya ka khalu durmati / vicitramajarcitra sandarayati knanam //MU_5,14.3// ka kuhaghargharaghra nnmodavicrae / mrkham tmopadee ca prama kurute 'mati //MU_5,14.4// viparyastendriya matta madirghritekaam / dharmanirayaskitve ka pramkaroty adh //MU_5,14.5// ka ava v manastha samupyakath aha / paripcchati sandehe ka ca mrkha prasti vai //MU_5,14.6// yenayabilastho hi mko 'ndho 'pi na nirjita / manovylas sa durbuddhi katha nmopadiyate //MU_5,14.7// jitam eva mano viddhi vastuto yan na vidyate / nikat s cirstaiva y il naiva vidyate //MU_5,14.8// mano na vijita rma yensad api durdhiy / tengrastavieaiva mriyate viamrchay //MU_5,14.9// ja payati sadaivtm spandante jnaaktaya / indriyi svadharmeu mano nma kim ucyate //MU_5,14.10// prn spandin aktir j akti paramtmana / indriy nij aktir eva ko 'tra nibadhyate //MU_5,14.11// sarv ca aktayas tasya sarvaakte kiltmana / pthakt cnyat ceya kuto nmetarotthit //MU_5,14.12// ki nma jva ity ukta yenehndhkta jagat / citta caivsad eva tva viddhi ksty asya aktat //MU_5,14.13// manonirdagdhadn dv dukhaparampar / matir me karukrnt rma mugdheva tapyate //MU_5,14.14// ka kiltra kuta khedo yan mrkha paritapyate / dukhyaiva hi jyante karabh prkts tath //MU_5,14.15// vinyaiva jyante jaadehev abuddhaya / anratodaypy budbud jaladhiv iva //MU_5,14.16// kiyanta paya paava pratyaha pratimaalam / snvadbhir nihanyante kevtra paridevan //MU_5,14.17// arbudny anilo hanti kupjleu cnvaham / dan maakn ca kevtra paridevan //MU_5,14.18// dia prati girndreu pulindaugh vane vane / nighnanti prilaki kevtra paridevan //MU_5,14.19// jale jalacaravyht tanu sthlo nikntati / grsya pratyaha matsya kevtra paridevan //MU_5,14.20// gdhrayendayo vyomni pakipga vihagam / anrata vilumpanti kevtra paridevan //MU_5,14.21// likm aukaakm kudh khdati makik / t koakra kudhito daas tam api cacala //MU_5,14.22// ta daa darduro bhukte vylas tam api darduram / sarpam ugrakharo hanti babhru caina nikntati //MU_5,14.23// babhru hinasti mrjro mrjra v nikntati / ka kauleyaka hanti ka vyghro nikntati //MU_5,14.24// siho 'bhibhavati vyghra arabhas siham atti ca / arabho nam yti mattameghavilaghane //MU_5,14.25// megh vtair vidhyante vyavo giribhir jit / girayo vajranipi akrasya vaaga pavi //MU_5,14.26// viun dhriyate akro viur gacchati jantutm / sukhadukhadaveajarmaraamlitm //MU_5,14.27// jantavo 'pi mahky api vidyyudhnvit / likbhir agalagnbhir upajvyanta eva hi //MU_5,14.28// ajasram evam lnavira bhtajagalam / parasparam ala mohd bhakyate rakyate 'pi ca //MU_5,14.29// anrata vinayanti vividh bhtajtaya / anrata ca jyante vicitr kakubha prati //MU_5,14.30// jalakoeu jyante matsyebhamakardaya / bhmv anta prajyante kaugh vcikdaya //MU_5,14.31// antarike 'pi jyante ke vihagdaya / vanavthūu jyante sihavyghramgdaya //MU_5,14.32// pryagev api jyante likykpiplak / sthvareu ca jyante ghujagarajtaya //MU_5,14.33// ilntareu jyante kabhekaghudaya / vihym api jyante nnkagas tath //MU_5,14.34// evam anyev asakhyeu janmasv apacayeu ca / ajasra karuvanto nandantparudantu v //MU_5,14.35// anratamtv asminn anratasamudbhave / sasrasambhrame yukt na tuir na ca dukhit //MU_5,14.36// paktayas tv evam evem vkaparagaais saha / utpatyotpatya lyante bhtn bhrisambhav //MU_5,14.37// ya pravtta kubuddhn dayvn dukhamrjane / sa hastacchattranirmasryu khedam ety alam //MU_5,14.38// na tiryaksamadharma upadey nar bhuvi / kathprakathanenrtha kas sthuvikae vane //MU_5,14.39// ki kilotphlamanas pan ca vieaam / kyante paavo rajjv manas mƬhacetasa //MU_5,14.40// svacittapakamagnn svaracittmanm / mrkhm padam dv prarudanty upal api //MU_5,14.41// anirjittmacittnm anant dukharaya / tanmrjane ktaprajo ntas sampratipadyate //MU_5,14.42// vinirjittmacittn dukhni raghunandana / sunivryi tentra jtajeya pravartatm //MU_5,14.43// mano nsti mahbho m mudhaitat prakalpaya / anena kalpitena tva vetleneva hanyase //MU_5,14.44// yvad vismtavn tmatattva mƬho 'bhavad bhavn / tvat tava manovylo babhvbhyuditas tata //MU_5,14.45// idn bhavat jta yathbhtam arindama / sakalpd vardhate citta tad evu parityaja //MU_5,14.46// dyam rayasda cet tat sacitto 'si bandhavn / dya santyajasda cet tad acitto 'si mokavn //MU_5,14.47// aya guasamhro bandhyaiva samrita / santyakta eva mokya yathecchasi tath kuru //MU_5,14.48// nha nedam iti dhyyas tiha tvam acalcala / anantkasakahdayo hdayevara //MU_5,14.49// tmano jagata cntar vibhgakalanmalam / rma dvitvamaya tyaktv easthas susthiro bhava //MU_5,14.50// tmano jagata cntar dra­dyadantare / darankhye svam tmna sarvad bhvayan bhava //MU_5,14.51// svdyasvdakasantyakta svdyasvdakamadhyagam / svadanntassthita dhyyan nityam tmamayo bhava //MU_5,14.52// rmnubhavanyasya tathnubhavitus svayam / avalambya nirlamba madhyam adya sthiro bhava //MU_5,14.53// bhavabhvanay hna bhvbhvadaojjhitam / bhvayitvaivam tmnam tmasasthas svaya bhava //MU_5,14.54// tmasatt tyajann en cetya bhvayasi svayam / yad rma tad ysi cittatm atidukhadm //MU_5,14.55// cittatӭkhalm en svarpajnayuktibhi / balc chittv mahbho svtmasiha vimocaya //MU_5,14.56// paramtmada tyaktv cetya paripatan malam / yad gacchasi sakalpa cetya sampadyase tad //MU_5,14.57// tmano vyatirikta sac cetyam ity agasavid / manas sampadyate dukhi kyate tyaktay tay //MU_5,14.58// tmaiveda jagat sarvam ity antas savidodaye / kva cett kva ca v citta ki cetya cintana ca kim //MU_5,14.59// aham tmeti jvo 'smty etvac cittaka vidu / anenedam andyanta dukha rghava tanyate //MU_5,14.60// aham tm na jvkhys satts santtar kvacit / ity eva cittopaama parama sukham ucyate //MU_5,14.61// tmaiveda jagad iti jte rghava nicaye / asatt cetaso jt bhavaty eva na saaya //MU_5,14.62// eva satyvabodhena svtmaivedam iti sthite / manas sugalita viddhi sryabhs tamo yath //MU_5,14.63// manassarpa arrastho yvat tvan mahad bhayam / tasminn utsrite yogd bhayasyvasara kuta //MU_5,14.64// bhrntimtrotthita cittavetlo bhavatnagha / samyagjnena mantrea prasabha viniptyatm //MU_5,14.65// dehagehd gate cittayake balavat vara / nirdhir vigatodvega tiha nsti bhaya tava //MU_5,14.66// nrga eva nirupäjana eva csmty etvataiva galit tava cittasatt / nirdukham uttamapada parama gato 'si tihopantasakalaiaa evam anta //MU_5,14.67// cittasvarpavarana nma sarga pacadaas sarga vasiha: enm anusaran rma cittasattm apvanm / sasrabjakaik jvabandhanavgurm //MU_5,15.1// tm tyakttmarpbho malinm patan dam / cint samanusandhatte dhatte ca kalanmalam //MU_5,15.2// mrchamn mahmohadyin bhayakri / t vialatrp mrchm eva prayacchati //MU_5,15.3// yad yadodeti tad mahmohapradyin / t kanieveyam anantndhyavikri //MU_5,15.4// kalpnalaikhdha sohu akt hardaya / tnalaikhdha sohu akt na kecana //MU_5,15.5// tk k sudrgh ca vahaty age sad nije / talevsukhodark ghor tkpik //MU_5,15.6// yny etni durantni durdhary uddhatni ca / tvally phalnha tni dukhni rghava //MU_5,15.7// adyaivtti mssthirudhirdi arrakt / manobilavilnai tvanaun nm //MU_5,15.8// kaam ullsam yti kaam yti nyatm / ja vidalayaty u tprvtaragi //MU_5,15.9// dadainyo hatasvnto hatauj yti ncatm / muhyate rauti patati taybhihato jana //MU_5,15.10// na sthit koare yasya tkabhujagam / tasya prnils svasth puso hdayarandhrag //MU_5,15.11// nnam astagato yatra tkanikrama / puyni tatra vardhante uklapaka ivendava //MU_5,15.12// yo na tghuvaly kata puruapdapa / puyaprasnena sad so 'vabhti viksin //MU_5,15.13// anantkulakallol vivartvartasakul / pravahaty ayraye tmohanad nm //MU_5,15.14// tayeme jans sarve strayantrapatatrivat / uhyante praviryante sahriyante ca bhria //MU_5,15.15// mlny api suskmpi kahinyasakarka / t paraudhreva lagant vinikntati //MU_5,15.16// nipataty avae mƬhas tm anusara jana / nlm anupata vabhratakh yathaiaka //MU_5,15.17// npan npi jar na kut tath jarayati kat / yath jarayati kma t hdayarpik //MU_5,15.18// tayayakauiky hdy amagalabhtay / rƬhay bhagavn ea viur vmanat gata //MU_5,15.19// kaycid eva daiviky hdi grathitaynay / tay bhrmyate vyomni rajjvevrko 'nvaha kila //MU_5,15.20// sarvadukhamaykr kr jagati jvata / t parihara krrm uragm iva drata //MU_5,15.21// tay pavan vnti ails tihanti tay / tayaiva dhar dhtr trailokya tay vtam //MU_5,15.22// sarvaiva lokaytreya prot tvaratray / rajjubaddh vimucyante tbaddh na kecana //MU_5,15.23// tasmd rghava t tva tyaja sakalpavarjant / manas sakalpaka nsti nirtam iti yuktita //MU_5,15.24// aya nmham ity eva prathama tvad aye / m dur mahbho sakalpaya tamomaym //MU_5,15.25// et dukhaprasavinm antmany tmabhvanm / na bhvayasi ced rma tad bahujeu gayase //MU_5,15.26// enm ahambhvamaym apuy chittv svayambhvaalkayaiva / svabhvan bhavya bhavntabhmau bhavbhibhtkhilabhtibhti //MU_5,15.27// tvarana nma sarga oaas sarga rma: atigambhram etat tu bhagavan vacana tava / yad ahakrate tva m gheti vaki mm //MU_5,16.1// yady ahakrasantyga karomi tad ima prabho / tyajmi dehanmna sanniveam aeata //MU_5,16.2// jnustambhena mahat dhryate sutarur yath / ahakrea deho 'ya tathaiva kila dhryate //MU_5,16.3// ahakrakaye deha kilvaya vinayati / mle krakacasalne sumahn iva pdapa //MU_5,16.4// tat katha santyajmy ena jvmi ca katha mune / ekam artha vinicitya vada me vadat vara //MU_5,16.5// vasiha: sarvatra vsantygo rma rjvalocana / dvividha kathyate tajjair dhyeyo neya ca nmata //MU_5,16.6// aham e padrthnm ete ca mama jvitam / nham ebhir vin kacin na mayaite vin kila //MU_5,16.7// ity antar nicaya tyaktv vicrya manas saha / nha padrthasya na me padrtha iti bhvite //MU_5,16.8// antatalay buddhy kurvanty llay kriy / yo nna vsantygo dhyeyo nma sa krtita //MU_5,16.9// sarva sarvikay buddhy ya ktv vsankayam / jahti nirman deha sa neyo vsankaya //MU_5,16.10// ahakramay tyaktv vsan llayaiva ya / tihati dhyeyasantyg sa jvanmukta ucyate //MU_5,16.11// nirmlakalan ktv vsan ya kaya gata / neyatygamaya viddhi mukta ta raghunandana //MU_5,16.12// dhyeya ta vsantyga ktv tihanti llay / jvanmukt mahtmnas sujan janak iva //MU_5,16.13// neya tu vsantyga ktvopaamam gat / videhamukts tihanti brahmay eva parpare //MU_5,16.14// dvv etau rghava tygau samau muktapadasthitau / dvv eva brahmat ytau dvv eva vigatajvarau //MU_5,16.15// muktv uttamavivse kevala vimale 'nagha / ekas sthitas sphuraddeha ntadehas sthito 'para //MU_5,16.16// ekas sadeho nirmuktas tihaty apagatajvara / tyaktadeho vimukto 'nyo vartate 'neyavsana //MU_5,16.17// patatsu yathkla sukhadukhev anratam / na hyati glyati v yas sa mukta ihocyate //MU_5,16.18// psitnpsite na sto yasyntar vastudiu / suuptavad ya calati sa mukta iti kathyate //MU_5,16.19// heyopdeyakalane mamety aham iheti ca / yasyntas samparike sa jvanmukta ucyate //MU_5,16.20// harmarabhayakrodhakmakrpayadibhi / na parmyate yo 'ntas sa jvanmukta ucyate //MU_5,16.21// suuptavat praamitabhvavttin sthita sad jgrati yena cetas / kalnvito vidhur iva yas sad mud nievyate mukta itha sa smta //MU_5,16.22// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_5,16.23// tcikitsopadeo nma sarga saptadaas sarga vasiha: videhamukt ye rma te girm iha gocare / naiva tihanti tasmt tva jvanmuktn imä ӭu //MU_5,17.1// praktny eva kryi yayrajitaycchay / kriyante tayemni t jvanmuktat vidu //MU_5,17.2// y sthitis tay jantor bhyrthe baddhabhvay / ta bandham hur crys sasranigaa dham //MU_5,17.3// nnam ujjhitasakalp hdi bhye vihri / vsan yodit seha jvanmuktaarri //MU_5,17.4// bhyrthavyasanocchn t baddheti rghava / sarvrthavyasanonmukt t mukteti kathyate //MU_5,17.5// prva yasys tu ty vartamne ca vat / nirdukhat nikalat s muktaiva budhais smt //MU_5,17.6// idam astu mamety antar yai rghava bhvan / t t ӭkhal viddhi kalan ca mahmate //MU_5,17.7// tm et sarvabhveu satsv asatsu ca sarvad / santyajya paramodra padam eti mahman //MU_5,17.8// bandhm atha mok sukhadukhadam api / tyaktv sadasad ca tihkubdhamahbdhivat //MU_5,17.9// ajarmaram tmna buddhv buddhimat vara / jarmaraaakbhir m mana kalua kth //MU_5,17.10// padrthajta neda te nyam apy asi rghava / kicit tadanyad evedam anya evsi vata //MU_5,17.11// asadabhyutthite vive satye v satata sthite / tvayi tattm upagate tys sagama kuta //MU_5,17.12// anya ca rma manasi puruasya vicria / jyate nicayas sdho sphrkra caturvidha //MU_5,17.13// pdamastakam aha mtpitvinirmita / ity eko nicayo rma bandhysadvilokant //MU_5,17.14// attas sarvabhvebhyo vlgrd apy aha tanu / iti dvityo mokya nicayo jyate satm //MU_5,17.15// jagajjlapadrthtm sarvadaivham akata / ttyo nicaya cettha mokyaiva raghdvaha //MU_5,17.16// aha jagac csad ida nya vyomasama sad / evam ea caturtho 'pi nicayo mokasiddhaye //MU_5,17.17// nicayeu caturv eva bandhya prathamas smta / trayo mokya kathit uddhabhvanayombhit //MU_5,17.18// ete prathama protas tay bandhayogyay / uddhats trayas svacch jvanmukt vilsina //MU_5,17.19// sarvam tmham eveti nicayo yo mahmate / tam dya vidya na bhyo yti te mati //MU_5,17.20// tiryag rdhvam adhastc ca vypako mahimtmana / sarvam tmeti tenntar nicayena na badhyase //MU_5,17.21// nya praktimye ca brahma vijnam ity api / iva purua eti nityam tmaiva kathyate //MU_5,17.22// sad sarva sad eveda neha dvitvnyate kvacit / vidyate vidyay vypta jagan netarayndhay //MU_5,17.23// ptlam ananttm prito 'mbubhir ambudhi / brahmastambaparyanta jagad pram tman //MU_5,17.24// ta sarvam ida nitya nnta vidyate kvacit / vry eva sakalo 'mbhodhir na taragdaya pthak //MU_5,17.25// pthak kaakakeyranpurdi na käcant / bhinns tarutkrakoaya caiva ntmana //MU_5,17.26// dvaitdvaitasamudbhedair jagannirmallay / paramtmamay aktir advaitaiva vijmbhate //MU_5,17.27// tmye parakye ca sarvasminn eva sarvad / nae vopacite krye sukhadukhe gha m //MU_5,17.28// bhvdvaitam upritya sattdvaitamaytmaka / karmdvaitam andtya dvaitdvaitamayo bhava //MU_5,17.29// bhavabhmiu bhmsu bhavabhvanaynay / m patotptaprsu nadūv andha kar yath //MU_5,17.30// dvitva na sambhavati sarvagate mahtmany tmany athaikyam api ca dvitayodittma / advaitam aikyarahita satatodita ca sarva na kicid api chur atas svarpam //MU_5,17.31// naivham asmi na ca nma jaganti santi sarva ca vidyata ida nanu nirvikram / vijnamtram avabhsata eva nta nsan na saj jagad aha ca sadeti viddhi //MU_5,17.32// paramam amtam dya bhsana sarvabhsm ajam ajaram acintya nikrama nirvikram / vigatakaraajlam jvana jvaaktes sakalakalanahna kraa kranm //MU_5,17.33// satatam uditam a vytate citprake sthitam anubhavabja svtmabhvopadeyam / svadanam anu cito 'ntar brahma sarva sadaitat tvam aham api jagac cety astu te nicayo 'nta //MU_5,17.34// tvicchedo nma sarga adaas sarga vasiha: muktayn mahatm ahatn kudibhi / svabhvo 'ya mahbho llay caratm iha //MU_5,18.1// viharann api sasre jvanmuktaman muni / dimadhyntaviras vihasa jgatr gat //MU_5,18.2// sarvapraktakryastho madhyasthas sarvavttiu / dhyeya ta vsantygam avalambya vyavasthita //MU_5,18.3// sarvatra vigatodvegas sarvrthaparipoaka / vivekodynatutm prabodhopavane sthita //MU_5,18.4// sarvttapadlamb prenduiiraya / nodveg na ca tutm sasre nvasdati //MU_5,18.5// sarvaatruu madhyastho daydkiyasayuta / prptakramakaro 'gry sasre nvasdati //MU_5,18.6// nbhinandati na dvei na ocati na kkati / maunastha praktrambh sasre nvasdati //MU_5,18.7// pas san prakta vakt na pas sthuvat sthita / hitnhitair muktas sasre nvasdati //MU_5,18.8// sarvasybhimata vakt codita pealoktimn / ayaja ca bhtn sasre nvasdati //MU_5,18.9// yuktyuktadagrastam opahataceitam / jnti lokavttnta karakoarabilvavat //MU_5,18.10// para padam uprƬho bhagur jgat sthitim / antatalay buddhy hasann iva nirkate //MU_5,18.11// jitacitt mahtmno ye hi daparvar / svabhva das te kathitas tava rghava //MU_5,18.12// vaktu vaya tu mrkhm ajittmyacetasm / bhogakardamamagnn na vidmo 'bhimata matam //MU_5,18.13// tem abhimat nryo hvabhvavibhƫa / jvl narakavahnn ys t kanakarocia //MU_5,18.14// anarthagahan crth vyarthrthanakadarthan / dianto dukhasarambhasahit hitpada //MU_5,18.15// phalabandhni karmi nncramayni ca / sukhadukhvaprni tni vaktu na aknuma //MU_5,18.16// pr dim avaabhya dhyeyatygavilsinm / jvanmuktatay svastho loke vihara rghava //MU_5,18.17// antas santyaktasarvo vtargo vivsana / bahis sarvasamcro loke vihara rghava //MU_5,18.18// udra pealcras sarvcrnuvttimn / antas sarvaparityg loke vihara rghava //MU_5,18.19// pravicrya das sarv yad atucchatara padam / tad eva bhvenlambya loke vihara rghava //MU_5,18.20// antar nairyam dya bahir onmukhehita / bahis tapto 'ntar to loke vihara rghava //MU_5,18.21// bahi ktrimasarambho hdi sarambhavarjita / kart bahir akartntar loke vihara rghava //MU_5,18.22// jtavn asi sarve bhvn satyam ntaram / yathecchasi tay dy loke vihara rghava //MU_5,18.23// ktrimollsaharastha ktrimodvegadƫaa / ktrimrambhasarambho loke vihara rghava //MU_5,18.24// tyakthaktir vastamatir kaobhana / aghtakalakko loke vihara rghava //MU_5,18.25// paatonmuktas samas sarvsu vttiu / bahi praktakryastho loke vihara rghava //MU_5,18.26// na bandho 'sti na moko 'sti dehina paramrthata / mithyeyam indrajlars sasraparivartan //MU_5,18.27// bhrntimtram ida mohj jagad rghava dyate / janitapratyaya sphre jala tvrtape yath //MU_5,18.28// abaddhasyaikarpasya sarvagasytmana katham / bandhas syt tadabhve tu moka kasya vidhyate //MU_5,18.29// atattvajnajteya ssr bhrntir tat / tattvajnt kaya yti rajjvm iva bhujagadh //MU_5,18.30// jtavn asi tattva svam anay skmay dhiy / jto 'si nirahakro vyomavat tiha nirmala //MU_5,18.31// nsi cet tva tad akhils suhdbndhavabhvan / santyajsatsvabhvasya k nma kila bhvan //MU_5,18.32// asi cet tva tad atyantasattvavn anumyase / idamprathamat prpta paramd asi krat //MU_5,18.33// bhogabandhujagadbhvai karmabhi ca ubhbhai / tmano nsti sambandha kim enam anuocasi //MU_5,18.34// tmatattvaikasro 'ham iti jtadhiyo bhavai / na te rmsti sambandha ki bibhei jagadbhramt //MU_5,18.35// ajtasya sato bandhor bandhudukhasukhakramai / kas te rghava sambandho yad etn anuocasi //MU_5,18.36// tva ced babhvitha pur tathedn bhaviyasi / yady atheha sthito 'sti jtavn asi nicayam //MU_5,18.37// tad anantatarn anyn prgyonigaasastutn / bandhn attn subahn kasmt tva nnuocasi //MU_5,18.38// prvam adya tathedn babhvitha bhaviyasi / yadi rma tathpi tva sadrpa ki vimuhyasi //MU_5,18.39// pur bhtvdya bhtv ca bhya cen na bhaviyasi / tathpi kasasra kimartham anuocasi //MU_5,18.40// tasmn na dukhit yukt prakte jgate krame / na caiva mudit yukt yukta krynuvartanam //MU_5,18.41// m gaccha dukhit rma sukhitm api m vraja / samatm ehi sarvatra paramtmsi sarvaga //MU_5,18.42// anantas svaccharpas tva kham ivtitatntara / nityauddha prakas tva jvly iva koaram //MU_5,18.43// jgatn padrthnm adyutanus tanu / htstho 'si hramuktnm ekas tantur ivtata //MU_5,18.44// sasrasthitir eveya yad bhtv bhyate puna / ajenaiva na tu jena jo 'si rma sthiro bhava //MU_5,18.45// svarpam idam asys tu sastes santata hi yat / ajnt sphratm eti jnavn asi sanmate //MU_5,18.46// rpa kim anyad bhavatu bhramamtrd te bhrame / svapnamtrd te svapne bhavaty anyo hi ka krama //MU_5,18.47// sarvaakter iya aktir bhramamtramay mat / rƬh sasramyeti nsaty npi sanmay //MU_5,18.48// kevala jnavairpyd aparylocant tath / rma dyata evedam bhnam atibhsvaram //MU_5,18.49// na bandhu kasyacit kacid iha no kacid apy ari / sad sarva ca sarvasya sarvas sarvevarecchay //MU_5,18.50// lnaram akhilam idam anyo'nyamiritam / anrata yti jagat taragaugha ivmbhasa //MU_5,18.51// adha rdhvatvam yti yty rdhvatvam adhas tath / sasrasya calasysya cakranemir ivbhita //MU_5,18.52// svargasth naraka ynti nrak ynti viapam / yoner yonyantara ynti dvpd dvpntara jan //MU_5,18.53// dhr krpayam ynti kpa ynti dhratm / parisphuranti bhtni ptotptaatabhramai //MU_5,18.54// ekarpa sthira svastha svaccha santpavarjitam / neha samprpyate kicid agnau himakao yath //MU_5,18.55// ye ye rma mahbhg bahavo 'bahavo 'tha v / na eveha dyante te te katipayair dinai //MU_5,18.56// parattmyatnyatvatvattvamattvdibhvan / neha saty mahbho dvicandrdido yath //MU_5,18.57// aya bandhu para cyam aya cham aya bhavn / et mithydo rma vigalantu tavdhun //MU_5,18.58// krŬrtha vyavahrastha etbhir hatadibhi / mlam anta chinnbhir bahir vihara helay //MU_5,18.59// sasrasarav asy tath vihara suvrata / na yathaii rama rnto vsanbhravn yath //MU_5,18.60// yath yathai kaly vsankayakri / vicra tavodeti samyasi tath tath //MU_5,18.61// aya bandhur aya neti gaan laghucetasm / udracaritn tu vigatvaraaiva dh //MU_5,18.62// na tad asti na yatrha na tad asti na yan mama / iti nirtasr vigatvaraaiva dh //MU_5,18.63// nstam eti na codeti ya cidkavan mahn / sa sarva payati svastha khastho bhmitala yath //MU_5,18.64// sarv eva hi te bhtajtayo rma bandhava / atyantsastut ets tava nma na kcana //MU_5,18.65// vividhajanmaathitasambhrame jagati bandhur abandhur iti kaam / bhramadaaiva vivalgati vastutas tribhuvana cirabandhur abandhv api //MU_5,18.66// jvanmuktasvarpavaranayogo nma sarga ekonavias sarga vasiha: atraivodharantmam itihsa purtanam / bhrtros tripathagtre savdo muniputrayo //MU_5,19.1// aya bandhur aya neti kathprastvatas smtam / itihsam ima puya scarya ӭu rghava //MU_5,19.2// asty asya jambudvpasya kasmicid dinikujake / vanavyhamahottaso mahendro nma parvata //MU_5,19.3// kalpadrumavanacchyvirntasurakinnara / ӭgair tatam ka jitavn yas samunnatai //MU_5,19.4// brahmalokntaraprptai ӭgakandaracribhi / smaveda pratidhvnaghughumair gyatva ya //MU_5,19.5// ya payomedurair meghair lulitai ӭgakoiu / latkusumasamprotai kuntalair iva rjate //MU_5,19.6// yas taoayanotkn arabh vijmbhitai / visphrjati guhvaktrai kalpbhri hasann iva //MU_5,19.7// yena nirjharanirhrdai kandarntaracribhi / samudrajalakallolavilso vijito 'bhita //MU_5,19.8// tasyaikadee vitate ratnasnau manorame / munibhis snnapnrtha vyomagagvatrit //MU_5,19.9// tasys tripathagys tu tre vikasitadrume / ratndritaavidyotakacatkanakapakaje //MU_5,19.10// sd abhyuditajnas taporir udradh / munir drghatap nma tapomrtim ivsthita //MU_5,19.11// muner babhvatus tasya dvau putrv indusundarau / puyapvananmnau dvau kacv iva vkpate //MU_5,19.12// sa tbhy saha putrbhy bhryay saha caikay / uvsa saritas tre tasmin saphalapdape //MU_5,19.13// atha kle tayos tasya putrayor jnavn abht / puyanm vayojyeho guajyeha ca rghava //MU_5,19.14// pvano 'rdhaprabuddho 'bht prvasandhymbuja yath / maurkhyd atigato nnta pada lolam ivsthita //MU_5,19.15// tato vahaty akalite kle kalitakrae / savatsaragae ke dne dehe gatyui //MU_5,19.16// asmd bhagurabhtìhyd vttntabharabhūat / ratim utsjya sasrj jarjarjarajvita //MU_5,19.17// kalanpakinŬa deha drghatap muni / jahau giriguhgehe bhra vaivadhiko yath //MU_5,19.18// prantakalanrambha cetyariktacidspadam / pada jagma nrga pupagandha ivmbaram //MU_5,19.19// atha bhry muner deha prpnavivarjitam / dvviluhita bhmau vinlam iva pakajam //MU_5,19.20// ciram abhyastay yogayukty pativitray / tatyja tanum amln apad padminm iva //MU_5,19.21// bhartram evnuyayau janasydyat gatam / prabhgaganakoastham asta ytam ivoupam //MU_5,19.22// mtpitros tu gatayor aurdhvadaihikakarmai / puya eva sthite 'vyagre pvano dukham yayau //MU_5,19.23// okopahatacitto 'sau bhraman knanavthiu / jyysam anavekyaiva pvano vilalpa ha //MU_5,19.24// athaurdhvadaihika ktv mtpitror udradh / yayau vipine puya pvana okallasam //MU_5,19.25// puya: ki putra ghanat oka nayasy ndhyaikakraam / bëpadhrkara ghora prvkla ivmbudam //MU_5,19.26// pit tava mahprja gatas srdha tvadambay / svm eva param tmapadav mokanmikm //MU_5,19.27// tat sthna sarvajantn tad rpa vidittmanm / sva bhvam abhisampanne ki pitary abhiocasi //MU_5,19.28// kim d tvay baddh bhvaneha vimohaj / sasre yad aocyo 'pi tvay tto 'nuocyate //MU_5,19.29// na saiva bhavato mt nsv eva pit tava / na bhavn eva tanayas tayor nissakhyaputrayo //MU_5,19.30// mtpitsahasri samattni te suta / bahny ambupravhasya nimnnva vane vane //MU_5,19.31// asakhyaputrayor naiva bhavn eva sutas tayo / sarittaragavat putra gat putraga nm //MU_5,19.32// asmatpitror attni putralaky anekaa / pattrakorakavndni latpdapayor iva //MU_5,19.33// mitrabndhavavndni jantor janmani janmani / tv tv attni phalnva mahtaro //MU_5,19.34// ocany yadi snehn mtpitsuts suta / tad att na ocyante kim ajasra sahasraa //MU_5,19.35// prapaco 'ya mahbhga dyate jgato bhrama / paramrthena tu prja nsti mitra na bndhava //MU_5,19.36// mang apha hi bhrta paramrthe na vidyate / mahaty api cirt tapte marv iva payolava //MU_5,19.37// et y prekase lakm chattracmaracacal / svapna eva mahbuddhe dinni tri paca v //MU_5,19.38// dy tu pramrthiky putra satya vicraya / neha tva naiva ceda te bhrntim anta parityaja //MU_5,19.39// aya mto gata cham itm daya puna / svasakalpopatpotth dyante na tu satyata //MU_5,19.40// ajnavistramarau vilolai ubhubhaspandamayais taragai / svavsantpamarcivri parisphuraty etad anantarpam //MU_5,19.41// pvanabodhana nma sarga vias sarga puya: ka pit ki ca v mitra k mt ke ca bandhava / svabuddhyaivvadhyante vtyay janapsava //MU_5,20.1// bandhumitrasutasnehadveamohadamaya / svasajmtrakeaiva prapaco 'ya vitanyate //MU_5,20.2// bandhutve bhvito bandhu paratve bhvita para / vimtadaevai sthitir bhvanibandhan //MU_5,20.3// ekatve vartamnasya sarvagasya kiltmana / aya bandhu para cyam ity asatkalan kuta //MU_5,20.4// raktamssthisaghtd dehd evsthipajart / ko 'ha sym iti cittena svaya putra vicraya //MU_5,20.5// dy tu pramrthiky na kacit tva na cpy aham / mithyjnam ida puya pvana ceti valgati //MU_5,20.6// kas te pit ka ca suht k mt ka ca v para / khasynantavilsasya kim asva ki svam ucyatm //MU_5,20.7// asi cet tva tad anyeu yteu bahujanmasu / ye bandhavo ye vibhav ki tn api na ocasi //MU_5,20.8// babhvus te supupsu sthalūu mgayoniu / bahavo bandhavo dhanys tn katha nnuocasi //MU_5,20.9// babhvus te sapadmsu taūv ambudhiyoitm / hasasya bandhavo hass tn katha nnuocasi //MU_5,20.10// babhvus te lasatpattr citrsu vanarjiu / bahavo bandhavo vks tn katha nnuocasi //MU_5,20.11// babhvus te mahbhreu ikhareu mahbhtm / bahavo bandhavas sihs tn katha nnuocasi //MU_5,20.12// babhvus te sravantūu sarassv ambhojinūu ca / bahavo bandhavo matsy ki tn api na ocasi //MU_5,20.13// babhvitha dareu kapilo vanavnara / rjaputras tukhreu pureu vanavyasa //MU_5,20.14// hehayeu ca mtagas trigarteu ca gardabha / slveu saramputra patatr avaradrume //MU_5,20.15// vindhydrau pippalo bhtv ghuo bhtv mahvae / mandare markao bhtv viprj jto 'si kandare //MU_5,20.16// kosaleu dvijo bhtv bhtv vageu tittiri / avo bhtv tukhreu jtas tva brhmad vane //MU_5,20.17// ya kas tlakandntar daako ya udumbare / ya prjiko vindhyavane sa tva putra mamnuja //MU_5,20.18// himavatkandarbhrjatarutvagrandhrakoare / piplako ya a msn so 'ya tvam anujo mama //MU_5,20.19// suhmasmntakugrmagomaye ya ca vcika / srdha savatsara sdho so 'ya tvam anujo mama //MU_5,20.20// pulindstanapheu nilna yena knane / apadeneva padmeu so 'ya tvam anujo mama //MU_5,20.21// etsv anysu cnysu bahvūu janayoniu / jto 'si jambudvpe 'smin pur atasahasraa //MU_5,20.22// ittha tavtmana caiva prktana vsankramam / paymi skmay buddhy samyagdaranauddhay //MU_5,20.23// mampi bahvyo bahudh yonayo mohamanthar / samatts smarmy adya t jnoditay d //MU_5,20.24// trigarteu uko bhtv haso bhtv sarittae / pakkae vyaso bhtv jto 'ham iha knane //MU_5,20.25// bhuktv pulindat vindhye ktv vageu vkatm / uratvam ativhydrau jto 'ham iha knane //MU_5,20.26// ya ctako himagirau yo rj puramaale / vyghro yas sahyakujeu sa eveha tavgraja //MU_5,20.27// yo gdhro daavari yo mgo msapacakam / yas samn ata sihas sa eveha tavgraja //MU_5,20.28// andhragrmacakorea tukhranpavjin / railcryaputrea mayeda tava kathyate //MU_5,20.29// sarve vividhasarambh vividhcraceit / vils janman bhrtas smaryante prktan may //MU_5,20.30// eva sthite jagajjtv vayo atao gat / pitaro mtara caiva bhrtaras suhdas tath //MU_5,20.31// ks tn samanuocvo na ocva ca kn api / bandhn ki vpi ocva dy eva jagatsthiti //MU_5,20.32// anant pitaro ynti ynty anant ca mtara / iha sasri pus vanapdapaparavat //MU_5,20.33// ki pramam ata putra dukhasytra sukhasya v / tasmt sarva parityajya tihvas svasthat gatau //MU_5,20.34// prapacabhvan tyaktv manasy aham iti sthitm / t gati gaccha bhadra te y ynti gatikovid //MU_5,20.35// ihjavajavbhva patanotpatantmakam / nnuocanti sudhiya cikitsante ca kevalam //MU_5,20.36// bhvbhvavinirmukta jarmaraavarjitam / sasmartmnam avyagro m vimƬhaman bhava //MU_5,20.37// na te dukha na te janma na te mt na te pit / tmaivsi na sadbuddhe tvam anya kacid eva hi //MU_5,20.38// asy sasraytry nnbhinayadyina / aj eva nas sdho rasabhvasamanvit //MU_5,20.39// madhyasthadayas svasth yathprptrthadarina / tajjs tu prekak eva skidharme vyavasthit //MU_5,20.40// kartro 'pi na kartro yath dp nigame / lokakarmam eva tajj lokasthitv iha //MU_5,20.41// pratibimbair na dƫyante svtmabimbagatair api / yath darpaaratndys tath kryair mahdhiya //MU_5,20.42// sarvaiamayakalakavivarjitena svacchtmabhvakalitena hdabjamadhye / putrtmantmani mahmainmunaiva santyajya sambhramam ala paritoam ehi //MU_5,20.43// pvanavijnaprptir nma sarga ekavias sarga vasiha: eva prabodhitas tena tad puyena pvana / prabodham pa prkya prabhta iva bhtalam //MU_5,21.1// ubhv api tatas siddhau jnavijnapragau / viceratur vane tasmin yvadiccham aninditau //MU_5,21.2// tata kadcit klena nirvapadam gatau / tau videhau gatasnehau dpv iva ama gatau //MU_5,21.3// eva prgbhuktadehnm anant dhanabandhuj / ki ghyate tbhya ki v santyajyate 'nagha //MU_5,21.4// tasmd sm anantn tn raghunandana / upyas tyga evaiko na nma pariplanam //MU_5,21.5// cintanenaidhate cint svindhaneneva pvaka / nayaty acintanenaiva vinendhanam ivnala //MU_5,21.6// dhyeyatygarathrƬha karuodray d / lokam lokayan dna m tihottiha rghava //MU_5,21.7// e brhm sthitis svacch nikm vigatmay / en prpya mahbho vimƬho 'pi na muhyati //MU_5,21.8// eka viveka suhdam ek prauhasakh dhiyam / dya viharann eva sakae 'pi na muhyasi //MU_5,21.9// vinivritasarvrthd apahastitabndhavt / na svadhairyd te kacid abhyuddharati sakat //MU_5,21.10// vairgyetha strea mahattvdiguair api / yatnenpadvightrtha svam evonnamayen mana //MU_5,21.11// na tat tribhuvanaivaryn na kod ratnadhria / phalam sdyate cittd yan mahattvopabhitt //MU_5,21.12// tvad asmi jagatkukau ptotptvadolanai / patanti puru yvan manas te na vijvaram //MU_5,21.13// pre manasi sampra jagat sarva sudhdravai / upnadgƬhapdasya kila carmvtaiva bh //MU_5,21.14// nairyt pratm eti mano 'nvanugam / ay riktatm eti aradva saro mana //MU_5,21.15// hdaya nyatm eti prakaktakoaram / agastyaptravavad vivaacetasm //MU_5,21.16// yasya cittatarau sphre tcapalamarka / na valgati mahat tasya rjate hdvanntaram //MU_5,21.17// padmkakoas trijagad gopada yojanavraja / nimerdha mahkalpas trahitacetasm //MU_5,21.18// tat s na tau na himcalakandare / na rambhcandanvaly nisspheu manassu y //MU_5,21.19// na tath bhti prendur na pra krasgara / na lakmvadana knta sphhna yath mana //MU_5,21.20// yathbhralekh aina sudhlepa ma yath / dƫayaty evam entar naram picik //MU_5,21.21// khy cittavkasya khs sthagitadikta / tsu cchinnsv arpatva yti cittamahdruma //MU_5,21.22// chinnatmahkhe cittasthau sthiti gate / ekarpatay dhairya prayti atakhatm //MU_5,21.23// anuttamena dhairyea tena citte kaya gate / tat pada prpyate rma yatra no na vidyate //MU_5,21.24// ets cittavttnm nm uttamaye / na dadsi praroha cet tad bhavn asti rghava //MU_5,21.25// citta vttivihna te yad ytam acittatm / tad mokamaym antas sattm pnoi t tatm //MU_5,21.26// cittakauikapakaty tay kubdhayntare / amagalni vistram alam ynti rghava //MU_5,21.27// vartana vttir ity ukta vartate cittam ay / cittavttim ato hy tyaktv nicittat vraja //MU_5,21.28// yo yay vartate vtty sa tayaiva vin kay / ata cittopantyartha tadvtti prakaya nayet //MU_5,21.29// praamitasakalaiao mahtman bhava bhavabandham apsya muktacitta / manasi nigaarajjava kad parigalitsu ca tsu ko na mukta //MU_5,21.30// tcikitsyogopadeo nma sarga dvvias sarga vasiha: atha v raghuvakhyanabhapranikara / baivad buddhibhedena jnam sdaymalam //MU_5,22.1// rma: bhagavan sarvadharmaja tvatprasdn may hdi / prpta prptavyam akhila virnto 'smy amale pade //MU_5,22.2// aradvmbard abhram adabhra mama cetasa / vibho vyapagata sarva ka mohamahtama //MU_5,22.3// amtpritas svaccha taltm mahdyuti / tihmy nandavn antas sya pra ivour //MU_5,22.4// aeasaaymbhodaaratsamaya ki tv aham / tptim e na gacchmi vacas vadatas tava //MU_5,22.5// baivijnasamprpti punar madbodhavddhaye / vibho kathaya khidyante santo nvanata prati //MU_5,22.6// vasiha: ӭu rghava te vakye baivttntam uttamam / rutena yena tena tva bodham psyasi vatam //MU_5,22.7// asty asmi jagata koe kasmicid diktantare / ptlam iti vikhyto loko bhmer adhas sthita //MU_5,22.8// krodravajtbhir digdhbhir amtmbubhi / kvacid dnavakanybhir bhti nirvivarntara //MU_5,22.9// jihvcaroddmaravair viabhrabharyudhai / kvacid bhogibhir pras sahasraatamastakai //MU_5,22.10// helvivaliteavivoddharaaghasmarai / kvacid danusutair vypta caladbhir iva merubhi //MU_5,22.11// kaakuygravirntavasudhmaaloddhurai / kvacid digdantibhir dantadrumdribhir uprita //MU_5,22.12// mahkaakaabdadagdhabhtaparamparai / kvacid durgandhidigbhgo dhvanan narakamaalai //MU_5,22.13// bhtalam abhiprotasaptaptlamaalai / kvacid ratnkarair vypta ptlair itarair iva //MU_5,22.14// sursurairassuptapdmbhoruhapsun / kvacid bhagavat tena kapilena pavitrita //MU_5,22.15// asursambhtnantapjanakrŬanaii / kvacid bhagavat tena hakeena plita //MU_5,22.16// tasminn asuradosstambhadhryamamahbhare / babhva dnavo rj virocanasuto bai //MU_5,22.17// svkrntena sama sarvais suravidydharoragai / pdasavhana yasya surarjena vächitam //MU_5,22.18// koas trailokyaratnn pt sarvaarrim / dhart bhuvanadharm yasya praatavn hari //MU_5,22.19// airvaasya saoa yannmn kaabhittaya / kekayevhihnnìyo jagmur jagmur rtatm //MU_5,22.20// pratpogromabhir yasya kalpakla ivbdhaya / yayu oonmukhs sapta taptat kupitkte //MU_5,22.21// yadadhvarjyadhmbhrarjayo valitdraya / brahmakoarasysya sad kavacat yayu //MU_5,22.22// yasya didhptd anuptakulcal / vinamanti dias sarv lat phalanat iva //MU_5,22.23// llvijitanieabhuvanbhogabhƫaa / daakos sa var daityo rjya cakra ha //MU_5,22.24// atha gacchatsv analpeu yugev vartavttiu / sursuramahaugheu protpatatsu patatsu ca //MU_5,22.25// ajasram upabhukteu trailokyodaravartiu / bhogev abhajad udvega bair dnavanyaka //MU_5,22.26// meruӭgaikhdantadigdhavtyane sthita / ekad cintaym sa svaya sasrasasthitim //MU_5,22.27// kimantam idam akuaaktinaiva maydhun / smrjyam iha kartavya vihartavya jagattraye //MU_5,22.28// mahat mama rjyena trailokydbhutakri / ki v bhavati bhuktena bhribhogtibhri //MU_5,22.29// ptamtramadhuram vayakaparikayam / bhogopabhogamtra me ki nmeda sukhvaham //MU_5,22.30// punar dinaikakalan rvarsasthiti puna / punas tny eva karmi lajjyai na tu tuaye //MU_5,22.31// punar ligyate knt punar eva ca bhujyate / seya iujanakrŬ lajjyai mahatm iha //MU_5,22.32// tam eva uktavirasa vypraugha puna puna / divase divase kurvan prja kasmn na lajjate //MU_5,22.33// punar dina pun rtri puna kryaparampar / puna punar aha manye prjasyeya viamban //MU_5,22.34// rmit punar sdya punar eti nirrmitm / yath jala tathaivya t tm eti kriy jana //MU_5,22.35// unmattaceitkr puna punar iya kriy / jana hsayati prja blallopam muhu //MU_5,22.36// ktaypy anay nitya kriyay ktakryay / ko 'rthas syt tdo yena puna karma na gacchati //MU_5,22.37// kiyantam atha v klam idam ìambara mahat / ihsmbhir anuheya ki yvat samavpyate //MU_5,22.38// ananteya iukrŬ vastunyaiva vastuta / vtty kriyate vyartham anarthaprasavrthibhi //MU_5,22.39// phalam eka mahodra neha paymi kicana / kryam asttarat prpte yasmin nma na kicana //MU_5,22.40// bhogd te kim atyanta syd ramyam avini ca / etat sacintaymy u dadhyau matvety asau bai //MU_5,22.41// athbhyuvcsurarì sasmtam iti kat / tmany eva manasy artha sabhrbhaga vimarayan //MU_5,22.42// pur kileha bhagavn po 'bht sa virocana / pit maytmatattvajo dalokaparvara //MU_5,22.43// yath sakaladukhn sukhn ca mahmate / yatra sarve bhram nt ko 'sau smnta ucyatm //MU_5,22.44// kvopanto manomoha kvtts sakalaia / virmarahita kutra tta viramaa ciram //MU_5,22.45// ki prpyeha samastebhya prptebhyas tptimn pumn / ki dv darana bhyo na ttopakaroty alam //MU_5,22.46// atyantabahavo 'py ete bhog hi na sukhvah / kobhayanti mano mohe ptayanti satm api //MU_5,22.47// tat tta vitatnandasundara kicid eva me / tdk kathaya yatrastha cira virntim emy aham //MU_5,22.48// ity karya pur nikarakaraspardhparrdhyollasatpuppraktvaguhanapaasyokta tale tena me / pitr svargahtasya sgarataros saropitasyjire sphrkrarasyansavasama mohopantyai vaca //MU_5,22.49// virocanavacana nma sarga trayovias sarga virocana: asti putrtivitato deo vipulakoara / trailokyn sahasri yatra mnti bahny api //MU_5,23.1// yatra nmbhodhar npi sgar v na cdraya / na vanni na trthni na nadyo na sarsi ca //MU_5,23.2// na mah npi cko na dyaur no pavandaya / na candrrkau na loke na dev na ca dnav //MU_5,23.3// na bhtayakaraksi na gulm na vanariya / na këhatabhtni sthvari cari v //MU_5,23.4// npo na jvalana n nordhva ndho na viapam / nloko na tamo nha na harndrahardaya //MU_5,23.5// eka evsti sumahs tatra rj mahdyuti / sarvakt sarvagas sarvas sa ca tƫ vyavasthita //MU_5,23.6// tena sakalpito mantr sarvasammantraonmukha / aghaa ghaayaty u ghaa vighaayaty alam //MU_5,23.7// bhoktu kicin na aknoti na ca jnti kicana / rjrtha kevala sarva karoty ajo 'pi san sad //MU_5,23.8// sa eva sarvakryaikakart tasya mahpate / rj kevalam eknte svastha evvatihate //MU_5,23.9// dhivydhivinirmukta kas sa deo mahdyuti / katham sdyate vpi kena vdhigata prabho //MU_5,23.10// kas sa tdgvidho mantr rj vpi mahbala / hellnajagajjlair yo 'smbhir api no jita //MU_5,23.11// aprvam etad khyna mammarabhayaprada / kathaypanaysmn me hdvyomnas saaymbudam //MU_5,23.12// sa tatra mantr bhagavn devsuragaais suta / sametair lakaguitair api nkramyate mank //MU_5,23.13// nsau sahasranayano na yamo na dhanevara / nmaro nsuro vpi yadi putraka jyate //MU_5,23.14// tatrsimusulaprsavajracakragaddaya / hetaya kuhat ynti dadvotpalhati //MU_5,23.15// gamyo 'sau nstraastr na bhaotkaakarmam / tena devsurs sarve sarvadaiva vakt //MU_5,23.16// aviunpi tenaiva hiraykdayo 'sur / ptit kalpavtena merukalpadrum iva //MU_5,23.17// nryadayo dev api sarvvabodhina / tenkramya yathkmam avaeu niveit //MU_5,23.18// tatprasdena sopa pacamtraaras smara / trailokyam idam kramya samrì iva vivalgati //MU_5,23.19// sursuraughagarhyo 'pi guahno 'pi durmati / durktir api krodhas tatprasdena jmbhate //MU_5,23.20// devsurasamhn sagaro yat puna puna / tad etat krŬana tasya mantrio mantralina //MU_5,23.21// sa mantr kevala putra tenaiva prabhu yadi / jyate tat sujeyo 'sv anyath tv acalcala //MU_5,23.22// tasyaiva tatprabho kle jetu ta mantria nijam / icch sajyate tena jyate 'sv ayatnata //MU_5,23.23// trailokyavalanmallam ullsitajagattrayam / jetu ced asti te aktis tat parkramavn asi //MU_5,23.24// tasminn abhyudite srye trailokyakamalkar / ime viksam ynti vilyante laya gate //MU_5,23.25// tam ekam ekay buddhy vymohaparihnay / yadi jetu samartho 'si dhras tad asi suvrata //MU_5,23.26// tasmi jite jit lok bhavanty avijit api / ajite tv ajit ete ciraklajit api //MU_5,23.27// tasmd anantasiddhyartha vatya sukhya ca / tajjaye yatnam tiha kaaypi hi ceay //MU_5,23.28// sasuram asurangayakayukta sanaramahoragakinnara sametam / trijagad api vakta samantd atibalin nanu helayaiva tena //MU_5,23.29// baivttnte virocanagth nma sarga caturvias sarga bai: kenopyena balavn sa tta parijyate / ko 'sau veti mahvrya sarva prakathayu me //MU_5,24.1// virocana: mantrias tasya tanaya nityjeyasthiter api / ӭu vacmi susdhatva yensau parijyate //MU_5,24.2// putra yukty ghto 'sau kad yti vayatm / yukti vin dahaty ea via ivoddhata //MU_5,24.3// blaval llayitvaina yukty niyamayanti ye / rjna ta samlokya padam sdayanti te //MU_5,24.4// de tasmin mahple sa mantr vaam eti va / tasmi ca mantriy krnte sa rj dyate puna //MU_5,24.5// yvan na do rjsau tvan mantr na jyate / mantr ca yvan na jitas tvad rj na dyate //MU_5,24.6// rjany ade durmantr sa dukhyotphalaty ati / mantriy anirjite rj so 'tyanta yty adyatm //MU_5,24.7// abhysenobhaya tasmt samam eva samharet / rjas sandarana tasya mantria ca parjayam //MU_5,24.8// pauruea prayatnena svbhysena anai anai / dvaya sampdayann etad deam pnoti obhanam //MU_5,24.9// tvam abhyse phalbhte ta deam adhigacchasi / yadi daityendra tad bhyo mang api na ocasi //MU_5,24.10// santasakalys nityapramuditay / sdhavas tatra tihanti pranteasaay //MU_5,24.11// ӭu ka putra deo 'sau sarva prakaaymi te / deanmn mayoktas te mokas sakaladukhah //MU_5,24.12// rj tu tatra bhagavn tm sarvapadtiga / tena mantr kta prjo manonm mahmate //MU_5,24.13// mano vivatay vivag ida pariati gatam / ghaatveneva mtpia dhmo 'mbudatayeva v //MU_5,24.14// tasmi jite jita sarva sarva csdita bhavet / durjaya tad vijnyd yuktyaiva parijyate //MU_5,24.15// bai: y yuktir bhagavas tasya cittasykramae sphu / t me kathaya tat tta yay jeymi druam //MU_5,24.16// virocana: viayn prati bho putra sarvn eva hi sarvath / ansth param yai s yuktir manaso jaye //MU_5,24.17// eaiva param yuktir anayaiva mahmada / svamanomattamtago drgity evvadamyate //MU_5,24.18// e hy atyantaduprp suprp ca mahmate / anabhyast hi duprp svabhyast prpyate sukham //MU_5,24.19// kramd abhyasyamnai viayratir tmaja / sarvatas sphuatm eti sekasikt lat yath //MU_5,24.20// nsdyate hy anabhyast kkatpi ahtman / putra lir ivvyuptas tasmd en samharet //MU_5,24.21// tvad bhramanti dukheu sasrvaavsina / virati viayev ete yvan nynti dehina //MU_5,24.22// abhysena vin kacin npnoti viayratim / apy atyantamat deh dentaram ivgati //MU_5,24.23// dhyeyatygam ato 'jasra dhyyat dehadhri / bhogev aratir abhysd vddhi ney lat yath //MU_5,24.24// pururthd te putra neha samprpyate ubham / paurueaiva sarve kry phalam pyate //MU_5,24.25// kriyphale pariprpte harmardito yath / daivam ity ucyate loke na daiva dehavat kvacit //MU_5,24.26// avayabhavitavykhy yehay niyati ca v / ucyate daivaabdena s narair eva netarai //MU_5,24.27// yad yatheha sad yatra sampanna phalat gatam / harmaravinya tad daivam iti kathyate //MU_5,24.28// daiva niyatirpa ca pauruevajyate / samyagjnavilsena mgatbhramo yath //MU_5,24.29// yath sakalpyate yad yat pauruea tathaiva tat / talavattghta kha talavattsukhapradam //MU_5,24.30// kartr ato mana eveha yat kalpayati tat tath / niyati ydm etat sakalpayati s tath //MU_5,24.31// niyatn niyatn kcid bhvn aniyatn api / karoti citta tenaitac citta niyatiyojakam //MU_5,24.32// niyat niyati kurvan kadcit srthanmikm / sphuraty asmi jagatkoe jvo vyomnva mruta //MU_5,24.33// niyaty rahit kurvan kadcin niyati mana / sajrtharƬhniyatiabd sphurati vtavat //MU_5,24.34// tasmd yvan manas tvan na daiva niyatir na ca / manasy astagate sdho yad bhavaty astu tat tath //MU_5,24.35// jvo hi puruo jta pauruea sa yad yath / sakalpayati loke 'smis tat tath tasya nnyath //MU_5,24.36// pururthd te putra na kicid iha vidyate / para pauruam ritya bhogev aratim haret //MU_5,24.37// na bhogev aratir yvaj jteha jayadyin / na par nirvtis tvat prpyate bhavanin //MU_5,24.38// viayeu ratir yvat sthit sammohakri / tvad bhavadadolvilolndolana sthitam //MU_5,24.39// abhysena vin putra na kadcana dukhad / bhogabhogibharaprotth kad vinivartate //MU_5,24.40// bai: bhogev aratir enta katha sarvsurevara / sthitim yti jvasya drghajvitadyin //MU_5,24.41// virocana: tmnam lokayata phalita phalati sphuam / jvasya bhogev arati aradva mahlat //MU_5,24.42// tmvalokanenai viayratir uttame / hdaye sthitim yti rr ivmbhojakoare //MU_5,24.43// tasmt prajnikëea vicreticru / devam lokayed bhogd rati cpaharet samam //MU_5,24.44// cittasya bhogair dvau bhgau streaika praprayet / guruurƫay caikam avyutpannasya satkrame //MU_5,24.45// kicitvyutpattiyuktasya bhga bhogai praprayet / guruurƫay bhga bhga strrthacintay //MU_5,24.46// vyutpattim anuytasya prayec cetaso 'nvaham / dvau bhgau stravairgyair dvau dhynagurupjanai //MU_5,24.47// sdhutm gato jvo yogyo jnakathkrame / nirmalktir datte paa uttamarajanm //MU_5,24.48// anai anair llanay yuktibhi pvanoktibhi / strrthaparimena playec cittablakam //MU_5,24.49// pare pariata jne ithilbhtadurgraham / jyotsnbhinnasphaikavac ceta ta virjate //MU_5,24.50// prajay paray jvy bhognm varasya ca / samam evtha dehasya rpam v avalokayet //MU_5,24.51// prajvicravaatas samam eva sad suta / tmvalokana tsantyga ca samharet //MU_5,24.52// pare de vitatva tne ca dk par / ete mitho dhte d naunvikadae yath //MU_5,24.53// bhogapge gatasvde de deve parpare / pare brahmai virntir anantodeti vat //MU_5,24.54// cirya phalitnandam anantodeti nirvti / na kadcana jvnm tmaviramad te //MU_5,24.55// na tapobhir na dnena na trthair api jyate / bhogeu viratir jantos svabhvlokand te //MU_5,24.56// kaycid api no yukty buddhir tmvalokane / svaprayatnd te pusa reyase sampravartate //MU_5,24.57// bhogasantygasamprptaparamrthd te suta / na brahmapadavirntisukham sdyate param //MU_5,24.58// brahmastambaparyante jagaty asmin na kutracit / tadvad vasyate sdho parame krae yath //MU_5,24.59// pauruam yatnam ritya daiva ktv sudrata / bhogn vigarhayet prja reyomrgadhrgaln //MU_5,24.60// prauhy bhogagarhy vicra upajyate / vddhy prvi rmä aratkla ivmala //MU_5,24.61// vicro bhogagarhto vicrd bhogagarhaam / anyo'nyam ete pryete samudrajaladv iva //MU_5,24.62// bhogagarh vicra ca svtmloka ca vata / anyo'nya sdhayanty artha susnigdhs suhdo yath //MU_5,24.63// prva daivam andtya paurua prpya yatnata / dantair dantn prasampŬya bhogev aratim haret //MU_5,24.64// decrviruddhena bndhavaikahitena ca / pauruea kramedau dhanni samuprjayet //MU_5,24.65// dhanair abhyhared bhavyn sujann gualina / pravartate samsagt te bhogavigarha //MU_5,24.66// tato vicras tadanu jnastrrthasagraha / tata kramea paramapadaprpti prajyate //MU_5,24.67// yadsurapate kle viayebhyo virasyasi / tad vicravaata parama padam eyasi //MU_5,24.68// samyak prpsyasi virntim tmany atyantapvane / na puna kalanpake dukhyvapatiyasi //MU_5,24.69// deakramea dhanam alpavigarhaena tenga sdhujanam arjaya mnaprvam / tatsagamotthaviaybhyavahelanena samyagvicravibhavena tavtmalbha //MU_5,24.70// cittacikitsyogopadeo nma sarga pacavias sarga bai: etan me kathita prva pitr cruvicri / idn sasmta diy samprabodham aha gata //MU_5,25.1// adyeya mama sajt bhogn praty aratis sphuam / diy amasukha svaccha vimy amtatalam //MU_5,25.2// punar prayann punar abhyharan dhanam / punar varjayan knt khinno 'smi vibhavasthitau //MU_5,25.3// aho nu khalu ramyeya amabh talntar / sarv eva ama ynti sukhadukhada ame //MU_5,25.4// mymi parinirvmi sukham se ame sthita / ayam anta prahymi candrabimba ivrpita //MU_5,25.5// uttavamanorahapoitoruarrakam / anrataparikobha h dukha vibhavrjanam //MU_5,25.6// agam agena sampŬya msa msena ca striy / purham abhava prto yat tan mohavijmbhitam //MU_5,25.7// dntadayo d bhukta bhoktavyam akatam / krntam akhila bhtajta kim iva obhanam //MU_5,25.8// punas tny eva tny eva tatrehnyatra ctra ca / ita ceta ca vastni nprva nma kicana //MU_5,25.9// sarvam eva parityajya parihtya dhiy svayam / svaccha evvatihe 'ha pro 'rava ivtmani //MU_5,25.10// ptle bhtale svarge striyo ratnopaldaya / sra tad api tucchena klenu nigryate //MU_5,25.11// etvantam aha kla bha blo 'bhava pur / ya kurvan dveam amarais tucchay jagadicchay //MU_5,25.12// manonirmamtrea jagannmn mahdhin / tyaktenttena vrthas syt ka udro mahtmana //MU_5,25.13// kaa ciratara klam anartho 'rthadhiy may / ajnamadamattena blena veva sevita //MU_5,25.14// tarattaralatena kim ivsmi jagattraye / may na ktam ajena pacttpbhivddhaye //MU_5,25.15// etay tad ala me 'stu tucchay prvacintay / paurua yti sphalya vartamnacikitsay //MU_5,25.16// adyparimitkrakraaikataytmana / sarvatas sukham abhyemi rasyana ivrave //MU_5,25.17// ko 'ya tvad aha ki syd tmety tmvalokanam / pcchmy uanasa ntha nnam ajnantaye //MU_5,25.18// sacintaymi paramevaram u ukram udyatprasdam atha tena giropadia / tihmy anantavibhave svayam tmantmany akam artham upadeagira phalanti //MU_5,25.19// baivttnte baicittsiddhntayogopadeo nma sarga avias sarga vasiha: iti sacintya bhagavn bair mlitekaa / dadhyau kamalapattrka ukram kamandiram //MU_5,26.1// sarvasthacinmaynantanityadhyno 'tha bhrgava / cetanta jtavä iya bai gurvarthina pure //MU_5,26.2// atha sarvagatnantacidtm bhrgava prabhu / ninya sa deha sva ratnavtyana bae //MU_5,26.3// gurudehaprabhjlaparimatanur bai / bubudhe prtar arkusambodhitam ivmbujam //MU_5,26.4// tatra ratnrghadnena mandrakusumotkarai / pdbhivandanenaina pjaym sa bhrgavam //MU_5,26.5// ratnrghaparikrga ktamandraekharam / mahrhsanavirntam athovca guru bai //MU_5,26.6// bai: bhagavas tvatprasdotth pratibheya puras tava / niyojayati m vaktu krya kartum ivrkabh //MU_5,26.7// bhogn prati virakto 'smi mahsammohadyina / tattva vijtum icchmi mahsammohahri yat //MU_5,26.8// kim ihsti kiyanmtram ida kimmayam eva v / ko 'ha kas tva kim ete v lok iti vadu me //MU_5,26.9// ukra: bahuntra kim uktena kha gantu yatnavn aham / sarva dnavarjendra sra sakepata ӭu //MU_5,26.10// cid ihsti hi cinmtram ida cinmayam eva ca / cit tva cid aham ete ca lok cid iti sagraha //MU_5,26.11// cita nicayam dya vilokaya dhiyeddhay / svayam evtmantmnam ananta padam psyasi //MU_5,26.12// bhavyo 'si cet tad etasmt sarvam pnoi nicayt / no cet tad bahv api prokta tvayi bhasmani hyate //MU_5,26.13// ciccetyakalan bandhas tanmuktir muktir ucyate / cid acety kiltmeti sarvasiddhntasagraha //MU_5,26.14// eta nicayam dya vilokaya dhiyeddhay / svayam evtmantmnam ananta padam psyasi //MU_5,26.15// kha vrajmy aham atraite munayas sapta sagat / kenpi surakryea vartavya tatra khe may //MU_5,26.16// rjan yvad aya dehas tvan muktadhiym api / yathprptrthasantygo rocate na svabhvata //MU_5,26.17// iti kathitavattha bhrgavea sphuajalaripathe mahjavena / plutam aliabale nabho'ntarle taralataragavad kule grahaughai //MU_5,26.18// bayupadeayogo nma sarga saptavias sarga vasiha: sursurasabhpjye tasmin bhgusute gate / manas cintaym sa bair balavat vara //MU_5,27.1// yuktam ukta bhagavat cid eveda jagattrayam / cid aha cid ime lok cid cid iya kriy //MU_5,27.2// sabhybhyantara sarva cid eva paramrthata / asti cidvyatirekea neha kicana kutracit //MU_5,27.3// ayam ditya ity arko na cit cetyate yadi / tad arkatamasor bheda ka ivehopalabhyate //MU_5,27.4// iya bhr iti bhr e cit yadi na cetyate / bhme ki nma bhmitva tad bhaved bhavyat gatam //MU_5,27.5// im dio dia iti cetyante na cit yadi / tat ki nma di diktva ailn vpi kdrit //MU_5,27.6// ida jagad iti jagac cit yadi na cetyate / tat ki jagattva jagato nabhastva nabhaso 'tha kim //MU_5,27.7// kyo 'ya parvatkra cit yadi na cetyate / tat ki nma arratva arrasya arrim //MU_5,27.8// cid indriyi cit kya cin mana cit tadea / cid anta cid bahi cit kha cid bhva cid bhavasthiti //MU_5,27.9// cid evaikam aha sarva sparanaiaaprvakam / karomi mtrsaspara arrea na kicana //MU_5,27.10// kim anena arrea këhaloasamena me / aeajagadektm cid aha cetantmaka //MU_5,27.11// aha cid ambare bhnv aha cid bhtapajare / sursureu cid aha sthvareu careu ca //MU_5,27.12// cid astha dvity hi kalpanaiva na vidyate / dvitvasysambhavl loke ka atru ka ca v suht //MU_5,27.13// bainmna arrasya cchinne irasi bhsure / citas tat ki bhavec chinna sarvalokvaprat //MU_5,27.14// cit sacetito dveo dveo bhavati nnyath / tasmd dvedayas sarve bhvbhv cidtmak //MU_5,27.15// na cito vyatirekea pravicrypi kicana / anyad sdyate sphrd asmt tribhuvanodart //MU_5,27.16// na dveo 'sti na rgo 'sti na mano nsya vttaya / cinmtrasytiuddhasya vikalpakalan kuta //MU_5,27.17// cid aha sarvago vyp nitynandamaytmaka / vikalpakalantto vikalpavivarjita //MU_5,27.18// cita cid iti yan nma nirnmy na nma tat / abdtmikai cicchakti parisphurati sarvag //MU_5,27.19// dyadarananirmukta kevalmalamrtimn / nityodito nirbhso drasmi paramevara //MU_5,27.20// na kartsmi na bhoktsmi draaivsmi nirmaya / kalpanvikalkraklakntakalmaya //MU_5,27.21// bhsamtram udito nitya bhsyavarjita / bhrpaikasvarpo 'smi svarpea jaymy aham //MU_5,27.22// cetyarajanariktya vimuktya mahtmane / pratyakcetanarpya svarpya namo 'stu me //MU_5,27.23// citaye cetyamuktya yukty yuktya yogyay / sarvvabhsarpya mahyam eva namo nama //MU_5,27.24// cetyanirmuktacidrpa vivagvivvaprakam / santasarvasavedya savinmtram aha tatam //MU_5,27.25// kavad ananto 'ham apy aor aur tata / nsdayanti mm ets sukhadukhadada //MU_5,27.26// savedanam asavedyam acetya cetana tatam / na akt m paricchettum bhvbhv jagadgat //MU_5,27.27// atha vaite jagadbhv paricchindantu mm imam / yathbhimatam ete hi matto na vyatirekia //MU_5,27.28// yadi svabhvabhtena vastun vastu myate / hriyate dyate vpi tat ki kasya kila katam //MU_5,27.29// sarvad sarvam evha sarvakt sarvasagata / cetyam asty aham evaitan na kicid api coditam //MU_5,27.30// ki sakalpavikalpbhy cid acic cham ekabh / sakobhaymy aha tvac chmymy tmani pvane //MU_5,27.31// iti sacintayann eva bai paramakovida / akrrdhrdhamtrrtha bhvayan dhynam sthita //MU_5,27.32// santasarvasakalpa prantakalangaa / niakam atidrstacetyacintakacintana //MU_5,27.33// dhytdhyeyadhynahno nirman ntavsana / babhvvtadpbho bai prptamahpada //MU_5,27.34// upantamans tatra ratnavtyane bai / avasad bahukla sa samutkra ivopalt //MU_5,27.35// praamitaiaay paripray mananadoadaojjhitayoccay / bair arjata nirmalasattay vighanam acchatayeva arannabha //MU_5,27.36// baivirntir nma sarga avias sarga vasiha: atha te dnavs tatra baer anucars tad / tadgha sphika saudham uccair ruruhu kat //MU_5,28.1// imbdy mantrio vrs smant kukuhdaya / surdy caiva rjno vtrdy balahria //MU_5,28.2// hayagrvdayas sabhy ukunddy ca bandhava / luagdy ca suhda palmldy ca llak //MU_5,28.3// kuberayamaakrdy upyanakars sur / yak vidydhar ngs sevvasarakkia //MU_5,28.4// rambhtilottamdy ca cmariyo vargan / saritas sgar ail dia ca vidias tath //MU_5,28.5// sevrtham yayus tasya ta pradea tad bae / anye ca bahavas siddhs trailokyodaravsina //MU_5,28.6// dhynamaunasamdhistha citrrpitam ivcalam / namatkirvalayo dadur baim dt //MU_5,28.7// ta dv ktakartavy praemus te mahsur / vidavismaynandabhayamantharat yayu //MU_5,28.8// mantrio 'tha vicrytra ki prptam iti dnav / bhrgava cintaym sur guru sarvavid varam //MU_5,28.9// cintannantara daity bhrgava bhsura pura / dadu kalpitaprpta gandharvanagara yath //MU_5,28.10// pjyamno 'suragaair nivio guruviare / dadara dhynamaunastha bhrgavo dnavevaram //MU_5,28.11// viramya sa kaam iva premavn avalokya ca / bai vicrayan dy parikabhavabhramam //MU_5,28.12// deharamiatair dantadptibhi krasgare / kipann iva sabhm ha hasan vkyam ida guru //MU_5,28.13// ukra: aho citram ida daitys svavicraayaiva yat / samprptavimallokas siddho 'ya bhagavn bai //MU_5,28.14// aya tad evam eveha tihan dnavasattam / svtmani sthitim pnotu pada payatv anmayam //MU_5,28.15// rnto virntim yta kacintbharabhrama / ntasasranhro bodhanyo na dnav //MU_5,28.16// sva evloka etena samprpto 'jnasakaye / nte 'bhrasambhrame sauro dineneva karotkara //MU_5,28.17// svayam eva hi klena prabodham ayam eyati / bjakot svasavitty suptamrtir ivkura //MU_5,28.18// kurudhva svni kryi sarve dnavanyak / bair varasahasrea samdher bodham eyati //MU_5,28.19// ity ukte guru tatra bhayaharavidajm / daity cint jahu uk majarm iva pdap //MU_5,28.20// vairocanisabhsasth vidhya prgvyavasthay / svavyprapars tasthus sarva evsurs tata //MU_5,28.21// nar mahm ahipatayo rastala grah nabhas tridaagas triviapam / dio 'drayo jalapataya ca kandarn vanecar gaganacar ca kha yayu //MU_5,28.22// baisamdhivarana nma sarga ekonatrias sarga vasiha: atha varasahasrea divyensurasattama / devadundubhinirghoair bubudhe bhagavn bai //MU_5,29.1// baau prabuddhe tad bìha vireje nagara tad / vairica iva sryaugha udite kamalkara //MU_5,29.2// bai prabuddha evsau yvan nynti dnav / tvat sacintaym sa samdhisadane kaam //MU_5,29.3// aho nu ramy padav tal pramrthik / aham asy kaa sthitv par virntim gata //MU_5,29.4// tad enm eva padavm avalambya vasmy aham / bhavathopabhuktbhi ki me bhyavibhtibhi //MU_5,29.5// aindavev api bimbeu na tathnandavcaya / toayanti yathntar m savidvibhavabhmaya //MU_5,29.6// iti bhyo 'pi virntyai kurva galita mana / baim vraym sur daity candram ivmbud //MU_5,29.7// tn lokya punar dadhyau tatpramkulekaa / tai kulcalasakai parivtavapus tv idam //MU_5,29.8// cita kavikalpasya kim updeyam asti me / mano yadabhiptitvd ytu tadrasatm alam //MU_5,29.9// mokam icchmy aha kasmd baddha kensmi vai pur / abaddho mokam icchmi keya blaviamban //MU_5,29.10// na bandho 'sti na moko 'sti maurkhya me kayam gatam / ki me dhynavilsena ki vdhynena me bhavet //MU_5,29.11// na dhyna npi cdhyna na bhogn npy abhogitm / abhivächmi tihmi samam eva gatajvara //MU_5,29.12// na me väch pare tattve na me väch jagatsthitau / na me dhynad krya na krya vibhavena me //MU_5,29.13// nha mto na jvmi na san nsann aha sama / neda me naiva nnyan me namo mahyam aha hy aham //MU_5,29.14// idam astu jagadrjya tihmy atra svasasthita / naiva vstu jagadrjya tihmy tmani talam //MU_5,29.15// ki me dhynad krya ki rjyavibhavariy / yad yti tad ytu nha kicin na me kvacit //MU_5,29.16// na kicid api kartavya yadi nma maydhun / tat kasmn na karomha kicit praktakarma vai //MU_5,29.17// iti nirya prtm bair balavat vara / daityn lokaym sa padmnva divkara //MU_5,29.18// diptavibhgena sarve danujanmanm / irapramä jagrha pupmodn ivnila //MU_5,29.19// atha vairocanis tatra dhyeyatygamaytman / manas sakalny eva rjakryi sa vyadht //MU_5,29.20// devn dvijn gur caiva pjaym sa pjay / sammnaym sa suhdbandhusmantasajjann //MU_5,29.21// arthenpraym sa bhtyn arthigas tath / lalan llaym sa vicitravibhavrpaai //MU_5,29.22// ity asv avasat tasmin rjye sakalasane / yaja prati babhvtha matir asya kadcana //MU_5,29.23// tarpiteabhuvana devarigaapjitam / saha ukrdibhir mukhyais sa cakra mahmakham //MU_5,29.24// bair bhogabharasyrth neti nirya mdhava / baer psitasiddhyartha siddhidas tanmakha yayau //MU_5,29.25// bhogaikakpayeda jagajjagalakhaakam / dtu yogyya akrya vayojyehya kryavit //MU_5,29.26// kramamtracchalentra vacayitv bai hari / babandha ptlatale bhgeha iva vnaram //MU_5,29.27// adysau sasthito rma punarindratvahetun / jvanmuktavapus svastho nitya dhynaniaadh //MU_5,29.28// ptlakuhare tiha jvanmuktamatir bai / pada sampada dy samayaiva sa payati //MU_5,29.29// nstam eti na codeti tatpraj sukhadukhayo / sam sthiratarkr citrasryval yath //MU_5,29.30// virbhvatirobhvasahasrha jvatm / tanmana ciram lokya bhogeu virati gatam //MU_5,29.31// daako ca varm anusya jagattrayam / ante viraktat prptam upanta baer mana //MU_5,29.32// hpohasahasri bhvbhvaatni ca / bain paridni kva samvsam etv asau //MU_5,29.33// bhogbhilëa santyajya bais sampramnasa / tmrmas sthito nityam adya ptlakoare //MU_5,29.34// punar etena bain jagad indrataykhilam / anusyam ida rma bahn varagan iha //MU_5,29.35// na tasyendrapadaprpty tuis samupajyate / na tasya svapadabhrad udvega upajyate //MU_5,29.36// sa samas sarvabhveu sarvadaivoditaya / samprptam haran svastha ka iva tihati //MU_5,29.37// baivijnasamprptir e te kathit may / et dim avaabhya tvam apy abhyudito bhava //MU_5,29.38// baivat svavivekena nityo 'ham iti nicayt / padam sdaydvandva paurueaiva rghava //MU_5,29.39// dve cëau caiva var kor bhuktv jagattrayam / ante vairasyam panno bair apy asurottama //MU_5,29.40// tasmd avayavairasya bhogapgam arindama / santyajya satatnandam avairasyapada vraja //MU_5,29.41// im dyado rma nnkravikrad / na kcana tavtmy drc chailail iva //MU_5,29.42// dhvamnam ihmutra luhita lokavttiu / sasthpaya nibadhyaitan mano hdayakoare //MU_5,29.43// ciddityo bhavn eva sarvatra jagati sthita / ka paras te ka tmya pariskhalasi ki mudh //MU_5,29.44// tvam ananto mahbhus tvam dya puruottama / tva padrthaatkrai parisphrjasi cidvapu //MU_5,29.45// tvayi sarvam ida prota jagat sthvarajagamam / bodhe nityodite uddhe stre maigao yath //MU_5,29.46// na jyase na mriyase tvam aja puruo vir / cic chuddho janmamaraabhrntayo m bhavantu te //MU_5,29.47// samastajanmarog pravicrya balbalam / tm utsjya bhogn bhoktaiva bhava kevalam //MU_5,29.48// tvayi sthite jagannthe cidditye sadodite / idam bhsate sarva sasrasvapnamaalam //MU_5,29.49// m vida kth vyartha sukhadukhaia na te / uddha cid asi sarvtm sarvavastvavabhsaka //MU_5,29.50// prvam iam ania tvam ania ceam ity api / parikalpya tadabhyst tato 'pi dve parityaja //MU_5,29.51// iniados tyge samatodeti vat / tay hdayavartiny punar jantur na jyate //MU_5,29.52// yeu yeu pradeeu mano majjati blavat / tebhyas tebhyas samuddhtya tad dhi tattve niveayet //MU_5,29.53// evam abhygatbhysa manomattamatagajam / nibadhya sarvabhvena para reyo 'dhigamyate //MU_5,29.54// m ahair ayathrthajair mithydihatayai / dhrtasakalpavikrtair vimƬhais samat gama //MU_5,29.55// akicant svanirtau lambamnt paroktiu / na maurkhyd adhiko loke kacid astha dukhada //MU_5,29.56// tvam etad avivekbhram udita hdaymbare / vivekapavanenu dra naya mahmate //MU_5,29.57// tmanaiva prayatnena yvad tmvalokane / na kto 'nugrahas tvan na vicrodayo bhavet //MU_5,29.58// vedavedntastrrthatarkadibhir apy ayam / ntm prakaatm eti yvan na svam avekaam //MU_5,29.59// tvam tmany tman rma prasde samavasthita / prpto 'si vitata bodha madvacsy avabudhyase //MU_5,29.60// vikalpavihnasya tvayai cidvivasvata / ght vitat vyptir madukt paramtmana //MU_5,29.61// vilnasarvasakalpa ntasandehavibhrama / kakautukanhro jto 'si vigatajvara //MU_5,29.62// yad upagacchasi psi nihasi v pibasi valgasi cinmaya vardhase / tad asi tena tavstu mahmune vigatabodhakalakaviakit //MU_5,29.63// baivijnaprptir nma sarga trias sarga vasiha: athemam apara rma vijndhigame kramam / ӭu daityevaras siddha prahldas svtman yath //MU_5,30.1// st ptlajahare vidrvitasuro 'sura / hirayakaipur nma nryaaparkrama //MU_5,30.2// krntabhuvanbhogas sa jahra harer jagat / apadasya bhatpattra rjahasa ivmbujam //MU_5,30.3// cakra jagat rjya samkrntasursura / dant nirastahasaugho nalinym alinm iva //MU_5,30.4// athsv asurdha kurvas tribhuvaneatm / klena suuve putrn akurn iva mdhava //MU_5,30.5// te 'vardhantcireaiva tejastarjitatrak / darkuatnva vyomkrntivilsina //MU_5,30.6// prahldo nma bhagavn pradhntm babhva ha / te madhye mahrh manm iva kaustubha //MU_5,30.7// tenrjata putrea hirayakaipur bham / sarvasaundaryayuktena vasanteneva vatsara //MU_5,30.8// atha putrasahyo 'sau balakoasamanvita / jagma mada daityas trigaagalitebhavat //MU_5,30.9// tatpkrntitpena trijaganti viksin / kalpntasryagaavan navayaiva karariy //MU_5,30.10// akhidyantsya tentha sryendupramukhs sur / durvilsavilolasya blasyeva svabandhava //MU_5,30.11// te 'rthay cakrire auri daityendrebhapater vadhe / na kamante mahnto 'pi paunapuyena dukriym //MU_5,30.12// tata pralayaparyastajagadghargharajmbhitam / digdantidaanaprakhyanakhavajrrismbhitam //MU_5,30.13// sthiravidyullatjlabhsurordhvajamaalam / daadikkoarodvntajvalajjvalanakualam //MU_5,30.14// samastakulaailendrapiaphodbhaodaram / dordrumdhnanoddhtasphuadbrahmakarparam //MU_5,30.15// vadanodaranikrntavtotsritaparvata / trijagaddahanodyuktakopakalpgnigarvitam //MU_5,30.16// savikaapnsaspandapreritabhskaram / romakpalasadvahnipujapijaraparvatam //MU_5,30.17// kulcalamahkuyakuanodbhaadkpuam / sarvvayavanihytapaisaprsatomaram //MU_5,30.18// nrasiha vapu ktv mdhavo 'han mahsuram / lasatkaakarva turagamam iva dvipa //MU_5,30.19// puram suram udvntair dadhekaavahnibhi / sasarvabhta kalpnte jagajjlam ivnala //MU_5,30.20// nsihamrute tasmin bha kobham upgate / visphrjati ghansphoair ekrava ivkule //MU_5,30.21// dudruvur dnavaughs te dikv ala maak iva / upyayur adyatva dp iva gatatvia //MU_5,30.22// atha vidrutadaityendra dagdhntapuramaalam / babhva ptlatala kalpakuajagatsamam //MU_5,30.23// aklakalpntavidhau anai praamite vibhau / kvpi yte samvastasurasarambhapjite //MU_5,30.24// mtai danusut prahldapariplit / dagdha sva deam jagmus sara ukam ivaj //MU_5,30.25// tatra klocit ktv svanaparidevanm / aurdhvadaihikasatkra cakru prabhuu bandhuu //MU_5,30.26// htabandjana pluabandhubndhavamaalam / anair vsaym sur mtaia svaka janam //MU_5,30.27// citrrpitopamadurktayo nirh dnay himahatmburuhopamn / okopataptamanaso 'suranyaks te dagdhadrum iva nirastaviksam san //MU_5,30.28// prahldavirntau hirayakaipuvadho nma sarga ekatrias sarga vasiha: atha dukhaparttm hari hatadnave / prahlda cintaym sa maun ptlakoare //MU_5,31.1// ko 'nv asmkam upyas syd ya evehsurkura / tkgro jyate ta ta bhukte khmgo hari //MU_5,31.2// na kadcana ptle daity dordaalina / sthir babhvur udbhinn padm iva himcale //MU_5,31.3// utpatyotpatya nayanti bhsurkragharghar / kaaprasphuritrambhs tarag iva vridhe //MU_5,31.4// sabhybhyantara kaa samagrlokahria / ripava prauhim yt aprvatimirabhram //MU_5,31.5// tamapraprahdays sakucatpattrasampada / suhda khedam yt niva kamalkar //MU_5,31.6// ttasya malinavyhapdaphpamrjakai / surair viaya krnto mgair iva mahvanam //MU_5,31.7// nirudyam gatark dn prakaitay / bndhav na virjante padm pluadal iva //MU_5,31.8// sphuranty asuravr ghev aviratnilai / dhsar bhasmanhr dhpadhmabhar iva //MU_5,31.9// htadvrakavsu daityntapurabhittiu / prabh marakatasyeva jt navayavkur //MU_5,31.10// triloknbhinalinmattebh dnav api / devavad dainyam yt kim asdhyam aho vidhe //MU_5,31.11// mank calati pare 'pi dribhayabhrava / vadhvas trasyanti vidhvast mgyo grmagat iva //MU_5,31.12// asurkaraprrtha phullaratnagulucchak / narasihakarlns sthutm gat drum //MU_5,31.13// divymbaralatpattr ratnastabakadantur / punar ropits tatra nandane kalpapdap //MU_5,31.14// purehmarabandn daityair lokita mukham / adya tv asurabandn surair lokyate mukham //MU_5,31.15// manye dnamahnadyas surebhakaabhittiu / pravtts t bhaviyanti ailasnuv ivpag //MU_5,31.16// asmkam ibhagaeu dvadhavibhtaya / lasanti maruaeu saukev iva dhlaya //MU_5,31.17// viksisitamandramakarandrunil / t meruikharasthalyo daityadurlabhat gat //MU_5,31.18// suragandharvasundaryo dnavntapuroit / punar merau sthiti yt majarya iva pdape //MU_5,31.19// kaa ttapurandhr ukmburuhanras / vilss suranrbhir hasyante hsyallay //MU_5,31.20// prva yair eva mattta cmarair upavjita / sahasranayanas svarge kaa tair eva vjyate //MU_5,31.21// iyam asmkam anypad gat dainyadyin / tasyaikasya prasdena dupauruavato hare //MU_5,31.22// taddorvanaghanacchylabdhavirntayas sur / na kadcana tapyante himdrer iva snava //MU_5,31.23// auriauryograikharasarayeritariya / asmn samupatapyanti munŤ khmg iva //MU_5,31.24// tensurapurandhr nityamaanamagale / mukhapadme 'rpita bëpam abjinn hima yath //MU_5,31.25// rabhinnaluhadbhittir jagajjarjaramaapa / aya nlamaistambhais tadbhujair eva dhryate //MU_5,31.26// sa dhart surasainyasya majjato vipadarave / krododaramagnasya mandarasyeva kacchapa //MU_5,31.27// ete ttdayas sarve tenaivsurasattam / ptit kubdhakalpntavteneva kulcal //MU_5,31.28// sa ea eva sahrakarmakamabhujvali / surasrthasuhc chrmn viamo madhusdana //MU_5,31.29// daityadordaaparaos tasya vryea vryavn / dnavn bdhate akro blakn iva markaa //MU_5,31.30// durjaya puarkka pravimuktyudho 'pi san / nsau astrstravicchedair vajrasro vidryate //MU_5,31.31// abhyast bahavas tena mithapreritaparvat / bhms samarasarambhs samam asmatpitmahai //MU_5,31.32// tsu tsv atighorsu vitatsv asurjiu / yo na bhta idn sa bhayam eyati k kath //MU_5,31.33// upyam ekam evema harer kramae sphuam / manye tadvyatirekea vidyate na pratikriy //MU_5,31.34// sarvtman sarvadhiy sarvasarambharahas / sa eva araa devo gatir astha nnyath //MU_5,31.35// na tasmd adhika kacid asti lokatrayntare / pralayasthitisarg hari kraat gata //MU_5,31.36// tasmn nimed rabhya nryaam aja sad / samprapanno 'smi sarvatra nryaamayo hy aham //MU_5,31.37// namo nryayeti mantras sarvrthasdhaka / npaiti mama htkod kd iva mruta //MU_5,31.38// harir harir vyoma harir urv harir jagat / aya harir ameytm jto harimayo hy aham //MU_5,31.39// aviu pjayan viu na pjphalabhg bhavet / viur bhtv yajed vium aya viur aha sthita //MU_5,31.40// anantam idam kam prya vinatsuta / kanakgo mamgnm ayam sanat gata //MU_5,31.41// karakhaikavirntasarvahetivihagam / nakhumajarkr mahmarakatadrum //MU_5,31.42// ime te mdumandradmadbdhsamaal / mandarghakeyr catvro mama bhava //MU_5,31.43// calacchaikarpracrucmaradhri / iya me prvag lakm krodajaharotthit //MU_5,31.44// helvilabdhabhuvan trailokyatarumajar / iya me prvag krtir dhavalmalahsin //MU_5,31.45// anrata jagajjlanavanirmakri / iya me prvag my svendrajlavilsin //MU_5,31.46// iya s helaykrntatrailokyataruaik / jay sphurati me prve lat kalpataror iva //MU_5,31.47// imau me nityatoau devau tubhskarau / prakaktasasrau mukhamadhye vilocane //MU_5,31.48// mameyam utpalaym pnmbhodharasundar / ymktakakupcakr dehadptir visri //MU_5,31.49// aya mama kare akha päcajanyas sphuraddhvani / mrta kham iva abdtma kroda iva sasthita //MU_5,31.50// aya me karikkoanilnabrahmaapada / padma karatale rmn svanbhikuharodbhava //MU_5,31.51// iya me ratnacitrg sumeruikharopam / hemgad gad gurv daityadnavamardin //MU_5,31.52// aya me bhsurkras sukhadyas sudarana / jvljailaparyantaparipaladiktaa //MU_5,31.53// aya me ketumadvahnisundaro jvalito 'sita / kuhro daityavk nandayan nandakas sthita //MU_5,31.54// ida maccharadhr pukarvartako ghana / rga dhanur ahndrbham indrakrmukasundaram //MU_5,31.55// imny aham anantni jaganti jahare ciram / bibharmi jtanani vartamnny anekaa //MU_5,31.56// imau mah me carav ida me gagana ira / ida vapur me trijagad im me kukayo dia //MU_5,31.57// skd ayam aha viur nlameghodaradyuti / suparaparvatrƬha akhacakragaddhara //MU_5,31.58// ete matta palyante samagr duacetasa / trs taralasacr pavand iva raya //MU_5,31.59// ayam indvarayma ptavs gaddhara / lakmvn garurƬhas svayam evham acyuta //MU_5,31.60// ko mm eti viruddhtm trailokyadahanakamam / svanya marutkubdha kalpgni alabho yath //MU_5,31.61// ime te taijas di mamgrasths sursur / na aknuvanti sasodu cakurmand prabhm iva //MU_5,31.62// ime mm vara viu brahmendrgnihardaya / stuvanty anantay vc bahuvaktrasamutthay //MU_5,31.63// aya vijmbhitaivaryo jto 'ham ajitkti / sarvadvandvapadtto mahimn paramea hi //MU_5,31.64// tribhuvanabhavanodaraikamrti prasabhavibhinnasamastaduasattvam / ghanagiritaknanntarastha sakalabhaypahara vapu praaumi //MU_5,31.65// prahldanirve nryakaraa nma sarga dvtrias sarga vasiha: prahlda iti sacintya ktv nrya tanum / punas sacintaym sa pjrtham asuradvia //MU_5,32.1// vapuo vaiavd asmn marunmrti parpara / aya prapravhea bahir vius sthito 'para //MU_5,32.2// vainateyasamrƬhas sphuaakticatuaya / akhacakragadpi ymalga caturbhuja //MU_5,32.3// candrrkanayana rmn kntanandakanandana / padmapir vilka rgadhanv mahdyuti //MU_5,32.4// tad ena pjaymy u parivrasamanvitam / saparyay manomayy sarvasambhraramyay //MU_5,32.5// tata ena mahdeva pjayiymy aha puna / pjay bhyasambhogamahaty bahuratnay //MU_5,32.6// prahlda iti sacintya sambhrabharabhri / manas pjaym sa mdhava kamaldhavam //MU_5,32.7// ratnrghaptrapaalai candandivilepanai / dhpair dpair vicitrai ca nnvibhavabhƫaai //MU_5,32.8// mandramlvalanair hembjapaalotkarai / kalpavkalatgucchai ratnastabakamaalai //MU_5,32.9// pallavair devavk nnkusumadmabhi / kikirtair bukai kundai capakair asitotpalai //MU_5,32.10// kalhrai kumudai kai kharjrai ctakiukai / aokair madanair bilvai karikrai kirtakai //MU_5,32.11// kadambai kukurair npais sindhuvrais saythikai / pribhadrair guggulubhir vidulai kuyyakotkarai //MU_5,32.12// priyagupaalai pai palair dhtupalai / mrair mrtakair bhavyair hartakavibhtakai //MU_5,32.13// slatlatamln latkusumapallavai / komalai kalikjlais sahakrais sakukumai //MU_5,32.14// ketakais saptaparai ca tathermajargaai / vicitraplvatajair nnakatardbhavai //MU_5,32.15// manoharrukodbhtair mlatmdhavgaai / navaephlikjlais suvarasumanoharai //MU_5,32.16// bhakyair bhojyais tath pnair lehyai peyai ca picchilai / rasai phalai pallavai ca vividhsvdajtibhi //MU_5,32.17// aukai ayanair ynair mahrhair hemaviarai / geyair nttair vdanai ca mahrhalalangaai //MU_5,32.18// udynopavanbhogasamagravibhavrpaai / sarvasaundaryasammnais svayam tmrpaair api //MU_5,32.19// hari paramay bhakty jagadvibhavabhavyay / manas pjaym sa prahldo 'ntapure patim //MU_5,32.20// atha devaghe tasmin bhyrthai paripray / pjay pjaym sa dnaveo janrdanam //MU_5,32.21// bahirdyena tenaiva kramea paramevaram / puna puna pjayitv tuimn dnavo 'bhavat //MU_5,32.22// tatas tata prabhty eva prahlda paramevaram / tathaiva pratyaha bhakty pjaym sa pray //MU_5,32.23// atha tasmin pure daitys tata prabhti vaiav / sarva evbhavan bhavy rj hy crakraam //MU_5,32.24// jagma vrtt gagana devalokam atho harim / vior dvea parityajya bhakt daitys sthit iti //MU_5,32.25// dev vismayam jagmu akrdys samarudga / ght vaiav bhaktir daityai kim iti rghava //MU_5,32.26// krode bhogibhogastha vibudh vismaykul / jagmur ambaram utsjya harim havalina //MU_5,32.27// tatraita daityavttnta kathaym sur asya te / papracchu cainam snam aprvcaryavismayt //MU_5,32.28// dev: kim etad bhagavan daity viruddh ye sadaiva te / te hi tvanmayat yt myeyam iti bhvyate //MU_5,32.29// kva kiltyantadurvtt dnav dalitdraya / kva pctyamahjanmalabhy bhaktir janrdane //MU_5,32.30// prkto guavä jta ity e bhagavan kath / aklapupamleva sukhyodvejanya ca //MU_5,32.31// nopapanna hi yad yatra tatra tan na virjate / madhye kcakalpasya mahmlyo mair yath //MU_5,32.32// yo yo ydgguo jantus sa tm evaiti sasthitim / sadev apy ajeu v na manye ramate kvacit //MU_5,32.33// na tath dukhayanty age majjantyo vajrascaya / vaisdyena sambaddh yathait vastudaya //MU_5,32.34// yad yatra kramasamprptam upapannam aninditam / tad eva rjate tatra jale 'mbhoja na tu sthale //MU_5,32.35// kvdhama prktrambho hnakarmaratis sad / varko dnavas tucchajtir bhakti kva vaiav //MU_5,32.36// kamalin paruoarabhgat sukhayatha yath na durray / danusuto 'pi hi mdhavabhaktimn iti kath na tathea sukhya na //MU_5,32.37// prahldopkhyne vibudhavitarko nma sarga trayastrias sarga vasiha: garjantam atisarabdha suralokam athrih / uvca mdhavo vkya ikhivndam ivmbuda //MU_5,33.1// bhagavn: vibudh m vias stha prahldo bhaktimn iti / pctya janma tasyeda mokrho 'sv arindama //MU_5,33.2// ita uttaram etena garbhat danusnun / na kartavy pradagdhena bjenevkurakriy //MU_5,33.3// guavn nirguo jta ity anarthakrama vidu / nirguo guavä jta ity hus siddhida kramam //MU_5,33.4// tmyni vicitri bhuvanny amarottam / prayta nsukhyai prhld guiteha va //MU_5,33.5// vasiha: ity uktv vibudhs tatra krodravavciu / antardhna yayau devas taatpichagucchavat //MU_5,33.6// so 'pi sampjitaharis suraugho 'vrajad ambaram / punar mandaranirdhtt kaajlam ivravt //MU_5,33.7// prahlda prati grvs tatas snigdhatvam yayu / mahnto yatra nodvigns tatra vivsavan mana //MU_5,33.8// pratyaha pjaym sa devadeva janrdanam / manas karma vc prahldo bhaktimn iti //MU_5,33.9// atha pjparasysya samavardhanta klata / viveknandavairgyavibhavapramukh gu //MU_5,33.10// nbhyanandad asau bhogapga ukam iva drumam / na cramata kntsu mgo marumahūv iva //MU_5,33.11// na reme lokacarcsu strrthakathand te / njyata ratis tasya dye sthala ivbjin //MU_5,33.12// na viarma ceto 'sya bhogarognurajane / muktphalam asalia muktphala ivtale //MU_5,33.13// tyaktabhogbhikalana virntim atha ngatam / ceta kevalam asysd dolym iva yojitam //MU_5,33.14// prhld t sthiti kadeha krodakoart / viveda sarvagatay tay paramakntay //MU_5,33.15// atha ptlamrgea viur hlditgraga / pjdevagha tasya prahldasya samyayau //MU_5,33.16// vijybhygata deva pjay dvigueddhay / daityendra puarkkam dart paryapjayat //MU_5,33.17// pjghagata deva pratyakvasthita harim / prahlda paramaprto gir tuva puay //MU_5,33.18// prahlda: tribhuvanabhavanbhirmakoa sakalakalakahara para prakam / aaraaaraa arayam a harim ajam varam acyuta prapadye //MU_5,33.19// kuvalayadalaailasannika aradamalmbarakoaropamnam / bhramaratimirakajjaläjanbha sarasijacakragaddhara prapadye //MU_5,33.20// vicaladalikalpakomalga sitadalapakajakumalbhaakham / rutiraitaviricacacarka svahdayapadmajalaya prapadye //MU_5,33.21// sitamaigaatrakvakra smitadhavalnanapvarendubimbam / hdayamaimarcijlagaga hariaradambaram tata prapadye //MU_5,33.22// tribhuvananalinsitravinda timirasamnavimohadpam agryam / jaataram ajaa cidtmatattva jagadakhilrtihara hari prapadye //MU_5,33.23// navavikasitapadmareugaura sphuakamalvapuoparƫitgam / dinagamasamayrumbarbha kanakanibhmbarasundara prapadye //MU_5,33.24// aviratahatasasargalla satatam ajtam avardhana vilam / yugaatajarahbhijtadeha tarutalayinam arbhaka prapadye //MU_5,33.25// ditisutanalinturapta suranalinsatatoditrkabimbam / kamalajanalinjalvapra hdi nalinnilaya vibhu prapadye //MU_5,33.26// vasiha: iti guabahulbhir vgbhir abhyarcito 'sau harir asuravina rniasadea / jalada iva mayra prtimn pryama kuvalayadaladeha pratyuvcsurendram //MU_5,33.27// prahldopkhyne nryagamana nma sarga catustrias sarga bhagavn: vara guanidhe daityakulacƬmahmae / ghbhimata bhyojanmadukhopantaye //MU_5,34.1// prahlda: sarvasakalpaphalada sarvalokntarasthita / yad udratama vetsi tad evdia deva me //MU_5,34.2// bhagavn: sarvasambhramasantyai paramya phalya ca / brahmavirntiparyanto viveko 'stu tavnagha //MU_5,34.3// vasiha: ity uktv ditiputrendra viur antaradhyata / ktaghargharanirhrdas taragas toyadher iva //MU_5,34.4// viv antarhite deve pjy kusumäjalim / pctya dnavas tyaktv mairatnapariktam //MU_5,34.5// padmsanastho 'tha mdv upaviya varsane / stotraphavidhv atra cintaym sa cintay //MU_5,34.6// vicravn eva bhavn bhavatv iti bhavri / devenokto 'smi tennta karomy u vicram //MU_5,34.7// kim aha nma tvat sy yo 'smin bhuvanaambare / vacmi gacchmi tihmi prayate charmi ca //MU_5,34.8// jagat tvad ida nha savkavanaparvatam / yad bhya jaam atyanta tat sy katham aha kila //MU_5,34.9// asann abhyutthito mka pavanais sphurati kaam / klenlpena vilay deho nham acetana //MU_5,34.10// jaay karaakuly kalpyamna kaasthay / nykti nyabhava abdo nham acetana //MU_5,34.11// tvac kaavininy prpyam aprpyam anyath / citprasdopalabdhtma sparana nsmy acetanam //MU_5,34.12// labdhtm jihvay tuccho lolay lolasattay / svalpaspando dravyaniho raso nham acetana //MU_5,34.13// dyadaranayor lna kayi kaavinino / kevale draari ka rpa nham acetanam //MU_5,34.14// nsaytyantajaay kayiy parikalpita / pelavo 'niyatdhro gandho nham acetana //MU_5,34.15// nirmamo 'manana nto gatapacendriyabhrama / uddha cetana evha kalkalanavarjita //MU_5,34.16// cetyavarjitacinmtram aham eo 'vabhsaka / sabhybhyantaravyp nikalmalasanmaya //MU_5,34.17// idn smta satyam etat tad akhila may / nirvikalpacidbhsa ea tmsmi sarvaga //MU_5,34.18// anena cetaneneme sarve ghaapadaya / srynt avabhsante dpenottamatejas //MU_5,34.19// anenaits sphurantha vicitrendriyavttaya / tejasnta prakena yathgnikaapaktaya //MU_5,34.20// anenaits sphuranty antar manomananaaktaya / sarvagena nidghena yath marumarcaya //MU_5,34.21// anenaitat padrthn vastutva pratipdyate / ukldiguavattva sva pradpeneva vsasm //MU_5,34.22// asv eva hi bhtn sarvem eva jgratm / sarvnubhavit bhmv tm makuravat sthita //MU_5,34.23// asya tasyvikalpasya ciddpasya prasdata / uo 'rka iira candro ghano 'drir vidruta paya //MU_5,34.24// statyennubhtn padrthnm anena tat / padrthatvam udety uccai pratpeneva taptat //MU_5,34.25// brahmavivindrarudr kran jagatsthitau / etat kraam dya tat kraa nsya vidyate //MU_5,34.26// akrad akarat sarvakraakrat / etasmj jagad utpannam ida aitya himd iva //MU_5,34.27// ciccetyadra­dydinmabhir varjittmane / sate sakdvibhtya mahyam asmai namo nama //MU_5,34.28// etasmin sarvabhtni nirvikalpacidtmani / guabhtni bhtee tihanti ca vianti ca //MU_5,34.29// yat kilnena kalita cetanenntar tman / tat tad bhavati sarvatra netarat sad api sthitam //MU_5,34.30// yac cit kalita kicit tad pnoti nija padam / yac cit kalita neha tat sad apy astam gatam //MU_5,34.31// im ghaapakrapadrthaatapaktaya / jgatyo vipuldare hy asmin vyomani bimbit //MU_5,34.32// adya sarvabhtn prpya galitacetasm / etat tad dyate sadbhi para vyometi tanmayai //MU_5,34.33// etad vddha vddhimati kayi kayii jgate / padrthe sad asac cpi pratibimbrkavat sthitam //MU_5,34.34// iyam abhyudaya yti nnt dyamajar / cracacarkìhy etasmd kraadrumd //MU_5,34.35// asmd iyam udety uccais sasraracan cal / vicitratarugulmìhy aild iva vanval //MU_5,34.36// sarvem avibhinno 'sau trailokyodaravartinm / brahmdn tntn cidtm samprakaka //MU_5,34.37// eo 'sv aham dyantarahitas sarvagkti / carcarm bhtnm antas svnubhavas sthita //MU_5,34.38// asya tasya mamemni sthvari cari ca / parisakhyvihnni arri bahni ca //MU_5,34.39// eo 'sv aham ektm svnubhtivat svayam / sarvadgdra­dyatvt sahasrakaralocana //MU_5,34.40// eo 'sv aham ke sryadehena cru / viharmtarepi vyudehena vhin //MU_5,34.41// mamaitad vapur nla akhacakragaddharam / sarvasaubhgyasmnto hy asmi jagati valgati //MU_5,34.42// aham asmin samudbhta padmsanagatas sad / nirvikalpasamdhistha par nirvtim gata //MU_5,34.43// aha trinetraykty gaurvaktrbjaapada / sargnte saharmda krmo 'gapaala yath //MU_5,34.44// aham aindrea rpea trilokmahikm imm / playmi kramaprpt mahikm iva tpasa //MU_5,34.45// aha talatgulmajla rasatay sthita / utthpaymi cidbhme kpd urulatm iva //MU_5,34.46// svallrtham ida cru jagadìambara tatam / maybhijtablena pakakrŬanaka yath //MU_5,34.47// maydam arpyate sarva satt m prpya gacchati / matparityaktam etac ca sad apy eva na kicana //MU_5,34.48// mayi sphre ciddare pratibimba yad gatam / tad asti netarat tasmn matto 'nyan neha vidyate //MU_5,34.49// kusumev aham moda padmapattrev aha chavi / chaviv aha rpakal rpev anubhavo 'py aham //MU_5,34.50// yad yat kicid ida dya jagat sthvarajagamam / sarvasakalparahita tac cittattvam aha param //MU_5,34.51// py rasamay aktir avoghavivtoday / s yath drukuyeu tathha sarvavastuu //MU_5,34.52// param tm aha sarvapadrthntaravartitm / upetya savidvaicitrya pratanomi svayecchay //MU_5,34.53// ghta yathnta payasi rasaaktir yath jale / cicchaktis sarvabhveu tathntar aham sthita //MU_5,34.54// ida jagat triklastha citi mayy eva sasthitam / cetyopacrarahita vastujtam ivvanau //MU_5,34.55// bhariteadikkukis tyaktasakocavibhrama / sarvasthas sarvadhart ca vir samrì aha sthita //MU_5,34.56// aprvam anibaddhendram aastradalitmaram / aprrthita me samprpta jagadrjyam ida tatam //MU_5,34.57// aho nu vitattmsmi na mmy tmtmantmani / kalpntapavanocchna ekrava ivrave //MU_5,34.58// ntmany antam avpnomi svacche 'ntas svodite svayam / kravrinidhau pagus sarspa iva sphuran //MU_5,34.59// svalpeya mahik brhm jagannmn susaka / gajo bilva ivsy me na mti vipula vapu //MU_5,34.60// viricasadant pre tattvnte 'py harat padam / prasaraty eva me rpam adypi na nivartate //MU_5,34.61// aya nmham ity anta kuto niravalamban / aparyantkter e kilst svalpat mama //MU_5,34.62// bhavn ayam aha cyam iti mithyaiva vibhrama / ko deha ko 'py adeho vpy apravapua cita //MU_5,34.63// vark pelavadhiyo babhvur me pitmah / ye smrjyam ida tyaktv remire 'rthavibhtiu //MU_5,34.64// kveya kila mahdir bharit brahmabhit / kva sarspabhmbh rat rjyavibhtibhi //MU_5,34.65// anantnantasambhog paropaamalin / uddheya cinmay dir jayaty akhiladiu //MU_5,34.66// sarvabhvntarasthya cetyamuktacidtmane / pratyakcetanarpya mahyam eva namo nama //MU_5,34.67// jaymy aham aha jto jrasasrasasti / prpta prpto maytmya jvmi ca jaymi ca //MU_5,34.68// idam uttamasmrjya bodha santyajya vatam / na rame 'ham aramysu rjyadukhavibhtiu //MU_5,34.69// druvridanmtre lulubhe yo dhartale / dhig varkam antmaja ta pitmahakakam //MU_5,34.70// avidyaiktmabhir dravyair avidymayam jyapam / ajena santarpayat ki nma guru ktam //MU_5,34.71// vari katicit prpya jagadgrmaikm imm / ki nma prpad ucita hirayakaipu kila //MU_5,34.72// ansvdya amnanda jagadrjyaatny api / samsvdayat neha kicid svdita bhavet //MU_5,34.73// na kicid yena samprpta teneda parammtam / samprpynta praprena sarva prptam akhaitam //MU_5,34.74// tyaktmitapado mrkho mitam eti na paita / uro hi tyaktasulata kaaka yti netara //MU_5,34.75// par dim im tyaktv dagdharjye rameta ka / kas tyaktekurasa prja kaunimbapaya pibet //MU_5,34.76// mrkh eva hi te sarve babhvur me pitmah / im di parityajya ye rat rjyasakae //MU_5,34.77// kva phull nandanasthalya kva dagdh marubhmaya / kvem bodhada nt kva bhogev tmabuddhaya //MU_5,34.78// na kicid asti trailokye yad rjyam abhivächyate / sarva csty eva cittattve tat kasmn nnubhyate //MU_5,34.79// cit sarvasthay svacchasamay nirvikray / sarvath sarvad sarva sarvatas sdhu labhyate //MU_5,34.80// bhnav taijas aktir amtasrutir aindav / brhm mahatt mahat kr trailokyarjat //MU_5,34.81// param prat rv jayalakm ca vaiav / mnas ghragamit balavatt tu vyav //MU_5,34.82// gney dhakalan pyas rasanirvti / maun mahtapassiddhir vidy brhaspat tath //MU_5,34.83// vaimnik vyomagat sthiratpi ca prvat / gambhrattha smudr mairav ca mahonnati //MU_5,34.84// samars saugat somy mdan madalolat / mdhav pupamayat rad ghanasasyat //MU_5,34.85// yk ca mymayat nbhas nikalakat / tatpi ca taur naidgh tpataptat //MU_5,34.86// et cnys tath bahvyo deaklakriytmik / nnkravikrotths triklodarasasthit //MU_5,34.87// vicitr aktayas svacchasamay nirvikray / cit kriyante paray kalkalanamuktay //MU_5,34.88// vikalpahn cit sarvapadrthaatadiu / samam evbhipatati prabh prbhkar yath //MU_5,34.89// sarvkoavirnt padrthapaal mah / klatrayehkalit yathnubhavati kat //MU_5,34.90// tath samastasasrabhaddyadariyam / klatrayasthm amal cic cinoti tattmik //MU_5,34.91// tulyaklaparmatriklakalanat / anantnubhavbhog paripraiva uddhacit //MU_5,34.92// parmatrikly dnantada cita / samatparaparyy prataivvaiyate //MU_5,34.93// tulyaklvabuddhena mdun kaun ca cit / samena samatm eti madhunihnubhtivat //MU_5,34.94// tyaktasakalpakalay skmay cidavasthay / sarvabhvnugatay sattdvaitaikarpay //MU_5,34.95// vicitrpi padrtharr anyo'nyavalitntar / tulyaklnubhavant smyenaivnubhyate //MU_5,34.96// bhvena bhvam ritya bhvas tyajati dukhitm / prekya bhvam abhvena bhvas tyajati tuatm //MU_5,34.97// klatrayam upekitry hny cetyabandhanai / cita cetyam upekitrys samataivvaiyate //MU_5,34.98// yti vcm agamyatvd asattm iva vatm / nairtmyasiddhntadam upayteva tihati //MU_5,34.99// bhavaty tm tath brahma nakicic ckhila ca v / paramopaame ln mokanmn parocyate //MU_5,34.100// sakalpakalit tv e mandbhsatay jagat / na samyak payatda cid di paalin yath //MU_5,34.101// hnhmayair antar y cid valit malai / s hi notpatitu akt pabaddheva paki //MU_5,34.102// sakalpakalanenaiva ye kecana jan ime / patit mohajleu vinetr iva pakia //MU_5,34.103// sakalpajlavalitair viayvaaptibhi / padav gatabdheya na d matpitmahai //MU_5,34.104// dinai katipayair eva sphuritv dharatale / varks tena te na maak kuharev iva //MU_5,34.105// ajsyan yadi te tattva bhogadukhrthinas tata / bhvbhvndhakpeu npatiyan hatay //MU_5,34.106// icchdveasamutthena dvandvamohena jantava / dharvivaramagnn kn samat gat //MU_5,34.107// hitnhitkr kalanmgatik / satyvabodhameghena yasya nt sa jvati //MU_5,34.108// kuta kilsy uddhy avicchinnmalkte / candriky ruca ko kalakakalan cita //MU_5,34.109// tmane 'stu namo mahyam avicchinnacidtmane / loklokamae deva ciredhigato 'sy aho //MU_5,34.110// parmo 'si labdho 'si prodito 'si cirya ca / uddhto 'si vikalpebhyo yo 'si so 'si namo 'stu te //MU_5,34.111// mahya tubhyam anantya tubhya mahya ivtmane / namo devtidevya parya paramtmane //MU_5,34.112// gataghanam iva pram indubimba gatakalanvaraa svam eva rpam / svavapui mudita svaya svasastha svayam udita svarasa svaya nammi //MU_5,34.113// prahldopadeayogo nma sarga pacatrias sarga prahlda: om ity kritkro vikraparivarjita / tmaivya ida sarva yat kicij jagatgatam //MU_5,35.1// medo'sthimsamajjsgatto 'py ea cetana / antarastho 'pi srydn prakayati dpaka //MU_5,35.2// ukaroti dahana rasayaty amto rasa / indriynubhavn bhukte bhogn iva mahpati //MU_5,35.3// tihann api hi nsno gacchann api na gacchati / nto 'pi vyavahrastha kurvann api na lipyate //MU_5,35.4// prvam adya tathednm ihmutrobhayatra ca / pihito 'pihito 'py ea samas sarvsu vttiu //MU_5,35.5// udbhavanyagbhavbhvabhvanbhir itas tata / brahmditaparyanta jagad vartayan sthita //MU_5,35.6// nityaspandamayo nityam api devt sadgate / sthor apy akriyo nityam kd apy alepaka //MU_5,35.7// mansi kobhayaty ea pallavn iva mruta / vhayaty akapakti v svvlm iva srathi //MU_5,35.8// atidukhitavad dehagehe karmakaras sad / samrì ivtmani svsthyasasthito bhogabhug vibhu //MU_5,35.9// ea eva sadnveyas stutyo dhytavya eva ca / jarmaraasammohd anenottrya gamyate //MU_5,35.10// sulabha cyam atyanta sujeya cptabandhuvat / arrapadmakuhare sarvem eva apada //MU_5,35.11// anko 'py anhtas svadehd eva labhyate / mang evopahto 'pi kad bhavati sammukha //MU_5,35.12// nsya sasevyamnasya sarvasampattilina / dhannm varasyeva smayo garvo 'tha v bhavet //MU_5,35.13// moda iva pupeu taila tilakaev iva / rasajtiv ivsvdo devo deheu sasthita //MU_5,35.14// avicravad ea hdayastho 'pi cetana / na jyate cird da iabandhur ivgraga //MU_5,35.15// vicrat parijte etasmin paramevare / abhyudeti parnando labdhe priyajane yath //MU_5,35.16// asmin de pare bandhv uddmnandadyini / ynti dayas ts t ybhir bandho vilyate //MU_5,35.17// truyanti sarvata p kyante sarvaatrava / na kntanti mansy ghva durkhava //MU_5,35.18// asmin de jagad da rute 'smin sakala rutam / spe csmi jagat spa sthite 'smin sasthita jagat //MU_5,35.19// ea jgarti suptn praharaty avivekinm / haraty padam rtn vitaraty amahtmanm //MU_5,35.20// vicaraty ea lokeu dpa eva jagatsthitau / vilasaty ea bhogeu prasphuraty ea vastuu //MU_5,35.21// tmantmnam evnta ntennubhavan bhav / sthitas sarveu deheu tiktatva maricev iva //MU_5,35.22// cetankalanrp sabhybhyantarrita / jagatpadrthasambhrasattsmnyam sthita //MU_5,35.23// ea nyatvam ke spanda ea sadgatau / praka caia tejassu payasy ea rasa para //MU_5,35.24// khinyam avanv ea auyam ea hutane / aityam ea ninthe satt caia jagadgae //MU_5,35.25// mapie yath krya auklya himakae yath / yath pupeu saugandhya dehe dehapatis tath //MU_5,35.26// yath sarvagat satt klas sarvagato yath / yath sarvagata vyoma vibhus sarvagatas tath //MU_5,35.27// prabhuaktir mahpasya sarvadeagat yath / rplokamanaskramukta sattva tathtmana //MU_5,35.28// nityas so 'yam aha devo devnm avabodhaka / svayam tmsmi me nsti kalanvit kiletar //MU_5,35.29// reunevun vyomni padmapattra ivmbhas / sambhrameeva pëe sambandho mayi nainas //MU_5,35.30// sukhadukhariyo dehe m patantu patantu v / tumbakopari dhr ca k na katir upasthit //MU_5,35.31// dpgbhigato rajjv nloko badhyate yath / tathaivyam abaddho 'ha sarvabhvagatiga //MU_5,35.32// sambandha ko nu na kmair bhvbhvair athendriyai / kena sambadhyate vyoma kena v ghyate mana //MU_5,35.33// arre atadh yte khaan k arria / kumbhe ruge kate ke kumbhkasya k kati //MU_5,35.34// picaka ivdyo mano nmodita mudh / jae tasmin kate bodht k na katir upasthit //MU_5,35.35// sukhadukhamay yasya vsan tan mano mama / abhavat prvam adyaik sampann nanu nirvti //MU_5,35.36// anyo bhukte 'nya datte 'py anyasynarthasakaa / anya payaty aho maurkhya kasyeya khalu cakrik //MU_5,35.37// bhukte praktir datte mano dehasya sakaa / dratm maurkhyam astha na kicit keva me kati //MU_5,35.38// na me bhogasthitau väch na ca bhogavivarjane / yad yti tad ytu yat prayti praytu tat //MU_5,35.39// sukheu mama npek nopek dukhavttiu / sukhadukhny upyntu yntu vpy aham eu ka //MU_5,35.40// vsan vividh dehe tv asta vodayam eva v / prayntu nham etsu na cait mama kcana //MU_5,35.41// etvantam aha klam ajnaripuoru / htv vivekasarvasvam ekntam avapothita //MU_5,35.42// vaiavena prasdena svasamutthena cru / idn sva parijya mayaia paripothita //MU_5,35.43// ahakrapico 'ya arratarukoart / parvabodhamantrea mayednm apkta //MU_5,35.44// nirahakrayako 'ya maccharramahdruma / puyatm alam yta praphulta iva rjate //MU_5,35.45// prantamohadridryo durdoasakaye / vivekadhanasambhrt sthito 'smi paramevara //MU_5,35.46// jta jtavyam akhila d draavyadaya / tat prptam adhun yena na prpyam iha iyate //MU_5,35.47// diy drojjhitnarthm apetaviayoragm / santamohanhr ntmgatikm //MU_5,35.48// rajorahitasarv talopaamadrumm / prpto 'smi vitat bhmim unnat pramrthikm //MU_5,35.49// stuty praaty vijapty amena niyamena ca / labdho 'ya bhagavn tm da cdhigatas sphuam //MU_5,35.50// ahakrapadtta cirt sasmtim gata / svabhvo bhagavn tm viur brahma santanam //MU_5,35.51// indriyoragagarteu maraavabhrabhmiu / tkarajakujeu kmakolhaleu ca //MU_5,35.52// vsanvanajleu janmakpntareu ca / dukhadvgnidheu duktgrabhriu //MU_5,35.53// ptotptadalakair majjanonmajjanabhramai / virbhvatirobhvair paviveanai //MU_5,35.54// aha ciram ahakradvi samavapothita / niym alpadhairytm piceneva jagale //MU_5,35.55// svayam eva tvayedn kriyakty svayaiva hi / aurivgvyapadeena vivekarr vibodhit //MU_5,35.56// prabuddhe bhavatne tam ahakrarkasam / na paymi vibho dpe jvalite timira yath //MU_5,35.57// tasyhakrayakasya manovivaravsina / dpasyeva prantasya na vedmi gatim vara //MU_5,35.58// da eva tvayne palyanaparyaa / sampanno madahambhva cauras sryodaye yath //MU_5,35.59// asadabhyutthite tasminn ahakrapicake / nte tihmy atisvastho nirgonsa iva druma //MU_5,35.60// mymi parinirvmi jgarmy asmi prabodhavn / taskarevamukto 'smi nirvto 'smi cird ayam //MU_5,35.61// aityam abhygato 'smy anta ntmgatika / prvambubharasnta ntadva ivcala //MU_5,35.62// pramrjite 'ham ity asmin pade srthe vicrata / ko moha kni dukhni k kad ka tapa //MU_5,35.63// narakasvargamokdibhrams satym ahaktau / bhittv eva pravartante citreh na nabhastale //MU_5,35.64// ahakrakalpne citte sracamatkti / na rjate 'uke mlne yath kukumarajan //MU_5,35.65// nirahakrajalade tsravivarjite / bhti cittaaradvyomni svacchat kntilin //MU_5,35.66// nirahakrapakya samprasannntarya ca / mahyam nandasarase tubhyam tman namo nama //MU_5,35.67// gathakrameghya ntdvavahnaye / mahyam nandaailya virntya namo nama //MU_5,35.68// ntendriyogragrhya kacittaurvavahnaye / nandmbudhaye tubhya mahyam tman namo nama //MU_5,35.69// praphultnandapadmya ntacintmahormaye / mahyam unmnasytmas tubhyam antar namo nama //MU_5,35.70// savidbhsapakya padmakoaravsine / sarvamnasahasya svtmane 'ntar namo nama //MU_5,35.71// kalkalitarpya nikalymittmane / sadodittiprtmaaine te namo nama //MU_5,35.72// sadoditya tya mahhddhvntahrie / sarvagypy adyya citsryya namo nama //MU_5,35.73// asnehasnehadprya vartyatikrntavartine / svabhvdhradhrya ciddpya namo nama //MU_5,35.74// manannalasantapta tena manas mana / chinnam antar may taptam ayaseva bald aya //MU_5,35.75// indriyair indriya chittv chittv ca manas mana / ahaktim ahakty chittv eo jaymy aham //MU_5,35.76// bhvena bhvam mdya cchittv tm atay / nipiya prajaypraj je 'jas sayojito may //MU_5,35.77// manas manasi cchinne nirahakrat gate / bhvena galite bhve svasthas tihmi kevala //MU_5,35.78// nirbhva nirahakram amanaskam anhitam / kevalaspandauddhtma yantra tihati me vapu //MU_5,35.79// helnukalpitnantavivaikavyavasyin / paramopaamopet jteya mama nirvti //MU_5,35.80// prantamohavetlo gathakrarkasa / kadrpikmukto jto 'smi vigatajvara //MU_5,35.81// trajjugaa chittv maccharrakapajart / na jne kva gatoya durahaktipaki //MU_5,35.82// uddhlite ghanjnakulye kyapdapt / na jne gata uya kvhambhvavihagama //MU_5,35.83// durdrghadaurtmy dhsar bhogabhasman / bhayabhogihat diy vayasy vsan mt //MU_5,35.84// etvantam aha kla ko 'bhva cittam dam / yenham eva mithyaiva dhhakrat gata //MU_5,35.85// adyham asmi jto 'yam aham adya mahmati / ahakramahbhrea ya kenlam ujjhita //MU_5,35.86// do 'yam tm bhagavn anta cdhigato may / labdha cnubhto 'ge snubhtir niyojita //MU_5,35.87// gatspada gatamanana gataiaa tiraskta nipuam ahaktibhrame / nirhita vyapagatargarajana vikautuka praamam ida gata mana //MU_5,35.88// duruttars samaviam mahpadas sudussah prabhavanadrghadoad / gat kaya samadhigato mahevara cidavyayo vyapagatacittam antare //MU_5,35.89// prahldtmalbhacint nma sarga atrias sarga prahlda: tman sarvapadtta cirt sasmtim gata / diy labdho 'si bhagavan namas te 'stu cidtmane //MU_5,36.1// abhivandyvalokyyam alam ligyase may / ko 'nyas syd bhagavan bandhus tvadte bhuvanatraye //MU_5,36.2// hasi psi dadsi tva staui ysi vivalgasi / aya prpto 'si do 'si ki karoi kva gacchasi //MU_5,36.3// svasattpriteaviva vivajanna he / sarvatra lakyase nityam adhun kva palyase //MU_5,36.4// vayor antara bhrijanmavyavahitntaram / adram adya sampanna diy do 'si bndhava //MU_5,36.5// namas te ktaktyya kartre hartre namo 'stu te / namas sasrantyya nityya vimaltmane //MU_5,36.6// nama cakrbjahastya nama candrrdhadhrie / namo vibudhanthya namas te padmajanmane //MU_5,36.7// vcyavcakadyaiva bhedo yo 'yam ihvayo / asaty kalpanaivai vcivcyambhasor iva //MU_5,36.8// tvam evnantaynantavastuvaicitryarpay / bhvbhvavilsiny nityayeha vijmbhase //MU_5,36.9// namo drare namas tvare namo 'nantaviksine / namas sarvasvabhvya namas te sarvagmine //MU_5,36.10// pratijanma cira bahvyo drghadukhavat may / tvay myopadagdhena digdhena mahatainas //MU_5,36.11// lokit lokada d dntadaya / na prptas tva tvay yena kicid sdita bhavet //MU_5,36.12// sarva mtkëhapëavrimtram ida jagat / nehsti tvadte deva yatprptau nbhivächyate //MU_5,36.13// devyam adya labdho 'si do 'sy adhigato 'si ca / samprpto 'si ghto 'si namas te 'stu na mucyase //MU_5,36.14// yo 'ko kannikramijlaprotavapus sthita / devo daranarpea katha so 'ntar na dyate //MU_5,36.15// yas tvakpupe span sparagandha taila tile yath / sparam anta karoty ea sa katha nnubhyate //MU_5,36.16// ya abdaravad anta abdaakti parman / romäca janayaty age sa drastha katha bhavet //MU_5,36.17// jihvpallavalagnni svattasygato 'pi ca / svadante yasya vastni svadate sa na kasya v //MU_5,36.18// pupagandhn updya ghrahastena dehakam / ya lepayati prty kasysau na mukhe sthita //MU_5,36.19// vedavedntasiddhntatarkapauragtibhi / yo gtas sa katha hy tm vijto yti vismtim //MU_5,36.20// saiveha deva bhogl subhagpyam adya me / antar na svadate svacche tvayi de parpare //MU_5,36.21// tvay vimaladpena bhnu prakaat gata / tvay taturea candra iirat gata //MU_5,36.22// tvayaite gurava ails tvayaite dyucar dht / tvayaiveya dhar dhr tvayaivmbaram ambaram //MU_5,36.23// diy mattm asi prpto diy tvattm aha gata / aha tva tvam aha deva diy bhedo 'sti nvayo //MU_5,36.24// aha tvam iti abdbhy paryybhy mahtmana / tava v mama v sdho sampktbhy namo nama //MU_5,36.25// namo mahyam anantya nirahakrarpie / namo mahyam arpya nama amanasadmane //MU_5,36.26// mayy tmani same svacche skibhte nirktau / dikkldyanavacchinne svtmany eveha tihati //MU_5,36.27// mana prakobham yti sphurantndriyasavida / aktir ullasati sphr prpnapravhin //MU_5,36.28// vahanti dehayantri kny varatray / carmamssthidigdhni manassrathimanti ca //MU_5,36.29// aya savidvapur aha na kvacin na ktspada / deha patatu vodetu svaybhimatayecchay //MU_5,36.30// cird aham aha jtas svtmalbha cird ayam / cird upaama ymi kalpasynte jagad yath //MU_5,36.31// cirt sasragmitvd drghasasravartmani / virnto 'smi cirarnta kalpasynta ivnila //MU_5,36.32// sarvttya sarvya tubhya mahya namo nama / tebhyo 'pi ca namo 'stv eva ye tv m pravadanti v //MU_5,36.33// akhilnantasambhog na sp doadibhi / jayaty aktasambhr skit paramtmana //MU_5,36.34// tman pupa ivmoda astrapia ivnala / tile tailam ivsmis tva sarvatra vapui sthita //MU_5,36.35// hasi psi dadsi tvam avasphrjasi valgasi / anahaktirpo 'pi citreya tava myit //MU_5,36.36// jayasa jvaladdptis sarvam unmlaya jagat / jayasy apagatrambha jagad bhyo nimlayan //MU_5,36.37// paramos tavaivntar ida sasramaalam / vaa ca vaadhny babhvsti bhaviyati //MU_5,36.38// hayadviparathkrair yadvat khe dyate 'mbuda / tadvad lakyase deva padrthaatavibhramai //MU_5,36.39// bhavn bhribhagnm abhvya bhavdhipa / bhava bhvavimukttm bhvbhvabahikta //MU_5,36.40// jahi mna mada kopa kluya krrat tath / na mahnto nimajjanti prkte guasakae //MU_5,36.41// prktanr drghadaurtmyadas smtv puna puna / ko 'ha ki tad babhveti hasa muktcchasitam //MU_5,36.42// te prayts samrambh gats te dagdhavsar / yeu cintnalajvljlajro bhavn abht //MU_5,36.43// adya tva dehanagare rj sphramanoratha / na dukhair ghyase npi sukhair vyoma karair iva //MU_5,36.44// adyendriyaduravs tva jitv jitamanogaja / bhogrn abhito bhaktv smrjyam adhitihasi //MU_5,36.45// aprmbarapnthas tvam ajasrstamayodaya / avabhsakaro nitya bahir anta ca bhskara //MU_5,36.46// sarvadaivsi sasupta akty savedyase vibho / bhoglokanallrtha kminy kmuko yath //MU_5,36.47// dkkudrbhir upnta drd rpamadhu tvay / pyate svkta akty netravtyanasthay //MU_5,36.48// brahmakoarodvnt prpnacars tvay / gatgatair brahmapure samprekyante pratikaam //MU_5,36.49// dehapupe tvam modo dehendau tv amtmtam / rasas tva dehaviape aitya dehahime bhavn //MU_5,36.50// tvayy asti cinmayas sneha arrakrasarpii / tvam antar asya dehasya druy agnir iva sthita //MU_5,36.51// tvam apm uttamsvda prkya tejasm api / avagant tvam arthn tva bhsm avabhsaka //MU_5,36.52// spandas tva sarvavyn tva manohastino mada / prajnalaikhys tva prkya taikyam eva ca //MU_5,36.53// tvadvad dpavan my kvpi sampravilyate / dpavat punar anyatra samudeti kuto 'pi s //MU_5,36.54// tvayi sasravartinya padrthvalayas tath / kaakgadakeyrayuktaya kanake yath //MU_5,36.55// bhavn ayam aya cha tva abdair evamdibhi / svayam evtmantmna llay staui vaki ca //MU_5,36.56// mandnilavinunno 'bdo gajvanaradibhi / yath salakyate vyomni tath tva bhtadibhi //MU_5,36.57// yath hayagajkrair jvl lasati vahniu / tathaivvyatiriktas tva dyair vasasi siu //MU_5,36.58// tva brahmakamuktnm acchinnas tantur tata / ketra tva bhtasasyn cidrasyanasekinm //MU_5,36.59// asat tad anabhivyakta padrthn prakyate / tvay tattva yath paktr msn svdavedanam //MU_5,36.60// vidyamnpi vasturr na sthit tvayi na sthite / vanitrpalvayasatteva gatacakua //MU_5,36.61// sad apha na sattyai vastu nkalita tvay / tuaye na svalvaya makurpratibimbitam //MU_5,36.62// luhati tv vin deha këhaloasama kitau / sann apy asattayaivtto ymsv iva ravi vin //MU_5,36.63// sukhadukhakrama prpya bhavanta parinayati / prkyam sdya yath tamas tejo 'tha v himam //MU_5,36.64// tvadlokanayaivaite sthiti ynti sukhdaya / srylokanay prtar var ukldayo yath //MU_5,36.65// labdhtmno vinayanti sambandhakaa eva te / te tamsva dpasya dv eva vrajanty alam //MU_5,36.66// tamast tamaso dpsatty sphuat gat / dpasambandhasamaye s cotpatya vinayati //MU_5,36.67// tathaiva sukhadukharr dvaiva tvm anmayam / jyate jtamtraiva sarvanena nayati //MU_5,36.68// bhaguratvd iha sthtu kla num api kam / nimealakabhgkhy tanv klakal yath //MU_5,36.69// gatvar navar tanv sukhadukhdibhvan / sphurati tvatprasdena tvayi de vilyate //MU_5,36.70// tvadlokakaodbht tvadlokakaakay / mtaiva jt jtaiva mt kenopalakyate //MU_5,36.71// kaam apy asthira vastu katha kryakara bhavet / taragair utpalkrair ml katham ivombhyate //MU_5,36.72// yadi jtavinirnaa kriy vastv akariyata / tadrasyata loko 'ya ml ktv taidguai //MU_5,36.73// im sukhdik lakm vivekijanacetasi / sthitas san naiva ghsi na jahsi samasthite //MU_5,36.74// avivekini yo 'si tva sa bhavtman yadcchay / tadrpakathanenla mammalapadspada //MU_5,36.75// nirhea niraena nirahaktin tvay / sataivpy asatevpi karttvam urarktam //MU_5,36.76// jaya promarkra jaya ntiparyaa / jaya sarvgamtta jaya sarvgamspada //MU_5,36.77// jaya jta jayjta jaya kata jaykata / jaya bhva jaybhva jaya jeya jayjaya //MU_5,36.78// ullasmy upamymi tihmy atigato 'smi ca / jay jaymi jvmi namo mahya namo 'stu te //MU_5,36.79// tvayi sthite mayi vigatmaytmani svasasthitau vyapagatargarajane / kva bandhava kva ca vipada kva sampado bhavbhavau kva amam upaimi vatam //MU_5,36.80// prahldopkhyna tmasastavana nma sarga saptatrias sarga vasiha: iti sacintayann eva prahlda paravrah / nirvikalpa parnandasamdhi samupyayau //MU_5,37.1// nirvikalpasamdhistha citrrpita ivcala / aild iva samutkro babhau svapadam sthita //MU_5,37.2// taththa tihatas tasya klo bahutaro yayau / sve ghe bhuvanasthasya meror iva suradvia //MU_5,37.3// bodhito 'py asurdhair nbudhyata mahmati / akle bahuseko 'pi bjakod ivkura //MU_5,37.4// pacavarasahasri pnso 'tihad ekadk / nta evsurapure mattrava ivopala //MU_5,37.5// parnandadaaikntaparimitay tay / nirnandam anbhsam ivbhsapada gata //MU_5,37.6// etvattha klena tadrastalamaalam / babhvrjaka tkamtsyanyyakadarthitam //MU_5,37.7// hirayakaipau ke samdhau tatsute sthite / na babhvpara kacid rj danusutlaye //MU_5,37.8// asurerthin te dnavn samdhita / parepi prayatnena prahldo na vyabudhyata //MU_5,37.9// na prpur vikasadrpa pati tatrmarraya / lasatpattraprabhjla nii padmam ivlaya //MU_5,37.10// savidvto na tasyntar abudhyata vicetasa / bhuva cekrama iva pauruo gatabhsvata //MU_5,37.11// athodvigneu daityeu gatev abhimat dia / vicaratsu yathkmam arjani pure pure //MU_5,37.12// ptlamaalam abhd abhplatay tay / mtsyanyyaviparyastam astagataguakramam //MU_5,37.13// balibhuktbalapura marydkramavarjitam / sarvageavanita parasparahatsuram //MU_5,37.14// pralpkrandaparua visasthnapurntaram / luhadudynanagara vyarthnarthakadarthitam //MU_5,37.15// cintparsuragaa nirannaphalabndhavam / akotptavivaa dhvastmukhamaalam //MU_5,37.16// surrbhakaparbhta bhtair krntam anyajai / bhtariktam alakmkam utsannapryakoaram //MU_5,37.17// aniyatavanitrthamattayuddha htadhanadravirvita samantt / kaliyugasamayodbhaodarbha tad asuramaalam kula babhva //MU_5,37.18// prahldopkhyne 'surapuravibhraavarana nma sarga aatrias sarga vasiha: athkhilajagajjlakramaplanadevana / krodanagare eaayysanagato hari //MU_5,38.1// prvnidrvyuparame devrtham arisdana / dhiy vilokaym sa kadcij jgat sthitim //MU_5,38.2// traiviapa svamanas prthiva cvalokya sa / cram jagmu ptlam ariplitam //MU_5,38.3// tatra sthirasamdhnasthite prahldadnave / dvpadam arndrasya pure prauhim upgatm //MU_5,38.4// vylatalpatalasthasya krodravayina / akhacakragadper dehasyntaracri //MU_5,38.5// padmsanasthasya manaarretibhsvat / ida sacintaym sa trailokybjamahlin //MU_5,38.6// prahlde padavirnte ptle gatanyake / kaa sir iya pryo nirdaityatvam upgat //MU_5,38.7// daitybhve surare nirjigūupada gat / amam eyaty adbdapaaleva sarid var //MU_5,38.8// mokkhya vigatadvandva tato ysyati tat padam / kbhimn viras lateva pariukatm //MU_5,38.9// devaughe ntim yte bhuvi yajatapakriy / adevatvaphals sarv amam eyanty asaayam //MU_5,38.10// kriysv athopantsu bhloko 'stam upaiyati / asasraprasago 'tha eo 'py artho bhaviyati //MU_5,38.11// kalpnta tribhuvana yad ida nirmita may / layam eyaty akle tat tpe himakao yath //MU_5,38.12// kim evam asminn bhse vilya kayam gate / kta mayeha bhavati svallkayakri //MU_5,38.13// tato 'ham api nye 'smin naacandrrkatrake / vapuprantim dya sthitim eymi tatpade //MU_5,38.14// aka evam eva hi jagaty upaama gate / neha reyo 'nupaymi manye jvantu dnav //MU_5,38.15// daityodvegena vibudhs tato yajatapakriy / tena sasrasasthnam asasrakramo 'nyath //MU_5,38.16// tasmd rastala gatv yathvat sthpaymy aham / sve krame dnavdham tu punar iva drumam //MU_5,38.17// vin prahldam atha ced itara dnavevaram / karomi tad asau manye devn utsdayiyati //MU_5,38.18// prahldasya tv aya deha pacima pvano mahn / kalpam iha vastavya dehennena tena ca //MU_5,38.19// eva hi niyatir daiv nicit pramevar / prahldena yathkalpa sthtavyam iha dehin //MU_5,38.20// tasmt tam eva gatvu daityendra bodhaymy aham / garjan giridarsupta mayram iva vrida //MU_5,38.21// jvanmuktasamdhistha karotv asuranthatm / mair muktamanaskra pratibimbakriym iva //MU_5,38.22// na vinayati sargo 'yam eva saha sursurai / bhaviyati ca ndvandva tan me krŬ bhaviyati //MU_5,38.23// sargakayodayv etau susamau mama yady api / tathpda yathsastha bhavatv anyena ki mama //MU_5,38.24// bhvbhveu yat tulya tanne tatsthitau ca v / ya prayatna kubuddhitvt tad vyomahanana bhavet //MU_5,38.25// tasmt praymi ptla bodhaymy asurevaram / sthairya naymi sasra ll sampdaymy aham //MU_5,38.26// asurapuram avpya proddhatcraghora kamalam iva vivasvn daityam udbodhaymi / jagad idam akhilstha sthairyam abhynaymi ghanavidhir iva aile cacala meghajlam //MU_5,38.27// prahldopkhyne paramevaravitarko nma sarga ekonacatvrias sarga vasiha: iti sacintya sarvtm krodd rma tatpuram / cacla parivrea saha sbhra ivcala //MU_5,39.1// krodatalarandhrea tenaiva stambhitmbhas / prahldanagara prpa akralokam ivparam //MU_5,39.2// hemamandirakoastha dadartrsura hari / atha ailaguhlna samdhistham ivbjajam //MU_5,39.3// tatra te tejas daity vaiavenvadhnit / dra yayur dineuvitrast iva kauik //MU_5,39.4// dvitrais sahsurair mukhyai parivrayuto hari / pravivesuragha trvn iva kha a //MU_5,39.5// vainateysanastho 'sau lakmvidhutacmara / svyudhdiparvro devariparivandita //MU_5,39.6// mahtman samprabudhyasvety eva viur udharan / päcajanya pradadhvna dhvanayan kakubh gaam //MU_5,39.7// mahat tena abdena vaiavaprajanman / tulyakla parikubdhakalpbhrravarahas //MU_5,39.8// sur janat bhmau paptgatasambhram / mattanlbhrandena rjahasval yath //MU_5,39.9// jahe janitnand vaiav vtasambhram / janat jaladadhvnaphulleva kuajval //MU_5,39.10// babhva samprabuddhtm dnavea anai anai / meghravalasatpupa kadamba iva knane //MU_5,39.11// brahmarandhraktotthn praaktir athsuram / anair kramaym sa gag sarvam ivravam //MU_5,39.12// kad kramaym sa prars sarvato 'suram / udaynantara saur prabheva bhuvanntaram //MU_5,39.13// preu randhranavake pravttev atha tasya cit / cetyonmukh babhvnta pradarpaabimbit //MU_5,39.14// cetanyonmukhe cittve cin manastm upyayau / dvitva makurasakrnt mukharr iva rghava //MU_5,39.15// kicid akurite citte netre vikasanonmukhe / anair babhvatus tasya prtar nle yathotpale //MU_5,39.16// prpnaparmanìvivarasavida / vtrtasyeva padmasya spando 'sya samajyata //MU_5,39.17// nimentaramtrea mana pvarat yayau / tasmin pravat pre taraga iva vrii //MU_5,39.18// athsau vikasannetramanapravapur babhau / ardhodita ivditye saras sphuritapakajam //MU_5,39.19// tasminn avasare yvad budhyasvety avadat prabhu / prabuddhas tvad eo 'bhd barh ghanaravd iva //MU_5,39.20// praphultanayana jtamanana pvarasmtim / uvcaina trilokea pur nbhyabjaja yath //MU_5,39.21// sdho smara mahlakmm tmy smara cktim / aka eva ki dehavirma kriyate tvay //MU_5,39.22// heyopdeyasakalpavihnasya arragai / bhvbhvais tavrtha kas tihottihasva samprati //MU_5,39.23// sthtavyam iha dehena kalpa yvad anena te / vaya hi niyati vidmo yathbhtm anindita //MU_5,39.24// jvanmuktena bhavat rjya eveha tihat / kapay gatodvegam kalpntam iya tanu //MU_5,39.25// tanau kalpntary sve mahimni tvaynagha / vastavya sphuite kumbhe kumbhkena khe yath //MU_5,39.26// kalpntasthyin uddh dalokaparvar / iya tava tanur jt jvanmuktivilsin //MU_5,39.27// nodit dvdadity na vilns iloccay / na jagaj jvalita sdho tanu tyajasi ki mudh //MU_5,39.28// vyur vahati nonmattas trilokbhasmadhsara / lolmarakaplkas tanu tyajasi ki mudh //MU_5,39.29// aoka iva majarya pukarvartavidyuta / na sphuranti jagatkoe tanu tyajasi ki mudh //MU_5,39.30// dhrsraraacchail prajvalajjvalanojjval / kakubho na viryante tanu tyajasi ki mudh //MU_5,39.31// na brahmaviurudrkhyatrayaeam ida jagat / sthita jarahajmta tanu tyajasi ki mudh //MU_5,39.32// sphuadadrndrakrakarlrvavanti khe / kalpbhri na garjanti tanu tyajasi ki mudh //MU_5,39.33// aha bhtvakrsu sloksu khagadhvaja / viharmi dasu m deham avadhraya //MU_5,39.34// ime vayam ime ail bhtnmny aya bhavn / ida jagad ida vyoma m deham avadhraya //MU_5,39.35// pvarjnayogena yasya parykula mana / dukhni vinikntanti maraa tasya rjate //MU_5,39.36// ko 'tidukh mƬho 'ham et cny ca bhvan / mati yasyvalumpanti maraa tasya rjate //MU_5,39.37// panibaddho 'ntar ita ceta ca nyate / yo vilolamanovtty maraa tasya rjate //MU_5,39.38// yasya t prabhajanti hdaya htabhvan / kugeham iva gargayo maraa tasya rjate //MU_5,39.39// cittavttilat yasya tlottlamanovane / phalit sukhadukhbhy maraa tasya rjate //MU_5,39.40// romarjilatjla yasyema dehadurdrumam / anarthaugho haraty uccair maraa tasya rjate //MU_5,39.41// yasya svadehavipinam dhivydhidavgnaya / dahanti lolgalata maraa tasya rjate //MU_5,39.42// kmakoptmako yasya sphuraty ajagaras tanau / anta ukadrumasyeva maraa tasya rjate //MU_5,39.43// yo 'ya dehaparitygas tal loke maraa smtam / na sat nsat tena kraa vedyavedinm //MU_5,39.44// yasya notkrmati matis svtmatattvvalokant / yathrthadarino jasya jvita tasya obhate //MU_5,39.45// yasya nhakto bhvo buddhir yasya na lipyate / yas samas sarvabhveu jvita tasya obhate //MU_5,39.46// yo 'ntatalay buddhy rgadveavimuktay / skivat payatda hi jvita tasya obhate //MU_5,39.47// yena samyak parijya heyopdeyam ujjhat / cittasynte 'rpita citta jvita tasya obhate //MU_5,39.48// avastusade vastuny astasakalpanmale / yenlna kta ceto jvita tasya obhate //MU_5,39.49// saty dim avaabhya llayeya jagatkriy / kriyate 'vsana yena jvita tasya obhate //MU_5,39.50// nntas tuyati nodvegam eti yo viharann api / heyopdeyasamprptau jvita tasya obhate //MU_5,39.51// uddhapaka ca uddha ca hasaughas saraso yath / yasmd guaugho niryti jvita tasya obhate //MU_5,39.52// yasmi rutipatha yte de smtim upgate / nanda ynti bhtni jvita tasya obhate //MU_5,39.53// yasyodayena hdayeu janmbujni jvlimanti sakalni viksavanti / tasyvabhti cirajvitam akayendor prateva danujevara netarasya //MU_5,39.54// prahldopkhyne nryaavacanopanysayogo nma sarga catvrias sarga bhagavn: sthairya dehasya dasya jvita procyate budhai / dehntarrtha dehasya santygo maraa smtam //MU_5,40.1// dvbhym evsi pakbhym bhy mukto mahmate / ki te maraam astha ki v jvitam asti te //MU_5,40.2// nidaranrtham etat tu mayoktam arimardana / na tva jvasi sarvaja mriyase na kadcana //MU_5,40.3// dehasastho 'py adehatvd adeho 'si videhadk / vyomasastho 'py asaktatvd avyomaiva hi mruta //MU_5,40.4// sparasambodhakritvd deha evsi suvrata / utsedhrodhakatvena kham utsedhasya kraam //MU_5,40.5// prabuddho jtavastutvd eva tvam asi nsi ca / iyattaikaparicchinna rpam ajeu dukhitam //MU_5,40.6// sarvad sarvam evsi citprakaparaikadh / ko deha ko 'py adehas te ya ghsi jahsi v //MU_5,40.7// samudetu vasanto v vtu v pralaynila / bhvbhvavihnasya kim abhygatam tmana //MU_5,40.8// praluhatsv api aileu kalpgniu dahatsv api / vahatstptavtev apy tmtmany eva tihati //MU_5,40.9// sarvabhtni tihantu samam eva prayntu v / nayantu vtha vardhantm tmtmany eva tihati //MU_5,40.10// kyate na kaya prpte vardhamne na vardhate / na spandate spandamne dehe 'smin purua para //MU_5,40.11// dehasyham aha deha iti ke 'pi te bhrame / tyajmi na tyajmti ki m kalanodit //MU_5,40.12// ida ktv karomdam ida tyaktvedam hare / iti tattvavid tta sakalps sakaya gat //MU_5,40.13// prabuddhs sarvakartra ki kariyanti vai navam / navasykaran nityam akarttvapada gat //MU_5,40.14// akarttvd abhokttvam arthd eva samgatam / saghta kilnupta keneha bhuvanatraye //MU_5,40.15// nte karttvabhokttve ntir eva hi iyate / prauhim abhygat saiva muktir ity ucyate budhai //MU_5,40.16// prabuddh cinmay uddhs sarvam kramya sasthit / ki tyakta parighantu ki ghta tyajantu v //MU_5,40.17// grhyagrhakasambandha pramitvayavikrama / hna prameyvayavai ki ghtu jahtu kim //MU_5,40.18// grhyagrhakasambandhe ke ntir udety alam / sthitim abhygat sntar mokanmnbhidhyate //MU_5,40.19// tatra sthits sad santas tvd puruottam / suuptvayavaspandasdharmyea caranti hi //MU_5,40.20// parvabodhavirntavsan jgat sthitim / ardhasupt ivehem payanty tmasthay dhiy //MU_5,40.21// na ramanti hi ramyeu svtmany ekagatay / nodvijante ca dukheu svtmany ekaras yata //MU_5,40.22// nityaprabuddh ghanti krymny asagina / makur iva bimbni yathprptny avächay //MU_5,40.23// jgrati svtmani svasths supts sasrasasthitau / blavat praviceante suuptasaday //MU_5,40.24// tvam ajitapadavm upgato 'nta kamalajavsaram ekam eva bhuktv / guagaakalitm ihaiva lakm vraja paramspadam acyuta mahtman //MU_5,40.25// prahldopkhyne prahldabodhana nma sarga ekacatvrias sarga vasiha: jagadratnasamudgena trailokydbhutadarin / ity ukte padmanbhena jyotsntalay gir //MU_5,41.1// prahldanm deho 'sau viksinayanmbuja / mdvca vaco dhro ghtamananakrama //MU_5,41.2// prahlda: ciram antar may deva do 'sy amalay dhiy / punar bahir aya dy diy devea dyase //MU_5,41.3// aham sam anantym asy di mahevara / sarvasakalpamukty vyoma vyomnva nirmale //MU_5,41.4// na okena na mohena na ca vairgyacintay / na dehatygakryea na sasrabhayena ca //MU_5,41.5// ekasmin vidyamne hi kuta oka kuta kati / kuto deha kva sasra kva sthiti kva bhaybhaye //MU_5,41.6// yathecchayaivmalay kevala svasamutthay / eva devham avasa vitate pvane pade //MU_5,41.7// h virakto 'smi sasra tyajmty ayevara / aprabuddhadhiy cint haraokavikrad //MU_5,41.8// dehbhve na dukhni dehe dukhni me sati / iti cintviavyl mrkham evvalumpate //MU_5,41.9// ida sukham ida dukham ida nstdam asti me / iti dolyita ceto mƬham eva na paitam //MU_5,41.10// ayam anyo 'nya evham ity ajnndhavsan / drodasts subuddhn rajanyo 'umatm iva //MU_5,41.11// ida tyjyam ida grhyam iti mithy manobhrama / nonmattat nayaty antar jam ajam iva durdhiyam //MU_5,41.12// sarvasminn tmani tate tvayi tmarasekaa / heyopdeyapakasth dvity kalan kuta //MU_5,41.13// vijnbhsam akhila jagat sadasatos sthitam / ki heya kim updeyam iti yat tyajyate na v //MU_5,41.14// kevala svasvabhvena dra­dye vicrayan / kaa virntavn antar aham tmtmantmani //MU_5,41.15// bhvbhvavinirmukto heyopdeyavarjita / evam sam aha prvam adhunettham avasthita //MU_5,41.16// amam tmyam pannas sarvagtman sat gate / karomy aha mahdeva tubhya yat parirocate //MU_5,41.17// tvam aya puarkka pjyas tvaj jagattraye / tan matta praktaprpt pjm dtum arhasi //MU_5,41.18// ity uktv dnavdha pura krodayina / ailendra iva prendum arghaptram updade //MU_5,41.19// syudha spsarovnda sasura sakhagdhipam / pujaym sa govinda satrailokyam athgragam //MU_5,41.20// sabhybhyantarakrntabhuvana bhuvanevaram / pjayitvopavia tam uvca kamalpati //MU_5,41.21// bhagavn: uttiha dnavdha sihsanam upraya / yvad v abhieka te svayam eva dadmy aham //MU_5,41.22// päcajanyarava rutv ya ime samupgat / siddhs sdhys suraughs te kurvantu tava magalam //MU_5,41.23// ity uktv puarkko dnava sihaviare / yojaym sa yognte meruӭga ivmbudam //MU_5,41.24// athaina harir htai kiroddyair mahbdhibhi / gagdibhis saritprais sarvatrthajalais tath //MU_5,41.25// sarvaviprarisaghai ca sarvasiddhagaais tath / munividydharayuto lokaplasamanvita //MU_5,41.26// abhyaicad ameytm daityarjye mahsuram / marudgaais styama prvasarge hari yath //MU_5,41.27// sursurais styamna styamnas sursurai / abhiiktam uvceda prahlda madhusdana //MU_5,41.28// bhagavn: yvan merur dhar yvad yvac candrrkamaale / akhaitagualgh tvad rj bhavnagha //MU_5,41.29// iniaphala tyaktv samadaranay dhiy / vtargabhayakrodho rjya samanuplaya //MU_5,41.30// rjye 'smin bhogasampre dnuttamabhmin / na gantavyas tvayodvegas svarge v narake 'tha v //MU_5,41.31// deaklakriykrair yathprptsu diu / prakta kryam tihas tyaktavsanam ssva bho //MU_5,41.32// atiheyataydatta mamatparivarjitam / bhvbhve sama krya kurvann iha na badhyase //MU_5,41.33// dasasraparyyas tulittulatatpada / sarva sarvatra jnsi kim anyad upadiyate //MU_5,41.34// vtargabhayakrodhe tvayi rjani rjati / bhmi psyati nedn durgdhrvsg suram //MU_5,41.35// dalayiyati bëparr nsurkaramajarm / vanarjm ivaughotth sarit trataragi //MU_5,41.36// adyaprabhti santadnavmarasagaram / nirmandarmbhonidhivaj jagat svastham avasthitam //MU_5,41.37// devsurakuumbinyo bhartv antapureu ca / svev eva yntu vivsam aparasparam ht //MU_5,41.38// bhava bahulaninitntanidrtimiram apsya sadoditayar / danusuta vanitvilsaramy ciram ajitm upabhukva rjyalakmm //MU_5,41.39// prahldopkhyne prahldbhieko nma sarga dvicatvrias sarga vasiha: ity uktv puarkkas sanarmarakinnara / dvitya iva sasra caclsuramandirt //MU_5,42.1// prahlddivinirmuktai pact pupäjalivrajai / pryamavihageapctygaruhotkara //MU_5,42.2// kramt krodam sdya visjya suravhinm / bhogibhogsane tasthau vetbja iva apada //MU_5,42.3// bhogibhogsane viu akras svarge sahmarai / ptle dnavdha iti tasthur gatajvar //MU_5,42.4// e te kathit rma nieamalanin / prhld bodhasamprptir aindavadravatal //MU_5,42.5// ya et mnav loke bahuduktino 'pi hi / dhiy vicrayiyanti te prpsyanty acirt padam //MU_5,42.6// smnyena vicrea kayam yti duktam / yogavkyavicrea ko na yti para padam //MU_5,42.7// ajnam ucyate ppa tad vicrea nayati / ppamlacchida tasmd vicra na parityajet //MU_5,42.8// im prahldasasiddhi pravicrayat nm / saptajanmakta ppa kayam pnoty asaayam //MU_5,42.9// rma: pare pade pariata päcajanyasvanair mana / katha prabuddha bhagavan prahldasya mahtmana //MU_5,42.10// vasiha: dvividh muktat loke sambhavaty anaghkte / sadehaik videhny vibhgo 'ya tayo ӭu //MU_5,42.11// asasaktamater yasya tygdneu karmam / naia tatsthiti viddhi tva jvanmuktatm iha //MU_5,42.12// saiva dehakaye rma punarjananavarjit / videhamuktat prokt tatsth nynti dyatm //MU_5,42.13// bhabjopam bhyojanmkuravivarjit / hdi jvadvimuktn uddh bhavati vsan //MU_5,42.14// pvan paramodr sattvamtrnuptin / tmadhynamay nitya suuptastheva tihati //MU_5,42.15// api varasahasrnte te tayaivntarasthay / sati dehe prabudhyante jvanmukt raghdvaha //MU_5,42.16// prahldo 'ntassthay uddhasattvavsanay svay / bodham pa mahbho akhaabdvabuddhay //MU_5,42.17// harir tm hi bhtn tasya yat pratibhsate / tat tathaiva bhavaty u sarvatrtmaiva kraam //MU_5,42.18// prabodham etu prahldo yadaiveti vicintitam / nimed vsudevena tadaiva tad upasthitam //MU_5,42.19// tmany akraenaiva bhtn kraena ca / syartha vapur tta tad vsudevyam tman //MU_5,42.20// tmvalokanenu mdhava paridyate / mdhavrdhanenu svayam tmvalokyate //MU_5,42.21// et dim avaabhya rghavtmvalokane / viharu virìtm pada prpsyasi vatam //MU_5,42.22// sukhsravat rma sasraprv tat / jìya dadti parama vicrrkam apayata //MU_5,42.23// prasdd tmano vior myeyam atibhsur / prabdhate na dhrs tu yak mantravato yath //MU_5,42.24// tmecchayaiva ghanat samupgatntar tmecchayaiva tanutm upayti kle / sasrajlaracaneyam anantamy jvleva vtakalaynagha pvakasya //MU_5,42.25// prahldavyavasthpana nma sarga tricatvrias sarga rma: bhagavan sarvadharmaja uddhais tvadvacanubhi / nirvts sma akasya karair oadhayo yath //MU_5,43.1// karbhivächyamnni pavitri mdni ca / bhƫayanti ghtni pupva vacsi te //MU_5,43.2// pauruea prayatnena sarvam sdyate yadi / prahldas tat katha buddho na mdhavavara vin //MU_5,43.3// vasiha: yad yad rghava samprpta prahldena mahtman / tat tad sdita tena paurud eva nnyata //MU_5,43.4// tm nryaa caiva na bhinnau tilatailavat / tathaiva auklyapaavat kusummodavat tath //MU_5,43.5// yo hi vius sa evtm yo hy tm sa janrdana / vivtmaabdau paryyau yath viapipdapau //MU_5,43.6// prahldanmn prathamam tmaiva svayam tman / svayaiva akty paray viubhaktau niyojita //MU_5,43.7// prahldo hy tmanaivaita varam arjitavn svayam / svaya vicra ktavn svaya vijitavn mana //MU_5,43.8// kadcid tmanaivtm svaya akty vibodhyate / kadcid viudehena bhaktilabhyena bodhyate //MU_5,43.9// ciram rdhito 'py ea paramaprtimn api / nvicravato jna dtu aknoti mdhava //MU_5,43.10// mukhya puruayatnottho vicras svtmadarane / gauo vardiko hetur mukhyahetuparo bhava //MU_5,43.11// prvam eva balt tasmd kramyendriyapacakam / abhyst sarvayatnena citta kuru vicravat //MU_5,43.12// yad yad sdyate kicit kenacit kvacid eva hi / svaaktisampravtty tal labhyate nnyata kvacit //MU_5,43.13// paurua yatnam ritya prollaghyendriyaparvatam / sasrajaladhi trtv pra gaccha para padam //MU_5,43.14// vin puruayatnena dyate cej janrdana / mgapakigaa kasmt tad asau noddharaty aja //MU_5,43.15// guru ced uddharaty ajam tmyt paurud te / uradntabalvards tat kasmn noddharaty asau //MU_5,43.16// na harer na guror nrtht kicid sdyate mahat / krntamanasas svasmd yan nsditam tmana //MU_5,43.17// abhysavairgyayutd krntendriyapannagt / tmana prpyate yat tat prpyate na jagattrayt //MU_5,43.18// rdhaytmantmnam tmantmnam arcaya / tmantmnam lokya santiha svtmantmani //MU_5,43.19// strayatnavicrebhyo mrkh prapalyatm / kalpit vaiav bhakti pravttyartha ubhasthitau //MU_5,43.20// abhysayatnau prathama mukhyo vidhir udhta / tadabhve tu gauas syt pjyapjmaya krama //MU_5,43.21// asti ced indriykrnti ki pjpjyapjanai / nsti ced indriykrnti ki pjpjyapjanai //MU_5,43.22// vicropaambhy hi vin nsdyate hari / vicropaambhy ca yuktasybjakarea kim //MU_5,43.23// vicropaamopeta cittam rdhaytmana / tasmin siddhe bhavn siddho no cet tva vanagardabha //MU_5,43.24// kriyate mdhavdn praaya prrthanya yat / sa caiva kasmt kriyate na svakasyaiva cetasa //MU_5,43.25// sarvasyaiva janasysya viur abhyantare sthita / ta parityajya ye ynti bahir viu na te budh //MU_5,43.26// hdguhvsi cittattva mukhya sntana vapu / akhacakragadhasto gaua kra tmana //MU_5,43.27// yo hi mukhya parityajya gaua samanudhvati / tyaktv rasyana siddha sdhya sasdhayaty asau //MU_5,43.28// yas tu v sthitim evsym tmajnacamatktau / nsdayati sammattamans sa raghunandana //MU_5,43.29// aprpttmaviveko 'ntar aja cittavakta / akhacakragadpim arcayaty amarevaram //MU_5,43.30// tatpjanena kaena tapas tasya rghava / kle nirmalatm eti citta vairgyavri //MU_5,43.31// nitybhysavivekbhy cittam u prasdati / mram eva dam eti shakr anai anai //MU_5,43.32// etad apy tmanaivtm phalam pnoti bhvitam / haripjkramkhyena nimittenrisdana //MU_5,43.33// varam pnoti yo vpi vior amitatejasa / tena svasyaiva tat prpta phalam abhysakhina //MU_5,43.34// sarvem uttamrthn sarvs cirasampadm / svamanonigraho bhmir bhmis sasyariym iva //MU_5,43.35// apy urvkhananotkasya kaato 'pi iloccayam / svamanonigrahd anyo nopyo 'stha dukhah //MU_5,43.36// tvaj janmasahasri bhramanti bhuvi mnav / yvan nopaama yti manomattamahrava //MU_5,43.37// brahmavivindrarudrdy cira sampjit api / upaplutamanovydhi na tryante 'pi vatsal //MU_5,43.38// krabhsura tyaktv bhyam ntaram apy ajam / kuru janmakayyu savinmtraikacintanam //MU_5,43.39// savedyanirmuktanirmayaikasavinmaysvdam anantarpam / sanmtram svdaya sarvasra pra para prpsyasi janmanady //MU_5,43.40// prahldopkhyne prahldavirntis sampt nma sarga catucatvrias sarga vasiha: rmparyavasneya my sastinmik / tmacittajayenaiva kayam yti nnyath //MU_5,44.1// jaganmyprapacasya vaicitryapratipattaye / itihsam ima vakye ӭuvvahito 'nagha //MU_5,44.2// asty asmin vasudhphe kosal nma maalam / kalpavkavana meror iva ratnagakaram //MU_5,44.3// tatrsd brhmaa kacid gu gdhir iti ruta / paramarotriyo dhmn vedo mrtim ivrita //MU_5,44.4// blyt praviraktena cetas sa vyarjata / nikalakvadtena bhuvana nabhas yath //MU_5,44.5// kim apy abhimata krya vinidhya sa cetasi / bandhuvargd vinikramya tapas taptu vana yayau //MU_5,44.6// utphullakamala tatra sara prpa sa viprar / candra prasannavimala trram ivmbaram //MU_5,44.7// auridarana tasmis tapo'rtha sarasi dvija / kaham ambunirmagna prvpadma ivvasat //MU_5,44.8// yayau msëaka tasya magnasya saraso 'mbhasi / msapakajaakotkabhgabhagnamukhacchave //MU_5,44.9// athaina tapas taptam jagmaikad hari / nidghrta ghana yma prvva dhartalam //MU_5,44.10// bhagavn: viprottiha payomadhyd ghbhimatam varam / abhpsitaphalopeto jtas te niyamadruma //MU_5,44.11// brhmaa: asakhyeyajagadbhtahtpadmakuharline / jagattrayaikanalinsarase viave nama //MU_5,44.12// mym im tvadudit bhagavan pramtmikm / draum icchmi sasranmnm caryakrim //MU_5,44.13// vasiha: im drakyasi my tva tatas tyakyasi cety aja / uktv yayv adyatva gndharvam iva pattanam //MU_5,44.14// gate viau samuttasthau jalt sa brhmaevara / talmalamrtitvd indu krodakd iva //MU_5,44.15// babhva paritutm daranena jagatpate / daranasparanair indor utphullam iva kairavam //MU_5,44.16// athsya katicit tasmin divasni yayur vane / harisandarannandavato brhmaakarma //MU_5,44.17// ekadrabdhavn snna sarasy uditapakaje / cintayan vaiava vkya maharir iva mnase //MU_5,44.18// atha snnavidhv antarjalam ea cakra ha / sakalghavightrtha parivartanam tmana //MU_5,44.19// antarjalavidhau tasmin vismtadhynamantradh / paryastasavitprasaras so 'payaj jalamadhyaga //MU_5,44.20// mtam tmnam tmye sadane 'somyat gatam / patita vtavegena kandarntar iva drumam //MU_5,44.21// prpnapravhea muktam antam upgatam / santvayavaspanda nirvta iva aakam //MU_5,44.22// purnanam mlna vkaparam ivrasam / avbhtam anhlda chinnanlam ivmbujam //MU_5,44.23// viparyastekaa prtar majjattram ivmbaram / svagraham iva grma sarvata psudhsaram //MU_5,44.24// bëpaklinnamukhair dnai karukrandakribhi / vta bandhubhi khinnai kurarair iva pdapam //MU_5,44.25// setubhagagaladvrimlyamnamukhbjay / naliny samadharmiy bhryay pdayo ritam //MU_5,44.26// trkrandaraadrƬhapralplpamugdhay / mtr ghta cibuke navavyajanalächite //MU_5,44.27// anyai prvagatair dnais sravadasrumukhair janai / rita galadavayyai ukaparair iva drumam //MU_5,44.28// viyogabhty sayogaparihraparair iva / dra pravistair agair antmyair ivvtam //MU_5,44.29// parasparam alagnbhym ohbhy daanai anai / savirgam ivmlnair hasanta svtmajvitam //MU_5,44.30// mauna dhynam ivpanna pakd iva vinirmitam / aprabodhya sasupta virmyantam ivoccakai //MU_5,44.31// bndhavkrandasarambhakolhalagat gira / snehabhvavicrrtha ӭvantam iva yatnata //MU_5,44.32// atha tatklakallolapralpkulaceitai / sorastìanam ucchnanetravribhir plutai //MU_5,44.33// kramea svajanai kubdhais trkranditaghargharai / niklitam amagalyam apunardaranya tai //MU_5,44.34// nta manam ynavaspakakalakitam / ukukajaratklinnakaklaatasakulam //MU_5,44.35// gdhrbhracchannasryu citjvalananistama / ivatamukhajvljlapallavitvani //MU_5,44.36// vahadraktasaritsntamadgukakogravyasam / raktrdratantrprasarajlabaddhajaratkhagam //MU_5,44.37// tatra te jvalane dpte cakrus ta bhasmasc chavam / bndhavs salilpra samudr iva vìave //MU_5,44.38// citi caacasphoai avam u dadha tam / ukendhanavad ucchnajvljlajavat //MU_5,44.39// atyullasaccaacaravamuktagandhavyptmbuvhapaalo 'sthicaya huta / dant virandhram iva veuvana samantd udvntamedurarasa dalay cakra //MU_5,44.40// gdhivttnte gdhivino nma sarga pacacatvrias sarga vasiha: athpayad asau gdhis svdhipvaray dhiy / antarjalastha evntar tmantmany anirmale //MU_5,45.1// hnamaalaparyantagrmopntanivsinm / vapacn striyo garbhe sthitam tmnam kulam //MU_5,45.2// garbhavsabhaykrnta pŬita pelavgakam / vapachdaye supta vavihym ivkuram //MU_5,45.3// anai pakvatay kle prasta mecakacchavim / vapacy prvevbda yvam valita malai //MU_5,45.4// sampanna vapacgre iu vapacavallabham / ita ceta ca gacchantam utpŬam iva ymunam //MU_5,45.5// dvdabdada yta sasthita oabdikam / pvarsam udrga payodam iva meduram //MU_5,45.6// srameyaparvra viharanta vand vanam / nighnanta mgalaki paulind sthitim sthitam //MU_5,45.7// tamla latayevtha rita vapacakntay / stanastabakaliny navapallavahastay //MU_5,45.8// ymay kalikjladaanmalamlay / navavallabhay bhrivilsavalitgay //MU_5,45.9// vilasanta vannteu tay saha naveay / ymala ymay bhga bhgyeva kusumarddhiu //MU_5,45.10// navaparalatpattravasana vyasanntaram / vindhyakntram kram abhygatam ivodbhaam //MU_5,45.11// virnta vanakujeu supta giridarūu ca / nilna pattrakujeu gulmakeu ktlayam //MU_5,45.12// kikirtvatasìhya ythiksragvibhƫitam / ketakottasasubhaga sahakrasragkulam //MU_5,45.13// lulita pupaayysu bhrntam abdhitaeu ca / tajja knanakoeu bahuja mgamrae //MU_5,45.14// prsta so 'tha aileu putrn nijakulkurn / atyantaviamodarkn khadira kaakn iva //MU_5,45.15// kalatravanta sampanna sthita prakayauvanam / anair jarjarat yta vihnam iva sthalam //MU_5,45.16// tato hnahatagrma janmadeam upetya tam / sasthita mahik parai ktv dre munndravat //MU_5,45.17// jarjarahat yta svadehasamaputrakam / jrapryarasavabhratamlatarusannibham //MU_5,45.18// prauha vapacagrhasthya kurva bahubndhavam / karajakujavanavat par vddhim upgata //MU_5,45.19// athpayad asau gdhir yvat tasya kalatria / jarahavapaceasya svtmano bhramakria //MU_5,45.20// tat kalatram aeea ntam dtamanyun / srapavanenu vanaparagao yath //MU_5,45.21// pralapaty eka evsv aavy dukhakarita / viytha iva srago vigatstho 'srulocana //MU_5,45.22// dinni katicit tatra ntv okapartadh / jahau svadea saukapadma sara ivaja //MU_5,45.23// vijahra bahn den anstha cintaynvita / preryama ivnyena vtanunna ivmbuda //MU_5,45.24// ekad prpa kr maale rmat purm / khe 'nrur vihara nye sadvimnam ivmara //MU_5,45.25// ntyadratnukacchannamrgavkalatganm / gulpha krakusum nandanntarasundarm //MU_5,45.26// smantair lalanbhi ca ngarai ca nirantaram / svargamrgopama rjamrgam asym avpa sa //MU_5,45.27// mairatnaktgra tatra magalahastinam / dadarmalaailendram iva sacracacalam //MU_5,45.28// mte rjani rjrtha viharantam itas tata / ratnajam iva ratnorvy cintmaididkay //MU_5,45.29// tam asau vapaco nga kautukodray d / ciram lokaym sa spandayuktcalopamam //MU_5,45.30// lokayantam dya ta karea sa vraa / svakae 'yojayan merus tae 'rkam iva sdaram //MU_5,45.31// tasmin kaagate nedur jayadundubhayo 'bhita / kalpmbuda ivkam adhirƬhe mahrav //MU_5,45.32// prito babhau rj jayatti janasvana / udyne samprabuddhn vihagnm ivrava //MU_5,45.33// udabhd vandivndn ghanakolhalas tata / velvilulitmbnm ambudhnm iva dhvani //MU_5,45.34// ta tatrvraym sur maanrtha vargan / krodagatam udratn laharya iva mandaram //MU_5,45.35// mninyas ta guaprotair nnratnair aprayan / nnprabhprabhvìhyair vel iva tacalam //MU_5,45.36// turaiirasparais ts ta hrair abhƫayan / ym navanadprair var ӭgam ivonnatam //MU_5,45.37// vicitravarasaugandhyai pupair valayan striya / vana madhuriya iva ta lolakarapallav //MU_5,45.38// nnvararasmodais ts tam u vilepanai / alepayan prabhjlais tayo 'bhram iva dhtujai //MU_5,45.39// ratnakäcanaknto 'sv dade chattram tatam / sandhybhratrendunadvypta merur ivmbaram //MU_5,45.40// bhƫitas savilsbhir blavallbhir vta / ratnapupukkra kalpavka ivbabhau //MU_5,45.41// tda tam upjagmu parivrasamanvit / sarv praktaya phulla mrgadrumam ivdhvag //MU_5,45.42// t enam sane saihe prpybhiiicu kramt / tasminn eva gaje akram airvaa ivmar //MU_5,45.43// eva sa vapaco rjya prpa krapurntare / araye haria puam apram iva vyasa //MU_5,45.44// krkaratalmbhojapramacarambuja / sarvgakukumlepais sandhymbudharaobhana //MU_5,45.45// jajvla kranagare ngarjanavn asau / sihgaayutas siho yath kusumite vane //MU_5,45.46// harihatamadangottramuktkalpapravicaritaarra ntacintvida / aramata sa mahadbhis tatra bhogais sarasy ravikaramadatapto vriprair ivebha //MU_5,45.47// parivistanpaujs sarvadiksasthitja katipayadivasehsiddhadeavyavastha / praktibhir alam Ƭhearjatvabhras sa gavala iti nmn tatra rj babhva //MU_5,45.48// gdhivttnte rjyalbho nma sarga acatvrias sarga vasiha: vilsinbhir valito mantrimaalapjita / vanditas sarvasmantai chattracmaramlita //MU_5,46.1// siddhnusana knto jtarjyaguakrama / vtaokabhayysas tatra prptamahpada //MU_5,46.2// vismttmaprabhvo 'bhd ania stavamagalai / nandpray vtty bha kva ivsavai //MU_5,46.3// kreu vapaco rjya vary aau cakra ha / ryavttam aeea tvatkla babhra ha //MU_5,46.4// yadcchayaikadthsv atihat tyaktabhƫaa / atamastrakendvarkatejo'mbudam ivmbaram //MU_5,46.5// bahv amanyata no hrakeyravasandy asau / prabhutbhita ceto nhryam abhinandati //MU_5,46.6// eka evjira bhya tdgveas sa niryayau / mukhygann nabhobhgd anta gacchann ivumn //MU_5,46.7// tatrpayad ghanayma pna vapacapeakam / gyan mdu vasantottha kokilnm iva vrajam //MU_5,46.8// dhunna jhallartantr karapallavallay / madhureha raadrephm alirem iva druma //MU_5,46.9// atha tasmt samuttasthau jarvn raktalocana / kcaӭga himpram iva vapacanyaka //MU_5,46.10// jyo kaajeti sahas vadan kramahpate / vally kkam ivnandj jnvagre 'yojayat karam //MU_5,46.11// uvceda ca krea he bandho bho kaajaka / kva nu sthito 'si diydya do 'si cirabndhava //MU_5,46.12// kvsi virntavn klam etvanta vanntare / bandhuvndaparityakta parapua ivaikaka //MU_5,46.13// iha rj bhavanta v kaccid geyakalvidam / raktakaha mnayati rgavn iva kokilam //MU_5,46.14// prayati v kaccid ghavastranrpaai / madhus tamlaviapa phalapattrarasair iva //MU_5,46.15// daranena tavdyha par nirvtim gata / padmas sryodayeneva candrodaya ivodadhi //MU_5,46.16// nandnm ae lbhn mahatm api / virmm anantn smnto bandhudaranam //MU_5,46.17// vapace pravadaty eva rj tvat tay tay / cakra tatklajay ceayaivvadhraam //MU_5,46.18// tvad vtyanagat knt praktayas tath / vapaco 'yam iti jtv mlnatm alam yayu //MU_5,46.19// padms turavyeva grms svagrah iva / dvavanta ivdrndr ngar na virejire //MU_5,46.20// npo 'vadhraym sa sa t svajanasakathm / vkgragatamrjraphekkra mgarì iva //MU_5,46.21// satvara praviventapuram mlnamnavam / rjahasa ivvarasdatsarasija sara //MU_5,46.22// sarvvayavavirnt mlnatm alam yayau / jnustambhntaramahrandhrasthgnir iva druma //MU_5,46.23// tatrpayad asau sarva viaavadana janam / jla kukumapup bhuktamlam ivkhun //MU_5,46.24// mantrio ngar nryas tatas te ta mahpatim / nsprkur api tihanta gha eva ava yath //MU_5,46.25// bhty cktasatkra dra eva tam atyajan / dukhayukt ghanasneh api blaava yath //MU_5,46.26// annandamukha ymaarra rvivarjitam / dagdha sthalam ivaina te bahv amanyanta nkul //MU_5,46.27// dhmyamnadehasya paritpadavat / nìhaukatsya janat prvam agnigirer iva //MU_5,46.28// mandotshasamudbhts tanvyas saghtavarjit / etadj para prpur bhasmanvmbuviprua //MU_5,46.29// krrakarmakarkrt sagato 'ubhadyina / tasmd vieea jan rkasd iva dudruvu //MU_5,46.30// eka eva babhvsau janamadhyagato 'pi san / arthdiguanirmukta paradea ivdhvaga //MU_5,46.31// bham raate 'py asmai nlpa ngar dadu / muktjlayutypi kcakydhvag iva //MU_5,46.32// atha sarve vaya drgha kla vapacadƫit / pryacittair na uddhs sma pravimo hutanam //MU_5,46.33// iti nirya nagare ngar mantrias tath / abhito jvalaym su cit atasahasraa //MU_5,46.34// jvalitsv abhitas tsu traksv iva khe tad / babhva nagara sarvam krandaparamnavam //MU_5,46.35// karurvamukharai kalatrair bëpavaribhi / avaabdhajvalatkuaptasajjajanavrajam //MU_5,46.36// agnikuapravin mantri bhtyarodanai / krandadrathya dhvanadgartam arayam iva mrutai //MU_5,46.37// citidpitaviprendramsamsalagandhay / jtanhram utptavtyayvakarair dhutai //MU_5,46.38// vtadrghavasgandhadhtntakhagombhitai / antrair vyomagatai channa bhskara jaladair iva //MU_5,46.39// vtoddhtacitvahniprajvalatpuramaalam / ungnikaavrtatrkrntadigantaram //MU_5,46.40// pramattataskara krandadblakntakumrakam / santrastangarpstajvitstham asasthiti //MU_5,46.41// arakitagha cauraluhitkhilasacayam / tyaktaputrakalatra ca maraavyagrangaram //MU_5,46.42// tasmis tath vartamne kae vidhiviparyaye / aeajanatne kalpntasadasthitau //MU_5,46.43// rjyasajjanasamparkapavitrktadhradh / gavala cintaym sa okavykulacetana //MU_5,46.44// madartham atyanartho 'ya dee 'smin sthitim gata / aklakalpntasamas sarvanyakanana //MU_5,46.45// ki me dukhitajvena maraa me mahotsava / lokanindyasya durjantor jvitn maraa varam //MU_5,46.46// iti nicitya gavalo jvalite jvalane pura / patagavad anudvegam akarod huti vapu //MU_5,46.47// tasmin bald gavalanmni hutarau dehe pataty avayavkulat prayte / svgvadhadahanasphuranurodhd antarjale jhagiti bodham avpa gdhi //MU_5,46.48// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_5,46.49// gdhivttnte rjyabhrao nma sarga saptacatvrias sarga vasiha: muhrtadvitayentha gdher dhibharabhramt / praamkulbhvo velvattvam ivmbudhe //MU_5,47.1// payonirmasammoht tasmt sa virarma ha / kalpntasamaye brahm jagadviracand iva //MU_5,47.2// bodham pa anai ntas svam evonnidradhradh / kvaty pranty yath pariatsava //MU_5,47.3// aya so 'ham ida kryam ida neti dadara ha / nivyapagame loko yath katamapae //MU_5,47.4// smtasvarpo vadanam uddadhre sa jalntart / iirnte prabuddhtm sarojam iva mdhava //MU_5,47.5// vanavrikakubvyomavat vasumatm imm / anym eva pura payan para vismayam yayau //MU_5,47.6// ko 'ha kim iva paymi kim akram aha kila / eva vicraya citra sabhrbhagam abht kaam //MU_5,47.7// etanmuhrtamtrea sambhrama davn aham / iti vijya salild udasthd udayrkavat //MU_5,47.8// cintaym sa ca tae kva me mt kva me priy / yad aha mtim yto madhye mtmahelayo //MU_5,47.9// blasya mtpitarau naau kila mammate / vtantasya pattrasya vallvkv ivgnin //MU_5,47.10// avivho 'smi jnmi na svarpam api striya / duy kobhakriy madiry iva dvija //MU_5,47.11// tasmd etad asadbhtam aha ki nma davn / vividhrambhasarambha gandharvo nagara yath //MU_5,47.12// tad stm etad e hi bandhumadhyamtasthiti / my mohe mang asmin na satyam upalabhyate //MU_5,47.13// nityam evam anantsu bhramadiu dehinm / ceto bhramati rdlo vanarjiv ivonmada //MU_5,47.14// avadhryeti ta cittamoha gdhir ninya sa / dinni katicit tasmin svaka evrame tad //MU_5,47.15// ekad gdhim gacchat kacid annapriyo 'tithi / brahmam iva durvss sa viarma sarama //MU_5,47.16// param tptim nta phalapuparasanai / so 'tithir gdhin tena vasanteneva pdapa //MU_5,47.17// atha vanditasandhyau tau ktajapyv ubhv api / kramc chayanam sdya tasthatur mdupallavam //MU_5,47.18// tata pravavte nt tayos tpasayo kath / svavyprocit puparr ivartus svamsayo //MU_5,47.19// papracchthtithi gdhi prasagpatita vaca / kim brahman sukgas tva kim iti ramavn asi //MU_5,47.20// atithi: mamtikryaramayor bhagava ӭu kraam / kathaymi yathbhta vaya nsatyavdina //MU_5,47.21// asty asmin vasudhphe uttarnikujake / kro nmtivikhyta rmä janapado mahn //MU_5,47.22// tatrham avasa msa pjyamna pure janai / anantsvdaloltmacittavetlamohita //MU_5,47.23// ekadaikena tatrokta kathprastvata kvacit / ihbhc chvapaco rj vary aau dvijeti me //MU_5,47.24// tato grmeu matpai prokta sakalajantubhi / rj babhva vapaco vary av iheti tai //MU_5,47.25// sa evnte parijta pravio jvalana javt / tato dvijaatnha pravini hutanam //MU_5,47.26// iti te mukhc chrutv tasmn nirgatya maalt / prayge 'karava uddhyai pryacittam aha dvija //MU_5,47.27// ktv cndryaasynte ttyasydya praam / ihham gatas tena rnto 'smy atiko 'smi ca //MU_5,47.28// vasiha: iti rutavat tena gdhin sa tad dvija / bhya po 'py etad eva kathaym sa nnyath //MU_5,47.29// atha vismayavn gdhis t ntv tatra arvarm / jagadgehamahdpe ravv udayam gate //MU_5,47.30// kte prtastanavidhv pcchyv atithau gate / ida sacintaym sa vismayoddhuray dhiy //MU_5,47.31// yan may sambhrame da satya bhta dvijena tat / ukta mameti ki nma syn myambare krama //MU_5,47.32// yad bandhumadhye maraa may tad dam tmana / s myaiva na sandeha ee paymi satyatm //MU_5,47.33// tad tmavapacodanta drau tvad akhinnadh / hnamaalaparyantagrma gacchmi satvaram //MU_5,47.34// iti sacintayan gantu maalntaram dart / uttasthau bhskara prva meror draum ivodyata //MU_5,47.35// vinirgatyvahan mrge prvoghajavena sa / den ullaghaym sa bahn vtataragavat //MU_5,47.36// tucchadeajancra hnamaalam sadat / karabha kaakaughrth krajam iva knanam //MU_5,47.37// tatra savitsthitenaiva sanniveena vai pura / apayad grmaka kacid gandharva iva pattanam //MU_5,47.38// dadara tasya paryante tam eva vapaclayam / adhas tribhuvanasyeva ptle narakavrajam //MU_5,47.39// citracintitavistrisanniveamaya puram / gandharvavad asv tmavapaceasya davn //MU_5,47.40// tenaiva sanniveena prg da vapacspadam / tasya km api vairgyapadavm anayan mana //MU_5,47.41// prvsraluhita bhittijtayavkuram / paryastacchdanrdhka kiciddakandaram //MU_5,47.42// dridrya ta dham iva daurbhgyam iva kuitam / bhragam iva daurtmya daussthityam iva khaitam //MU_5,47.43// gdhidantvadalitair gavvamahisthibhi / dhavalair vyptaparyanta skya kartum iva sthitai //MU_5,47.44// bhukta pta pur tena yeu karparakeu ca / tair asanmtramalinai pariprair ivvtam //MU_5,47.45// tbhir evntratantrbhis saukbhir tv tau / tbhir iva drghbhi parita pariveitam //MU_5,47.46// ciram lokaym sa sa tad tmagha smayt / prktana ukaavat yta deham ivtmavn //MU_5,47.47// atha vismayavn ea grmaka samupyayau / ullaghya mlecchanagaram ryadeam ivdhvaga //MU_5,47.48// tatrpcchaj jana sdho kaccit smarati bho bhavn / prg vttam asya grmasya paryante vapacakramam //MU_5,47.49// sarva eva hi dhmanta ciravttam api sphuam / karastham iva payanti mayeti sujanc chrutam //MU_5,47.50// atra vapacam ekntavsina vddham unnatam / smarasy eka kila tamodukhnm iva dehakam //MU_5,47.51// yadi jnsi bhos sdho tan me kathaya ta janam / pnthasaayavicchede mahat puyaphala smtam //MU_5,47.52// bhyo bhya iti grmy p gdhidvijanman / analpasmayasarambh rteneva cikitsak //MU_5,47.53// grmy: yath kathayasi brahmas tat tath na tad anyath / kaajanm vapaca ihbhd drukti //MU_5,47.54// putrapautrasuhdbhtyabandhusvajanapeakam / yasytivistram abht pattravnda taror iva //MU_5,47.55// tasya vddhasya tat sarva kalatra mtyur cchinat / adre pupaphalopeta mahvanam ivnila //MU_5,47.56// yas tato deam utsjya yayau krapurntaram / vary av anudvega tatra rj babhva ya //MU_5,47.57// yas tatrtha parijya janair dre tiraskta / yath rir amedhyasya yath grme viadruma //MU_5,47.58// tato jane 'gni praviaty tman yo hutanam / ryatm ryasasargd ryata pravivea ha //MU_5,47.59// ki tvam eka prayatnena vapaca pcchasi prabho / ki te bandhur asau kacid abhavat sastuto 'tha v //MU_5,47.60// eva kathayato grmyn gdhi pcchan puna puna / sarveu tatra grmeu msam ekam uvsa sa //MU_5,47.61// yath tennubhta tac chvapacatva tathaiva tai / grmais tasya kathita sarvair evvikhaitam //MU_5,47.62// avyhata sakalahnamukhd athaitad karya samyag avalokya yathnubhtam / gdhi akamalavad dhdaye virƬha gƬhkti paramavismayam jagma //MU_5,47.63// gdhivttnte pratyakvalokana nma sarga aacatvrias sarga vasiha: luhita vapacgra punar vismayavn yayau / gdhir mano hi nyti tptim caryadarane //MU_5,48.1// tatrvalokaym sa sthnni sadanni ca / kalpakobhavivttni jagantvmbujodbhava //MU_5,48.2// uvca svtmanaivedam araye luhitlaye / uksthimlvalite picaka iva bhraman //MU_5,48.3// ims t mtamtagadantaml vtau kt / adypi sasthit kalpa prati meruikh iva //MU_5,48.4// iha tad vnarmsa pakva vakurais saha / bhukta sursavonmattais saha vapacabandhubhi //MU_5,48.5// ligya vapac ymm iha kesaricarmai / suptam pya maireya tikta gajamadair navai //MU_5,48.6// kauleyakakuumbinya piykaparivardhit / iha baddh varatrbhir mtebharadakëhake //MU_5,48.7// iha vraamuktn tad st pihiratrayam / pinaddha mhieogracarmambudaobhin //MU_5,48.8// sthalūv etsu tsv atra saha vapacablakai / cira vilulita ctapattrapuje pikair iva //MU_5,48.9// rƬhatadblanivsaraadvanuvttimat / gta pta unraktasdhitsavatoitai //MU_5,48.10// atra srdha kuumbena janyatreu kuumbin / ntta tat ktam unnda kallolair jaladhv iva //MU_5,48.11// atroayanaloln kkabhsapatatrim / dhtnm anyaghtrtha grathita vaapajaram //MU_5,48.12// evamprys smaran gdhi prktan vapacakriy / vismayotkampitair dhtu ce parman //MU_5,48.13// cacla tasmd drghea det klena kryavit / hnamaalam utsjya prpa dentara kramt //MU_5,48.14// samullaghya nadailamaalrayasantatim / sasda turdrilagna krajanspadam //MU_5,48.15// tatra prpa mahplanagara nagasannibham / jagadbhramaakhinntm svarlokam iva nrada //MU_5,48.16// athtmannubhtni dny sevitni ca / sthnni nagare payan papraccha janam dta //MU_5,48.17// sdho smarasi kaccit tvam iha vapacam varam / yadi jnsi tat tan me kathayu yathvidhi //MU_5,48.18// ngara: abhd ihëau vari vapaco bhmipo dvija / rjatvam arpita yasya navamagalahastin //MU_5,48.19// ante sa samparijtas sampravio hutanam / atra dvdaavari samattni tpasa //MU_5,48.20// ya ya pcchaty asau gdhir jana jtakuthala / tasya tasya mukhd eva ӭoty anubhavaty api //MU_5,48.21// athpayat pure tasmin npa sabalavhanam / deva cakradhara drau mandirn nirgata bahi //MU_5,48.22// ta dv sthagitka balareupayodharai / prktan rjatm smtv svm uvctivismita //MU_5,48.23// ims t krakminya padmagarbhopamatvaca / kanakadravavarinyo lolanlotpaleka //MU_5,48.24// cmaraugh ime candrakarasampiapur / sthiranirjharasak kapupacay iva //MU_5,48.25// kntbhir avadhyante vlavyajanaraya / ims t navavallbhi kusumnm ivarddhaya //MU_5,48.26// ims t mattamtagagha ghaitamandir / sakalpapdap meror iva rgaparampar //MU_5,48.27// ete te yamaarvendrakuberapratimaujasa / smant vsavasyeva lokapl mahbhta //MU_5,48.28// ims ts sarvaratnìhys sarvbhimatads tat / kalpavkalatkujasundaryo ghapaktaya //MU_5,48.29// ida tat krajanatrjya prg bhuktam adya me / tmajanmntarcra iva pratyaksat gatam //MU_5,48.30// satyasvapna iveda me jgrato 'pi puras sthitam / na jne ki ktotthn myeya pravijmbhate //MU_5,48.31// aho nu khalu drghea manomohena jmbhat / vaivayam upanto 'ha jleneva akuntaka //MU_5,48.32// h dhik kaam abuddha me mano vsanay hatam / payato bhramajlni vitanoti ior iva //MU_5,48.33// e hi my mahat tena me cakrapin / daritety adhun sdhu may smtam akhaitam //MU_5,48.34// tad idn tath yatna kariye girikandare / yathtisambhramasysya jne marma yathsthitam //MU_5,48.35// iti sacintya nagard gdhis taptu jagma ha / kandara prpya ailasya tasthau surntasihavat //MU_5,48.36// tatra savatsara srdha payaculakabhojana / tapa cakre mahtejs tuaye rgadhanvana //MU_5,48.37// athsya puarkka payomrtir upyayau / prasdam utpalayma aradva mahhrada //MU_5,48.38// tam jagma ailendrakandara dvijamandiram / payodharavad tmcchacchavir vyomany athvasat //MU_5,48.39// bhagavn: gdhe kaccit tvay d my mama garyas / da tvay jagajjlaceita veittmakam //MU_5,48.40// cittbhimata etasmin prpte samyag anindita / tapo giritae kurvan kim anyad abhivächasi //MU_5,48.41// vasiha: eva vadantam lokya hari gdhir dvijottama / arckusumaprea pdayo paryapjayat //MU_5,48.42// dattrgha krakusuma praamyu pradakiai / vium ha dvijo vkyam ambhodam iva ctaka //MU_5,48.43// gdhi: deva yai tvay my darittitamomay / mah prtar ivdityas t me prakaat naya //MU_5,48.44// bhrama yat payati mano vsanmalamlitam / svapnavat sa katha deva jgraty api hi dyate //MU_5,48.45// muhrtam upalabdhtm jalntas svapnavibhrama / katha pratyakat prpto mammalapadspada //MU_5,48.46// dairghydairghye ca klasya arrasya bhavbhavau / katham atra sthitni syur madyavapacabhrame //MU_5,48.47// bhagavn: gdhe svdhividhtasya rpam asyaitad tmajam / cetaso 'datattvasya yat payaty uruvibhramam //MU_5,48.48// bahir na kicid apy asti khdridyrvdigdikam / etat svacitta evsti pattrapuja ivkure //MU_5,48.49// phaldi sphratm eti yathaiva bahir akurt / bahi prakaat yti tath pthvydi cetasa //MU_5,48.50// satya pthvydi cittastha na bahisstha kadcana / akurastha phala vastu tasmd yasmt phalariya //MU_5,48.51// rplokamanaskrn sattklakriykramn / kumbhakro ghaam iva ceto hanti karoti ca //MU_5,48.52// blam etat puruais sarvair evnubhyate / svapnabhramavad vegargarogdidiu //MU_5,48.53// citte vttntalaki sasthitny ttavsane / pdape phalapupi mlkrntvanv iva //MU_5,48.54// tyaktvaner viapino bhya pattri no yath / nirvsanasya jvasya punar janmdi no tath //MU_5,48.55// yatrnanta jagajjla sasthita tena cetas / vapacatva prakaita yadi tad vismayo 'tra kim //MU_5,48.56// avabuddh vapacat pratibhsavat tvay / yathaivnalpasarambh vicitrpi vikrad //MU_5,48.57// tathaivtithir yto bhuktavn suptavn dvija / kath kathitav ceti davn asi vibhramam //MU_5,48.58// tathaivotthya gacchmi prpto 'ha hnamaalam / ime hn ime grm davn ity asi bhramam //MU_5,48.59// tathaiveda kaajasya prktana luhita gham / janair ukta kaaja ca davn ity asi bhramam //MU_5,48.60// tathaiva kranagara prpto 'smi kathita ca me / krai vapacarjatva davn ity asi bhramam //MU_5,48.61// eva sarva tvay da mohajla dvijottama / yat satyam iti jnsi yac csatyam avaii ca //MU_5,48.62// vsanvalita ceta ki nma na na payati / sdhita dyate svapne varasdhya prayojanam //MU_5,48.63// ntithir na ca hns te na krs te na tat puram / sarvam eva mahbuddhe vymohd davn asi //MU_5,48.64// gacchat bhavat hnadea pnthena kandare / kasmicid vipra virnta kurageeva knane //MU_5,48.65// tathaiva ramamƬhatvd ida tad dhnamaalam / ida tac chvapacgram iti da na satyata //MU_5,48.66// tathaiva kranagara davn asi tat tath / tathaiva nnyath vpi myrth hi bhavn dvija //MU_5,48.67// sarvadaiva samagrsu viharann asi davn / diku pronmattaka iva vibhrama manas mune //MU_5,48.68// tad uttiha nijam karma kurvas tihopantadh / na svakarma vin reya prpnuvantha mnav //MU_5,48.69// vasiha: iti nigaditavn sa padmanbho vanagatatpasavndapjyamna / vibudhamunigaai pavitrahastair vta udadhi nijam spada jagma //MU_5,48.70// gdhivttnte mymahattvakathana nma sarga ekonapacas sarga vasiha: atha gdhir gate viau punar hndikä jann / svasammohavicrrtha babhrmbhram ivmbare //MU_5,49.1// upalabhya tathaivtmavttnta janatas tata / harim rdhaym sa punar adriguhgata //MU_5,49.2// jagmainam alpena klentha janrdana / sakdrdhanenaiva mdhavo yti bandhutm //MU_5,49.3// uvca gdhi bhagavn mayram iva vrida / ki tva prrthayase bhyas tapaseti prasdavn //MU_5,49.4// gdhi: bhrnto 'smi deva amsn hnakrajanspadam / tatra vyabhicaraty asmadvttnto na kathsv api //MU_5,49.5// myay hnabhr d tvayety ukto 'smi ki prabho / mohanya mahat vaco no mohavddhaye //MU_5,49.6// bhagavn: kkatlyayogena cetasi vapacasthiti / sarve hnakr tathaiva pratibimbit //MU_5,49.7// tenga tava vttnta satya yat kathayanti te / pratibhso hi nyti punar apratibhsatm //MU_5,49.8// kenacic chvapacennte grmasya racita gha / tat tath yat tvay dam iakkhaat gatam //MU_5,49.9// kadcit pratibhaikaiva bahnm api jyate / kkatlyagativad vicitr hi manogati //MU_5,49.10// tath hi bahavas svapnam eka payanti mnav / svpabhramadamaireyamadamantharacittavat //MU_5,49.11// ekasym eva lly vanasthalym ivaiak //MU_5,49.12// bahavas tulyakla ca pratibhtena karma / jan yatante svaphalapkeneva drum tau //MU_5,49.13// pratibandhbhyanujn klo dteti y ruti / vipra sakalpamtro 'sau klo hy tmani tihati //MU_5,49.14// amrto bhagavn klo brahmaiva tam aja vidu / na jahti na cdatte kicit kasyacid eva sa //MU_5,49.15// laukiko yas tv aya klo varakalpayugtmaka / sakalpyate padrthaughai padrthaugh ca tena te //MU_5,49.16// samnapratibhsotthasambhramabhrntacetasa / tath tad davantas te hnakrajanoccay //MU_5,49.17// svavypraparo bhtv dhiytmna vicrayan / sdho gatamanomoham ihaivssva vrajmy aham //MU_5,49.18// ity uktv bhagavn viur jagmntardhim vara / atihat kandare gdhir dhipvaray dhiy //MU_5,49.19// tata katipayev adrau msev api gateu sa / punar rdhaym sa puarkakara dvija //MU_5,49.20// dadara caikad ntham gata praanma tam / pjaym sa manas sotkenovca cevaram //MU_5,49.21// gdhi: bhagavan sasmara citr tm tmavapacasthitim / im sasramy ca parimuhymi cetas //MU_5,49.22// tad uktvu yathvastu mahmohanivttaye / etasminn eva vimale m niyojaya karmai //MU_5,49.23// bhagavn: brahma jagad ida mymahambaraambaram / sarv caryakalans sambhavantha vistte //MU_5,49.24// hnakrapure mohd davs tat tath bhavn / ity etat sambhavaty eva dyate hi janair bhrama //MU_5,49.25// hns tvam iva kr ca davantas tath bhramam / mudhaivety api satybha samakldisambhavt //MU_5,49.26// ida tu ӭu vakymi yathbhtam anindita / yenaiti tanut cint mrgaralateva te //MU_5,49.27// yo 'sau kaajako nma vapaco hnamaale / tenaiva sanniveena sa tathaivbhavat pur //MU_5,49.28// tathaiva vikalatratva prpya dentara gata / babhva kranpati pravivenala tata //MU_5,49.29// bhavata kevala citte jalntarvartinas tad / pratibht tathbht kaajcrasasthiti //MU_5,49.30// dnubhtam atyartha kadcid vismaraty alam / kadcid apy ada tu ceta payati davat //MU_5,49.31// yath svapnamanorjyadhtusasthitiu bhrama / jgraty api tathaivga dyate manas svayam //MU_5,49.32// bhaviyadbhtaklastha yath traiklyadarina / pratibhm eti te gdhe kaajacarita tath //MU_5,49.33// aya so 'ham ida tan me iti majjati ntmavn / aya so 'ham ida tan me iti payaty antmavn //MU_5,49.34// sarvam evham eveti tattvajo nvasdati / na ghti padrtheu vibhgnarthabhvanm //MU_5,49.35// tensau bhramamoheu sukhadukhavilsiu / na nimajjati magno 'pi tumbptram ivmbhasi //MU_5,49.36// tva tvad vsanjlagrastacitto vicetana / kiciccheamahvydhir iva na svsthyam gata //MU_5,49.37// jnasyparipratvn na aknoi manobhramam / vinivrayitu megham asamyamantravn iva //MU_5,49.38// yad eva te manomtre sahas pratibimbate / tarur oghajaveneva tenaivkramyase kat //MU_5,49.39// cittanbhe kalsyeha mycakrasya sarvata / sthyate cet tad kramya tan na kicit prabdhate //MU_5,49.40// tvam uttiha gire kuje daavary akhinnadh / tapa kuru tato jnam anantbhvam psyasi //MU_5,49.41// ity uktv puarkkas tatraivntaradhyata / vtbhravad dpakavad yamunotpŬavat kat //MU_5,49.42// gdhir vivekavaaja vairgya param gata / aratsamayaparyante vairasyam iva pdapa //MU_5,49.43// vicitra ceita dhtur asamajasam tatam / bhadbhramabharonmuktamatir mandam agarhayat //MU_5,49.44// jagma karurdrtm niyamyottamariye / virntyai vamktm payodhara ivcalam //MU_5,49.45// nirasteasakalpas tapas tatra cakra ha / daavari tensv tmajnam avpa ha //MU_5,49.46// aramata tadanu sv prpya satt mahtm vyapagatabhayamoho bhogabhmv aniccha / satatamuditajvanmuktarpa prantas sakala iva ako ghritpracet //MU_5,49.47// gdhivttntas sampta nma sarga pacas sarga vasiha: evam etivitat durjn raghunandana / mahmohakar my viam pramtmik //MU_5,50.1// kva muhrtadvayasvapnasambhramlokadat / kvnekavarasambhuktavapacvanipabhrama //MU_5,50.2// kva sambhramopalabdhatva kva pratyakanidaranam / kvsatyatvam asandigdha kva satyaparimit //MU_5,50.3// ato vacmi mahbho myeya vitatety alam / asvadhnamanasa yojayaty atisakae //MU_5,50.4// rma: evam asya katha brahman mycakrasya rodhanam / kurma prabalino vegt sarvgacchedakria //MU_5,50.5// vasiha: asya sasrarpasya mycakrasya rghava / citta viddhi mahnbhi bhramato bhramadyina //MU_5,50.6// tasmin nnam avaabdhe dhiy puruayatnata / ghtanbhi vahann mycakra nirudhyate //MU_5,50.7// avaabdhamanonbhi mohacakra na copati / yath rajjv niruddhy klaka rajjuveitam //MU_5,50.8// cakrayuddhaikatajjo 'pi kasmj jnsi nnagha / cakra nbhv avaabdha vaam yti nnyath //MU_5,50.9// cittanbhv avaabhya tasmd yatnena rghava / sasracakra vahand tmana parirodhaya //MU_5,50.10// et yukti vin dukham anantam idam tmana / asy yuktau kat tv anta gatam evvalokaya //MU_5,50.11// cittkramaamtrkhyt paramd auadhd te / prayatnenpi sasramahrogo na myati //MU_5,50.12// tasmd rghava santyajya trthadnatapakriy / reyase paramynta cittam eva vakuru //MU_5,50.13// cittntar eva sasra kumbhnta kumbhakha yath / cittane na sasra kumbhane na kumbhakham //MU_5,50.14// cittasasrakakoare cittakumbhakham / vinytulitkarpa sva rpam via //MU_5,50.15// vartamna kramyta bhajad bhyadhiy kaam / bhta bhaviyad abhajad yti cittam acittatm //MU_5,50.16// sakalpa snusandhnavarjana cet pratikaam / karoi tad acittatva prpta evsi pvanam //MU_5,50.17// yvat sakalpakalana tvac cittavibhtaya / yvaj jaladavistras tvat khe jalabindava //MU_5,50.18// sacitta cetana yvat tvat sakalpakalpanam / sacandru jagad yvat tvat prleyaleak //MU_5,50.19// cetana cittarikta ced bhvitas tat kusaste / mlam eva dagdhni viddhi mlni siddhiman //MU_5,50.20// cetana cittarikta hi pratyakcetanam ucyate / nirmanaskasvabhva tan na tatra kalanmala //MU_5,50.21// s satyat s ivat s satt pramtmik / sarvajat s s tptir nanu yatra mana katam //MU_5,50.22// mano yatra tu tatrsths tatra dukhasukhni ca / sad sannidhim ynti mana iva vyas //MU_5,50.23// avastutvvabodhena sarvabhvavyavasthite / sastivratater bja sakalpe nopajyate //MU_5,50.24// strasajjanasamparkasantatbhysayogata / jgatnm avastutva bhvnm adhigamyate //MU_5,50.25// avivekd uphtya cetas svair yatnanicayai / baltkrea sayojya strasatpuruakrame //MU_5,50.26// mukhya kraam tmaiva paramtmvalokane / agdhe patita ratna ratnenaivvakyate //MU_5,50.27// svnubhtni dukhni svtmaiva tyaktum arhati / tentmaivtmavijne hetur eka paras smta //MU_5,50.28// pralapan visjan ghann unmian nimiann api / nirastamanannantasavinmtraparo bhava //MU_5,50.29// mameda tad aya so 'ham iti santyajya vsan / ekanihatayntassthasavinmtraparo bhava //MU_5,50.30// vartamnabhaviyantyos sthityor deham ekadh / svasavittyanusandhnt samdhnaparo bhava //MU_5,50.31// palyaneu yuddheu dukheu ca sukheu ca / jgratsvapnasuupteu svasavittiparo bhava //MU_5,50.32// mala savedyam utsjya mano nirmathya mantharam / pn ala chittv svasavittiparo bhava //MU_5,50.33// aubhubhasaketas santvicika / naeniadis tva savitsraparo bhava //MU_5,50.34// sakartkarmakaran svn sparn antar aspan / nirvikalpanirlambas svacinmtraparo bhava //MU_5,50.35// jgraty eva hi sauupt bhvayan susthir sthitim / sarvam astti sacintya sattaiktmavapur bhava //MU_5,50.36// nnnndamukto yukto muktatayaye / samagrakalandpas svacinmtraparo bhava //MU_5,50.37// tmatparate tyaktv nirvibhgo jagatsthitau / vajrastambhavad tmnam avalambya sthiro bhava //MU_5,50.38// chittvntar mnasn pn rpn udray / dhiy dhairyaikadhriy nirdharmdharmat vraja //MU_5,50.39// samsdayatas tattva svasavedanam ity alam / via hlhalam api ysyaty amtat tava //MU_5,50.40// tadodeti mahmohas sastibhramakraam / nirmaly nirays svasavitte cyutir yad //MU_5,50.41// tad sakyate mohas sastibhramakraam / nirmaly niray svasavittau sthitir yad //MU_5,50.42// svarpam anuytasya trasymahravam / prasariyati te savit sryur iva sarvata //MU_5,50.43// svabhvam lokayata nandamayasasthite / rasyanam api svdu rma prativiyate //MU_5,50.44// tair na lajjmahe pumbhir ye svabhvam upgat / e puruanmno gardabh drghabhava //MU_5,50.45// parvat kharvat ynti puro 'drer iva dantina / par koi praytasya svasavittyunnatasthite //MU_5,50.46// dyadra­smno 'ntas srydny akhilny api / na tejsy upakurvanti svasaviddivyacakua //MU_5,50.47// avastut vrajanty ete madhyhna iva dpak / arkdayo mahlokavidhv adhigattmana //MU_5,50.48// tejo'uu prabhveu balev atimahatsv api / sarvennatiyukteu tattvaja paramonnata //MU_5,50.49// bhnti bhs yath sryavahnndumaitrak / tath jagati rjante jtajey narottam //MU_5,50.50// dharvivarakebhyo gardabhebhyo 'pi mnav / tiryagbhya cpy atattvaj rma tucchatars smt //MU_5,50.51// tvat sammohavetlo deho yvad antmavn / tmaja eva sayukta cetaneneti tadvida //MU_5,50.52// antmajo hi durdeha prasphurann api bhtale / ava eva bhramaty uccair tmajas tu sacetana //MU_5,50.53// dram tmajat yti citte pvarat gate / lokalakmr amal mahmegha ivotthite //MU_5,50.54// bhogbhogatiraskrai krya neya mana anai / raspahrais tajjena klenjraparavat //MU_5,50.55// antmany tmabhvena dehamtrsthaynay / putradrakuumbai ca ceto gacchati pnatm //MU_5,50.56// ahakravikrea mamatmalahelay / ida mameti bhvena ceto gacchati pnatm //MU_5,50.57// jarmaraadukhena vyartham unnatim yu / doviakoena ceto gacchati pnatm //MU_5,50.58// durkrapnena bhognilabalena ca / sthdnena cnena citthir yti pnatm //MU_5,50.59// dhivydhivilsena samvsena sastau / heydeyaprayatnena ceto gacchati pnatm //MU_5,50.60// gampyavapu viavaiamyaasin / bhogbhogena pnena citthir yti pnatm //MU_5,50.61// arraduvabhraciraprarƬha cintcayoccktimajarkam / jarmtivydhiphalvanamra kmopabhogaughaviksipupam //MU_5,50.62// vicrasrakrakacena cittaviadruma tva drutam indukalpa / mahkham aakam eva cchinddhi prasahyrdravikalpapattram //MU_5,50.63// matta kaa caikataopaveavirntisaukhyev asamartham ugram / loanotka sujanakrambjaaasya caa sukhadukhagaam //MU_5,50.64// cetogaja kyakuknanastha sutkay dhkarajgrapakty / vidraydrghavikradanta kriykara rghava rjasiha //MU_5,50.65// rati gata nityam asatpradee arramlgrasanena puam / dha kriykarkaacacucaam ekekaa puatamo'akam //MU_5,50.66// dre samutsraya srabhta duceita karkaam raantam / garvoddhata kyakulyakod doopantyai nijacittakkam //MU_5,50.67// tpicy paricaryama virntam ajnamahvaeu / bhrnta cira dehaatev aavy svasastau cetanavarjiteu //MU_5,50.68// vivekavairgyaguruprayatnamantrais svatantrais svacidtmageht / notsrita cittapicako 'ya yvat kutas tvad ihtmasiddhi //MU_5,50.69// ubhsubhrhatamnavaugha cintvia kyakukacuka ca / ajasram acchavasanana ca sarvasya rmbhayanana ca //MU_5,50.70// hdabjadualmalikoarastha bhogaughagarhkhagamantraakty / ntv ama rma manomahhi bhaya bha projjhya bhavbhaytm //MU_5,50.71// amagalkradhara arraavvalsantatasevanena / digvalsambhramaaramrta manasev vapu katena //MU_5,50.72// bhogmie dikv abhidhvamna utkandharo dhravivddhagarva / uya ced gacchati cittagdhro dehadrumt tan nipua jayas te //MU_5,50.73// bhrnta vannteu digantareu phalrthina cacalam kulgam / janmvaner janmamah praynta sasrapntha janam hasantam //MU_5,50.74// drume 'kinskusume bhujdikhe vilolgulijlapattre / samullasanta parimrayaina manomahmarkaam aga siddhyai //MU_5,50.75// abhyutthita satphalasakayya lasatsukhsagataitprakam / varantam sram anarthasrtham ndolita vsanavtyaynta //MU_5,50.76// sakalpyasakalpanavarjanogramantraprabhvd dhdaymbart tvam / sotsham utsdaya cittamegha mahat phala prpya bhavlam ìhya //MU_5,50.77// granthkta karmabhir tmasai astrair abhedya jvalanair adagdham / pŬ parm tmani kalpayanta samastajtyantaradrghadma //MU_5,50.78// samprotanissakhyaarramla bald asakalpanamtraastrai / chittv svaya rghava cittapa yathsukha tva viharstaaka //MU_5,50.79// phtkradagdhkhilamrgalokam atyantaduprpaparaprabodham / vioitalokaaa vtmiocchnaarradaam //MU_5,50.80// manthara dehaguhprasupta sakalpaghorjagara javena / akmannmamahnalena balena dagdhv vibhayo bhava tvam //MU_5,50.81// cittena ceta amam u ntv uddhena ghorstram ivstrayukty / cirya sdho tyaja cacalatva vimarkao vka ivkatar //MU_5,50.82// alam alam iti ktv cetas vtaaka vyupaamitamalo 'ntas sarvam deham eva / talavalaghu payal llayheyady piba vihara ramasva prptasasrapra //MU_5,50.83// rghavayaviniyogo nma sarga ekapacas sarga vasiha: paridrghsu tanvūu kacantūv asitsu ca / kuradhropamnsu cittavttiu tiha m //MU_5,51.1// klena ca mahketre jteya buddhivallar / vddhi vivekasekena nayain nayakovida //MU_5,51.2// yvan mlyati no kyakalik kalibhasman / bhtale patit tvad enm uddhtya dhraya //MU_5,51.3// madvkyrthaikatattvaja madvkyrthaikabhvant / sukham pnoi sarprir yathbhraravabhvant //MU_5,51.4// uddlakavad lnavira bhtapacakam / ktv ktv dhiy dhra dhrayntar vicraya //MU_5,51.5// rma: kena kramea bhagavan muninoddlakena tat / bhtapacakam lna ktvnta pravicritam //MU_5,51.6// vasiha: ӭu rma yath prva bhtavndavicrat / uddlakena samprpt param dir akat //MU_5,51.7// jagajjraghasysya koe kasmicid tate / bhmer aniladinmni bhbhdbhabharkule //MU_5,51.8// gandhamdanaailendranmn kcit kila sthal / vidyate krakusum karpradrumadhsar //MU_5,51.9// vicitravaravihag nnvanavilsin / vanecaravyptata pupakesarahsin //MU_5,51.10// kvacit sthitamahratn kvacin nlmbudotpal / kvacin nhrakavar sarasdarpa kvacit //MU_5,51.11// tatra kasmicid udite snau saphalapdape / gulphakrakusume snigdhacchymahdrume //MU_5,51.12// uddlako nma munir maun mn mahmati / aprptayauvana prvam uvsoddmatpasa //MU_5,51.13// prathama tu babhvsv alpaprajvicravn / aprptapadavirntir aprabuddhaubhaya //MU_5,51.14// tata kramea tapas strrthaniyamair yamai / viveka jagmaina navartur iva bhtalam //MU_5,51.15// atheda cintaym sa sasrabhayabhtadh / eknta eva nivasan kadcit klntamnasa //MU_5,51.16// ki tat prpya pradhna syd yad virntau na ocyate / yat prpya janman bhyas sambandho nopajyate //MU_5,51.17// kadha tyaktamanana pade paramapvane / virnti ciram eymi meruӭga ivmbuda //MU_5,51.18// kad amam upeyanti mamntar bhogavsan / lolakallolarav rmayo 'mbunidhv iva //MU_5,51.19// ida ktvedam apy anyat kartavyam iti kalpanm / kadntar vihasiymi padavirntay dhiy //MU_5,51.20// kad vikalpajla me na lagiyati cetasi / sthitam apy ujjhitsaga paya padmadale yath //MU_5,51.21// kad bahalakallol nv paramay dhiy / paritro bhaviymi tmattataragim //MU_5,51.22// kadem jgatair bhtai kriyamm asanmaym / kriym upahasiymi blallm ivphalm //MU_5,51.23// kad vikalpaparyastamanodolvadolanam / praamiyati me ntapnaujasa iva bhrama //MU_5,51.24// kadoditavapurbhsvn vihasa jgatr gat / antas santoam eymi virìtmeva pradh //MU_5,51.25// nta samasamcras somyas sarvrthanisspha / kadopaamam eymi manthonmuktamahbdhivat //MU_5,51.26// kademm akhil dyariyam attmikm / sarv suuptavat payan bhaviymy antartata //MU_5,51.27// sabhybhyantara sarva ntakalpanay dhiy / paya cinmtram akhila bhvayiymy aha kad //MU_5,51.28// kadopantacitttm cittm upagata parm / paramlokam eymi jtyndhyavigamd iva //MU_5,51.29// kadbhysopalabdhena citprakena cru / drd lokayiymi tanv klakalm imm //MU_5,51.30// hitnhitonmukto heyopdeyavarjita / kadntas toam eymi svaprakapadasthita //MU_5,51.31// kadkauikkr jìyajrahdambuj / kayam eyati keya kad me mohaymin //MU_5,51.32// kadopantamanano dharadharakandare / sameymi ilsmya nirvikalpasamdhin //MU_5,51.33// kad me cittamtagas svbhimnamahmada / tattvvabodhahari hato nam upaiyati //MU_5,51.34// niraadhynavirntimkasya mama mrdhani / kad kare kariyanti kulya vanaputtik //MU_5,51.35// kad niakam urasi dhyndhnadhiya khag / mama virntim eyanti ailasthutalasthite //MU_5,51.36// tkarajajail janmajarjaragulmakm / sasrrayasarai tyaktv ysymy aha kad //MU_5,51.37// iti cintparavao vana uddlako dvija / puna punas tpaviya dhynbhysa cakra sa //MU_5,51.38// viayair nyamne tu citte markaacacale / na sa lebhe samdhnapratih prtidyinm //MU_5,51.39// kadcid bhyasasparaparitygd anantaram / tasygacchac cittakapi prodvega tattvasasthitau //MU_5,51.40// kadcid ntarn sparn parityajya manakapi / lolatvt tasya sayto viaya vialubdhavat //MU_5,51.41// kadcid ntarrkbha tejo dvntare mana / viayonmukhat yta tasya tmarasekaa //MU_5,51.42// antar ndhyatamastyga ktv viayalampaam / tasyoya mano yti kadcit trastapakivat //MU_5,51.43// bhyn bhyantarn spars tyaktv nidr ca tanmana / tamas teja ca no lebhe kadcic chvat sthitim //MU_5,51.44// iti parykulsv antas so 'luhad dhynavttiu / darūv anvaham ugrsu vtabhagna iva druma //MU_5,51.45// atihal lnasarƬhaman mananasakae / yath dolyitavapus ta trataragake //MU_5,51.46// atha parykulamatir vijahrratir girau / pratyaha divasdho mahmerv ivaikaka //MU_5,51.47// samagrabhtaduprpm ekad prpa kandarm / santasarvasacr munir mokadam iva //MU_5,51.48// aparykulit vtair aprptamgapaki / ad devagandharvai paramkaobhanm //MU_5,51.49// pupaprakarasachann mdudvalakomalm / jyotrasmasamprotai kt marakatair iva //MU_5,51.50// siddhagtalasacchy praka ratnadpakai / sugupt vanadevnm antapurakum iva //MU_5,51.51// na locanhitlok ntyu ntitalm / radasyoditrkasya hemagaur prabhm iva //MU_5,51.52// nlplokaparimln komalabdamrutm / majarjailopnt bl mlvatm iva //MU_5,51.53// upaamapadavm ivttarp kamalajaviramaya yogyarpm / kusumanikarakomalbhirm sarasijakoarasundar samantt //MU_5,51.54// uddlakamanoratho nma sarga dvipacas sarga vasiha: sa t vivea dharmtm gandhamdanakandarm / cirabhramaasamprptm ali padmakum iva //MU_5,52.1// samdhnonmukhatay pravian sa vyarjata / sargavypraviratv tmapurym ivbjaja //MU_5,52.2// cakrsanam nlai pattrair antassthagucchakam / mdu meghavidhir vndam mbhodam iva tatra sa //MU_5,52.3// tasya prasraym sa phe cru mgjinam / nlaratnatae meros trram ivmbaram //MU_5,52.4// tatropviad vea caitasa tanut nayan / antauddhavapu ӭge vamka ivmbuda //MU_5,52.5// buddhavat sudhbaddhapadmsana udamukha / pribhy vaau dhtv cakra brhmam ajalim //MU_5,52.6// vsanbhyas samhtya manomgapariplutam / nirvikalpasamdhyartha cakrem vicram //MU_5,52.7// ayi mrkha mana ko 'rthas tava sasravttibhi / dhmanto na nievante paryante dukhad kriym //MU_5,52.8// anudhvati yo bhogs tyaktv amarasyanam / sa tyaktamandravana prayti viajagalam //MU_5,52.9// yadi ysi mahrandhra brahmalokam athpi v / tan na nirvtim ysi tva vinopaammtam //MU_5,52.10// atvapratva tvam ida sarvadukhadam / tyaja yhi para reya padam ekntasundaram //MU_5,52.11// im vicitr kalan bhvbhvamaytmik / dukhyaiva tavogrya na sukhya kadcana //MU_5,52.12// abddikbhir etbhi ki mƬha hatavttibhi / bhramasy avirata vyartham eva makik yath //MU_5,52.13// manomakike vyartham iyanta klam andhay / bhramanty bhuvana vivak ki samsdita tvay //MU_5,52.14// yasmt kicit tad pnoi yasmin bhajasi nirvtim / tasmi citta ame mrkha nnubadhnsi ki padam //MU_5,52.15// gatya rotrat mrkha vyarthotthnopabhitm / dhiy abdnusriy mgavan m kaya vraja //MU_5,52.16// tvaktm gatya dukhya sparonmukhataynay / mrkha m baddhatm ehi gajlubdhagajendravat //MU_5,52.17// rasanbhvam gatya gardhenndha durandhasm / m nam ehi baiapilampaamatsyavat //MU_5,52.18// cku vttim ritya strydirpmayonmukhm / m gaccha dagdhat mugdha kntilubdhapatagavat //MU_5,52.19// ghramrgam upritya arrmbhojakoare / gandhonmukhatay bandha m samraya bhgavat //MU_5,52.20// kuraglipatagebhamns tv ekaikao hat / sarvair etair anarthais tu vyptasyja kutas sukham //MU_5,52.21// he citta vsanjla bandhya bhavatombhitam / svtmanas sahaja phenas tntava krimi yath //MU_5,52.22// aradabhravad gatya uddhi tyaktamalmaym / yadi myasi nirmla tad anant jays tava //MU_5,52.23// kayodayadadtr paryantaparitpin / jnann api jagaddr na tyakyasi vinakyasi //MU_5,52.24// karomy atha kimartha v tavaitad anusanam / vicraavata pusa cittam asti hi nnagha //MU_5,52.25// yvad ajnaghanat tvat praghanacittat / yvat prvprabalat tvan nhrabhrit //MU_5,52.26// yvad ajnatanut tvac cittasya tnavam / prvparikayo yvat tvan nhrasakaya //MU_5,52.27// yvat tnavam yta uddha citta vicravat / tvat tat kam evha manye radameghavat //MU_5,52.28// anusanam etad yad asato nayato 'tha v / kriyate tan nabhovripavanhananais samam //MU_5,52.29// tasmt sakyama tv tyajmy aham asanmayam / maurkhya paramam evhu parityjynusanam //MU_5,52.30// nirvikalpo 'smi ciddpo nirahakravsana / tvayhakrabjena na sambaddho 'smy asanmaya //MU_5,52.31// aya so 'ham iti vyartha durdir avalambit / tvay mƬha vinya akviavicik //MU_5,52.32// anantasytmatattvasya tanv matimat sthiti / na sambhavati bilvntar vsit dantino yath //MU_5,52.33// mahskhadeva gambhr dukhad vsanrit / tvayai tad asatptir nainm anusarmy aham //MU_5,52.34// ka kilya mudh moho blasyevvicria / aya so 'ham iti bhrntisandarbhaparikalpita //MU_5,52.35// pdguhc chiro yvat kaaa pravicritam / na labdho 'sv aha nma kas syd aha iti sthita //MU_5,52.36// bhariteadikkuja paymy eka jagattraye / savedanam asavedya sarvatra vitattmakam //MU_5,52.37// dyate tasya neyatt na nma parikalpan / naikat nnyat caiva na mahatt na cut //MU_5,52.38// vedana tvam asavedya mayi ced dukhakraam / vivekajena bhedena tad ida hanyase may //MU_5,52.39// ida msa ida raktam imny asthni dehake / ime te vsamaruta ko 'sv aham iti sthita //MU_5,52.40// msam anyad ask cnyad asthny anyni citta he / bodho 'nyas spandana cnyat ko 'sv aham iti sthita //MU_5,52.41// ida ghram iya jihv tvag iya ravae ime / ida cakur aya spanda ko 'sv aham iti sthita //MU_5,52.42// yathbhtatay nham asmi na tva na vsan / tm uddha cidbhsa kevalo 'ya vijmbhate //MU_5,52.43// aham eveha sarvatra nha kicid apha v / ity eva sanmay dir netaro vidyate krama //MU_5,52.44// ciram ajnadhrtena pothito 'smy aty ahantay / vkea dptenavy labdhveva paupotaka //MU_5,52.45// diyedn parijto mayaio 'jnataskara / punar na saraymy ena svarprthpahriam //MU_5,52.46// nirdukho dukhayogyasya nham asya na caia me / kacid bhavati ailasya tatstha eva yathmbuda //MU_5,52.47// nha bhtv tv aha hda vacmi tihmi ymi v / tmvalokanenham anahakrat gata //MU_5,52.48// nnam evnya evaite matto 'j cakurdaya / yntu tihantu v dehe mamaite tu na kecana //MU_5,52.49// kaa ko 'yam aha nma katha kenopakalpita / jagadblakavetlas tlottltulkti //MU_5,52.50// etvantam cira kla vyartham luhito 'vae / aham ambutonmukte duradrau hario yath //MU_5,52.51// svrthaiklokane cakur yadi tnmukhat gatam / tad aha nma ko 'sau syd yo 'smi dukhena mohita //MU_5,52.52// sparanmni nije tattve yadi jt tvag unmukh / tat ko 'ya syd aha nma kupica ivodita //MU_5,52.53// rasev abhiniae 'smin sve krame rasanendriye / aha mabhug ity ea kutastya kutsito bhrama //MU_5,52.54// abdaakti rite rotre varke svrthapaite / tad ahakradukhasya nirbjasya ka gama //MU_5,52.55// tmambharitvabharite ghre sva gandham gate / aha ghrteti yo mant ta caura naiva vedmy aham //MU_5,52.56// mgatkrameai bhvanpy arthabhvan / bhvas tasym asatyy yasysv api sambhrama //MU_5,52.57// vsanhnam apy etac cakurdndriya svata / pravartate bahis svrthe vsan ntra kraam //MU_5,52.58// vsanrahita karma kriyate nanu citta he / kevala nnubhyante sukhadukhado 'tra t //MU_5,52.59// tasmn mrkhndriyi tyaktvntarvsan nijm / kurudhva karma he sarva na dukha samavpsyatha //MU_5,52.60// bhavadbhir eva dukhya vsan vsit mudh / blai pakakrŬanakavineneva khinnat //MU_5,52.61// vsandy das sarv vyatirikts tu ntmana / jald iva taraglyo jasyaivjasya nnagha //MU_5,52.62// tayaiva vinas stha vyartham indriyacrak / koakr kukrimayas tantuneva svayambhuv //MU_5,52.63// tayaiveha luhatha jarmaraasakae / bhramadyeva ikharipathik vabhrabhmiu //MU_5,52.64// vsanaiveha bhavat hetur ekatra bandhane / rajju nyayaprot muktnm tat yath //MU_5,52.65// kalpanmtrakalit na satyai hi vastuta / asakalpanamtrea dtreeva vilyate //MU_5,52.66// e hi bhavatm eva vimohya kayya ca / vtalekheva dpn sphuratm api tejas //MU_5,52.67// he citta sarvendriyakoa tasmt sarvendriyair aikyam upetya nnam / lokya ctmnam asatsvarpa nirvam ekmalabodham ssva //MU_5,52.68// viayaviavicikm anant nipuam ahasthitivsanm apsya / abhimataparihrakryayukty bhava vibhayo bhagavn bhiym abhmi //MU_5,52.69// uddlakavicro nma sarga tripacas sarga uddlaka: apraparyantavapu paramvaur eva v / cid acety tadkrntau na akt vsandaya //MU_5,53.1// manaemuyahakrapratibimbai ahendriyai / vsanotthpit nyavetl trsanodyat //MU_5,53.2// tatktebhyo vikrebhyo bhti tny eva bhria / bhyo 'py anubhavantv antar aha hi cid alepik //MU_5,53.3// cito na janmamarae sarvagy cita kila / ki nma mriyate brta mryate kena vpi kim //MU_5,53.4// cito na jvitenrthas sarvtm saiva jvitam / ki prpsyati kadtmaia prmto yadi jvati //MU_5,53.5// jvyate mriyate ceti kuvikalpakalpinm / kalan manasm eva ntmano vitattmana //MU_5,53.6// yo hy ahambhvat prpto bhvbhvais sa ghyate / tmano nsty ahambhvo bhvbhv kuto 'sya te //MU_5,53.7// ahambhvo mudh moho mana ca mgatik / jaa padrthasambhra kasyhambhvabhvan //MU_5,53.8// raktamsamayo deho mano naa vicrat / ja cittdayas sarve kuto 'hambhvabhvan //MU_5,53.9// tmambharitay nityam indriyi sthitny alam / padrth ca padrthatve kuto 'hambhvabhvan //MU_5,53.10// gu gueu vartante prakti praktau sthit / sad eva sati virnta kuto 'hambhvabhvan //MU_5,53.11// sarvaga sarvadehastha sarvaklamaya mahat / kevala parambhna cidtmaiva hi sasthitam //MU_5,53.12// eva kimkti ko v kimdeya ca kikta / kirpa kimmaya ko 'ha ki ghmi tyajmi kim //MU_5,53.13// tenha nma nehsti bhvbhvopapattimn / anahakrarpasya sambandha kena me katham //MU_5,53.14// asaty alam ahakre sambandha kena kasya ka / sambandhbhvasasiddhau viln dvitvakalpan //MU_5,53.15// eva brahmtmakam ida yat kicij jagati sthitam / brahmaivsti tad evsmi pariocmi ki mudh //MU_5,53.16// ekasminn eva vimale pade sarvagate sthite / ahakrakalakasya katha nmodaya kuta //MU_5,53.17// nsty eva hi padrtharr tmaivstha sarvaga / padrthalakmy saty ca sambandho 'sti na kasyacit //MU_5,53.18// indriyair indriyev agair mano manasi valgati / cid aluptavapu kena sambaddha kasya ki katham //MU_5,53.19// upalyaalkn sambandho na yath mitha / tathaikatrpi dn dehendriyamanacitm //MU_5,53.20// asadabhyutthite vyartham ahakramahbhrame / mamedam idam asyeti viparyastam ida jagat //MU_5,53.21// atattvlokajteyam ahakracamatkti / tpena himalekheva tattvlokena lyate //MU_5,53.22// tmano vyatirekea na kicid api vidyate / abdabrahmeti tat tattvam etat tad bhvaymy alam //MU_5,53.23// ahakrabhramasysya jtasykavaravat / apunassmaraa manye nna vismaraa varam //MU_5,53.24// samla parivismtya ciryhaktibhramam / tihmy tmani satytm aratkhe aradva kham //MU_5,53.25// dadty anarthanicaya viksayati duktam / vistrayati santpam ahambhvo 'nusahita //MU_5,53.26// sphuraty ahakraghane hdvyomni saliltmani / vikasaty abhita kyakadambe doamajar //MU_5,53.27// maraam jvitopnta jvita marantagam / bhvo 'bhvvadhicchinna kaeya dukhavedan //MU_5,53.28// ida labdham ida prpsymty antardhakri / na myaty arkaratnn grūme 'rcir iva durdhiym //MU_5,53.29// nstdam idam astti cint dhvaty ahaktim / jaay jam abhraml ailvalm iva //MU_5,53.30// ahakre parike ukas sasrapdapa / bhya prayacchaty araso na pëavad akuram //MU_5,53.31// sutkabhoginyo dehadrumaktlay / kvpi ynti vicrtmany gate vinatsute //MU_5,53.32// asadabhyutthite vive tajj vayam asanmay / asanmayaparispande tvam aha ceti ka krama //MU_5,53.33// ida jagad udety dv akraam akrat / yad akraam ucchna tat sad ity ucyate katham //MU_5,53.34// aparyanta pur kla mdi kumbha ivkta / deho 'bhavad idn tu tathaivnte bhaviyati //MU_5,53.35// madhye naravayomtra kacit kla tu cacalam / dyantasomyate tyaktv vri vcitay yath //MU_5,53.36// asmin kaaparispande dehe viaraonmukhe / tarage ca nibaddhsth ye hats te kudaya //MU_5,53.37// prk purastc ca sarvi santi vastni cbhita / madhyasphuatva ete kevsth hatarpii //MU_5,53.38// citta prva purastc ca videha ntam ity asi / sad asad v khasalna madhye 'smin ki tavograt //MU_5,53.39// yath svapnavikreu yath sambhramadiu / yath v madallsu yath nauynasambhrame //MU_5,53.40// yath dhtuvikreu yath vendriyaviplave / yathtisambhramnandadoveavaeu ca //MU_5,53.41// dyate kyate caiva rpa sadasato calam / tathaivedam iya tv e kle nyntiriktat //MU_5,53.42// s ca tvay kt nitya citta dukhasukhodayai / yath viyogasayogayminyor anurgim //MU_5,53.43// tvam apy evsadbhsa mithy sad iva lakyase / mgateva tenaitat tvatkta sat katha bhavet //MU_5,53.44// yad ida kicid bhogi tat sarva dyamaalam / avastv iti vinirya mano yhy amanapadam //MU_5,53.45// avastv idam iti sphre rƬhe manasi nicaye / hemanta iva padminya kyante bhogavsan //MU_5,53.46// cit dtman nna santyaktamananaujas / manas vtargea svaya svasthena bhyate //MU_5,53.47// paramtmnale kiptasavittyavayava svayam / dagdhtmakam ala citta uddhatm eti vatm //MU_5,53.48// deham anyatay dv tyaktv viayavsanm / vinam urarktya mano jayati vravat //MU_5,53.49// mana atru arrasya arra manaso ripu / ekabhvena nayete dhrdheyakryavat //MU_5,53.50// rgadveavator nityam anyo'nytiviruddhayo / etayor mlakëea vina parama sukham //MU_5,53.51// etayor ekasasthne ratir ity eva y kath / s vyomny ayasstriy bhukt dhareti kathay sam //MU_5,53.52// aktrimavirodhasthau yatra saghaitv ubhau / dhr iva patanty eva tatrnarthaparampar //MU_5,53.53// mithoviruddhasasarge ratim ety adhamo hi ya / tyaktavyas sa patadvrv agnirv apelave //MU_5,53.54// sakalpena manas spv arra blayakavat / ptryeva dhanny asmai svadukhni prayacchati //MU_5,53.55// tair dukhais tpito deho mano hantum athecchati / putro 'pi hanti pitaram tatyipada gatam //MU_5,53.56// nsti atru praktyaiva na ca mitra kadcana / sukhada mitram ity ukta dukhad atravas smt //MU_5,53.57// deho dukhny anubhavan svamano hantum icchati / deha manas svadukhn satkoa kurute kat //MU_5,53.58// eva mitho dukhadayo liayo kas sukhgama / etayor dehamanasor jtyaivnyo'nyaviddhayo //MU_5,53.59// manasy eva parike na deho dukhabhjanam / tatkayotkatay nitya deho 'pi paridhvati //MU_5,53.60// naa naam anarthya arra padam padm / alabdhtmavivekena manasu vinindyate //MU_5,53.61// ete manaarre hi mitha pvarat gate / jaarpe hi varsu payodasaras yath //MU_5,53.62// mitho dukhya sampanne ekarpe dvidh sthite / vyavahrapare srdha loke vyvanalv iva //MU_5,53.63// citte kayii sako deha mlato bhavet / vardhamne tarur iva atakha pravardhate //MU_5,53.64// kyate manasi ke deha prakavsana / mano na kyate ke dehe tat kapayen mana //MU_5,53.65// sakalpapdapa tlata chittv manovanam / vitatm bhuvam sdya viharmi yathsukham //MU_5,53.66// prakyamam eveda mama manye manas sthitam / pramyadvsanjla prvanta ivmbuda //MU_5,53.67// dhtn sanniveo 'ya dehanm vapur mama / prakyame manasi galann evvatihatu //MU_5,53.68// yadartha kila bhogarr vächyate tat kalevaram / na me npi ca tasyha ko 'rthas sukhalavena me //MU_5,53.69// nha deha iti tv asmin yuktim karaya krame / sarvgev api satsv eva ava kasmn na valgati //MU_5,53.70// tasmd dehd atto 'ha nityo 'nastamitadyuti / yas saga bhsvat prpya vedmi vyomani bhskaram //MU_5,53.71// jo 'ha me na sukhenrtho nnarthena ca dukhit / arram astu v mstu sthito 'smi vigatajvara //MU_5,53.72// yatrtm tatra na mano nendriyi na vsan / pmar paritihanti nikae na mahbhta //MU_5,53.73// pada tad anuyto 'smi kevalo 'smi jaymy aham / nisspho 'smi nirao 'smi nirho 'smi nirpsita //MU_5,53.74// nedn mama sambandho manodehendriydibhi / pthakktasya tailasya tilair vidalitair yath //MU_5,53.75// svasmt padavard asml llay calitasya me / adha kramata kicit parivro hy aya ubha //MU_5,53.76// svasthatorjitat satt hdyat satyat jat / nanditopaamit mat ca muditodit //MU_5,53.77// pratodrat saty kntimattaikatnat / sarvaikat nirbhayat kadvitvavikalpat //MU_5,53.78// et nityodits svasths sundaryas subhagoday / mamaiktmarate knt nitya hdayavallabh //MU_5,53.79// sarvath sarvad sarva sarvasmin sambhavaty ata / sarva prati mama ke vächväche sukhsukham //MU_5,53.80// vigatamohatay vimanastay gatavikalpanacittatay sphuam / uparammy aham tmani tale ghanalava aradva nabhastale //MU_5,53.81// uddlakavicravilso nma sarga catupacas sarga vasiha: iti nirya tatay dhiy dhavalay muni / baddhapadmsanas tasthv ardhonmlitalocana //MU_5,54.1// okram akarot trasvaram rdhvagatadhvanim / samyaghatalgla ghakumbham ivravam //MU_5,54.2// omuccrayatas tasya savittattve tadunmukhe / yvadokram rdhvasthe vitate vimaltmani //MU_5,54.3// srdhatryatmamtrasya prathame 'e sphurave / praavasya mankkubdhaprraitadehake //MU_5,54.4// recakkhyo 'khila kya pranikramaakrama / riktcakra ptmbur agastya iva sgaram //MU_5,54.5// atihat prapavana cidrasprite 'mbare / tyaktadeha parityaktanŬa khaga ivmbare //MU_5,54.6// hdaygnir jvala jvl dadha malina vapu / utptapavanocchno dva ukam iva drumam //MU_5,54.7// yvadiccham avasthai praavaprathame krame / babhva na hahd eva hahayogo hi dukhada //MU_5,54.8// athetarvasare praavasya samasthitau / nisspandakumbhako nma prnm abhavat krama //MU_5,54.9// na bahir nntare ndho nordhve nsu tatra te / sakobham agaman pr ardhasastambhit iva //MU_5,54.10// dagdhadehapuro vahni amanivat kat / adyata sita bhasma rra himapuram //MU_5,54.11// yatra karpraayyy suptnva sukhocitam / arrsthni lakyante nisspandni sitni ca //MU_5,54.12// tad bhasma pavandhta ssthi vyur ayojayat / svadehe bham ucchne trinetravratavn iva //MU_5,54.13// tac caapavanoddhtam vtya gagana kat / aradvbhramihik kvpi bhasmsthimad yayau //MU_5,54.14// yvadiccham avasthai praavasypare krame / babhva na hahd eva hahayogo hi dukhada //MU_5,54.15// tatas ttyvasare praavasyopantide / prat prako nma prnm abhavat krama //MU_5,54.16// asminn avasare pr cetanmtamadhyag / vyomni talatm yur himasasparasundarm //MU_5,54.17// kramd gaganamadhyasth candramaalat yayu / dhm gaganakoasth talmbudatm iva //MU_5,54.18// kalkalpasampre te tasmi candramaale / puyarv ivpre rasyanamahrave //MU_5,54.19// rasyanamahdhrs sampann pravyava / maiyaisamkr jalev indor ivava //MU_5,54.20// s paptmbard dhr ee rrabhasmani / rsyan harairapatiteva surpag //MU_5,54.21// udabhd indubimbbha caturbhuvapus tay / prasphuranmandard abdhe prijta iva druma //MU_5,54.22// uddlakaarra tan nryaatayoditam / praphultactavat kntam babhau dptisundaram //MU_5,54.23// rasyanamay prs taccharram aprayan / saridogh iva saro vka madhuras iva //MU_5,54.24// anta kualin pr praym sur dt / vakrnuvakraprasts sarsva saritskhadm //MU_5,54.25// praktistha babhvsya tac charra dvijanmana / prvsarambhavigame dhauta talam ivvane //MU_5,54.26// atha padmsanagata ktv dehe sthiti dhm / lna iva mtaga nibadhyendriyapacakam //MU_5,54.27// nirvikalpasamdhyartha vyavasyam updade / svabhva svacchat netu aratkla ivmala //MU_5,54.28// svasvntavtahariam diggaagminam / cintay hdaya ninye drd rajjveva klakam //MU_5,54.29// dhvamnam adho matta cittam bilam kulam / balt sarodhaym sa setur jalam iva drutam //MU_5,54.30// nyammilad dv ardha paripakmalapakmake / nisspandatrmadhupe sandhykla ivmbuje //MU_5,54.31// somyatm anayan maun prpnajava mukhe / vasana reyase dee praastas samayo yath //MU_5,54.32// tilebhya iva tailni pthak cakre prayatnata / indriyndriyrthebhya krmo 'gnva gopayan //MU_5,54.33// bhyn sparn aeea jahau dre anair arn / sahas kuakacchanno mair dra tvio yath //MU_5,54.34// vilnn ntar cakre sparn ujjhitadarann / rasn viapakoasthn mrgara iva druma //MU_5,54.35// rurodha gudasakocn navadvrniln atha / mukhasasthagant kumbharandhrakon ivetarn //MU_5,54.36// tmaratnaprakìhy spa kusumalächitm / dadhra kandhar dhr meru ӭgaikhm iva //MU_5,54.37// dadhra hdayke manas sayamam gatam / vindhyakhta ivonmatta gaja yuktivaktam //MU_5,54.38// arannabhovad sdya nirmalm atisomyatm / jahra pariprbdher mero ctaral riyam //MU_5,54.39// dudhvtha vikalpaughn pratibhsam upeyua / puraparisphuradrpn maakn iva mruta //MU_5,54.40// gacchato yathkma pratibhsn puna puna / acchinan manas ra khageneva rae arn //MU_5,54.41// vikalpaughe parlne so 'payad dhdaymbare / tama channavivekrka lolakajjalamecakam //MU_5,54.42// tad apy utsraym sa samyak svntavivasvat / samyagjnoditenu pavaneneva kajjalam //MU_5,54.43// tamasy uparate knta tejapuja dadara sa / rvare timire nte prtas sndhyam ivmbudam //MU_5,54.44// ta lulva sthalbjn vana bla iva dvipa / apibac cpy askpra vetla iva vegata //MU_5,54.45// tejasy uparate tasya ghramna mano mune / nibjavad agn nidr lola kvavad eva v //MU_5,54.46// meghaml iva marud blo nlbjinm iva / yminm iva tkus tm apy u lulva sa //MU_5,54.47// nidrvyupaame tasya bhvaym sa tan mana / vyoma ymaladg jantur nabhasva ikhaakam //MU_5,54.48// payoda iva tpicha nhram iva mruta / tamo dpa ivcchtm tad apy u mamrja sa //MU_5,54.49// vyomasavidi bhagny mƬha tasybhavan mana / nidry pravilny maireyamadavn iva //MU_5,54.50// moham apy ea manasas ta mamrja mahaya / yminjanita jìya bhuvand iva bhskara //MU_5,54.51// tatas tejastamonidrmohdiparivarjitam / km apy avasthm sdya viarma mana kaam //MU_5,54.52// viramyu paptgasavida citsvarpim / seturuddha sarovri pratpa svam ivspadam //MU_5,54.53// cirnusandhnavat svadanc ca svasavida / tata cinmayatm gd dhema npuratm iva //MU_5,54.54// cittatvam atha santyajya citta cittva tata gata / anyad eva babhvu paka kumbhasthitv iva //MU_5,54.55// cetya santyajya cic chuddh citsmnyam athyayau / tyaktavcydibhede 'bdhau vrsmnyam ivaikadh //MU_5,54.56// tyaktabhtaughamanana tato vivambhara bhat / cidka tata uddha so 'bhavad bodhim gata //MU_5,54.57// tatra prpa mahnanda dyadaranavarjitam / anantam uttamsvda rasyanam ivravam //MU_5,54.58// arrt samatto 'sau km apy avanim gata / sattsmnyarptm babhvnandasgara //MU_5,54.59// dvijacetanahaso 'sv nandasarasi sthire / atihac charadacche khe kalpra ivoupa //MU_5,54.60// babhvvtadpbho lipikarmrpitopama / vtavelmbudhiprakhyo vamkmbudasthiti //MU_5,54.61// athaitasmin mahloke tihann uddlaka ciram / apayad vyomagn siddhn amarn iva bhria //MU_5,54.62// gatni vicitri siddhajlni cbhita / akrrkapadadti nrandhry apsarogaai //MU_5,54.63// tni ndaray cakre siddhavndni sa dvija / gambhramatir akubdho vilsn iva aiavn //MU_5,54.64// siddhasrtham andtya tasmin svnandamandire / atihad atha amsn diktae 'rka ivottare //MU_5,54.65// jvanmuktapada tat tad yat sa samprptavn dvija / tatra siddhs surs sdhys sthit brahmahardaya //MU_5,54.66// nandaparimitvd annandapada gat / nnande na nirnande tatas tatsavid babhau //MU_5,54.67// kaa varasahasra v tatra labdhv sthiti mana / ratim eti na bhogaughe dasvarga ivvanau //MU_5,54.68// tat pada s gati nt tac chreya vata ivam / tatra virntim ptasya na bhyo jyate rama //MU_5,54.69// tat pada sdhava prpya dyadim im puna / na ynti khadirodyna labdhacaitrarath iva //MU_5,54.70// t mahnandapadav cittny sdya dehinm / dya na bahu manyante rjno dnatm iva //MU_5,54.71// cetas tatpadavirnta buddha dyada prati / kadarthd bodham yti na yty evtha vnagha //MU_5,54.72// uddlako 'tha amsn drotsritasiddhabh / uitvonmiato 'mbhodakod arko madhv iva //MU_5,54.73// dadara samprabuddhtm puna paramatejasa / pramallasn siddh candrabimbavapurdharn //MU_5,54.74// ramar gauramandrarevabhrmalacmar / sphuratpatkpaal dyuvimnaparampar //MU_5,54.75// asmaddn munn darbhapavitrkakarmbujn / vidydharbhir valitn vidydharapatn api //MU_5,54.76// te tam cur mahtmnam uddlakamuni tad / prasdena pramn no bhagavann avalokaya //MU_5,54.77// ruhyema vimna tvam ehi traiviapa pura / svarga eva hi smnto jagatsambhogasampadm //MU_5,54.78// kalpam ucitn bhukva bhogn abhimatn vibho / svargdiphalabhogrtham eveatapakriy //MU_5,54.79// hracmaradhriyo vidydharavargan / payems tvm upsn kariya karia yath //MU_5,54.80// kmo dharmrthayos sra kmasr ucismit / vasanta iva majaryas svarga eva bhavanti t //MU_5,54.81// eva kathayatas siddhn atithn ity asau muni / paripjya yathnyyam atihad gatasambhramam //MU_5,54.82// nbhyanandan na tatyja t vibhti sa dhradh / bhos siddh vrajatety uktv svavypraparo 'bhavat //MU_5,54.83// atha svakarmanirata bhogev aratim gatam / tam upsya yayus siddh dinai katipayais svayam //MU_5,54.84// jvanmuktas sa ca munir vijahra yathsukham / yvadiccha vannteu munnm rameu ca //MU_5,54.85// merumandarakailsahimavadvindhyasnuu / dvpopavanadikkujajagalrayabhmiu //MU_5,54.86// tata prabhti samprptapada uddlako dvija / guhsu girikuk nyavasad dhynallay //MU_5,54.87// kadcid ahn msena kadcid vatsarea ca / kadcid vatsaraughena dhynsakto vyabudhyata //MU_5,54.88// uddlakas tad rabhya vyavahraparo 'pi san / susamhita evsc cittattvaikatvam gata //MU_5,54.89// cittattvaikaghanbhysn mahcittvam upetya sa / dye 'smi citraravivan nstam yn na codayam //MU_5,54.90// samaparapadalbhaprptisantacet dalitajananapa kasandehadola / aradi kham iva knta vytata corjita ca sphuam amalam alekha tat vapus sva babhra //MU_5,54.91// uddlakavirntir nma sarga pacapacas sarga rma: tmajnadinaikrka matsaayatnala / ajnadhato sattsmnyam a kim //MU_5,55.1// vasiha: yad sakyate cittam abhvtyantabhvant / citsmnyasvarpasya sattsmnyat tad //MU_5,55.2// nna cetyarahit cid yadtmani lyate / asadrpavad atyaccha sattsmnyat tad //MU_5,55.3// yad sarvi dyni santnyo'nyavedanam / svarpea svarpbha bhvyante samat tad //MU_5,55.4// krmgnva dyni lyante svtmantmani / abhvitny eva yad sattsmnyat tad //MU_5,55.5// dir e hi param sadehdehayos sad / muktayos sambhavaty eva turyttapadopam //MU_5,55.6// vyutthitasya bhavaty e samdhisthasya cnagha / jasya kevalam ajasya na bhavaty eva bodhaj //MU_5,55.7// asy di sthits sarve jvanmukt mahay / siddh ras iva bhuvi vyomavthym ivnil //MU_5,55.8// asmatprabhtayas sarve nraddy ca rghava / brahmavivvardy ca dv asy vyavasthit //MU_5,55.9// etm lambya padav samastabhayaninm / uddlako 'sv avasad yvadiccha jagadghe //MU_5,55.10// atha klena mahat buddhis tasya babhva ha / videhamuktas tihmi deha tyaktveti nical //MU_5,55.11// eva nicayavn adrer guhy pallavsane / baddhapadmsanas tasthv mlitavilocana //MU_5,55.12// sayamya gudasarodhd dvri nava cetasa / mtrsparn acinvno bhvitasvgacidghana //MU_5,55.13// saruddhaprapavanas samasasthnakandhara / tlumlatallagnajihvmlollasanmukha //MU_5,55.14// na bahir nntare ndho nordhve nrthe na nyake / sayojitamanodir dantair dantn asaspan //MU_5,55.15// prapravhasarodhasamas svacchnanacchavi / agacitsaviduttnaromakaakitgabh //MU_5,55.16// agacitsavidabhysc citsmnyam updade / tadabhysd avpntar nandasyandam uttamam //MU_5,55.17// tadsvdanato lnacitsmnyadakrama / vivambharam ananttma sattsmnyam yayau //MU_5,55.18// tatsthas samasambhoga par virntim gata / annandasamnandamugdhamugdhamukhadyuti //MU_5,55.19// santnandapulaka pada prpypy ala gata / ciraklaparikamanandibhavabhrama //MU_5,55.20// babhva sa mahsattvo lipikarmrpitopama / sama kalvaprena aradacchmbarendun //MU_5,55.21// upaama anair divasair asau katipayais svapade vimaltmani / tarurasa aradanta ivmale ravikaraujasi janmadatiga //MU_5,55.22// gatasakalavikalpo nirvikro 'bhirmas sakalamalavilsopdhinirmuktamrti / vigalitasukham dya tat sukha prpa yasmis tam iva jalarv uhyate akralakm //MU_5,55.23// aparimitanabho'ntarvypidigvypi pra bhuvanabharaala bhribhgyopasevyam / kathanaguam atta satyam nandam dya sukham asukham ananta brhmao 'sau babhva //MU_5,55.24// gatavati padam dya cetasi svasvabhva dvijatanur atha msais sopavi ca abhi / ravikaraparitapt vtajhkraramy tanutarabahutantr ailav babhva //MU_5,55.25// atha bahutaraklenainam adrer bhuva tm upayayur agakanysayut mtara kht / abhimataphalasiddhyai sayut eva sarv analam iva ikhn paktaya pigakeya //MU_5,55.26// dinakarakarauka viprakaklaka taj jhagiti ca karakoau baddhakhavgasag / sakalavibudhavandy khikhin devadev nii navaratantt kcaknti cakra //MU_5,55.27// ity uddlakadehako 'dya vilasanmyrabarhavrajavylolbdalave nave vivalite mandramlgaai / ete khikhinikmahbhagavatlllalme latjle bhga ivntapupapaale pacd upgacchati //MU_5,55.28// eoddlakacittavttikalanvall vivekasphuratsvnandapraviksabhsikusum htknane vistte / rƬh yasya kadcid eva vilasadramyeva sacchyay nsv eti viyogam eti ca phalenoccaistar sagamam //MU_5,55.29// uddlakanirva nma sarga apacas sarga vasiha: kramenena ripuhan vicrytmnam tman / virntim eti vitate pade padmadalekaa //MU_5,56.1// strrthagurucetobhis tvat tvad vicryate / sarvadyakaybhysd yvad sdyate param //MU_5,56.2// vairgybhysastrrthaprajguruyamakramai / padam sdyate puya prajayaivaikaytha v //MU_5,56.3// samprabodhavat tk kalakarahit mati / sarvasmagryahnpi prpya prpnoti vatam //MU_5,56.4// rma: bhagavan bhtabhavyea kacij jtasamdhika / prabuddha iti virnto vyavahraparo 'pi san //MU_5,56.5// kacid ekntam ritya samdhiniyatas sthita / tayos tu katara reyn iti me bhagavan vada //MU_5,56.6// vasiha: ima guasamhram antmatvena payata / antatalat ysau samdhir iti kathyate //MU_5,56.7// dyair mama na sambandha iti nicitya tala / kacit savyavahrastha kacid dhynavyavasthita //MU_5,56.8// dvv etau rma susamv anta cet paritalau / antatalat y syt tad dhana tat tapaphalam //MU_5,56.9// samdhisthnakasthasya ceta ced vtticacalam / tat tasya tat samdhna samam unmattatavai //MU_5,56.10// unmattatavasthasya ceta cet kavsanam / tad asyonmattantta tat sama buddhasamdhin //MU_5,56.11// vyavahr prabuddho ya prabuddho yo vane sthita / dvv etau puruau nnam asandehapada gatau //MU_5,56.12// akart kurvad apy etac ceta pratanuvsanam / dre gataman jantu kathsaravae yath //MU_5,56.13// akurvad api kartr eva ceta praghanavsanam / nisspandgam api svapne vabhraptasthitv iva //MU_5,56.14// cetaso yad akarttva tat samdhnam uttamam / ta viddhi kevalbhva s ubh nirvti par //MU_5,56.15// cetacalcalatva hi parama kraa smte / dhyndhynados tena tad evnakura kuru //MU_5,56.16// avsana sthira prokta mano dhyna tad eva ca / sa eva kevalbhva nta tatraiva tat sad //MU_5,56.17// tanuvsanam apy uccaipadyodyatam ucyate / avsana mano 'kartpada tasmd avpyate //MU_5,56.18// ghanavsanam etat tu ceta karttvabhvanam / sarvadukhaprada tasmd vsans tanutm nayet //MU_5,56.19// prantajagadstho 'ntar vtaokabhayaiaa / svastho bhavati yentm sa samdhir iti smta //MU_5,56.20// cetas samparityajya sarvabhvn sabhvann / yath tihasi tiha tva tath aile ghe 'tha v //MU_5,56.21// gham eva ghasthn susamhitacetasm / nthaktido vijan vanabhmaya //MU_5,56.22// arayasadane tulye samhitamanodm / mahatm iha bhtn bhtn mahatm iva //MU_5,56.23// myaccittamahbhrasya janajlojjvalny api / nagary eva nyni vanny avaniptmaja //MU_5,56.24// vttimaccittamattasya nirjanni vanny api / nagari mahlokaprni paravrahan //MU_5,56.25// vyutthita cittam abhyeti bhrame nte suuptatm / nirvam eti nirva yathecchasi tath kuru //MU_5,56.26// sarvabhvapadtta sarvabhvtmaka ca v / ya payati sadtmna sa samhita ucyate //MU_5,56.27// sahtman sadaiveda jagat payati no mana / yath svapne tathaivsmi jgraty api janevara //MU_5,56.28// yath vipinag lok viharanto 'py asatsam / asambandht tath jasya grmo 'pi vipinopama //MU_5,56.29// antarmukhaman nitya supto buddho vrajan pahan / pura janapada grmam arayam iva payati //MU_5,56.30// sarvam katm eti nityam antarmukhasthite / sarvathnupayogitvd bhtkulam ida jagat //MU_5,56.31// antatalaty tu labdhy tala jagat / vijvarm iva n bhavaty jvitasthite //MU_5,56.32// antastopataptn dvadhamaya jagat / bhavaty akhilajantn yad antas tad bahis sthitam //MU_5,56.33// dyau kam vyur ka parvats sarito dia / antakaraatattvasya bhg bahir avasthit //MU_5,56.34// vaadhnvaa iva antar asya yad tmana / tad bahir bhsate bhsvad vikasatpupagandhavat //MU_5,56.35// na bahiva na cntastva kvacit kicana vidyate / yad yath kacita cittvt tat tath tathyam utthitam //MU_5,56.36// tmatattvodara bhti bahivena jagattay / karpram iva gandhena sakoci praviksi ca //MU_5,56.37// tmeda sphurati sphra jagattvenpy ahantay / bhyatvenntaratvena sa ca nsan na sadvibhu //MU_5,56.38// bahivenrita bhyam antastvenntara sthitam / yathviditam tmya svacittvam anupayati //MU_5,56.39// sabhybhyantara ntam tmano 'bhedana jagat / ahantdau sthite dehe bhribhaga bhaya tu sat //MU_5,56.40// dyau kam vyur ka parvats sarito dia / kalpgnineva jvalita sarvam dhihattmana //MU_5,56.41// yas tv tmaratir evnta kurvan karmendriyai kriy / na vao haraokbhy sa samhita ucyate //MU_5,56.42// yas sarvagatam tmna payan samupantadh / na ocati dhyyati v sa samhita ucyate //MU_5,56.43// saprvparaparyant ya paya jgatr gat / div etsu hasati sa samhita ucyate //MU_5,56.44// same pare 'sti nhant na jagajjanman mayi / vcivndev ivnaptva na ne phenadhtava //MU_5,56.45// yasyntar asti nhantva na vibhgdi no mama / na cetancetanate so 'sti nsttaro jana //MU_5,56.46// vyomasvaccho bhavan sveh samyag caratha ya / harmaravikreu këhaloasamas sa san //MU_5,56.47// tmavat sarvabhtni paradravyi loavat / svabhvd eva na bhayd ya payati sa payati //MU_5,56.48// artho 'tanus tanur vpi nsadrpea cetyate / na sadrpenubhto jenjeneva tattay //MU_5,56.49// dayasampanno mahsattvapada gata / tihatdetu v ytu mtim etu nihantu v //MU_5,56.50// vasatttamabhogìhye svaghe v jankule / sarvabhogojjhitbhoge sumahaty atha v vane //MU_5,56.51// uddmamardala pnatatparo vpi ntyatu / sarvasagaparityg amam ytu v girau //MU_5,56.52// candangurukarprair vapur v parilimpatu / jvljailavistre nipatatv atha vnale //MU_5,56.53// ppa karotu sumahad bahala puyam eva v / adyaiva mtim ytu kalpntanicayena v //MU_5,56.54// nsau kicin na tat kicit kta tena mahtman / nsau kalakam pnoti hema pakagata yath //MU_5,56.55// savitpuruaabdrthais sakalakai kalakyate / ahantvavsanrpai uktikrajatopamai //MU_5,56.56// samastavastupraamas samyagjnd yathsthite / sa evsyopanto 'nta kalako 'sattay yata //MU_5,56.57// ahantvavsannartha praste savidtmana / puruasya vicitri sukhadukhni janmabh //MU_5,56.58// rajjv sarpabhrame nte gehino nirvtir yath / ahantvabhvasantau tathntassamat mat //MU_5,56.59// yat karoti yad anti yad dadti juhoti v / na taj jasya na tatra jo m karotu karotu v //MU_5,56.60// karmasti na tasyrtho nrthas tasysty akarma / yathsvabhva bhagavn sa tmany eva sasthita //MU_5,56.61// icchs tatas samudyanti na majarya ivopalt / y codyanti ca ts sarvs sa evmbv iva vcaya //MU_5,56.62// sakalam idam asv asau ca sarva jagad akhila na vibhgittra kcit / paramapuruapvanaikarp sa sad iti tat sad akicid eva vsau //MU_5,56.63// dhynavicro nma sarga saptapacas sarga vasiha: yad tmamaricasynta cittvt tkatvavedanam / tad ahantvdi bheddi deakldi vetty ada //MU_5,57.1// yad tmalavaasynta cittvl lvayavedanam / tad ahantvdibheddideakldimat sthitam //MU_5,57.2// svato yad antar tmeko cittvn mdhuryavedanam / tad ahantvdi bheddi jagattdti jmbhitam //MU_5,57.3// svato yad tmadada cittvt khinyavedanam / tad ahantvdibheddideakldit gatam //MU_5,57.4// svato yad tmaaildijatay jìyavedanam / tad ahantvdi bheddi bhuvandti sasthitam //MU_5,57.5// svato yad tmatoyasya ciddravatvd vivartanam / tad vartdy ahantdi bheddy kritdi ca //MU_5,57.6// svato ya tmavkasya khdis tasya vedanam / tad ahantdi bheddi bhuvandva sasphuam //MU_5,57.7// yad tmagaganasynta cittvc chnyatvavedanam / tad ahantdi bheddi bhvandti bhvitam //MU_5,57.8// yad tmagaganasynta cittvt sauiryavedanam / tad ahantdi cittdi arrdva dpitam //MU_5,57.9// svato yad tmakuyasya nairantarya nirantaram / tad ahantdibhedena cittvd bahir iva sthitam //MU_5,57.10// svato yad tmasatty vittvt sattvaikavedanam / tad ahantvdi bheddi cetandti v sthitam //MU_5,57.11// antar tmaprakasya svato yad avabhsanam / tad ahantvdi vittvdi jva ity eva vetty asau //MU_5,57.12// antar asti yad tmendo cidrpa cidrasyanam / svata svdyate tena tad ahantdinoditam //MU_5,57.13// paramtmaguasyntar yac citsvddaytmakam / tad evsvdyate tena svato 'hantdinntare //MU_5,57.14// paramtmamae cittvd yad anta kacana svayam / cetantma tad evntar aham itydi vetty asau //MU_5,57.15// na ca kicana vetty antar vedyasysambhavd iha / na csvdayati svdu svdyasysambhavd alam //MU_5,57.16// na ca kicic cinoty anta cetyasysambhave sati / vedyate na ca v kicid vedyasysambhavd asau //MU_5,57.17// asadbhsa evtm ananto bharitkti / sthitas sadaivaikaghano mahaila ivtmani //MU_5,57.18// anay tu vacobhagy may vo raghunandana / nhantdijagattdibhedo 'stti nidaritam //MU_5,57.19// na cittam asti no cett na jagattdivibhrama / dadvmbaram ata nta myati kevalam //MU_5,57.20// yathvartditm eti dravatvd vri vrii / tathhantditm eti jatvj japtau ja tmani //MU_5,57.21// yath dravatva payasi yath spandas sadgatau / ahantdeakldi tath je japtimtrake //MU_5,57.22// jo jaty hi yaj jna jnti jnabhay / jyate tad ahantdi jvdy apy abhijvanai //MU_5,57.23// yathodeti yad jasya japtir jnena yd / ananyaivnyat buddhv s tad jmbhate tath //MU_5,57.24// jvasya jvita jna jaty jvajvane / aur apy asti no bhedo virpatve jajvayo //MU_5,57.25// yath jajvayor nsti bhedo rma tathaitayo / bhedo 'sti na jajagator viddhi ntam akhaitam //MU_5,57.26// sarva prantam ajam ekam andimadhyam bhsana svadanamtram acetyacihnam / sarva prantam ati abdamay tu dir bodhrtham eva hi mudhaiva tad om itdam //MU_5,57.27// bhedanirso nma sarga aapacas sarga vasiha: atraivodharantmam itihsa purtanam / kirteasya suraghor vttnta vismayapradam //MU_5,58.1// uttarasy dio meda karprapaala bhuva / sambhta hasana rva uklo v cndra tapa //MU_5,58.2// himdre ӭgam astha kailso nma parvata / ailajlasya sanmuktkalpasyeva nyaka //MU_5,58.3// vio krodaka iva svargas surapater iva / abjajasyeva nbhyabja gha ya aimaulina //MU_5,58.4// rudrkavndadolbhis spsarobhir vibhti ya / lolaratnaalkbhir laharbhir ivrava //MU_5,58.5// gagannm ania mattn caraair hat / aok iva rjante yatrok viksina //MU_5,58.6// sacaracchakare diku bhguv indumaidravai / nivartante pravartante yatrjasra ca nirjhar //MU_5,58.7// yo latgulmavkaughavphradanadnadai / mgapakigaair bhtair brahmavad ihvta //MU_5,58.8// tasya hemaja nma kirts sasthits tale / piplak varataror mlakoagat iva //MU_5,58.9// kailsapdrayny jaly sugulmakai / vasanti yaukavat kudrs te tannikaajvina //MU_5,58.10// st tem udrtm rj parapurajaya / jayalakmy bhuja iva ya prajy ca dakia //MU_5,58.11// suraghur nma balavn suraghorridarpah / mrta parkrama iva mrtimn iva mruta //MU_5,58.12// jino vairgyavibhavair dhanair guhyakanyaka / atakratugurur bodhai kvyair asuradaiika //MU_5,58.13// sa cakre rjakryi nigrahnugrahakramai / yathprptny akhinntm dinnva divkara //MU_5,58.14// tajjbhy sukhadukhbhym atha tasybhyabhyata / sumatir vgurbandhai liair grveva pakia //MU_5,58.15// kim rta pŬaymy ena tilayantram ivaujas / sarvem eva bhtn mamevrti prajyate //MU_5,58.16// dhanam asmai prayacchmi dhanennandavä jana / bhavaty aham iveas tad ala me vinigrahai //MU_5,58.17// atha v nigraha prpta karomy etena vai vin / vartate na prajaiveya vin vri sarid yath //MU_5,58.18// h kaam ea nigrhyo diynugrhya ea me / diydya sukhavn asmi kaam adysmi dukhavn //MU_5,58.19// iti dolyita ceto na viarma bhpate / ekatrmbumahvarte cira tam iva bhramat //MU_5,58.20// athaikad gha tasya mavyo munir yayau / bhrnteakakupkujo vsavasyeva nrada //MU_5,58.21// tam asau pjaym sa papraccha ca mahmunim / sandehadurdrmastambhaparau sarvakovidam //MU_5,58.22// suraghu: bhavadgamanensmi mune nirvtim gata / param vasudhpha samprpta iva mdhave //MU_5,58.23// adya tihmy aha ntha dhanyn dhuri dharmata / viksi ravievbja yat tvaysmi vilokita //MU_5,58.24// bhagavan sarvadharmaja cira virntavn asi / tad ima saaya chinddhi mamrkas timira yath //MU_5,58.25// mahat sagamenrti kasya nma na nayati / sandeha tu parm rtim hur rtivido jan //MU_5,58.26// mannigrahnugrahaj madbhtyavapui sthit / kaanti mm ala cint gaja harinakh iva //MU_5,58.27// tad yath samatodeti sryur iva sarvag / matau mama mune mnya tath karuay kuru //MU_5,58.28// mavya: svyattena svasasthena svenopyena bhpate / e manapelavat himavat pravilyate //MU_5,58.29// svavicraayaivu myaty antar manojvara / aradgamamtrea mihik mahat yath //MU_5,58.30// svenaiva manas svni svaarragatni ca / vicrayendriyy anta kdny atha kni v //MU_5,58.31// ko 'ha katham ida ki v katha maraajanman / vicrayntar etat tva mahattm alam eyasi //MU_5,58.32// vicrea parijtasvabhvasya satas tava / harmarada cetas tolayiyanti ncalam //MU_5,58.33// manas sva rpam utsjya amam eyati vijvaram / bhtaprvavapur bhtv taraga payasva te //MU_5,58.34// tihad eva mano rpa parityakyati te 'nagha / kalakavikala kla tvantaragatv iva //MU_5,58.35// anukampy bhaviyanti rmantas sarva eva te / datattvasya tuasya jan pitur ivvanau //MU_5,58.36// vivekadpadtm mervabdhinabhasm api / adha kariyasi npa mahattm uttamrthadm //MU_5,58.37// mahattm gata cetas tava sasravttiu / na nimakyati he sdho gopadev iva vraa //MU_5,58.38// kpaa tu mano rjan pelave 'pi nimajjati / krye gopadatoye 'pi jrgo maako yath //MU_5,58.39// ceto vsanay pake kavat parimajjati / dyamtrvalambiny svay dnatay tay //MU_5,58.40// tvat tvan mahbho svaya santyajyate 'khilam / yvad yvat parloka paramtmaiva iyate //MU_5,58.41// tvat praklyate dhtur yvad dhemaiva iyate / tvad lokyate sarva yvad tmaiva lakyate //MU_5,58.42// sarva sarvikay buddhy svaya sarvatra sarvad / sarvath samparityajya svtmantmopalabhyate //MU_5,58.43// yvat sarva na santyakta tvad tm na labhyate / sarvavastuparityge ea tmeti kathyate //MU_5,58.44// yvad anyan na santyakta tvat smnyam eva hi / vastu nsdyate sdho svtmalbhe tu k kath //MU_5,58.45// yatra sarvtman svtmalbhya patati svayam / tyaktnyakrya prpnoti tan nma npa netarat //MU_5,58.46// tmvalokanrtha tu tasmt sarva parityajet / sarva kicit parityajya yac chia tat para padam //MU_5,58.47// sakalakraakryaparamparmayajagadgatavastuvijmbhitam / alam apsya manas svavapus tata parivilya ca yac chubham asti tat //MU_5,58.48// suraghuvttnte mavyopadeo nma sarga ekonaaitamas sarga vasiha: ity uktv bhagavn ena suraghu raghunandana / yayau svm eva kakubha mavyo maunamaana //MU_5,59.1// gate varamunau rj gatvaikntam aninditam / dhiy sacintaym sa ko nmham iti svayam //MU_5,59.2// nha merur na me merur jagan nha na me jagat / nha ail na me ail na dharha na me dhar //MU_5,59.3// kirtamaala neda mama nha ca maalam / nijasaketamtrea kevala dea ea me //MU_5,59.4// tyakto mayaia saketo nha deo na caia me / idn nagara iam ea evtra nicaya //MU_5,59.5// patkpurapaìhy bhtyopavanasakul / gajvasmantayut pur nha na me pur //MU_5,59.6// vyarthasaketasambaddha saketavigame katam / bhogavnda kalatra ca nha naitan mamkhilam //MU_5,59.7// eva sabhtya sabala savhanapurntaram / nha rjya na me rjya saketo hy ayam kula //MU_5,59.8// dehamtram aha manye hastapddisayutam / tad etat tvad v antar aham lokaymy alam //MU_5,59.9// tad atra tvan mssthi nham etad acetana / na caitan mama saleam ety abjasya yath jalam //MU_5,59.10// msa jaa na tad aha naivha raktam apy alam / jany asthni naivha na caitni mama kvacit //MU_5,59.11// karmendriyi naivha na ca karmendriyi me / jaa yat kila dehe 'smis tad aha naiva cetana //MU_5,59.12// nha bhog na me bhog na me buddhndriyi ca / jany asatsvarpi na ca buddhndriyy aham //MU_5,59.13// mla sastidoasya mano nha jaa hi tat / atha buddhir ahakra iti dir manomay //MU_5,59.14// manobuddhndriydyanto bhtakoa ca tad vapu / nham eva arrdi iam lokaymy aham //MU_5,59.15// eas tu cetanjvas sa ca cetyena cetati / anyena bodhyamno 'sau ntmatattvavapur bhavet //MU_5,59.16// eva tyajmi savedya cetya nha hi tat kila / eo vikalparahito viuddh cid aha sthita //MU_5,59.17// citram eo 'smi labdhtm jta klena kryavit / ea so 'ham ananttm kvnto 'sya paramtmana //MU_5,59.18// brahmandre yame vyau sarvabhtagae tath / sa ea bhagavn tm tantur muktsv iva sthita //MU_5,59.19// cicchaktir amal sai cetymayavivarjit / bhariteadikkuj bhairavkradhri //MU_5,59.20// sarvabhvagat skm bhvbhvavivarjit / brahmabhuvanntasth sarvaaktisamudgik //MU_5,59.21// sarvasaundaryasubhag sarvaprkyadpik / sarvasasramuktn tantur tatarpi //MU_5,59.22// sarvkravikrìhy sarvkravivarjit / sarvabhtaughat yt sarvad sarvat gat //MU_5,59.23// caturdaavidhny e bhtni bhuvanodare / etanmayya kalan jgat vedantmik //MU_5,59.24// mithyvabhsamtra tu sarvadukhadagati / nnkramaybhsa sarvam tmaiva cit par //MU_5,59.25// seyam tm mama vyp seya madavabodhanam / seyam kalitgeh karoti npatibhramam //MU_5,59.26// asy eva prasdena mano deharathasthitam / sasrajlallsu yti valgati ntyati //MU_5,59.27// ida mana arrdi na kicit api vastuta / nae na kicit apy asmin parinayati pelave //MU_5,59.28// jagajjlamaya nttam ida cittanaais tatam / etayaivaikay pakty dyate dpalekhay //MU_5,59.29// kaa mudhaiva me cint nigrahnugrahasthitau / babhva dehanihaiva na kicid api dehaka //MU_5,59.30// nanv aho samprabuddho 'smi gata durdarana mama / da draavya akhila prpta prpyam ida may //MU_5,59.31// sarva kicit ida dya dyate yaj jagadgatam / cinniyandamtra tan nnyat kicana vatam //MU_5,59.32// kva tau kdgvidhau vpi kinihau v kimtmakau / nigrahnugrahau loke harmarakramau tath //MU_5,59.33// ki sukha ki ca v dukha sarva brahmedam tatam / aham sa mudh mƬho diymƬho 'smy aha sthita //MU_5,59.34// kim asminn evam loke ocyate ki vimuhyate / ki prekyate kim kriyate sthyate kva kva gamyate //MU_5,59.35// kicit ittham ida nma cidbhsa virjate / namo namas te nistattva dadyo 'si sundara //MU_5,59.36// aho nu samprabuddho 'smi samyag jtam ala may / namo mahyam anantya samyagjnodayya ca //MU_5,59.37// vigatarajananirviayasthitir gatabhavabhrama hitavarjita / sthirasuuptakaltigatas tatas samasama nivasmy aham tmani //MU_5,59.38// suraghuvirntir nma sarga aitamas sarga vasiha: iti hemajadho lebhe padam anuttamam / vivekdhyavasyena brhmayam iva gdhija //MU_5,60.1// anantkrakrysu nsc cesu khedavn / bhyo bhya prayuktsu dinamlsv ivevara //MU_5,60.2// tata prabhti so 'tihat sarvehvigatajvaram / samsame svake krye jalaugho 'gra ivnate //MU_5,60.3// harmaravinirmukta prakta kryam caran / udragambhravapur jahrmbunidhe riyam //MU_5,60.4// suuptasamadharmiy cittavtty vyarjata / nikampay prakiny dpas svaikhayeva sa //MU_5,60.5// na nirgho dayvn no na dvandv npy amatsara / na sukh nsukh nrth nnarth sa babhva ha //MU_5,60.6// samadaranay nitya vtty cmaladhray / antatalay reje pariprendubimbavat //MU_5,60.7// sarva cittattvakacana jagad ity avalokya s / prantasukhadukhars tasya pr matir babhau //MU_5,60.8// ullasan vilasan ghras tihan gaccha vasan svapan / abht sa svasamdhistha prabuddha cillaya gata //MU_5,60.9// sa kurvan vigatsaga rjya rjvalocana / atihad akatkro bhrivaraatny atha //MU_5,60.10// sanniveam ima dehanmaka tadanu svayam / sa jahau tejaskrnto rpa himakao yath //MU_5,60.11// vivea param dya tat kraa kraevaram / prajay sarit vripra pram ivmbudhim //MU_5,60.12// adhigatavimalaikarpatej gaganada samupetya ntaoka / alam abhavad asau para svarpa ghaakham ivmbarasayuta mahtm //MU_5,60.13// suraghuvttntas sampta nma sarga ekaaitamas sarga vasiha: et dim avaabhya na mana paritapyate / ghore tamasi nirmagna labdhadpa iur yath //MU_5,61.1// vivekvasthay cetas tanvyaivyti nirvtim / pata vabhre dhatapracaylamband iva //MU_5,61.2// buddhvait pvan di bhvayitvpy udharan / nityam ekasamdhno bhava bhƫitabhtala //MU_5,61.3// rma: katham ekasamdhna kda v munvara / vthatamayrgaruhalola mano bhavet //MU_5,61.4// vasiha: ӭu tasyaiva suragho prabuddhasya satas tad / pardasya ca rjares savdam imam adbhutam //MU_5,61.5// rghavaikasamdhnabodhityodittmano / parasparasamlpam ima prakaaymi te //MU_5,61.6// babhva praskn prthiva paravrah / parigho nma vikhyta parighas syandane yath //MU_5,61.7// sa babhva para mitra suragho raghunandana / nandanodynasasthasya madanasyeva mdhava //MU_5,61.8// kadcit parighasybhd aka maale mahat / kalpnta iva sasre prajduktadoajam //MU_5,61.9// vineur janats tatra bahvya kutkatajvit / jvalite vipine vahnau yath bhtaparampar //MU_5,61.10// taddukha parigho dv vidam atula yayau / tatyja ckhila rjya dagdha grmam ivdhvaga //MU_5,61.11// prajnapratkrev asamartho virgavn / jagma vipina kartu tapo jinamunndravat //MU_5,61.12// paurm aparijta kasmicid draknane / sa uvsa virakttm lokntara ivpare //MU_5,61.13// tapa cara ntamatir dnta kandaramandira / svaya rni uki tatra parny abhakayat //MU_5,61.14// cira hutavac chukaparny evtha bhakayan / parda iti nmsau prpa madhye tapasvinm //MU_5,61.15// tata prabhti pardanm rjarisattama / jambudvpe babhvsau vikhyto munisadmasu //MU_5,61.16// tato varasahasrea tapas drutman / prpad abhysavaato jnam tmaprasdajam //MU_5,61.17// babhva vigatadvandvo nrgas samadarana / nirho niranukroo jvanmukta prabuddhadh //MU_5,61.18// vijahra yathkma trilokmahikm imm / siddhasdhyais sama sdho sahaso 'lir ivbjinm //MU_5,61.19// ekad tasya sadana hemacƬamahpate / prpa ratnavinirma mero ӭgam ivparam //MU_5,61.20// te tatra prktane mitre pjm akurut mitha / pr vijtavijeyau maurkhyagartd vinirgate //MU_5,61.21// aho nu mama kalyai phalita bata pvanai / samprptavn aha yat tvm ity anyo'nyam athocatu //MU_5,61.22// ligitaarrau tv anyo'nyninditkt / eksane viviatu candrrkv iva bhdhare //MU_5,61.23// parigha: paramnandam yta cetas tvaddaranena me / candrabimba ivonmagnam antatalat gatam //MU_5,61.24// aktrima suhtprema viyoge atakhatm / prayti palvalatae chinnarƬha iva druma //MU_5,61.25// visrabdhs tn kathlps t lls tac ca ceitam / sasmtya prktana sdho hymy eva puna puna //MU_5,61.26// jnam etan may prpta tvay jna yathnagha / mavyasya prasdena paramtmaprasdajam //MU_5,61.27// adya kaccid adukhas tva kaccid virntavn asi / parame krae merv iva bhmaaldhipa //MU_5,61.28// kaccit paramakalya svtmrmatay tava / prasdo jyate citte aradva saro'mbhasi //MU_5,61.29// kaccit karoi samay suprasannagabhray / dy subhaga kryi kryy eva nardhipa //MU_5,61.30// nirdhivydhayo dhr kaccit sampannalaya / janats tava deeu tihanti vigatajvaram //MU_5,61.31// kaccid uddmaphalin phalinva latnat / dhar tava phalprair bha dhrayati praj //MU_5,61.32// kaccit tava diganteu candrasyevupajaram / turanikarkra prasta pvana yaa //MU_5,61.33// kaccid guaatair et dio nirvivarkt / tvay saro'mbhas bandho bisnm iva bhittaya //MU_5,61.34// kaccit kalamakedrakoasthuu harul / pratigrma kumryas te gyanty nandada yaa //MU_5,61.35// kuala tava dhnyeu dhaneu vibhaveu ca / bhtyev atha kalatreu putreu nagareu ca //MU_5,61.36// dhivydhivihneya kaccit kyalat tava / phala phalati puykhya yad ihmutra coditam //MU_5,61.37// ptaramayeu paryanttyantavairiu / kaccid viayasarpeu savirga manas tava //MU_5,61.38// aho bata cira klam v vileam gatau / klena leitau bhyo vasantdritav iva //MU_5,61.39// na t jagati vidyante sukhadukhadas sakhe / jvadbhir y na dyante sayogajaviyogaj //MU_5,61.40// tathaitsv atidrghsu dasv anyatvam gat / bhyo vayam api li citr hi niyatir vidhe //MU_5,61.41// suraghu: bhagavan niyater asy gati dpagater iva / daiviky ko hi jnti gambhr vismayapradm //MU_5,61.42// tvam aha ca viyojytidre dradasu ca / adya saghaitau bhya kim asdhyam aho vidhe //MU_5,61.43// vaya tv adya mahsattva bha kualinas sthit / tvadgamanapuyena par pvanat gat //MU_5,61.44// ūat tvadgamakappn puyapdapai / tath phalitam asmka na yath vayam kul //MU_5,61.45// sarvs sampattayo 'smka rjare sasthit pure / bhavadgamanendya prayt atakhatm //MU_5,61.46// vikirati parito rasyannm iva nikara madhura mahnubhva / tava vacanam avekaa ca puya paramapadapratimo hi sdhusaga //MU_5,61.47// suraghuparighasamgamo nma sarga dviaitamas sarga vasiha: athaivampryay tatra virambhakathay ciram / prktanasnehagarbhiy sthitvovcyudhbhidha //MU_5,62.1// parigha: yad yat sasrajle 'smin kriyate karma bhmipa / tat samhitacittasya sukhynyasya nnagha //MU_5,62.2// kaccit sakalparahita para viramaspadam / paramopaamareyas samdhim anutihasi //MU_5,62.3// suraghu: etan me brhi bhagavan sarvasakalpavarjitam / paramopaamareyas samdhir hi kim ucyate //MU_5,62.4// [parigha:] yo jo mahtman satata tƫ vyavahara ca v / asamhitacitto 'sau kad bhavati ka kila //MU_5,62.5// nityaprabuddhacitts tu kurvanto 'pi jagatkriy / tmaikatattvatannihs sadaiva susamdhaya //MU_5,62.6// baddhapadmsanasypi ktabrahmäjaler api / avirntasvabhvasya kas samdhi katha ca v //MU_5,62.7// [suraghu:] tattvvabodho bhagavan sarvtapvaka / proktas samdhibhedena na tu tƫm avasthiti //MU_5,62.8// samhit nityatpt yathbhtrthadarin / sdho samdhiabdena par prajocyate budhai //MU_5,62.9// akubdh nirahakr dvandvev anabhiptin / prokt samdhiabdena meros sthiratar sthiti //MU_5,62.10// nicint vigatbhū heyopdeyavarjit / prokt samdhiabdena paripr manogati //MU_5,62.11// yata prabhti bodhena yuktam tyantika mana / tad rabhya samdhnam avyucchinna mahtmana //MU_5,62.12// na hi prabuddhamanaso bhtv vicchidyate puna / samdhir dram ko bisatantu ior iva //MU_5,62.13// samagra dinam lokd viramaty aki no yath / jvitnta me praj tath tattvvalokant //MU_5,62.14// ajasram ambu vahand yath nady na rudhyate / tath vijnadg bodht kaamtra na rudhyate //MU_5,62.15// na vismaraty avirata yath klakal gatim / na vismaraty avirata svtmna prjadhs tath //MU_5,62.16// na vismarati sarvatra yath satatago gatim / na vismarati nicetya cinmtra prjadhs tath //MU_5,62.17// gati klakal yadvac cinvn samavasthit / cic cira cetyarahita cinvnga tath sthit //MU_5,62.18// yath sattvihntm padrtho nopalabhyate / tathtmajnahntm klo jasya na labhyate //MU_5,62.19// na sambhavati sasre guahno gu yath / na sambhavaty tmasavidvarjito hy tmavs tath //MU_5,62.20// sarvadaivsmi sambuddhas sarvadaivsmi nirmala / sarvadaivsmi nttm sarvadsmi samhita //MU_5,62.21// bheda kena samdher me janyate katham eva v / tmano vyatiriktena nityam evsadtman //MU_5,62.22// tasmt kadcid api me na samdhimaya mana / na csamhita nityam tmatattvaikasambhavt //MU_5,62.23// sarvagas sarvadaivtm sarvam eva ca sarvath / asamdhir hi ko 'sau syt samdhir api kas smta //MU_5,62.24// nitya samhitadhiyas suam mahntas tihanti kryaparimavibhgamukt / tensamhitasamhitabhedabhagy mithyodita na tu maduttamavkprapaca //MU_5,62.25// samdhinicayo nma sarga triaitamas sarga parigha: rjan nna prabuddho 'si prptavn asi tat padam / satalntakaraa prendur iva rjase //MU_5,63.1// nandamadhusampro lakmy ca paray rita / talasnigdhamadhuro rjvam iva rjase //MU_5,63.2// nirmalo vitata pro gambhra prakaaya / velnilabalollsamukto 'bdhir iva rjase //MU_5,63.3// svacchas svnandasampro gathakravrida / sphua vistragambhra aratkham iva rjase //MU_5,63.4// sarvatra lakyase svasthas sarvatra parituyasi / sarvatra vtargo 'si rjan sarvatra rjase //MU_5,63.5// srsraparicchedapragas tva mahdhiy / jnsi sarvam eveda yathsthitam akhaitam //MU_5,63.6// bhvbhvaparicchedatattvaja muditaya / samsamadalaulyamukta tava vapus sthitam //MU_5,63.7// vastunvastunaivntar amteneva sgara / apunaprakayyaiva paritpto 'si sundara //MU_5,63.8// suraghu: na tad asti mune vastu yatropdeyatsti na / yvat kicid ida dya tvad eva na kicana //MU_5,63.9// updeyasya cbhvd dheyam apy asti ki kila / pratiyogivyavaccheda vin heya kim ucyate //MU_5,63.10// tucchatvt sarvabhvnm atucchatvc ca klata / cira mama parike tucchtucchamanassthit //MU_5,63.11// deaklavad dv tucchasytucchatm iha / atucchasya tu tucchatva varjye nindstut budhai //MU_5,63.12// rgn nindstut loke rga ca parivächant / vächyate ca mahodra vastu obhanabuddhin //MU_5,63.13// triloky ca striya ails samudr vanarjaya / bhtni ca sunyni sro nsty uttamas tata //MU_5,63.14// msrbudbhamdvartimaye jagati jarjare / vächanyavihne 'smi nye kim iva vächyate //MU_5,63.15// vächy vinivtty sakayo dveargayo / dinalakmy vyattym loktapayor iva //MU_5,63.16// alam ativitatair vacaprapacair iyam uciteha sukhya dir ek / samupaamitavsana mano 'ntar yadi mudita hi tad uttam pratih //MU_5,63.17// suraghuparighanicayo nma sarga catuaitamas sarga vasiha: suraghu parigha caiva vicryeti jagadbhramam / mitha prapjitau tuau svavypraparau gatau //MU_5,64.1// tad eva rghava rutv parama bodhakraam / anenaiva vibodhena bhava labdhspadas sphuam //MU_5,64.2// paray prajay dhra vicrtatataikyay / galaty alam ahakraklameghe hdambare //MU_5,64.3// samastaloknumate saphale hldakrii / nirmale vitate cetaaratkla upasthite //MU_5,64.4// dhyeye araye susame sakalnandasampadi / supraaste cidke sthyate paramtmani //MU_5,64.5// yo nityam adhytmamayo nityam antarmukhas sukh / nitya cidanusandhnas sa na okena bdhyate //MU_5,64.6// vyavahraparo 'py uccai rgadveamayo 'pi san / nnta kalakam datte padmo jalalava yath //MU_5,64.7// samyagvijnavn buddhv yo 'nta ntaman muni / na bdhyate sa manas karieva mgdhipa //MU_5,64.8// bhogaikaaraa dna na citta jasya vidyate / nandane durdruma iva jacitta himavadvapu //MU_5,64.9// viraktajymarae yath dukh na mnava / parijtkhilvidya tath citta na dukhadam //MU_5,64.10// parijtamanomoho jagadbhnodbhavtman / spyate nainas sdh rajaseva nabhastalam //MU_5,64.11// avidysamparijnamtram eva mahauadham / avidyvitatavydhes timirasyeva dpaka //MU_5,64.12// avidy samparijt yadaiva hi tadaiva hi / s parikyate bhyas svadate ca na bhogabh //MU_5,64.13// vyavahraparo 'py antar asaktamatir ekadh / spyate nainas sdhur matsyekaam ivmbhas //MU_5,64.14// prpte cidbhskarloke prakjnaymin / cittabh paramnandam gat jasya rjate //MU_5,64.15// ajnanidropaame jano jnrkabodhita / ta prabodham avpnoti punar yena na muhyati //MU_5,64.16// dinni jvyate tni snands te kriykram / tmacintodit yeu cijjyotsn hdaymbare //MU_5,64.17// naro mohasamuttras satatasvtmacintay / antatalatm eti svmteneva candram //MU_5,64.18// tni mitri stri tni tni dinni ca / virgollsavn yais syd tmacintodayas sphuam //MU_5,64.19// cira ocanti te dn janmajagalavrudha / tmvalokane hel yem adhigatainasm //MU_5,64.20// paatair baddha bhogolapasullasam / jarjarjaritkra okocchvsakadarthitam //MU_5,64.21// vyƬhadukhamahbhra janmajagalajvinam / kukarmakardamlipta mohapalvalayinam //MU_5,64.22// rogadavaldaa ka tvaratray / manovjinakottabdha bandhubandhananicalam //MU_5,64.23// putradradarjra magnonmagna kukardame / rnta vigatavirma bhagnam drghavartmani //MU_5,64.24// gamgamaparika sasrrayacriam / alabdhatalacchya tvratpopatpitam //MU_5,64.25// krabhsura dna vhair krntam indriyai / karmakarrathkrnta tnta duktatìanai //MU_5,64.26// virbhvatirobhvacakrvartadurudvaham / ajnavikaavy luhanta bhagnagtrakam //MU_5,64.27// nijnarthaskhadmagna sdamnam akicanam / sannga karmabhrea karukrandakriam //MU_5,64.28// rma jvabalvardam ima sasrapalvalt / parama yatnam sthya ciram uttrayed balt //MU_5,64.29// tattvvalokant ke citte no jyate puna / jva kadcana tad bhavet trabhavrava //MU_5,64.30// mahnubhvasamparkt sasrravalaghane / yuktis samprpyate rma dh naur iva nvikt //MU_5,64.31// yasmin deamarau rma nsti sajjanapdapa / saphala talacchyo na tatra nivased budha //MU_5,64.32// snigdhatavacapattre sacchye smitapupite / kad viramyate rma bha sujanaaake //MU_5,64.33// tadabhve mahmohadhasantatidyini / kicijjtavivekena svaptavya neha dhmat //MU_5,64.34// tmaiva hy tmano bandhur tmantmnam uddharet / ntmnam avalepena janmapakrave kipet //MU_5,64.35// kim ida katham yta kimmla kimapakayam / dehadukham iti prjai prekaya prayatnata //MU_5,64.36// na dhanni na mitri na stri na bandhava / narm upakurvanti magnasvtmasamuddhtau //MU_5,64.37// manomtrea suhd sadaiva sahavsin / saha kicit parmya bhavaty tm samuddhta //MU_5,64.38// vairgybhysayatnbhy svaparmarajanman / tattvlokena potena tryate bhavasgara //MU_5,64.39// ocyamna janair nitya dahyamna duray / ntmnam avamanyeta proddhared enam dart //MU_5,64.40// ahakramahlna trajju manomadam / janmajamblanirmagna jvadantinam uddharet //MU_5,64.41// ayam etvataivtm trto bhavati rghava / yad apsya vimƬhatvam ahakra pramrjyate //MU_5,64.42// etvataiva sanmrgo yti prakaatm alam / yad apsya manomoham ahambhvo vilyate //MU_5,64.43// etvataiva devea paramtmvagamyate / këhaloasamatvena deho yad avalokyate //MU_5,64.44// ahakrmbude ke dyate ciddivkara / tatas tatparimena tat pada samavpyate //MU_5,64.45// yath dhvntasamucchede svayam lokavedanam / tathhakravicchede svayam tmvalokanam //MU_5,64.46// ahakrasamucchede yvasth susamoday / s par bharitkr s sarvavypin citi //MU_5,64.47// pariprravaprakhy na vggocaram eti na / nopamnam updatte nnudhvati rajanam //MU_5,64.48// kevala citprakakalit sthirat gat / tury cet prpyate dis tat tay sopamyate //MU_5,64.49// adragatasdy suuptasyopalakyate / svasth bharitkr gaganarr ivmbudhe //MU_5,64.50// mano'hakravilaye sarvabhvntarasthit / samudeti parnand y tanu pramevar //MU_5,64.51// s svaya yogasasiddhy suuptdrabhvin / na gamy vacas rma hdy evehnubhyate //MU_5,64.52// akhilam idam anantam tmatattva dhaparimini cetasi sthite 'nta / bahir upaamite carcartm svayam anubhyata eva devadeva //MU_5,64.53// tadanu viayavsanvinas tadanu ubha paramasphua praka / tadanu ca samatvat svarpe pariamana mahatm acintyarpe //MU_5,64.54// kruyopadeo nma sarga pacaaitamas sarga vasiha: manasaiva mana chittv yady tm nvalokyate / mamety aham iti tyaktv tat tmarasalocana //MU_5,65.1// nstam eti jagaddukha yath citragato ravi / pad yty anantatva mahravavad tat //MU_5,65.2// puna punar upyti jaakallolakri / meghanlataruym sastiprv kul //MU_5,65.3// atraivodharantmam itihsa purtanam / savda suhdos sahyasnau bhsavilsayo //MU_5,65.4// asty utsedhajitka phena jitabhtala / talena jitaptlas trilokavijay giri //MU_5,65.5// asahyakusumpro 'sahyanirmalanirjhara / guhyakrakitanidhis sahyanmviahyabh //MU_5,65.6// muktpaalasamprair dhtupalabhittibhi / bhsura käcanataai kaair iva suradvipa //MU_5,65.7// kvacit pupabharro dhturatara kvacit / kvacit phullasararo ratnarair kvacit //MU_5,65.8// ito raannirjharavn ita kvaitakcaka / ito raadguhvta ita apadaghughum //MU_5,65.9// snau gtpsarovndo vane mdukhagrava / adhityaky mattbhro gahaneu mgrav //MU_5,65.10// vidydharodgtaguho bhgagtmbujkara / kirtgtaparyanta khaggtavanadruma //MU_5,65.11// skandheu devair valita pdeu valito narai / ptle valito ngair jagadgeham ivparam //MU_5,65.12// kandareu ritas siddhair nidhnair antar rita / candaneu rito ngais sihai ӭgaikhsu ca //MU_5,65.13// pupbhrasavtavapu puparevabhrapsula / pupapattrbhrabhdvta pupapdapapura //MU_5,65.14// dhtudhlyabhrakapilo ratnopalatalasthiti / sa drujair iva surastrgaair alam rita //MU_5,65.15// abhranlukacchann mkaratnavibhƫa / ilkanakasundaryo yatra ӭgbhisrik //MU_5,65.16// tatrottaratae snv namatphalapdape / ratnapukarijlavahannirjharavrii //MU_5,65.17// ctadrumalatonmuktapupastabakadanture / vidulkollapunnganpanrandhradiktae //MU_5,65.18// latvitnacchannrke ratnubharabhsure / sravajjambrasaknte svarlokhldakrii //MU_5,65.19// brahmalokasamas svargaramya ivapuropama / atrer asty rama rmn siddharamaharo mahn //MU_5,65.20// mahaty atryrame tasmis tpasau dvau babhvatu / kaucid eva nabhomrga iva ukrabhaspat //MU_5,65.21// tayor athaikspadayos tatrbht sutv ubhau / kulkurau uddhatan sarasvaty ambujv iva //MU_5,65.22// vilsabhsanmnau vddhim yayatu kramt / tau pitro pallavau ghra latpdapayor iva //MU_5,65.23// stm anyo'nyasuhdau susnigdhau vallabhau mitha / tilatailavad liau tau pupmodavat sthitau //MU_5,65.24// nbht viprayuktau tau suraktv iva dampat / eka dvitvam ivpanna samam st tayor mana //MU_5,65.25// tau tathnyo'nyamuditau manoharatarkt / tasthatus svrame maune saroja iva apadau //MU_5,65.26// prpatur yauvana blyam utsjya janavallabhau / klenlpatareaiva candrasryv ivoditau //MU_5,65.27// jagmatur deham utsjya tatas tau pitarau tayo / svarga jarrtv uya nŬd iva vihagamau //MU_5,65.28// pacatva gatayo pitror dnavaktrau babhvatu / sanngau vigatotshau padmv iva jaloddhtau //MU_5,65.29// tatraurdhvadaihika ktv cakrte paridevanam / lokasthitir alaghy hi mahatm api mnada //MU_5,65.30// ktvaurdhvadaihikam atho vyathaybhibhtau okotthay karuam rtagir vilapya / citrrpitv iva nirastasamastaceau tau sasthitau susamanyahddinntam //MU_5,65.31// bhsavilsavttnte sahyagirivarana nma sarga a«aitamas sarga vasiha: atha okaparbhtau tasthatur dhatpasau / tpasaukasarvgau tv arayadrumv iva //MU_5,66.1// viraktau vipine kla kapaym satur dvijau / viythv iva sragv ansthm gatau parm //MU_5,66.2// jagmur dinni ms ca vary atha tayos tad / kramt tv api saytau jar vabhradrumv iva //MU_5,66.3// aprptavimalajnau cirj jarahatpasau / tv ekad saghaitv idam anyo'nyam catu //MU_5,66.4// vilsa: jvitogradrumaphala madvsmtmbudhe / jagaty asmin mahbandho bhsa svgatam astu te //MU_5,66.5// etvatyo dinvalyo madviyogavat tvay / vada kva kapits sdho kaccit te vimala tapa //MU_5,66.6// kaccit te vijvar buddhi kaccij jtas tvam tmavn / kaccit phalitavidyas tva kaccit kualavn asi //MU_5,66.7// vasiha: ity uktavanta sasrasamudvignam ala tad / prhprptamahjna suht suhdam dart //MU_5,66.8// bhsa: sdho svgatam adyga diy do 'si mnada / kuala tu kuto 'smka sasre tihatm iha //MU_5,66.9// yvan ndhigata jeya yvat k na cittabh / yvat tra na sasrt tvan me kuala kuta //MU_5,66.10// yvan ndhigata jna yvan na samatodit / yvan nbhyudito bodhas tvan na kuala kuta //MU_5,66.11// yvad aeea na ln cittasambhav / vrudho dtrakeeva tvan na kuala kuta //MU_5,66.12// tmalbha vin sdho vin jnamahauadham / udeti punar eveya dussastivicik //MU_5,66.13// aiavkuritrambho navayauvanapallava / jarkusumito 'bhyeti punas sasradurdruma //MU_5,66.14// kyajrataror asmd bndhavkrandaapadt / jarpupasitodeti punar maraamajar //MU_5,66.15// bhuktauktartuviras puradivasombhit / nyate nrasapry punas savatsarval //MU_5,66.16// mahdarūu dehdres tkaakitsv ati / helvylsu ca puna kriysu parilupyate //MU_5,66.17// dukhais sukhalavkrair drghadrghai ubhubhai / aparyastgamapry praynty ynti rtraya //MU_5,66.18// ayathrthakriyrambhai kadveapallavai / kyate karmabhis tucchair yur hatakartbhi //MU_5,66.19// unmlitaylno manomattamatagaja / tkareukottabdho dra viparidhvati //MU_5,66.20// jihvdalalatlagna kyadrumaguhlaye / yatracintmaau vddho gardhagdhro vivardhate //MU_5,66.21// nras nissukh laghv patatpelavagtrik / jraparasavareya kyate divasval //MU_5,66.22// apamnarajodhvastam astagatavapuri ca / mukha dhsaratm eti himai padmam ivhatam //MU_5,66.23// uyata kyasarasa pragaladyauvanmbhasa / rjahasa kad yur anvarti palyate //MU_5,66.24// klnilabaloddhtj jarjarj jvitadrumt / bhogapupi divasaparni nipatanty adha //MU_5,66.25// bhogabhogiritev antar dukhadarduravriu / mano mohndhakpeu dreu vinimajjati //MU_5,66.26// nnnurajan spa t taralapelav / caityamagnapatkeva dra samadhirohati //MU_5,66.27// asya sasratantrasya bhatklabilspada / jvitmays tantn antakkhur nikntati //MU_5,66.28// yauvanotphlakallol bahalollsaphenil / parvartamahvart yti jvitadurnad //MU_5,66.29// kalkulakalatkryakallolakulasakul / kriysarid aparyant vahaty kulakoar //MU_5,66.30// anant bandhujanatnadyo gambhrakoare / ajasra nipatanty et vitate klasgare //MU_5,66.31// deharatnaalkeya napakravodare / na jyate kva magneti tta janmani janmani //MU_5,66.32// cintcakre cira cacaccakrikcracacure / ceto bhramati smudre gartvarte ta yath //MU_5,66.33// uhyamnam ananteu ceta kryamahormiu / kaam eti na virma cinttavitayam //MU_5,66.34// ida kta karomda kariymdam ity alam / kalanjlavalit mrchit matipaki //MU_5,66.35// aya suhd aya atrur iti dvandvamahmaya / vinikntati marmi navnvotpalni me //MU_5,66.36// cinttuy madvartavcyaikanicaya caran / kad ucchnatm eti mnamna kat katim //MU_5,66.37// antmyni dukhni bahny evavidhny alam / tmabuddhy vicinvno jano gacchati dnatm //MU_5,66.38// bahuvidhasukhadukhamadhyapt vitatajarmaraapraptabhagna / jagadudaragirau luha jano 'ya gatarasaparavad eti jarjaratvam //MU_5,66.39// anityatpratipdana nma sarga saptaaitamas sarga vasiha: eva tau kualaprana ktavantau parasparam / klensdya vimala jna moka tato gatau //MU_5,67.1// ato vacmi mahbho yath jnetar gati / nsti sasratarae pabaddhasya cetasa //MU_5,67.2// ida bhavyamater dukham anantam api pelavam / kukhagasytaro 'mbhodhis sarprer gopadyate //MU_5,67.3// dehtt mahtmna cinmtre svtmani sthit / drad deha hasanti sva prekyrko janatm iva //MU_5,67.4// dehe dukhini sakubdhe k na katir upasthit / rathe vidhurite bhagne srathe keva khaan //MU_5,67.5// manasi kubdhat yte cittvasyga kim gatam / tarage rajas mlne vaipartya kim ambudhe //MU_5,67.6// ke bhavanty ayas has payasm upal ca ke / k il kila dr ke bhog paramtmana //MU_5,67.7// sambandha ka ivgrailparasamudrayo / antare drasambdhe ka ca cittattvabandhayo //MU_5,67.8// apy utsagohyamnni këhni saridambhasm / kni nma bhavantha arri tathtmana //MU_5,67.9// saghat këhapayas yathottug kadaya / dehtmanos samyogt tathait cittavttaya //MU_5,67.10// sambandhd drupayas pratibimbni druta / yath payasi lakyante arri tathtmani //MU_5,67.11// yath darpaavrydau pratibimbni vastuta / nsatyni na satyni arri tathtmani //MU_5,67.12// druvryupalsphoe dukhit na yath kvacit / sayukteu viyukteu na tath pacasu kati //MU_5,67.13// drusavellitt toyt kampaabddayo yath / prajyante tathaivsmd dehc citparibodhitt //MU_5,67.14// na buddhajaayor ets savida ciccharrayo / et hy ajnamtrasya tasmin nae tad eva t //MU_5,67.15// yath na kasyacid druvrilee 'nubhtaya / tath na kasyacid dehadehisage 'nubhtaya //MU_5,67.16// ajasyya yath das sasras satyat gata / tajjasyya tath naas sasro 'satyat gata //MU_5,67.17// antassagavihns te yath sneh dattale / tathsaktamanovttau bhybhognubhtaya //MU_5,67.18// antassagena rahito yadvat salilakëhayo / sambandhas tadvad evntar asago dehadehino //MU_5,67.19// antassagena rahitas sambandho jalakëhayo / jadehadehino caiva pratibimbmbhasos tath //MU_5,67.20// sthit sarvatra savitti uddh savedyavarjit / dvitvopalächit tv any dussavittir na vidyate //MU_5,67.21// adukham eti dukhatvam antassavedant sphuam / sthur bhavati vetlo vetlatvena bhvita //MU_5,67.22// asambandho hi sambandho bhavaty antarvinicayt / svapngansuratavat sthuvetlabhagavat //MU_5,67.23// asatpryo hi sambandho yath salilakëhayo / tathaiva mithy sambandha arraparamtmano //MU_5,67.24// antassaga vin nmbu këhghtai pramuhyate / tmntassagarahito dehadukhair na dahyate //MU_5,67.25// dehabhvanayaivtm dehadukhavae sthita / tattygena tato mukto bhavatti vidur budh //MU_5,67.26// antassagavihnatvd dukhavanty aga no yath / pattrmbpaladri liny api parasparam //MU_5,67.27// antassagena rahit ynti nirdukhat parm / li api tathaivtm dehendriyamansy alam //MU_5,67.28// antassago hi sasre sarve nma dehinm / jarmaraamohn tar bjakraam //MU_5,67.29// antassasagavä jantur magnas sasrasgare / antassasagamuktas tu tras sasrasgart //MU_5,67.30// antassasagavac citta atakham ihocyate / antassasagarahita vilna cittam ucyate //MU_5,67.31// bhagnasphaikavad viddhi manas saktam apvanam / abhagnasphaikbhsam asakta viddhi vai mana //MU_5,67.32// asakta nirmala citta mukta sasry api sphuam / sakta tu drghatapas yuktam apy atibandhavat //MU_5,67.33// antassakta mano baddha mukta saktivivarjitam / antassasaktir evaika kraa bandhamokayo //MU_5,67.34// antassasaktimuktasya kurvato 'pi na kartt / sukhadukhavati svapne sambhramonmukhat yath //MU_5,67.35// citte kartari karttvam adehasypi vidyate / svapndv iva vikubdhasukhadukhadamayam //MU_5,67.36// akartari manasy antar akarttva sphua bhavet / nyacitto hi purua kurvann api na cetati //MU_5,67.37// cetas ktam pnoi cetas na kta na tu / na kvacit kraa deho na cittam api kart vai //MU_5,67.38// asasaktam akartr eva kurvad eva mano vidu / na karmaphalabhokttvam asakta pratipadyate //MU_5,67.39// brahmahatyvamedhbhym asasakto na lipyate / drasthakntsasaktaman kryair ivgragai //MU_5,67.40// antassasaktinirmukto jvo madhuravttimn / bahi kurvann akurvan v kart bhokt na hi kvacit //MU_5,67.41// antassasaktimukta yan manas syt tad akartkam / tad viyukta pranta tat tad yukta tad alepakam //MU_5,67.42// tat syt sarvapadrthn lin nicita bahi / sarvadukhakar krrm antassakti vivarjayet //MU_5,67.43// virahitam alam antassagadoea ceta amam upagatam dya vyomavan nirmalbham / sakalakalanamuktentmanaikatvam eti sthiram alinibham ambho vrivlinle //MU_5,67.44// antassagavicro nma sarga aaaitamas sarga rma: kdo bhagavan saga ka ca bandhya vai nm / ka ca mokya kathita katha caia cikitsyate //MU_5,68.1// vasiha: dehadehivibhgaikaparityge na bhvan / dehamtre tu vivsas sago bandhrha ucyate //MU_5,68.2// anantasytmatattvasya saparyantavinicaye / yat sukhrthitvam antas sa sago bandhrha ucyate //MU_5,68.3// sarvam tmedam akhila ki vächmi tyajmi kim / ity asagasthiti viddhi jvanmuktatanusthitm //MU_5,68.4// nham asmi na cnyo 'sti m bhavantu bhavantu v / sukhny asakta ity anta kathyate muktibh nara //MU_5,68.5// nbhinandati naikarmya na karmapraktehita / susamo ya phalatyg so 'sasakta iti smta //MU_5,68.6// tmatattvaikanihasya harmaravaa mana / yasya nyty asakto 'sau jvanmukta ca kathyate //MU_5,68.7// sarvakarmaphaldn manasaiva na karma / nipua ya paritygas so 'sasaga iti smta //MU_5,68.8// asasagena sakal ce nnvijmbhit / cikitsit bhavanty aga reyas sampdayanti ca //MU_5,68.9// sasaktivaatas sarve vitat dukharaya / praynti atakhatva vabhrakaakavkavat //MU_5,68.10// rajjukaghanaghro yad gantry pathi gardabha / bhra vahati bhttm tat sasaktivijmbhitam //MU_5,68.11// tavttapakleam ekadeaniaay / tarur vahati yat tanv tat sasagavijmbhitam //MU_5,68.12// dharvivaranirmagno yat ka pŬitgaka / kioti vikala kla tat sasagavijmbhitam //MU_5,68.13// drvkurathra kirtaarapŬay / jahti yan mgo deha tat sasagavijmbhitam //MU_5,68.14// vruttada yt lyante yat puna puna / nnvigatasacrs tat sasaktivijmbhitam //MU_5,68.15// rastalarasyogt tagulmalatdaya / janayanti yad kra tat sasaktivijmbhitam //MU_5,68.16// utpatyotpatya lyante taragii taragavat / bhtni yad anantni tat sasaktivijmbhitam //MU_5,68.17// ntaivnantasak padrthaatasakul / yat sasranad matt tat sasaktivijmbhitam //MU_5,68.18// saktir hi dvividh prokt vandhy vandy ca rghava / vandhy sarvatra mƬhn vandy tattvavid nij //MU_5,68.19// tmatattvvabodhena hn dehdivastuj / bhyassasrad saktir dh vandhyeti kathyate //MU_5,68.20// tmatattvvabodhena satyabht vivekaj / vandy hi kathyate saktir bhyassasravarjit //MU_5,68.21// akhacakragadhasto deho vividhayehay / vandyasasaktivaata paripti jagattrayam //MU_5,68.22// anrata nirlambe vyomavartmani pnthatm / vandyasasaktivaata karoti ravir anvaham //MU_5,68.23// mahkalpasamdhnadhrakalpitakalpanam / vandyasasaktivaato brhma sphurati vai vapu //MU_5,68.24// llay lalanlnanilna bhtibhƫitam / vandyasasaktivaata arra kara sthitam //MU_5,68.25// vijtagatayas siddh lokapls tathetare / vandyasasaktivaatas tihanti jagat gae //MU_5,68.26// dhatte arrayantraugham anyeya bhtasantati / vandhyasasaktivaato jarmtivivartitam //MU_5,68.27// mana patati bhogeu gdhro msalavev iva / vandhyasaktivad eva vyarthay rasyaakay //MU_5,68.28// sasaktivaato vti vyur bhuvanakoare / pacabhtni tihanti vahatya jagatsthiti //MU_5,68.29// divi dev bhuvi nar ptle bhogino 'sur / brahmodumbaraphale sphuranmaakavat sthit //MU_5,68.30// jyante ca mriyante ca nipatanty utpatanti ca / bhtny avirata bhyo nirjharmbuka iva //MU_5,68.31// parasparanigrg janat jìyajarjar / sambhrnt prabhramaty aga ra param ivmbare //MU_5,68.32// nakatracakra gagane kammaakasantatam / sphuraty vartavttyaiva ptlagajalaughavat //MU_5,68.33// ptotptadajra klablakakandukam / adypi na jahtndur jaimn malina vapu //MU_5,68.34// nnyugaparvartadukhlokanakarkaam / na lunti manaaa divi grvamaalam //MU_5,68.35// vsanmtravaata pare vyomani kenacit / idam racita citra vicitra paya rghava //MU_5,68.36// manassagaikaragea nye vyomni jaganmayam / yad ida racita citra na tat satya kadcana //MU_5,68.37// sasaktamanasm asmin sasre vyavahrim / atti t arri tny agniikh yath //MU_5,68.38// parisaktamater dehn sikat patyur ambhasm / ka akta parisakhytu paramugaa tath //MU_5,68.39// muktlaty gagy meror pdamastakam / taragamukt gayante na dehs saktacetasa //MU_5,68.40// sasaktacittam ynti sarv dukhaparampar / jaakallolavalit mahnadya ivmbudhim //MU_5,68.41// sasaktamanasm et ramyntapurapaktaya / racit rauravvciklastrdinmik //MU_5,68.42// saktacitta jana dukhaukam indhanasacayam / jvalat narakgnn viddhi tena jvalanti te //MU_5,68.43// dukhajlam ida rma yat kicij jagatgatam / sasaktamanasm arthe tat sarva parikalpitam //MU_5,68.44// manassasagadharmiy bhrabhtaarray / kayodayadarthiny sarva tatam avidyay //MU_5,68.45// asasagena bhogn sarv rma vibhtaya / para vistram ynti prvva mahpag //MU_5,68.46// antassasagam agnm agra viddhi rghava / anantassagam agn viddhi rma rasyanam //MU_5,68.47// sasagenntarasthena dahyate praktis svayam / svaphalotthenaiakk pvakena yathauadhi //MU_5,68.48// sarvatrsaktam aktam anantam iva sasthitam / asakalpa sadbhsa sukhyaiva mano bhavet //MU_5,68.49// vidydi prodayam gatena kaya tv avidyviaya gatena / sarvatra sasaktivivarjitena svacetas tihati yas sa mukta //MU_5,68.50// sasagavicrayogo nma sarga ekonasaptatitamas sarga vasiha: sarvad sarvasasthena sarvea saha tihat / sarvakarmaratenpi mana krya vijnat //MU_5,69.1// na saktam iha cintsu na cesu na vastuu / nke npy adhobhge na diku na latsu ca //MU_5,69.2// na bahir vipulbhoge na caivendriyavttiu / nbhyantare na ca pre na mrdhani na tluni //MU_5,69.3// na bhrmadhye na nsnte na mukhe na khatrake / nndhakre na cbhse na csmin hdaymbare //MU_5,69.4// na jgrati na ca svapne na suupte na nirmale / nsite na ca v pte raktdau abale 'pi ca //MU_5,69.5// na sthire na cale ndau na madhye netaratra ca / na dre nntike nge na padrthe na ctmani //MU_5,69.6// na abdaspararpeu na mohnandavttiu / na gamgamacesu na klakalansu ca //MU_5,69.7// kevala citi viramya kicic cetyvalambata / sarvatra nrasam iva tihatv tmarasa mana //MU_5,69.8// tatrastho vigatsago jvo 'jvatvam gata / vyavahram ima sarva m karotu karotu v //MU_5,69.9// akurvan vpi kurvan v jvas svtmaratikriym / kriyphalair na sambandham yti kham ivmbudai //MU_5,69.10// atha v tam api tyaktv cetya ntacidghana / jvas tihatu santa jvalan mair ivtmani //MU_5,69.11// nirvam tmani gatas satatodittm jvo bhuvi vyavaharann api rmabhadra / nsagam eti gatasagatay phalena karmodbhavena hasatva ca deham rt //MU_5,69.12// statikasamcrayogopadeo nma sarga saptatitamas sarga vasiha: asasagasukhadhynasasthitair vidittmabhi / vyavahribhir apy antar vtaokair avasthitam //MU_5,70.1// prakubdhkubdhadehasya visavedanasavida / antaprasya vadane rr indor iva lakyate //MU_5,70.2// cetyahnacidlambi mano yasya gatajvaram / tenmbu katakeneva janat samprasdati //MU_5,70.3// nityam tmadglno jas svastha cacalo 'pi san / kubdho dyata evsau pratibimbrkavan mudh //MU_5,70.4// tmrm mahtmna prabuddh paramoday / bahi pichgrataral antar merur ivcal //MU_5,70.5// cittam tmatvam yta sukhadukhnurajanm / nopaiti ragasayoga masas sphaiko yath //MU_5,70.6// sasradir udit jtalokaparvaram / na rajayati saccitta jalalekh yathmbujam //MU_5,70.7// tmadhynamayo 'dhyn prabodha param gata / kalanmalanirmuktas tv asakta iti kathyate //MU_5,70.8// tmrmatay jvo yty asasaktatm iha / tmajnena sasagas tanutm eti nnyath //MU_5,70.9// jgraty eva suuptastho jvo bhavati rghava / asy di gatadvandvo nitynastamayodaya //MU_5,70.10// atra prauhim upytas turyatm eti pvanm / parimavad indur amvasyrkatm iva //MU_5,70.11// cittve cetyadahne y sthiti kacetasa / socyate ntakalan jgraty eva suuptat //MU_5,70.12// t ca suptadam etya jvan vyavaharan nara / sukhadukhavaratrbhir na kadcana kyate //MU_5,70.13// jgraty eva suuptastho ya karoti jagatkriym / ta yantraputrakam iva nyti sukhadukhadk //MU_5,70.14// cittasya bdhik saktir bhvbhvopatpad / tmatm gate citte kasya ki bdhate katham //MU_5,70.15// suuptabuddhi karmi prvahevkahelay / kurvan na badhyate jvo jvanmuktatay sthita //MU_5,70.16// sauupt vttim ritya kuru m kuru vnagha / karma praktihevkavad upagata svakam //MU_5,70.17// ndna na parityga karmao jya rocate / tihanty adhigattmno yathprptnuvartina //MU_5,70.18// kurvann api na kartsi suuptaikasthay dhiy / akartpi ca kartsi yathecchasi tath kuru //MU_5,70.19// yath na kicit kalayan macake spandate iu / tath phaldy akalayan kuru karmi rghava //MU_5,70.20// acetyacitpadasthatvj jgraty api suuptadh / yad yat karoti labdhtm tasmis tasya na kartt //MU_5,70.21// dam sdya sauupt svavidaiva vivsana / antatalatm eti jo rasena yath a //MU_5,70.22// suuptastho mahtej ghran prendubimbavat / samas sarvsv avasthsu bhavaty adrir yathartuu //MU_5,70.23// suuptasastho dhrtm bahir yti lolatm / kriysu nntar bhkampapraspandita ivcala //MU_5,70.24// suuptvasthito bhtv deha vigatakalmaa / ghtayv atha v drgha kla dhraya ailavat //MU_5,70.25// eaiva rma sauupt sthitir abhysayogata / prauh sat turyam iti kathit tattvakovidai //MU_5,70.26// nandamaya evtra prakasakalmaya / atyantstagataman bhavati jo mahodaya //MU_5,70.27// atrastho ja pramudita paramnandaghrita / llm ivem racan ssrm anupayati //MU_5,70.28// vtaokabhayyso gatasasrasambhrama / turyvasthm uprƬho bhya patati ntmavn //MU_5,70.29// prptu sv padav puy yatnavantam ima janam / ailasastha ivdhasstha hasan payati dhradh //MU_5,70.30// asy tu turyvasthy sthiti prpyvininm / nandaikntalnatvd annandapada gata //MU_5,70.31// annandamahnanda kalttas tato 'pi hi / mukta ity ucyate yog turyttapada gata //MU_5,70.32// parigalitasamastajanmapas sakalavihnamanomaybhimna / paramarasamay prayti satt jalagatasaindhavakhaavan mahtm //MU_5,70.33// sasagacikitsopadeo nma sarga ekasaptatitamas sarga vasiha: yvat turyaparmaras tvat kevalatpadam / jvanmuktasya viayo vacas ca raghdvaha //MU_5,71.1// ata rdhva sadehn muktn vacas tath / viayo na mahbho puru ivmbaram //MU_5,71.2// s hi virntipadav drebhyo 'pi davyas / gamy videhamuktn khalekheva nabhasvatm //MU_5,71.3// suuptvasthay kacit kla bhuktv jagatsthitim / turyatm etya tadanu paramnandaghrit //MU_5,71.4// turytt da tajj yath ynty tmakovid / tathdhigaccha nirdvandva pada raghukulodvaha //MU_5,71.5// suuptvasthay rma bhava savyavahravn / citrendor iva te na sta kayodvegv arindama //MU_5,71.6// arrasanniveasya kaye sthairye ca savidam / m gha bhramo hy ea arram iti jmbhate //MU_5,71.7// dehanena ko 'rthas te ko 'rthas te dehasasthay / bhava tva praktrambhas tihatv ea yathsthitam //MU_5,71.8// jtavn asi tat satya buddhavn asi tat padam / prptavn asi rpa sva vioko bhava bhtaye //MU_5,71.9// psitnpsitatyakta tallokaobhay / andhakrtapmbhodamukta kham iva obhase //MU_5,71.10// manas tavtm sampanna ndhas samanudhvati / yogamantratapassiddha purua khd ivvanim //MU_5,71.11// iha uddh cid evsti prvravivarjit / aya so 'ham ida tan me iti te mstu vibhrama //MU_5,71.12// tmeti vyavahrrtham abhidh kalpit vibho / nmarpdibheds tu dram asmd ala gat //MU_5,71.13// jalam eva yathmbhodhir na taragdika pthak / tmaiveda tath sarva na bhtaughdika pthak //MU_5,71.14// yath samastj jaladher jald anyan na labhyate / tathaiva jagatas sphrd tmano 'nyan na labhyate //MU_5,71.15// aya so 'ham iti prja kva karoi vyavasthitim / ki tat tva ki ca v te syt ki na tva ki ca v na te //MU_5,71.16// na dvitvam asti no dehas sambandho na ca tai cita / sambhavaty akalaky bhnor iva tamapaai //MU_5,71.17// dvitvam abhyupagamypi kathaymi tavrihan / dehdibhis sadbhir api na sambandho vibhor bhavet //MU_5,71.18// chytapaprasarayo prakatamasor yath / na sambhavati sambandhas tath vai dehadehino //MU_5,71.19// yath toayor nitya parasparaviruddhayo / na sambhavati sambandho rma dehtmanos tath //MU_5,71.20// avinbhvitrthas tu sambandha katham etayo / jaacetanayor dehadehinor anubhyate //MU_5,71.21// cinmtretman dehas sambaddha iti y kath / sai duravabodhotth dvgnau jaladhr yath //MU_5,71.22// satyvalokanenai mithydir vinayati / avalokanay samyag tape jaladhr yath //MU_5,71.23// cidtm nirmalo nityas svvabhso nirmaya / dehas tv anityo malavs tena sambadhyate katham //MU_5,71.24// spandam yti vtena bhtair pvarkta / dehas tena na sambandho mang eva mahtmana //MU_5,71.25// siddhe dvitve 'pi dehasya na sambandhasya sambhava / dvitvsiddhau tu sumate kalanaived kuta //MU_5,71.26// ity etad eva tat satyam atraivga sthiti kuru / na bandho 'sti na moko 'sti kadcit kasyacit kvacit //MU_5,71.27// sarvam tmamaya ntam ity eva pratyaya sphuam / sabhybhyantara rma sarvatra dhat naya //MU_5,71.28// sukh dukh ca mƬho 'smty et durdayas smt / su ced vastubuddhis te tac cira dukham eyasi //MU_5,71.29// ya krama ailatayo kaueyopalayos tath / smya prati sa evokta paramtmaarrayo //MU_5,71.30// yath toayor aikya kathsv api na dyate / jaaprakayo leo na tathtmaarrayo //MU_5,71.31// yath tejastimirayor na sambandho na tulyat / atyantabhinnayo rma tath hy tmaarrayo //MU_5,71.32// deha calati vtena tenaivyti gacchati / abda karoti tenaiva dehanìvilsin //MU_5,71.33// abda kacaatapryas sphuraty antas samrae / yath prajyate vad deharandhrt tathaiva hi //MU_5,71.34// kannikparispanda cakusspanda ca mrutt / indriyasphuraa caiva savit kevalam tmana //MU_5,71.35// kopalakuydau sarvatrtmada sthit / pratibimbam ivdare citta eva ca dyate //MU_5,71.36// arrlayam utsjya yatra cittavihagama / svavsanvad yti tatraivtmnubhyate //MU_5,71.37// yatra pupa tatra gandhasavidas sasthit yath / yatra citta hi tatrtmasavidas sasthits tath //MU_5,71.38// sarvatra sthitam kam dare pratibimbate / yath tathtm sarvatra sthita cetasi dyate //MU_5,71.39// apm avanata sthnam spada bhtale yath / antakaraam evtmasavidm spada tath //MU_5,71.40// satysatya jagadrpam antakaraabimbit / tmasavit tanotdam lokam iva sryabh //MU_5,71.41// antakaraam evta kraa bhtasastau / tm sarvtigatvt tu kraa sad akraam //MU_5,71.42// avicraam ajna maurkhyam hur mahdhiya / sasrasastau sram antakaraakraam //MU_5,71.43// asamyakprekan mohc cetas satt ghtavat / sammohabjakaik tamo 'rkadravad iva //MU_5,71.44// yathbhttmatattvaikaparijnena rghava / asattm ety ala ceto dpeneva tama kat //MU_5,71.45// sasrakraam atas svaya ceto 'vicrat / jvo 'ntakaraa citta mana cetydinmakam //MU_5,71.46// rma: ets saj prabho bahvya cetaso rƬhim gat / katham ity eva kathaya mayi mnada siddhaye //MU_5,71.47// vasiha: sarve bhv ime nityam tmatattvaikarpia / citrs taragakaka jalaikakalit yath //MU_5,71.48// tm spandaikarptm sthitas teu kvacit kvacit / tarageu viloleu payo vyommala yath //MU_5,71.49// kvacid aspandarptm sthitas teu mahevara / taragatvam ayteu jalabhvo jalev iva //MU_5,71.50// tatropaldayo bhv alol tmani sthit / surphenavad utspand lols tu purudaya //MU_5,71.51// tatra teu arreu sarvaaktitaytman / kalitjnakalan tenjnam asau rita //MU_5,71.52// tad ajnam ananttmarƫita jva ucyate / sa sasr mahmohamypajarakujara //MU_5,71.53// jvanj jva ity ukto 'hambhva cpy ahantay / buddhir nicyakatvena sakalpakalann mana //MU_5,71.54// prakti praktatvena deho digdhatay sthita / jaa praktibhvena cetanas svtmasattay //MU_5,71.55// jajaador madhye yat tattva pramtmikam / tad etad eva nntva nnsajbhir gatam //MU_5,71.56// eva svarpa jvasya bhadrayakdiu / bahudh bahuu prokta vednteu kilnagha //MU_5,71.57// anyais tv etsu sajsu kuvikalpakutrkikai / mohya kevala mƬhair vyartham arth prakalpit //MU_5,71.58// evam ea mahbho jvas sasrakraam / mkentivarkea dehakeneha ki ktam //MU_5,71.59// dhrdheyayor ekanennyasya naat / yath tath arrdine ntmani naat //MU_5,71.60// ekapararase ke raso naiti yath kayam / yti pararasa crkaramijlntara yath //MU_5,71.61// arrasakaye deh na kaya yti kasyacit / nirvsana cet tad vyomni tihaty tmapade tath //MU_5,71.62// dehane vinao 'smty eva yasymater bhrama / mtus stanatat tasya manye vetla utthita //MU_5,71.63// yasya hy tyantiko nas syd asv uditas smta / cittano hi nas syt sa moka iti kathyate //MU_5,71.64// mto naa iti proktam anyais tac ca m na sat / sa deaklntarito bhtv bhyo 'nubhyate //MU_5,71.65// ihohyate janair oghataragntas tair iva / maraavyapadet tu deaklatirohitai //MU_5,71.66// vsanvalito jvo yty utsjya arrakam / kapir vanataru tyaktv tarvantaram ivsthita //MU_5,71.67// punas tad api santyajya prayty anyad api kat / anyasmin vitate dee kle 'nyasmi ca rghava //MU_5,71.68// ita ceta ca nyante jv vsanay svay / cira tadupajviny dhrtadhtryeva blak //MU_5,71.69// vsanrajjuvalit jr parvatakukiu / jarayanty atidukhena jvita jvajvak //MU_5,71.70// jarahajagadupohadukhabhr pariatajarjarajvit vasantya / hdayajanitavsannuvtty narakabhare janat cira patanti //MU_5,71.71// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_5,71.72// sasryupadeo nma sarga dvisaptatitamas sarga vasiha: dehe jte na jto 'si dehe nae na nayasi / tvam tm nikalaktm dehas tava na kacana //MU_5,72.1// ya kuabadaranyyo y ghakasasthiti / tatraikasmin kate ke dve iti vyarthakalpan //MU_5,72.2// vinini vinae 'smin dehe sv sthitim gate / vinaymti ya khed ta dhig astv andhacetanam //MU_5,72.3// ydo ramirathayos snehodvegavivarjita / sambandhas tdo dehacittendriyasukhai cita //MU_5,72.4// gatetaretarpekas sarapakopalmbhasm / yath rghava sambandhas tath dehendriytmanm //MU_5,72.5// ydo 'bdhidhardyn niricchparidevana / sayogo viprayoga ca tdo dehadehinm //MU_5,72.6// yath kalpitavetlavikrabhayabhtaya / mithyaiva kalpit ete tath snehasukhdaya //MU_5,72.7// bhtapacakasampid racit janat pthak / ekasmd eva viapd vicitr iva putrik //MU_5,72.8// këhetarat këhanare kicid anyan na vidyate / bhtapietarad dehe kicid anyan na vidyate //MU_5,72.9// bhtapacakavikobhanotpdeu he jan / harmaravidn ki bhavanto vaa gat //MU_5,72.10// ko nmtiaya pus strnmny aparanmni v / kevale bhtasaghte prodbhte 'rjunavtavat //MU_5,72.11// sanniveavaicitryam ajnm eva tuaye / tajjn tu yathbhtabhtapacakadaranam //MU_5,72.12// mitha ilputrikayor yathaikopalasasthayo / liayor api no rgas tath cittaarrayo //MU_5,72.13// mtpus ydo 'nyo'nyam ayas sagame bhavet / buddhndriytmamanasm sagame tdo 'stu te //MU_5,72.14// nnyo'nyasnehasambandhabhjana ailaputrik / dehendriytmapr ca kasytra paridevan //MU_5,72.15// ita ceta ca ytni yath saleayaty alam / taragas tajlni tath bhtni bhtakt //MU_5,72.16// sayujyante viyujyante tny abdhijale yath / muktntakalana dehabhtny tmani vai tath //MU_5,72.17// tm cittatay dehabhtny leayan sthita / tny vartavttyntakalanonmuktam ambv iva //MU_5,72.18// prabodhc cittat tyaktv vrajaty tmtmat svayam / svaspandavaato vri tyaktvvartam ivcchatm //MU_5,72.19// tato vivikta bhtaugha dehasaja prapayati / vtaskandhagato jantur vasudhmaala yath //MU_5,72.20// pthagbhtagaa tyaktv dehtto bhavaty aja / para prakam yti sryaknta ivhani //MU_5,72.21// jnty athtmantmna mnameymayojjhitam / mukta kvatayevntas sv savidam anusmaran //MU_5,72.22// tmaikas spandate citkhe vastujlair ivodita / taragakaakallolair anantmbv ambudhv iva //MU_5,72.23// evampryamahbodh vtarg gatainasa / jvanmukt carantha mahsattvapada gat //MU_5,72.24// yath kacanti vividhair mairatnair mahormaya / nirastavsana citrair vyavahrair narottam //MU_5,72.25// na klakëair jaladhir na rajobhir nabhastalam / na mlyati nijair lokavyavahrair ihtmavn //MU_5,72.26// gatair abhygatais svacchair malinai capalair jaai / na rgo nmbudher dveo bhogai cdhigattmana //MU_5,72.27// yan manomanana kicit samagre jagati sthitam / tac cetyonmukhacittattvavilsollasana vidu //MU_5,72.28// yad aha yac ca bhtdi klatritayabhvi yat / dyadaranasambandhavistras tad vijmbhate //MU_5,72.29// yad dya tad asat sad v dim ekm upritam / anyat tv alepaka tasmd dharaokadae kuta //MU_5,72.30// asatyam evsatya hi satya satya sadaiva hi / satysatyam asad viddhi tadartha ki vimuhyasi //MU_5,72.31// asamyagdarana tyaktv samyak paya sulocana / na kvacin muhyati prauhas samyagdaranavn iha //MU_5,72.32// dyadaranasambandhe yat sukha pramrthikam / anubhtimaya tasmt para brahmeti kathyate //MU_5,72.33// dyadaranasambandhasukhasavid anuttam / dadty ajya sasra jya moka sukhoday //MU_5,72.34// dyadaranasambandhasukham tmavapur vidu / tad dyvalita baddha tanmukta muktam ucyate //MU_5,72.35// dyadaranasambandhasukhasavid anmay / kaytiayamukt cet tan muktis socyate budhai //MU_5,72.36// dyadaranasambandhe ynubhtis svagocar / dyadarananirmukt tm lambya bhavbhava //MU_5,72.37// sauupt dir e hi yty eva samprakatm / eva ca yti turyatvam eva muktir iti smt //MU_5,72.38// dyadaranamukty yukty paray dhiy / dyadaranasambandhasavidy asy tu rghava //MU_5,72.39// ntm sthlo na caivur na pratyako na cetana / ncetano na ca jao na caivsan na sanmaya //MU_5,72.40// nha nnyo na caivaiko nneko npy anekavn / nbhyastho na drastho naivsti na ca nsti ca //MU_5,72.41// nprpyo npi ca prpyo na csarvo na sarvaga / na padrtho npadrtho npactm na paca ca //MU_5,72.42// yad ida dyat prpta manaahendriyspadam / tadatta pada yat syt tan na kicid ivehitam //MU_5,72.43// yathbhtam ida samyag jasya sampayato jagat / sarvam tmamaya vidvan nsty antmamaya kvacit //MU_5,72.44// khinyadravaaspandasvvakvalokane / tmaiva sarva sarveu bhvryanilakhgniu //MU_5,72.45// sattaivsti na vastn yay nma vin cit / vyatirikta tato 'stti viddhi pronmattajalpitam //MU_5,72.46// eko jaganti sakalni samastaklakalpakramntaragatni gatgatni / tmaiva netarakalkalansti kcid itthammatir bhava bhavtigato mahtman //MU_5,72.47// mukhyasvarpopadeo nma sarga trisaptatitamas sarga vasiha: evavicray dy dvaitatygena rghava / svo bhva prpyate tajjais tajjai cintmair yath //MU_5,73.1// athemm apar di ӭu rmnay yath / drakyasy tmnam acala bhaviyasi ca divyadk //MU_5,73.2// aha kham aham dityo dio 'ham aham apy adha / aha daity aha dev ail cham aha maha //MU_5,73.3// tamo 'ham aham abhri bhsamudrdika tv aham / rajo vyur athgni ca jagat sarvam ida tv aham //MU_5,73.4// jagattraye 'ha sarvatra sa tmaiva kila sthita / ko 'ha kim anyad iha hi dvitvam ekasya kdam //MU_5,73.5// iti nicayavn antar nnam tmatay jagat / payan haravidbhy nvaa paribhyate //MU_5,73.6// manmaye 'smin kila jagaty akhile sasthite 'nagha / kim tmya para ki syt kamalekaa kathyatm //MU_5,73.7// ki tajjavyatirekea vidyate yad upgame / haram etu vida v vine jo jaganmaya //MU_5,73.8// ahakradv ete sttvike dve vinirmale / tattvajnt pravartete mokade pramrthike //MU_5,73.9// paro 'us sakalttarpo 'ha tv ity ahakti / pratham sarvam evham ity anyokt raghdvaha //MU_5,73.10// ahakradg any tu tty vidyate 'nagha / deho 'ham iti t viddhi dukhyaiva na ntaye //MU_5,73.11// atha vaitat trayam api tyaktv sakalasiddhaye / yatheccha tad uplambya tihvaabdhatatpada //MU_5,73.12// sarvttasvarpo 'pi sarvasatttigo 'pi ca / svasattpritajagad asty evtm prakaka //MU_5,73.13// svnubhtyaiva payu sa evsi sadodita / saaya hdayagranthi tyaja tattvavid vara //MU_5,73.14// ntmsty anumay rma na cptavacandin / sarvad sarvath sarva sa pratyaknubhtita //MU_5,73.15// yad ida darana spanda kicid yat saviddy api / tat sarvam tm bhagavn dyadaranavarjita //MU_5,73.16// na san nsad asau devo nur npi mahn asau / npy etayor dor madhya sa eveda ca sarvaa //MU_5,73.17// sa eveda ca vadati sa ca vaktu na yujyate / na tadanyad ida naitat paya mym anmaym //MU_5,73.18// ntmyam ayam apy tm sajbheda iti svayam / tenaiva sarvagatay akty svtmani kalpita //MU_5,73.19// sasthitas sa hi sarvatra triu kleu bhsura / skmatvt sumahattvc ca kevala na vibhvyate //MU_5,73.20// satsv anantapadrtheu jvatvenbhibimbati / tm puryaakdare svabhvavaatas svata //MU_5,73.21// puryaakodayd eva svayam tmnubhyate / sarvad sarvasastha khe ghanaspandd ivnila //MU_5,73.22// cidtm sarvago vyp na kvacin nma na sthita / yadvat sarvapadrthn satt tadvan mahevara //MU_5,73.23// sati puryaake tasmi jvas sphurati nopala / sati vyv iva rajas sati dpa ivekaam //MU_5,73.24// iya puryaakasyecch svtmany evtmani sthite / sati sphuraty abhyudite bhnv iva janaia //MU_5,73.25// yadi srye sthite vyomni tadvaoditasasthiti / nayati vyavahro 'ya bhsvata kim upgatam //MU_5,73.26// yady tmani sthite deve tatsattlabdhasasthiti / deho nam upyti tat kim unnaam tmana //MU_5,73.27// na jyate na mriyate nbhivächati nojjhati / na mukto na ca baddho 'yam tm sarvasya sarvad //MU_5,73.28// tmvabodhbhyudit nirtmany tmat gat / sarparajjubhramkr bhrntir dukhya kevalam //MU_5,73.29// anditvn na jto 'yam ajtatvn na nayati / tmtmavyatirikta tu nbhivächaty asambhavt //MU_5,73.30// dikkldyanavacchedn na baddho 'ya kadcana / bandhbhve 'py amuktis syd amokas tena sa smta //MU_5,73.31// evaguaviio 'yam tm sarvasya rghava / avicravan mƬho loko 'ya pariroditi //MU_5,73.32// samyaglokiteaprvparajagatkrama / m oka gaccha sumate maurkhyopahatalokavat //MU_5,73.33// dve eva kalane tyaktv mokabandhtmike sad / vidu vyavahartavya yantreevtmamaunin //MU_5,73.34// na moko nabhasa phe na ptle na bhtale / moko hi ceto vimala samyagjnvabodhitam //MU_5,73.35// sakalsv asasakty yas svaya cetasa kaya / sa mokanmn kathitas tattvajair tmadaribhi //MU_5,73.36// yvat prabodho vimalo noditas tvad eva sa / maurkhyadnatay rma bhakty moko 'bhivächyate //MU_5,73.37// cira prabodham sdya citte 'vitatat gate / daa mok na vächyante kim utaiko hi mokaka //MU_5,73.38// aya mokas tv aya bandha pelav kalanm imm / parityajya mahtyg tva tvam eva bhavbhava //MU_5,73.39// parigalitavikalpat praytas sagarasutaughanikhtamekhalkam / avanivalayam antarastasaga ciram anuplaya sarvadoditar //MU_5,73.40// tmavicro nma sarga catussaptatitamas sarga vasiha: llaypayati vapu kalantmani jyate / ramyasypayato vaktra hdi daurpyadhr iva //MU_5,74.1// tadvad iyam yt mahat medurodar / my madamahaktis sursvdalavd iva //MU_5,74.2// taynay vikriy tadatadbhvabhtay / ida sampannam akhila tpd iva marau paya //MU_5,74.3// mano buddhir ahakro vsan cendriyy api / evakalpitanmkas sphuraty tmbdhir ambubhi //MU_5,74.4// citthakrayor dvitva vacasy asti na vastuta / yac citta sa hy ahakro yo 'hakro mano hi tat //MU_5,74.5// vyatirikta himc chauklyam iti sakalpyate yath / mudhaiva kalpyate bheda citthakrayos tath //MU_5,74.6// mano'hakrayor antar dvayor ekatarakaye / ke dve eva hi yath paaauklye paakaye //MU_5,74.7// tucch mokadhiya tyaktv bandhabuddhi tathaia / suvairgyavivekbhy kevala kapayen mana //MU_5,74.8// moko me 'stv iti cint cej jt tad vyutthita mana / mananotke manasy uccair vapur doya kevalam //MU_5,74.9// tmany atte sarvasmt sarvarpe 'tha v tate / ko bandha ka ca v moko nirmla manana kuta //MU_5,74.10// vyus spandanadharmatvd yad lagati dehake / tad sphurati hastgarasanpallavval //MU_5,74.11// pdape pallavare clayaty anilo yath / tathaivgval vyur dehe saclayaty alam //MU_5,74.12// cit sarvavypin skm na cal na ca clyate / na svatas spandam yti devcala ivnilai //MU_5,74.13// pratibimbitasarvrth kevala svtmani sthit / prakayati bodhena jagantmni dpavat //MU_5,74.14// tatra ko 'ya mudh moho bhavatm atidukhada / aya so 'ha mamgni mameda ceti durdhiym //MU_5,74.15// anicchalolatvn nunnadadrvarivat / jatvakarttvabhokttvakriy samupalabhyate //MU_5,74.16// tatryam tm sammant bhokt karteti jyate / mudhaivjnatpotth mgateva vsan //MU_5,74.17// ajtai manomattamga viayatarulam / asatyaiva hi satyeva mgateva karati //MU_5,74.18// vijt satyarpeya na yti palyate / vipramadhyt parijt yath calakanyak //MU_5,74.19// avidy samparijt na mana parikarati / mgat parijt tarula npakarati //MU_5,74.20// paramrthvabodhena samla rma vsan / dpenevndhakrarr galaty loka eti ca //MU_5,74.21// nsty avidyeti sajte nicaye strayuktita / galaty avidy tpena turakaik yath //MU_5,74.22// dehasysya jaasyrthe ki bhogair iti nicay / bhinatty maya jn pajara kesar yath //MU_5,74.23// parikare rma nna parihte hda / pumn gatasaundaryo hldam yti candravat //MU_5,74.24// par talatm eti vidhauta ivcala / nirvti param dhatte prptarjya ivdhana //MU_5,74.25// obhate 'malay lakmy aradva nabhastalam / tmany eva na mty uccai kalpasynta ivrava //MU_5,74.26// bhavaty apetasarambho vamka ivmbuda / tihaty tmani savett pranta iva vridhi //MU_5,74.27// para dhairyam updatte sthairya merur ivcala / rjate svasthay lakmy ntendhana ivnala //MU_5,74.28// bhavaty tmani nirva pranta iva dpaka / dim yti param nara ptmto yath //MU_5,74.29// antardpo ghaa iva madhyajvla ivnala / sphuraddptir mair iva prayty anta prakatm //MU_5,74.30// sarvtmaka sarvagata sarvea sarvanyakam / sarvkra nirkra svam tmna prapayati //MU_5,74.31// hasaty alam atts t pelav divasval / ysu smaraararecapala cittam acchinat //MU_5,74.32// sagaragavinikrnta ntamnamanojvara / adhytmaratir sna prapvanamnasa //MU_5,74.33// nirmakmapakka chinnajanmanibandhana / dvandvadoabhayonmuktas trasasrasgara //MU_5,74.34// prptnuttamavirntir labdhlabhyapadspada / anivartipada prpta karmam antam gata //MU_5,74.35// sarvbhivächitrambho na kicid api vächati / sarvnumoditnando na kicid anumodate //MU_5,74.36// na dadti na cdatte na stauti na ca nindati / nstam eti na codeti na tuyati na ocati //MU_5,74.37// sarvrambhaphalatyg sarvopdhivivarjita / sarvsamparityg jvanmukta iti smta //MU_5,74.38// sarvaia parityajya cetas bhava maunavn / dhr niravaeea yath tyaktv payodhara //MU_5,74.39// tath na sukhayaty agasalagn varavarin / yath sukhayati svntam indut nirat //MU_5,74.40// na tathendus sukhayati kahalagno 'pi rghava / nairya sukhayaty antar yath sakalatalam //MU_5,74.41// pupaghrannavalato na tath rjate madhu / yathodramatir maun nairyasamamnasa //MU_5,74.42// na himdrer na muktbhyo na rambhbhyo na candant / na tac candramasa aitya nairyd yad avpyate //MU_5,74.43// api rjyd api svargd apndor api mdhavt / api kntsamsagn nairya parama sukham //MU_5,74.44// tavan nopakurvanti yay tribhuvanariya / s par nirvtis sdho nairyd upalabhyate //MU_5,74.45// karajaparau pary nirvte padam / pupaguccha amataror lambasva niratm //MU_5,74.46// gopada pthiv merus sthur s samudgik / ta tribhuvana rma nairylaktkte //MU_5,74.47// dndnasamhravihravibhavdik / kriy jagati hasyante nirai puruottamai //MU_5,74.48// pada yasya na badhnti kadcit kalan hdi / tktatribhuvana kensv upamyate //MU_5,74.49// idam evstv ida mstu mameti hdi rajan / na yasysti tam tmea tolayanti katha jan //MU_5,74.50// sarvasakaaparyantam asakaamala sukham / saubhgya parama buddher nairyam avalambyatm //MU_5,74.51// na steha tvam n viddhi mithybhrama jagat / vahadrathasthadikcakranemyvartavad utthitam //MU_5,74.52// ki muhyasi mahbho mrkhavat paito 'pi san / mameda tad aya so 'ham ity udbhrntena cetas //MU_5,74.53// tmaiveda jagat sarva nnteha na vidyate / ekarpa jagaj jtv dhrai rma na khidyate //MU_5,74.54// yathbhtapadrthaughadarand eva rghava / paramvsana buddher nairyam adhigamyate //MU_5,74.55// bhvbhvavisavdamuktam dyantayos sthitam / yad rpa tat samlambya padrthn sthiti kuru //MU_5,74.56// nairyadhramanaso myeyam atimohin / palyya yti sasr mg kesario yath //MU_5,74.57// kntm uddmamadan lol vanalatm api / jarjaropalapl ca sama payati dhradh //MU_5,74.58// bhog nnandayanty anta khedayanti na cpada / dyariyo haranty aga na jam adrim ivnil //MU_5,74.59// raktablganasypi jasyodradhiyo mune / kaaa khaat ynti manasi smarasyak //MU_5,74.60// rgadveais svarpajo nvaa parikyate / spara evsya naitbhy kim utkramaa bhavet //MU_5,74.61// samadalatlolavanitdriildiu / ramate naia bhogeu pntho marumahūv iva //MU_5,74.62// ayatnopanata sarva llay muktamnasa / bhukte bhogabhara prjas tv lokam iva locanam //MU_5,74.63// kkatlyavat prpt bhogl lalandik / sevitpy aga dhrasya na dukhya na tuaye //MU_5,74.64// samyagdapadrtha ja sukhadukhagat mank / dve vcyv iva ailendra kobha netu na aknuta //MU_5,74.65// helaylokayan bhogn mdur dnto gatajvara / svam eva padam lambya sarvabhtntarasthitam //MU_5,74.66// jas tihati gatavyagra vyagraypi samanvita / jaganti janayann eva brahmevtmaparyaa //MU_5,74.67// patatsu yathkma yathkla yathkramam / sukhadukheu na kobham eti bhbhd tuv iva //MU_5,74.68// majjato 'pi bahujasya rma karmendriyakramai / asaktamanaso nitya na kicid api majjati //MU_5,74.69// kalaky antakalakena procyate hema nnyath / bhvsakty samsakta ukto jantur hi nnyath //MU_5,74.70// arrt pravivikta sva payata pravivekina / vikartitgakasypi na kicit pravikartitam //MU_5,74.71// saktprabhta vimala yaj jta jtam eva tat / na hi bandhu parijta punar ajtat vrajet //MU_5,74.72// sarpabhrntau nivtty na rajjv sarpabhvan / punar eti yath prvnad giritaacyut //MU_5,74.73// na hema tpauddhga svbhsam alam gatam / kardame magnam api sat samdatte mala puna //MU_5,74.74// ke svahdayagranthau na bandho 'sti punar guai / yatnenpi punar baddha kena vnte cyuta phalam //MU_5,74.75// ayachedavicrbhym abhita khaao gatam / pëa ca mana caiva sandhtu kasya aktat //MU_5,74.76// vijtym avidyy ka puna parimajjati / parijya vapkn ytr ka prekate dvija //MU_5,74.77// sudhmbhasi yath kradhr vicrn nivartate / sasravsan tadvad dhvicrn nivartate //MU_5,74.78// madhvambuakay tvad viavri prapyate / yvat tan na parijta parijta vihyate //MU_5,74.79// rpalvayayuktpi citraknteva kmin / dravyamtrasamrambht tattvavidbhir vilokyate //MU_5,74.80// yath makusumbhdi striy citre tathaiva hi / jvanty api keoha kas t prati kila graha //MU_5,74.81// anubhto guas svdur api dhavikartanai / na akyate 'nyath kartu tattvlokas tathtmana //MU_5,74.82// paravyasanin nr vyagrpi ghakarmai / tad evsvdayaty antar navasagarasyanam //MU_5,74.83// eva tattve pare uddhe dhro virntim gata / na akyate clayitu devair api sahsurai //MU_5,74.84// paravyasanin nr kena bhartr balyas / vismrit svasakalpakntasagamahotsavam //MU_5,74.85// jagat samarasnantacidlokvalambanam / kena vismryate buddhis tattvajasya mahtmana //MU_5,74.86// samagrasukhadukhbhy vyavahram akhaitam / kurvan gurujanyatto bhartvaurakhedita //MU_5,74.87// yath sakalpakntena bhavaty nandamanthara / vadhloko vyasanavn dukhajlair na khedyate //MU_5,74.88// tath vigalitvidyo vyavahraparo 'pi san / samyagdisamcro mudam ety antar tman //MU_5,74.89// chidyate na nikttgo galadasrur na roditi / dahyate na pradagdho 'pi nao 'pi na vinayati //MU_5,74.90// vyapagatasukhadukhasannipto vidhividhurev api sakaev akhinna / nivasatu sadane purottame v vitatagirau vipine tapovane v //MU_5,74.91// nairyopadeo nma sarga pacasaptatitamas sarga vasiha: janakas sasthito rjye vyavahraparo 'pi san / vigatajvara evntar ankulamatis sad //MU_5,75.1// pitmaho dilpas te sarvrambhaparo 'py alam / vtargatayaivntar bubhuje medin ciram //MU_5,75.2// jvanmuktktir nityam ajo rjyam aplayat //MU_5,75.3// vicitrabalayuddheu vyavahreu bhriu / mndht sucira tihas tyaktavn na para padam //MU_5,75.4// bai ptlaphastha kurvan sv divasasthitim / sadtyg sadsakto jvanmuktapade sthita //MU_5,75.5// namucir dnavdho devadvandvaparas sad / nncravihreu kvacin nntar atapyata //MU_5,75.6// vsavjau tanutyg vtro vitatamnasa / antataman mn cakra surasagaram //MU_5,75.7// kurvan dnavakryi ptlatalaplaka / anapya nirkroa prahldo hldam gata //MU_5,75.8// ambaraikaparo 'py anta ambaraikatayodita / sasraambara rma ambaras tyaktavn idam //MU_5,75.9// asaktabuddhir hari kurvan dnavasagaram / par savidam sdya musalas tyaktavs tanum //MU_5,75.10// sarvmaramukha vahni kriyjlaparo 'py ati / yajalakm cira bhoktu mukta eveha tihati //MU_5,75.11// pyamnas surais sarvais somas samarasaya / kvacid eti na sasagam krnto 'py ambara yath //MU_5,75.12// bhaspatir devagurur drrtha candrayodhy api / caran divi citrehmukta eva vyavasthita //MU_5,75.13// ukro 'mbarataloddyot labdhasarvrthaplaka / nirvikramati kla nayaty asuradaiika //MU_5,75.14// jagadbhtagagni cira sacrayann api / sarvad sarvasacr mukta eva samraa //MU_5,75.15// lokjavajavbhve prodvegrho 'py akhinnadh / brahm samaman rma kapayaty yur yatam //MU_5,75.16// jarmaraayuddhdidvandvapajarallay / caratha cira kla mukto 'pi bhagavn hari //MU_5,75.17// muktenpi trinetrea saundaryatarumajar / dehrdhe dhryate gaur kmukeneva kmuk //MU_5,75.18// muktaypi gale baddho gaury gauras trilocana / suuddha iva muktn gaa aikalmala //MU_5,75.19// guho gahanadhr vras trakdiraakramam / mukto 'pi ktavn sarvajnaratnaikasgara //MU_5,75.20// bhgo raktamsa sva svamtre pravitravn / muktayaiva dhiy rma dhray dhynadhautay //MU_5,75.21// munir muktasvabhvo 'pi jagajjagalakhaakam / nrado vijahrema llay kryalay //MU_5,75.22// jvanmuktaman mn vivmitras svaya prabhu / vedokt makhanirmakriy samadhitihati //MU_5,75.23// dhrayaty avani ea karoty arko dinvalm / yamo yamatva kurute jvanmuktatayaiva hi //MU_5,75.24// anye 'py asmis tribhuvane yakmaranarsur / atao muktat yts santas tihanti sastau //MU_5,75.25// sasthit vyavahreu vividhcradhriu / antartal kecit kecin mƬh ilsam //MU_5,75.26// parama bodham sdya kecit knanam gat / yath bhgubharadvjavivmitrasahdaya //MU_5,75.27// kecit rjyeu tihanti cchattracmaramlit / yath janakaarytimndhtmagadhdaya //MU_5,75.28// kecid vyomani tihanti dhiyacakrntarasthit / yath bhaspatyuanacandrasryamunvar //MU_5,75.29// kecit surapada yt vimnvalim sthit / yathgnivyuvaruayamatumburunrad //MU_5,75.30// kecit ptlakuhare jvanmukt vyavasthit / yath baisuhotrndhaprahldahldaprvak //MU_5,75.31// tiryagyoniv api sad vartante ktabuddhaya / devayoniv api prja vartante mrkhabuddhaya //MU_5,75.32// sarva sarvea sarvatra sarvath sarvadaiva hi / sambhavaty eva sarvtmany tmantmasvarpii //MU_5,75.33// vidher vicitr niyatir anantrambhamanthar / sanniveavaicitryt sarva sarvatra dyate //MU_5,75.34// vidhir daiva vibhur dht sarvea iva vara / iti nmabhir tmnta pratyakcetana ucyate //MU_5,75.35// asty avastuni vastv anta käcana sikatsv iva / asti vastuny avastv antar mala hemakaev iva //MU_5,75.36// ayukte yuktat yukty prekyam pradyate / ppasya hi bhayl loko dharme rma pravartate //MU_5,75.37// asatye satyat sdho vat parilakyate / nyena dhynayogena vata padam pyate //MU_5,75.38// yan nsti tad udety u deaklavilsata / aak ӭgavanto hi dyante ambarasthitau //MU_5,75.39// ye vajrasrs sudh dyante te kaya gat / kalpasynte yathendvarkadharbdhivibudhdraya //MU_5,75.40// iti payan mahbho bhvbhvabhavakramam / harmaravidehs santyajya samat vraja //MU_5,75.41// asat sad avabhtha sad asac cpi dyate / sthnsthe parityajya tenu samat vraja //MU_5,75.42// muktau rghava loke 'smin na prptis sambhavaty alam / apravtty vivekasya magn hi janakoaya //MU_5,75.43// muktau rghava loke 'smin prptir asti sadaiva hi / pravtty hi vivekasya mukt ca janakoaya //MU_5,75.44// pravivekvivekbhy sulabhlabhyat gat / muktir manakayaprpty viveka tena dpaya //MU_5,75.45// tmvalokane yatna kartavyo bhtim icchat / sarvadukhairacheda tmlokena jyate //MU_5,75.46// nrg nirupsag jvanmukt mahdhiya / sambhavantha bahavas suhotrajanak iva //MU_5,75.47// tasmt tvam api vai rma vivekoditadhradh / jvanmukto vihara bhos samalomakäcana //MU_5,75.48// dvividh muktat loke vidyate dehadhrim / sadehaik videhny vibhgo 'ya tayo ӭu //MU_5,75.49// asasagt padrthn manantir hi muktat / saty asaty api dehe s sambhavaty anaghkte //MU_5,75.50// snehasakayam evga vidu kaivalyam uttam / tat sambhavati dehasya bhve cbhva eva ca //MU_5,75.51// yo jvati gatasneha sa jvanmukta ucyate / sasnehajvito baddho mukta eva ttyaka //MU_5,75.52// yatno yatnena kartavyo mokrtha yuktiprvakam / yatnayuktivihnasya gopada dustara bhavet //MU_5,75.53// na tv anadhyavasyasya dukhya vipultmane / tm paravaa kryo moham ritya kevalam //MU_5,75.54// sumahad dhairyam lambya manas vyavasyin / vicraytmantmnam tmana cirasiddhaye //MU_5,75.55// vitatdhyavasyasya jagad bhavati gopadam / vihatdhyavasyasya gopada vai jagad bhavet //MU_5,75.56// yad upagatas sugata para pradhna yad upagato dhruvat npa ca kacit / yad upagat padam uttama mahnta prayatanakarmataror mahphala tat //MU_5,75.57// muktmuktavicro nma sarga asaptatitamas sarga vasiha: brahmaas samupynti jagantmni rghava / sthairya ynty avivekena myanty aga vivekata //MU_5,76.1// jagajjlajalvartavttayo brahmavridhau / sakhytu kena akyante bhs ca trasareava //MU_5,76.2// asamyakprekaa viddhi kraa jagatas sthitau / sasrantv ekntakraa samyagkaam //MU_5,76.3// aya hi rma dupro ghoras sasrasgara / vin yuktiprayatnbhym asmn nma na tryate //MU_5,76.4// aya hi sgara pro mohmbubharaprita / agdhamaravarta kallolkulakoara //MU_5,76.5// prabhramatpuyadiro jvalannarakavìava / tvilolalaharir manojalamatagaja //MU_5,76.6// lnajvitasarid bhogaratnasamudgaka / kruddharogoragkra indriyagrhagharghara //MU_5,76.7// paysmin prast rma vcaya crucacal / im mugdhgannmnya ikharkaraakam //MU_5,76.8// chadarpadmargìhy netranlotpalkul / dantamuktphalkrs smitaphenopaobhit //MU_5,76.9// keendranlavalay bhrvilsataragit / nitambapulinaspht kahakambuvibhƫit //MU_5,76.10// lalamaipaìhy vilsagrhasakul / kakalolaaphar varakäcanavluk //MU_5,76.11// evavilolalaharbhmt sasrasgart / uttryate cen magnena tat para paurua bhavet //MU_5,76.12// saty prajmahnvi viveke sati nvike / sasrasgard asmd yo na tro dhig astu tam //MU_5,76.13// aprvram kramya prameyktya sarvata / sasrbdhi ghate yas sa eva puruas smta //MU_5,76.14// vicryryais sahlokya dhiy sasrasgaram / etasmis tadanu krŬ obhate rma nnyath //MU_5,76.15// iha bhavyo bhavn sdho vicraparay dhiy / tvay ynaiva yenya sasra pravicryate //MU_5,76.16// bhavn iva vicrydau sasram atikntay / maty yo ghate loke nehsau parimajjati //MU_5,76.17// prva dhiy vicryaite bhog bhogibhayaprad / bhoktavy carama rma garueneva pannag //MU_5,76.18// vicrya tattvam lokya sevyante y vibhtaya / t udarkoday janto e dukhya kevalam //MU_5,76.19// bala buddhi ca teja ca datattvasya vardhate / savasantasya vkasya saundarydy gu iva //MU_5,76.20// ghanarasyanapraatay vimalay samay satata dhiy / iiraramir ivtivirjate viditavedyasukha raghunandana //MU_5,76.21// sasrasgarayos smyapratipdana nma sarga saptasaptatitamas sarga rma: samsena mune bhyo datattvacamatktim / kathayodravttnte kas te vacasi tpyati //MU_5,77.1// vasiha: jvanmuktasya bahudh kathita lakaa may / bhyo 'pi ca mahbho kathyamnam ida ӭu //MU_5,77.2// suuptavad ida nitya payaty apagataiaa / asadrpa ivsaktas sarvatrkhilam tmavn //MU_5,77.3// kaivalyam iva samprpta parisuptaman iva / ghramna ivnand tihaty adhigattmadk //MU_5,77.4// na dattam apy updatte ghtam api pin / antarmukhatayodttarpay samay dhiy //MU_5,77.5// yantraputrakasacra itma janatkramam / antassalnay dy payan hasati ntadh //MU_5,77.6// npekate bhaviyac ca vartamne na tihati / na sasmaraty atta ca sarvam eva karoti ca //MU_5,77.7// supta prabuddho bhavati prabuddho 'pi ca suptavat / sarvakarmakaro 'py antar na karotva kicana //MU_5,77.8// antas sarvaparityg nityam antar aneaa / kurvann api bahi krya sarvam evvatihate //MU_5,77.9// bahi praktasarveho yathprptakriyonmukha / svakarmakramasamprptadvandvakrynuvttimn //MU_5,77.10// samagrasukhabhogtm sarvsv iva sasthita / karoty akhilakarmi tyaktakarttvavibhrama //MU_5,77.11// udsnavad sna praktikramakarmasu / nbhivächati na dvei na ocati na hyati //MU_5,77.12// anubandhaparo jantv asasaktena cetas / bhakte bhaktasamcra ahe aha iva sthita //MU_5,77.13// blo bleu vddheu vddho vreu vryavn / yuv yauvanavtteu dukhiteu tu dukhita //MU_5,77.14// pravttavkpuyakatho dainyd apagataya / dhradhr uditnanda peala puyakrtana //MU_5,77.15// prja prasannamadhura pras supratibhodaya / nirastakhedadaurgatyas sarvasmin snigdhabndhava //MU_5,77.16// udracaritkras samas saukhyamahodadhi / susnigdha talaspara pra candra ivodita //MU_5,77.17// na tasya suktenrtho na bhogair na ca karmabhi / na duktair na bhogn santygena na bandhubhi //MU_5,77.18// na kryakararambhair na nikriyatay tath / na bandhena na mokea na ptlena no div //MU_5,77.19// yathvastu yad da jagad ekamaytmakam / tad bandhavimokrtha na kvacit kpaa mana //MU_5,77.20// samyagjngnin yasya dagdh sandehajlik / niakam alam unas tasya cittavihagama //MU_5,77.21// yasya bhrntivinirmukta manas samarasa sthitam / sa nstam eti nodeti vyomavat sarvavttiu //MU_5,77.22// majƫy niaasya yath blasya ceate / agvaly anusandhnavarjit jasya vai tath //MU_5,77.23// ghran kva ivnand mandktapunarbhava / anupdeyabuddhy tu na smaraty akta ktam //MU_5,77.24// sarva sarvaprakrea ghti ca jahti ca / anupdeyasarvrtho blavac ca viceate //MU_5,77.25// sa tihann api kryeu deaklakriykramai / na kryasukhadukhbhy mang api hi ghyate //MU_5,77.26// bahi praktasarvrtho 'py anta punar anhay / na satt yojayaty arthe na phalny anudhvati //MU_5,77.27// nopekate dukhada na sukhm apekate / kryodaye naiti muda kryane na khidyate //MU_5,77.28// api tarucv arke suke 'pndumaale / apy adha prasaraty agnau vismayo 'sya na jyate //MU_5,77.29// cidtmana im ittha prasphurantha aktaya / ity asycaryajleu nbhyudeti kuthalam //MU_5,77.30// na daydainyam datte na krauryam anudhvati / na lajjm anusandhatte nlajjatva ca gacchati //MU_5,77.31// na kadcana dntm noddhattm kadcana / na pramatto na khinntm nodvigno na ca haravn //MU_5,77.32// nsya cetasi susphre aradambaranirmale / kopdaya pravartante nabhasva navkur //MU_5,77.33// anratapatajjtabhty jagatas sthitau / kva katha kila ksya syt sukhit dukhittha v //MU_5,77.34// phenjavajavbhve jale bhtakrame tath / kva kileha kuta ko 'nta prasagas sukhadukhayo //MU_5,77.35// bhvbhvair aparyantair ajasra jantusambhavai / na vidanti nodyanti dasikram nar //MU_5,77.36// nimea prati yminy yathnys svapnadaya / yathotpannavininyas tathait lokadaya //MU_5,77.37// anratasamutpattv anratavinini / ka kramo dagdhasasre kruynandayor iha //MU_5,77.38// ubhbhvt sukhbhve sthiti yte vilaka / kdya katham yt k v t dukhasavida //MU_5,77.39// sukham ante tadantotth svabja vitanoti y / nta dukhada seya katham antarite sukhe //MU_5,77.40// kbhy sukhadukhbhy heyopdeyayo kaye / psitnpsite kva sto galite 'tha ubhubhe //MU_5,77.41// ramyramyador nc chnte bhogbhivächane / nairyasantatiprauhe himavad vigalen mana //MU_5,77.42// mln manasi ke sakalpasya kathaiva k / tilev evtidagdheu tailasya kalan kuta //MU_5,77.43// bhvev abhvaghanabhvanay mahtm nirmuktasakalanam ambaravat sthiteu / citta prati svamudito viditaikarp jas tihati svapiti jvati nityatpta //MU_5,77.44// jvanmuktavarana nma sarga aasaptatitamas sarga vasiha: yathltaparispandd agnicakra pravartate / asad eva sadbhsa cittaspandt tath jagat //MU_5,78.1// yath jalaparispandd vyatirikta ivmbhasa / dyate vartulvarta cittaspandt tath jagat //MU_5,78.2// yath vyomnkitaspandt pichamauktikamaalam / dyate sad ivsatya cittaspandt tath jagat //MU_5,78.3// rma: yena praspandate citta yena na spandate 'tha v / tad brahman brhi me yena cikitsyeta tad eva hi //MU_5,78.4// vasiha: yath auklyahime rma tilatailalavau yath / yath kusumasaugandhye tathauyadahanau yath //MU_5,78.5// raghunandana saliau cittaspandau tathaiva hi / abhinnau kevala mithy bheda kalpita etayo //MU_5,78.6// cittacittaparispandapakayor ekasakaye / svaya guaguisthity nayato dvau na saaya //MU_5,78.7// dvau kramau cittanasya yogo jna ca rghava / yogas tadvttirodho hi jna samyagavekaam //MU_5,78.8// rma: kay kdkay vtty prpnanibaddhay / yoganmny mana ntim ety anantasukhapradm //MU_5,78.9// vasiha: dehe 'smin dehanìūu vtas sphurati yo 'bhita / skhadsv iva bhuvo vri sa pra iti krtita //MU_5,78.10// tasya spandavad anta kriyvaicitryam yua / apndni nmni kalpitni kttmabhi //MU_5,78.11// modasya yath pupa auklyasya tuhina yath / tathaia ratha dhra cittasybhinnat gata //MU_5,78.12// antapraparispandt sakalpakalanonmukh / savit sajyate yai tac citta viddhi rghava //MU_5,78.13// praspanda vidus spanda tatspandd eva savida / cakrvartavidhyinyo jalaspandd ivormaya //MU_5,78.14// citta praparispandam hur gamabhƫa / tasmin sarodhite nnam upanta bhaven mana //MU_5,78.15// manasspandopantyya sasra pravilyate / srylokaparispandantau vyavahtir yath //MU_5,78.16// rma: ania carat dehagehe gahanagminm / prdn parispando vyn rodhyate katham //MU_5,78.17// vasiha: strasajjanasamparkd vairgybhysayogata / ansthy ktsthy prva sasravttiu //MU_5,78.18// yathbhivächitadhync ciram ekatayoditt / etattattvaghanbhyst praspando nirudhyate //MU_5,78.19// prakdinijymadhbhysd akhedajt / ekntadhynasayogt praspando nirudhyate //MU_5,78.20// okroccraaprntaabdatattvnudhvant / suupte savido jte praspando nirudhyate //MU_5,78.21// recake nnam abhyaste pre sphra kham gate / na spaty agarandhri praspando nirudhyate //MU_5,78.22// kumbhake prvavat klam ananta paritihati / abhyst stambhite pre praspando nirudhyate //MU_5,78.23// tlumlagat yatnj jihvaykramya ghaikm / rdhvarandhragate pre praspando nirudhyate //MU_5,78.24// samastakalanonmukte nakicinnmni skmakhe / dhynt savidi lny praspando nirudhyate //MU_5,78.25// dvdagulaparyante nsgre vimalmbare / samyag do pramyantyo praspando nirudhyate //MU_5,78.26// abhysd rdhvarandhrea tlrdhvadvdantage / pre galitasavittau praspando nirudhyate //MU_5,78.27// bhrmadhye traklokantv astam upgate / cetane ketane buddhe praspando nirudhyate //MU_5,78.28// cira kla hdekntavyomasavedann mune / avsanamanodhynt praspando nirudhyate //MU_5,78.29// rma: brahma jagati bhtn hdaya tat kim ucyate / ida sarva mahdare yasmis tat pratibimbati //MU_5,78.30// vasiha: sdho jagati bhtn dvividha hdaya sthitam / updeya ca heya ca vibhgo 'ya tayo ӭu //MU_5,78.31// iyattay paricchinne dehe yad vakaso 'ntare / heya tad dhdaya viddhi tanv ekatae sthitam //MU_5,78.32// savinmtra tu hdayam updeya n smtam / tad antare ca bhye ca na ca bhye na cntare //MU_5,78.33// tat tatpradhna hdaya tatreda samavasthitam / tad dara padrthn tat koas sarvasampadm //MU_5,78.34// sarvem eva jantn savid dhdayam ucyate / na dehvayavaiko jao jropalopama //MU_5,78.35// tasmt savinmaye uddhe hdaye 'tra vivsanam / baln niyojite citte praspando nirudhyate //MU_5,78.36// ebhi kramair athnyai ca nnsakalpakalpitai / nndaiikavaktrasthai praspando nirudhyate //MU_5,78.37// abhysena nirbdham ets t yogayuktaya / upyatm upynti bhavyasya bhavabhedane //MU_5,78.38// abhysd dhat ytd vairgyaparilächitt / yathvsanam yma prn saphalas smta //MU_5,78.39// bhrnstlusasthsu dvdagulakoiu / abhysc chmyati pro dre girinad yath //MU_5,78.40// bhyo bhya cirbhysj jihvprntena tluni / ghaik spyate pr yenordhvena vahanty alam //MU_5,78.41// vikalpabahuls tv ete svabhysena samdhaya / paramopaamyu sampraynty avikalpatm //MU_5,78.42// tmrmo vtaoko bhavaty antassukha pumn / abhysd eva nnyasmt tasmd abhysavn bhava //MU_5,78.43// abhysena parispande prn kayam gate / mana praamam yti nirvam avaiyate //MU_5,78.44// vsanvalita janma moko nirvsana mana / pra ca rma ghti yathecchasi tath kuru //MU_5,78.45// praspando manorpa tasmt sastisambhrama / tasminn eva ama yte kyate sastijvara //MU_5,78.46// vikalpasakayj janto pada tad avaiyate / yato vco nivartante samastakalannvit //MU_5,78.47// yatra sarva yatas sarva yat sarva sarvata ca yat / yatra neda yato neda yan neda neda ca yat //MU_5,78.48// vinitvd vikalpitvd guitvn nirgutmana / yasya no sado dye dnta kacid eva hi //MU_5,78.49// svdan sarvaln dpik sarvatejasm / kalan sarvakmn yata ciccandrikodit //MU_5,78.50// yatsakalpataror bahvyas sasraphalapaktaya / anrata bahuras jyante ca patanti ca //MU_5,78.51// tat pada sarvasmntam avalambya mahmati / yas sthitas sthiradhs tajjas sa jvanmukta ucyate //MU_5,78.52// vigatasarvasamhitakautukas samupantahithitakalpana / sakalasavyavahrasamayo bhavati muktaman puruottama //MU_5,78.53// jvanmuktajtibandhavarana nma sarga ekontitamas sarga rma: yogayuktysya cittasya ama eva nirpita / samyagjnam idn me kathaynugraht prabho //MU_5,79.1// vasiha: andyantvabhstm paramtmeha vidyate / ity ekanicayas sphras samyagjna vidur budh //MU_5,79.2// im ghaapakrapadrthaataaktaya / tmaiva nnyad astti nicayas samyagkaam //MU_5,79.3// asamyagvedanj janma mokas samyagavekat / asamyagvkad rajjus sarpo no samyagkat //MU_5,79.4// sakalpavinirmukt savit savedyavarjit / savid dybhir khybhir muktstha hi netarat //MU_5,79.5// s uddharp vijt paramtmeti kathyate / buddh tv auddharpntar avidyety ucyate budhai //MU_5,79.6// savittir eva savedya nnayor dvitvakalpan / cinoty tmnam tmaiva rmaiva nnyad asti hi //MU_5,79.7// yathbhtrthadaritvam etvadbhuvanatraye / yad tmaiva jagat sarvam iti nicitya prat //MU_5,79.8// sarvam tmaiva kinihau bhvbhvau kva vsthitau / kva bandhamokakalane kim anyad rma ocyate //MU_5,79.9// na cittam anyan no cetya brahmaiveda vijmbhate / sarva eka para vyoma kva moka kasya baddhat //MU_5,79.10// brahmeda bhitkra bhad bhad avasthitam / dram astamitadvitva bhavtmaiva tvam tman //MU_5,79.11// samyaglokite rpe këhapëavsasm / mang api na bhedo 'sti kvpi sakalpanonmukha //MU_5,79.12// dv ante ca santa svarpam avini yat / vastnm tmana caiva tanmayo bhava rghava //MU_5,79.13// dvaitdvaitasamudbhtair jarmaraavibhramai / sphuraty tmabhir tmaiva citrair ambv iva vcibhi //MU_5,79.14// uddham tmnam lambya nityam antassthay dhiy / yas sthitas ta ka tmea bhogo vacayitu kama //MU_5,79.15// ktasphravicrasya mano bhogdayo 'raya / mang api na bhindanti aila mandnil iva //MU_5,79.16// avicriam ajna mƬham paryaam / nigirantha dukhni bak matsyam ivjalam //MU_5,79.17// jagad tmaiva sakalam avidy nsti kutracit / iti dim avaabhya samyagrp sthiro bhava //MU_5,79.18// nntvam asti kalansu na vastuto 'ntar nnvidhsu sarasūu jald ivnyat / ity ekanicayamaya puruo vimukta ity ucyate samavalokitasamyagartha //MU_5,79.19// samyagjnalakaa nma sarga atitamas sarga vasiha: idam anta kalayato bhogn prati vivekina / purassthitn api sad sphaivga na jyate //MU_5,80.1// cakur lokanyaiva jvas tu sukhadukhayo / bhryaiva balvardo bhokt dravyasya nyaka //MU_5,80.2// nayane rpanirmagne kobha ka iva dehina / gardabhe palvalonmagne kaiva senpate kati //MU_5,80.3// rpakardamam etan mnaya nsvdaydhama / nayaty etan nimeea bhavantam api hisati //MU_5,80.4// yenaiva sakhya kriyate ya evbhyanugamyate / tadyai karmabhi kipra prja ro 'pi badhyate //MU_5,80.5// utpannadhvasi samptamtrahdyam asanmayam / rpam raya m netra vinyvinine //MU_5,80.6// skivat tva sthita netra rpa tmani tihati / loka klavaatas tvam eka ki pratapyase //MU_5,80.7// salilaspandavad di pichikevmbarotthit / svajtibandht sphurati tava citta kim gatam //MU_5,80.8// svalpmbhasva aphare citte sphuraadharmii / svaya sphuraty ahakra tvam aya protthita kuta //MU_5,80.9// lokarpayor nitya jaayos sphurator mitha / dhrdheyayo citta vyartham kulat tava //MU_5,80.10// rplokamanaskr parasparam asagina / sasakt iva lakyante vadandarabimbavat //MU_5,80.11// ajnajantun hy ete li jt nirantar / ajne jnagalite pthak tihanty asanmay //MU_5,80.12// manakalanay hy ete susambaddh parasparam / rplokamanaskr dri jatun yath //MU_5,80.13// svamanomanane tantau mano'bhysena yatnata / vicrc chedam yte chinnaivjnabhvan //MU_5,80.14// ajnasakayt ke manasy ete punar mitha / rplokamanaskrs saghaante na kecana //MU_5,80.15// sarve cittam evntar indriy prabodhakam / tad eva tasmd ucchedya pica iva mandirt //MU_5,80.16// citta valgasi mithyaiva do 'nto bhavato may / dyanteu sutucchas tva vartamne 'pi na hy asi //MU_5,80.17// mudh pacabhir krai kim anta parivalgasi / yas tv tv m iti jnti tasyaitat parivalgyate //MU_5,80.18// tvadvalgana me kumano na mang api tuaye / mynaraspanda iva vyartha vttiu dahyase //MU_5,80.19// tiha v gaccha v citta nsi me aha jvasi / praktysi mta nitya vicrt sumta sthitam //MU_5,80.20// nistattva tva jaa bhrta aha nityamtkte / mƬha eva tvayjena vacyate na vicravn //MU_5,80.21// vayam jtavantas tv maurkhyenusta bhavet / mtam asmkam adysi dpn timira yath //MU_5,80.22// ahena bhavat drgha kla dehagha mama / uparuddham abht prva sdhusasargavarjitam //MU_5,80.23// jae pretasamkre gate tvayi manaahe / sarvasajjanasasevya ida dehagha sthitam //MU_5,80.24// prvam evsi nsy eva sampraty api jaa aham / na bhaviyasi cedn ki vetla na lajjase //MU_5,80.25// saha tpicbhis saha kopdiguhyakai / nirgaccha cittavetla arrasadann mama //MU_5,80.26// diy vivekamantrea nirgato dehamandirt / pramattacittavetla kuvka kandard iva //MU_5,80.27// aho nu citra sumahaj jaena kaabhagin / manaahena sarvo 'ya nto vivaat jana //MU_5,80.28// kas te parkrama ki te bala kas te samraya / yadi valgasi mm eva janat bdhase tath //MU_5,80.29// ahtmaivsi na may dnacittaka mryase / mtam ity avabuddha tvam adya kevalam aja he //MU_5,80.30// etvantam aha kla tv jtv jvadsthitam / klia prabhtabhagsu cira sastirtriu //MU_5,80.31// citta mta hi nstha tv ity adyvagata may / tena tvad santyajya tihmy tmani kevala //MU_5,80.32// diy citta mtam iti jtam adya may svayam / na ahena sama nta samagra jvita nijam //MU_5,80.33// utsrya dehasadann manaaham aha kat / aya svasthas sthito 'smy antarvetlaparivarjita //MU_5,80.34// cittavetlalabdhena cira kla mayoddhat / kt vikr vividhs svaya ktv hasmi yn //MU_5,80.35// cirn nipatito diy vicrsivarkita / hdgehc cittavetlas tlottlasamunnati //MU_5,80.36// prantacittavetle pavitr padav gate / diy arranagare sukha tihmi kevala //MU_5,80.37// mta mano mt cint mto 'hakrarkasa / vicramantrea samas svasthas tihmi kevala //MU_5,80.38// ki mano me mam k ko me 'hakrako bhavet / diy vyartha kalatra me naam etad aeata //MU_5,80.39// ekasmai ktaktyya nityya vimaltmane / nirvikalpacidkhyya mahyam eva namo nama //MU_5,80.40// na mam na karmi na sasro na kartt / na bhoktt na deho me mahyam eva namo nama //MU_5,80.41// nham tm na cko na caivyam aha svayam / mama nsti vyavacchedo mahyam eva namo nama //MU_5,80.42// nrpya nirkhyya prakymaltmane / svayam tmaikasasthya mahyam eva namo nama //MU_5,80.43// nirvikrya nityya niraya nirtmane / sarvasmai sarvakryya mahyam eva namo nama //MU_5,80.44// sam sarvagat skm jagadekaprakinm / sattm upgato 'smy antar mahyam eva namo nama //MU_5,80.45// sdridyrvnadga nham evham eva v / jagat sarvapadrthìhya mahyam eva namo nama //MU_5,80.46// vyapagatamanana ambhirma prakaitavivam avivam apy anantam / svayam ajam ajara gud atta vapur aham acyutam aivara nammi //MU_5,80.47// dyadaranasambandhavicro nma sarga ektitamas sarga vasiha: eva vicrya buddhynta punar ittha vicryate / tattvavidbhir mahbho jeya tm mahtmabhi //MU_5,81.1// tmaiveda jagad iti satya cittena mrjitam / utthita syt kuta cittam aho citram avastu yat //MU_5,81.2// avidytvd acittvc ca samytvt sadaiva hi / mta nsty eva v citta bhramd anyat khapupavat //MU_5,81.3// siddhas sthuparispando naugatasya yath io / abuddhasya na buddhasya tath cittam asanmayam //MU_5,81.4// maurkhyamohabhrame nte citta nopalabhmahe / cakrrohabhramasynte parvataspandana yath //MU_5,81.5// eva hi citta nsty eva brahmaivsti tattmakam / padrthabhvan citrs tensaty mayojjhit //MU_5,81.6// jto 'smi ntasandehas sthito 'smi vigatajvara / yath tihmi tihmi tathaiva vigataiaam //MU_5,81.7// cittbhve parik balt tdayo gu / lokoparame citr varkhy iva savida //MU_5,81.8// mta citta gats t praka mohapajaram / nirahakrat jt jagaty asmi prabuddhavn //MU_5,81.9// ekam eva jagac chnta nntva na sad ity api / kim anyad vimmy anta kathayaivlam etay //MU_5,81.10// nirbhsam andyanta pada pvanam gata / somyas sarvagatas skmas sthita tmsmi vata //MU_5,81.11// yad asti yac ca nstha cittdy tmdy avastu v / tat khd acchatara ntam anantgrhyam tatam //MU_5,81.12// citta bhavatu v mntar niyat smtim etu v / ko vicraayrtho me niraasyodittmana //MU_5,81.13// vicrakrako maurkhyd aham sam iti sthiti / vicremitkra kvdhunha vicraka //MU_5,81.14// mte 'pi manasya me vikalparr nirarthak / manovetlavttyartha kimartham upajyate //MU_5,81.15// tad im prajahmy antar vikalpakalanm alam / niryom iti nttm tihmy tmani maunavn //MU_5,81.16// anan gacchan svapas tihann iti rghava cetas / sarvatra prajay tajja pratyaha pravicrayet //MU_5,81.17// pravicrya svasasthena svasthena svena cetas / tihanti vigatodvega santa praktakarmasu //MU_5,81.18// vigatamnamad muditay aradupohaakasamatvia / praktasavyavahravihrias tv iha sukha viharanti mahdhiya //MU_5,81.19// cittsattpratipdana nma sarga dvyatitamas sarga vasiha: vicra eva vidu savartena kta pur / kathito mama vindhydrau tenaiva vidittman //MU_5,82.1// et dim avaabhya vicraparay dhiy / sasrasgard asmt tratamyena santara //MU_5,82.2// athemm apar rma ӭu di padapradm / munin vtahavyena yath sthitam aakitam //MU_5,82.3// vtahavyo mahtej babhrmbhrmbara pur / vindhyaailadarr drgh ravir merudarr iva //MU_5,82.4// asmt kriykramd ghort sasrabhramadyina / dhivydhimaykrt klenodvegam yayau //MU_5,82.5// nirvikalpasamdhyaalabhyodrapadecchay / sajahra jarjras sv vypraparamparm //MU_5,82.6// vivea rambhracita nija paroajntaram / ctagaura sasaugandhyam alir nlam ivotpalam //MU_5,82.7// tatrsane same uddhe svstraharijine / viarmcale nte vntavara ivmbuda //MU_5,82.8// baddhapadmsana ktv pryor adhi karäjalim / ӭgivac chntacalanam atihad dhakandharam //MU_5,82.9// sajahrlam loka digvikra ana anai / vian merudar sya bhnur bhsm ivotkaram //MU_5,82.10// bhyn bhyantar caiva sparn pariharan kramt / idam kalaym sa manas vigatainas //MU_5,82.11// aho nu cacalam ida pratyhtam api kat / na manas sthairyam yti taragaprauhaparavat //MU_5,82.12// cakurdibhir uddmai rpair hitasambhramai / ajasram utphalaty eva veva talatìit //MU_5,82.13// tyajad evu ghti vttr indriyavardhit / yasmn nivryate tasmin pronmatta iva dhvati //MU_5,82.14// ghat paam upyti pac chakaam utkaam / cittam artheu carati pdapev iva markata //MU_5,82.15// pacadvri manasa cakurdny amny alam / dagdhendriybhidhnni tvad lokaymy aham //MU_5,82.16// haho hatendriyaga kim eoddmateha va / vel vilulitmbnm abdhnm iva cacal //MU_5,82.17// m kurudhvam anarthya cpala cacalay / smaratttavttni dukhajlni bhria //MU_5,82.18// rpi manaso yya ja eva kildham / jaimnotsukattyartha mgateva valgati //MU_5,82.19// asrtmasvarpm anlokavat sad / andhnm uddhatir yeya s hsyaiva jyate //MU_5,82.20// cidtm bhagavn sarva skitvena karoty aja / hatendriyaga yya ki nirarthakam gat //MU_5,82.21// mithyaivaite vivalganti nrp nayandaya / altacakrapratims sarparajjubhramopam //MU_5,82.22// tentman bahujena nirjn cakurdaya / mang api na sambaddh dyuptlataldrivat //MU_5,82.23// bhta pntha ivhibhya pukkasebhya iva dvija / dre tihati cinmtram indriyebhyas tv anmayam //MU_5,82.24// citsattmtrakeya sakobho bhavat mitha / tihati svairam ditye dinakryavatm iva //MU_5,82.25// citta craacrvka caturdikkukibhikuka / veva vyartham anarthya meda vihara he jagat //MU_5,82.26// aha cidvad iti vyartham asaty tava vsan / atyantabhinnayor aikya nsti cinmanaso aha //MU_5,82.27// jvmy evham ity e tavhakradundubhi / mithyaiva jt dukhya na saty satyavarjit //MU_5,82.28// ahakrd aha so 'smty et sarabdhat tyaja / na kicid api mrkha tva ki vyartha taralyase //MU_5,82.29// savic cittam andyanta savido 'nyan na vidyate / dehe 'smis tan mahmrkha ki tat syc cittanmakam //MU_5,82.30// viaparyavasneya rasyanavad utthit / bhokttkarttak tava citta mudhaiva hi //MU_5,82.31// mopahsapada gaccha mrkhendriyagaa svayam / na kart tva na bhokt tva jao 'sy anyena bodhyase //MU_5,82.32// kas tva bhavasi bhogn ke v bhog bhavanti te / jaasytmaiva te nsti bandhumitrdi tat kuta //MU_5,82.33// yaj jaa tad dhi nsty eva sad evsattaynvitam / jatvakarttvabhokttvamanttvnm asambhavt //MU_5,82.34// pratyakcetanarpa cet tva tad tmaiva te vapu / bhvbhvamay citta satt te keva dukhad //MU_5,82.35// ye v karttvabhokttve mithyaivdhigate tvay / may te hi pramrjyete ӭu yukty katha aha //MU_5,82.36// svaya tvad bhavn ea jao nsty atra saaya / jaasya kdk karttva ntyanti hi katha il //MU_5,82.37// upajvya cira tasmc chuddha tadbhgam aivaram / jvascchasi hasi tva plavase ysi valgasi //MU_5,82.38// kriyate yat tu yacchakty tat tenaiva kta bhavet / lunti dtra puakty hantaiva procyate pumn //MU_5,82.39// pyate yat tu yacchakty pta tenaiva tad bhavet / ptrea pyate pna pnapas tcyate nara //MU_5,82.40// praktyaivsi sujaam asakj jena bodhyase / tentmaivtmantmna cinotda hi no bhavet //MU_5,82.41// anrata bodhayati tvm tm paramevara / bodhany budhair mƬh kilvttiatair api //MU_5,82.42// tmasattaiva bodhaikarpi sphuratha hi / tayaiva citta abdrthn agktya laghu sthitam //MU_5,82.43// eva citta tvam ajnd tmaakter upgatam / jne tv adyvagalita tvre himam ivtape //MU_5,82.44// tasmn mta tva mƬha tva nsi tva paramrthata / tad evham iti vyartha mno mstv asukhya te //MU_5,82.45// asaty cittakalan indrajlalat iva / vijnamtram eveha brhmam aga vijmbhate //MU_5,82.46// narmarajagadrpair brhm aktir udety alam / smudr kaakallolajlair veleva valgati //MU_5,82.47// cinmaya cidbhavan mƬha tat tasmt paramt padt / nityam avyatirikta tva kim anyat pariocasi //MU_5,82.48// sarvaga sarvabhvastha sarvarpa hi tat pada / tatprptau sarvam evu prpta bhavati sarvad //MU_5,82.49// na tvam asti na deho 'sti brahmstha mahat sphurat / aha tvam iti niyandais sphuraty rtir hi kasya k //MU_5,82.50// tm cet tva tad tmaiva sarvago 'stha netara / tmano 'nyaj jaa tva cet tat tva nsty asy avidvapu //MU_5,82.51// tmaiva sarva trijagat tadanyat tu nakicana / tan nakicit tvam tmnyad yadi tat tva nakicana //MU_5,82.52// aha tv idam ida tan me iti vyartha kim hase / asadvapu ki sphurati aaӭgea ko hata //MU_5,82.53// tty kalpan nsti cijjaetar aha / chyhasanayor madhye ttyevnurajan //MU_5,82.54// satyvalokanj jte cittvajìyado kaye / sampadyate yat tat tv aja svasavedanamtrakam //MU_5,82.55// tena mƬha na kart tva na bhokt tva na cpy asi / tad evsi para brahma tyaja maurkhya bhavtmakam //MU_5,82.56// kevala tv ajaviayam upaderthasiddhaye / tvay karaabhtena karoty tmeti kathyate //MU_5,82.57// asatsvarpa karaa jaa niravalambanam / na spandate na plavate kartsambodhana vin //MU_5,82.58// akartu karaasyja akti kcin na vidyate / dtrasya lvakbhve kartu kim iva aktat //MU_5,82.59// khagaprahravicchedakriyy pusi aktat / na khage sujae kttasarvge 'py asti aktat //MU_5,82.60// tasmn nsi sakhe kart m vyartha dukhabhg bhava / parrtha kleit mrkha prkteu na obhate //MU_5,82.61// varo neda ocyo yas tvayopakto bhavet / naiva tasya ktenrtho nkteneha kacana //MU_5,82.62// sarva tpakaromy enam iti kevalam alpadh / kliyate ca sat tv artho na kacid upayujyate //MU_5,82.63// kartur bhogevarasyaivam atha ced anuvartase / tad asya kcin neccheha tptatvt sarvadaiva hi //MU_5,82.64// aktrimvabhsena sarvagena cidtman / ekenaivedam pra kalpanaivsti netar //MU_5,82.65// eknekvabhsena samastena tattman / tmany evtmanaivnta kriyate ki kim iyate //MU_5,82.66// tvdasya tu dyaiva kubdhat jyate mudh / lokya rjamahi mano madamay yath //MU_5,82.67// tman tava sambandha cet tat kartr asi sundara / ki tu nsysi sambandha kusumasyopalo yath //MU_5,82.68// dvityena sama yai tatt tadbhvataikat / s sambandhagati prokt prgdvitvd adhunaikat //MU_5,82.69// nnprakraracan nnrpakriymukh / sukhadukhadahetus s cnekavidh smt //MU_5,82.70// sambandhas samayor das tathrdhasamayor api / suvilakaayo cnyas tasmin sati jagattraye //MU_5,82.71// dravyntaragua dravyy rayanti bahny alam / aiaitya yathauadhyo yathoma mahil //MU_5,82.72// ittha yadi tu sambandho bhavata paramtman / astu tat saster bjam anyo'nyaguasakara //MU_5,82.73// manomanananirmakaltttmantman / do 'sti na sambandhas tavendriyagaun //MU_5,82.74// anya ca dyate loke sambandhas samayos sphua / yath jvalanayor aikye tejaso payasor api //MU_5,82.75// manomanananirmakaltttmanun / do 'pi na sambandhas tavendriyagatman //MU_5,82.76// anya ca caura sambandho do 'rdhasamayor api / ekvayavavaicitryd yath strpusayor iha //MU_5,82.77// kicidanyatay caiva salilakrayor iva / atha v vrimadhunor madhunor iva citrayo / purruayor vpi tejasor arurkayo //MU_5,82.78// manomanananirmakaltttmantman / do 'pi na sambandhas tavendriyagaun //MU_5,82.79// anyo 'sti caura sambandho yo 'tyantsamayor api / yatheha këhajatunos tath puruadantino //MU_5,82.80// tdo 'pi na sambandhas tavendriyagaun / manomanananirmakaltttmantman //MU_5,82.81// anyo bjkuranyye pitputrakrame tath / kryakraarpo 'pi na sambandhas tavtman //MU_5,82.82// anyo 'pi kalanmtrasaketaracito bhavet / tavha tva mamety antarnicayena kila dvayo //MU_5,82.83// anye ca bahavo lokev dhrdheyatdaya / sambhavantha sambandhs suhu sambandhakrim //MU_5,82.84// manomanananirmakaltttmanun / tathpi naiva sambandhas tavendriyagatman //MU_5,82.85// tman bhavata ko 'ya ghoras sasradukhada / sambandhas syd vadsmbhir yo na do na dyate //MU_5,82.86// nsau susamanirmo na crdhasamanirmiti / na vilakaanirmas sambandha ka iveda //MU_5,82.87// aamastakaӭgea rasyanamaya a / katha saliyate sdho nitya sann asat kila //MU_5,82.88// nitya sadasator aikya katham akagatmano / prakajaayor mrkha sakalakkalakayo //MU_5,82.89// dvayor vpy asator eva sagas sambhavatha ka / aamastakaӭgdriilakalayor iva //MU_5,82.90// ӭv ima nicaya citta satyam eva mayocyate / tman tava sambandhas svapnev api na vidyate //MU_5,82.91// yad antmamaya tac ca na sambhavati kutracit / tmanas sarvarpatvt tena tva nsi cittaka //MU_5,82.92// citta cetyavimukteya jagajjlavijmbhitai / aha tvam itydimay brahmasattaiva valgati //MU_5,82.93// sakalakalpanay svasamutthay parivto 'py abhita ca vivarjita / tava na sagam upaiti ahkte hatamanas sakalmaladg vibhu //MU_5,82.94// vtahavyopkhyne cittnusana nma sarga tryatitamas sarga vasiha: vtahavyo mahbuddhir vindhydrau kandarodare / kurgraitay buddhy bhya ceda vyacrayat //MU_5,83.1// mrkhendriyagaee samagraracannvite / sarvasakalpavalite sarvkuraparvte //MU_5,83.2// samagraparivre 'smin sarvane tavotthite / nnam evbhyudety tm tamasva kate ravi //MU_5,83.3// nityodito 'pi bhavato nodeti paramevara / ravir andhekaasyeva vsanvalittmana //MU_5,83.4// vsanmalasantau tva samla vinayasi / tata prakaatm eti brahmabhitacidghanam //MU_5,83.5// bandho hi vsanmtra tatkayo moka ucyate / vsanrajjuvicchedavilsenodito bhava //MU_5,83.6// indriyl vibhau de kyate sahavsan / ndhyasakalpan kle nndhyakaya ivodite //MU_5,83.7// tmalbhe kaya yti manaahendriyval / indriyvaline ca svtmantmopalabhyate //MU_5,83.8// satata reyase tasmd dvayam eva samcaret / tmalbhendriyavav abhysenaiva sidhyata //MU_5,83.9// svaya guasamhra kyate da tmani / rvaro bhtasarambho divkara ivodite //MU_5,83.10// yasmin de kaya yti yas sa tena sat kay / katha sambandham yti cetanena jatmaka //MU_5,83.11// prakasyprakena talenoarpia / jvat pramtasyeva na sambhavati sagama //MU_5,83.12// kva samagrakaltta kva samagrakalnvita / kva nityas sampraktm kvnityas timirkti //MU_5,83.13// nityam astamitkra kva nityoditacidvapu / kva csajjaamkndha kva sarvlokacidghana //MU_5,83.14// tmendriyagaair yukta ity anarthya nicaya / yvad ajnam evntar blnm eva valgati //MU_5,83.15// tajjnm tman sago nendriym iti sthite / akagrme kaya yte paramtmamaya jagat //MU_5,83.16// yayyukty mudhai te ak sphurati pvar / tm kalakita iti s vinajatdhun //MU_5,83.17// anigravio mrkhas sa yto viamrchanm / tmendriyaahair yukta iti yenrito 'ntaram //MU_5,83.18// dukhiv indriyamrkheu sukhepahateu v / skio 'kasadvtter tmana kim ivgatam //MU_5,83.19// cittendriytman saga iti no sambhavaty alam / sambandhbhvasasiddhau bhokttkartte katham //MU_5,83.20// nta kart na bhoktsmi na moko 'sti na bandhanam / nham asmi na cnyo 'sti savidtmsty alepaka //MU_5,83.21// sa evha sa eva tva sa jagat so 'mbara sa bh / sarva nna sa eveti nirte ki vimuhyasi //MU_5,83.22// savida cyavana dukha savido m cyuto bhava / etvataikadhynena nityadhyno bhavtmadk //MU_5,83.23// abhve dukhadasyntar dydyasya vastuna / sakalponmukhat viddhi dukhad savida cyutim //MU_5,83.24// jaepalabhedeu manodehendriydiu / kd kartt citta katha vyomni vana bhavet //MU_5,83.25// nirastakalanpake mananadhvasarpii / na caivtmani karttva sambhavaty ambargavat //MU_5,83.26// aya kevalam tmaiva nnnntaytmani / sphuraty abdhir ivmbhobhir mudh loka kadarthita //MU_5,83.27// bhsamtre sarvasmin sphuraty asmi cidtmani / dvity nsti kalan taptgra ivmbudhau //MU_5,83.28// kalanrahite deve dehe manasi v jae / savit savedyanirmukt sr sundara netarat //MU_5,83.29// idam anyad ida cnyac chubha vubham eva v / iti sakalpan nsti yath nabhasi knanam //MU_5,83.30// savedyarahita savinmtram evedam tatam / tatryam aham anyo 'yam iti sakalpan katham //MU_5,83.31// andimati nrpe sarvage vitattmani / ropayet ka kalanm gveda vyomni ko likhet //MU_5,83.32// nityodite sakalavastupadrthasre deve sthite bharitanirbharabhridikkam / tmany asat tvam iti sdhu gate 'malatvt kau sukhsukhalavau mama vai samoham //MU_5,83.33// vtahavyopkhyna indriynusanayogopadeo nma sarga caturatitamas sarga vasiha: bhyo munivaro dhro dhiy dhavalayeddhay / svam indriyagaa gupta bodhaym sa sdhv idam //MU_5,84.1// tavendriyagaa svrtha ӭu vakymy atisphuam / rutv tadbhvatm etya par nirdukhat vraja //MU_5,84.2// bhavatm tmasattaik dukhyaivnapyin / asatym tmanas satt tad bhavantas tyajantv iti //MU_5,84.3// madyenopadeena sattai bhavat kayam / gataiveti sphua matto yya hy ajnasambhav //MU_5,84.4// svasattsphuataivtidukhya tava cittaka / taptakvthe jatllso dhyaiva svaprvayo //MU_5,84.5// paya tvayi sati bhrtar jaakallolasakul / vianti klajaladhi sasrasarit ga //MU_5,84.6// patanty ahamahamikvihitnyo'nyavellan / kuto 'pi dukhvalayo dhr srag iva //MU_5,84.7// parisphuraty aparyant hdayonmlanodyat / krandakri krr bhvbhvavicik //MU_5,84.8// ksavsaraadbhge kalevarajaraddrume / vikasaty amaloddyot jarmaraamajar //MU_5,84.9// kallolavylavalite arravabhrakoare / khanathnakh khta cintcapalagarga //MU_5,84.10// lobhalav laatpak tkay dvandvatuay / kyajradrumd asmd guapadmni kntati //MU_5,84.11// hdayvakara kram ita ceta ca karkaa / apavitroddhurkra kurute kmakukkua //MU_5,84.12// mahaty mohayminym ulbao 'jnakauika / mana iva vetla parivalgati hddrume //MU_5,84.13// et cny ca bahvyo 'pi tvayndriyagae sati / pic iva arvary pravalganty aubhariya //MU_5,84.14// tvayi tv asati he sdho sarv eva ubhariya / prabhta iva padminyas sloka vikasanty alam //MU_5,84.15// prantamohamihika rjate hdaymbaram / nirmallokavalita nrajaska tatntaram //MU_5,84.16// aakita nabhakoapatitopalapravat / npatanti vikalpaugh cira vaikalyakria //MU_5,84.17// sarvasyhldan t maitr paramapvan / abhyudeti hdo hdy sutaror iva majar //MU_5,84.18// antachidravat jìyayukt guptagu svayam / cint oam upyti himadagdheva padmin //MU_5,84.19// lokas sphuatm antar yty ajnasakaye / pramyaty ambude vyomni aradvrkamaalam //MU_5,84.20// prasannasphragambhram akubdham aparhatam / hdaya samatm eti ntavta ivrava //MU_5,84.21// amtpraprena nitynandamayena ca / sthyate puruentatena ain yath //MU_5,84.22// savidaaikavirnta samagra sacarcaram / bhvyate bharitkra vapur nandamantharam //MU_5,84.23// na bhavaty astasagnm pavidhyinm / dagdhnm iva parn janman punargati //MU_5,84.24// pus kapitasasrajarjanmamahdhvan / apunarbhramaytmadrume viramyate ciram //MU_5,84.25// evamprys tathny ca bhavanti guasampada / asati tvayi sarvin sarvkaadkaye //MU_5,84.26// pakayor etayo citta sattsattsvarpayo / yenaiva payasi reyas tam evgkuru kat //MU_5,84.27// svtmbhvas tava sukha manye mnavat vara / tam eva bhvaybhva sukhatygo hi mƬhat //MU_5,84.28// yadi tv asti bhavat satyam antarbhvitacetanam / jvatas tat tavtyantam abhva ka ivecchati //MU_5,84.29// ki tu nsty asi satyena vadmi tava sundara / tena mithyaiva jvmty sthay m bhavsukhi //MU_5,84.30// prakrame vsi nsty eva y v bhrnty tvadastit / spdn vicrea bha sakayam gat //MU_5,84.31// etvad eva te rpa sdho yad avicraam / vicre vihite samyak tvam arpam asat sthitam //MU_5,84.32// avicrt prajta tvam anlokt tamo yath / vicreopanta tvam lokena tamo yath //MU_5,84.33// etvanta sakhe kla babhvlpavivekit / tvataivtipnatvam abhd dukhaikakraam //MU_5,84.34// mohasakalpamtrea blavetlavad bhavat / babhvtyantasakalpe ke tvayi bhavat sthitam //MU_5,84.35// idnm udita nitya tva prgrpe kaya gate / vivekasya prasdena vivekya namo nama //MU_5,84.36// babhvithprabuddha tva cittaktyantabodhata / cittaty vinay sthitas tva paramevara //MU_5,84.37// prksvarpavilsas te reyasi sthitim gata / samastavsanonmuktas sampraty asi mahevara //MU_5,84.38// yasyvivekd utpattis sa vivekd vinayati / prakena prayty antam anlokodbhava tama //MU_5,84.39// anicchato 'pi te sdho vicre sthitim gate / arthato 'yam upyto vinas sukhasiddhaye //MU_5,84.40// tasmn nsty asi nirtam iti siddhntayuktibhi / mitrendriyevara svasti bhavatas tv astam gatam //MU_5,84.41// nitya prvam abhtya nstirpya samprati / bhaviyate ca nodarkas svamanas svasti te 'stv iti //MU_5,84.42// parinirvmi nto 'smi diysmi vigatajvara / svtmany evvatihe 'ha turyarpe pade sthita //MU_5,84.43// ato nsty eva nsty eva sasr cittasasthiti / tm tv asty eva csty eva yasmd anyan na vidyate //MU_5,84.44// ayam tmeti kalan manye no nirmalntar / pratiyogivyavacchedakalanaikasya v kuta //MU_5,84.45// aha tenyam tmeti kalanm anudharan / maun svtmani nirvmi taraga iva vrii //MU_5,84.46// santavsanam anritacetanam aprasacaraam astavinadoam / savedyavarjitam upetya susavidaa mymi maunam ayam eva nirham anta //MU_5,84.47// vtahavyavttnte cittsattvicrayogopadeo nma sarga pactitamas sarga vasiha: iti nirya sa munir vtahavyo vivsana / st samdhv acalo vindhyaparvatakoare //MU_5,85.1// aparispanditeaspandannandasundara / babhvstagatamans stimitmbhodhiobhana //MU_5,85.2// antar eva amsya kramea prasantati / jvljlaparispando dagdhendhana ivnale //MU_5,85.3// anantarnihat yte bhyrthe cpy asasthite / ee tu labdhasasthne tasya sphuritapakma //MU_5,85.4// ghraprntagatlplpasamloka ivekae / ardhakumalitai padmai riyam yayatus samm //MU_5,85.5// samakyairogrvasthnakas sa mahmati / sc chaild ivotkra citrrpita ivtha v //MU_5,85.6// tath pratihatas tasya savatsaraatatrayam / koare vindhyakacchasya yayv ardhamuhrtavat //MU_5,85.7// etvantam asau kla nbudhyata kiltmavn / jvanmuktatay dhyn na ca tatyja t tanum //MU_5,85.8// tvatkla sa subhago na prbudhyata yogavit / uddmair ambudrvair srabharaghargharai //MU_5,85.9// paryantamaaldhamgayravabhitai / kavnaranirhrdair mtagsphoanissvanai //MU_5,85.10// sihasarambharaitair nirjharrvajhktai / viamanisamptair gajakolhalair ghanai //MU_5,85.11// pramattaarabhsphoair bhkampataaghaanai / vanadhadhamaddhvnair jalaughhatavellanai //MU_5,85.12// mahopalatalghtair dharatalamajjanai / jalaughndolanptais tpair analakarkaai //MU_5,85.13// kevala vahati svaira kle kalitakrae / pariyntūu varsu laharūv iva vrii //MU_5,85.14// svalpenaiva sa klena tasmin parvatakandare / prvoghavinunnena pakenorvtale kta //MU_5,85.15// tatrsv avasad bhme koare sakaodare / pakasampiitaskanda parvate 'nta il yath //MU_5,85.16// atatraye tu varm atha yte svaya prabhu / prbudhyattmarptm dharkoarapŬita //MU_5,85.17// savid evsya ta deha jagrhorvnipŬitam / na tu pramayas spanda prasasaraa vin //MU_5,85.18// utpatya prauhim sdya kalan hdaymbare / svamanorpi tasya hdy evnubabhva s //MU_5,85.19// kailsaknane knte kadambasya taros tale / munitva atam abdn jvanmukttma nirmalam //MU_5,85.20// vidydharatva var atam dhivivarjitam / yugapacakam indratva praata suracraai //MU_5,85.21// rma: munitvdiu tev asya pratibhseu bho mune / niyamo 'niyama caiva dikklaniyate katham //MU_5,85.22// vasiha: sarvtmikai cicchaktir yatrodeti yath yath / tath tathu bhavati tadtmaikasvabhvata //MU_5,85.23// yad yatra yath buddho niyamas sa tath sthita / deakldiniyamakram tanmaytmanm //MU_5,85.24// tena nnvidhny ea jaganti paridavn / hdi savedanke vtahavyo vivsana //MU_5,85.25// samyagbodhavatm e vsanaiva na vsan / jngnidagdh dagdhasya keva bjasya bjat //MU_5,85.26// kalpam eka gaatva sa candramaule cakra ha / samastavidyniyata triklmaladaranam //MU_5,85.27// yo ydgdhasaskras sa sampayati tdam / jvanmuktatayaivaitad vtahavyo 'nubhtavn //MU_5,85.28// rma: eva sthite munireha jvanmuktamater api / bandhamokadas santi vtahavytmano yath //MU_5,85.29// vasiha: yathsthitam ida viva ntam kanirmalam / brahmaiva jvanmuktn bandhamokada kuta //MU_5,85.30// eva savinnabho bhti yatra yatra yath yath / tatra tatra tath tvat tvat tad vindate tatam //MU_5,85.31// tennubhtni bahny anubhyanta eva ca / jaganti sarvtmatay brahmarpea rghava //MU_5,85.32// dharkoaranirmagnavtahavyacidtmasu / jagatsu tev asakhyeu nrpeu mahtmasu //MU_5,85.33// ya akro 'navabuddhtm so 'dya cneu prthiva / kartu pravtto mgay kae 'smin npaknane //MU_5,85.34// yo haso 'navabuddhtm padme paitmahe 'bhavat / sthitas sa ea dea kailsavanakujake //MU_5,85.35// yo rjnavabuddhtm bhmau saurëramaale / sa ea hi sthito 'ndhr grme vipulapdapa //MU_5,85.36// rma: mnasa kila sargo 'sau vtahavyasya tatra ye / dehino bhrntimtra te vadehkria katham //MU_5,85.37// vasiha: yadi bhrntyekamtrtma vtahavyasya taj jagat / tad ida bhsate nma kimmaya pratibhsate //MU_5,85.38// idam aga sacinmtramanomtra bhramtmakam //MU_5,85.39// vastutas tu na tan nma jagan neda ca netarat / na cpi na jagatsatt brahmeda bhti kevalam //MU_5,85.40// bhvi bhta bhaviyac ca tac ceda ca tathetarat / jagat sarvam ida dya savinmtramanomayam //MU_5,85.41// evarpam ida yvan na parijtam dam / vajrasra dha tvaj jta sat parammbaram //MU_5,85.42// ajn mana evedam ittha sampravijmbhate / pratyullsavilstma jalam ambunidhv iva //MU_5,85.43// yathsthitenaiva cidambarea svacittvam eveti mano'bhidhnam / sphrkta tena jagac ca dyam eva tata naiva tata ca kicit //MU_5,85.44// vtahavyamanojagadvarana nma sarga aatitamas sarga rma: atha ki vtahavyasya sthita tasmin vanodare / katham uddhtavn deha sa sampanna ca ki katham //MU_5,86.1// vasiha: anantaram ananttma vtahavybhidha mana / svam evtmacamatkram ittha tam avabuddhavn //MU_5,86.2// sarvasysya gaasybht prgjtismarae svayam / icch kadcit sakalaprgjanmlokana prati //MU_5,86.3// aen sa dadartha nan nan svadehakn / anan tato madhyt ta dharkoarasthitam //MU_5,86.4// yadcchayaiva proddhartu deha tasybhavan mati / arra vtahavykhya dharkoarapŬitam //MU_5,86.5// prvoghopanta svaphastha pakamaalam / tajlvakratva dehaphamdas tath //MU_5,86.6// etad dv mahtej dharvivarayantrita / bhyo 'pi cintaym sa dhiy paramabodhay //MU_5,86.7// sarvasampiitgatvt kyo me pravyubhi / mka calitum krnta aknoti na mang api //MU_5,86.8// tad gatv pravimy u deham eta vivasvata / tadya pigalo deham uddhariyati me tata //MU_5,86.9// atha v ki mamaitena mymy aham avighnata / nirvmi sva pada ymi ko 'rtho me dehallay //MU_5,86.10// iti sacintya manas vtahavyo mahmate / tƫ sthitv kaa bhya cintaym sa bhtale //MU_5,86.11// updeyo hi dehasya na me tygo na saraya / ydo dehasantygas tdo dehasaraya //MU_5,86.12// tad yvad asti deho 'ya na yvad aut gata / tvad enam upruhya kicit pravicarmy aham //MU_5,86.13// pigalena arra svam uddhartu tpana vapu / pravimi nabhassastha makura pratibimbavat //MU_5,86.14// ity asau munir ditya vivenilarpadht / puryaakavapur bhtv astrapiam ivnala //MU_5,86.15// bhagavn ravir apy ena hdgata muninyakam / dv so 'cintayat kryapaurvparyam udradh //MU_5,86.16// vindhyakandarabhdeam agra munikalevaram / topalaparicchanna dadara gatasavidam //MU_5,86.17// e cikrita jtv bhnur gaganamadhyaga / dharto munim uddhartum didegraga gaam //MU_5,86.18// vtahavyamunes savit s puryaakarpi / ravi vtamay pjya praanmu cetas //MU_5,86.19// bhnunthbhyanujto mnaprvakam agragam / vivea pigalkra vindhyakandaragminam //MU_5,86.20// pigalo 'sau nabhas tyaktv kujakujarasundaram / prpa vindhyavana prvmattbhrmbarabhsuram //MU_5,86.21// uddadhra dharkon nakhanikabhdhara / kalevara mune pakn mlam iva srasa //MU_5,86.22// mauna puryaakam atha sva vivea kalevaram / nabhastalaparirnto vihagama ivlayam //MU_5,86.23// praamyu mitho mrt vtahavyanabhacarau / babhvatus svakryaikatatparau tejas nidh //MU_5,86.24// jagma pigalo vyoma muni ca vimala sara / trakkrakumuda sryukacadkti //MU_5,86.25// vtahavyo mamajju sarasy utphullapakaje / pakapalvalallnte vane kalabhako yath //MU_5,86.26// tatra sntv japa ktv pjayitv divkaram / tapobhƫitay tanv prvavat punar babhau //MU_5,86.27// maitry tay samatay paray ca nty satprajay muditay kpay riy ca / yukto munis sakalasagavimuktacet vindhye sarittaagato dinam eva reme //MU_5,86.28// vtahavyasamdhiyogopadeo nma sarga sapttitamas sarga vasiha: dinnte sa samdhtu punar eva mano muni / vivea käcid vitat vijan vindhyakandarm //MU_5,87.1// tad evthnusandhnam atyajat samam indriyai / cetas kathaym sa dalokaparvara //MU_5,87.2// prvam evendriyagao may parihtas sphuam / idn cintay nrtha punar vitatay mama //MU_5,87.3// asti nstti kalan bhaktv mdv latm iva / ee tu baddhasasthna tihmy acalaӭgavat //MU_5,87.4// udito 'stagata iva svastagata ivodita / samas samarasbhsas tihmi svasthat gata //MU_5,87.5// prabuddho 'pi suuptasthas suuptastha prabuddhavn / turyam lambya krynta tihmi stambhitasthiti //MU_5,87.6// sthiras sthur ivaiknte svntnte sarvatas sthite / sattvasmnyasmye hi tihmy apagatmaya //MU_5,87.7// iti sacintya sa dhyne punas tasthau dinni a / tata prabodham panna kaasupta ivdhvaga //MU_5,87.8// evasiddhas sa bhagavn vtahavyo mahtap / vijahra cira kla jvanmuktatay tay //MU_5,87.9// vastu nbhinanandsau na nininda kadcana / na jagma tathodvega na ca haram avpa ha //MU_5,87.10// gacchatas tihata caiva tasyeyam abhavad dhdi / vinodya svacittasya kath svamanas saha //MU_5,87.11// avyayendriyavargea mana amavat tvay / paynandasukha kdg idam sdita tatam //MU_5,87.12// eaivnrata tasmn nrgaiva da tvay / avalamby parityjya cpala calat vara //MU_5,87.13// bho bho indriyacaur he hat hatanmak / yumka nyam tmsti na bhavantas tathtmani //MU_5,87.14// vrajatu vinntam vo viphalkt / na samarths samkrntau bhavanto bhagurray //MU_5,87.15// vayam tmeti yai vo babhva kila vsan / tattvavismtij s hi darajjubhujagavat //MU_5,87.16// antmany tmat sai sai vastuny avastut / avicrd babhveha vicrea kaya gat //MU_5,87.17// bhavanto 'nye vaya cnye brahmnyat kartt par / anyo bhoktnya datte ko doa kasya kda //MU_5,87.18// vanebhyo dru sajta rajjavo veucarma / vs cyaphalny eva tak grsrtham udyata //MU_5,87.19// ittha yatheha smagry svaaktisthapadrthay / sampanna kkatlyd ratho ghavarkti //MU_5,87.20// sampanna kkatlyt svaaktiniratendriya / tathaiva kila kyo 'ya keva kasytra khaan //MU_5,87.21// vismtir vismt dra smtis sphuam anusmt / sat saj jtam asac csat kayi ka sthira sthitam //MU_5,87.22// evavidhena bhagavn vicrea mahtap / so 'tihan munirdlo bahn varagan iha //MU_5,87.23// apunarbhavanyaiva yatra cintntam gat / mƬhat ca sudrasth tatrsv avasat sad //MU_5,87.24// yathbhtapadrthaughadaranottham anantakam / dhynvsanam lambya so 'vasat puruas sad //MU_5,87.25// heydeyasamsagatygdnado kaye / pade paramaprtm so 'vasat svntantide //MU_5,87.26// so 'gastyaputro bhagavn vtahavyo vivsana / videhamuktat prpto yath klena tac chu //MU_5,87.27// triadvarasahasri saptavaraatni ca / puyrama uitveha tath merau surlaye //MU_5,87.28// vtahavyamuner sd icchnicchcchacetasa / videhe kevalbhve smnte janmakarmam //MU_5,87.29// sasrsagasantygarassavavarecchay / vivea sa tayaiknte vindhydrer hemakandaram //MU_5,87.30// apunassagamyu jagajjlam avekya sa / baddhapadmsana sthitv tatrovctmantmani //MU_5,87.31// rga nrgat gaccha dvea nirdveat vraja / bhavadbhy sucira klam iha prakrŬita may //MU_5,87.32// bhog namo 'stu yumabhya janmakoiatny aham / bhavadbhir llito loke llakair iva blaka //MU_5,87.33// imm api par puy nirvapadavm aham / yena vismritas tasmai sukhystu namo nama //MU_5,87.34// tvaduttaptena he dukha maytmnvia dart / tasmt tvadupadio 'ya mrgo mama namo 'stu te //MU_5,87.35// tvatprasdena labdheya tal padav may / dukha nmnaiva dukha tva sukhadtman namo 'stu te //MU_5,87.36// kalyam astu te mitra sasrsrajvit / deha sthitir iya ymo vayam tmyam spadam //MU_5,87.37// pryo jan jantnm aho nu viam gati / dehenpi viyujye 'ha bhtv janmaatny api //MU_5,87.38// mitra kya may na tva tyajyase cirabndhava / tvayaivtmany upnt svtmajnavat kati //MU_5,87.39// adhigamytmavijnam tmana ktas tvay / dehe nnyena bhagno 'si tvayaivaitad upsitam //MU_5,87.40// ekkinyaiva uyanty prante mayi dnay / tvay dukha na kartavya mtas te vrajmy aham //MU_5,87.41// kantavy kma bhagavan vipartpardhaj / do upaamaiknta vrajmy dia mm alam //MU_5,87.42// circ cirya cednm amba te kilvayo / viyogo yogadoea pramo 'yam apacima //MU_5,87.43// namas sukta sevyya bhavate 'stu tvay pur / narakebhyas samuttrya svarge 'ham abhiyojita //MU_5,87.44// kukryaketrarƬhya narakaskandhavhine / sanpupabhrya namo duktakhine //MU_5,87.45// yena srdha cira bahvyo bhukt duktayonaya / adya prabhty adyya tasmai mohya te nama //MU_5,87.46// pradhvanadvaamadhuravacase pattravsase / namo guhtapasvinyai vayasyyai samdhiu //MU_5,87.47// sasrdhvani khinnasya tva samvsakraam / sr vayasy susnigdh sarvaokpahri //MU_5,87.48// sarvasakaakhinnena doebhyo dravat may / tvam ek okanrtham rit param sakh //MU_5,87.49// vrddhakaikntasuhde daakëhya te nama //MU_5,87.50// asthipajaram tmya tath raktntratantukam / etvanmtrasraika ghtv gaccha dehaka //MU_5,87.51// payakobhaprakrebhyas snnebhyo 'pi namo nama / namo 'stu vyavahrebhyas sastibhyo namo 'stu va //MU_5,87.52// ete bhavantas sahaj prktans suhdo may / kramea jyotkt prs svasti vo 'stu vrajmy aham //MU_5,87.53// bhavadbhis saha citrsu may bahvūu yoniu / virnta girikujeu bhrnta lokntareu ca //MU_5,87.54// krŬita puraphntar uita parvateu ca / sthita kryavilseu prasthita vividhdhvasu //MU_5,87.55// na tad asti jagatkoe bhavadbhis saha yan may / na kta na hta ntta na datta nvalambitam //MU_5,87.56// idn sv dia yntu bhavanto ymy aha priy / sayog viprayognts sarve sasravartmani //MU_5,87.57// aya ckua loko viatv dityamaalam / viantu vanapupi saugandhynandasavida //MU_5,87.58// prnils tath spar viantv adya prabhajanam / viantv kakuhara abdaravaapaktaya //MU_5,87.59// galatv agnau ghtam iva candre kavapur mana //MU_5,87.60// sukhadukhdayas sarve prayntu svm avasthitim / t uyatu srambh hemanta iva padmin //MU_5,87.61// dagdhendhana ivrcimn nissneha iva dpaka / nirmandara ivmbhodhir gatrka iva vsara //MU_5,87.62// aradva ghanas svaira prptasargntakalpavat / okrnte 'stamanana pramymy tmantmani //MU_5,87.63// vyapagatkhilakryaparamparas sakaladyadatigatasthiti / praavantyanusastintadhr vigatamohamalo 'yam aha sthita //MU_5,87.64// indriyavarganirkaraayogopadeo nma sarga atitamas sarga vasiha: eva kalitavn anta prantamananaiaa / anair uccraya cru praavaprptibhmika //MU_5,88.1// sabhybhyantarn sarvn skmn sthlatarn api / trailokyakalpits tyaktv sakalpn kalpakalpitn //MU_5,88.2// tihann akubhitkra cintmair ivtmani / sampra iva tur virnta iva mandara //MU_5,88.3// kumbhakraghe cakra sarodhitam iva bhramt / ambhodhir iva sampras stimitasphranirmala //MU_5,88.4// ntatejastamapuja vigatrkendutrakam / adhmbhrarajas svaccham ananta aradva kham //MU_5,88.5// saha praavaparyantadrghanissvanatantun / jahv indriyatanmtrajla gandham ivnila //MU_5,88.6// tato jahau tamomtra pratibhtam ivntare / uttihat prasphuradrpa prja kopalava yath //MU_5,88.7// pratibhta tatas tejo nimerdha vicrya sa / jahau babhva ca tad na tamo na prakakam //MU_5,88.8// tm avasthm athsdya manas tan manastam / sphurita na mang eva nimerdhd atayat //MU_5,88.9// tato 'gasavida svasth pratibhsam upgatm / sadyojtaiujnasamm akalanmalm //MU_5,88.10// nimerdhrdhabhgena klenkalana prabhu / jahau cita cetyada spandaaktim ivnila //MU_5,88.11// payantpadam sdya sattmtrtmaka tata / suuptapadam sdya tasthau merur ivcala //MU_5,88.12// tatas suuptasasthnasthity sthitv vibhur mank / suupte sthairyam sdya turyarpam upyayau //MU_5,88.13// nirnando 'pi snandas sac csac cpi tatra sa / sn nakicit kicic ca prakas timira tath //MU_5,88.14// acinmaya cinmaya ca neti neti yad ucyate / tat tatas sambabhvsau madgirm apy agocara //MU_5,88.15// tad asau suama sthna pada paramapvanam / sarvabhvntaragatam abht sarvavivarjitam //MU_5,88.16// yac chnyavdin nya brahma brahmavid varam / vijnamtra vijnavid yad amaltmakam //MU_5,88.17// puruas skhyadnm varo yogavdinm / iva aikalakn kla klakavdinm //MU_5,88.18// tmtmanas tadvidu nairya tdtmanm / madhya mdhyamikn ca sarva suamacetasm //MU_5,88.19// yat sarvastrasiddhnto yat sarvahdaynugam / yat sarva sarvad srva yat sat tat sad asau sthita //MU_5,88.20// yad anuttamaniyando dpa yat tejasm api / svnubhtyekamna yat tat tat tat tad asau sthita //MU_5,88.21// yad eka cpy aneka ca säjana ca nirajanam / yat sarva cpy asarva ca tat tat tat tad asau sthita //MU_5,88.22// ajam ajaram andyam dyam eka padam akala sakala ca nikala ca / sthita iti sa tad nabhassvarpd api vimalasthitir vara kaena //MU_5,88.23// vtahavyanirvayogopadeo nma sarga ekonanavatitamas sarga vasiha: prpya sastismnta dukhbdhe pram gata / vtahavya amaivam apunarmanase muni //MU_5,89.1// tasmis tathopante hi par nirvtim gate / payakaa ivmbhodhau sve pade parimini //MU_5,89.2// tathaiva tihan nisspandas sa kyo mlnim yayau / antar virasat prpya mrgarntaparavat //MU_5,89.3// tasya dehadrumntasstha tyaktv hnnŬam yayu / proya pravihag yantronmuktmavan nabha //MU_5,89.4// bhtev eva pravini bhtni sakalny alam / mssthiyantra dehas tu vanvanitale 'vasat //MU_5,89.5// cidarava pravi cid dhtavo dhtuu sthit / sve svarpe sthita sarva munv upaama gate //MU_5,89.6// e te kathit rma vicraatalin / virntir vtahavyasya prajayait vivecaya //MU_5,89.7// evamprakray yukty svavicraayeddhay / tattvam lokya tatsram tihotthya rghava //MU_5,89.8// yad etad akhila rma bhavate varita may / yad ida varaymy anyad varayiymi yac ca v //MU_5,89.9// trikladarin nitya cira ca kila jvat / vicrita ca da ca may tad akhila svayam //MU_5,89.10// tad etm amal dim avalambya mahmate / jnam sdaya para jnn muktir hi labhyate //MU_5,89.11// jnn nirdukhatodeti jnd ajnasakaya / jnd eva par siddhir nnyasmd rma vastuta //MU_5,89.12// jnena sakaln pn viniktya samantata / titeacittdrir vtahavyo munvara //MU_5,89.13// vtahavytmik savit sakalpajagatti s / anubhtavat vivam idam eva ca taj jagat //MU_5,89.14// vtahavyo manomtra mano 'ha tvam ime 'draya / mano jagad ida ktsnam anyatnanyate 'tra ke //MU_5,89.15// adhigataparamrtha kargdidoas sakalamalavikropdhibhagd atta / ciram anustam anyais sva svabhva vivek padam amalam ananta prptavä ntaoka //MU_5,89.16// vtahavyavirntis sampt navatitamas sarga vasiha: vtahavyavad tmna ntv viditavedyatm / vtargabhayadveas tiha rghava karmasu //MU_5,90.1// triadvarasahasri vijahra yath muni / vtahavyo vtaokas tath vihara rghava //MU_5,90.2// anye rjanyamunayo jtajey mahdhiya / yathvasan svarjyeu tathvasa mahmate //MU_5,90.3// sukhadukhakramair tm na kadcana ghyate / sarvago 'pi mahbho ki mudh pariocasi //MU_5,90.4// bahavo vidittmno viharantha bhtale / na kecana vaa yt dukhasyga bhavn iva //MU_5,90.5// svastho bhava bhavodras samo bhava sukh bhava / sarvagas tva tvam tmaiva tava nsti punarbhava //MU_5,90.6// harmaravikr jvanmukt bhavda / na kecana vaa ynti mgendr khinm iva //MU_5,90.7// rma: anenaiva prasagena saayo 'ya mamodita / aratkla ivmbhoda ta me tva tanut naya //MU_5,90.8// jvanmuktaarr katham tmavid vara / aktayo neha dyante kagamandik //MU_5,90.9// vasiha: kagamandni yny etni raghdvaha / karmi t padrthn sahaj khalu aktaya //MU_5,90.10// yad vicitra kriyjla daryate gopyate puna / rma vastusvabhvo 'sau na tad tmavid matam //MU_5,90.11// antmavid amukto 'pi nabhoviharadikam / dravyakarmakriyklaaktypnoty eva rghava //MU_5,90.12// ntmajasyaia viaya tmajo hy tmavn svayam / tmantmani santpto nvidym anudhvati //MU_5,90.13// ye kecana jagadbhvs tn avidyktn vidu / katha teu kiltmajas tyaktvidyo nimajjati //MU_5,90.14// avidym api ye yukty sdhayanti sukhtmikm / te hy avidykt eva na tv tmajs tathkram //MU_5,90.15// tattvajo vpy atattvajo ya kladravyakarmabhi / yathkrama prayatate tasyendratvdi sidhyati //MU_5,90.16// tmajas tv iha sarvasmd atto vigataiaa / tmany eva hi santuo na karoti na cehate //MU_5,90.17// na tasyrtho nabhogaty na siddhy na ca bhogakai / na prabhvea no mnair nmaraajvitai //MU_5,90.18// nityatpta pranttm vtargo vivsana / kasadkras tajja tmani tihati //MU_5,90.19// aakitopaytena dukhena ca sukhena ca / tpyaty apagatsago jvena maraena ca //MU_5,90.20// samudrasaridptakramasamprptavastun / samena viamepi tihaty tmnam arcayan //MU_5,90.21// naiva tasya ktenrtho nkteneha kacana / na csya sarvabhteu kacid arthavyapraya //MU_5,90.22// yas tu v bhvittmpi siddhijlni vächati / sa siddhisdhakair dravyais tni sdhayati kramt //MU_5,90.23// sidhyatttham ida yuktyaivety aya niyate krama / tryakdibhis suravarair vyarthkartum na akyate //MU_5,90.24// svabhva ea vastn svatas siddho hi nnyata / niyati na jahty eva aka iva tatm //MU_5,90.25// sarvajo 'pi samartho 'pi mdhavo 'pi haro 'pi v / anyath niyati kartu na akta kacid eva hi //MU_5,90.26// dravyaklakriymantraprayogn svabhvaj / ets t aktayo rma yad vyomagamandikam //MU_5,90.27// yath vii nighnanti madayanti madhni ca / vamayanti ca bhuktni madanni phalni ca //MU_5,90.28// tath svabhvavaato dravyaklakriykram / niyata sdhayanty u prayoga yuktiyogaj //MU_5,90.29// etasmt samattasya yukty yuktasya rghava / tmajnasya nsty eva kartt npy akartt //MU_5,90.30// dravyamantrakriyklayuktayas sdhusiddhid / paramtmapadaprptau nopakurvanti kcana //MU_5,90.31// yasyecch vidyate kcit sa siddhi sdhayaty alam / tmajnasya pratvn necch sambhavati kvacit //MU_5,90.32// sarvecchjlasantv tmalbhodayo hi ya / tadviruddh katha tasmd icch sajyate 'nagha //MU_5,90.33// y yodeti ca yasyecch sa tay yatate tath / yath kla tad pnoti jo vpy ajataro 'pi v //MU_5,90.34// vtahavyena yatita njtecchena kicana / jtecchenu yatita protthito 'sau yathvane //MU_5,90.35// eva klakriydravyakarmayuktisvabhvaj / yatheam eva sidhyanti siddhayas sv kramrjit //MU_5,90.36// y phalvalayo yena samprpts siddhinmik / ts tendhigat rma nijt prayatanadrumt //MU_5,90.37// mahat nityatptn tajjn bhvittmanm / psitnta praytn nopakurvanti siddhaya //MU_5,90.38// rma: aya me saayo brahman vtahavyasya s tanu / kravydair na katha bhukt katha klinn na bhtale //MU_5,90.39// tadaiva vtahavyo 'sau katha ca na gata prabho / videhamuktat ghra yathvad iti me vada //MU_5,90.40// vasiha: y savid valit sdho vsanmalatantun / sukhadukhadadhabhgin bhavatha s //MU_5,90.41// nirmuktavsan uddhasavinmtramay tu y / tanus tihati tacchede akt neha hi kecana //MU_5,90.42// ӭu yukty yay yogitanu cheddibhir bhramai / nkramyate mahbho bahuvaraatair api //MU_5,90.43// ceta padrthe patati yasmin yasmin yad yad / tanmaya tad bhavaty u tasmis tasmis tad tad //MU_5,90.44// tath dri hi mano vikram upagacchati / damitra ca hdyatva svayam evbhipadyate //MU_5,90.45// rgadveavihne tu pathike pdape girau / bhavaty argavidvea svayam ity anubhyate //MU_5,90.46// me laulyam updatte durbhojye yti nasphm / vairasya yti kauni svayam ity anubhyate //MU_5,90.47// samasavidvilsìhye yad yad yogidehake / hisra ceta pataty u samatm eti tat tad //MU_5,90.48// sama sadbhvamuktatvc cheddau na pravartate / pntho vyartha pathi grme yath grmakarmai //MU_5,90.49// yogidehasampt tu gatv prpnoti hisratm / yad yad bhavati tatru tathrpa na saaya //MU_5,90.50// iti hisrair mgavyghrasihakasarspai / na cchinn vtahavyasya tanur bhtalayin //MU_5,90.51// sarvatra vidyate savit këhaloopaldike / sattsmnyarpea sasthit blamkavat //MU_5,90.52// poplyamn taral kevala paridyate / tanv puryaakev eva pratibimba jalev iva //MU_5,90.53// tena bhjalavyvagnisavitty samarpay / na vikra tanur nt vtahavyasya rghava //MU_5,90.54// anyac ca ӭu he rma spando nasya kraam / vikrasya ca cittottho vtajo v jagatsthitau //MU_5,90.55// prn prat spandt tacchntau te datsam / yatas sthit dhraay tennasya s tanu //MU_5,90.56// sabhybhyantara spanda cetaso vtajo 'tha v / na yasya vidyate tasya drasthau viktikayau //MU_5,90.57// sabhybhyantara nte spande tattvavid vara / dhtavas sasthiti dehe na tyajanti kadcana //MU_5,90.58// sante dehagehasthe praspande cittavtayo / dhtavo mairava sthairya ynti sastambhittmak //MU_5,90.59// tath ca dyate loke spandantau dh sthiti / drm iva dhr sarvgnm acopatm //MU_5,90.60// iti varasahasri deh jagati yoginm / na klidyanti na bhidyante 'bhagnavajralav iva //MU_5,90.61// tadaiva vtahavyo 'sau ӭu ki nopantavn / deham utsjya tattvajo jtajeyatay para //MU_5,90.62// ye hi vijtavijey vtarg mahdhiya / vicchinnagranthayas sarve te svatantrs tanau sthit //MU_5,90.63// eva vpi ca karmi prktanny aihikni v / vsan v na te tac ceto niyamayanty alam //MU_5,90.64// tena tattvavid tta kkatlyavan mana / yad yad bhvayati kipra tat tad u karoty alam //MU_5,90.65// kkatlyayogena vtahavyasya savid / smprata jvita buddha tad evu sthirktam //MU_5,90.66// yad tu tasya pratibh videhonmukhat gat / tad videhamukto 'bhd asau svtantryasasthiti //MU_5,90.67// vigatavsanam u vipatm upagata mana tmatayoditam / yad abhivächati tad bhavati kat sakalaaktimayo hi mahevara //MU_5,90.68// siddhilbhavicropadeo nma sarga ekanavatitamas sarga [vasiha:] yad hy astagataprya jta citta vicrata / tadsya vtahavyasya jt maitrydayo gu //MU_5,91.1// [rma:] vivekbhyudayc cittasvarpe 'ntarhite mune / maitrydayo gu jt ity ukta ki tvay prabho //MU_5,91.2// brahmann astagate citte kasya maitrydayo gu / kva v parisphurantti vada me vadat vara //MU_5,91.3// vasiha: dvividha cittano 'sti sarpo 'rpa eva ca / jvanmuktas sarpas syd arpo 'dehamuktaja //MU_5,91.4// cittasatteha dukhya cittanas sukhya ca / cittasatt kaya ntv cittanam uprjayet //MU_5,91.5// tmasair vsanjlair vypta yaj janmakraam / vidyamna mano viddhi tad dukhyaiva kevalam //MU_5,91.6// prkta guasambhra mameti bahu manyate / yat tu cittam atattvaja dukhi taj jva ucyate //MU_5,91.7// vidyamna mano yvat tvad dukham anantakam / manasy astagate jantos sasro 'ntam upgata //MU_5,91.8// dukhi mƬham avaabdham asmty eva vinicayam / vidyamna mano viddhi dukhavkanavkuram //MU_5,91.9// rma: naa kasya mano brahman naa v kda bhavet / kda csya nas syt syt satt csya kd //MU_5,91.10// vasiha: cetasa kathit satt may raghukulodvaha / asya nam idn tva ӭu pranavid vara //MU_5,91.11// sukhadukhada dhra smyn na proddharanti yam / nivs iva ailendra citta tasya mta vidu //MU_5,91.12// aya so 'ham aya nham iti cint narottamam / kharvkaroti ya nnta citta tasya mta vidu //MU_5,91.13// ea sdho manono naa ced mano bhavet / cittanada cai jvanmuktasya vidyate //MU_5,91.14// manast mƬhat viddhi yad nayati snagha / cittanbhidhna hi tad sattvam udety alam //MU_5,91.15// tasya sattvavilsasya cittanasya rghava / jvanmuktasvabhvasya kaicic cittvbhidh kt //MU_5,91.16// maitrydibhir guair yukta bhavaty uttamavsanam / bhyojanmavinirmukta jvanmukta mano 'nagha //MU_5,91.17// vypta vsanay yat syd bhyojananamuktay / jvanmuktamano 'sakta rma tat sattvam ucyate //MU_5,91.18// sampraty evnubhtatvt sattvpty tattvasayuta / sarpo 'sau manono jvanmuktasya vidyate //MU_5,91.19// maitr daytha mudit aka iva dptaya / jvanmuktamanone sarvath sarvad sthit //MU_5,91.20// jvanmuktamanone sattvanmni himcale / vasanta iva majaryas sphuranti guasampada //MU_5,91.21// arpas tu manono yo mayokto raghdvaha / videhamuktv evsau vidyate nikaltmaka //MU_5,91.22// samagrgryagudhram api sattva pralyate / videhamuktau vimale pade paramapvane //MU_5,91.23// videhamuktaviaye tasmin sattvakaytmake / cittane virpkhye na kicid api vidyate //MU_5,91.24// na gu ngus tatra na rr nrr na lolat / na codayo nstamayo na harmarasavida //MU_5,91.25// na tejo na tama kicin na sandhydinartraya / na dio daa nka nrtho nnartharpat //MU_5,91.26// na vsan na racan nehnhe na rajan / na satt npi vsatt na madhya vpi tat padam //MU_5,91.27// atamastejas vyomn vitrendvarkavrmuc / tat sama aradacchena visandhyenrajastvi //MU_5,91.28// ye hi pra gat buddhes sasrìambarasya ca / te tad spada sphra pavannm ivmbaram //MU_5,91.29// santadukham ajatmakam ekasuptam nandamantharam apetarajastamo'rkam / kakoatanavo 'tanavo mahntas tasmin pade galitacittalav vasanti //MU_5,91.30// cittavicrayogopadeo nma sarga dvinavatitamas sarga rma: paramkakodrirƬha lokntaradrumam / trakpupaabala devsuravihagamam //MU_5,92.1// vidyunmajaritopntanlanradapallavam / sarvarturamya candrrkagaaramya kacattaam //MU_5,92.2// saptbdhivpvalita saricchatanirantaram / caturdaavidhnantabhtajtopajvitam //MU_5,92.3// jagatknanam kramya sthity ktajlakam / brahman sastimdvklaty vitatkte //MU_5,92.4// jarmaraaparyyadukhadukhaphalvale / prarƬhamlamly mohasekajaläjale //MU_5,92.5// ki bjam atha bjasya tasya ki bjam ucyate / atha tasypi ki bja bja tasypi ki bhavet //MU_5,92.6// sarvam etat samsena punar bodhbhivddhaye / siddhaye jnasrasya vada me vadat vara //MU_5,92.7// vasiha: antarlnaghanrambhaubhubhamahkuram / sastivratater bja arra viddhi rghava //MU_5,92.8// khpratnagahan phalapallavalsin / teneya bhavati spht aradva vasundhar //MU_5,92.9// bhvbhvadakoa dukharatnasamudgakam / bjam asya arrasya cittam vanugam //MU_5,92.10// cittd idam udety uccais sac csac cgajlakam / tath caitat svaya svapnasambhramev anubhyate //MU_5,92.11// yath gandharvasakalpt puram eva hi cetasa / savtyanam krabhsura jyate vapu //MU_5,92.12// yad ida kicid bhogi jgata dyat gatam / rpa tac cetasas sphra ghaditva mdo yath //MU_5,92.13// dve bje cittavkasya vttivratatidhria / eka praparispando dvitya dhabhvan //MU_5,92.14// yad praspandate pro nìsasparanodyata / tad savedanamaya cittam u prajyate //MU_5,92.15// yad na spandate pras sirsaraikoare / asavittivat tena cittam antar na jyate //MU_5,92.16// praspandanam eveda cittadvrea dyate / jagattm gata vyomni nlatvdva dgd //MU_5,92.17// prapraspandana pust tacchnti ntir ucyate / prapraspandant savid vti veva codit //MU_5,92.18// savit sphurati deheu praspandaprabodhit / cakrvartair aganeu veva karatìit //MU_5,92.19// sat sarvagat savit praspandena bodhyate / skmt skmatarkr gandhalekheva vyun //MU_5,92.20// savitsarodhana reya parama viddhi rghava / kraa samatys tat kobhas tatra na vidyate //MU_5,92.21// savit samuditaivu yti savedyam dart / savedand anantni tato dukhni cetasa //MU_5,92.22// supt punar abodhya savit santihate yad / labdha bhavati labdhavya tad tad amala padam //MU_5,92.23// tasmt praparispandair vsancodanais tath / no cet savidam ucchn karoi tad ajo bhavn //MU_5,92.24// saviducchnat citta viddhi tenedam tatam / anarthajlam lnavirajanajvakam //MU_5,92.25// yogina cittantyartha kurvanti prarodhanam / prymais tath dhynai prayogair yuktikalpitai //MU_5,92.26// cittopantiphalada parama smyakraam / subhaga savidas svsthya prasarodhana vidu //MU_5,92.27// jnavadbhi prakaitm anubht ca rghava / cittasyotpattim apar vsanta im ӭu //MU_5,92.28// dhabhvanay tyaktaprvparavicraam / yad dna padrthasya vsan s prakrtit //MU_5,92.29// bhvita tvrasavegd tman yat tad eva sa / bhavaty u mahbho vigatetarasasmti //MU_5,92.30// tdgrpo hi puruo vsanvivakta / yat payati tad etat tat sadvastv iti vimuhyati //MU_5,92.31// vsanveavaivayt svarpa prajahti tam / bhrama payati durdis sarva madavad iva //MU_5,92.32// asamyagjnavn eva bhavaty dhiparipluta / antassthay vsanay vicyeva vakta //MU_5,92.33// asamyagdarana yat syd yad antmtmabhvanam / yad avastuni vastutva tac citta viddhi rghava //MU_5,92.34// dhbhysapadrthaikabhvand aticacalam / citta sajyate janmajarmaraakraam //MU_5,92.35// yad na vsyate kicid dheyopdeyarpi yat / sthyate sakala tyaktv tad citta na jyate //MU_5,92.36// avsanatvt satata yad na manute mana / amanast tadodeti paramopaamaprad //MU_5,92.37// yad kicin na savittau sphuraty abhram ivmbare / tad padma ivke cittam antar na jyate //MU_5,92.38// yad na bhvyate bhva kvacij jagati vastuni / tad hdambare nye cittarako na jyate //MU_5,92.39// etvanmtraka manye rpa cittasya rghava / yad bhvana vastuno 'nt rgea ca rasena ca //MU_5,92.40// na käcit kalanyogy da bhvayatas svata / kakoasvacchasya kuta cittodayo bhavet //MU_5,92.41// yad abhvanam sthy yad abhvasya bhvanam / yad yathvastudaritva tad acittatvam ucyate //MU_5,92.42// sarvam anta parityajya talayavarti yat / vttistham api tac cittam asadrpam udhtam //MU_5,92.43// vsany rasdnd rgo yasya na vidyate / tasya cittam acittatva gata sattva tad ucyate //MU_5,92.44// na vsan ghan yasya punarjananakri / jvanmuktas sa sattvastha cakrabhramavad sthita //MU_5,92.45// bhabjopam ye punarjananavarjit / vsan rasanirhn jvanmukt hi te smt //MU_5,92.46// sattvarpapariprptacitts te jnaprag / acitt iti kathyante dehnte vyomarpia //MU_5,92.47// dve bje rma cittasya praspandanavsane / ekasmi ca tayo ke kipra dve api nayata //MU_5,92.48// mitha kraam ete hi bje janmani cetasa / jalgkarae rma jalayaghanv iva //MU_5,92.49// bjkuravad ete hi sthite ca tilatailavat / avinbhvin nitya klpekakrame tath //MU_5,92.50// srdham utpdayete tu cittaka savidtmakam / yath ghrendriynandam modapavanv ubhau //MU_5,92.51// cittasyotpdake srdha tathaite v same tad / modapupavat tailatilavac ca vyavasthite //MU_5,92.52// vsanvaata praspandas tena ca vsan / jyate cittabjasya tena bjkurakrama //MU_5,92.53// vsanotplyamnatvt savit prakobhakarma / praspanda bodhayati tena citta prajyate //MU_5,92.54// pras spandanadharmitvt spandate spahdguha / savida bodhayas tena cittabla prajyate //MU_5,92.55// eva hi vsanpraspandau cittasya kraam / tayor ekakaye no dvayo cittasya cnagha //MU_5,92.56// sukhadukhamahskandha arrakamahphalam / kryapallavitkra vttivratativeitam //MU_5,92.57// tkhivalita rgarogabaklayam / ajnamla sudha lnendriyavihagamam //MU_5,92.58// vsankayanmaita cittavka kaena hi / praptayati vtaugha klapakva phala yath //MU_5,92.59// purktasarva sthagitkhiladaranam / vilolajaladkram ajnvakarotthitam //MU_5,92.60// ttalavaprpta stambhktiarrakam / sphurattanutanukubdha lubdham utplavana prati //MU_5,92.61// antassthitamahlokam apayat pravilyate / pavanaspandarodhc ca rma cittaraja kat //MU_5,92.62// vsanprapavanaspandayor anayos tayo / savedya bjam ity ukta sphuratas tau yatas tata //MU_5,92.63// hdi savedyagardhena praspando 'tha vsan / udeti tasmt savedya kathita bjam etayo //MU_5,92.64// savedyasamparitygt praspandanavsane / samla nayata kipra mlacchedd iva drumau //MU_5,92.65// savida viddhi savedyabja vra tay vin / na sambhavati savedya tailahnas tilo yath //MU_5,92.66// na bahir nntare kicit savedya vidyate pthak / savit sphurant sakalpya savedya sphurati svata //MU_5,92.67// svapne yathtmamaraa tath dentarasthiti / svacamatkrayogena savedya savidas tath //MU_5,92.68// savedana svasakalpt savido yat pravartate / jagajjlakat yti tad ida raghunandana //MU_5,92.69// yath blasya vetlas svasakalpodbhavo bhavet / puruatva yath sthos savedya savidas tath //MU_5,92.70// etan mithy vidur jna samyagjnd vilyate / rajjvm iva bhujagatva dvndutva svkitd iva //MU_5,92.71// uddhaiva savit trijagat savedya nnyad asty alam / ity antar nicayo rƬhas samyagjna vidur budh //MU_5,92.72// prva dam ada v yad asy pratibhsate / savidas tat prayatnena mrjanya vijnat //MU_5,92.73// tadamrjanamtra hi mahsasrat gatam / tatpramrjanamtra tu moka ity abhidhyate //MU_5,92.74// savedanam anantya dukhya janantmane / asavittir ajìyasth sukhyjanantmane //MU_5,92.75// ajao galitnandas tyaktasavedano bhava / asavedya prabuddhtm yas tva sa tva raghdvaha //MU_5,92.76// rma: ajaa cpy asavitti kdo bhavati prabho / asavittau ca jìya tat katha v vinivryate //MU_5,92.77// vasiha: yas sarvatrnavasthstho virntstho na kutracit / jvo na vindate kicid asavid ajao hi sa //MU_5,92.78// savidvastudalambas sa yasyeha na vidyate / so 'savid ajaa prokta kurvan kryaatny api //MU_5,92.79// savedyena hdko mang api na lipyate / yasysv ajao 'savij jvanmukta ca kathyate //MU_5,92.80// yad na bhvyate kicin nirvsanataytmani / blamkdivijnam iva ca sthyate sthiram //MU_5,92.81// tad jìyavinirmuktam asavedanam tatam / rita bhavati prja yasmd bhyo na lipyate //MU_5,92.82// samastavsantygn nirvikalpasamdhita / nlatvam iva kht sphra nandas sampravartate //MU_5,92.83// yoginas tatra lnasya nissavedanasavida / tanmayatvd andyanta tad apy antar vilyate //MU_5,92.84// gacchas tihan spa jighrann api tena sa ucyate / ajao galitnandas tyaktasavedanas sukh //MU_5,92.85// et dim avaabhya kaay naaceay / tara dukhmbudhe pram apraguasgara //MU_5,92.86// yath bjd bhadvko vyoma vypnoti klata / tathaiveda svasakalpt savedya savidutthitam //MU_5,92.87// yad sakalpya sakalpa savit savindate vapu / tadsya janmajlasya saiva gacchati bjatm //MU_5,92.88// janayitvtmantmna mohayitv puna puna / svaya moka nayaty ante savit sarvatra rghava //MU_5,92.89// yad eva bhvayaty e tad eva bhavati kat / naavad bhmik tyaktv svam yti cird vapu //MU_5,92.90// devo ngo 'suro yako raka pukinnaro gaja / tmaivsy vilsiny jagannay prantyati //MU_5,92.91// baddhvtmna ruditv ca koakra krimir yath / cirt kevalatm eti svaya savit svabhvata //MU_5,92.92// jagajjaladhijln savij jalam ala tath / yathaivprya dikcakra sphuraty adrydit gat //MU_5,92.93// dyau kam vyur ka parvats sarito dia / ity asy vcaya prokts savitsalilasantate //MU_5,92.94// savinmtra jagat sarva dvity nsti kalpan / ity eva samyagjnena savid gacchati nnyatm //MU_5,92.95// yad na vindate kicit spandate na na copati / svtmany eva sthiti yti savin nlipyate tad //MU_5,92.96// athsys savido rma sanmtra bjam ucyate / sattvamtrd udety e prkyam iva tejasa //MU_5,92.97// dve rpe tatra satty eka nnkti sthitam / dvityam ekarpa tu vibhgo 'ya tayo ӭu //MU_5,92.98// ghaat paat tatt tvatt matteti kathyate / sattrpa vibhgena yat tu nnkti sthitam //MU_5,92.99// vibhga tu parityajya sattaiktmatay tatam / smnyenaiva satty rpam ekam udhtam //MU_5,92.100// viea samparityajya sanmtra yad alepakam / ekarpa mahrpa sattys tat para vidu //MU_5,92.101// rpa nnktitvena satty na kadcana / asavedya sambhavati tasmd etad avastukam //MU_5,92.102// ekarpa tu yad rpa satty vimaltmakam / na kadcana tad yti na npi ca vismtim //MU_5,92.103// klasatt kalsatt vastusatteyam ity api / vibhgakalan tyaktv sanmtraikaparo bhava //MU_5,92.104// klasatt khasatt ca pronmuktakalan sat / yady apy uttamasadrp tathpy e na vstav //MU_5,92.105// vibhgakalan yatra vibhinnamatadyin / nntkraa d tat katha pvana bhavet //MU_5,92.106// sattsmnyam evaika bhvayan kevala vapu / paripra parnand tihbharitadigbhara //MU_5,92.107// sattsmnyamtrasya y koi kovidevara / saivsya bjat yt tata ea pravartate //MU_5,92.108// sattsmnyaparyanta yat tat kalanayojjhitam / padam dyam andyanta tasya bja na vidyate //MU_5,92.109// savil laya yti tatra nirvikra ca tihati / bhyo nvartate dukhe tatra labdhavat padam //MU_5,92.110// tad dhetus sarvahetn tasya hetur na vidyate / sa sras sarvasr tasmt sro na vidyate //MU_5,92.111// tasmi ciddarpae sphre samagr vastudaya / ims t pratibimbanti sarasva taadrum //MU_5,92.112// sarve bhv ime tatra svadante svdadhrii / aras iva jihvy prakaatva praynti ca //MU_5,92.113// tat khd acchatarasypi cidkasya vai padam / sarve svdajtnm alam svdana ca tat //MU_5,92.114// jyate vartate caiva vardhate dyate tath / santihate vigalati tatrga jagat gaa //MU_5,92.115// tat tad guru garihn tat tal laghu laghyasm / tat tat sthla sthavihnm ayas tad ayasm //MU_5,92.116// davihn daviha tad antikn tad antikam / kanihn kaniha taj jyeha taj jyyasm api //MU_5,92.117// tejasm api tat tejas tamasm api tat tama / vastnm api tad vastu dm apy aga dk par //MU_5,92.118// tat tat kicin nakicic ca tat tad asti ca nsti ca / tat tad dya adya ca tat tad asmi na csmi ca //MU_5,92.119// rma sarvaprayatnena tasmin paramapvane / pade sthitim upysi yath kuru tathnagha //MU_5,92.120// tad amalam ajara tad tmatattva tadavagatv upantim eti ceta / avagatavitataikatatsvarpo bhava bhavamukta sadodita cirya //MU_5,92.121// sastibjavicrayogopadeo nma sarga trinavatitamas sarga rma: etni tni proktni tvay bjni mnada / katamasya prayogea ghra tat prpyate padam //MU_5,93.1// vasiha: ete dukhabjn prokta yad yan mayottaram / tasya tasya prayogea ghram sdyate padam //MU_5,93.2// sattsmnyakoisthe jhagity eva pade yadi / pauruea prayatnena balt santyajya vsan //MU_5,93.3// sthiti badhnsi tattvaja kaam apy akaytmikm / kae 'sminn eva tat sdhu padam sdayasy alam //MU_5,93.4// sattsmnyarpe v karoi sthitim aga cet / tat kicidadhikeneha yatnenpnoi tat padam //MU_5,93.5// savittattve ktajno yadi tihasi vnagha / tad yatnendhikenoccair sdayasi tat padam //MU_5,93.6// savedye kevale dhyna na sambhavati rghava / sarvatra sambhavd asys savitter eva sarvad //MU_5,93.7// yac cintayasi yad ysi yat tihasi karoi v / tatra tatra sthit savit savid eva tad eva v //MU_5,93.8// vsansamparityge yadi yatna karoi v / tat te ithilat ynti sarvdhivydhaya kat //MU_5,93.9// prvebhyas tu prayatnebhyo viamo 'ya hi sasmta / dussdho vsantygas sumernmland api //MU_5,93.10// yvad vilna na mano na tvad vsankaya //MU_5,93.11// tattvajna manono vsankaya eva ca / mitha kraat gatv dussdhni sthitny ata //MU_5,93.12// tasmd rghava yatnena pauruea vivekin / bhogecch dratas tyaktv trayam etat samrayet //MU_5,93.13// sarva ete sama yvan na svabhyast muhur muhu / tvan na padasamprptir bhavaty api samatai //MU_5,93.14// vsankayavijnamanon mahmate / samakla cirbhyast bhavanti phalad mune //MU_5,93.15// ekaikao nievyante yady ete ciram apy alam / tan na siddhi prayacchanti mantr akalit iva //MU_5,93.16// ciraklopacarit apy ete sudhiyo 'pi ca / ekaa param abhyetu na akts sainik iva //MU_5,93.17// samam udyogam nts santa ete hi dhmat / samsrri nikntanti mld api bha iva //MU_5,93.18// vsankayavijnamanon prayatnata / sama sevys tava cira tena tta na tapyase //MU_5,93.19// tribhir ebhi cirbhyastair hdayagranthayo dh / nieam eva truyanti bisacchedd gu iva //MU_5,93.20// janmntaraatbhyast rma sasrasasthiti / s cirbhysayogena vin na kyate kvacit //MU_5,93.21// gaccha ӭvan spa jighras tiha jgrat svapan sad / reyase paramysya trayasybhysavn bhava //MU_5,93.22// vsansamparitygasama pranirodhana / vidus tattvavidas tasmt tad apy eva samharet //MU_5,93.23// vsansamparitygc citta gacchaty acittatm / praspandanirodhc ca yathecchasi tath kuru //MU_5,93.24// prymadhbhysair yukty ca gurudattay / sansanayogena praspando nirudhyate //MU_5,93.25// samyagjnavilsena jagadvastuv ansthay / yathbhtrthadaritvd vsan na pravartate //MU_5,93.26// adv ante ca vastnm avisavdi yat sthiram / rpa taddarana jna kyate tena vsan //MU_5,93.27// nissaga vyavahritvd bhavabhvanavarjant / arre nadaritvd vsan na pravartate //MU_5,93.28// sante pavanaspande yath psur nabhastale / vsanvibhave nae na citta sampravartate //MU_5,93.29// ya prapavanaspanda cittaspandas sa eva hi / tasmj jaganti jyante psavo 'vakard iva //MU_5,93.30// praspandajayo yatna kartavyo dhmatoccakai / upaviyopaviyaikacittakena muhur muhu //MU_5,93.31// atha vaina krama tyaktv cittkramaam eva cet / rocate te tad pnoi klena bahun padam //MU_5,93.32// na akyate mano jetu vin yuktim anindita / akuena vin matta yath duamatagajam //MU_5,93.33// adhytmavidydhigamas sdhusagama eva ca / vsansamparityga praspandanirodhanam //MU_5,93.34// ets t yuktaya pus santi cittajaye kila / ybhis taj jyate kipra dhrbhir iva bhraja //MU_5,93.35// satūu yuktiv etsu hahn niyamayanti ye / cetas te dpam utsjya vinighnanti tamo 'janai //MU_5,93.36// vimƬh kartum udyukt ye hahc cetaso jayam / te nibadhnanti ngendram unmatta bisatantubhi //MU_5,93.37// cira cittasya mdra sasthita svaarrakam / odhayanti samutsjya yukti ye tn hatn vidu //MU_5,93.38// bhayd bhayam upynti klet klea vrajanti te / nirvti ndhigacchanti durbhag iva jantava //MU_5,93.39// kla trthatapodnayajadevrcanabhramai / ciram dhiatopet kapayanti mg iva //MU_5,93.40// bhramanti girikeu phalapallavabhojina / mugdhamugdhadhiyo bht vark hari iva //MU_5,93.41// matir lnarg tady pelavgik / na kvacid yti vivsa mg grmagat yath //MU_5,93.42// kallolavalita cetas te jaajavhtam / prohyate prapatad dra ta girinadūv iva //MU_5,93.43// tmatattva vidhivat kadcit kicid eva te / dukhadoadadigdh vidanti na vidanti v //MU_5,93.44// gampyino nity narakasvargamnuai / ptotptakarkr nyante kanduk iva //MU_5,93.45// tato gacchanti naraka tatas svargam ihaiva v / vttibhir vivartante saritva taragak //MU_5,93.46// tasmd et parityajya durd raghunandana / uddh savidam ritya vtargas sthiro bhava //MU_5,93.47// jnavn eva sukhabhg jnavn eva jvati / jnavn eva balavs tasmj jnamayo bhava //MU_5,93.48// savedyavarjitam anuttamam dyam eka savitpada vikalana kalayan mahtman / hdy eva tiha kalanrahita kriy tu kurvann akartpadam ey asamoditar //MU_5,93.49// sastibjanirkaraakramopadeo nma sarga caturnavatitamas sarga vasiha: mang api vicrea cetasas svasya nigraha / mang api kto yena tenpta janmana phalam //MU_5,94.1// vicrakaik ye hdi sphurati pelav / eaivbhysayogena prayti atakhatm //MU_5,94.2// kicitprauhavicra tu nara vairgyaprvakam / sarayanti gu gaurs sara pram ivaj //MU_5,94.3// samyagvicria prja yathbhtvalokinam / sdayanty api sphr nvidyvibhav bham //MU_5,94.4// ki kurvantha viay mnasyo vttayas tath / dhayo vydhayo vpi samyagdaranasanmate //MU_5,94.5// kvonnamatpavanprs taitpigalapal / pukarvartajalad ght jlamuibhi //MU_5,94.6// kva nabhomadhyasasthendur mugdhe maisamudgake / mugdhayganay baddho mugdhendvaraakay //MU_5,94.7// kva kaaprocchaladbhgapaalotpalaekhar / mugdhastrvsamadhurair maakair mathit gaj //MU_5,94.8// kvebhamuktphalollsaniraannakhapajar / sihs samarasarabdh hariai pravidrit //MU_5,94.9// kva viollsanivsadagdhonnatavanadrum / kudvanto 'jagar kubdh nigr bladardurai //MU_5,94.10// kva prptabhmiko dhro jtajeyo vivekavn / krnta kila vikrnto viayendriyadasyubhi //MU_5,94.11// vicradhiyam aprauh haranti viayraya / pracaapavan mdv katavnt latm iva //MU_5,94.12// na vivekabalaprauh bhaktu akt durdhaya / kalpakobhasaha dhra aila mandnil iva //MU_5,94.13// aghtamahpha vicrakusumadrumam / cintvty vidhunvanti na sthirasthitisusthitam //MU_5,94.14// gacchatas tihato vpi jgratas svapato 'pi v / na vicrapara ceto yasysau mta ucyate //MU_5,94.15// kim ida syj jagat ki syd aham ity ania anai / vicraydhytmad svaya v sajjanais saha //MU_5,94.16// andhakrapareu vicrea para padam / dyate vimala ratna pradpeneva bhsvat //MU_5,94.17// jnena sarvadukhn vina upajyate / ktlokavilsena tamasm iva bhsvat //MU_5,94.18// jne prakaat yte jeya svayam udety alam / ravv abhyudite bhmv loka iva nirmala //MU_5,94.19// yena stravicrea brahmatattva vibudhyate / taj jnam ucyate jeyd abhinnam iva sasthitam //MU_5,94.20// vicro 'dhytmavidyn jnam aga vidur budh / jeyam asyntar evsti mdhurya payaso yath //MU_5,94.21// samyagjnasamloka pumä jeyamayas svayam / bhavaty ptamaireyo madnandamayo yath //MU_5,94.22// sadasadrpam amala jeya brahma para vidu / jndhigamamtrea tat svaya samprasdati //MU_5,94.23// jnavn uditnando na kvacit parimajjati / jvanmukto gatsaga samrìtmaiva tihati //MU_5,94.24// jnavn hdyaabdeu vvaaravdiu / kminy kmagteu sambhogamaiteu ca //MU_5,94.25// vasantamadamattn apadn svaneu ca / prvprasarapueu jaladastaniteu ca //MU_5,94.26// uttavaikhaeu kekkalaraveu ca / raitmbhojaaeu srasakvaiteu ca //MU_5,94.27// kartarydikarnteu gambhramurajeu ca / tatvanaddhasuiracitravdyasvaneu ca //MU_5,94.28// keucin na nibadhnti rkeu madhureu ca / raiteu rati rma padmev iva nikara //MU_5,94.29// jnavn blakadalstambhapallavapiu / candangurumandralatstabakasadmasu //MU_5,94.30// kaueyahrakundendukamalotpalabhmiu / dravatkäcanaknteu nitambastanabhuu //MU_5,94.31// ruv anagasadanahematoraaobhiu / suragandharvakanygalatnandanakeliu //MU_5,94.32// keucin na nibadhnti svyattev apy asaktadh / rma spararati dhro haso marumahūv iva //MU_5,94.33// jnavn piakharjrakadambapanasdiu / mdvkekvrukkoabisajambrajtiu //MU_5,94.34// madirmadhumaireyamrdvksavabhtiu / dadhikraghtmiknavantaudaneu ca //MU_5,94.35// araseu vicitreu lehyapeyavilsiu / phalev anneu mleu kev apy mieu ca //MU_5,94.36// keucin na nibadhnti tptamrtir asaktadh / svdanarati vipra vaarrapalev iva //MU_5,94.37// jnavn yamacandrendrarudravivabjajdiu / merumandarakailsasahyadardurasnuu //MU_5,94.38// kaueyadalajleu candrabimbaphaldiu / kalpapdapakujeu devdolvilsiu //MU_5,94.39// ratnakäcanakuyeu maimuktmayeu ca / tilottamorvarambhmenakgalatsu ca //MU_5,94.40// keucid darana rmn nbhivächaty asaktadh / paripraman maun mn atruv ivbala //MU_5,94.41// jnavn kundamandrakalhrakumuddiu / kamalotpalapunngaketakgurujtiu //MU_5,94.42// kadambactajambrakiukokakhiu / japtimuktasauvranimbapaladmasu //MU_5,94.43// candangurukarprarajomgamadeu ca / kamrajalavagailkakkolatagardiu //MU_5,94.44// keucin na nibadhnti saugandhyaratim ekadh / samabuddhir avikobh madhvmodev iva dvija //MU_5,94.45// abdhau gulugulrve pratirutkasvane girau / ninade ca mgendr na kubhyati mang api //MU_5,94.46// mattamtagabhsu vetlavalansu ca / picayakakvesu na mang api kampate //MU_5,94.47// aanisvanaghoea nagsphoaravea ca / airvaanindena smyadhynn na kampate //MU_5,94.48// vahatkrakacakëea itsidalanena ca / ilaniniptena kampate na svarpata //MU_5,94.49// nnandam ety upavane na khedam adhigacchati / na khedam eti maruu nnandam adhigacchati //MU_5,94.50// ptgrasamnalpasaikatev aribandhuu / pupaprakarasachannamdudvalabhmiu //MU_5,94.51// kuradhrsu tksu ayysu ca navotpalai / unnatcaladeeu kpakoataleu ca //MU_5,94.52// ilsv arkutaptsu mdvūu lalansu ca / sampatsv patsu cogrsu maraetsaveu ca //MU_5,94.53// viharann api nodvega nnandam adhigacchati / antarmukta mano nitya sama ktvaiva tihati //MU_5,94.54// ayaakucitgsu narakrayabhmiu / paraspareritnantakuntatomaraviu //MU_5,94.55// na bibheti na cdatte vaivaya na ca dnatm / samas svasthaman maun dhras tihati ailavat //MU_5,94.56// apavitra ca pathya ca viapakagardy api / bhuktv jarayati kipra klinna naa ca mavat //MU_5,94.57// nimbaprativikalkakrekusalilndhasm / asaktabuddhis tattvajo bhavaty svdane sama //MU_5,94.58// maireyamadirkraraktamedovassavai / tusthitakennair na hyati na kupyati //MU_5,94.59// jvitasypi hantra dtra caikarpay / d prasdamdhuryaliny paripayati //MU_5,94.60// sthirsthiraarreu ramyramyeu vastuu / na hyati glyati v sad samatayeddhay //MU_5,94.61// tyaktsthatvd andeyarpatvj jagatas sthite / nna viditavedyatvn nrgatvt svacetasa //MU_5,94.62// na kasyacin na kasyäcid akasya viayasthitau / dadti prasara sdhur dhiprojjhitay dhiy //MU_5,94.63// atattvajam avirntam alabdhtmnam asthiram / nigirantndriyy u hari iva pallavam //MU_5,94.64// uhyamna bhavmbhodhau vsanvcivellitam / nigirantndriyagrh hhkrandaparyaam //MU_5,94.65// vicrato labdhapada virntadhiyam tmani / na haranti vikalpaugh jalaugh iva parvatam //MU_5,94.66// sarvasakalpasmnte virntn pare pade / te labdhasvarp merur eva tyate //MU_5,94.67// jagaj jarattalavo via cmtam eva ca / kaa kalpasahasra ca samat tatacetasm //MU_5,94.68// savinmtra jagad iti matv muditabuddhaya / savinmayatvd antassthajagatk viharanty am //MU_5,94.69// savinmtraparispande jgate vastupajare / ki heya kim updeyam iha tattvavido mune //MU_5,94.70// savid evedam akhila bhrntim any tyajnagha / savinmayavapus sphra ki jahsi kim hase //MU_5,94.71// yad etaj jyate bhmer bhaviyat pelavkura / tat savid eva prathate tath na tv akuro 'sti sa //MU_5,94.72// dv ante ca yan nsti vartamne 'pi tasya y / kacit klalava d sattsau savido bhrama //MU_5,94.73// iti matv dhiya tyaktv bhvbhvnuptinm / nissagasavidbhrpo bhava bhvntam gata //MU_5,94.74// kyena manas buddhy kevalair indriyair api / karma kurvann akurvan v nissagas san na lipyase //MU_5,94.75// gatasagena manas kurvann api na lipyase / sukhadukhair mahbho manorathadasv iva //MU_5,94.76// gatasagamati karma kurvann apy agayaibhi / na lipyate sukhair dukhair manorathakalsv iva //MU_5,94.77// gatasagaman dy payann api na payati / etad anyasthacittatvd blenpy anubhyate //MU_5,94.78// gatasaga mano janto paya cpi na payati / na ӭoty api ӭva ca na spaty api saspan //MU_5,94.79// na jighraty api jighra ca nonmia conmiaty api / padrthe na pataty eva balt ptitam apy alam //MU_5,94.80// dentarasthacetobhir etad tmaghasthitai / aprauhamatibhis sdhu murkhair apy anubhyate //MU_5,94.81// saga kraam arthn sagas sasrakraam / saga kraam n saga kraam padm //MU_5,94.82// sagatyga vidur moka sagatygd ajanmat / saga santyajya bhvn jvanmukto bhavnagha //MU_5,94.83// rma: sarvasaayanhraaranmruta he mune / saga kim ucyate brhi samsena mama prabho //MU_5,94.84// vasiha: bhvbhve padrthn harmaravikrad / malin vsan yai sa saga iti kathyate //MU_5,94.85// jvanmuktaarrm apunarjanmakri / mukt haravidbhy uddh bhavati vsan //MU_5,94.86// tm asagbhidh viddhi yvaddeha ca bhvinm / tay yat kriyate karma tad bandhyaiva kevalam //MU_5,94.87// evarpa parityajya saga svgavikradam / yadi tihasi nirvyagra kurvann api tad asy asi //MU_5,94.88// harmaravikrbhy yadi gacchasi nnyatm / vtargabhayakrodhas tad asago 'si rghava //MU_5,94.89// asagatm anys jvanmuktasthiti sthirm / avalambya samas svastho vtargo bhavnagha //MU_5,94.90// jvanmuktamatir maun nightendriyagraha / amnamadamtsarya ryas tihati vijvara //MU_5,94.91// sad samagre 'pi hi vastujte samayo 'py antar adnasattva / vypramtrt sahajt kramasthn na kicid apy anyad asau karoti //MU_5,94.92// yad eva kicit praktakramastha kartavyam tmyam asau tad eva / sasagasambandhavihnayaiva kurvann akhedo ramate dhiynta //MU_5,94.93// apy pada prpya susampada v mahmatis sva prakta svabhvam / jahti no mandaravellito 'pi auklya yath kramahmburi //MU_5,94.94// samprpya smrjyam athpada v sarspatva suranthat v / tihaty akhedodayam astahara kayodayev indur ivaikarpa //MU_5,94.95// nirastasarambham apstabheda prantannphalaphalgucea / vicraytmnam adnasattvo yath bhavasy uttamakryaniha //MU_5,94.96// tathoditaprasaravilsauddhay gatajvara padam avalokaymalam / dhiyeddhay punar iha janmabandhanair na badhyase samadhigattmadg yath //MU_5,94.97// punarupadeakaraa nma sarga samptam upantiprakaraam 6. Prakaraa: Nirva upantiprakarad anantaram ida ӭu / tva nirvaprakaraa jta nirvakri yat //MU_6,1.1// vlmki: kathayaty evam uddmavacana muninyake / ravaaikarase mauna sthite rjakumrake //MU_6,1.2// munivgarthanikiptamanasy astetarakriye / rjaloke gataspanda citrrpita iva sthite //MU_6,1.3// vasihavacasm artha vicrayati sdaram / lasadagulibhage ca munisrthe sphuradbhruvi //MU_6,1.4// vismaylokanollsaprotphullanayanlini / purandhrivarge pragrvatarumajarit gate //MU_6,1.5// khe vsaracaturbhgadee dinakare sthite / rutajnatay saumye kicic chamam upeyui //MU_6,1.6// ravayeva santavitnaspandam sthite / mauna maruti mandramadhurmodadyini //MU_6,1.7// pupadmasu suptsu madd bhramarapaktiu / jtajeyatay nna samyagdhynavatūv iva //MU_6,1.8// jlamuktkalpntas tath makurabhmiu / kacaty apagataspanda tpe rotum ivsthite //MU_6,1.9// ghntara pravieu gavkair dram auu / viramrtham ivdrghanabhapntheu talam //MU_6,1.10// muktjlaprabhjlabhasmanoddhlittmani / asatva ama myaddinadehe dintape //MU_6,1.11// karallsarojeu ekhareu ca bhbhtm / uyatsu rasasaod avttiu manassv iva //MU_6,1.12// blakev ajalokeu llpakiu sravam / bhojanrtha vadhlokam uparundhatsv anratam //MU_6,1.13// bhramadbhramarapakotthavtdhte rajasy alam / kausume parivirnte cmarev akipakmasu //MU_6,1.14// ramiv agragrahonmuktacchyjlabhayd iva / gavkdiv ivoya pravieu ghntaram //MU_6,1.15// sd dinacaturbhgasattvedanatatpara / bherpaavaakhn dimukhprako dhvani //MU_6,1.16// tena tat tram apy u vaco 'ntardhnam yayau / mauna jaladandena myra iva nissvana //MU_6,1.17// cukubhe kubdhapakl pajarasth khagval / bhkampena lasattlpallaveva vanval //MU_6,1.18// yayur bhayavitrast bl dhtrkucntaram / srava prvvbd pronnata ӭgakoaram //MU_6,1.19// uttasthur avatasebhyo bhbht bhramaravraj / datkarlavhbhyas saridbhyo 'mbuka iva //MU_6,1.20// eva prakubhite tasmin ghe darathe tad / proktavsaravddhatve nte akhasvane anai //MU_6,1.21// saharan prastuta vastu vaco madhuravttimat / uvca munirdlas sabhmadhye raghdvaham //MU_6,1.22// [vasiha:] rghavnagha vgjla mayaitad yat prasritam / tena cittakhaga baddhv kroktytmat naya //MU_6,1.23// kaccid ghto bhavat madgirm artha da / tyaktv durbodham ako hasenevmbhasa paya //MU_6,1.24// vicryaitad aeea svadhiyaiva puna puna / anenaiva path sdho gantavya bhavatdhun //MU_6,1.25// anayaiva dhiy rma viharan naiva badhyase / anyathdha patasy u vindhyakhte yath gaja //MU_6,1.26// sughta dhiy rma madvaco na karoi cet / tat patasy avae tyaktadpa pntho yath nii //MU_6,1.27// asagena yathprpto vyavahras svasiddhaye / ity eva strasiddhntam dyodayavn bhava //MU_6,1.28// he sabhy he mahrja rma lakmaa bhmip / sarva eva bhavanto 'dya tvad vypram hnikam //MU_6,1.29// kurvantv aya hi divasa prya pariatkti / ea vicrayiymo vicrya prtar gat //MU_6,1.30// vlmki: ity ukte munin tena s sarvaiva sabh tad / prottasthau padmavadan savikseva padmin //MU_6,1.31// rjnas stutarjna ktarghavavandan / pariutavasihs te jagmur tmaniveanam //MU_6,1.32// vivmitrea sahito vasiho gantum ramam / uttasthv sanc chrmn namasktanabhacara //MU_6,1.33// daarathaprabhtayo rjno munayas tath / yathnurpa vaktram anugamya cira munim //MU_6,1.34// pcchya kecid gagana yayu kecid vanntaram / kecid rjagha santo bhg padmotthit iva //MU_6,1.35// vasihapdayos tyaktv pupäjalim anbilam / paurair anugato rj pravivea ghntaram //MU_6,1.36// rmalakmaaatrughn prptasya svrama guro / abhyarcya caraau bhakt jagmur npamandiram //MU_6,1.37// sadanni samsdya rotras sarva eva te / sasnur narcur apy u devn viprn pits tath //MU_6,1.38// yathkrama ca viprdyair bhtyntai ca paricchadai / sama bubhujire bhojya varadharmakramocitam //MU_6,1.39// astagate dinakare sama divasakarmabhi / abhygate rtrikare sama rajanikarmabhi //MU_6,1.40// sthits talpeu kaueyaayanev saneu ca / bhcar munirjno rjaputr maharaya //MU_6,1.41// sasrottaraopya vasihavacaneritam / yathvad ekgradhiya cintaym sur dt //MU_6,1.42// tata praharamtrea nidrm mudritnan / tatsvapnasundarm yu padm iva dinrthina //MU_6,1.43// rmalakmaaatrughn praharatrayam eva tat / vsiham upadea te cintaym sur akatam //MU_6,1.44// praharasyrdhamtra tu tata mudriteka / tatsvapnm yayur nidr kad vidrvitaramm //MU_6,1.45// iti ubhamanas vivekabhjm adhigatasratayoditaynm / abhajata virati tad triym malinanikaravaktrat jagma //MU_6,1.46// divasavypravarana nma sarga dvityas sarga vlmki: tata khinnenduvadan parykulatamapa / kyam babhau ym viveknteva vsan //MU_6,2.1// prve dhvastataylokd dyamno 'pare 'cale / ephlikvatasbh traknikaro dadhau //MU_6,2.2// avayyakakar parmendumaala / jyotsnkavalanlolo vavau prbhtiko 'nila //MU_6,2.3// rmalakmaaatrughn utthynucarais saha / yayur vanditasandhys te puya vsiham ramam //MU_6,2.4// tatra vanditasandhyasya nirgatasygnisadmana / muner vavandire pdv dau dattvrghyasantatim //MU_6,2.5// kat tat sadana mauna munibrhmaarjabhi / hastyavarathaynai ca kan nrandhrat yayau //MU_6,2.6// athsau munirdlas tayaiva saha senay / gha daratha kalye rmdyanugato yayau //MU_6,2.7// tatraina prvasambuddha ktasandhyo mahpati / dram agre vinirgatya pjaym sa sdaram //MU_6,2.8// pupamuktmaivrtair bhyo 'py adhikabhƫitm / sabh praviya te sarve viviur viardiu //MU_6,2.9// athaitasminn avasare hyastans sarva eva te / rotras samupjagmur nabhacaramahcar //MU_6,2.10// vivea s sabh somya ktnyo'nybhivdan / babhau samasambhog ntavteva padmin //MU_6,2.11// yathpradeam evu nivieu yathsukham / teu taddeayogyeu viprarimunirjasu //MU_6,2.12// mduni svgatarave anai amam upgate / sabhkoopavieu ntaabdeu vandiu //MU_6,2.13// tvarayevoditev u rotum abhygatev iva / gavkd iva jteu praviev arkaramiu //MU_6,2.14// satvara praviacchrothastasparavaodbhave / muktjlajhaatkra okra iva myati //MU_6,2.15// kumra akarasyeva kaco devaguror iva / prahlda iva ukrasya supara iva rgia //MU_6,2.16// vasihasynane rma anair dim aptayat / bhramantm ambare vta phullapadma ivlinm //MU_6,2.17// munis tv anujjhitentha tenaiva raghunandanam / krameovca vkyajo vkya vkyrthakovidam //MU_6,2.18// vasiha: kaccit smarasi yat prokta hyo may raghunandana / vkyam atyantagurvartha paramrthvabodhakam //MU_6,2.19// idnm avabodhrtham anyac ca ripumardana / ucyamna mayeda tva ӭu vatasiddhaye //MU_6,2.20// vairgybhysavaatas tath tattvvalokant / sasrt tryate tena tev evbhysam hara //MU_6,2.21// samyak tattvvabodhena durbodhe kayam gate / galite vsanvee vioka prpyate padam //MU_6,2.22// dikkldyanavacchinnam adobhayakoikam / eka brahmaiva hi jagat sthita dvitvam ivgatam //MU_6,2.23// sarvabhvnavacchinna yatra brahmaiva vidyate / nta samasambhsa tatrnyat tat katha bhavet //MU_6,2.24// iti matvham ity antar muktv muktavapur mahn / ekarpa pranttm maun svtmamayo bhava //MU_6,2.25// nsti citta na cvidy na mano na ca jvaka / et ca kalan rma kt brahmaa eva t //MU_6,2.26// ys sampado y ca do y cito y cidea / brahmaiva tad andyantam abrahmeha na vidyate //MU_6,2.27// ptle bhtale svarge trinetrnta tdi yat / dyate tat para brahma cidrpa nnyad asti hi //MU_6,2.28// upekya heyam deya bandhavo vibhav vapu / brahmaiva vigatdyantam abdhivat pravijmbhate //MU_6,2.29// yvad ajnakalan yvad abrahmavsan / yvad sth jagajjle tvac cittdikalpan //MU_6,2.30// dehe yvad ahambhvo dye 'smin yvad tmat / yvan mamedam ity sth tvac cittdivibhrama //MU_6,2.31// yvan noditam uccaistva sajjansagaӭgata / yvan maurkhya na saka tvac cittdinimnat //MU_6,2.32// yvac chithilat yta neda bhuvanabhvanam / samyagdaranaaktyntas tvac cittodayas sphua //MU_6,2.33// yvad ajatvam andhatva vaivaya viayay / mrchmohasamucchryas tvac cittdikalpan //MU_6,2.34// yvad vimoda parisphurati hdvane / pravicracakoro 'tra na tvat praviaty alam //MU_6,2.35// bhogev ansthamanasa talmalanirvte / chinnpajlasya kyate cittavibhrama //MU_6,2.36// tmohaparitygn nityatalasavida / pusas santacittasya prabuddhasya kva cittabh //MU_6,2.37// asastutam ivnstham avastu paripayata / drastham iva deha svam asanta cittabh kuta //MU_6,2.38// bhvitnantacittattvarparpntartmana / svgalnajagata nto jvdivibhrama //MU_6,2.39// asamyagdarane nte mithybhramabhartmani / udite paramditye paramrthaikadarane //MU_6,2.40// apunardaranyaiva dagdha saukaparavat / citta vigalita viddhi vahnau ghtalava yath //MU_6,2.41// jvanmukt mahtmno ye parvaradarina / te y cittapadav s sattvam iti kathyate //MU_6,2.42// jvanmuktaarreu vsan vyavahri / na cittanmn bhavati s hi sattvapada gat //MU_6,2.43// nicetaso hi tattvaj nitya sattvapade sthit / llay prabhramantha sattvasasthitihelay //MU_6,2.44// nt vyavaharanto 'pi sattvasths sayatendriy / nitya payanti cijjyotir na dvaitaikye na vsan //MU_6,2.45// antarmukhatay sarva cidvahnau trijagattam / juhvato 'ntar viceante mƬhavac chtalay //MU_6,2.46// vivekaviada cetas sattvam ity abhidhyate / bhya phalati no moha dagdha bjam ivkuram //MU_6,2.47// y vsan vimƬhntar punarjananadharmi / cittaabdbhidh sokt viparyasyati bodhata //MU_6,2.48// prptaprpyo bhavn rma sattvabhvam upgatam / citta jngnin dagdha na te bhya prarohati //MU_6,2.49// sarohatūu viddha tath paraungnin / na hi jngninirdagdha prabodhaviada mana //MU_6,2.50// brahmabhaiva hi jagaj jagac ca brahmabhat / vidyate nnayor bheda cidghanabrahmaor iha //MU_6,2.51// cidantar asti trijagan marice tiktat yath / nta cijjagat bhinne tasmt sadasat mudh //MU_6,2.52// acinmayatvn nsi tva khtm kim iva rodii / acinmayatvj jagatm abhve kalan kuta //MU_6,2.53// cinmaya ced bhavn sarva tac cittva pravicraya / uddhasattvam andyanta tatrga kalan kuta //MU_6,2.54// cidtmsi nirao 'si prvravivarjita / rpa smara nija sphra msmty sammito bhava //MU_6,2.55// t svasatt gatas sarvam asarva v bhavoday / tdgrpo 'si nto 'si cid asi brahmarpy asi //MU_6,2.56// cicchilodaram evsi nsi nnasy athom asi / yo 'si so 'si na so 'sva sad asy asad asi svabh //MU_6,2.57// ya padrthavieo 'ntar na tva nnyo na so 'sti te / tad asy atad asi svacchacidghantman namo 'stu te //MU_6,2.58// dyantavarjitavilailntarlasampnacidghanavapur gaganmalas tvam / svastho bhavjarahapallavakoalekhllsthitkhilajagajjaladhe jayas te //MU_6,2.59// virntidhkaraa nma sarga ttyas sarga vasiha: bhvi bhritarag payo vndam ivntare / y cid vahaty anantni jaganty anagha s bhavn //MU_6,3.1// bhava bhvanay mukto bhvbhvavivarjita / cidtman sasthit kveva vada te vsandaya //MU_6,3.2// jvo 'ya vsanddam iti cit kacati svata / itaroktyarthayor atra ka prasago 'tha varyatm //MU_6,3.3// mahtaralagambhrabhsurtma cidarava / rmbhidho 'si stimitas samas somyo 'si somavat //MU_6,3.4// yath na bhinnam anald auya saugandhyam ambujt / krya kajjalata auklya himn mdhuryam ikuta //MU_6,3.5// loka ca prakgd anubhtis tath cite / jald vci cidtman bho citsvabhvt tath jagat //MU_6,3.6// cito na bhinno 'nubhavo bhinno nnubhavd aham / na matto bhidyate jvo na jvd bhidyate mana //MU_6,3.7// manaso nendriya bhinna pthag deha ca nendriyt / na arrj jagad bhinna jagato nnyad asti hi //MU_6,3.8// eva pravartitam iva mahcakram ida ciram / na ca pravartita kicin na ca ghra ca no ciram //MU_6,3.9// nnevedam annaiva sarvam ekam akhaitam / vidyate vyomani vyoma nakasmicin nakicana //MU_6,3.10// nye nya samucchna brahma brahmai bhitam / satya vijmbhate satye pre pram avasthitam //MU_6,3.11// rplokamanaskrn kurvann api na kicana / ja karoty anupdeyn updeye hi kartt //MU_6,3.12// yad updeyabuddhytta tad dukhya sukhya v / bhvbhvair andeyam akart sukhadukhayo //MU_6,3.13// yath nnpy annaiva kha khe vrva vrgaa / srthako 'py atinytm tathtmajagato krama //MU_6,3.14// antar vyommalo bhye samyagcracacura / harmaravikreu këhaloasamasthiti //MU_6,3.15// ya evtitar atrur matsar mraodyata / tam evktrima mitra ya payati sa payati //MU_6,3.16// samlakëa kaati nadvega iva drumam / yas sauhda matsara ca sa harmaradoah //MU_6,3.17// rgadveavikr svarpa cen na bhvyate / te tu santo 'py asadrps sevit apy asevit //MU_6,3.18// yasya nhakto bhvo yasya buddhir na lipyate / hatvpi sa iml lokn na hanti na nibadhyate //MU_6,3.19// yan nsti tasya sadbhvapratipattir udht / myaiva s parijnd eva nayaty asaayam //MU_6,3.20// nissnehadpavac chnto yasyntar vsanrasa / tena citra kta naiva jita jenpi kri //MU_6,3.21// yasynupdeyam ida samasta padrthajta sadasaddasu / na dukhadhya sukhya naiva sa mukta eveha sajva eva //MU_6,3.22// brahmaikatpratipdana nma sarga caturthas sarga vasiha: mano buddhir ahakra indriydi tathnagha / acetyacinmaya sarva kva te jvdayas sthit //MU_6,4.1// ekenaivtman datt nnt y mahtman / viddhi t tvam annt hemna kaakatm iva //MU_6,4.2// yvad ajnasammohas tvat sasracittakam / ajnasakaye jte kva cetya cittaka ca v //MU_6,4.3// adhytmavidybhyasanj jìyam eti kaya tath / hutasevand antarjìya jalakta yath //MU_6,4.4// bhogatviveo yadaivopaama gata / tadaiva naam ajnam ndhya dhvntakayd iva //MU_6,4.5// adhytmastramantrea tviavicik / kyate bhvitennta arad mihik yath //MU_6,4.6// maurkhye ke kata viddhi citta rma sabndhavam / vilne 'mbudhare vyomni jìya myaty avighnata //MU_6,4.7// acittatva gate citte kyate vsanbhrama / hramuktsamvea chinne tantv ivnagha //MU_6,4.8// na ghanghavightya strrtha bhvayanti ye / krimikatvabhogya cetasas sammilanti te //MU_6,4.9// tava tmaraskrakntalocana lolat / nt maurkhyakt vtacalat saraso yath //MU_6,4.10// sthiratm upayto 'si bhvbhvavivarjite / pade paramavistre nabhasva prabhajana //MU_6,4.11// manye madvacanair bodham yto 'si raghdvaha / vitatjnanidrto nidrta paahair iva //MU_6,4.12// smnye 'pi laganty eva manye kulaguror gira / atyudramatau rma na laganti katha tvayi //MU_6,4.13// yatropdeyavkyatva bhvita svena cetas / tadvaco 'ntar viaty uccais tapte ketre yath paya //MU_6,4.14// vayam iha hi mahnubhva nitya kulaguravo guravo raghdvahnm / taduditam idam u kryam rya sphuavacana hdi hravat tvayeti //MU_6,4.15// cittbhvapratipdana nma sarga pacamas sarga rma: aho bata mahac citra bhavadvkyrthabhvant / nta jagajjlam idam agrastham api ntha me //MU_6,5.1// parm anta prayto 'smi svayam tmani nirvtim / drghvagrahasantapta vyeva vasudhtalam //MU_6,5.2// mymi talkras sukha tihmi kevalam / prasdam upayto 'smi saro nirvraa yath //MU_6,5.3// samyak prasannam akhila dimaalam ida mune / yathbhta prapaymi nirnhram ivdhun //MU_6,5.4// jto 'smi gatasandeha ntmgatika / rajonhranirmukto vajagalatala //MU_6,5.5// tmanaivntar nanda ta prpto 'smy antavarjitam / rasyanarassvdo yatra ntha tyate //MU_6,5.6// adyya praktistho 'smi svastho 'smi mudito 'smi ca / lokrmo 'smi rmo 'smi namo mahya namo 'stu te //MU_6,5.7// te saays t kalans sarvam astagata mama / rtrivetlasacra prabhta iva bhsvare //MU_6,5.8// nirmale hdi vistre sapadme himatale / matir nirvtim yt sras sarasva me //MU_6,5.9// kalaka tmana kasmt katha vetydisaaya / nna nirmlat yto mamrkgre yath tama //MU_6,5.10// sarvam tmaiva sarvatra sarvad bhvitkti / idam anyad ida cnyad ity asatkalan kuta //MU_6,5.11// ko 'bhva prg aha tdk tnigaayantrita / antartmnam eveti vihasmi viksavn //MU_6,5.12// m idn smta samya mayaia sa kilsmy aja / yas tvadvgamtprasnnenyam aha sthita //MU_6,5.13// aho nu vitat bhmim adhirƬho 'smi pvanm / ihastha eva yatrrko na ptlam ivsthita //MU_6,5.14// mahya sattm upetya vyapetya bhavravt / namo nityanamasyya jaymy tmtmantmani //MU_6,5.15// anubhavavaato hdabjakoe sphuam alit samupgatena ntha / tava varavacaseha vtaok ciram udit svadam upgato 'smi //MU_6,5.16// rghavavirntir nma sarga ahas sarga vasiha: bhya eva mahbho ӭu me parama vaca / yat te 'ha pryamya vakymi hitakmyay //MU_6,6.1// bodham abhyupagamypi ӭu bodhavivddhaye / bhaved alpaprabuddhnm api nirdukhat yath //MU_6,6.2// yasyjttmano 'jasya deha evtmabhvan / uditrti ruevkaripavo 'bhibhavanti tam //MU_6,6.3// yasya jttmano jasya satye svtmani sasthiti / tuyeva ckasuhdo na ghnanti tam aninditam //MU_6,6.4// parrtha sphurato yasya na stutir nindand te / sa deh dehadukhaugham datte kena hetun //MU_6,6.5// ntm arrasambaddha arram api ntmani / mitho vilakae ete prakatamas yath //MU_6,6.6// sarvair bhvavikrais tu nityamukto 'sty alepaka / ntmstam eti bhagavn na codeti sadodita //MU_6,6.7// jaasyjasya tucchasya ktaghnasya vinina / arrakopalasysya yad bhavaty astu tat tath //MU_6,6.8// na csya kicid bhavati pthag tmany avekite / jaasysatsvarpasya kim ivgopapadyate //MU_6,6.9// nipuyvabodhya yat prokta tat puna puna / bhagibhi pravicitrbh rghaveda prabodhyate //MU_6,6.10// yadi dehagun tm ghti paramrthata / ndatte tat katha tasmj jaat avarpia //MU_6,6.11// yadi vtmagun deho ghti paramrthata / ndatte tat katha caitta cinmayatva sadoditam //MU_6,6.12// yayor ekaparijne jaataivpare sthit / tayo kdgvidh brta samnasukhadukhat //MU_6,6.13// yau samau samakarmau na kadcana tau katham / dvv apy asantv anyo'nya katha sambandham eyata //MU_6,6.14// katha sthlo 'urpas syd aus sthla katha bhavet / ekodaye dvityasya na satt dinartrivat //MU_6,6.15// jna njnatm eti cchy nyti tpatm / sad brahma nsad bhavati vicitrsv api diu //MU_6,6.16// mang api na saleas sarvagasypi dehina / dehena dehagasypi kamalasyeva vri //MU_6,6.17// mang api na saleo brahmao dehasattay / tadgatasypy atadvtter ambarasyeva vyun //MU_6,6.18// bhavaty tmani no kicin nsato dehakasya ca / tad rghava mudhaivaia sukhadukhabhrama kuta //MU_6,6.19// jarmaraam pac ca sukhadukhe bhavbhavau / mang api na santha nirvo nirvto bhava //MU_6,6.20// sthito dehataytyuccai ptotptamayo bhrama / dyate kevala brahmay apsu vcitay yath //MU_6,6.21// tmasattopajvitvd tm sambhavatha hi / dehayantra payassattmtrd rmir ivotthitam //MU_6,6.22// dhraspandanenga yath kobhabhavbhav / sryde pratibimbasya tath dehena dehina //MU_6,6.23// samyagde yathbhte vastuny tmani jyate / sthitir dehamayo 'jnavibhramo layam eti ca //MU_6,6.24// dehadehavator jnd yathbhtaitayos sthiti / sattsatttmikodeti dpd iva padrthayo //MU_6,6.25// asamyagjnino ye hi svvartaparivartanai / antanys sphurantha te mohrjunavyava //MU_6,6.26// aparylocittmrtham aparmasavida / spandante veitonmuktatavan mƬhabuddhaya //MU_6,6.27// ansvditacittattva jas strais svavyubhi / yantravac coditkrnt naanti prasphuranti ca //MU_6,6.28// takëhdika sarvam haranti tyajanti ca / saabdaspararpdys taragataralgak //MU_6,6.29// jas santas sphuradrp bha sphrarasrav / savihrgampy mahaugh iva durdhiya //MU_6,6.30// sarvem eva caite sthitaivai cid avyay / ki tv abodhavad asy par kpaat gat //MU_6,6.31// vsasantatayo hy ajl lohakradter iva / spandamtrrtham evu dyante nrthakria //MU_6,6.32// tarjanodgarjana mƬhd dhanurdaagud iva / ryate mrayaiva cidbodhaparivarjitam //MU_6,6.33// phalalbho 'pi yo mƬht tad arayataror iva / tasmin viramaa yat tac chilphalahake yath //MU_6,6.34// tena yas sagamas sa syt sthunpi hi jagale / tadartha yat kta kicit tad vyoma laguair hatam //MU_6,6.35// tasmin yad adhame datta tat tyakta klinnakardame / tena srdha kath ys tat kauleyhvnam adhvare //MU_6,6.36// ajatvam pad nih k hi npad ajnata / iya sasrasarair vahaty ajaprasdata //MU_6,6.37// ajasyogri dukhni sukhny api dhni ca / puna puna pravartante yuga praty acal iva //MU_6,6.38// arradhanadrdv sth samanubadhnata / ida durdukham ajasya na kadcana myati //MU_6,6.39// antmani ave dehe tmabhvam upeyua / asadbodhamay my katha nma vinayati //MU_6,6.40// durbhvakharvitadhiyo vastuny andhasya durmate / avastuni sanetrasya luhata ca pade pade //MU_6,6.41// viam utpadyate candrd moda kusumd iva / kaaka caiva payaso drvkura iva sthalt //MU_6,6.42// dehaalmalibhoginyo manomtagaӭkhal / ajasy prasyante suvev iva laya //MU_6,6.43// narakarr antmaja duktavylaplit / pariplayati prt mayr vrida yath //MU_6,6.44// netralollinlol sphuritdharapallav / mrkhrtham eva vikasaty aganviavallar //MU_6,6.45// ajavridhihdbhmv eva vepathupallava / vardhate 'pagatacchyo rgavidrumadurdruma //MU_6,6.46// tanucchadalasaddhma astrajvlo bhaolmuka / jvalati dveadvo 'jahnmarau kopatpada //MU_6,6.47// ajamtsaryasarasi parpavadanacchad / rykamalin cintëapad vikasaty alam //MU_6,6.48// pratijanma prakogradukhakallolasambhrama / jaam eva samabhyeti punarmaraavìava //MU_6,6.49// janmablya dhruva yti yauvana yuvat jarm / jar maraam abhyeti mƬhasyaiva puna puna //MU_6,6.50// jagajjrraghae 'smin rajjv sastirpay / majjanonmajjanair aj yantre akalat gat //MU_6,6.51// yad eva gopaddra jadhiya pelava jagat / tad evpraparyantam agdham amahtmana //MU_6,6.52// dhiyo 'da ivjasya cidvyomodarakoart / na praynty apara pra vihagya pajard iva //MU_6,6.53// bhvamtraparvtty vsanmtranbhaya / spakartu na akyante janmacakrasya nemaya //MU_6,6.54// ajenendriyaayyrtha rgsgaru tanu / sasrraya str punar miapiavat //MU_6,6.55// bhtaailamay sir mnmsalavamtrik / moht salakyate cittapadrthnartharajan //MU_6,6.56// jayaty analpasakalpakalpankalpapdapa / ajn prast yasmj jagatparaparampar //MU_6,6.57// yasmis tihanti rjante lasanti vilasanti ca / vicitraracanopet bhribhogavihagam //MU_6,6.58// yatra janmni parvi karmajla ca korak / phalni puyappni majaryo vibhavariya //MU_6,6.59// ajnenddayd et yoidoadhayas sphuam / sasravanaae 'smin par obhm upgat //MU_6,6.60// ghanajìya kalpras tamaklaktodaya / nyodittm doeo jayaty ajnacandram //MU_6,6.61// ajnendo prasdena vsanmtalin / tarpitcakorea cittaratnarasaii //MU_6,6.62// rjahasavilsinya prleyaiirgik / bhnti kntkumudvatyo lolalocanaapad //MU_6,6.63// dhammillatimirolls yat prapupayodhar / rmrajanyo rjante tan maurkhyenduvijmbhitam //MU_6,6.64// ptamtramadhuratvam anarthavattvam dyantavattvam akhilasthitibhaguratvam / ajnakhina iti prastni rma nnktni vipulni phalny amni //MU_6,6.65// mohamhtmya nma sarga saptamas sarga vasiha: yan muktvalit ratnabhƫit bhnti yoita / madendv udite kubdhakmakrravormaya //MU_6,7.1// sauvarmbhojakoasthalollipaalariyam / dhrayanti das str kapoladaladolit //MU_6,7.2// udynavanaaeu bhmau ktapad madhau / hdys sumanaso bhnti hs iva manobhuva //MU_6,7.3// kravydagdhragomyukauleyakavalgik / striyas samupamyante candracandanapakajai //MU_6,7.4// sauvarakalambhojakorakottugaligavat / dyate strstanare raktapratisamudgik //MU_6,7.5// rasyanenduniyandamadhubimbsavadravai / ohbhidho msalavo llkta upamyate //MU_6,7.6// almalyahlikkr bhuj krrsthiakava / bhbhu latabdair varyante kavibhi ubhai //MU_6,7.7// kadalstambhasambhrasundar sundarrat / ruobhoditnagatoraarr virjate //MU_6,7.8// ptamtramadhur madhye dvandvnuptin / ghrvasnaviras lakmr apy abhivächyate //MU_6,7.9// samupaiti matir dukha dukha ca atakhatm / dukhakhsu jyante nnkarmaphalariya //MU_6,7.10// baddhajlaghankr krrtham iva rajjava / vrudha prvv pratnagahanasthit //MU_6,7.11// srat mohamihik krykryavikri / yamun prvvaiti timiraymalciram //MU_6,7.12// kaktntakarao nnkravikrada / svadate vigatasneha janmaprativirasa //MU_6,7.13// vydhtajarjarjrajanatpararjaya / svakarmapavan vnti nnkanakareava //MU_6,7.14// kla kavalitnantajagatpakvaphalo 'py ayam / ghasmarprajahara kalpair api na tpyati //MU_6,7.15// mohamrutap matts tvarviavikria / sphuranthhaya cittabile balavadpada //MU_6,7.16// cintpicyopahat vivekenddaya vin / tamasaiva nirlok yti yauvanaymin //MU_6,7.17// jihv jarjaratm eti prktnunayajvarai / padmakoarakoastham api pattra himair iva //MU_6,7.18// dukhajvamahëhla kaakaakasakaa / sahasrakhat yti dridryadhaalmali //MU_6,7.19// antanyonnatadhvastacittacaityaktlaya / ycbahulayminy lobholko vivalgati //MU_6,7.20// prva ghtv karbhy sphurantam abhita ciram / jarjarjaramrjr yauvankhu nikntati //MU_6,7.21// nissr kramaa krntadhardharasamunnati / dirapiikeveya sir yti puatm //MU_6,7.22// bhsapupadhaval jagatpallavalin / sattlat vikasit dharmrthaphaladhri //MU_6,7.23// surcalamahstha candrasryagavkakam / gagancchdana cru dhriyate trijagadgham //MU_6,7.24// sasrasarasi sphre caranti praapad / arrapukarev anta cidrparasapyina //MU_6,7.25// nabhomrgamahnlakuime kntilin / bhuvanvavarasyntas sphuraty dityadpik //MU_6,7.26// tantunibaddhg janatjrapaki / svavsanalknte nibaddhendriyapajare //MU_6,7.27// anratapatajjtabhtaparaparampar / spandate 'jagarm sastivratati ciram //MU_6,7.28// phe katipaya klam ad klajlin / adhaktogranarakapak akojjhit kaam //MU_6,7.29// bhuktendukhaakabis nlanradaevale / svargamrgasarasy antas sphuranti surasras //MU_6,7.30// nnphalvalimat vsanjalamlit / spandmodamay spht kriyvikasitbjin //MU_6,7.31// vark siaphar sphurant bhavapalvale / ktntavddhagdhrea ahena vinigryate //MU_6,7.32// taragaphenamleva saivnyeva ca bhagur / va vo 'parendulekheva samudeti vicitrat //MU_6,7.33// bhribhtaarvi kaabhagni kurvat / ida klakullena cakra viparivartyate //MU_6,7.34// asakhytny analpni sajtny acale pade / jagajjagalajlni dagdhni yugavahnin //MU_6,7.35// bhvbhvair aparyantais sukhadukhadaatai / vaipartya praytyam ajasra jgat sthiti //MU_6,7.36// kubdhair yugaparvartair vsanӭkhalombhit / mohaniniptai ca na rug dhruvadhrat //MU_6,7.37// atao vidrutrndrair danuputrair abhidrutm / bhagabhagnatrapm aindr tanu vahati vsan //MU_6,7.38// viaty avirata dhtasargapsuparampar / nitya niyativtyeya klavylagalntaram //MU_6,7.39// padrthmbhsi sarvi phalaphenni sarvata / patanty aviratptam abhvavaavmukham //MU_6,7.40// sphuranty kasmikodbht vicitr dravyaaktaya / svabhvamtrasampanns spandariya ivmbhasm //MU_6,7.41// bhtamauktikasamprn bhatas subahn api / jagatkalabhakn atti ktntodriktakesar //MU_6,7.42// kulaailaphal meghapakapuj jalsja / jyante ca mriyante ca yante ca jagatkhag //MU_6,7.43// cidbhittau spandaubhry ragai pacabhir indriyai / unmlayati sasracitri vidhicitrakt //MU_6,7.44// ajasragatvar sarvaparispandavidhyin / nimeaatabhggm acchm utshitkurm //MU_6,7.45// skm klasya kalan svasamutthnakrim / dhynenevnvavekante sthirs sthvarajtaya //MU_6,7.46// rgadveasamutthena bhvbhvamayena ca / jarmaraamohena jr jagamajtaya //MU_6,7.47// svaduktottamadhynadhriyo dharatale / niyaty niyata kla pŬyante kapaktaya //MU_6,7.48// kaendya eveda nigiraty akhila sukh / sudurlakyabila klavylo vipulabhogavn //MU_6,7.49// kadikalpaparyantas tejastimirarajant / klena kicid lakyas svakya urarkta //MU_6,7.50// tavttapaprauh prollasatpupadptaya / phalaprad carantha klakhe atugrah //MU_6,7.51// brahmabhaikabhe 'sau kl bhagavat kriy / svaya dattvaiva dattvaiva bhtabhik jighkati //MU_6,7.52// payapaalavirntatrailokymbhojakoare / karoti ghughuma bhri bhtabhramarapeaka //MU_6,7.53// timirnlakavar arkenducapaleka / brahmopendraharendrdidhargirivargik //MU_6,7.54// brahmatattvaikapitk lambamnapayodhar / cicchaktimtk sthl taral ghanacpal //MU_6,7.55// trakjladaan sandhyruatardhar / samastapadminhast atakratupurnan //MU_6,7.56// saptbdhimuktlatik nlmbaraparvt / jambudvpamahnbhir vanarromarjik //MU_6,7.57// bhtv bhtv vinayant trilokvddhakmin / asakj jyate na bhrivibhramakri //MU_6,7.58// magnam anyair athonmagna bhme klamahrave / pratikalpakaa kair brahmasphuabudbudai //MU_6,7.59// klgdhasarasy tu sthitv sthitv puna puna / kalpamtranimeea na sasrasrasai //MU_6,7.60// utpatyotpatya ninyas santats sividyuta / klameghe sphuranty et citprakamanoram //MU_6,7.61// pradhvanadbhtavihag patanty aviratadrut / klatlt kilottld brahmaphalaplaya //MU_6,7.62// unmeaktavairicasayo devanyak / nimeaktasahrs santi kecana kutracit //MU_6,7.63// nimeonmeasakakalpajls sahasraa / rudr kecana vidyante kasmicit parame pure //MU_6,7.64// te 'pi yasya nimeea bhavanti na bhavanti v / tdo 'py asti deveo hy ananteya kriysthiti //MU_6,7.65// anantasakalpamaye nye ca brahmaa pade / na sambhavanti k nma aktaya citrayuktaya //MU_6,7.66// evam akasakalpakalprthabharabhsvar / jgat kalan yeya tad ajnavijmbhitam //MU_6,7.67// yat sampado yad uta santatam pada ca yad blyayauvanajarmaraopatp / yan majjana ca sukhadukhaparamparbhir ajnatvratimirasya vibhtayas t //MU_6,7.68// ajnamhtmya nma sarga aamas sarga vasiha: sasravanaae 'smi citparvatataasthite / kd khalv avidykhy lat vikasit tat //MU_6,8.1// bhatparvataparvìhy brahmatvakparvt / dehayair iya yasys trilok lokalsin //MU_6,8.2// sukha dukha bhavo bhvo jnam ajnam eva ca / atraitny uruvttni mlni ca phalni ca //MU_6,8.3// sukhd avidyodety uccais tad evnte prayacchati / dukhd avidyodety uccais tad evnte phalaty alam //MU_6,8.4// bhavd avidyodety e tam eva phalati sphuam / bhvt sattm avpnoti tam eva phalati kat //MU_6,8.5// ajnd vddhim yti tad evsy phala smtam / jnena yti savitti tad evnte prayacchati //MU_6,8.6// nnvidhollsavat vsanmodadyin / ghanapravlapaal tanur asy vijmbhate //MU_6,8.7// divasavyhakusum yminlolaapad / ajasra spandamnai prapatadbhtapallav //MU_6,8.8// gatygatya taras vivekakari kvacit / vidhyate dhtarajaprasar punar eti ca //MU_6,8.9// jyamnapravlìhy sajtkuradantur / sarvartukusumopet samagrarasalin //MU_6,8.10// janmaparvlinrandhr vinacchidradadrul / bhogbhogaraspr vicraikaghuakat //MU_6,8.11// vikasantya pratidina candrrkvalayo hi y / vyomni vtavilolni pupy asy kilga t //MU_6,8.12// asy prasphuritkr korakatvam upgat / pritkako ys trak raghunandana //MU_6,8.13// candrrkadahanlok asys tat kausuma raja / aneneya hi gaurg strvac cetsi karati //MU_6,8.14// manomtagavalit sakalpakalakokil / indriyavylaabal ttvaguparajit //MU_6,8.15// nlkatamlgasarayeonnati gat / rodasjnusustambh bhuvanodynabhsthit //MU_6,8.16// adhobrahmakhaena svlavlena jlin / vihiteajaladhijalakrdisecan //MU_6,8.17// trayvilolabhramar ramapuparajit / citspandavtavalit kriyvipulapattrik //MU_6,8.18// kukarmjagaravypt svargarpupamaap / jvajvakanrandhr nnmodamadaprad //MU_6,8.19// nnrasamay citr nnkusumahsin / nnphalvalivypt nnvaraviksin //MU_6,8.20// nnlavlavalay nnvihagadhri / nnpargaparu nnbhralavalächit //MU_6,8.21// nnlatkumalit nnvanagaotthit / nngiritarƬh nncalanirantar //MU_6,8.22// jt ca jyamn ca mriyam tath mt / anucchinn tath cchinn nityam acchedin tath //MU_6,8.23// att vartamn ca satyevsatpadspad / nityam atyantataru nitya amam upeyu //MU_6,8.24// mahvialatai hi sasraviamrchanm / dadti rabhas li parm vinayati //MU_6,8.25// sphteto galiteta ca rƬhetas sasthitnv ita / ito jalam ita ail ito ngs sur ita //MU_6,8.26// ita pthvtvam yt tatheto dyutay sthit / ita candrrkat prpt tathetas trakktim //MU_6,8.27// itas tama itas teja ita kham ita urvar / ita stram ito ved ito dvayavivarjit //MU_6,8.28// ita puyam ita ppam itas sthvaramƬhat / ito jnt parik pneto 'jnabhvant //MU_6,8.29// ita puyatapodnai kyamatay sthit / ito yogavilsena nna kayam upgat //MU_6,8.30// kvacit khagatayon kvacid devatay sthit / kvacit sthutay rƬh kvacit pavanat gat //MU_6,8.31// kvacin narakasaln kvacit svarganivsin / kvacit surapada prpt kvacit krimitay sthit //MU_6,8.32// kvacid viu kvacid brahm kvacid rudra kvacid ravi / kvacid agni kvacid vyu kvacic candra kvacid yama //MU_6,8.33// yat kicanga bhuvaneu mahmahimn vypta jarattalavatvam upgata v / dya sphurattanu hardy api tm avidy viddhi kayya tadattataytmalbha //MU_6,8.34// avidylatvilso nma sarga navamas sarga rma: krajtam udita uddha harihardy api / avidyaivety aha rutv brahman bhramam ivgata //MU_6,9.1// vasiha: savedyenparma nta sarvtmaka ca yat / tat sac cid api cbhsam astha kalanojjhitam //MU_6,9.2// samudeti tatas tasmt kal kalanarpi / jald vartarpeva sphuradrpatayodit //MU_6,9.3// skm madhy tath sthl ceti s kalpyate tridh / pacn manastva ytena svenaiva vapu puna //MU_6,9.4// tisv avasthsv etsu bhedata kalpitbhidh / sattva rajas tama iti saiaiva praktis sphu //MU_6,9.5// avidy prakti viddhi guatritayadharmim / eaiva sastir jantor asy pra para padam //MU_6,9.6// atraite ye traya prokt gus te 'pi tridh smt / sattva rajas tama iti pratyeka bhidyate gua //MU_6,9.7// navadhaiva vibhakteyam avidy guabhedata / yvat kicid ida dyam anayaiva tad ritam //MU_6,9.8// ayo munayas siddh ng vidydhars sur / iti bhgam avidyys sttvika viddhi rghava //MU_6,9.9// sttvikasysya bhgasya ng vidydhars tama / rajas tu munayas sdhys sattva dev hardaya //MU_6,9.10// sattvajte devayonv avidyprakter gue / nirmala padam yta sattva harihardaya //MU_6,9.11// sttvika prakter bhgo rma tajjo hi yo bhavet / na pramuhyaty asau bhyas tensau mukta ucyate //MU_6,9.12// tena rudrdayo hy ete sattvabhg mahmate / tihanti muktapuru yvaddeha jagatsthitau //MU_6,9.13// yvaddeha mahtmno jvanmukt vyavasthit / videhamukt dehnte sthsyanti paramevar //MU_6,9.14// bhga ea tv avidyy eva vidytvam gata / bja phalatvam yti phalam yti bjatm //MU_6,9.15// udety avidy vidyys salild iva budbuda / vidyy lyate 'vidy payasva hi budbuda //MU_6,9.16// payastaragayor dvitvabhvand eva bhinnat / vidyvidydor bhedabhvand eva bhinnat //MU_6,9.17// payastaragayor aikya yathaiva paramrthata / vidyvidydor aikya tathaiva paramrthata //MU_6,9.18// nvidytva na vidytvam iha kicana vidyate / vidyvidydau tyaktv yad astha tad asti hi //MU_6,9.19// pratiyogivyavacchedavad ete raghdvaha / vidyvidydau na sta ee baddhapado bhava //MU_6,9.20// nvidysti na vidysti kta kalpanaynay / kicid asti nakicid yac citsavid iti tat sthitam //MU_6,9.21// tad evviditbhsa sad avidyety udhta / vidita sat tad evedam avidykayasajitam //MU_6,9.22// vidybhvd avidykhy mithyaivodeti kalpan / mithas sattaitayor ante chytpador iva //MU_6,9.23// avidyy tu lny kad dve eva kalpane / ete rghava lyete avcya pariiyate //MU_6,9.24// avidysakayt ke vidypake 'pi rghava / yac chia tan nakicid v kicid vpdam tatam //MU_6,9.25// tatreda dyate sarva na ca kicana dyate / vaas svavaadhnym iva pupaphaldimn //MU_6,9.26// tat sarvaakti kacita sarvaaktisamudgakam / nabhaso 'py adhika nyam avedya ca cidtmakam //MU_6,9.27// sryaknte yath vahnir yath kre ghta tath / tatreda sasthita sarva deaklakramodayam //MU_6,9.28// yath sphulig anald yath bhso divkart / tasmt tathem nirynti sphurantyas savidas sthit //MU_6,9.29// yathmbhodhis tarag yathmalamais tvim / koo nityam anantn tath tat savid tvim //MU_6,9.30// sabhybhyantara sarvavastn tad avasthitam / sarvadaivvintma kumbhn gagana yath //MU_6,9.31// yath maer ayasspandev ayaskntasya kartt / akartur eva hi tath kartt tasya kalpyate //MU_6,9.32// maisannidhimtrea yathyas spandate jaam / tatsattay tathaivya deha copaty acidvapu //MU_6,9.33// tatra sthita jagad ida jagadekabje cinnmni savid iti kalpitakalpane ca / lolormijlam iva vrii citsvarpa khd apy arpavati yatra nakicid asti //MU_6,9.34// avidynirkaraa nma sarga daamas sarga vasiha: tasmn nakicid eveda jagat sthvarajagamam / na kicid bhtat yta yat kicid api viddhi he //MU_6,10.1// tatra kcin na kalan bhvbhvamaytmik / tad ida rma jvdi sarva vyartha kim hase //MU_6,10.2// subuddho 'yam asv antar iti yo vyapadiyate / na ta labhmahe sarpa rajjusarpabhramd iva //MU_6,10.3// aparijta tmaiva bhramat samupgata / jta tmatvam yti smnta sarvasavidm //MU_6,10.4// avidyety ucyate loke cic cetyamalamlit / cetyttcchatm eti sarvopdhivivarjit //MU_6,10.5// cittamtra hi puruas tasmin nae na nayati / sthite tihati ntmya ghae sati yathmbaram //MU_6,10.6// gacchan payati gacchanta sthita tiha iur yath / bhnum evam ida ceta payaty tmnam kulam //MU_6,10.7// koakravad tmna vsannanatantubhi / veaya caiva ceto 'ntar blatvn nvabudhyate //MU_6,10.8// rma: maurkhyam atyantaghanatm gata sadavasthitam / sthvarditanu prpta kda bhavati prabho //MU_6,10.9// vasiha: amanastvam asamprpta manastvd api vicyutam / taastha rpam ritya sthitai sthvareu cit //MU_6,10.10// suptapuryaak yatra sasthit dukhadyin / mkndhajaavat tatra sattmtrea tihati //MU_6,10.11// rma: sattdvaitatay yatra sasthit sthvareu cit / tatrdrasthit mukti manye vedyavid vara //MU_6,10.12// vasiha: buddhiprva vicryeda yathvastvavalokant / sattsmnyabodho yas sa moka ced anantaka //MU_6,10.13// parijya paritygo vsann ya uttama / sattsmnyarpatva tat kaivalyapada vidu //MU_6,10.14// vicryryais sahlokya stry adhytmabhvant / sattsmnyanihatva yat tad brahma para vidu //MU_6,10.15// antas supt sthit mand yatra bja ivkura / vsan tat suuptatva viddhi janmaprada puna //MU_6,10.16// antas salnamanana paritas suptavsanam / suupta jaadharmpi janmadukhaatapradam //MU_6,10.17// sthvardaya ete hi samast jaadharmia / suuptapadam rƬh janmayogy puna puna //MU_6,10.18// yath bjeu pupi mdo rau yath gha / tathntas sasthits sdho sthvareu svavsan //MU_6,10.19// yatrsti vsanbja tat suupta na siddhaye / nirbj vsan yatra tat turya siddhida smtam //MU_6,10.20// vsanys tath vahner avydhidvim api / snehavairavi ca eas svalpo 'pi bdhate //MU_6,10.21// nirdagdhavsanbjas sattsmnyarpavn / sadeho v videho v na bhyo dukhabhg bhavet //MU_6,10.22// cicchaktir vsanbjarpi svpadharmi / sthit rasatay nitya sthvardiu vastuu //MU_6,10.23// bjellsarpea jìyena jaarpiu / draveu dravabhvena khinyenetareu ca //MU_6,10.24// bhasmany athdityarucau psuv apy aurpi / asiteu talasthity itadhrataysiu //MU_6,10.25// tmaakti padrtheu ghavaapadiu / sarvatra sattsmnya rpam ritya tihati //MU_6,10.26// ityam akhil dyadam dya sasthit / yath ghanapa prv ambarlambin tath //MU_6,10.27// svarpam asy caivaitat kathita pravicritam / asarva sarvato vypi sad ivsanmaytmakam //MU_6,10.28// tmadir adai sastibhramadyin / d sat samagr dukhn kayakri //MU_6,10.29// asys tv adarana yat tad avidyety ucyate budhai / avidy hi jagaddhetus tatas sarva pravartate //MU_6,10.30// avidy rparahit yvad evvalokyate / tvad eva galaty u tuhinur yathtape //MU_6,10.31// yath naro galannidro yvat kalanay mank / vimaty aya tvan nidr tasya vilyate //MU_6,10.32// tath kdg avastv etad iti yvad vikalpyate / avidy kyate tvad lokenndhat yath //MU_6,10.33// dpahasto yadbhyeti tamorpadidkay / tad galati tat sarva tamas tpe ghta yath //MU_6,10.34// na tu salakyate dpais tamaso rpanicaya / udeti kevala dhvntadhvaso vimalamrtimn //MU_6,10.35// evam lokyamnai kvpi yti palyate / asadrp hy avastutva dyate 'sy vicrat //MU_6,10.36// loka gate ydg yad yat tad dyate tath / avastutve tv avidyys tv avastutva pratyate //MU_6,10.37// yvan nlokyate tvan na kicid api dyate / lokyate yath yad yat tat tath pratipadyate //MU_6,10.38// raktamssthiyantre 'smin kas sym aham iti svayam / yvad vicryate tvat sarvam u pralyate //MU_6,10.39// dyantayor asadrpe nna parihte hda / sarvasminn eva ya eas tam avidykaya vidu //MU_6,10.40// tan nakicic ca kicic ca yat sat tad brahma vatam / tad vastu tad updeya tad avidynivartanam //MU_6,10.41// svarpa nmna evsy jyate nissvabhvakam / na hi jihvgatasyekos svdo 'nyasmt pratyate //MU_6,10.42// nvidy kvacid apy asti brahmaivedam akhaitam / sadasatkalansphram aea yena maitam //MU_6,10.43// etvad evvidy yan neda brahmeti nicaya / etad eva kayo yas syd ida brahmeti nicaya //MU_6,10.44// ghaapaaakavabhsajla na vibhur itty uditeha s tv avidy / ghaapaaakavabhsajla vibhur iti ced galitaiva s tv avidy //MU_6,10.45// avidycikits nma sarga ekdaas sarga vasiha: puna punar ida rma prabodhrtha mayocyate / abhysena vin sdho nbhyudety tmabhvanam //MU_6,11.1// ajnam etad balavad avidyetaranmakam / janmntaraataprauha nna sthitim upgatam //MU_6,11.2// sabhybhyantara sarvair indriyair anubhyate / bhvbhveu dehasya tentighanat gatam //MU_6,11.3// tmajna tu sarvem indriym agocaram / satt kevalam yti manaahendriyakaye //MU_6,11.4// prollaghyendriyaj aktr yat sthita tat katha kila / yti pratyakat janto pratyakttavttimat //MU_6,11.5// nityam ajnam evtas svabhyasta sarvadehinm / na kadcana vijnam iha vmutra vnagha //MU_6,11.6// tasmd avidybhgena pradhnenetara dahet / tvad yvan mithoghart svaya myec chiva bhavet //MU_6,11.7// na hy abhysa vin kicit phalada bhavati kvacit / yad yad sdyate yatra tad abhysataro phalam //MU_6,11.8// avidy sucirbhyast prarƬhm api yatnata / tmajnadhbhysd anudvegc chama nayet //MU_6,11.9// tvam avidylatm et prarƬh hdayadrume / jnbhysavilssiptena cchinddhi siddhaye //MU_6,11.10// yath viharati jtajeyo janakabhpati / tmajnaghanbhysas tath vihara rghava //MU_6,11.11// nicayo yo maruttasya krykryavicrae / jgratas tihato vpi taj jna tena satyat //MU_6,11.12// nicayena harir yena vividhcrakrat / yoniv avataraty urvy tat tajjatvam udhtam //MU_6,11.13// nicayo yas trinetrasya kntay saha tihata / brahmao vpy argasya sa te bhavatu rghava //MU_6,11.14// yo nicayas suraguror vkpater bhrgavasya ca / divkarasya aina pavanasynalasya ca //MU_6,11.15// nradasya pulastyasya mama vgirasas tath / pracetaso bhgo caiva krator atre ukasya ca //MU_6,11.16// anye devaviprendrarjar ca rghava / yo nicayo 'ntarmuktn jvat te bhavatv asau //MU_6,11.17// rma: yenaite bhagavan vr nicayena mahdhiya / vioks sasthits ta me brahman prabrhi tattvata //MU_6,11.18// vasiha: rjaputra mahbho viditkhilavedya he / sphua ӭu yathpam ayam eteu nicaya //MU_6,11.19// yad ida kicid bhogi jagajjla pradyate / tat sarvam amala brahma bhayettha vyavasthitam //MU_6,11.20// brahma dig brahma bhuvana brahma bhtaparampar / brahmha brahma macchatrur brahma manmitrabndhav //MU_6,11.21// brahma khnilatejsi brahma bhmir jaldi v / brahma klatraya tac ca brahmay eva vyavasthitam //MU_6,11.22// taragamlaymbhodhir yathtmani vivardhate / tath padrthalakmyettham ida brahma vivardhate //MU_6,11.23// ghyate brahma brahma bhujyate brahma brahma / brahma brahmai bhbhir brahmaaktyaiva bhati //MU_6,11.24// brahma macchatrurpa ced brahma me priyakd yadi / tad brahma brahmai lia kim anyat kasya ki kta //MU_6,11.25// rgdnm avastn kalpitn khavkavat / asakalpananan ka prasago 'tra vardhane //MU_6,11.26// brahmay eva hi sarvasmi calanaspandandikam / sphurati brahma sakala sukhitdukhite kuta //MU_6,11.27// brahma brahmai savett brahma brahmai sasthitam / sphurati brahmai brahma nyam asttartmaka //MU_6,11.28// ghao brahma pao brahma brahmham idam tatam / ato rgavirg mudhaiva kalanaiva k //MU_6,11.29// maraabrahmai svaira dehabrahmai sagate / dukhit nma keva syd rajjusarpabhramopam //MU_6,11.30// sambhogdau sukhe brahmay sthite dehabrahmai / sampannam etan ma iti mudh syt kalan kuta //MU_6,11.31// vcyambhasos spandavator na stas tvanmanmat yath / tvattmatte tath na sto brahmai spandarpii //MU_6,11.32// yathvarte mte toye na kicin mriyate kvacit / mte brahmatvam yte dehabrahmai vai tath //MU_6,11.33// yath calcale toye tvattmatte na tihata / tath jajae rpe na sthite paramtmani //MU_6,11.34// kaakatva yath hemno yathvarto jalasya ca / tadatadbhvarpeya tath praktir tmana //MU_6,11.35// ida hi bhta jvtma jaarpam ida bhavet / ity ajttmano moho na tu jttmana kvacit //MU_6,11.36// ajasya dukhaughamaya jasynandamaya jagat / andha bhuvanam andhasya praka tu sacakua //MU_6,11.37// jagad ektmaka jasya jaasya dvaitadukhadam / ior eva sphuradyak ni pusas tu keval //MU_6,11.38// asmin brahmaghane nityam ekasmin sarvatas sthite / na kicin mriyate rma na ca kicana jvati //MU_6,11.39// yathollsavilseu na nayati na jyate / taragdi mahmbhodhau bhtavnda tathtmani //MU_6,11.40// ida nstdam astti bhrntinmntmantmani / aktir nirhetukaivntas sphurati sphaikuvat //MU_6,11.41// jagacchaktytmantmaiva brahma svtmani sasthitam / taragakaajlena payasva payoghanam //MU_6,11.42// arranena katha brahmao mtadhr bhavet / brahmao vyatirikta hi na arrdi vidyate / payaso vyatirekea taragdi yathrave //MU_6,11.43// ya kao y ca kaik y vc yas taragaka / ya pheno y ca lahar tad yath vri vrii //MU_6,11.44// yo deho y ca kalan yad dya yau kayvyayau / yeh y racan yo 'rthas tat tath brahma brahmai //MU_6,11.45// sasthnaracan citr brahmaa kanakd iva / nnyarp vimƬhn mudhaiva dvitvabhvanam //MU_6,11.46// mano buddhir ahakras tanmtrndriyi ca / brahmaiva sarva nnytma sukhadukhdi vidyate //MU_6,11.47// aya so 'ham aya ca tvam itydyarthotthay gir / abda pratiravedrv ivtmtmani jmbhate //MU_6,11.48// brahmaivjtam ajatvam abhygatam iva sthitam / tath hi dyate svapnacetastmtman mta //MU_6,11.49// abhvita brahmatay brahmjnamaya bhavet / abhvita hematay yath hemaiva md bhavet //MU_6,11.50// jta brahmatay brahma brahmaiva bhavati kat / jta hematay hema hemaiva bhavati kat //MU_6,11.51// brahmtm sarvaaktir hi yad yath bhvayaty alam / nirhetuka svaya akty tat tathu prapayati //MU_6,11.52// akarmakartkaraam akraam anmayam / svayaprabhu mahtmaitad brahma brahmavido vidu //MU_6,11.53// aparijtam ajnam ajnam iti kathyate / parijta bhavej jnam ajnaparinanam //MU_6,11.54// bandhur evparijto hy abandhur iti kathyate / parijto bhaved bandhur abandhubhramanant //MU_6,11.55// ida tv ayuktam ity antar jte sodeti bhvan / tasmd ayuktd vairasyd yay kila virajyate //MU_6,11.56// dvaita tv asatyam ity antar jte sodeti bhvan / tasmd dvaitt suvairasyd yay kila virajyate //MU_6,11.57// aya nham iti jte sphua sodeti bhvan / mithyhakratdtmyd yay nna virajyate //MU_6,11.58// brahmaivham iti jte satya sodeti bhvan / tasmin satye nije rpe yaynta parilyate //MU_6,11.59// sarvam eveha brahmeti jte brahmaiva iyate / pte 'mte 'mtamaya ko nma na bhavet kila //MU_6,11.60// ceto yad evharati tad evu bhavaty alam / brahmaikbhyavahrea brahmaiva bhavati kat //MU_6,11.61// yan mithy tan mudhaiveti jte sodeti bhvan / mithyprattir akhil yay nna pramrjyate //MU_6,11.62// sarva sad eveti tate jte sodeti bhvan / tasmin satye tate sphre yaynta prpyate sthiti //MU_6,11.63// yathbhte yathtattve yathrpe yathsthite / bhvan sthitim yti nnyatrga kadcana //MU_6,11.64// samatopayte 'pi vismte 'pi nije jane / abandhuvat sthite 'py antas snihyaty eva baln mana //MU_6,11.65// janmntaraatbhyaste sthite 'pi hi bhavabhrame / tmtmany eva vimale nirvti vindate par //MU_6,11.66// nityam antikasasthe 'pi pare bandhv ivrite / bandhubhva gate 'py antar mano yti na nirvtim //MU_6,11.67// atyantagupte 'pi vie bhojanasthe nanu smti / nivttpi pravttpi sphuraty eva cakoravat //MU_6,11.68// janmntaraatbhyaste 'py gate sauhda param / antmabhte dye 'smin nyam tm prasdati //MU_6,11.69// atyantagupte 'py amte bhojanasthe nanu smti / rjate rajan meghacchanne 'pva nikare //MU_6,11.70// nitye satye tathbhta tmtmany eva hyati / nntciragupte 'pi lupte 'pi kalanmalai //MU_6,11.71// tvad tmtman yatnt praklyeda mala malai / durbhvanamala strai odhyo yvad bhavet sita //MU_6,11.72// ntadurvsane jna puya lagati cetasi / nikalake site vastre yath kukumarajanam //MU_6,11.73// sarva sakalanirma kleu triv api sthitam / nityam eka sama uddha brahmaiveti sunicaya //MU_6,11.74// sarvath sarvad srva sarva ghaapadimat / jagajjanitavistra brahmedam iti vedmy aham //MU_6,11.75// na me dukha na karmi na mameh na vächitam / samas svastho vioko 'smi brahmham iti satyat //MU_6,11.76// aha raktam aha msam aham asthny aha vapu / cid aha cetana cha brahmham iti satyat //MU_6,11.77// aha tam aha vall gulmo 'ha knanny aham / ailasgarasrtho 'ha brahmaivettha kila sthitam //MU_6,11.78// dnadnasakocaprvik bhtaaktaya / sarvam eva cidtmsmi brahma vytatarpadht //MU_6,11.79// latgulmkurdnm aham udbhvanaia / cidtmntargata nta para brahma rastmakam //MU_6,11.80// yasmin sarva yatas sarva yas sarva sarvata ca ya / so 'ya cid aham ektm para brahmeti nicaya //MU_6,11.81// cid tm brahma sat satyam ta ja iti nmabhi / procyate sarvaga tattva cinmtra cetyavarjitam //MU_6,11.82// bhsamtram amala sarvabhtvabodhakam / sarvatrvasthita nta cidbrahmety anubhyate //MU_6,11.83// manobuddhndriyavrtasamastakalancitam / bheda tyaktv svam bhsa cidbrahmham anmayam //MU_6,11.84// abddnm ae kran jagatsthite / tattvvabhsaka svaccha cidbrahmsmi na me kaya //MU_6,11.85// anratagalatsvacchaciddhrvahantmakam / lokas samanomauna cidbrahmsmy amta param //MU_6,11.86// anratagaladrpa nitya cnubhavmtam / aharnia kacatknti cidbrahmham alepaka //MU_6,11.87// suuptasada ntam lokavimaltmakam / sambhogntasambhsa cidbrahmsmi vivsana //MU_6,11.88// khadisvdusavittir ūad yatrnutihati / cittdiv apy abuddheu tac cidbrahmham acyuta //MU_6,11.89// kntsasaktacittasya candre samudite sati / candrapratyayasatttma cidbrahmham anmayam //MU_6,11.90// bhmihanaradn lagnn khe nikare / y khasth tantuvac chaktis tac cidbrahmsmi nirmalam //MU_6,11.91// sukhadukhdikalanvikala nirmanas tath / satynubhavarptma cidbrahmtmsmi vatam //MU_6,11.92// asastutdhvagloke manasy anyatra sasthite / y prattir angask tac cidbrahmsmi sarvaga //MU_6,11.93// bhvryanilabjn sambandhe 'kurakarmasu / aktir udgaman yntas tac cidbrahmham tatam //MU_6,11.94// kharjranimbabimbn svayam tmani tihatm / ysvdasatt lnntas tad brahma cid aha samam //MU_6,11.95// khednandavimuktntas savin nirmananoday / lbhlbhavidhau tuly cidbrahmsmi nirmayam //MU_6,11.96// yvad bhmer dhruvas tvad distra yad tatam / tanmadhyasada nta nirmala cid aha tatam //MU_6,11.97// jgraty api suupte 'pi svapne 'pi satatoditam / turyarpam andyanta cidbrahmham anmaya //MU_6,11.98// pus ketraatotthnm ik svduvat sthita / sarvem ekarpo 'nta cidbrahmsmi samas sthita //MU_6,11.99// sarvag praktau skmarp bhnor iva prabh / lokakri knt cidbrahmedam aha tatam //MU_6,11.100// sambhognandalavavad amtsvdaaktivat / svnubhtyekamno 'nta cidbrahmsmi sad avyaya //MU_6,11.101// protgam api guptastha dehe tantur bise yath / chedabhede sphuradrpa cidbrahmham anmaya //MU_6,11.102// krntabhuvanpy abhramleva spandalin / durlakyumaykr cicchaktir aham tat //MU_6,11.103// anubhtimayntassthasnehamtropalakit / krntarghtasatteva cid aha kayavarjit //MU_6,11.104// kaakgadakeyraracan tadatanmay / hemnva sasthit dehe cid brahmtmsmi sarvagam //MU_6,11.105// padrthaughasya ailder bahir anta ca sasthit / sattsmnyarpea y cit sham alepaka //MU_6,11.106// sarvsm anubhtnm daro yo hy aktrima / agamyo malalekhn tac cittattvam aha mahat //MU_6,11.107// sarvasakalpaphalada sarvatejaprakakam / sarvopdeyasmnta cidtmnam upsmahe //MU_6,11.108// sarvvayavavirnta samastvayavtigam / anrata kacadrpa cidtmnam upsmahe //MU_6,11.109// ghae pae tae kuye svadamna sad tanau / jgraty api suuptastha cidtmnam upsmahe //MU_6,11.110// uam agnau hime ta mam anne ita kure / ka dhvnte sita candre cidtmnam upsmahe //MU_6,11.111// madhurdiu mdhurya tkdiu ca tkatm / gata padrthaaktyartha cidtmnam upsmahe //MU_6,11.112// jgratsvapnasuupteu turye turytige pade / sama sadaiva sarvatra cidtmnam upsmahe //MU_6,11.113// prantasarvasakalpa vigatkhilakautukam / virateasarambha cidtmnam upsmahe //MU_6,11.114// nikautuka nirlamba nirha sarvam eva ca / niraa nirahakra cidtmnam upsmahe //MU_6,11.115// sarvasynte sthita sarvam apy apraikarpiam / aparyanta cidrambha cidtmnam upsmahe //MU_6,11.116// trailokyadehamuktn tantum uttamam tatam / prasrasakocakara cidtmnam upsmahe //MU_6,11.117// lnam antar bahi cogra kroktya jagatkhagam / citra bhajjlam iva cidtmnam upsmahe //MU_6,11.118// sarva yatredam asty eva nsty eva ca mang api / sadasadbhtam eka tac cidtmnam upsmahe //MU_6,11.119// parama pratyaya pram spada sarvasavidm / sarvkravihrastha cidtmnam upsmahe //MU_6,11.120// carmamarmasirbaddhadehaduryantravhakam / akala sakaldhra cidtmnam upsmahe //MU_6,11.121// nikala oaakala kalankravarjitam / sarvkra nakicic ca cidtmnam upsmahe //MU_6,11.122// htkahatlumadhyastha bhrnspuakoigam / gamgamotkaprastha cidtmnam upsmahe //MU_6,11.123// htpadmakoarntasstha sarvvayavakoagam / bhuvanìambardara cidtmnam upsmahe //MU_6,11.124// airaskahakrntam bhsvaram akhaitam / bhƫaa sarvabhtn cidtmnam upsmahe //MU_6,11.125// snehdhradantimukhavthatibhramai / yukta mukta ca ciddpa bahir antar upsmahe //MU_6,11.126// htsarapadminkandatantu sarvgarajakam / janatjvitopya cidtmnam upsmahe //MU_6,11.127// akrravasambhtam aakayasthitam / ahryam amta satya cidtmnam upsmahe //MU_6,11.128// abdarparasasparagandhair bhsam gatam / tenaiva rahita nta cidtmnam upsmahe //MU_6,11.129// mahmahimn sahitam ahata sarvakartbhi / karttvenpy akartra cidtmnam upsmahe //MU_6,11.130// akhilam idam aha mamaiva sarva tv aham api nham athetarac ca nham / iti viditavato jagat kata me sthiram atha vstu gatajvaro bhavmi //MU_6,11.131// jvanmuktanicayayogopadeo nma sarga dvdaas sarga vasiha: iti nicayavantas te mahnto vigatainasa / satysatyapade nte same sukham avasthit //MU_6,12.1// iti pradhiyo dhrs samanrgacetasa / na nindanti na nandanti jvita maraa tath //MU_6,12.2// ity alaghyacamatkr nryaabhuj iva / rejur askhalitkr apar iva merava //MU_6,12.3// remire vanaaeu dvpeu nagareu ca / devopavanamlsu svargeu ca sur iva //MU_6,12.4// bhremu kusumaprsu dolllbilsu ca / vicitravanalekhsu meruӭgailsu ca //MU_6,12.5// cakrur vijitaatri cmaracchatravanti ca / vicitrrthni rjyni citrcramayni ca //MU_6,12.6// anujagmur im sarv nnrasaviceitm / rutismtyuditrambhm itikartavyatm iha //MU_6,12.7// viles ramayeu lalanlsyahriu / vihrhraramyeu bhogbhogeu bhƫit //MU_6,12.8// viceru cructsu mandravalitsu ca / apsarogtaprsu nandanodynabhmiu //MU_6,12.9// ƫur crapteu virntkhilajantuu / yajakriykarleu grhasthyeu yathkramam //MU_6,12.10// terur hatagajendrsu bhrntabhriarsu ca / bherbhkrabhmsu sagrmravavciu //MU_6,12.11// tasthu puruacintsu htacittoddhatsu ca / sarambhakobharaudrsu sarvsu dvandvantiu //MU_6,12.12// manas te tu nrgam anupdhi gatabhramam / asaktam uttama nta para sattvapada gatam //MU_6,12.13// na mamajja kvacid api sakaeu mahatsu ca / muhur apy upayteu kulaailas sarassv iva //MU_6,12.14// nollalsa vilsiny riy paramakntay / pariprendulakmyeva jalar raghdvaha //MU_6,12.15// na mamlau dukhaoea grūmeeva vanasthalam / jahara ca na bhogaughair avayyair ivauadhi //MU_6,12.16// te hi kevalam avyagr kurvanta kryapajaram / iniaphala rma nbhileur na tatyaju //MU_6,12.17// nodagu kryasampattv krnt nstam yayu / jahur na sukhaprptau mamlur naiva ca sakae //MU_6,12.18// mumuhur na vimoheu mamajjur na vipatkrame / uucur na uc oke rurudur na bhavn iva //MU_6,12.19// praktcrasamprpta kurvanta karma kevalam / sthit vigatasarambham apar iva merava //MU_6,12.20// t tva dim avaabhya rghavghavightinm / anahaktyalakro vihareha yathsukham //MU_6,12.21// yathbhtm imm eva payan sargaparamparm / merusthiro 'bdhigambhras samssva vigatabhrama //MU_6,12.22// cinmtra sarvam evedam ittham bhsat gatam / neha satyam asatya v kvacid apy asti kicana //MU_6,12.23// mahattm alam lambya tyaktvedam avahelay / asaktabuddhis sarvatra bhava bhavya bhavakay //MU_6,12.24// ki rodii ghanodvega mƬhavac cnuocasi / bhramasy udbhrntacitta ca somyvarte ta yath //MU_6,12.25// rma: aho nu bhagavan nna samyagrpa vilakaye / tvatprasdt prabuddho 'smi srysagd ivmbujam //MU_6,12.26// bhrntir astagat nna mihik aradva me / santkhilasandeha kariye vacana tava //MU_6,12.27// vyapagatamadamoho mnamtsaryamukta cirataram udittm ntaoka cirea / punar asukham agacchan svacchayaikntabuddhy vadasi yad asi sdho tat kariye viakam //MU_6,12.28// jvanmuktanicayanirpaa nma sarga trayodaas sarga rma: samyagjnavilsena vsanvilayodaye / jvanmuktapade brahman vada viramyate katham //MU_6,13.1// vasiha: sasrottarae yuktir yogaabdena kathyate / t viddhi dviprakr tva cittopaamadharmim //MU_6,13.2// tmajna prakro 'sy eka prakathito bhuvi / dvitya prasarodha ӭu so 'ya mayocyate //MU_6,13.3// rma: sulabhatvd adukhatvt katara obhano 'nayo / yenvagatamtrea bhya kobho na bdhate //MU_6,13.4// vasiha: prakrau dvv api proktau yogaabdena yady api / tathpi rƬhim yta prayuktv asau bham //MU_6,13.5// eva yogas tath jna sasrottaraakrame / samv upyau dvv eva proktv ekaphalapradau //MU_6,13.6// asdhya kasyacid yoga kasyacij jnanicaya / mama tv abhimatas sdho susdho jnaja krama //MU_6,13.7// yaj jta na tad ajta svapnev api punar bhavet / jna sarvsv avasthsu nityam eva pravartate //MU_6,13.8// dhrasanadedisdhyatvena susdhat / nyti yogo hy atha v vikalpo naia obhana //MU_6,13.9// dvv eva kila yatnotthau jnayogau raghdvaha / tatrokta bhavato jnam antassthajeyanirmalam //MU_6,13.10// prpnarathrƬho gƬhadehaguhaya / anantasiddhidas sdho yogo 'ya procyate ӭu //MU_6,13.11// mukhnilasphuraanirodhasambhave sthiti gate npasuta cetasa kaye / samhitasthitir iha yogayuktita pare pade vigalitabhr nivatsyasi //MU_6,13.12// jnayogavicro nma sarga caturdaas sarga vasiha: asti tvad anantasya khasya kvacid aya kila / jagadrpa parispando mgat marv iva //MU_6,14.1// tatra kraat yto brahm kamalasambhava / sthita pitmahatvena sabhtabharabhrama //MU_6,14.2// tasyha mnasa putro vasiha rehaceita / kacakre dhruvavte nivasmi yuga prati //MU_6,14.3// so 'ha kadcid sthne svarge tiha atakrato / rutavn nraddibhya kath sucirajvinm //MU_6,14.4// kathprasage kasmicid atha tatrbhyuvca ha / ttapo nma munir maun mn mahmati //MU_6,14.5// meror nakoasthapadmargamaye divi / asti kalpataru rmä ӭge cƬa iti ruta //MU_6,14.6// tasya kalpataror mrdhni dakiaskandhakoare / kaladhautalatprnte vidyate vihaglaya //MU_6,14.7// tasmin nivasati rmn bhusuo nma vyasa / vtargo bhatkoe brahmeva nijapakaje //MU_6,14.8// sa yath jagata koe jvatha sur ciram / cirajv tath svarge na bhto na bhaviyati //MU_6,14.9// sa drghyus sa nrogas sa rmn sa mahmati / sa virntamati ntas sa knta klakovida //MU_6,14.10// sa yath jvati khagas tatheha yadi jvyate / tad bhavej jvita pus drgha cdeyam eva ca //MU_6,14.11// iti tena bhusuo 'sau bhyapena varita / yathvad eva devn sabhy satyamrtin //MU_6,14.12// kathvasarasantv atha yte suravraje / bhusuavihaga draum aha yta kuthalt //MU_6,14.13// bhusuas sasthito yatra mero ӭga tad unnatam / samprptavn kaenha padmargamaya bhat //MU_6,14.14// drutagairikakntena tejas vahnivarcas / madhvsavaraseneva rajayan kakubh gaam //MU_6,14.15// kalpntajvalanajvlpidrim iva sacitam / indranlaildhmam lokruitmbaram //MU_6,14.16// sarvem eva rg rim adrv iva sthitam / sarvasandhybhrajln ghanam ekam ivkaram //MU_6,14.17// utkrnti kurvato meror brahmanìyeva nirgatam / mrdhnam gata knta vìava jaharnalam //MU_6,14.18// sumeruvanadevyeva navlaktakarajitam / llaydtum indu khe nta hasta ikhgulim //MU_6,14.19// jvlbhir iva mlbhir arubhi payomucm / kha gantum iva saspanda ailastham iva vìavam //MU_6,14.20// trs spraum ivkam agulbhir ivribhi / kacadaunakhgrbhi paricumbad ivonnatam //MU_6,14.21// kacadratnailvabhra bhsvatkanakakandaram / saratkusumarevabhra bhramadvidydharmaram //MU_6,14.22// kvaadvaalasadvta ntyadratnalatganam / garjajjmtamuraja bhbhto nyamaapam //MU_6,14.23// hasatkusumagucchìhya dhvanatapadapeakam / dantatla dalvaly parihsd iva sphuam //MU_6,14.24// dollolpsarovndam uddmamadamanmatham / ilvirntavibudha mithunritakandaram //MU_6,14.25// varmbarjina ubhra gagyajopavti ca / tpasa pigalam iva veudaadhara sthitam //MU_6,14.26// gagnirjharanirhrdi latghagatmaram / gandharvagtasubhagam modimadhurnilam //MU_6,14.27// phullahemmbujottasa trratnavibhƫitam / vyomna pram iva prpta pigala mairava ira //MU_6,14.28// sitaharitaptapaladhavalair maikusumarinavaragai / vidhivihitmalacitra llcalam amarayuvatilokasya //MU_6,14.29// bhusuopkhyne meruikharavarana nma sarga pacadaas sarga vasiha: kusumprakalpbhrakuntale tasya mrdhani / kalpgam aham adrka ikhcakram iva sthitam //MU_6,15.1// puparevabhravalita ratnastabakadanturam / utsedhanirjitka ӭge ӭgam ivrpitam //MU_6,15.2// trdviguapupaugha meghadviguapallavam / ramidviguarevabhra taiddviguapijaram //MU_6,15.3// skandheu kinnargtadviguabhramarsvanam / dollolpsarolokadviguktasallatam //MU_6,15.4// siddhagandharvasaghtadvigugryavihagamam / ratnakntyacchanhradviguatvagvtukam //MU_6,15.5// candrabimbasamleadvigugryabhatphalam / mkasalnakalpbhradviguktaparvakam //MU_6,15.6// surasavalitaskandha pattravirntakinnaram / nikujakjajjmta kacchasuptasurrbhakam //MU_6,15.7// svkravipuln bhgn utsrya valayasvanai / apsarobhramarbhi ca ghtakusumntaram //MU_6,15.8// surakinnaragandharvavidydharavarnvitam / jagadvrkm iva gata dam kapram //MU_6,15.9// nrandhrakalikjla nrandhramdupallavam / nrandhravikasatpupa nrandhraphalamlitam //MU_6,15.10// nrandhramajarpuja nrandhramaigucchakam / nrandhrukaratnìhya latvikasankulam //MU_6,15.11// sarvartukusumprais sarvartuphalapallavai / sarvmodarajapujai para vaicitryam gatam //MU_6,15.12// tasya kaccheu kujeu latpattreu parvasu / pupev layasalnn vihagn davn aham //MU_6,15.13// ninthakalkhaamlaakalaidhitn / ajanbhyabjinkandabhojann brahmasrasn //MU_6,15.14// viricarathahasn potakn smagyina / okravedasuhdo brhmapadmabisina //MU_6,15.15// udgramantranicayn svhkranijasvann / susthiraikataitpujanlameghasamopamn //MU_6,15.16// devn ivjyapn nitya yajavedlatdaln / ukn krnavä ymä iƤ ikhiikhikhn //MU_6,15.17// gaurrakitabarhaughn kaumrn varabarhia / skandopanyastanieaaivavijnakovidn //MU_6,15.18// vyomny eva jtanan mahat vyomapakim / bandhn baddhanilayä aradabhrasamktn //MU_6,15.19// viricahasajn anyn anyn agniukodbhavn / kaumrabarhijn anyn anyn ambarapakijn //MU_6,15.20// dvitu ctha bhrun hemacƬn vihagamn / kalavikn bakn gdhrn kokiln kraucakukkun //MU_6,15.21// bhsacëabalkdn bahn any ca rghava / bhtaughä jagatvha davs tatra pakia //MU_6,15.22// dakiaskandhakhy sthity khe davyasi / athha davn puapattrym ambarasthita //MU_6,15.23// klakkolavalaya majarjlamlitam / loklokcalraye kalpbhraugham iva sthitam //MU_6,15.24// tatra paymy aha yvad ekatra skandhakoare / vicitrakusumstre vividhmodalini //MU_6,15.25// akrnilayamrkendughabalyupajvina / puyakdyoit svarge priyascakavit //MU_6,15.26// aparikubhitkrs sabhy vyass sthit / vibhedyamegh vtena sameneva prasrit //MU_6,15.27// te madhye sthita rmn bhusua pronnatkti / madhye satkcakhanm indranla ivonnata //MU_6,15.28// paripraman mn samas sarvgasundara / praspandvadhnena nityam antarmukhas sukh //MU_6,15.29// cirajvti vikhyta cirajvitay tay / jagadviditadrghyus sa bhusua iti ruta //MU_6,15.30// yuggampyadadaranaprauhamnasa / pratikalpa ca gaayan khinna akraparamparm //MU_6,15.31// janman lokapln auriakragarutmatm / sasmart samattn sursuramahbhtm //MU_6,15.32// prasannagambhraman pealasnigdhamugdhavk / avakravakt jt ca nirmamo nirahakti //MU_6,15.33// suhd dntas tath mitra bhtya putro guru prabhu / sarvad sarvath nitya sarva sarvasya sastave //MU_6,15.34// somya prasannamadhuro rasavn mahtm hdyas sarovara ivntar akhaaaitya / htpuarkakuharavyavahravett gmbhryam accham ajahat prakaayar //MU_6,15.35// bhusuadarana nma sarga oaas sarga vasiha: atha tasyham apata dpyamnavapu pura / kicidvikobhitasabha khn nakatram ivcale //MU_6,16.1// cukobha vyassthnanlotpalasara kaa / matptamandavtena bhkampeneva sgara //MU_6,16.2// aakitam api prptd darant samanantaram / bhusuas tu vasiho 'ya prpta ity avabuddhavn //MU_6,16.3// pattrapujt samuttasthau meghava ivcalt / he mune svgatam iti provca madhurkaram //MU_6,16.4// sakalpamtrajtbhy karbhy kusumäjalim / mahyam u dadau blamegho haimam ivotkaram //MU_6,16.5// idam sanam ity uktv nava kalpatarucchadam / upantavati tyaktabhtye vyasanyake //MU_6,16.6// bhusuntthitev ūaccalapakeu pakiu / upavia muni dv svsanonmukhadiu //MU_6,16.7// sasabhkhagavndena bhusuena sama tata / tasmin kalpalatkuje upavio 'ham sane //MU_6,16.8// atha pdydi dattv sa bhusuas tuamnasa / mm uvca mahtejs sauhrdamadhurkaram //MU_6,16.9// bhusua: aho bhagavatsmka prasdo darita cirt / daranmtasekena yat sikts sadrum vayam //MU_6,16.10// matpuyacirasambhrapreritena tvaydhun / mune mnyaikamnyena kuta gamana ktam //MU_6,16.11// kaccid asmin mahmohe cira viharatas tava / akhaitaiva samat sthit cetasi pvane //MU_6,16.12// kimartham adygamanakleentm kadarthita / tvadvacarotukmnm j no dtum arhasi //MU_6,16.13// tvatpdadarand eva sarva jta may mune / yathgamanapuyena vayam yojits tvay //MU_6,16.14// cirajvitacarcbhir vaya te smtim gat / tenema pdapa pdais tva pavitritavn ayam //MU_6,16.15// jtatvadgamo 'py eva tv pcchmha yan mune / bhavadvkymtsvdaväch tat pravijmbhate //MU_6,16.16// ity uktavn asau pak bhusua cirajvita / triklmalasaved tatra proktam ida may //MU_6,16.17// vasiha: vihagamamahrja satyam etat tvayocyate / draum abhygato 'smy adya tvm eva cirajvitam //MU_6,16.18// talntakarao diy kualavn asi / patito 'si na uddhtman bhūa bhavavgurm //MU_6,16.19// tad eta saaya chinddhi bhagavan mama tattvata / kasmin kule bhavä jto jtajeya katha bhavn //MU_6,16.20// kiyad yu ca te sdho vtta smarasi ki ca v / kena vya nivsas te nirdio drghadarin //MU_6,16.21// bhusua: yat pcchasi mune sarva tad ida kathaymy aham / anudvegitayeya na kath ravy mahtman //MU_6,16.22// yumadvidhs tribhuvanaprabhupjyarp karayanti yad udradhiyo mahnta / tenubha prakathitena vinam eti meghasya dehavibhavena yathrkatpa //MU_6,16.23// bhusuasamgamo nma sarga saptadaas sarga vasiha: atha rma bhusuo 'sau na praho na jihmadh / sarvgasundara yma prvva payodhara //MU_6,17.1// snigdhagambhravacanas smitaprvbhibhëaa / karasthaplvatavatpratolitajagattraya //MU_6,17.2// tavaddasakala prameyktasasti / lokjavajavbhve de jtaparvara //MU_6,17.3// dhras sthirasamkro virnta iva mandara / paripras sama uddha prrava ivhata //MU_6,17.4// padavirntadh nta paramnandaghrita / virbhvatirobhvatajjas sasrajanminm //MU_6,17.5// sarabhasavacanbhirmarpa priyamadhurocitacruhdyavkya / svayam iva navam sthita arra sakalabhaypahara para prakara //MU_6,17.6// idam amalagirha hsauddha mdupadam ujjhitasambhrama kramea / kathayitum akhila nija svarpa madhura iva stanitena mugdhamegha //MU_6,17.7// bhusuanirpaa nma sarga adaas sarga bhusua: asty asmi jagati jyehas sarvankanivsinm / devadevo haro nma devadevbhipjita //MU_6,18.1// apadareinayan yasyoccastabakastan / vilsin arrrdhe lat ctataror iva //MU_6,18.2// himahrasit yasya laharstabakombhit / veitajaj gag kusumamlik //MU_6,18.3// krasgarasambhta prastmtanirjhara / pratibimbaaa rmn yasya cƬmai a //MU_6,18.4// anratairacandraprasravemarkta / yasyendranlavat klaka kahasya bhƫaam //MU_6,18.5// dhlilekhmahvarta svaccha pvakasambhavam / paramucaya bhasma yasya snnajala sitam //MU_6,18.6// nirmalni jitendni ghni ghaitni ca / yasysthny eva ratnni dehe kntimayni ca //MU_6,18.7// dadaam ambhodanla talapallavam / trakbinduabala yasya cmbaram ambaram //MU_6,18.8// bhramacchivgana pakvamahmsaudankulam / bahubhter gha yasya mana himapuram //MU_6,18.9// kaplamlbhara ptaraktarassav / antrasragdmavalit bandhavo yasya mtara //MU_6,18.10// prasphuranmrdhamaaya copanto masgak / bhujag valay yasya prakacatkanakatvia //MU_6,18.11// dkptapluaailendra jagatkavalanlasam / bhairavcarita yasya llsantrsitmaram //MU_6,18.12// svasthktajagajjvas svavyprasthacetasa / yadcchay karaspando yasysurapurakaya //MU_6,18.13// ekgramrtayas snehargadveavivarjit / svajan yasya te ails saras api nras //MU_6,18.14// irakhur khurakar karadant bhujodar / korjhivaktr ca pramath yasya llak //MU_6,18.15// yasya netratrayodbhsivadanasymaraprabho / yath gas tathaivnya parivro hi mtara //MU_6,18.16// ntyanti mtaras tasya puro bhtaganat / caturdaavidhnantabhtajtaikabhojan //MU_6,18.17// kharorakkavadan raktamedovassav / digambar vihriya arrvayavasraja //MU_6,18.18// vasanti girikeu vyomni lokntareu ca / aavūu maneu arreu ca dehinm //MU_6,18.19// jay ca vijay caiva jayant cparjit / vmasrotogat ets tumburu rudram rit //MU_6,18.20// siddh uk ca rakt ca utpal ceti devat / sroto dakiam ritya bhairava rudram rit //MU_6,18.21// sarvsm eva mtm av ets tu nyik / sm anugats tv any devya atasahasraa //MU_6,18.22// raudr ca vaiav brhm vrh vyav tath / kaumr vsav saur cetydys ts sahasraa //MU_6,18.23// sm anugats tv any devya khecarya uttam / devakinnaragandharvapurusurasambhav //MU_6,18.24// tsm anugats tv any bhcarya koias sthit / rpiknmadhriyo bhmau puruabhojan //MU_6,18.25// hay gaj khar kk urjagaramarka / itydivhanny s carantn jagattraye //MU_6,18.26// t kcit paudharmiya kudrakarmasv avasthit / kcid viditavedyatvj jvanmuktapade sthit //MU_6,18.27// ts madhye mahrh mt muninyaka / alambuseti vikhyt mt mnada vidyate //MU_6,18.28// vajrritua cakhya indranlcalopama / tasys tu vhana kko vaiavy garuo yath //MU_6,18.29// ity aaivaryayukts t mtaro raudraceit / vyomni melpaka cakrur ekad samam gat //MU_6,18.30// pjayitv jagatpjyau devau tumburubhairavau / vicitrrth kath cakr rudhirsavatoit //MU_6,18.31// atheyam yayau ts kathvasarata kath / asmn umpatir deva ki payaty avahelay //MU_6,18.32// prabhva daraymo 'sya punar nsmn asau yath / damtramahakti kariyaty avadhraam //MU_6,18.33// iti nicitya t devyo vivaravadangikm / umm eva vaktya prokaym sur dt //MU_6,18.34// myaypaht bhartur agd bhagam upgatm / tm lolakac devya cakrur odanat gatm //MU_6,18.35// prvatprokaadine tasmis tatra mahotsava / babhva ts sarvs nttageyamanorama //MU_6,18.36// any nantur uddmaravam evmbarmbar / drghvayavavikepaviksijaghanodar //MU_6,18.37// any jahasur uddmatlakveghanravam / lasadagavikra ca dhvanaamaruknan //MU_6,18.38// any jagur dhvanacchailaguham pnatoit / trrava raadrandhrajaganmaapakoare //MU_6,18.39// any pna papu puacarvitrdrairakhuram / llghuraghurrvaraadkakoar //MU_6,18.40// papur udagur athoccais terur jagmur ƫur jahasur apur ahauu petur uccair vavalgu / nantur aniam dus svdumsa ca devyas tribhuvanam apavtta cakrur unmattantt //MU_6,18.41// mtvyavahravarana nma sarga ekonavias sarga bhusua: ity utsave vartamne ts vhs ta uttam / tathaiva matt jahasur nantu papur apy ask //MU_6,19.1// tatra kntsavonmatt kvacin nantur ambare / rathahasyas sit brhmya kka clambusratha //MU_6,19.2// ntyantn tu hasn pibantn tathsavam / velevbdhitan tu ratis samyag ajyata //MU_6,19.3// sajtaratayo matts sarv hasya kramea t / remire tena kkena caakkhyena vai tad //MU_6,19.4// saptn blahasn dayito vyasas tv asau / krameramataikatra yvad anyo'nyam psitam //MU_6,19.5// atha t garbhadhriyo babhvur atitoit / devya ca ktantts t prantamadat yayu //MU_6,19.6// dadur odanat ytm varya priym umm / bhojanya mahmy devyas t lapaye //MU_6,19.7// priy me bhojane dattety eva ca aiekhara / buddhv babhva ruito yad mtgaa prati //MU_6,19.8// tad ts t samutpdya svgadnena vai puna / dadur bhyovivhena prvatm indumaulaye //MU_6,19.9// tato devyo hara caiva parivras tathaitayo / sarve santuamanasas sv svm upayayur diam //MU_6,19.10// antarvatnyo babhvus t brhmyo hasyo munvara / vttnta kathaym sur brhmy devy yathsthitam //MU_6,19.11// he vatss smprata garbhavatyo me rathakarmai / na samarth bhavatyo 'pi svaira carata smpratam //MU_6,19.12// iti garbhlas hasr muktv dev daypar / nirvikalpe samdhne brhm tasthau yathsukham //MU_6,19.13// atha nbhisarojte vairice kamalkare / garbhlas vicerus t rjahasyo munvara //MU_6,19.14// eva vipakvagarbhs t nbhkamalapallave / suvate sma mdny any atha vallya ivkurn //MU_6,19.15// tni kla samsdya tatrny ekaviati / garbhkrnty dvidh jagmur brahmnva srava //MU_6,19.16// aebhyas tebhya eva hi jt vayam ime mune / bhrtara caatanay vyas ekaviati //MU_6,19.17// te sma jt gat vddhi tasmin kamalapallave / sajtapaks sampann gaganoayanakam //MU_6,19.18// mtbhis saha hasbhir brhm bhagavat tata / ciram rdhit samyak samdhivirat sat //MU_6,19.19// prasdaparay kle bhagavaty tatas svayam / tathgnughts smo yath mukt vaya sthit //MU_6,19.20// santptamanasa nt eknte dhynasasthitau / tihma iti nicitya pitu prva vaya gat //MU_6,19.21// ligits tata pitr pjitlambus vayam / tay d prasdena sasthits tatra sayat //MU_6,19.22// caaka: putr kaccid aparyantd vsanstrasmbhitt / bhavanto nirgat nnam asmt sasrajlakt //MU_6,19.23// no ced vaya bhagavat tad im bhtyavatsalm / prrthaymo yath yya bhavata jnaprag //MU_6,19.24// kk: tta jtam ala jeya brhmy devy prasdata / ki tv ekntasthites sthnam abhivächma uttamam //MU_6,19.25// caaka: ӭuta vigatadoa pvana sthnam agrya sthirataram ayi putr nŬakm pravakye / vyapagatabhayamoha ntasarvapracra nivasata ciratpt yatra niakam uccai //MU_6,19.26// bhusuotpattir nma sarga vias sarga caaka: sarvaratnagadhras samastasurasaraya / asty ameyamahotsedho merur nma mahdhara //MU_6,20.1// calaccandrrkadpasya bhtavndakalatria / brahmamaapasysya stambha kanakanirmita //MU_6,20.2// sauvara candravrtha ratnìhya ikharguli / dhvanaddvpbdhivalayo bhuvevonnmito bhuja //MU_6,20.3// vta kuldrismantair jambudvpsane sthita / rj candrrkanayane bhramaya ailasasadi //MU_6,20.4// traughamlatmlyo digdaaikmbarmbara / ngadvitayasasthtm nkanyakabhƫaam //MU_6,20.5// digaganbhir abhito ramybhi purabhƫaai / panniyandibhi tair vjito ghanacmarai //MU_6,20.6// oasya sahasri yojannm adha kite / sthit pd prapjyante nnsuramahoragai //MU_6,20.7// atis tu sahasri deho 'syrkendulocana / pjyate nkasadanais suragandharvakinnarai //MU_6,20.8// caturdaavidhny ena ghastham iva bandhava / upajvanti bhtni mitho'dapurspadam //MU_6,20.9// asya tv nadigbhge padmargamaya bhat / vidyate ӭgam aparo divkara ivodita //MU_6,20.10// tasysti phe bhtaughavta kalpatarur mahn / jagata ikhardare pratibimbam iva sthita //MU_6,20.11// tasysti dakiaskandhe kh kanakapallav / ratnastabakanrandhr candrabimbbhasatphal //MU_6,20.12// tatra nŬa may prva ktam st sphuranmai / devy dhynaniay yasmin kila rame sut //MU_6,20.13// ratnapupadalacchanna rasyanaphalnvitam / cintmaialkbhir vihitlindasasthiti //MU_6,20.14// buddhiprvasamcrais sampra kkaputrakai / talbhyantara hdya prita kusumotkarai //MU_6,20.15// tad gacchata sut nŬa durga nkasadm api / bhoga moka ca tatrasth nirvighna samavpsyatha //MU_6,20.16// ity uktvsmn pit tatra cucumbbhyliliga ca / dadau devyai yad ntam asmabhya ca tad miam //MU_6,20.17// tad bhuktv caraau devy pitu caivbhivandya ca / vindhyakacchd vaya tasmt sthnd lambust plut //MU_6,20.18// kramekam ullaghya nirgatymbudakoarai / pavanaskandham ruhya vanditavyomacria //MU_6,20.19// parihtya dindha lokntarapurd gat / svargam ullaghya yts smo brahmaloka munvara //MU_6,20.20// pramaprva tatraitad yathvastu pitur vaca / mtre ca bhagavatyai ca brhmyai cu nivedya ha //MU_6,20.21// tbhy sasneham ligya gacchathety jayaidhit / vaya ktanamaskr brahmalokd vinirgat //MU_6,20.22// ullaghya lokapln purs tapanabhsur / kagmino lol pavanaskandhacria //MU_6,20.23// ima kalpataru prpya nija nŬa praviya ca / nirastabdha tihmo mune maunam avasthit //MU_6,20.24// jt yath vayam ime sthitim gat ca samprptabodham upantadhiyo yath ca / etat tad uktam avikhaam ala may te eea m samanudhi mahnubhva //MU_6,20.25// layalbho nma sarga ekavias sarga bhusua: st kicitpurkalpe jagad yac ciravismtam / sanniveenmunaiva tad yad adytidragam //MU_6,21.1// tad etad vttam abhysd vartamnena varitam / may munndra bodhya prgjagatsmyadarin //MU_6,21.2// adya me phalita puyai ciraklopabhitai / nirvighnam eva paymi yad bhavanta mune tata //MU_6,21.3// ida nŬam im kh aya cham aya druma / adya pvanat prptny etni tava darant //MU_6,21.4// idam arghyam ida pdya ghtv vibhavrpitam / nna pvanat ntv eedia m mune //MU_6,21.5// vasiha: ity uktvrghya ca pdya ca bhyo dattavati svayam / bhusuavihage tasminn ida rmham uktavn //MU_6,21.6// bhrtaras te vihagea tdksattv mahdhiya / iha kasmn na dyante tvam evaiko hi dyase //MU_6,21.7// bhusua: tihatm iha na klo mahn atigato mune / yugn paktaya k divasnm ivnagha //MU_6,21.8// etvat ca klena sarva eva mamnuj / tans tam iva tyaktv ive pariat pare //MU_6,21.9// drghyuo mahnto 'pi santo 'pi balino 'pi ca / sarva eva nigryante klenkalittman //MU_6,21.10// vasiha: skandharƬhrkaaiu vahatsv avirata javt / vtaskandhtivteu kaccit tta na khidyase //MU_6,21.11// dagdhodaystaailendravanavyhai rave karai / ciram atyantam sannai katha tta na khidyase //MU_6,21.12// indor atha karai tai pëktavribhi / sannatarat ytai kaccit tta na khidyase //MU_6,21.13// ajasram iha virntai kalpajmtamaalai / paraucchedyanhrai katha tta na khidyase //MU_6,21.14// viamair jgatai kobhair uccaistarapadasthita / katha na kobham yti kalpavko 'yam unnata //MU_6,21.15// bhusua: nirlambspad brahman sarvalokvadhrit / tuccheya sarvabhtn madhye vihagajvik //MU_6,21.16// yad deu dreu nirjaneu vaneu ca / kalpitsys sthitir dhtr nye v vyomadhanvani //MU_6,21.17// katham asy prabho jtau jtasya kila jvata / panibaddhasya vihagasya viokat //MU_6,21.18// vaya tu bhagavan nitya svtmasantoasayut / na kadcana nrpair muhymo jgatair bhramai //MU_6,21.19// svabhvamtrasantu kaair mukt viceitai / kipma kevala klam asmin brahman nijlaye //MU_6,21.20// na jvitn na marat kurmo dehasya rodhanam / yath sthitena tihmas tathaivstagatehit //MU_6,21.21// lokit lokada d dntadaya / nna santyaktam asmka manas cacala vapu //MU_6,21.22// anratanijloke nitya cparitpini / kalpgasyopari sad vedmi klakalgatim //MU_6,21.23// ratnagucchaprakìhye brahman kalpalatghe / prpnapravhea vedmi klam akhaitam //MU_6,21.24// avijtadivrtre 'py asminn uccai iloccaye / jnmi nijay buddhy lokaklakramasthitim //MU_6,21.25// srsraparicchedi bodhd virntim gatam / nirastacpala nta jtam eva mune mana //MU_6,21.26// sasravyavahrotthair pair asanmayai / udglair iva bhkko na vaivaya vrajmy aham //MU_6,21.27// paropaamadharmiy vayam lokatay / payanto jgat my dhiy dhairyam upgat //MU_6,21.28// bhmsv api mahbuddhe dasv acalabuddhaya / bibhimo nopalkrs samprptsu yathkramam //MU_6,21.29// iyam rambhasubhag taral jgat sthiti / bhyo bhya parm neha kicana sanmayam //MU_6,21.30// sarvy eva praynty eva samynti ca v na v / bhagavan bhtajlni bhayam asmkam atra kim //MU_6,21.31// bhtajlataragiy vianty klasgaram / vaya sasrasaritas taasth apy ankul //MU_6,21.32// nojjhmo na ca ghmas tihmo naiva ca sthit / mdavo 'pi bha krr vayam asmin drume sthit //MU_6,21.33// vtaokabhayysais tvdai puruottamai / tuair anughts smas sasthit vigatajvar //MU_6,21.34// neta ceta ca paryasta lulita na ca vttiu / nparmatattvrtham asmka bhagavan mana //MU_6,21.35// nirvikre gatakobhe svtmany upaama gate / atarag praprs sma parvava mahbdhaya //MU_6,21.36// bhavadgamand brahmann idn muditay / phaliteasakalp param prat gat //MU_6,21.37// rasyanamay t paramnandadyin / nnandayati ka nma sdhusagaticandrik //MU_6,21.38// satsagamnandarasa kenyam upamyate / mandaroddhtasarvmbu krodo yena kharvyate //MU_6,21.39// nta paratara kicin manye kualam tmana / santo yad anugamyante santyaktasakalaiaam //MU_6,21.40// ptamtraramyebhyo bhogebhya kim avpyate / satsagacintmaitas sarva sram avpyate //MU_6,21.41// snigdhagambhramasamadhurodradhravk / trailokyapadmakoe 'smis tvam eka apadyase //MU_6,21.42// adhigataparamtmano 'pi manye bhavadavalokanantaduktasya / mama saphalam ihdya janma sdho sakalabhaypaharo hi sdhusaga //MU_6,21.43// bhusuasvarpavarana nma sarga dvvias sarga bhusua: yugakobheu ghoreu vtysu viamsu ca / susthira kalpavko 'ya na kadcana kampate //MU_6,22.1// agamyo 'ya samagr lokntaravihrim / bhtn tena tihmas sukham asmin vanaspatau //MU_6,22.2// hirayko dharpha dvpasaptakaveitam / yad jahra taras nkampata tad druma //MU_6,22.3// yad dolyitavapur babhvmaraparvata / sarvato dattajhampdrir nkampata tad druma //MU_6,22.4// bhujvaambhavinamanmerur nryao yad / mandara proddadhrdri nkampata tad druma //MU_6,22.5// unmlitdrndrail yadotptnil vavu / dhtamerutaravas tad nkampata druma //MU_6,22.6// yad sursurakobhasphuraccandrrkamaalam / sj jagad atikubdha tad nkampata druma //MU_6,22.7// yad krodaloldrikandarnilakampit / kalpbhrapaktaya petus tad nkampata druma //MU_6,22.8// yad samantato meru klanemibhujntare / kicid unmlito 'tihat tad nkampata druma //MU_6,22.9// pakapakapavan amtkrntisagare / yad vavu patatsiddhs tad nkampata druma //MU_6,22.10// yad ekti karann asamptaikaveant / yayau garutmn amta tad nkampata druma //MU_6,22.11// yad kalpnalaikh ailbdhivalanolba / ea phabhis tatyja tad nkampata druma //MU_6,22.12// evarpe drumavare tihatm pada kuta / asmka munirdla daussthityena kilpada //MU_6,22.13// vasiha: kalpnteu mahbuddhe vahatsv agnyambuvyuu / pratapatsu tathrkeu katha tihasi vijvaram //MU_6,22.14// bhusua: yadopayti kalpntavyavahro jagatsthitau / ktaghna iva sanmitra tad nŬa tyajmy aham //MU_6,22.15// ka eva tihmi vigatkhilakalpanam / stabdhaprastasarvgo mano nirvsana yath //MU_6,22.16// pratapanti yadditys salilktabhdhar / vru dhra baddhv tad tihmi dhradh //MU_6,22.17// yad akalitdrndr vnti pralayavyava / prvat dhra baddhv khe tihmy acalas tad //MU_6,22.18// jagad galitamervdi yty ekravat yad / vyav dhra baddhv kha plave 'caladhs tad //MU_6,22.19// brahmapram sdya tattvnte vimale pade / suuptvasthay tvat tihmy acalarpay //MU_6,22.20// yvat puna kamalajas sikarmai tihati / tata praviya brahma tihmi pataglaye //MU_6,22.21// vasiha: yath tihasi paka dhrabhir akhaita / kalpnteu tath kasmn nnye tihanti yogina //MU_6,22.22// bhusua: brahman niyatir e hi durlaghy pramevar / mayedena vai bhvya bhvyam anyais tu tdai //MU_6,22.23// na akyate tolayitum avayabhavitavyat / yad yath tat tathaitad dhi svabhvasyaia nicaya //MU_6,22.24// matsakalpavaenaiva kalpe kalpe puna puna / asminn eva gire ӭge tarur ittha bhavaty ayam //MU_6,22.25// vasiha: atyantam eva drghyur bhavn vihaganyaka / jnavijnavn vro yogayogyamanogati //MU_6,22.26// dnekavidhnalpasargasaghasamgama / ki ki smarasi kalyi citram asmi jagattraye //MU_6,22.27// bhusua: bhadgiriilrkm ajtatavrudham / aailavanavkaugh smarmm dharm adha //MU_6,22.28// daavarasahasri daavaraatni ca / bhasmabhrabharpr smarmm dharm adha //MU_6,22.29// anutpannadindhm ajtaaimaalm / avibhaktadinlok sasmarmi dharm adha //MU_6,22.30// meruratnataoddyotair ardhaprakaakoaram / loklokam ivdydri bhuvana sasmarmy aham //MU_6,22.31// pravddhsurasagrme mriyamn narn iva / palyamnn abhitas sasmarmi surn aham //MU_6,22.32// caturyugni pacad asurair mattakibhi / daityntapurat prpt sasmarmi dharm imm //MU_6,22.33// atyantntaritntntasamastsuramaalm / ajadevatraye sasmarmi jagatkum //MU_6,22.34// caturyugrdha carama nrandhr ghanapdapai / adanaranirm sasmarmi dharm imm //MU_6,22.35// eva caturyuga sgra nrandhrair acalair yutm / apravttajancr sasmarmi dharm imm //MU_6,22.36// ajtaamukh mattatrakodvsitmarm / daityapakajayodrikt sasmarmi jagatkum //MU_6,22.37// caturyugni try ambupraplutakakummukhm / merudakit madhye sasmarmi dharm imm //MU_6,22.38// bhayd antarhiteavaimnikanabhacarm / dy nirkanierk sasmarmi tamomaym //MU_6,22.39// anagastym agastym ekaparvatat gat / matte vindhyamahaile sasmarmi jagatkum //MU_6,22.40// et cny ca vttntn sasmarmi bahn api / ki tena bahunoktena sra sakepata ӭu //MU_6,22.41// asakhytn mann brahman smarmi atao gatn / sargn rambhabahul caturyugaatni ca //MU_6,22.42// ekadevamaya uddha purusuravarjitam / alokatritaya caikasvarga sarga smarmy aham //MU_6,22.43// surpabrhmaa matta niiddhasuradrakam / bahunthasatka ca kacit sarga smarmy aham //MU_6,22.44// vkanrandhrabhlokam akalpitamahravam / svargasajtapurua kacit sarga smarmy aham //MU_6,22.45// aparvatam abhmi ca vyomasthmaramnavam / acandrrkaprakìhya kacit sarga smarmy aham //MU_6,22.46// anindram amahplam amadhyasthdhamottamam / samasarvakakubbhta kacit sarga smarmy aham //MU_6,22.47// sargaprrambhakalanvibhge bhuvanatraye / devsuravinirma dvpbdhivalayodaya //MU_6,22.48// kulaparvatasasthna jambudvpe pthaksthitim / varadharmadhiya sivibhga maalvale //MU_6,22.49// kacakrakasasthna dhruvanirmam eva ca / janmendubhskardnm indropendravyavasthiti //MU_6,22.50// hiraykpaharaa varhoddharaa kite / kalpana prthivn ca vednayanam eva ca //MU_6,22.51// mandaroddhnana cbdher amtrthe ca manthanam / ajtapako garuas sgar ca sambhava //MU_6,22.52// itydik ys smtayas svalpttamanukram / blair api hi ts tta smaryante tsu ki graha //MU_6,22.53// garuavhanam agaruavhana sitavivhanam asitavivhanam / suvavhanam asuvavhana kalitavn aham akalitajvita //MU_6,22.54// cirajvivttntakathana nma sarga trayovias sarga bhusua: tato jagati jteu bhagavan yumaddiu / bharadvjapulastytrinradendramarciu //MU_6,23.1// pulahoddlakdyeu kratubhgvagirassu ca / sanatkumrabhgaskandebhavadandiu //MU_6,23.2// gaursarasvatlakmgyatrydysu bhriu / merumandarakailsahimavaddardurdiu //MU_6,23.3// hayagrvahiraykaklanemibaldiu / hirayakaipukrthabaiprahldakdiu //MU_6,23.4// niminyakupthuprothavainyanbhgakeliu / nalamndhtsagaradilpanahudiu //MU_6,23.5// treyavysavlmkivatsavtsyyandiu / upamanyumanmakibhagrathaukdiu //MU_6,23.6// alpakttakleu kicid dreu keucit / tathdyatanasargeu smarae gaanaiva k //MU_6,23.7// mune te brahmaputrasya janmëamam ida kila / sasmarmy aame sarge tv asmis tva mama sagata //MU_6,23.8// kadcij jyase vyomna kadcij jyase jalt / kadcij jyase ailt kadcij jyase 'nalt //MU_6,23.9// ydo ydcro ydksasthnadiggaa / sargo 'ya tdn eva trn sargn sasmarmy aham //MU_6,23.10// ekarpkhilcrasanniveanarmarn / samaklkhilasthairyn daa sargn smarmy aham //MU_6,23.11// antardhna gat dev vrapacakam uddht / mune pacasu sargeu krm iva payonidhe //MU_6,23.12// mandarkaravegaparykulasursuram / smarmi dvdaa cedam amtmbhodhimanthanam //MU_6,23.13// sarvauadhirasopet bali grhas tad iva / vratraya hirayko ntavn vasudhm adha //MU_6,23.14// reuktmajat gatv aha vram ima hari / bahusargntarepi cakra katriyakayam //MU_6,23.15// ata kaliyugn ca harer buddhadaatam / kyarjatayaivpta smarmi muninyaka //MU_6,23.16// triattripuravikobhn dvau dakdhvarasakayau / daa ukravight ca candramaules smarmy aham //MU_6,23.17// brtham aau sagrmj jvarapramathanyakn / vikobhitasurnkn smarmi hariarvayo //MU_6,23.18// yuga prati dhiy pusm ndhikatay mune / kriygaphavaicitryayuktn vedn smarmy aham //MU_6,23.19// ekgri samagri bahuphni me 'nagha / purni pravartante vivtni yuga prati //MU_6,23.20// punas tn eva tn evam anyn api yuge yuge / devarivipraracitn itihsn smarmy aham //MU_6,23.21// itihsa mahcaryam anya rmyabhidham / granthalakaprama saj jnastra smarmy aham //MU_6,23.22// rmavad vyavahartavya na rvaavilsavat / iti yatra dhiy jna haste phalam ivrpitam //MU_6,23.23// kta vlmkin caitad adhun ca kariyati / adya tv aprakaa loke sthita jsyati klata //MU_6,23.24// vlmkinmn jvena tenaivnyena ckatam / etat tad dvdaa vra kriyate vismti gatam //MU_6,23.25// dvityam etasya sama bhrata nma nmata / smarmi prktanavysakta jagati vismtam //MU_6,23.26// vysbhidhena jvena tathaivnyena ckatam / etat tu saptama vra kriyate vismti gatam //MU_6,23.27// khynakni stri vivtni yuga prati / vicitrasanniveni sasmarmi munvara //MU_6,23.28// punas tny eva tny eva tathnyni yuge yuge / sdho padrthajlni prapaymi smarmi ca //MU_6,23.29// rkasakataye vior mahm avatariyata / adhunaikdaa janma rmanmno bhaviyati //MU_6,23.30// vasudevaghe vior bhuvo bhranivttaye / adhun oaa janma bhaviyati munvara //MU_6,23.31// nrasihena vapu hirayakaipu hari / jaghna vratritaya mgendra iva vraam //MU_6,23.32// jagattraybhrntir iya na kadcin na vidyate / vidyate na kadcic ca jalabudbudavat sthit //MU_6,23.33// dyabhrntir aniheyam antassth savidtmani / jyate lyate cu lol vcir ivmbhasi //MU_6,23.34// samaikasanniveni bahni viami ca / tathrdhasamarpi trijaganti smarmy aham //MU_6,23.35// tny eva tdkkarmi tathnycarani ca / tatkarmi tathnyni bhtnha smarmy aham //MU_6,23.36// pratimanvantara brahman viparyaste jagatkrame / sannivee 'nyath jte prayte sastute jane //MU_6,23.37// mamnyni ca mitri te 'nya eva ca bandhava / anya eva nav bhty anya eva samray //MU_6,23.38// kadcid aham eknte vindhyamlalatraya / kadcin meruӭggrakalpavkalatraya //MU_6,23.39// kadcit sahyanilaya kadcid dardurlaya / kadcid dhimavadvs kadcin malayraya //MU_6,23.40// kadcit prktanenaiva sanniveena bhdharam / vana vka ca kh ca prpya nŬa karomy aham //MU_6,23.41// adynanteu yteu yugeu muninyaka / prktanenaiva jto 'ya sanniveena pdapa //MU_6,23.42// tte jvati yaivbhc chobhsya sutaros tay / ktaprksanniveo 'yam aha sthitim upgata //MU_6,23.43// nehbhd uttar prva kakum nya ca bhdhara / dig uttarbhd anyaiva prva merumahdhar //MU_6,23.44// ekaikadehasasthnantabrahmanigama / dhynnte khastha evaitat sargam lokya vedmy aham //MU_6,23.45// arkder kasacrn mervdes sthnakd dim / sasthnam anyath tasmin sthite ynti dio 'nyath //MU_6,23.46// na san nsaj jagan manye bhramo 'ya kevala dhiya / tmaspandacamatkravibhavo 'ya vijmbhate //MU_6,23.47// putra pittvam yto mitri tv arit tath / strtva ca atao ytn pusa caiva smarmy aham //MU_6,23.48// kalau ktayugcrn kte kaliyugasthit / trety dvpare caiva sasmarmi munvara //MU_6,23.49// adavedavedrthn svasaketavihria / sargn nirargalcrn kvacit kcit smarmy aham //MU_6,23.50// dhytari brahmai brahman sasursuramnuam / caturyugasahasre dve jagac chnya smarmy aham //MU_6,23.51// vicitrasasthnavieaden vicitrakrykulabhtakon / vicitravinysavilsaven smarmy aha brahmadinev aen //MU_6,23.52// cirttasargavarana nma sarga caturvias sarga vasiha: athsau vyasareho jijsrtham ida may / bhya po mahbho kalpavkalatgrakhe //MU_6,24.1// carat jagata koe vyavahravatm api / katha vihagarjendra deha mtyur na bdhate //MU_6,24.2// bhusua: jnann api hi sarvaja brahma jijsayaiva mm / pcchasi prabhavo nitya bhtya vclayanti hi //MU_6,24.3// tathpi yat pcchasi m tat te prakathaymy aham / anjbhagam evhur mukhyam rdhana satm //MU_6,24.4// doamuktphalaprot vsantantusantati / hdi na grathit yasya mtyus ta na jighsati //MU_6,24.5// vivsavkakrakacs sarve dehalatghu / dhayo ya na bhindanti mtyus ta na jighsati //MU_6,24.6// at aa nipatita khmgam ivoddhata / na cacala mano yasya ta mtyur na jighsati //MU_6,24.7// arratarusarpaugh cittaurvaikhina ikh / ya na dahanty antas ta mtyur na jighsati //MU_6,24.8// rgadveavipras svamanobilamandira / lobhavylo na bhukte ya mtyus ta na jighsati //MU_6,24.9// pteavivekmbu arrmbhodhivìava / na nirdahati ya kopas ta mtyur na jighsati //MU_6,24.10// yantra tiln kahina rim ugram ivkulam / ya pŬayati nnagas ta mtyur na jighsati //MU_6,24.11// ekasmin nirmale yena pade paramapvane / sarit dhavirntis ta mtyur na jighsati //MU_6,24.12// ete brahman mahdos sasravydhihetava / mang api na lumpanti cittam ekasamhitam //MU_6,24.13// dhivydhisamutthni valitni mahbhramai / na vilumpanti dukhni cittam ekasamhitam //MU_6,24.14// na ddati na cdatte na jahti na ycate / kurvad eva ca kryi cittam ekasamhitam //MU_6,24.15// nstam eti na codeti nasasmti navismti / na supta na ca jgratstha cittam ekasamhitam //MU_6,24.16// andhktahdk kmakrodhavikraj / cint na parihisanti cittam ekasamhitam //MU_6,24.17// ye durarth durrambh durgu durudht / dukrams te na kntanti cittam ekasamhitam //MU_6,24.18// ubhni vipulrthni mahnti guavanti ca / sarvy evnudhvanti cittam ekasamhitam //MU_6,24.19// yad udarkahita satyam anapyi gatabhramam / durhitadamukta tatpara krayen mana //MU_6,24.20// yad adam auddhena ciravaidhuryakri / mune kmapicena tatpara krayen mana //MU_6,24.21// dau madhye tathnte ca cirya pari coditam / yac cru madhura pathya tatpara krayen mana //MU_6,24.22// yad anarthadahna nirta sadbhir dita / gunubandhi lokya ca tatpara krayen mana //MU_6,24.23// peala madhura hdya svdu tam apakayam / sutkam atinirta tatpara krayen mana //MU_6,24.24// yad buddhe param lokyam dya yad amta param / yad anuttamasaubhgya tatpara krayen mana //MU_6,24.25// smare sahagandharve savidydharakinnare / sasurastrgae svarge na kicit susthira ubham //MU_6,24.26// sanare sanardhe saparvatapuravraje / smbudhau bhtale tta na kicic chobhana sthiram //MU_6,24.27// sange ssuravyhe ssurastrjane tath / samasta eva ptle na kicic chobhana sthiram //MU_6,24.28// sasvarge sadharbhoge saptle sadiktae / jagaty asmis tu sarvasmin na kicic chobhana sthiram //MU_6,24.29// samukhe sakare sse sapde sorumaale / saraktamse dehe 'smin na kicic chobhana sthiram //MU_6,24.30// dhivydhivilolsu dukhaughavalitsu ca / kriysu nityatucchsu na kicic chobhana sthiram //MU_6,24.31// taralktacittsu hdaymardanūu ca / cintsu jvakrsu na kicit susthira ubham //MU_6,24.32// htkrodakasaspandamandareu calev ati / svasakalpavikalpeu na kicit susthira ubham //MU_6,24.33// anratgampyaparsv aiirsv ati / citrcrsu cesu na kicit susthira ubham //MU_6,24.34// na varam ekamahtalarjat na ca vara vividhmararpat / na ca vara dharatalangat sthitim upaiti hi yatra sat mana //MU_6,24.35// na varam kulastravicraa na ca vara varakvyavivecanam / na varam agryakathkramacarvaa sthitim upaiti hi yatra sat mana //MU_6,24.36// na varam dhimaya cirajvita na ca vara maraa dhamƬhat / na ca vara narako na ca viapa sthitim upaiti hi yatra sat mana //MU_6,24.37// iti vividhajagatkrams samast calamatimƬhatay narasya rƬh / calatarakalanhite padrthe katham upaynti cira sthiti mahnta //MU_6,24.38// bhusuopkhyne samdhnasakalpaikanirkaraa nma sarga pacavias sarga bhusua: ekaiva kevala dir anapy gatabhram / vidyate sarvavicchreha sarvareh samunnat //MU_6,25.1// tmacint samastn dukhnm antakri / cirasambhtasantaptasasraramahri / nikalakamanomrgavipulganacri //MU_6,25.2// tay samastadukhn sattnarthavilsinm / jyotsnayevndhakrm alam anta prajyate //MU_6,25.3// s svtmacint bhagavan sarvasakalpavarjit / yumaddiu suprp duprpaivsmaddiu //MU_6,25.4// samastakalantta par koim upritam / padam sdayantv etat katha smnyabuddhaya //MU_6,25.5// tmacintvilsinyas tv asys sakhyo mahmate / kicit smyam upyt vidyante aital //MU_6,25.6// tmacintsamnn vividhn munvara / tmacintvayasyn madhyd ekatam may //MU_6,25.7// sarvadukhakayakar sarvasaubhgyavardhin / kraa jvitasyeya pracint samrit //MU_6,25.8// vasiha: ity uktavanta vihaga bhusua punar apy aham / jnann apdam avyagra pavn krŬay puna //MU_6,25.9// sarvasaayavicchedinn atyantacirajvita / yathrtha brhi me sdho pracint kim ucyate //MU_6,25.10// bhusua: sarvavedntavettsi sarvasaayanaka / mm etat parihsrtha mune pcchasi vyasam //MU_6,25.11// atha v bhavatm eva bhavadbhya pariikitam / puna pratyuccarmda k me katir upasthit //MU_6,25.12// bhusuajvitakara bhusuasytmalbhadam / ӭu prasamdhna kathyamnam ida may //MU_6,25.13// payeda bhagavas tvad dehageha manoramam / tripradhnamahstha navadvrasamvtam //MU_6,25.14// puryaakakalatrea tanmtrasvajanena ca / ahakraghasthena sarvata pariplitam //MU_6,25.15// antassuirasatkaraakulcandralikam / iroruhcchdanavad vipulkagavkakam //MU_6,25.16// syapradhnasaddvra bhujaprvopamandira / dantliketakasragbhir bhƫitadvrakoara //MU_6,25.17// anrataraadrparasandvraplakam / agullokavalitapdlindaktasthiti //MU_6,25.18// raktamsarasdigdhasnyusantativeitam / sthlsthikëhasadbandha sukuya supramrjitam //MU_6,25.19// dasysya dehasya gehasya muninyaka / suire komale madhye prukbhittimlite //MU_6,25.20// padmayugmamaya yantram asthimsamaya mdu / rdhvdhonlam anyo'nyamilatkoa lasaddalam //MU_6,25.21// satataspandarpea sakalkacri / tasya yantrasya pattri mdny ttni vyun //MU_6,25.22// lasatsu teu pattreu sa marut parivardhate / vthatalatpattrajle bahir ivbhita //MU_6,25.23// vddhi gato 'sau pavana ktvtmnam anekadh / rdhvdho diku cnysu dehe 'smin prasaraty atha //MU_6,25.24// prpnasamndyais tatas sa hdaynila / saketai procyate tajjair vicitrcraceita //MU_6,25.25// htpadmayantrakuhart samast praaktaya / rdhvdha prast dehe candrabimbd ivava //MU_6,25.26// ynty ynti vivalganti haranti viharanti ca / utpatanti patanty u t et praaktaya //MU_6,25.27// sa ea htpadmagata pra ity ucyate budhai / asya kcin mune akti praspandayati locane //MU_6,25.28// kcit sparam updatte kcid vahati nsay / kcid anna jarayati kcid vakti vacsi ca //MU_6,25.29// bahuntra kim uktena sarvam eva arrake / karoti bhagavn vyur yantrehm iva yntrika //MU_6,25.30// tatrordhvdho dvisaketau prastv anilau mune / prpnv iti khytau prakaau tau varnilau //MU_6,25.31// tayor anusaran nitya mune gatim aha sthita / toavapuor nitya nityam ambarapnthayo //MU_6,25.32// kalevaramahyantre vhayo ramahnayo / hdkrkaainor agnūomasvarpayo //MU_6,25.33// arrapuraplasya manaso rathacakrayo / ahakrevarasysya praasteaturagayo //MU_6,25.34// tayor mamnusarata prpnbhidhnayo / gati arramarutor arram aruddhayo //MU_6,25.35// jgratsvapnasuupteu sadaiva samarpayo / suuptasasthitasyeva brahman gacchanti vsar //MU_6,25.36// sahasradh nikttgd bisatantulavd api / durlaky vidyamn ca gatis skmatar tayo //MU_6,25.37// aviratagatayor gati viditv hdi marutor anustya codit tm / na punar iha hi jyate mahtman muditaman purua praaapa //MU_6,25.38// bhusuopkhyne pravicro nma sarga avias sarga bhusua: jnann api mune sarva ki m pcchasi llay / yathpam aha vacmi tatrpi ӭu me vaca //MU_6,26.1// pro 'yam ania brahman spandaaktis sadgati / sabhybhyantare dehe pro 'yam upari sthita //MU_6,26.2// apno 'py ania brahman spandaaktis sadgati / sabhybhyantare dehe tv apno 'yam avk sthita //MU_6,26.3// jgratas svapata caiva prymo 'yam uttama / pravartate yas tajjasya ta tvac chreyase ӭu //MU_6,26.4// bhyonmukhatva prn yad dhdambhojakoart / svairam evttayatnn ta dhr recaka vidu //MU_6,26.5// dvdagulaparyanta bhyam kramat hda / prnm agasasparo yas sa praka ucyate //MU_6,26.6// bhyt parpataty antar apne yatnavarjitam / yo 'gapraprae sparo vidus tam api prakam //MU_6,26.7// apne 'stagate pro yvan nbhyudito hdi / tvat s kumbhakvasth yogibhir ynubhyate //MU_6,26.8// praka kumbhaka caiva recaka ca dvidh sthita / apnasyodayasthne dvdantbhidhe bahi //MU_6,26.9// svabhvt sarvaklasths somy yatnavivarjit / ye prokts sphramatibhis ts tva ӭu mahmate //MU_6,26.10// dvdagulaparyantd bhyd abhyudita prabho / apnas tasya tatraiva svabhvt prakdaya //MU_6,26.11// mdantarasthnipannaghaavad y sthitir bahi / vyomni nityam apnasya ta vidu kumbhaka budh //MU_6,26.12// bhyonmukhatva vyor y nsikgrvadhir gati / ta bhyapraka tv dya vidur yogavido jan //MU_6,26.13// nsgrd api nirgatya dvdantvadhir gati / y vyos ta vidur dhr apara bhyaprakam //MU_6,26.14// atraivstagate pre yvan npna udgata / tvat pr samvasth bahisstha kumbhaka vidu //MU_6,26.15// yat tadantarmukhatva syd apnasyodaya vin / ta bhyarecaka vidyc cintyamna vimuktidam //MU_6,26.16// dvdantd yad utthya rpapvarat par / apnasya bahis tat tam apara recaka vidu //MU_6,26.17// bhyn bhyantar caitn kumbhakdn anratam / prpnasvabhvn svn buddhv bhyo na jyate //MU_6,26.18// av ete mahbuddhe rtrindivam anusmt / svabhvd eva vyn kathit muktid may //MU_6,26.19// gacchatas tihato vpi jgratas svapato 'pi v / ete na rodham ynti prakty hi calo 'nila //MU_6,26.20// yat karoti yad anti buddhyaitn samanusmaran / kumbhakdn naras so 'ntas tatra kart na kicana //MU_6,26.21// suvyagram asmin vypre bhya parijahan mana / dinai katipayair eva padam pnoti kevalam //MU_6,26.22// etad abhyasyata puso bhye viayavttiu / na badhnti rati ceta vadtau brhmao yath //MU_6,26.23// et dim avaabhya ye sthit ktabuddhaya / prpta prptavyam akhila tair akhinns ta eva hi //MU_6,26.24// tihat gacchat nitya jgrat svapat tath / e cet prekyate dis tan na bandhanam pyate //MU_6,26.25// prpnnusarat prpte bodhe nirmaye / santamadamohena svasthenntar ihoyate //MU_6,26.26// sarvrambhs tyajan svastha kurva cpi budho jana / prpnagat prpya susvasthas sukham edhate //MU_6,26.27// prasybhyudayo brahman padmayantrd dhdi sthitt / dvdagulaparyante pro 'sta yty aya bahi //MU_6,26.28// apnasyodayo bhyd dvdantn mahmune / astagatir athmbhojayantre hdayasasthite //MU_6,26.29// pro yatrstam yti dvdante nabhapade / padt tasmd apno 'yam udeti samanantaram //MU_6,26.30// bhykonmukha pro vahaty agniikh yath / hdkonmukho 'pno nimne vahati vrivat //MU_6,26.31// apna candram deham pyyayati bhyata / pras sryo 'gnir atha v pacaty antar ida vapu //MU_6,26.32// pro hi hdayka tpayitv pratikaam / mukhgragagana pact tpayaty uttamo ravi //MU_6,26.33// apnendur mukhgre kha pyyayitv hdambaram / pacd pyyayaty ea nimeasamanantaram //MU_6,26.34// apnaaino 'ntassth kal pravivasvat / yatra grasts tad sdya pada bhyo na ocyate //MU_6,26.35// prrkasya kalntassth yatrpnahimun / grast tat padam sdya na bhyo janmabh mana //MU_6,26.36// pra evrkat yti sabhybhyantare 'mbare / pyyanakar pacc chaitm adhigacchati //MU_6,26.37// pra evendut tyaktv arrpyyakrim / kad yti sryatva saoaakara param //MU_6,26.38// arkat samparityajya na yvac candrat gata / pras tvad vicryntar deaklau na ocyate //MU_6,26.39// hdi candrrkayor jtv nityam astamayodayam / tmano nijam dhra na bhyo jyate mana //MU_6,26.40// sodaystamaya sendu sarami sasamgamam / hdaye bhskara deva ya payati sa payati //MU_6,26.41// nka na parika bahisstha siddhaye tama / hrda tu kapayed dhvnta yatkaye siddhir uttam //MU_6,26.42// bhye tamasi sake lokloka prajyate / hrde tu tamasi ke svloko jyate para //MU_6,26.43// hrdndhakrakayada parijta vimuktidam / sodaystamaya yatnt prrkam avalokayet //MU_6,26.44// apnendu prayty asta yatra htpadmakoare / padt tasmd udety anta prrko bahirunmukha //MU_6,26.45// apne 'stagate pras samudeti hdambujt / chyy galitgy tatraivu yathtapa //MU_6,26.46// pre tv astagate bhyd apna prodayet kat / tape parito nae chyevu pade nav //MU_6,26.47// prajanmvanau naam apna viddhi sanmate / apnajanmabhmau ca pra naam avaihi hi //MU_6,26.48// astagatavati pre tv apne 'bhyudayonmukhe / bahikumbhakam lambya cira bhyo na ocyate //MU_6,26.49// apne 'stagate pre kicid abhyudayonmukhe / antakumbhakam lambya cira bhyo na ocyate //MU_6,26.50// prarecakamlastham apnprakoigam / svastha kumbhakam abhyasya na bhya paritapyate //MU_6,26.51// apnarecakdhra praprntasasthitam / svasastha kumbhaka dv na bhya paritapyate //MU_6,26.52// prpnv ubhv antar yatraitau vilaya gatau / tad lambya pada ntam tman nnutapyate //MU_6,26.53// prabhakyonmukhpna dea kla ca nikalam / vicrya bahir antar v na bhya pariocyate //MU_6,26.54// apnabhakaapara pra hdi tath bahi / dea kla ca samprekya na bhyo jyate mana //MU_6,26.55// yatra pro hy apnena prenpna eva ca / nigro bahir anta ca deau klau ca paya tau //MU_6,26.56// kaam astagatapram apnodayavarjitam / ayatnasiddha bhyastha kumbhaka tat pada vidu //MU_6,26.57// kaam astagatpna prodayavivarjita / ayatnasiddho hy antasstha kumbhaka parama padam //MU_6,26.58// etat tad tmano rpa uddhai s paraiva cit / etat sad asadbhsam etat prpya na ocyate //MU_6,26.59// pupasyntar ivmoda prasyntar avasthitam / na ca pra na cpna cidtmnam upsmahe //MU_6,26.60// prakayapadntastham apnakayakoigam / apnaprayor madhya cidtmnam upsmahe //MU_6,26.61// prasya prana proccai para jvasya jvitam / dehasya dhraa dhurya cidtmnam upsmahe //MU_6,26.62// yasmin sarva yatas sarva yas sarva sarvata ca ya / ya ca sarvamayo nitya cidtmnam upsmahe //MU_6,26.63// loklokana puya sarvapvanapvanam / bhvbhvanam anyna cidtmanam upsmahe //MU_6,26.64// parasparopasaghae hdaye marutos sthitam / bahir antas tathke cidtmanam upsmahe //MU_6,26.65// apno 'stagato yatra pro nbhyudita kaam / kalkalakarahita tac cittattvam upsmahe //MU_6,26.66// npno 'bhyudito yatra pra cstam upgata / nsgragaganvarta tac cittattvam upsmahe //MU_6,26.67// prpnodbhavasthne bhybhyantarasasthite / ye dve yogipaddhra tac cittattvam upsmahe //MU_6,26.68// prpnarathrƬham aprpnam tatam / yac chaktirpa aktn tac cittattvam upsmahe //MU_6,26.69// htprakumbhaka deva bahi cpnakumbhakam / prakavima yat tac cittattvam upsmahe //MU_6,26.70// prpnaparmarasattrpvabodhakam / yat prpya pramanant tac cittattvam upsmahe //MU_6,26.71// yat prapavanaspando yat spandnandakraam / kraa kran yat tac cittattvam upsmahe //MU_6,26.72// yad akhilakalankalakahna parivalita ca sad kalgaena / anubhavavibhava pada tad agrya sakalasurvanata para prapadye //MU_6,26.73// bhusuopkhyne prasamdhivarana nma sarga saptavias sarga bhusua: e hi citi virntir may prasamdhin / kramenena samprpt svayam tmani nirmale //MU_6,27.1// et dim avaabhya sasthito 'smi mahmune / na calmi nimeam api merur ivcala //MU_6,27.2// gacchatas tihato vpi jgratas svapato 'pi v / svapne 'pi na calaty ea susamdhir mamtmani //MU_6,27.3// nitynitysu lolsu jagatsthitiu sasthita / antarmukho 'smi tihmi svayam evtmantmani //MU_6,27.4// api sarudhyate vyur api v salila gate / naitasmt susamdhnn niruddha sasmarmy aham //MU_6,27.5// prpnnusarat paramtmvalokant / aokam anuyto 'smi padam dya mahtapa //MU_6,27.6// mahpralayd brahmann unmajjananimajjane / ayam adypi bhtn paya jvmi dhradh //MU_6,27.7// na bhta na bhaviyac ca cintaymi kadcana / dim lambya tihmi vartamnm ihtmana //MU_6,27.8// yathprpteu kryeu parityaktaphalaiaa / suuptasamay buddhy paritihmi kevalam //MU_6,27.9// bhvbhvamay cintm hitnhitnvitm / vimucytmani tihmi cira jvmy anmaya //MU_6,27.10// prpnasamyogasamaya samanusmaran / svayam tmani tuymi tensmi cirajvita //MU_6,27.11// idam adya may labdham ida lapsymi sundaram / iti cint na me tena cira jvmy anmaya //MU_6,27.12// na staumi na ca nindmi kvacit kicit kadcana / tmano 'nyasya v sdho tena jvmy anmaya //MU_6,27.13// na tuyati ubhaprptau nubhev api khidyate / mano mama sama nitya tena jvmy anmaya //MU_6,27.14// parama tygam lambya sarvam eva sadaiva hi / jvitdi may tyakta tena jvmy anmaya //MU_6,27.15// prantacpala vtaokam astasamhitam / mano mama mune nta tena jvmy anmaya //MU_6,27.16// këha vilsin aila tam agni hima nabha / sama sarvatra paymi tena jvmy anmaya //MU_6,27.17// kim adya mama samprpta prtar v bhavit puna / iti cintjvaro nsti tena jvmy anmaya //MU_6,27.18// jarmaraadukheu rjyalbhasukheu ca / na bibhemi na hymi tena jvmy anmaya //MU_6,27.19// aya bandhu para cya mamyam ayam anyata / iti brahman na jnmi tena jvmy anmaya //MU_6,27.20// haran viharas tihann uttihann ucchvasan svapan / deho 'ham iti no vedmi tena jvmy anmaya //MU_6,27.21// ima sasram rambha suuptavad avasthita / asantam iva paymi tena jvmy anmaya //MU_6,27.22// yathklam upytv arthnarthau samau mama / hastv iva arrasthau tena jvmy anmaya //MU_6,27.23// apriplavay jvy sud snigdhamugdhay / ju paymi sarvatra tena jvmy anmaya //MU_6,27.24// pdamastaknte 'smin na dehe mamat mama / tyakthakrapakasya tena jvmy anmaya //MU_6,27.25// yat karomi yad anmi tat tyaktv tadvato 'pi me / mano naikarmyam datte tena jvmy anmaya //MU_6,27.26// yad yad mune kicid vijnmi tad tad / natim ymi nauddhatya tena jvmy anmaya //MU_6,27.27// karomo 'pi nkrnti paritapye na khedita / daridro 'pi na vächmi tena jvmy anmaya //MU_6,27.28// nayadrpe arre 'sminn anatm cidspada / bhtavnda hasmy rt tena jvmy anmaya //MU_6,27.29// pavinunny cittavttes samhita / saspara na dadmy antas tena jvmy anmaya //MU_6,27.30// asatt jagatas sattm tmana karabilvavat / supta prabuddha paymi tena jvmy anmaya //MU_6,27.31// ka bhinna latha jra kubdha kua kaya gatam / paymi navavat sarva tena jvmy anmaya //MU_6,27.32// sukhito 'smi sukhsakte dukhito dukhite jane / sarvasya priyamitra ca tena jvmy anmaya //MU_6,27.33// pady acaladhro 'smi jaganmitra ca sampadi / bhvbhveu naivsmi tena jvmy anmaya //MU_6,27.34// nham asmi na cnyo me nham anyasya kasyacit / iti me bhvita cetas tena jvmy anmaya //MU_6,27.35// aha jagad aha vyoma deaklakramv aham / aha kriyeti me buddhis tena jvmy anmaya //MU_6,27.36// ghaa cic cit paa cit kha cid vaa akaa ca cit / cit sarvam iti me bhvas tena jvmy anmaya //MU_6,27.37// ity aha munirdla trilokkamallika / bhusuanm kkola kathita cirajvita //MU_6,27.38// brahmrave vilulita trijagattaragam utpdanavibhavena vibhinnarpam / lnam unnamitam kuladyadyam lokayan prakalaya ca cira sthito 'smi //MU_6,27.39// bhusuopkhyne cirajvitahetukathana nma sarga avias sarga bhusua: etat te kathita brahman yathsmi yad ihsmi v / tvadjmtrasiddhyartha dhryena jnapraga //MU_6,28.1// vasiha: aho nu citra bhagavan bhavat bhƫaa rute / tmodanta prakathita para vismayakraam //MU_6,28.2// dhanys te ye mahtmnam atyanta cirajvitam / bhavanta paripcchanti dvityam iva padmajam //MU_6,28.3// vayam adya bha dhanys svtmodantam akhaitam / yathvat pvana buddhes sarva kathitavn asi //MU_6,28.4// prabhrnta diku sarvsu d vibudhabhmaya / bhavn iva jagaty asmin na mahn avalokita //MU_6,28.5// kathacit prpyate kaccid bhrntveha hi mahjana / na bhavn iva bhavytm sulabho jagati kvacit //MU_6,28.6// vaakhae hi kasmicij jyate mauktika yath / jagatkhae hi kasmicij jyate tvdas tath //MU_6,28.7// may tu sumahat kryam adya sampdita ubham / puyadeho vimukttm yad bhavn avalokita //MU_6,28.8// tad astu tava kalya pravitmaguh ubhm / madhyhnasamayo 'ya me vrajmi suramandiram //MU_6,28.9// ity karya bhusuo 'sau jagrhotthya pdapt / sakalpitbhy hastbhy suptra hemapallavam //MU_6,28.10// kalpavkalatpupakesarea himatvi / tat ptra mauktikrghea praym sa pradh //MU_6,28.11// tenrghyapdyaptrea trinetram iva mm asau / pdamastaka bhakty pjaym sa prvaja //MU_6,28.12// anuvrajykadarthena khagendrlam iti bruvan / viard aham utthya tata khagavad pluta //MU_6,28.13// vyomni yojanamtrea madanuvrajyay gata / kara karevaabhya balt sarodhita khaga //MU_6,28.14// mayi yte tato drghe gagandhvany adyatm / nivtto 'sau vihageo dustyaj sagatis satm //MU_6,28.15// anyo'nya mayi tasmi ca taragaka ivmbudhau / vyomany adyat yte gatas smty munn aham //MU_6,28.16// saptarimaala prpya jyay paripjita / vismayotphullahdayas tato 'ha rghavvasam //MU_6,28.17// bhusuo bhavyatuo 'sau tasmin kalpalatlaye / sama ntaman mnyas svasamdhnavn abht //MU_6,28.18// jvaty adypi matims tasminn eva latdale / tatraiva sasthito meros tathaiva kanakadrume //MU_6,28.19// yte ktayugasydau pur varaatadvaye / sagato 'ha bhusuena merau ӭgadrume 'bhavam //MU_6,28.20// adya rma kte ke tret samparivartate / madhye tretyugasysya jtas tva ripusdana //MU_6,28.21// punar adyëama vara tatraivopari bhbhta / milito 'bhd bhusuo 'sau tathaivjararpavn //MU_6,28.22// itda kathita citra bhusuodantam uttamam / rutv vicrya caivntar yad yukta tat samcara //MU_6,28.23// iti sumunibhusuasakath yo vimalamati pravicrayiyatha / bhavabhayabahal kusasti sa prasabham asatsarita tariyatti //MU_6,28.24// bhusuopkhyna samptam ekonatrias sarga vasiha: eva bhusuavttnta kathitas te maynagha / anay prajay tro bhusuo mohasakat //MU_6,29.1// et dim avaabhya svaprbhysaprvikm / bhusuavan mahbho bhava trabhavrava //MU_6,29.2// yath jnena yogena santatbhysajanman / bhusuo 'vptavn prpya tath sdhaya tat padam //MU_6,29.3// asaktabuddhayas santo bhusuavad avasthitim / prpnuvanti pare tattve prpnvalokina //MU_6,29.4// et vicitr bhavat rut vijnadaya / idn dhiyam lambya yathecchasi tath kuru //MU_6,29.5// rma: bhagavan bhavat bhmibhsvat jnaramibhi / hrdam uddmadaurtmya pramam akhila tama //MU_6,29.6// prabuddhs sma prahs sma pravis smas svam spadam / sthits smo jtavijey bhavanto hy apar iva //MU_6,29.7// aho bhusuacarita para vismayakrakam / bhagavan bhavat proktam uttamrthvabodhadam //MU_6,29.8// bhusuacarite brahmann etasmin yat tvay vibho / tac charragha prokta msacarmsthinirmitam //MU_6,29.9// tat kena nma racita kuto v tat samutthitam / katha v sthitim yta ko v tatrvatihate //MU_6,29.10// vasiha: paramrthvabodhya dopkaraya ca / ӭu rghava tattvena vakyamam ida may //MU_6,29.11// asthistha navadvra raktamsvalepanam / arrasadana rma na kenacid ida ktam //MU_6,29.12// bhsamtram evedam ittham evvabhsate / dvicandravibhramkra sad asac ca vyavasthitam //MU_6,29.13// dvicandravibhramavidhau dvicandratva sad eva hi / vastuta caika evendus sthitir dehe tathaiva hi //MU_6,29.14// dehapratyayakle hi deho 'ya san vyavasthita / asann eva vastutas sa proktas sadasadtmaka //MU_6,29.15// svapnas svapnavidhau satyas tv anyad sa mudhaiva hi / budbudo budbudavidhau satyo mithyaiva cnyad //MU_6,29.16// deho dehvadhau satyo 'py asatya itarvadhau / pratibhsvadhau tpe jala sad asad anyad //MU_6,29.17// pratibhsvadhau dehas sann asas tv anyad smta / bhsamtram evedam ittha samprati bhsate //MU_6,29.18// aya nmham ity antar ghtamanana sthitam //MU_6,29.19// mssthimayanirma deho nnyad iti bhramam / tyaja sakalpanirm dehs santi sahasraa //MU_6,29.20// varatalpagato yena svapne dehena diktaam / paribhramasi he rma sa dehas te kva sasthita //MU_6,29.21// jgary manorjye yena svargapurntaram / paribhramasi meru v sa dehas te kva sasthita //MU_6,29.22// svapnev api ca yas svapnas tatra yena mahtan / paribhramasi he rma sa dehas te kva sasthita //MU_6,29.23// gatair dehair manorjye mahvibhavabhmiu / paribhramasi yeneha sa dehas te kva sasthita //MU_6,29.24// manorjye manorjye vicitr y jagatkriy / prakaroi mahbho yair dehais te kva sasthit //MU_6,29.25// vilsinynurgiy yena sakalpakntay / nirvti ysi dehena sa dehas te kva sasthita //MU_6,29.26// ete rma yath deh mnasaspandasanmay / tathaiva tdgrambho deho 'ya mnasas smta //MU_6,29.27// ida dhanam aya deho deo 'yam iti yo bhrama / tat sarva cittavryasya sakalpasya vijmbhitam //MU_6,29.28// drgha svapnam ima viddhi drgha v cittavibhramam / drgha vpi manorjya sasra raghunandana //MU_6,29.29// prabodham eyasi yad param tmecchay svay / drakyasi tva tad samyag idam rdhvd adho yath //MU_6,29.30// svapnasakalpakalane yathnyeva jagatsthiti / tathaiveya hi sakalpakalan kcid eva ha //MU_6,29.31// yath prva mayotpatti prokt kamalajanmana / manasas svayam evntas sakalpakalanodbhav //MU_6,29.32// vicitraracanopetam anantaatavibhramam / sakalpakalanmtra tathedam avabhsate //MU_6,29.33// yath kalita bhso manaso 'bjajatgatau / dehavac cintito dehas sthito 'nyas tadvad eva hi //MU_6,29.34// prkpravhacirbhyasto vsanvilayena ya / tathaiva dyate dehas tadktyudayena sa //MU_6,29.35// pauruea prayatnena sakalpo hy ayam eva cet / anyath bhvyate rma bhyate tad ihnyath //MU_6,29.36// aya so 'ha mamya ca sasra iti bhvite / satyo 'ya bhsate rma bhvandrhyasambhava //MU_6,29.37// bhvita tvravegena yad evu tad eva ca / sarvatra dyate rma kntevtyantavallabh //MU_6,29.38// aharvyptir abhyast yath svapne 'pi dyate / tath sambhvanbhyastas sasro 'py avalokyate //MU_6,29.39// yath svapnvadhau kipram aharvad avabhsate / tatheda sarvaklastham api salakyate ciram //MU_6,29.40// vyomany eva yath tpasantapte dyate sarit / dharpy avidyamnaiva sakalpd dyate tath //MU_6,29.41// dyate divairpyd yath vyomani pichik / tathaiveya jagallakmr durjnd eva bhsate //MU_6,29.42// bhrur apy eti na yath svasakalpeu sambhramam / svasakalpe 'pi sasre na tathaiti bhaya sudh //MU_6,29.43// sva eva hi svabhvo 'yam ittha samprati bhsate / sasrasaraisthity kasmt ko 'tra vibhti kim //MU_6,29.44// sa eva kicit saodhya uddhy vimalat gate / tasmin na dyate rma moho 'ya jgata cala //MU_6,29.45// samyaglokamtrea svabhva uddhim cchati / na ghti mala bhyas tmratm iva käcanam //MU_6,29.46// bhsamtram evaitan na san nsaj jagattrayam / ity anyakalantyga samyaglokana vidu //MU_6,29.47// maraa jvita svargo jnam ajnam eva ca / cidbhsd te nstty ekat samyagkaam //MU_6,29.48// tvamahantdisasram idam et dio daa / sarva svbhsam eveti samyaglokana vidu //MU_6,29.49// sadasanmayasasre yathbhtrthadarant / nstam eti na codeti samyaglokann mana //MU_6,29.50// nirya sarvabhvnm asattva sattvam eva v / nikma ntim abhyeti samyaglokann mana //MU_6,29.51// na nindati na ca stauti na hyati na ocati / tala satyatm eti samyaglokann mana //MU_6,29.52// avayam eva martavya sarvair eva hi bandhubhi / iti bandhuviyogeu ki vth paritapyase //MU_6,29.53// avayam eva ca may martavyam iti nicaye / ity tmamaraaprptau ki mudh paritapyase //MU_6,29.54// avayam eva jtena kicit svavibhavdikam / prptavya purueeti harasyvasaro hi ka //MU_6,29.55// sarvasyaiva hi sasre narasya vyavahria / anarthya bhavaty pac chokasyvasaro hi ka //MU_6,29.56// bruaty udeti sphurati budbudaugha ivrave / ida hi janatjla kim atra paridevan //MU_6,29.57// sat sad eva sadaivaitad asad evsad eva hi / kriyvaicitryamtre tu kim asmin paridevan //MU_6,29.58// nham asmi na cbhva na bhaviymi cdhun / deho 'ha cittadoo 'ya kim anyat paridevyate //MU_6,29.59// dehc ced anya evha cidbhsas tad aga he / kau tau me sadasadbhvau yanniha paritapyate //MU_6,29.60// iti nicayavat tv antas samyagjnn mano mune / nstam eti na codeti na cnta paritapyate //MU_6,29.61// paratm eva t so 'ntar anuttarapadasthitm / datte tittirir mdv takoim ivmalm //MU_6,29.62// etadartham asatye 'smin nsth kry mang api / surajjveva balvardo badhyate jantur sthay //MU_6,29.63// asatsvapna dham idam iti nirya buddhita / sthrahitay dy vihartavyam ihnagha //MU_6,29.64// kartavyam eva kartavya yasya na pratibhsate / so 'ntatalatm eti dinnte bhuvana yath //MU_6,29.65// pravibhga parityajya padrthapaalavraje / bhsamtrasmnyam idam lokaynagha //MU_6,29.66// bhsamtraka rma cintmarakalakitam / tatas tad api santyajya nirbhso bhavottama //MU_6,29.67// cidkamayo nityas sarvagas sarvavarjita / bhsasya parityge bhavasy ekntanirmala //MU_6,29.68// nham asmi na me bhogs saty ity abhibhvite / nedam ìambara vyartham anarthyvabhsate //MU_6,29.69// aham eva hi v sarva cid ity evbhibhvite / nedam ìambara vyartham anarthyvabhsate //MU_6,29.70// daranadvayam apy etat satyam atyantasiddhidam / yad ekam etayor vetsi ramya tad rma saraya //MU_6,29.71// dvbhym evtha vai tbhy daranbhym ihnagha / viharan kuru kalya rgadveaparikayt //MU_6,29.72// yat kicid ucita loke yan nabhasy atha yat pare / tat sarva prpyate rma rgadveaparikayt //MU_6,29.73// rghihitay buddhy ydg rma viceyate / tat tad eva prayty u mƬhn vipartatm //MU_6,29.74// dveadooparuddhsu na gu cittavttiu / pada kurvanti dagdhsu sthalūu hari iva //MU_6,29.75// rgo dvea ca sarpau dvau na nilnau manobile / yasya kalpataros tasmt ki nmga na labhyate //MU_6,29.76// ye hi prjs suniyat vidagdh stralina / rgadveamays te cej jambuks tad dhig astu tn //MU_6,29.77// mad dhana bhuktam anyena dhana bhukta maynyata / ittha savyavahreh ko rgadveayo krama //MU_6,29.78// dhanni bandhavo mitra punar ynti ynti ca / kim eteu nara prjo rajyate v virajyate //MU_6,29.79// bhvbhvabhavbhog myeya pramevar / sasraracansarp prasakta pradahaty alam //MU_6,29.80// na dhana na jano nsmi satya rghava vastuta / mithyaiva mithyvalitam itda parilakyate //MU_6,29.81// dyantayos sarvam asan madhye 'py asthiram dhimat / kva badhntu dhti dhro hy anyakalpitakhadrume //MU_6,29.82// ekena kalpit khe str bhukte t drago 'para / ityam aga sasraracan netara krama //MU_6,29.83// ihjavajavbhvam imam kulam tatam / gandharvapuranirmavinena sama vidu //MU_6,29.84// svapnasakalpapuravad asad evedam utthitam / kladairghyadhiy jtapratyaya jtam adya va //MU_6,29.85// nsi nya pao nrtho vidyate bhittibhgavn / sakalpakalanaiveyam abhyst puat gat //MU_6,29.86// suuptasasthito nitya vitate vate pade / na kacid eva parame bhavn tmani sasthita //MU_6,29.87// sarva tatrastha eveda suuptapadavicyuta / paripayasi sasradrghasvapnam urubhramam //MU_6,29.88// ajnanidrsughanasvasvabhvn mank cyuta / sasrasvapnasambhrnto bhavn ayam iha sthita //MU_6,29.89// tad et vitat nidr ghanjnamaytmikm / tyajlakmm iva prptanidhna puruottama //MU_6,29.90// prabodham ehi payccham tmnam udita sad / nirvikalpacidbhsa prta padmo ravi yath //MU_6,29.91// prabudhyasva prabudhyasva puna punar aya may / prabodhyase mahbho paytmrkam anmayam //MU_6,29.92// mayaitentitena vena jnavri / suabdalin rma ghanenevsi bodhita //MU_6,29.93// bodham sdaya para prabuddho 'sy eva rghava / satyam lokaylka tyaktvema jgata bhramam //MU_6,29.94// na te janma na te dukha na doas te na te bhrama / sarvasakalpamuktas tva svtmantmani sasthita //MU_6,29.95// parigalitavikalpadoajlas samasitasrasuuptasomyavtti / ativitatam ida ca somyarpa samupaamtmani tiha he mahtman //MU_6,29.96// paramrthayogopadeo nma sarga trias sarga vlmki: ity karayati svacchasamacetasi rghave / virnte svtmani svaira paramnandam gate //MU_6,30.1// tatrastheu ca sarveu tepaamaliu / aparikubdhacitteu sthitev abhyudittmasu //MU_6,30.2// santasakalaspandaabdasavyavahrii / sabhbhoge sthite somye rtrv iva mahtale //MU_6,30.3// pramkamugdhaghasu niasu nabhastale / ӭvantūv iva uddhsu patksu vaco mune //MU_6,30.4// ntasacrasakrntanicalsyeu pakiu / svapatsv antapur ca pajarev layeu ca //MU_6,30.5// vicrayatsu tattvrtha buddhy prptaviksay / sutattvajeu sabhyeu sahajnandaliu //MU_6,30.6// paropaamaliny tay sadvkyamlay / vinayvanatistheu krŬmarkaakev api //MU_6,30.7// rghavasytmavirntisthityartha vacanaughata / virarma munir vri sasetv tmarayd iva //MU_6,30.8// atha yte muhrtrdhe rghave pratibodhite / punar ha tam evrtha vasiho vadat vara //MU_6,30.9// vasiha: rma samyakprabuddho 'si svtmnam asi labdhavn / etam evvalambyntas tiha meha mada kth //MU_6,30.10// ida sasracakra hi nbhau sakalpamtrake / sarodhity vahand raghunandana rudhyate //MU_6,30.11// bodhity manonbhym ida sasracakrakam / prayatnd rodhitam api pravahaty eva vegata //MU_6,30.12// para pauruam ritya bala praj ca yuktita / nbhi sasracakrasya cittam eva nirodhayet //MU_6,30.13// prajsaujanyayuktena strasavalitena ca / pauruea na yat prpta na tat kvacana labhyate //MU_6,30.14// daivaikaparat tyaktv blabodhopakalpitm / nija prayatnam ritya cittam dau nirodhayet //MU_6,30.15// virict pravttena bhramejnarpi / asad eva sadbhsam idam lakyate 'nagha //MU_6,30.16// ajnabhramavistramithyaikktayo 'nagha / ime deh bhramantha sarva evsadutthit //MU_6,30.17// sakalpapuruasyeva dehasyrthe kadcana / sukhadukhavikritva na krya rma dhmat //MU_6,30.18// dukhamlnamukhakled prasannt kledavarjitt / api citranard dehanaras tucchataras smta //MU_6,30.19// dhivydhiparimlne svaya kledini nini / na tath sthirat dehe citrapusi yath kila //MU_6,30.20// vinito hi citrastho deho nayati nnyath / avayano ntm svaya deho vinayati //MU_6,30.21// plitas susthir obhm datte citramnava / dehas tu plito 'py uccair nayaty eva na vardhate //MU_6,30.22// tena reha citradeho nya sakalpadehaka / ye gu citradehe hi na te sakalpadehake //MU_6,30.23// citradehd api jad yo 'ya tucchatara kila / tasmin msamaye dehe kevsth bhavato 'nagha //MU_6,30.24// drghasakalpadeho 'yam asmin kvsth mahmate / svalpasakalpajd dehd api tucchataro hy ayam //MU_6,30.25// svalpasakalpajo drghais sukhadukhair na ghyate / drghasakalpaja cya drghadukhena dukhita //MU_6,30.26// deho hi sakalpamayo nyam asti na nsti ca / ki vyartham etadartha hi mƬho 'ya kleabhg jana //MU_6,30.27// yath citramaye pusi kate ke na va kati / yath sakalpapurue kate ke na va kati //MU_6,30.28// yath manorjyamaye kate ke na va kati / yath dvitye aini kate ke na va kati //MU_6,30.29// yath svapnasamrambhe kate ke na va kati / yath ghantapajale kate ke na va kati //MU_6,30.30// sakalpamtrakalite praktyaiva vinini / tath arrayantre 'smin kate ke na va kati //MU_6,30.31// drghasvapnamaye hy asmi cirasakalpakalpite / bhƫite dƫite dehe na hi kicic cita katam //MU_6,30.32// na cid astam upyti ntm calati rghava / na brahma vikti yti ki vo dehakaye katam //MU_6,30.33// bhramaccakroparistho hi tyaktacakro 'pi cakravat / yath payati dikcakra bhramad atyantamohita //MU_6,30.34// akasmd eva rƬhena mithyjnena valgat / abhyastena tathaiveda dyate dehacakrakam //MU_6,30.35// bhramita ca bhramadrpa patadrpa ca ptitam / hata ca hanyamna ca vapur durvsanvat //MU_6,30.36// ajnaja bhrama tyaktv saty dim avekya ca / dhratm alam lambya ghana bhramam ida tyajet //MU_6,30.37// sakalpena kto deho mithyjnena san na san / asatyena kta yat syn na tat satya kadcana //MU_6,30.38// asadabhyutthito deho rajjvm iva bhujagama / asatym eva cem ca karoti ca jagatkriym //MU_6,30.39// jaena rma kriyate yat tan na ktam ucyate / kurvann api tato deho na kart kvacid eva hi //MU_6,30.40// nirho hi jao deho ntmano 'sty abhivächitam / kart na kacid evto dra kevalam asy aja //MU_6,30.41// yath dpo nivtasthas svtmany eva hi tihati / skivat sarvabhveu tath tiha jagatsthitau //MU_6,30.42// yath divasakryi bhskaras svastha eva san / karoty evam im rma kuru prthivasasthitim //MU_6,30.43// asmin hy asanmaye dehagehe nye samutthite / sattm upagate mithy blakalpitayakavat //MU_6,30.44// kuto 'py gatya nissras sarvasajjanavarjita / ahakrakuvetla pravia cittanmabht //MU_6,30.45// bhtyat msya gaccha tvam ahakrasya durmate / asya bhtyatay rma niraya prpyate phalam //MU_6,30.46// svasakalpavilsena dehagehe nirkti / unmattacittavetla parivalgati llay //MU_6,30.47// nyadehagha prpya cittayakea tat ktam / bht yena mahnto 'pi samdhinirats sthit //MU_6,30.48// cittavetlam udvsya svaarraikamandirt / sasranyanagare na bibhei kadcana //MU_6,30.49// cittabhtbhibhte 'smin ye arraghe rat / citram adypi te kasmd ghait nmavat sthit //MU_6,30.50// graste cittapicena dehavemani y dhti / picasyaiva s buddhir npicasya rghava //MU_6,30.51// ahakrabhadyake ghe dagdhaarrake / viharnsthay sdho na tavaitat kila sthiram //MU_6,30.52// ahakrnucarat tyaktv vitatay dhiy / ahakramti prpya svtmaivv avalambyatm //MU_6,30.53// ahakrapicena grast ye nirayaiia / te mohmayndhn na mitri na bandhava //MU_6,30.54// ahakropahatay buddhy y kriyate kriy / viavally iva phala tasys syn maratmakam //MU_6,30.55// vivekadhairyahnena svhakramahavam / mrkhelambita yena naam evu viddhi tam //MU_6,30.56// ahakrapicena vark ye vakt / ta ete narakgnn rghavendhanat gat //MU_6,30.57// ahakrorago yasya parisphurati koare / sa dehapdapo dhrair acirea niptyate //MU_6,30.58// ahakrapico 'smin dehe tihatu ytu v / tvam enam lokaya m manas mahat vara //MU_6,30.59// avadhto hy avajta cetasaiva tiraskta / ahakrapicas te neha kicit kariyati //MU_6,30.60// dehlaye sphuraty asmin rma cittapicake / asynantavilsasya kim ivgatam tmana //MU_6,30.61// cittayakbhibhtn y pus vitatpada / akyante parisakhytu na t varaatair api //MU_6,30.62// hato mto 'smi dagdho 'smty et durbhagavttaya / ahakrapicasya aktayo 'nyasya nnagha //MU_6,30.63// sarvago 'pi yathkas sambaddho neha kenacit / sarvago 'pi tathaivtm nhakrea sagata //MU_6,30.64// yat karoti yad datte dehayantram ida calam / vtarajjuyuta rma tad ahakraceitam //MU_6,30.65// vkonnatau yath hetur akartr api kilmbaram / tmasasthas tathehtm cittacesu kraam //MU_6,30.66// tmasannidhimtrea kuyarpam ivmalam / dpasannidhimtrea sphuraty ttavapur mana //MU_6,30.67// ativiliayo rma nityam evtmacittayo / dyvpthivyor iva kas sambandha prakandhayo //MU_6,30.68// calanaspandanehbhir tmaaktibhir vtam / cittam tmeti maurkhyea dyate raghunandana //MU_6,30.69// tm prakarpo hi nityas sarvagato vibhu / citta aham ahakra viddhi hrda bhattama //MU_6,30.70// tmsi raghusarvasva ja nsi manodat / drkuru manomoha kim etensi sagata //MU_6,30.71// pico hi manonm nye dehaghe sthita / bhyayaty ea dutm mainam uttama saspa //MU_6,30.72// bhayapradam akalya dhairyasarvasvahriam / manapicam utsrya yo 'si sa tva sthiro bhava //MU_6,30.73// cittayakadhkrnta na stri na bandhava / aknuvanti paritrtu guravo na ca mnavam //MU_6,30.74// santacittavetla gurustrrthabandhava / aknuvanti samuddhartu svalpapakn mga yath //MU_6,30.75// asmi jagacchnyapure sarvam eva pradƫitam / dehageha pramattena cittayakea valgat //MU_6,30.76// cittavetlavalitasamastaghaaak / iya jagadarayn ny kasya na bhtaye //MU_6,30.77// jagannagarym asy tu ntacittapicakam / dehageha katipayais sevyate sadbhir eva ca //MU_6,30.78// iha saryate y y dik saiva raghunandana / pramattamohavetlai pr dehamanakai //MU_6,30.79// asy jagadarayny muhrta mugdhablavat / svayam lambya dhairyam tmantmnam uddhara //MU_6,30.80// jagajjaradaraye 'smi caradbhtamgavraje / dhti tarasai rma m gaccha mgapotavat //MU_6,30.81// asmin mahtalraye carannmgapotake / tvam ajnagaja bhaktv saih vttim upraya //MU_6,30.82// anye naramg mugdh jambudvpe svajagale / viharanti yath rma tath m viharnagha //MU_6,30.83// atyalpakla iire kardamlepadyini / na maktavya vadhrpe mahieeva palvale //MU_6,30.84// bhogbhog bahikry ryasynusaret padam / pravicrya mahryais svam ekam tmnam rayet //MU_6,30.85// apavitrasya tucchasya durbhagasya durkte / dehasyrthe na maktavya cintcuūu cru //MU_6,30.86// anyena racito deho yakenyena sarita / dukham anyasya bhoktnya citreya maurkhyacakrik //MU_6,30.87// yathaikarp ghanat dado 'py tmanas tath / sattmtraikasmnyd itarasytyasambhavt //MU_6,30.88// yathopalasya ghanat manast hi tathtmana / sattmtrd abhinn svd abhvd anyasavida //MU_6,30.89// yathopalasya ghanat tathsya paramtmana / rpaikarp savittis sattsmnyarpata //MU_6,30.90// pthak sambhavathga na jìya na ca cetanam / mithysakalparacite ete hi iuyakavat //MU_6,30.91// yathekurasamtrasya tv ekasyaiva pthamay / aya gua ida khaam iti my mudhodit //MU_6,30.92// paramtmana ekasya sattsmnyarpata / mudhaivbhyuditaiveya jìyjìyamatis tath //MU_6,30.93// kyate prekitaivai prekmtraikanin / uktirupyamatiprakhy na sat nsat tata //MU_6,30.94// nsato vidyate bhvo yo nsty eveha san na sa //MU_6,30.95// svarpamtranihatvd dvaitaikybhvayogata / abhvd anyasavittes samatvam upaltmano //MU_6,30.96// ananyo 'nanta ektm svasattnubhav yath / tathopalas svatniho na jao na ca cetana //MU_6,30.97// anysambhavato nityadvaitaikybhvayogata / cetyasysambhavd tm na jao na ca cetana //MU_6,30.98// jajaadau vandhyputravad vyomavkavat / samyte na cyte prekite na ca vkite //MU_6,30.99// jaacetanaabdrthv asantau rajjusarpavat / bhavatas tau katha satyam aprekmtrakd te //MU_6,30.100// yac ca cetanam tmeti jaa copala ity api / ukta tad dgvgyogyabodhyabodhanahetukam //MU_6,30.101// bodhya paratare bodhe yay yukty prabodhyate / sopadey na ghti mƬhas tat sahas padam //MU_6,30.102// citta pthak pthag imni hatendriyi kart na dyata ida ca gha mudhaiva / ko 'py anya eva parivalgati nissvabhva eo 'ham ity alam aho mahad indrajlam //MU_6,30.103// lolsu sastiu bhtaparampar krŬsu cnyapuruasya cidekavtte / tattva vicrya ramate hi mahnubhvo mantr yatholbaavisu bhujagamūu //MU_6,30.104// na tva iro na nayane na ca raktamse nsthni naiva ca mano na ca bhtajlam / m moham ehi na arram asi prasann cit tva prapannasakalmalasarvageti //MU_6,30.105// dehasattvicro nma sarga ekatrias sarga vasiha: et dim avaabhya naakaeaceita / tihëaguam aivaryam apy ariam ivotsjan //MU_6,31.1// athemm apar di mahmohavininm / duprpm api suprpm anapym anmaym //MU_6,31.2// ӭu y kathit prva mama kailsakandare / sasradukhantyartha devenrdhendumaulin //MU_6,31.3// astndukarasambhrabhsura prago diva / kailso nma ailendro gaurramaamandiram //MU_6,31.4// gagnirjharanirdhauto gaodgraguhgha / mandnilavalacctakadambavanabandhura //MU_6,31.5// lllolmaragaa ktakokakalrava / kaumrabarhivalitakharjravanapijara //MU_6,31.6// tamlntarhitmbhoda kadaltulitmbuda / cacarjlajaila kjatkalakapijala //MU_6,31.7// vidydharodgtaguha kacatkanakakandara / kraavomaravg asakhyakusummbuda //MU_6,31.8// vimuktajaladodgras siddhacraasevita / candrvacladayitas triloklokavandita //MU_6,31.9// satkalpapdapabhujas suikhӭgakandhara / ratnavidyotanayano vanvalitanruha //MU_6,31.10// kcakandarakears svavanvalanuka / pavanoddhtakijalkajlruatalmbara //MU_6,31.11// tatrste bhagavn devo hara candrakaldhara / lapis trinayano gaaughaparivrita //MU_6,31.12// bhavnhtadehrdhas sarvalokaikakraam / kandarpadarpadalana kalkarakaldhara //MU_6,31.13// amukhnugatacchya pramattavavhana / mattebhakttivasana manaramalaya //MU_6,31.14// ta pjayan mahdeva tasminn eva girau pur / kadcid avasa gagtae 'ha racitrama //MU_6,31.15// tapo'rtha tpascre cirya racitasthiti / yathkramasadcra puyasnusamraya //MU_6,31.16// nivsrtha ktasnna ktanladaloaja / blavkakabaddhsthas saropitalatvti //MU_6,31.17// sacitgryavanaprir uprjitakamaalu / puprtha sytapuakas smbhitasvkamlika //MU_6,31.18// iyasaghtavalita ktastrrthasagraha / ntapustakavyha pariplitasanmga //MU_6,31.19// evaguaviiasya kailsavanakujake / tapa pracarato rma mama klo 'tyavartata //MU_6,31.20// athaikad kadcit tu bahulasyëame dine / gate rvaapakasya rtryardhe kayam gate //MU_6,31.21// diku santarpsu këhamaunasthitsv iva / khagacchedyndhakreu kujeu gahaneu ca //MU_6,31.22// avayyalasanmukthse sarati mrute / lavlopadhneu mgev ramayiu //MU_6,31.23// amtukarasyandam tmana parivddhaye / lihatsu airamibhya pallavev amtadravam //MU_6,31.24// kumudvatūv oadhūu cakorūu latsu ca / pibantūv amtasyanda karair kram aindavam //MU_6,31.25// ailavirntanlbhrapallavasya visria / kttikgucchake vyomatpichasya tribhgage //MU_6,31.26// traughapratibimbena girau sphaikabhmiu / viksipupaprakare dviguatvam upgate //MU_6,31.27// mayi pallavapalyakagate muktehay dhiy / cintayaty amalbhsam tmatattvam aviplutam //MU_6,31.28// dvityamaddehavati vyomni saptarimaale / madartham iva tm eva diam patatva ca //MU_6,31.29// traktritaye vyomno ghamrdhani madhyage / mgatraye kirttte sad bhramam ivgate //MU_6,31.30// utphullakumudmodadviguoddmamanmathe / cakravkagae ailasarasūv anyat gate //MU_6,31.31// ilikhopavisu ailotkrsv ivbhita / pibantūu cakorūu ta aikarmtam //MU_6,31.32// vahati madhuramrute vane 'nta aikarakaravaraaikate / dalacayacalanotthaabdagte kumudavadhprathambhisriva //MU_6,31.33// vasihramavarana nma sarga dvtrias sarga vasiha: etasmin samaye tatra ymrdhe prathame gate / samdhi tanut ntv sthito 'ha bhyalagnadk //MU_6,32.1// apaya knane tejo jhagity eva samutthitam / mandarhananoddhtakubdhakrodabhsuram //MU_6,32.2// ubhrbhraatasaka ntyadindugaopamam / canilabaloddhta himarim ivcalam //MU_6,32.3// yugntatpagalita susphikam ivcalam / nvantam ivmbhoda ketakaugham ivotthitam //MU_6,32.4// akhaauklyam ivona ubhrbhram iva sambhtam / kraphenam ivotphla muktsram ivoddhatam //MU_6,32.5// gagtaragabharavat pravia kandarntaram / piahrya sudadhivac chrva hsam ivtatam //MU_6,32.6// prakaktadik tejas tad lokya may smayt / antaprakaliny buddhidyvalokitam //MU_6,32.7// yvat paymi ta snu llayaiva yadcchay / viharan svagirau hdye tvac candrakaldhara //MU_6,32.8// pctyagulmntaritagaajlopamlita / gaurkarrpitakaro nandiprotsritgraga //MU_6,32.9// pactparikrntavas sarvartricarvta / kalhradmavalito mandraktaekhara //MU_6,32.10// jamaulndukaliko bhogndraktakuala / calatturaailbhas sarvasakalpitrthada //MU_6,32.11// manodas sa bhagavn manasaiva tato may / dattamandrapupea praatenbhivandita //MU_6,32.12// iti ktv may deha paryakaayand ayam / kad utthpitas tasmd bhteneva mahava //MU_6,32.13// iyn udbodhya tatrasthn ghtvrgha susayata / agama lokanthasya diptam aha pura //MU_6,32.14// tatra pupäjali dattv drd eva trilocana / dattrghea may devas sa praamybhivandita //MU_6,32.15// tata candraprabhmdvy jvy talay tay / d sarvrtihriy saray vate pade //MU_6,32.16// aham lokya devena candrrdhaktamaulin / pupasnpaviena proktas smitasitkaram //MU_6,32.17// vara: nayrghya tath pdya brahman svgatam astu te / ramtithaya prpt vayam adya tavnagha //MU_6,32.18// ghanbhirmaliny satata amantay / muditodray brahmas tapolakmy virjase //MU_6,32.19// gacchopavismis tvam aktrimadalsane / mdau snusamudbhte puyasacayapvane //MU_6,32.20// iti proktavate tasmai nierdhrdhadhrie / argha pupa tath pdya samupetyrpita may //MU_6,32.21// pdayor hastayo caiva tanv csya svayambhuva / mandrapupvalayo vikr bahava pura //MU_6,32.22// tato bhagavat gaur tdyaiva saparyay / sampjit sakhyukt gaamaalik tath //MU_6,32.23// ghtavantau tau t me saparym dart prabh / bhaktipraayino rma prvatparamevarau //MU_6,32.24// pjnte praturamitalay gir / tatropavia provca mm athendukaldhara //MU_6,32.25// vara: brahman praamalinya prptavirntaya pare / kaccit kalyakriyas savidas te sthit pade //MU_6,32.26// kaccit kamalakalhrakumudnayanakam / tavntevsino brahman nrujas tvadanuvrat //MU_6,32.27// balibhgabhuj kaccid bhagavan bhavadrame / kuala mugdhamugdhn mg matpriydm //MU_6,32.28// kaccin mandrakusumny ete mandrapdap / tavsmaddipjrtha samprayacchanti snnat //MU_6,32.29// kaccin mandkin puya tava snnopayogikam / ekay vhalatay dadty utpalapakajam //MU_6,32.30// asamajasacesu nitya cesu me 'nagha / api madgaallsu munintha na khidyase //MU_6,32.31// tihantam iha ailendre vipinrayavsina / api nodvejayanti tv dhanenucar mune //MU_6,32.32// durvttaghanayakaughe vipra lolanicare / vasato 'smin gire kukv apy anudvegitsti te //MU_6,32.33// evavdini devee sarvalokaikakrae / girnunayaliny mayokta raghunandana //MU_6,32.34// tryaknusmtikalyavatm iha mahevara / na kicid api duprpa na ca kcana bhtaya //MU_6,32.35// tvadanusmaranandaparipritacetasa / na te santi jagatkoe praati ye na bibhrati //MU_6,32.36// te des te janapads t dias te ca parvat / tvadanusmaraaikntadhiyo yatra nars sthit //MU_6,32.37// phala bhtasya puyasya vartamnasya secanam / taror ivaiyato bja tvadanusmaraa prabho //MU_6,32.38// bhta bhavya bhaviyac ca saphala yena nma tat / klatritayakalya tvadanusmaraa prabho //MU_6,32.39// parama manaso mitra sarvpatprasarpaham / sarvasampallatsekas tvadanusmaraa prabho //MU_6,32.40// mahmahimn mahat mahitn ca karmam / kraa kran vai tvadanusmaraa prabho //MU_6,32.41// vivekapayasm abdhi puyaratnkara para / ajnatimirrkaughas tvadanusmaraa prabho //MU_6,32.42// jnmtaughakalao dhtijyotsnnikara / apavargapuradvra tvadanusmaraa prabho //MU_6,32.43// tlaty paraur dhairymbhodharaparvata / dainyadurvanadvgnis tvadanusmaraa prabho //MU_6,32.44// jayaty bhsiteacittasasramaapa / aprva paramo dpas tvadanusmaraa prabho //MU_6,32.45// tvadanusmaraodracintmaimat may / sarvsm pad mrdhni datta bhtapate padam //MU_6,32.46// sakaladukhabhaypahara prabho kaam apha maysi na cetas / varada vra mahevara vismtas sukham ato nivasmi bhavn iva //MU_6,32.47// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_6,32.48// harasamgamo nma sarga trayastrias sarga vasiha: ity uktavantam atrsau gaur bhagavat giram / mm uvca jaganmt mteva tanaya priyam //MU_6,33.1// dev: bhagavan bhavat brhi bhrisaubhgyabhgin / pativratn pratham kva ktrundhat priy //MU_6,33.2// uttihnaya tm asmd ramn macchrampaht / tay saha kath citr karomy ekavayasyay //MU_6,33.3// ity ukte tatra prvaty may s ghi svayam / gatvoddea tam evu samnt samay //MU_6,33.4// arundhaty sama ktv lalancram akatam / svakryaikapar gaur babhva parinirvt //MU_6,33.5// aham asmin kae buddhy rma cintitavn idam / avyagro matprasanna ca labdho 'ya bhagavn may //MU_6,33.6// kam ena paramena sarvajnamahravam / paripcchmi sandeham indubhƫitaekharam //MU_6,33.7// iti sacintya sa gurur ida po maynagha / ӭu vakymi te sarva yad ukta candramaulin //MU_6,33.8// bhagavan bhtabhavyea sarvakraakraa / bhavatprasdeneda me dhryam abhygata sphuam //MU_6,33.9// pcchmi tv mahdeva yad aha tat tvam u me / brhi prasannay buddhy tyaktodvegam anmaya //MU_6,33.10// sarvappakayakara sarvakalyavardhanam / devrcanavidhna me satya brhi mahevara //MU_6,33.11// vara: ӭu brahman varam ida devrcanam anuttamam / vadmi mucyase yena ktena sakd eva hi //MU_6,33.12// kaccit vetsi mahdevo deva kas syd iti dvija / na deva puarkko na ca devas trilocana //MU_6,33.13// na deva kamalodbhto na devas tridaevara / na deva pavano nrko nnalo na nikara //MU_6,33.14// na brhmao nvanipo nha na tva dvijottama / na devo deharpo 'sti na deva citrarpadht //MU_6,33.15// na deva kalanrp npi devo bhaven mati / aktrimam andyanta vedana deva ucyate //MU_6,33.16// krdiparicchinnam iti vastuni tat kuta / aktrimam andyanta vedana cicchiva vidu //MU_6,33.17// tad eva devaabdena kathyate tat prapjayet / tad evsti yatas sarva sattsatttmarpadht //MU_6,33.18// ajtaivatattvnm krdyarcana ktam / yojandhvany aaktasya krodhv parikalpyate //MU_6,33.19// iyattdiparicchinna rudrde prpyate phalam / aktrimam andyanta phalam nanda tmana //MU_6,33.20// aktrimaphala tyaktv ya ktrimaphala vrajet / sa tyaktamandravana kraja yti knanam //MU_6,33.21// bodhas smya ama iti pupy agryi tatra vai / iva cinmtram akalam tmnam amala vidu //MU_6,33.22// amabodhdibhi pupair deva tm yad arcyate / tat taddevrcana viddhi nkrrcanam arcanam //MU_6,33.23// tmasavittirpa tu tyaktv devrcana jan / ktrimrcsu ye sakt cira klea bhajanti te //MU_6,33.24// jtajey hi ye santo blakrŬopama na te / tmadhynd te brahman kurvate devapjanam //MU_6,33.25// tmaiva devo bhagavä iva paramakraam / jnrcanenvirata pjanyas sa sarvad //MU_6,33.26// tvam etac cetankam tmna jvam avyayam / svabhva viddhi na tv anyat pjyapjtmapjanam //MU_6,33.27// cetankamtrtma yath jagad ida prabho / yath ca cetanasyaiva jvditva tad ucyatm //MU_6,33.28// cidvyomaiva kilstha prvravivarjitam / sarvatrsambhavaccetya yat kalpnteu iyate //MU_6,33.29// tad yat svaya prakacati tasya svakacanasya tu / svaya savidita nma teneda jagad ity alam //MU_6,33.30// ity eva svapnapuravaj jagad bhti cidtmakam / eva cidvyomamtrtma jagad accha na bhittimat //MU_6,33.31// atyantsambhavaccetyadi cidvyomamtrakam / cittvt kacati sargdau yat taj jagad iti smtam //MU_6,33.32// tasmt svapnapurkra yad ida bhsate jagat / tatra cidvyomamtrtmany anyat nma k kuta //MU_6,33.33// cinmtram eva giraya cinmtra jagadambaram / cinmtram tm jva ca cinmtra bhtasantati //MU_6,33.34// cidvyomamtrd itarat sargdau sargavedane / bhinna svapnapure cga ki sambhavati kathyatm //MU_6,33.35// ka paramka brahmka jagac citi / iti paryyanmni tarupdapavkavat //MU_6,33.36// etac ca svapnasakalpamydiv anubhyate / tad kila cidkam eva bhti jagattay //MU_6,33.37// yathaitat savidka svapne bhti jagadvapu / tatheda jgradkhye 'pi svapne bhti tad eva na //MU_6,33.38// yath svapnapure citkha varjayitvetarat kvacit / na kicit sambhavaty aga jagaty evam ihdita //MU_6,33.39// yato na sambhavaty anyac ceda kicit tato 'khilam / cittva sacetyam apy etad acetya saj jagat sthitam //MU_6,33.40// yath cidvyomamtrtma svapne ghaapadikam / sargdv eva sargo 'ya tath cidvyomamtrakam //MU_6,33.41// uddhasavittimtratvd te 'nyat svapnapattane / yath na vidyate kicit tathsmin bhuvanatraye //MU_6,33.42// y kcana do ye ye bhvbhv kilgam / sadeaklacitts tat sarva cidvyomamtrakam //MU_6,33.43// sa ea deva kathito ya para paramrthata / yas tva yo 'ham aea v jagad eva ca yo 'khilam //MU_6,33.44// sarvasya bhtajtasya jagato 'nyasya te mama / deho hi cetanka paramtmaiva netarat //MU_6,33.45// sakalpane svapnapure arra cidvyomato 'nyan na yathsti kicit / tatheha sarge prathamaikasargn mune prabhty asti na rpam anyat //MU_6,33.46// jagata paramtmamayatvavarana nma sarga catustrias sarga vara: eva sarvam ida viva paramtmaiva kevalam / brahmaiva paramka ea deva paras smta //MU_6,34.1// tad etatpjana reyas tasmt sarvam avpyate / sa devas sarvagas sarvas sarva tasmin pratihitam //MU_6,34.2// aktrimam andyantam advityam akhaitam / abahissdhansdhya sukha tasmd avpyate //MU_6,34.3// prabuddhas tva munireha teneda tava varyate / nsi devrcane yogya pupadhpamaye mahn //MU_6,34.4// avyutpannadhiyo ye hi bl pelavacetasa / ktrimrcmaya te devrcanam udhtam //MU_6,34.5// gandhkatai ca dpai ca pupdyai pjayanti hi / mithyaiva kalpitair devam kre kalpittmakam //MU_6,34.6// svasakalpaktai ktv kramair arcanam dt / bls santpam ynti pupadhpalavrcanai //MU_6,34.7// svasakalpaktair arthai ktv devrcana mudh / yata kutacin mithytma phalam atrrpayanti te //MU_6,34.8// pupadhprcana brahman kalpita blabuddhiu / yat syd bhavde 'yogyam arcana tad vadmy aham //MU_6,34.9// asmaddis tu no kacid devo matimat vara / devas tribhuvandhra paramtmaiva netara //MU_6,34.10// ivas sarvapadttas sarvasakalpantiga / sarvasakalpavalito na sarv na ca srvika //MU_6,34.11// dikkldyanavacchinnas sarvrambhaprakrakt / cinmtramrtir amalo deva ity ucyate mune //MU_6,34.12// savit sarvakaltt sarvabhvntarasthit / sarvasattprad dev sarvasantpahri //MU_6,34.13// brahma brahman sadasator madhya tad deva ucyate / paramtmparbhikhya tat sad om ity udhtam //MU_6,34.14// mahsattsvabhvena sarvatra samat gatam / mahcid iti ca prokta paramrtha iti rutam //MU_6,34.15// sthita sarvatra sarvartu latsv antar yath rasa / sattsmnyarpea mahcittvtmanpi ca //MU_6,34.16// yac cittattvam arundhaty yac cittattva tavnagha / yac cittattva ca prvaty yac cittattva gaeu ca //MU_6,34.17// cittattva yan mameda ca cittattva yaj jagattraye / tad deva iti tattvaj vidur uttamabuddhaya //MU_6,34.18// pdapydimn anyo yo v deva prakalpyate / sa cinmtrd te brahman kisra kila kathyatm //MU_6,34.19// na sa dre sthito brahman na duprpas sa kasyacit / sa sasthitas sad dehe sarvatraiva ca khe tath //MU_6,34.20// sa karoti sa cnti sa bibharti prayti ca / sa nivasati savett so 'gny agni vetti te //MU_6,34.21// so 'sy vicitracey praky ca tadvat / tatsvarpanibaddhy purym agapurvara //MU_6,34.22// arraparvatasthy caly tatprasdata / so 'sy gahanakoy hdguhy guhevara //MU_6,34.23// manaahendriycrasattttmaltmana / tasya savyavahrrtha saj cid iti kalpit //MU_6,34.24// sa ea cinmayas skmas sarvavyp nirajana / ima bhsuram bhsa karoti na karoti ca //MU_6,34.25// s cid atyantavimal jagadarth jagatkriym / im rajayati prja raseneva madhur latm //MU_6,34.26// cravo ye camatkr cita citi yathsthitam / camatkurvanti kila te ete kecin nabho'bhidh //MU_6,34.27// kecij jvbhidhn ca kecic cittbhidhnak / kecit klbhidhn ca kecid debhidhnak //MU_6,34.28// kecit kriybhidhn ca kecid dravybhidhnak / kecid bhvavikrdijìyacittvbhidhnak //MU_6,34.29// prkydyabhidh kecit kecic caiva tamo'bhidh / arkendvdyabhidh kecit kecid yakbhidhnak //MU_6,34.30// niricchasvasvabhvena vasantena yathkura / janyate tadvad eveya jagallakm cidtman //MU_6,34.31// cid imsu samagrsu sarvadaivaikikaiva hi / trailokymbudhisasthsu arrajalajlik //MU_6,34.32// arrapakajabhrntamanobhramarasambhtam / svdayati sakalpamadhu matt cidvar //MU_6,34.33// sasursuragandharva saailravaka jagat / citi sthira pravahati jalvarte ta yath //MU_6,34.34// cacaccittamaycracracacuracakrikam / sasracakra ciccakre bhrmyati bhramabhjanam //MU_6,34.35// cic caturbhujarpea jaghnsuramaalam / klo jaladakhaena syudhena yathtapam //MU_6,34.36// cit trinetratay brahman vatucihnay / gaurkamalinvaktrapadmaalit gat //MU_6,34.37// vio padmlitm etya cid dhyndhnamnasm / traynalinys saras dhatte paitmah sthitim //MU_6,34.38// cito brahman vicitri arrha bhria / pattrva taror hemni keyrdikriyeva v //MU_6,34.39// cit samastasurnkaparivanditapday / trailokyacƬmait dhatte vsavallay //MU_6,34.40// cit sursuratm etya trailokyodaraambare / pataty udeti sayti svtmanaivbdhivrivat //MU_6,34.41// ciccandrik caturdikkam evbhsa vitanvat / viksayati nieabhtasattkumudvatm //MU_6,34.42// ciddarpaamahlakms trijagat pratibimbitam / ghty anugrahentas svagarbham iva garbhi //MU_6,34.43// cic caturdaabhtn maalni mahnti ca / bhtkaroti vrirs samudratvam ivmbudhe //MU_6,34.44// vicitrlokakusum ghanasakalpapallav / vyomakedrikrƬh sattaughaphalalin //MU_6,34.45// jvajlarajapuj vsanrasarajit / savedanatvagvalit citrehkalikkul //MU_6,34.46// attsakhyatrijagatkesarojjvalarpi / anrataspandamahvilsollsahsin //MU_6,34.47// sarvartuparvaparu jaaaildigumphit / vihagagranthivalit mlgraparivarjit //MU_6,34.48// cillateya vikasit pelava sadasadvapu / vicitra dyakusuma parmarsaha bahu //MU_6,34.49// anayeha hi sarvatra cchycchpi vijanyate / manyate tanyate vastu gyate kriyate 'pi ca //MU_6,34.50// mahcitnay nitya bhsante bhskardaya / dehs svadante ca mithas tvanmaccijjaavibhramai //MU_6,34.51// vitatvartavartany cidvtyeya prantyati / jagajjlarajolekh tatsatt dyadehin //MU_6,34.52// cit sarva jagadrambham ima prakaayaty alam / trailokyadpakaikh dpo varariya yath //MU_6,34.53// ciccandrabimbe vimale aavat prpya sagamam / sarvatra lakyatm eti padrtharr jagadgat //MU_6,34.54// cidrasyanasekena padrthapaalval / rpam eti phala caiva prvsikteva sallat //MU_6,34.55// cicchyayaiva sarvasya jìya myaty udeti v / avasysya arrasya ghasyeva tamas tvi //MU_6,34.56// ciccamatktayo dehe na bhaveyur im yadi / trailokyadehs tat ke te kn speyu kimktn //MU_6,34.57// cidlokaprake 'smin sakalpaiudhri / kriykulavadhr dehagehe sphurati cacal //MU_6,34.58// cidloka vin kasya rasangre sphurann api / katha kad prakaatm eti kdk ca v rasa //MU_6,34.59// suskandhas svagakho 'pi kuntallivto 'py alam / cinmajar vin dehavka ka iva rjate //MU_6,34.60// vardhate 'bhilaaty atti cic carcarakri / cid evsttaran nsti cinmtram idam utthitam //MU_6,34.61// ity uktavn atha tryakas sudhsyandcchay gir / puna po may rma vinayaprarayojjvalam //MU_6,34.62// yadi sarvagat deva cid asty ek tattmik / tad aya cetati sphram aya caiva na cetati //MU_6,34.63// aya cidvn pur bhtv ciddhnas samprati sthita / itya kalpan loke pratyaknubhav katham //MU_6,34.64// vara: ӭv etad akhila brahman yathpam vadmi te / mahn aya kta pranas tvay brahmavid vara //MU_6,34.65// cid asti dviarreha sarvabhtamaytmik / cetyonmukhtmikaik tu nirvikalp par smt //MU_6,34.66// sakalpabaddhtmaivntas svayam anyeva sasthit / sakalpitetaravar daulya str yath gat //MU_6,34.67// sa eva hi pumn kopd yathehnya iva kat / bhavaty eva vikalpk cit svarpnyat gat //MU_6,34.68// vikalpakalit brahma cit svarpaparicyut / jìya kramd bhvayant prayti kalanpadam //MU_6,34.69// cit svaya cetyatm eti skaparamutm / abdabjtmik pacd vtatanmtrabhvanm //MU_6,34.70// deaklavibhg tu tanmtravalit kramt / jvo bhtv bhavaty u buddhi pacd aha mana //MU_6,34.71// manastva samupyt sasram avalambate / calo 'smti mananc calatvam iva dvija //MU_6,34.72// sakalpitprabodhena jìyc cit svaprabodhin / abala rpam sdya sakalpn yty anratam //MU_6,34.73// anantasakalpamay jìyasakalpapvar / cij jìyd deham yti paya pëatm iva //MU_6,34.74// tata cittamanomohamyeti vihitbhidh / jìya nipuam ritya sasre jyate mune //MU_6,34.75// mohastmyam upyt tnigaapŬit / kmakopabhayopet bhvbhvtiptin //MU_6,34.76// tyaktnantanijbhog vyavacchedavikri / dukhadvnaltapt okanikay //MU_6,34.77// iyam asmti bhvena nyena vikalkt / bhedamtraghtsth para dainyam upgat //MU_6,34.78// magn mohamahpake pake jreva dantin / bhvbhvalatdolparilolaarrak //MU_6,34.79// asrvarasasravikravyavahri / tpopataptahday rgarognusri //MU_6,34.80// nijaythaparibhra mgvvaat gat / virbhvoditkr tirobhve 'stam gat //MU_6,34.81// svasakalpopaytsu bht sambhramadiu / palyate 'py asatysu vetlūv iva blik //MU_6,34.82// urva madhuno bindu vächate bhvita sukham / avntaraparibhra dod doa pataty adha //MU_6,34.83// para vaivayam yti sakat sakaa gat / dukhd dukhe nipatit vipado vipadi sthit //MU_6,34.84// nnnarthagaopet ceparavaay / kat kaam anuprpt paritpnutpin //MU_6,34.85// kramn nave nave bandhe 'vaidagdhya samupgat / vicitrabandhanirmapar krimipada gat //MU_6,34.86// sarvataakare bht prtyayam upgat / katoyeva aphar vivartanaparya //MU_6,34.87// blye vivaasarvrth yauvane cintayht / vrddhake mtidukhtt mt karmavakt //MU_6,34.88// jyate dukhaabal mriyate jananonmukh / karoty veaviva nigiraty rtidhri //MU_6,34.89// gacchati ramasantapt bhavaty ambudabhagur / rodity krntahday parkrandati tpit //MU_6,34.90// apsars svarganagare ng ptlakoare / asur daityavivare narastr vasudhtale //MU_6,34.91// rkas rkasdhre vnar vanakoare / sih girndraikhare kinnar kulaparvate //MU_6,34.92// vidydhar devagirau vyl cvanigartake / lat tarau khag nŬe vrut snau vane mg //MU_6,34.93// ete nryao 'mbhodhau dhyn brahmapure 'bjaja / kntsakho hara aile svarge suravaro hari //MU_6,34.94// dina karoti tkur varaty ambudharo jalam / karoti rajanm indur dhatte nra mahodadhi //MU_6,34.95// tucakra pravahati sahaklarkamaalam / dinartritayodeti tejastimirat kvacit //MU_6,34.96// kvacid bjarasollsa kvacit pëamaunin / kvacin nad rasavah kvacit kusumavistti //MU_6,34.97// kvacit phalvalpka kvacit kvtho 'naldibhi / kvacic chaitya himendvdi kvacit khdi nakicana //MU_6,34.98// kvacid ujjvalitkr kvacit k kvacit sit / kvacin nltha harit kvacid agni kvacin mah //MU_6,34.99// sarvtmatvt sarvagatvt sarvaaktitayeddhay / sarvatvd ekarpaiva khd apy acchaiva s par //MU_6,34.100// cic cinoti yathtmna yena yatra yath yad / tat tathu bhavaty amburayd vcydit yath //MU_6,34.101// has krauc bak kk sarassras vk / pik balk hari vnar kari un //MU_6,34.102// caik vajul r makik apad uk / dh rr hr prtir rti ca avar arvar a //MU_6,34.103// etsv anysu cnysu paribhramati yoniu / vivartamn sasre jalvarte ta yath //MU_6,34.104// bibhety e svasakalpt svaabdd iva gardabh / nnay sadg anysti mugdh blbal cal //MU_6,34.105// e s kathit tubhya jvaaktir may mune / prktcraviva vark paudharmi //MU_6,34.106// karmtmety abhidh prpt ocysya paramtmana / anantadukhabahala svaya sambhramam rit //MU_6,34.107// asad evnaykrnta vini sahaja malam / tauleneva kambkam ananyac cnyavat sthitam //MU_6,34.108// anantavibhavabhra daurbhgyaparitpin / ocati prpya jvatva bharthneva nyik //MU_6,34.109// jaarater avalokaya aktat nijapadasmaraena vineha yat / vrajati pham adhapatanya khd duraraghaaghapuaphavat //MU_6,34.110// cetyonmukhacittattvavicro nma sarga pacatrias sarga vara: cinoty alkam evaiva dukhitsmti bhvant / cid vadh kvasuptaiva patitsmty ala yath //MU_6,35.1// amtaiva mtsmti viparyastamatir vadh / yath rodity anaaiva nasmti tathaiva cit //MU_6,35.2// akraaviparyastamatir bhrntam api sthiram / yath jagat payatda tathhantbhrama citi //MU_6,35.3// cittva hi kraa tasys sasrnubhave cite / na ca tatkraa kicic cittvnyatvtyasambhavt //MU_6,35.4// eva hi krabhvc cetyasysambhavd api / nsau cin na ca tac cetya na ca tac cetyate tay //MU_6,35.5// na dyadaranadra­rpa tailam ivopale / na kartkarmakaraadg indv iva kat //MU_6,35.6// na manomeyamnni nabhasva navkura / na ciccetanacetydi nandane khadiro yath //MU_6,35.7// nhantvatvattvatattvdi parvatatvam ivmbare / na cehatvnyadeatve akhatvakv iva kajjalam //MU_6,35.8// nnnn na cpy antar av iva sumerava / na ca abdrthaabdarr mahoaralat yath //MU_6,35.9// neti neti na caivrkamaale rajan yath / na vastutvastute ca tureu yathoat //MU_6,35.10// na nyatnyate ca ilkoa iva druma / nyatnyat npi mahat kha ivkhat //MU_6,35.11// kevala kevalbhvas svasthataivvaiyate / na kacit kasyacid doo jatayaitad avpyate //MU_6,35.12// naarthbhvanmtrenartha prasta cite / naarthabhvanmtrenartha upamyati //MU_6,35.13// naarthabhvanmtrd te 'trgopayujyate / na ta na ca trailokyam iti svyattattra te //MU_6,35.14// svyatta eva hy eo 'rtho dussdho 'bhvant sthita / yad yan na sdhyate pus tat katha kila labhyate //MU_6,35.15// nirvikalpdvity cid ysau sakalag sat / paramaik par scch dpik tejasm api //MU_6,35.16// saivabhsanakar sarvag nityanirmal / nityodit nirmanask nirvikr nirajan //MU_6,35.17// ghae pae vae kuye akae vnare sure / asure sgare bhte nare nge ca sasthit //MU_6,35.18// skivat tihati sat spandate ca na kutracit / dpa prakanyaiva karoti na puna kriym //MU_6,35.19// malinpy amalai s vikalpìhyvikalpin / jaaivjaatsr nasarv sarvam eva ca //MU_6,35.20// nirvikalp par skm cic cinoti svasavidam / vta evgamarmdi yath yantrdi ceate //MU_6,35.21// rplokamanaskravalit cid abodhata / bodhatas saiva bhavati nai sadasat yata //MU_6,35.22// s paraiva cid atyacch cintm yti cetant / sdhur eva yathsdhusavitter durjanaiam //MU_6,35.23// satamas svaram yti tmrat malamrjant / puna kanakatm eti yath cit param tath //MU_6,35.24// vsopantv daro yathaiti pratham sthitim / tath sargam ihgatya bodht sva yti cit padam //MU_6,35.25// svabhvvedand asys sasras sampravartate / svabhvavedand ea tv asann evopamyati //MU_6,35.26// yad cittvc cinoty antar anyatm asat tad / ahantm iva samprpya nayatvpy anin //MU_6,35.27// ūatspandd adho yti ӭgaprnttalopala / yath tathaiva savitter adhapto mahcita //MU_6,35.28// rpdn tu sattai cetyam evmalaiva cit / dvitvaikatve tv abodhotthe bodhena vilaya gate //MU_6,35.29// sattmtrea cittvasya bodha cittendriydiu / lokasattmtrea vyavahra kriysv iva //MU_6,35.30// vtt kannikspandas taddptir dir ucyate / tadbhyaptit rpa rpabodhas tu cit par //MU_6,35.31// tvamrutau jaau tucchau tatsagas spara ucyate / manana sparasavittis tatsavittis tu cit par //MU_6,35.32// gandhatanmtrapavanasambandho gandhasavida / s tu manas hna vedana paramaiva cit //MU_6,35.33// abdatanmtraravaaaktes sagn mano vin / suuptasad savit param cid udht //MU_6,35.34// kriyonmukhatva sakalpt sakalpo mananakrama / manana citsvakluyam tm cin nirmal bhavet //MU_6,35.35// cit praktmik nity svtmany eva ca sasthit / idam antar jagad dhatte sannivea yath il //MU_6,35.36// advitya dadhneda vikrdivivarjit / nstam eti na codeti spandate no na vardhate //MU_6,35.37// sakalpj jvatm etya nissakalptmantman / cij jaa cjaa bhva bhvayant svaya sthit //MU_6,35.38// rathas tv asys smto jvo jvasyhakt ratha / ahakte ratho buddhis tath buddher mano ratha //MU_6,35.39// manasas tu ratha pra prasykagao ratha / akaughasya ratho deho dehasya spandana ratha //MU_6,35.40// spandana karma sasro jarmaraapajaram / eva pravartita cakram idam dhivibhtijam //MU_6,35.41// pratibhsata evtmany asatsvapna ivtata / mang api na satytma mgatmbuvat sthitam //MU_6,35.42// rathas tv asys smta pra kalany munvara / yatra pramarut tatra manana paritihati //MU_6,35.43// yatra sthitai kalan tad eva paricopati / yat prayti vana vty tad eva parighrate //MU_6,35.44// manasy kasalne na pra paricopati / tejasy asattm yte na rpam iva rjate //MU_6,35.45// pre prante manute na mano 'ntar mang api / vtyym upanty na rajo hi vikampate //MU_6,35.46// yatra pramarud yti manas tatraiva tihati / yatra yatrnusarati rathas tatraiva srathi //MU_6,35.47// prasamprerita citta yti dentara kat / kepaonmuktapëa iva tan nnyath javi //MU_6,35.48// yatra pupa tatra gandho yatrgnis tatra coat / yatra pro manas tatra yatrendus tatra tadruci //MU_6,35.49// savitti pavanaspandn nìsasparatas svata / savittes sphrat cittam atas tat prakoare //MU_6,35.50// sarvatra vidyate savid vyomasvacch jajae / kubhyatva tu s praspandd ity anubhyate //MU_6,35.51// sattmtrasvarpea jaeu samavasthit / prasambodhitodeti vedantmatayjae //MU_6,35.52// nnsphrasamullsair ya prva parivalgita / pro 'tte tu manane sa evu na copati //MU_6,35.53// puryaake cit param sve mune pratibimbati / dara eva pratim dyate nopaldiu //MU_6,35.54// mana puryaaka viddhi sarvakryaikakraam / tad eva bhedai kathitam anyais svayakalpitai //MU_6,35.55// yasmd udeti phalam kuladyajla tat tan na vastvitarad ity anubhtam uccai / tasmn mano viparivarti hi dehady sarva tu tatparam avastv iti viddhi tat tvam //MU_6,35.56// manapraikyapratipdana nma sarga atrias sarga vara: mune ӭu katha kryakri spandalin / patantva citi pusm upaiti marabhidhm //MU_6,36.1// prktanais tair ihnyai ca svair manomananehitai / karmavtair vicitrehai paripvarat gatai //MU_6,36.2// manastva y gat aktis sujaeva mune cite / s sphuraty anay brahman svacit skibhtay //MU_6,36.3// asy prasdd iha s cit kalakavat mune / jagadgandharvanagara karoti na karoti ca //MU_6,36.4// vintmasattay jvo mkas tihati kuyavat / tatsattay prasphurati nabhassampreritmavat //MU_6,36.5// yath sphuraty atijaam ayo 'yaskntasannidhau / tath sphurati jvo 'ya sati sarvagate pare //MU_6,36.6// sarvasthaytmaaktyaiva jva ea sphuraty alam / makuro bimbam datte dravyn nntassthitd api //MU_6,36.7// suvismtasvabhvatvc jvo 'ya jaat gata / mohd vismtabhvatvc chdratm iva saddvija //MU_6,36.8// pravismtasvabhv hi cic cittatvam upgat / mohopahatacittatvt sumahn iva dnatm //MU_6,36.9// jaayvaay deho vtaaktisamnay / saclyate kalanay pattra v vcimlay //MU_6,36.10// karmtman varkea jvena manasmun / clyante dehayantri pë iva vyun //MU_6,36.11// arraakan hi karae paramtman / manaprodayau brahman ktau karmakarau dhau //MU_6,36.12// cij jaa trarktya rpa jvatvam eva ca / manoratham upruhya vahatpraturagamam //MU_6,36.13// kvacij jtapadrthatva kvacin naapadrthatm / kvacid bahupadrthatva kvacin nnpadrthat //MU_6,36.14// gateva bhinnevsteccham atyajant nija padam / jalateva taragatva saivseva sadodit //MU_6,36.15// upajvytmano rpa para sphurati vttiu / lokam upajvyema rparr dravyag yath //MU_6,36.16// paramtmani cittattve sthite sati nirmaye / jvo jvati sloka dpe sati gha yath //MU_6,36.17// dhayo vydhaya caiva praynty asy prapnatm / apm iva taragatva vcitvasyeva phenat //MU_6,36.18// dhivydhibhir kra arrmbhojaapada / jvo vaivayam yti taragatva yath paya //MU_6,36.19// cicchaktis sarvaaktitvn nha cid iti bhvant / svavaaivaiti vaivaya sryadptir ivmbudai //MU_6,36.20// vaivayvat mauhyn na vindaty tmasavidam / ghanajìyaparbhtas svgvadalana yath //MU_6,36.21// pravyvanusandhnam asy mohd vinayati / ghanamohavato jantos svakryasmaraa yath //MU_6,36.22// athgasavido vtas spandaakte ca mohata / na karoty anusandhna kuh spandaiaa yath //MU_6,36.23// asavitspandane dehe padmapattra hdi sthitam / na sphuraty aparma drupattra yath bahi //MU_6,36.24// nisspande padmapattre 'nta pr nti praynty am / tlavnte yathspande bahi pavanaaktaya //MU_6,36.25// pre nte 'ntar asparj jvo nipuamkatm / yti nte nabhovyv adyatva yath raja //MU_6,36.26// viratha vigatdhra manomtra hi dyate / tihaty tmany alabdhorvjalditarubjavat //MU_6,36.27// iti vaikalyam yte karaaughe samantata / na puryaake yte deha patati nicala //MU_6,36.28// ciccetyacetann moht spandam yti vsan / udrit smaraty anyad anyad vismarati svayam //MU_6,36.29// htpadmayantrasphurat sphua puryaaka bhavet / htpadmayantre vahand ruddhe puryaaka kayi //MU_6,36.30// dehe puryaaka yvad asti tvat sa jvati / nte puryaake deho mta ity ucyate dvija //MU_6,36.31// viruddhamalasarodhc chedabhedadavat / na prasphurati htpadmayantram abhyantare yad //MU_6,36.32// tad puryaaka ntim upaiti gagane anai / sarodhite vtayantre yath pavanasantati //MU_6,36.33// svsavittivaj jvo vaivayam upagacchati / padmayantra arrastha na vhayati nissaha //MU_6,36.34// vsan vimal ye hdayn npasarpati / sthiraikarpajvs te jvanmukt ciryua //MU_6,36.35// saruddhe padmayantre hi pre ntim upgate / deha pataty adhairyo 'ya këhaloasama kitau //MU_6,36.36// yathaiva vyomamaruti lna puryaaka bhavet / tathaiva tatraiva tad layam eti mano mune //MU_6,36.37// sucirbhyastabhvasthavsannucita mana / yatra tatra bhrama svarganarakdi prapayati //MU_6,36.38// arra avatm eti manomrutavarjitam / gate ghajane dra gha sanyatm iva //MU_6,36.39// sarvag cic cetanato jvbhya manassthit / puryaakavapur bhtvaivtivhikadehin //MU_6,36.40// tanmtrapacaka cittva kroktya vyavasthit / svapnabhramavad kra bhvt sthla prapayati //MU_6,36.41// dhabhvanay pact tatraiva rasalin / tivhikadehatva vismaraty akhila kat //MU_6,36.42// asaty eva arre 'smin kt ktrimabhvan / nayaty asatya satyatva satya csatyatm api //MU_6,36.43// sarvag hi cid aena jvbhya bhaven mana / mana puryaakaratham krmati tato jagat //MU_6,36.44// puryaaka vtamaya deham utthpayaty alam / htstha hi vetla iva jva ity ucyate tad //MU_6,36.45// ke puryaake citta yad vyomani lyate / tad sphurati no deho mta ity ucyate 'pi ca //MU_6,36.46// svabhvavaato jvo vismtyaktim cchati / vairasyt klavaata para jarjaratm iva //MU_6,36.47// jvaaktyparme niruddhe padmayantrake / pre sarodham yte mriyate mnavo mune //MU_6,36.48// yath jtni jtni tny athnyni klata / vkt parni ryante arri tath nm //MU_6,36.49// jyante ca mriyante ca arri arrim / pdapn ca parni k tatra paridevan //MU_6,36.50// cidambudhau sphuranty et dehabudbudapaktaya / ita cny ita cny etsv sth na dhmata //MU_6,36.51// sarvagpi cid etasmi cetasi pratibimbate / padrtham antar datte nnyo hi makurd te //MU_6,36.52// cidamalanabhasi prasannarp parivitate tadatanmaye sphuranti / kalakalamukhars sphubhirm vividhaarravimohatpanadya //MU_6,36.53// dehaptavicro nma sarga saptatrias sarga vasiha: candrrdhaekharadhara cittattvasya mahtmana / anantasyaikarpasya dvitva katham ivgatam //MU_6,37.1// katha ca tan mahdeva rƬha sat klaparyayt / bhaved dukhopaghtya prajay vinivritam //MU_6,37.2// vara: sarvaaktir hi cid brahma sad eka vidyate yad / tad nirmla evya dvitvaikatvalayodaya //MU_6,37.3// sati dvitve kilaika syt saty ekatve dvirpat / kale dve eva cidrpa cidrpatvt tad apy asat //MU_6,37.4// ekbhvd abhvo 'tra caikatvadvitvayor dvayo / eka vin dvitya na na dvitya vinaikat //MU_6,37.5// kryakraayor ekasratvd ekarpat / phalntasypi bjder vikrdi hi kalpan //MU_6,37.6// cittva cetyavikalpena svaya sphurati tanmayam / vikrdi tad evtas tatsratvn na bhidyate //MU_6,37.7// vikrdivikalpo 'ya tata utthya vastuu / yti srthakatm nnkryakraakdibhi //MU_6,37.8// taragas salile 'toyam ato 'ya yasya te sa na / aaӭgasamas so 'pi yasya satya sa khkura //MU_6,37.9// vastubodhe 'tra sampanne tavla vgvikalpitai / vyavaccheddi ducheda vaco vktvt kila dvija //MU_6,37.10// brahmaas sarvaaktitva tattvato na vibhidyate / svam aga kaakallolajldy ambudhivria //MU_6,37.11// pupapallavapattrdi laty netarad yath / dvitvaikatve jagattvdi tvatthantva tath cite //MU_6,37.12// deaklavikrdibheda cidracitas tu yat / tac cid eveti te prokta na prano 'tra tavocita //MU_6,37.13// deaklakriysattniyatydy ca aktaya / cidtmik eva cites sattvt sampatits svata //MU_6,37.14// cic ca carcitacetyeha cid brahmdyabhidh smt / yath vcyabhidhrhatve sthitam ambu taragitam //MU_6,37.15// ahambhvataragasya cidvilsamahmbudhe / taragitatvam iva yan na tvac cetyat gatam //MU_6,37.16// tad etat parama brahma satyevaraivdibhi / nyaikaparamtmdinmabhi parigyate //MU_6,37.17// evarpapadtta yad rpa paramtmana / tan na nmrham amala viayo na gir ca tat //MU_6,37.18// yad ida dyate tasys tal laty mahcite / phalapallavapupdi na bhinna tanmaya yata //MU_6,37.19// mahciccetyacayanc cid bhavaty abhidhvat / s jvatva sa bhyatva tad advi dvva payati //MU_6,37.20// svayam anyeyam asmti bhvayitv svabhvata / anyatm iva sayti svasakalptmik svatm //MU_6,37.21// akalakena rpea rpa yat svakalakavat / sasrapatita prpya cetanenaiva cetitam //MU_6,37.22// cidvapus svayam evaitad ekato yti jvatm / cittattvasyvabhsena jvo jvati tanmaya //MU_6,37.23// tivhikadeh cij jvat samupgat / bhvant pacakbht dravyam asmti vetty alam //MU_6,37.24// tad dravya prin bhuktam u gacchati vryatm / tato 'ha pravä jto vettty anubhavtmakam //MU_6,37.25// ahantdikrameu pacaknubhavakramt / sthvara jagama yad yad vetti tat tad bhavaty alam //MU_6,37.26// kkatlyayogena dhbhysakayea ca / vsanntarasalet prvam kram ujjhati //MU_6,37.27// dvitvasvasavid dvitvam ekasyaiva pravartate / puso vetlasamparkd vetla iva bhsura //MU_6,37.28// advitvavedand dvitvam tmano vinivartate / na karomti sakalpt puruasyeva kartt //MU_6,37.29// paramrthatay dvitva na kiltmani vidyate / avikrdimattvena sarvagatvena sarvad //MU_6,37.30// yat svasakalparacitam asakalpakaya hi tat / yath mune manorjya gandharvanagara yath //MU_6,37.31// sakalparacana kleo na sakalpavinanam / sakalpayatno gandharvapurys sau na tu kaye //MU_6,37.32// puasakalpamtrea yad ida dukham gatam / tad asakalpamtrea kayi ktra kadarthan //MU_6,37.33// yat kicid api sakalpya naro dukhe nimajjati / na kicid api sakalpya sukham akayam anute //MU_6,37.34// sakalpavylanirmukta sthita cet tava cetanam / tadnandavanodyne tvam uccai parirjase //MU_6,37.35// svaviveknilai ktv sakalpajaladakayam / par nirmalatm ehi aradva nabho'ntaram //MU_6,37.36// sakalpasarita matt matiyantrea oayan / tatrohyamnam tmna samvsya bhavman //MU_6,37.37// sakalpnilanirdhta bhrnta paratavat / bhtke tvam tmnam avalambyvalokaya //MU_6,37.38// svasakalpakakluya vinivrytmantmana / para prasdam sdya paramnandavn bhava //MU_6,37.39// sarvaaktitayehtm yad yath bhvayaty alam / tat tath payati tad svasakalpavijmbhitam //MU_6,37.40// sakalpamtram eveda jagan mithy samutthitam / asakalpanamtrea brahman kvpi vilyate //MU_6,37.41// sakalpavtavalita janmajvlkadambakam / asakalpnilaspard dpavat parimyati //MU_6,37.42// tkarajalatikm im rƬhim upgatm / sakalpamloddharat parioavat kuru //MU_6,37.43// pratibhsasamutthna pratibhsaparikayam / yath gandharvanagara tath sastivibhrama //MU_6,37.44// prkto 'smti vismty tvac chocati bhmipa / bhmipo 'smti sajt yvan nsya hdi smti //MU_6,37.45// nayate jtay brahman prksmtir vartamnay / aradevopagatay prv jìyavikri //MU_6,37.46// ghanapravh yaiva syc citteh saiva vardhate / ya evoccais svaras tantrys sa evkrmati rutim //MU_6,37.47// aham eko 'ham tm tv ity ek bhvaya bhvanm / tay bhvanay yuktas sa eva tva bhavasy alam //MU_6,37.48// eva hy asambhavad ida tv avibhgabhsvad brahmatvam uttamapada param eva deva / pjapjanasupjakapjyarpa kicin nakicid iva cittapanaikamrti //MU_6,37.49// devaikyapratipdana nma sarga aatrias sarga vara: ittha sthitam ida viva sadasad devarpi ca / dvaitaikyapadanirmukta muktadvaitaikyam apy uta //MU_6,38.1// cite kalakavad rpam iti sasrit gatam / akalakam asasri tac cbhinna dvaytmakam //MU_6,38.2// iyam asmti samprptakalak cin nibadhyate / etm eva kal buddhv svatvbhinn vimucyate //MU_6,38.3// cid arthkratbhvd dvitvt sattva samujjhat / sukhadukhdit dhatte nasaty sad iti kat //MU_6,38.4// uddh nira satyaik satt cetyevamdibhi / vimukt nmaabdrthais sarvais sarvtmikpi kham //MU_6,38.5// sarva nirupama nta manaso 'nte trimrgagam / brahmeda bhita brhmy aktykanikay //MU_6,38.6// vasiha: manas manasi cchinne sarvkaprasavtmani / dvitye 'tha ttye v pade kim avaiyate //MU_6,38.7// yvat kiltmanas satt mahsattaiva tvat / samaststamaye jte satt keva kuta ca k //MU_6,38.8// vara: manas manasi cchinne svendriyvayavtmani / vicrea samdhnt prayogea jayena v //MU_6,38.9// dvaitaikyakalanbhede galite kalittmani / satyloke jagajjle procchne vilaya gate //MU_6,38.10// iyate rasasrakalankalantmik / bhabjopam satt jvasya citinmik //MU_6,38.11// payantnmakalit tyajant cetyacarvaam / manomahbhranirmuktaaradkakoavat //MU_6,38.12// uddh cid bhvamtrasth cetyaciccpald gat / adraviprake padopanatipvan //MU_6,38.13// cid vyomtmeti kalit galitkhilakalpan / samastasmnyavat nvatrabhavrav //MU_6,38.14// apunarbodhasauuptapadapityapvar / pram sdya virnt cirarnt tate pade //MU_6,38.15// etat te manasi ke kathita prathama padam / dvitya ӭu viprendra akter asys supvanam //MU_6,38.16// eaiva mananonmukt cicchakti ntilin / sarvajyotistamomuktavitatkasundar //MU_6,38.17// ghanasauuptalekhvacchilntassanniveavat / saindhavntasstharasavad vtntasspandaaktivat //MU_6,38.18// klenyti tatraiva par pariati yad / abdaaktir ivke paramkag tad //MU_6,38.19// cetyonmukhat nna tyajanty ambv iva cpalam / vtalekheva calana pupalekheva saurabham //MU_6,38.20// klatkate tyaktv sakale cpale 'mal / na ja nja sphr dhatte sattm anmikm //MU_6,38.21// dikkldyanavacchinn mahsattpadd gatm / turyaturyakalitm akalakm anmaym //MU_6,38.22// käcid eva vilkaskivat samavasthitm / sarvatas sarvad sarvaprakrsvdatatparm //MU_6,38.23// e dvity padat kathit tava suvrata / ttya ӭu vakymi pada padavid vara //MU_6,38.24// e dk cetyagaland anmrthapada gat / brahmtmatvdiabdrthd attodeti kevalam //MU_6,38.25// sthairyea klatas svcchyn nikalakapadtman / turyttdinmatvd api yti para padam //MU_6,38.26// s part param këh pradhna ivabhvata / nityaik niravacchedy tty pvan sthiti //MU_6,38.27// ciram asy pratihy sarvdhvnadrag / s mampy aga vacas na samyti gocaram //MU_6,38.28// trimrgakalanttam iti te kathita mune / tihaitasmin pade nityam iti devas santana //MU_6,38.29// etanmayam ida viva mune tanmayavedant / satyasavedann neda na ca neda munvara //MU_6,38.30// neda pravartate kicin neda kicit nivartate / nta samasambhsam akham eva khakoavat //MU_6,38.31// advaitaikyd asakobhd ghanghanatay tath / avikrdimattvc ca nitynityatay ciram //MU_6,38.32// cidghantmatay ailakon jagatm api / mang api na bhedo 'sti satm apy asatm iva //MU_6,38.33// samasta sac chiva ntam atta vgvilsata / om ity asya ca tanmtrt turyt param om iti //MU_6,38.34// vlmki: ity uktavn amaladk parimato 'smin sphre pade samupantaravbhirma / tƫm atihad amun munin ca srdha santavttir atha tatra muhrtam a //MU_6,38.35// paramevaropadeo nma sarga ekonacatvrias sarga vasiha: tato muhrtena haro gaurkamalinsara / madviksonmukhas svaira viksa bahir dade //MU_6,39.1// dktraya daraym sa mukht klavaoditam / rodassamudgakd arkaratnarim ivoditam //MU_6,39.2// akladvdadityadinatejas sa saharan / nim anaya cead o mm ha mnitam //MU_6,39.3// mune mananam hya svasattaivu myatm / tvam artham harhrya pavanas spandatm iva //MU_6,39.4// draavyam iha yat kicit tad da ki amabhramai / na hi heyam updeya veha paymi tadvida //MU_6,39.5// ntyantimayn etn vikalpn galitn asi / vibuddhavn yathsthity tva tvam eva bhavtmadk //MU_6,39.6// im dyadam u blabodhya v puna / samritya madukta tva ӭu tƫsthitena kim //MU_6,39.7// ity uktv bhyabodhastha mm avekya triladht / kurvan prharad ajyotsnsarasndu sitotpalam //MU_6,39.8// [vara:] audsnyena dehn cit svaspandeu kraam / tadtmanm atattvn nya kham iva bhruhm //MU_6,39.9// cit sacetyate deho na tu saclyate kvacit / prabhur draaiva bhavati kart bhavati karmakt //MU_6,39.10// preneda dehageha parisphurati yantravat / prahna parispanda tyaktv tihati mkavat //MU_6,39.11// clan pvan akti aktis savedan cite / smrt khd api svacch svasattaivtra kraam //MU_6,39.12// vinayata pradehau viyogtmaka eva ca / cidtm khd api svaccho na vinayati ki bhramai //MU_6,39.13// manapramaye dehe cittattva parirjate / makure cmalbhse pratibimba pravartate //MU_6,39.14// sad apy agragata vastu pratibimbakriy prati / yath nsti malopete makure muninyaka //MU_6,39.15// tath nsti gatapre vidyamne 'pi dehake / sarvagpi cid anyn bodhaspanddika prati //MU_6,39.16// bodht kalakavikal cid eva param ivam / vidur deva tadabhysa sarvasattrthada tath //MU_6,39.17// sa haris sa ivas so 'jas sa brahm sa surevara / anilnalacandrrkavapus sa paramevara //MU_6,39.18// sa eva sarvagtmtm cit savic cetanas smta / deveo dehabhd dht devadevo divaspati //MU_6,39.19// mahcitas samullst samudyantva kecana / ye nma te jagaty ete brahmaviuhardaya / kas taptyasa iva vridher iva bindava //MU_6,39.20// tev ūadbhramabhteu jtev iva part padt / sthiteu bhramabjeu kalpanjlakartu //MU_6,39.21// sahasraatakheyam avidyodeti pvar / vedavedrthadevdijvajlajavat //MU_6,39.22// tatas tv asy ananty prasty puna puna / sampannadeakly kamas syd varansu ka //MU_6,39.23// brahmaviuhardn mato ya parama pit / mlabja mahdeva pallavnm iva druma //MU_6,39.24// sa brahmatattvdyabhidhas sarvasavedanaikakt / sarvasattprado bhsvn vandyo 'bhyarcya ca tadvidm //MU_6,39.25// pratyakavastuviayas sarvatraiva sadodita / savedantmakatay gatay sarvagocaram //MU_6,39.26// na tasyhvnamantrdi kicid evopayujyate / nityhtas sa sarvastho labhyate sarvatas svacit //MU_6,39.27// y y vastuda ysi tata eva mune ivam / svarpa samavpnoi rplokamanod //MU_6,39.28// dya pjya namaskrya stutyam arghya surevaram / ena ta viddhi vedyn smnta mahatm api //MU_6,39.29// evam tmnam lokya jarokabhaypaham / sambhabjavaj jantur na bhya parirohati //MU_6,39.30// sakalajantuu jantupadaprada viditam dyam upsya yatavrata / tvam ajam tmamaya parama pada bhavasi ki parimajjasi diu //MU_6,39.31// devatnirayo nma sarga catvrias sarga vara: tata cidrpam evaika sarvasattntarasthitam / svnubhtimaya uddha deva rudrevar vidu //MU_6,40.1// bja samastabjn sra sasrasaste / karma parama karma ciddhtu viddhi nirmalam //MU_6,40.2// kraa kraaughnm akraam anbilam / bhvana bhvannm abhvyam abhavtmaka //MU_6,40.3// cetana cetanaughn cetantmani cetitam / acetyacetana cetya parama bhribhsanam //MU_6,40.4// loklokam amalam anlokyam alokajam / abja jvabjaugha cidghana vimala vidu //MU_6,40.5// asatya sanmaya nta satysatyavivarjitam / mahsattdisantna cinmtra viddhi netarat //MU_6,40.6// svaya bhavati rgtm rajako rajana raja / svayam kam apy u kuya bhavati maitam //MU_6,40.7// asmi cittejasi sphre jaganmarumarcaya / sphurit prasphuriyanti prasphuranti ca koia //MU_6,40.8// svasattmtrasampannam idam asmin svatejasi / na kicid api sampannam anyad auyd ivnale //MU_6,40.9// garbhktamahmeru paramum amu vidu //MU_6,40.10// garbhktamahkalpo nimeo 'yam udhta / krntakalpennena na santyakt nimeat //MU_6,40.11// vlgrakd apy aun vyptnenkhil mah / saptbdhivalaypy urv nsyntam adhigacchati //MU_6,40.12// akurvann eva sasraracan kartt gata / kurvann eva mahkarma na karoty eva kicana //MU_6,40.13// dravyam apy eva nirdravyo nirdravyo 'pi hi dravyavat / akyo 'pi mahkyo mahkyo 'py akyavn //MU_6,40.14// adypy ea sad prta prtar apy adyat gata / na cyam adya na prtas tv adya prta ca v sad //MU_6,40.15// huubhillighale mattaulupihilislaghe / vellighillisalvolalsaguggulusussun //MU_6,40.16// itydy anarthaka vkya tath satya sa eva ca / na tad asti na yat sa syn na tad asti na yat tv asau //MU_6,40.17// yasmai sarva yatas sarva yas sarva sarvata ca ya / ya ca sarvamayo nitya tasmai sarvtmane nama //MU_6,40.18// pattrntarlagahanena vilsavaty helvilolaghanagarjitay malena / mallena mallapadamlitamlavn lakmlatvivalit valiteva pui //MU_6,40.19// mahevaravarana nma sarga ekacatvrias sarga vara: itydikpi abdnm arthars satyarpi / tasmin sarvevare sarvasattmaisamudgake //MU_6,41.1// k nma vimal bhsas tasmin paramacinmaau / na kacanti vicinvanti vicitri jaganti y //MU_6,41.2// e bjakantassth citsatt svavapurmayam / buddhv mtklavrydi karoty akuracodanam //MU_6,41.3// phenvartavivartntarvartin rasarpi / kacitendriyasambandhe karoti spandam ambhasm //MU_6,41.4// e kusumaguccheu gandharpea sasthit / kacant ghrarandhreu karoti pariphullanam //MU_6,41.5// ilgasth ilgatva nayant satyatpadam / sargdhrada dhatte girndrasthitillay //MU_6,41.6// pavanaspandakotmarpi ca tvagindriyam / sasdhayaty tmasuta pitevtmaparjayt //MU_6,41.7// aeasrasampiam apy tmna khasiddhaye / bhvayitv nakicittvam iva khatva karoty alam //MU_6,41.8// svasattpratibimbbham kamakurodare / dhatte kalpanimeka klkhyam amala vapu //MU_6,41.9// mahpacamenaparimam anmay / idam ittham ida neti niyatir bhavati svayam //MU_6,41.10// skii sphra bhse dhruve dpa iva kriy / saty etasmin prakante jagaccitraparampar //MU_6,41.11// paramkanagaranyamaapabhmiu / svaaktintta sasra payant skivat sthit //MU_6,41.12// vasiha: ivasysya jaganntha aktayas t katha sthit / skit ktha ki ts ntta syt kiyad eva v //MU_6,41.13// vara: svabhvcalantasya ivasya paramtmana / somya cinmtrarpasya sarvasynkter api //MU_6,41.14// icchsatt vyomasatt klasatt tathaiva ca / tath niyatisatt ca mahsatt ca suvrata //MU_6,41.15// jnaakti kriyakti karttkarttpi ca / itydikn aktnm anto nsti ivtmani //MU_6,41.16// vasiha: aktaya kuta ets t bahutva katham su ca / udaya ca katha deva bhedbheda ca kda //MU_6,41.17// vara: ivasynantarpasya yai cinmtrattmana / e hi aktir ity ukt nsmd bhinn mang api //MU_6,41.18// jatvakarttvabhokttvaskitvdivibhvant / aktayo vividha rpa dhrayanti bahdayam //MU_6,41.19// ivaaktykhyayaiko 'pi bahuvad bhsate svata / sarvaaktytmanaikena ivenaiva ivtmasu / arthev arthitay satsu skivat kalpittmasu //MU_6,41.20// et jagati ntyanti brahme nttamaape / klena nartakeneva kramea pariikit //MU_6,41.21// y s paramparaitsm e niyatir ucyate / kriy praktir icch s kletydiktbhidh //MU_6,41.22// mahrudraparyantam idam ittham iti sthite / ta padmajaspandaniyamn niyatis smt //MU_6,41.23// niyatir nityam udvegavarjit paramorjit / e ntyati khe nitya jagajjlakanakam //MU_6,41.24// nnrasavilsìhya vivartbhinaynvitam / kalpakaahatnekapukarvartaghargharam //MU_6,41.25// sarvartukusumkradhargolakamandiram / bhyo bhya patadvarabhrisvedajalotkaram //MU_6,41.26// payodapallavlolanlmbaraktabhramam / prasaukasaptbdhiratnìhyavalaykulam //MU_6,41.27// ympakmadinaprekkakritmbaram / majjanonmajjanavyagrakuldrikulaekharam //MU_6,41.28// bhramacchaimaiprotagagmuktlattrayam / caturdaavidhnantabhtaromanatonnatam //MU_6,41.29// sanddasandhybhravilolakarapallavam / anrataraallolaloklakrakomalam //MU_6,41.30// bhribhtalaptlanabhastalapadakramam / magnonmagnaghannkatrgharmakaotkaram //MU_6,41.31// candrrkamaalaspandasmitasphuanabhomukham / kampitnekabrahmakavakavitnakam //MU_6,41.32// luhallokntaravyhadhvananmuktkapallavam / sukhadukhadadoabhvbhvarasntaram //MU_6,41.33// asmin vikravalite niyater vilse sasranmni ciranakanyasre / sk sadoditavapu paramevaro 'yam ekas sthito na ca tay na ca tena bhinna //MU_6,41.34// niyatintta nma sarga dvicatvrias sarga vara: ea devas sa parama pjya ea sad satm / cinmtram anubhttm sarvagas sarvasaraya //MU_6,42.1// ghae pae vae kuye akae vnare sthita / ivo haro harir brahm akro vairavao yama //MU_6,42.2// bahir anta ca sarvtm sad svtm subuddhibhi / dvividhena krameaia bhagavn paripjyate //MU_6,42.3// bahis tvan mahbuddhe kramea paripjyate / yena ta ӭu tattvaja royasy antakrama tata / pjkrameu sarveu neha drbha pavitrakam //MU_6,42.4// pjana dhynam evtra dhynam evtra pjanam / tasmt tribhuvandhre nitya dhynena pjayet //MU_6,42.5// cidrpa sryalakbha samastbhsabhsanam / antassthacitpraka svam ahantsram rayet //MU_6,42.6// apraparamkavipulbhogakandharam / anantdhaspadkakoapdasaroruham //MU_6,42.7// anantadiktabhogabhujamaalamaitam / nnvidhamahlokaghtaparamyudham //MU_6,42.8// htkoakoavirntabrahmaughaparamparam / prakaparamkapragpravigraham //MU_6,42.9// brahmendraharirudreapramukhm amardikm / im bhtariya tasya roml paricintayet //MU_6,42.10// vividhrambhakriyas trijagadyantrarajjava / icchdy aktayas sarv cintany arrag //MU_6,42.11// anantaikapaddhras sattmtraikavigraha / vivartitajagajjla klo 'sya dvraplaka //MU_6,42.12// saailabhuvanbhogam ida brahmamaalam / dehakoe 'sya kasmicit svgvayavat gatam //MU_6,42.13// vicintayen mahdeva sahasracaraekaam / sahasrairasa nta sahasrabhujabhƫaam //MU_6,42.14// sarvatrekaaaktyìhya sarvato ghraaktigam / sarvatra sparanamaya sarvato rasannvitam //MU_6,42.15// sarvatra ravakra sarvatra manasnvitam / sarvato manantta sarvatra parama ivam //MU_6,42.16// sarvad sarvakartra sarvasakalpitrthadam / sarvabhtntarlastha sarva sarvaikasdhanam //MU_6,42.17// iti sacintya deveam arcayed vidhivat tata / vidhnam arcanasyeda ӭu brahmavid vara //MU_6,42.18// deva svasavidtmna nopahrea pjayet / na dpena na dhpena na pupavibhavrpaai //MU_6,42.19// nnnadndidnena na candanavilepanai / na ca kukumakarprair bhogai citrair na cetarai //MU_6,42.20// nityam aklealabhyena talenvinin / ekenaivmtenaia bodhena svena pjyate //MU_6,42.21// etad eva para dhyna pjaiaiva par smt / yad anratam antassthauddhacinmtravedanam //MU_6,42.22// paya ӭvan spa jighrann anan gacchan svapa vasan / pralapan visjan gha uddhasavinmayo bhavet //MU_6,42.23// dhynmtena sampjyas svayam tmyam vara / paramsvdayuktena muktena kusumehitai //MU_6,42.24// dhynopahra evtmadhyna hy asya samhitam / dhynam arghya ca pdya ca uddhasavedantmakam //MU_6,42.25// dhynasavedana pupa dhpa dpa para vidu / vin tenetareyam tm labhyata eva no //MU_6,42.26// dhynt prasdam ytas sarvalokasukhariyam / ayam tm mune bhukte dehe bhpo ghe yath //MU_6,42.27// dhynennena sumune nimes tu trayodaa / pro 'pi pjayatv a gopradna labheta vai //MU_6,42.28// pjayitv nime atam ekam iti prabhum / avamedhasya yajasya phalam pnoti mnava //MU_6,42.29// dhynabalyupahrea svayam tmnam tman / ghaik pjayed yas tu rjasya labheta sa //MU_6,42.30// madhyhnapjand ittha rjasyaikalakabhk / divasa pjayitvaiva pare dhmni vasen nara //MU_6,42.31// eo 'sau paramo yoga e s param kriy / bhyasampjana proktam etad uttamam tmana //MU_6,42.32// etat pavitram akhilghavinahetu yas tv cariyati nara kaam apy akhinna / ta vandayiyati sursuralokapga prptspada jagati mm iva lokasram //MU_6,42.33// bhyapj nma sarga tricatvrias sarga vara: pvana pvann yad yat sarvatamas kaya / tad idn pravakye 'ham antapjanam tmana //MU_6,43.1// gacchatas tihata caiva jgratas svapato 'pi v / sarvcravata pj nityadhyntmik tv iyam //MU_6,43.2// nityam eva arrastham ida dhyyet para ivam / sarvapratyayakartra svayam tmnam tman //MU_6,43.3// aynam utthita caiva vrajantam atha v sthitam / spantam abhitas spars tyajantam atha vbhita //MU_6,43.4// bhujna santyajanta ca bhogn bhogapvarn / bhyrthagaakartra sarvakryasvarpadam //MU_6,43.5// dehaligevarntasstha tyaktaligntardika / yathprptrthasavitty bodhaliga prapjayet //MU_6,43.6// pravhpatitrthas tu sambodhasnnauddhimn / nityvabodhrhaay bodhaliga prapjayet //MU_6,43.7// dityabhvanbhogabhvitmbarabhskaram / akabhvanbhogabhvitendu sadoditam //MU_6,43.8// pratibhtapadrthaughanityvagatasavidam / dvrair vahanta rrair mukhe prasvarpiam //MU_6,43.9// rasktarasa prasvntodttaturagamam / prpnarathrƬha gƬham antarguhayam //MU_6,43.10// jtra jeyadn kartra sarvakarmam / bhoktra sarvabhojyn smartra sarvasavidm //MU_6,43.11// samyaksaviditgaugha bhavabhvanabhvitam / bhsabhsana bhri sarvaga cintayec chivam //MU_6,43.12// nikala sakala caiva dehastha vyomacriam / arajita rajita ca nityam aggasavid //MU_6,43.13// manomananaaktistha prpnntaroditam / htkahatlumadhyastha bhrnspuaphagam //MU_6,43.14// atriatpadakoistham unmanntadatigam / kurvantam anta abdd codayanta manakhagam //MU_6,43.15// vikalpiny avikalpe ca trividhe vkpathe sthitam / tile tailam ivgeu sarvev evntar ritam //MU_6,43.16// kalkalakarahita kalita kalangaai / ekadee svahtpadme sarvadehe ca sasthitam //MU_6,43.17// cinmtram amalbhsa kalkalanakalpanam / pratyakadya sarvatra svnubhtimaytmakam //MU_6,43.18// pratyakcetanam tmyam tmatvena purassthitam / padrthatm upetyu kad dvitvam ivgatam //MU_6,43.19// sahastapdvayavas sakeanakhadantaka / svadeho 'ha cidbhso devo 'yam iti bhvayet //MU_6,43.20// vicitr aktayo bahvyo nncr manodm / upsate m mnasya patnyo varam ivottamam //MU_6,43.21// mano me dvraplo 'yam niveditajagattraya / cinteya me prathr purassth uddharpi //MU_6,43.22// aktir mamgag buddhi kriy caivpargag / jnni ca vicitri bhƫany agagni me //MU_6,43.23// karmendriyi dvri buddhndriyagao 'gan / aya so 'ham ananttm vyavacchedojjhita citi //MU_6,43.24// tihmi bharitaiktm pras sarvvapraka / iti devm upritya svacchm tmacamatktim //MU_6,43.25// devavat paripro 'ntar adntm ca tihati / nstam eti na codeti na tuyati na tapyate //MU_6,43.26// na tpti na kudha yti nbhivächati nojjhati / samas samasamcras sambhsas samkti //MU_6,43.27// somyatm alam ytas samantt sundaraya / deham eka evsv avyucchinnamahmati //MU_6,43.28// devrcana karoty eva drghadrgham aharniam / cittattvvalito deho devo 'sya parikrtita //MU_6,43.29// yathprptena sarvea tam arcayati vastun / samaymalay buddhy cinmtra dehatatparam //MU_6,43.30// yathprptakramotthena sarvrthena samarcayet / mang api na kartavyo yatno 'trprvavastuni //MU_6,43.31// prtar dharmehay nitya tato 'rthakriyaynagha / kmasavedanentha pjayec cetana vibhum //MU_6,43.32// bhakyabhojynnapnena nnvibhavalin / ayansanaynena yathptenrcayec citim //MU_6,43.33// kntnnapnasambhogasarambhdivilsin / sukhena sarvarpea sambudhytmnam arcayet //MU_6,43.34// dhivydhipartena mohasarambhalin / sarvopadravadukhena prptentmnam arcayet //MU_6,43.35// smntais sampad caiva cen jagatas sthite / mtajvitasattvai ca prptair tmnam arcayet //MU_6,43.36// dridryetha rjyena v pravhgattman / vicitracepupea buddhvtmna samarcayet //MU_6,43.37// nnkalahakallolavalanollsalin / rgadveavilsena somyam tmnam arcayet //MU_6,43.38// sat hdayahriy rƬhay aitay / maitry mdhuryadharmiy htstham tmnam arcayet //MU_6,43.39// bhognm aviruddhn niiddhn ca sarvad / tygena vtha rgea svtmna buddham arcayet //MU_6,43.40// hitnhitaughena yuktyuktamaytman / tyaktenrtena vrthyena prptentmnam arcayet //MU_6,43.41// naa naam upeketa prpta prptam upharet / nirvikratayaitad dhi paramrcanam tmana //MU_6,43.42// sarvadaiva samagrsu cenisu diu / parama smyam dya nitytmrcvrata caret //MU_6,43.43// sarva vindeta suubha sarva vindyc ca vubham / sarvam tmamaya kuryn nitytmrcparo nara //MU_6,43.44// ptaramaya yad yac cptasudussaham / tat sarva susama buddhv nitytmrcvrata caret //MU_6,43.45// aya so 'ham aya nha vibhgam iti santyajet / sarva brahmeti nicitya nitytmrcvrata caret //MU_6,43.46// sarvad sarvarpea sarvkravikri / sarvsarvaprakrea prptentmnam arcayet //MU_6,43.47// na vächat na tyajat jena prpts svabhvata / saritas sgareeva bhoktavy bhogabhmaya //MU_6,43.48// udvego nnugantavyas tucchtucchsu diu / vyomn citrapadrtheu patitotpatitev iva //MU_6,43.49// deaklakriyyogd yad udeti ubhubham / avikra ghtena tenaivtmnam arcayet //MU_6,43.50// tmrcanavidhne 'smin prokt dravyariyas tu y / ekenaiva amenait rasena paribhvit //MU_6,43.51// nmbl na kavyo no tikt na kay ca kcana / citrair api rasair digdh madhur eva t cita //MU_6,43.52// samatmadhur ramy rasaaktir munndra y / tay yad bhvita cetyam amta tat kad bhavet //MU_6,43.53// samatmtaprea yad yan nma vibhvyate / tat tad yti mdhurya param indor iva cyutam //MU_6,43.54// samam kavad bhtv yad ahllekham sanam / avikram anysa tad devrcanam ucyate //MU_6,43.55// prenduneva prena bhvya amasamatvi / svacchena cidghanaikena jenpy upalarpi //MU_6,43.56// antar kaviado bahi praktakryakt / rajanmihikmuktas sampro ja upsaka //MU_6,43.57// svapne 'py adyahllekham ajnbhraparikaye / nthantdimihika jaaradvyoma rjate //MU_6,43.58// smnyam astamitamnasamtmeya sadyaprastaiuvedanavadvitnam / samyakprantamaticetanacittajva jva ja uttamapadasthita eva tiha //MU_6,43.59// deaklakalanakramoditais sarvavastusukhadukhavibhramai / nityam arcitaarranyakas tiha ntasakalehay dhiy //MU_6,43.60// devatrcanavicro nma sarga catucatvrias sarga vara: yathkma yathrambha na karoi karoi yat / cinmtrasya ivasyntas tad devrcanam tmana //MU_6,44.1// tenaivhldam yti yti prakaat tath / tathsthitena rpea svenaiva svayam vara //MU_6,44.2// rgadvediabdrth ntmany anyatam ive / sambhavanti pthagrp vahnau himaka iva //MU_6,44.3// yad yad rjatvadnatvasukhadukhdivedanam / tmya parakya ca tat tad arcanam tmana //MU_6,44.4// viddhi savittim evrc vetty tmtmnam eva ca / ghadytmatay brahman svayam tmatayaiva v //MU_6,44.5// iva ntam anbhsam eka bhsuram tatam / jagatpratyayavat sarvam tmarpam ida sthitam //MU_6,44.6// aho nu citram tmaiva ghady anyad avasthitam / jvdis svastha evntar nna vismtavn iva //MU_6,44.7// sarvtmakasynantasya ivasynta kiltmana / pjyapjakapjkhyo vibhrama prodito vth //MU_6,44.8// niyatkrantatva na ca sambhavatvare / yatas sakalpyate brahman pjyapjmaya krama //MU_6,44.9// pjyapjvyavacchinno devo 'nityo 'maltmana / sarvaakter anantasya nevaratvasya bhjanam //MU_6,44.10// trijagatprastcchcchasavidrpasya ctmana / nevaratvd te brahman vyapadeo 'pi yujyate //MU_6,44.11// deaklaparicchinno ye syt paramevara / asmkam upadeys te na vipacid vipacita //MU_6,44.12// tady dim utsjya tathemm avalambya ca / samas svasthaman nto vtargo nirmaya //MU_6,44.13// kryopahrair abhito yathprptair akhinnadh / tmnam arcayas tiha sukhadukhaubhubhai //MU_6,44.14// adhigatavati sdhv evam evu nna tvayi taralitajva janmadukhdi kicit / na lagati pariuddhe sarvatas sphikge navasadana ivntar nikalake kalaka //MU_6,44.15// devattvavicro nma sarga pacacatvrias sarga vasiha: iva kim ucyate deva para brahma kim ucyate / tm kim ucyate vpi paramtm kim ucyate //MU_6,45.1// tat sat kicin nakicic ca nya vijnam eva ca / itydibhedo bhagavas trilokea kim ucyate //MU_6,45.2// vara: andyantam anbhsa sat kicid iha vidyate / indriym anbhsd yan nakicid iva sthitam //MU_6,45.3// vasiha: yad indriy buddhydiyuktnm apy adyatm / gata tat katham na vada kenvagamyate //MU_6,45.4// vara: yo mumukur avidya kevala nma sttvika / sttvikair eva so 'vidybhgai strdinmabhi //MU_6,45.5// avidy rehayreh klayann iha tihati / mala malenpaharan yuktijo rajako yath //MU_6,45.6// kkatlyavat pacd avidykaya gate / prapayaty tmanaivtm svabhvasyaia nicaya //MU_6,45.7// yath kathacid agra nighya klaya iu / karanairmalyam pnoti krygrakaye yath //MU_6,45.8// yath kathacic chstrìhyair bhgair bhga vicrayan / sttvikais tmasa nd dvayor tmodayas tath //MU_6,45.9// payaty tmnam tmaiva vicrayati ctman / tmaivstha nvidyvidyvidykaya vidu //MU_6,45.10// yvat kicid ida vastu nnevtmvagamyate / kram gurpadedy ntmajnasya kraam //MU_6,45.11// gurur hndriyavndtm brahma sarvendriyakayt / yad vastu yatkayaprpya tat tasmin sati npyate //MU_6,45.12// akra api prpt bha kraat dvija / kram gurpadedy tmajnasya siddhaye //MU_6,45.13// krame gurpaden pravtte iyabodhata / anirdeyo 'py adyo 'pi svayam tm prasdati //MU_6,45.14// strrthair budhyate ntm guror vc na cnagha / budhyate svayam evaia svabodhavaatas svata //MU_6,45.15// gurpadeastrrthair vin ctm na budhyate / etatsayogasattaiva svtmajnaprakin //MU_6,45.16// gurustrrthaiy cirasayogasattay / ahanva jancra tmajna pravartate //MU_6,45.17// karmabuddhndriydyantasukhadukhdisakaya / iva tmeti kathitas tat sad itydinmabhi //MU_6,45.18// yatredam akhila nsti tadrpeaiva csti v / tad kd acchataram ananta sad ihsti hi //MU_6,45.19// avirntatay tatra tanvavidyair mumukubhi / vicitrauddhamananakalakakalittmabhi //MU_6,45.20// adra eva tihadbhir jvanmuktapadasya tai / mokopyakabodhya strrtharacanya ca //MU_6,45.21// brahmendrarudrapramukhair lokaplais sapaitai / puravedasiddhntasiddhaye bhvittmabhi //MU_6,45.22// cid brahma iva tmeaparamtmevardik / ekasmin kalpits saj nissaje pthag vare //MU_6,45.23// evam etaj jagattattva sva tattva ivanmakam / sarvath sarvad sarvercayan sukham ssva bho //MU_6,45.24// iva tm para brahmetydiabde 'sti bhinnat / savsanair viracit jasya bhedo na vastuni //MU_6,45.25// eva devrcana kurva jo nitya muninyaka / yatrsmaddayo bhtys tat prayti para padam //MU_6,45.26// vasiha: avidyamnam eveda vidyamnam iva sthitam / yath tan me samsena bhagavan vaktum arhasi //MU_6,45.27// vara: yo 'sau brahmdiabdrthas savida viddhi kevalam / svaccham kam apy asys sthla merur aor iva //MU_6,45.28// s vedyam avagacchant yti cinnmayogyatm / apy avedyavat nnam unmanntapadasthit //MU_6,45.29// kad bhvitavedyatvd ahantm anugacchati / puruatvt pumn svapne navavraatm iva //MU_6,45.30// asy ahant yty deatklatkhat / sampadyante svaya nyarpiyas sakhya eva t //MU_6,45.31// tbhis savalit stha satt jvbhidhnak / bhavati spandavijt pavanasyeva lekhik //MU_6,45.32// jvaaktis tathbht nicayaikavilsin / buddhitm anuyt s bhavaty ajapadsthit //MU_6,45.33// abdaakty kriyakty jnaaktynugamyate / pratyeka prasphuraty antar apradaritarpay //MU_6,45.34// militvaia gaa kipra ruti samanukalpayan / mano bhavati nytmabja sakalpakhina //MU_6,45.35// tivhikadehoktibhjana tad vidur budh / antassthay brahmaakty jarpa svtmantmadk //MU_6,45.36// sampadyamna evsmi cetasm hi aktaya / pacd iva sahaivsya prodyanty anudit api //MU_6,45.37// vtasatt spandasatt sparasatt tathaiva ca / tvaksatt taijas satt tath satt prakin //MU_6,45.38// dksatt jalasatt ca svdasatt tathpi ca / tathaiva rasasatt ca gandhasatt tathaiva ca //MU_6,45.39// bhsatt dehasatt ca piasatt ca pvar / deasatt klasatt sarvs tv kravarjit //MU_6,45.40// eva sattgaa ceta kroktya kharpadht / sphuraty ritapattrdi bjavaj jvat gatam //MU_6,45.41// etat puryaaka viddhi deho 'ya ctivhika / aparbodham etat tat sphuraty aavibhgavat //MU_6,45.42// etad yad agasampanna sampanna tan na kicana / na jta na ca sadrpa na ciddi na cetarat //MU_6,45.43// pare para prasphurati kevala kevaltma sat / jalaphasya jahare jaladravavilsavat //MU_6,45.44// savitsavedanaiktma pthag etad acetitam / sampadyate parijta sakalpanagaropamam //MU_6,45.45// savedanaparijnc chivatm eva gacchati / ajtam eva v yat tat katha gacchati vastutm //MU_6,45.46// athaitad vindate svnta sakalpd aut svata / tanmtrasatts tasyor et payanti dehakam //MU_6,45.47// austhlatvam panna tad evu prapayati / tasya tanmtrarandhri yathdea ca payati //MU_6,45.48// tata puruarpaikabhvant puruktim / kkatlyavad dv tua pua bhavaty alam //MU_6,45.49// jva etadavastho 'tha sthita payati dehakam / asantam eva gandharvapura svapnapura yath //MU_6,45.50// vasiha: gandharvanagarkram api svapnapuropamam / jagad dukhya dukhasya ktra yukti parikaye //MU_6,45.51// vara: vsanvaato dukha vidyamne ca s bhavet / avidyamna ca jagan mgatmbubhagavat //MU_6,45.52// ata ki vsyate kena kasya v vsan kuta / katha svapnanarega mgatmbu pyate //MU_6,45.53// sasraari tu shante samanomanandike / avidyamne jagati yat sat tat pariiyate //MU_6,45.54// yatra no vsan naiva vsaka na ca vsyat / kevala kevalbhvas santasakalabhrama //MU_6,45.55// yasya satyo 'py asatyo v nya eva hi yakaka / vilnas tasya kaivalyt kim anyad avaiyate //MU_6,45.56// nya eva hi vetla ivettha cittavsan / uditeya jagannmn tacchntau ntir akat //MU_6,45.57// ahanty jagati ca mgatjale ca ya / ssthas ta cidghanatara nopadeyas tv asv iti //MU_6,45.58// jva vivekinam ihopadianti tajj no blam udbhramam asanmayam ryamuktam / ajn prasti kila ya kanakvadt sa svapnadapuruya sut dadti //MU_6,45.59// jaganmithytvapratipdana nma sarga acatvrias sarga vasiha: tatas sa jvo bhagavan davn dehasambhramam / disarge nabhassastha km avasthm upaiti hi //MU_6,46.1// vara: parasmt parame vyomni prvoktakramavad vapu / jva payati sampannam asatsvapnanaro yath //MU_6,46.2// sarvagatvc cidghanasya krya svapnanaro 'pi hi / yath karoty u tath jvasypi arradk //MU_6,46.3// santano 'ham avyakta pumn ity abhidhs tata / karoty tmani tensau prathama kathita pumn //MU_6,46.4// eva sa sarge kasmicit prathamo 'rthas sadiva / kasmicid viur ity ukto nbhyutpannapitmaha //MU_6,46.5// pitmahas sa kasmicit kasmicid api cetara / sa ca sakalpapuruas sakalpn mrtimn sthita //MU_6,46.6// pua prathamasakalpas t manomrtim sthita / yad yath kalpayaty u tat tathnubhavaty alam //MU_6,46.7// tat tv asadrpam akhila nye vetlako yath / bhramady tu sadrpam ity ahantjagadgati //MU_6,46.8// sradipuruas tv eva svaya sampadyate hi ya / sa nimea prati vyomni samudety atha lyate //MU_6,46.9// nimea eva kalpaughamahkalpaparampar / pratibhsaviparysamtrenubhavaty alam //MU_6,46.10// paramau paramau vyomni vyomni kae kae / sargakalpamahkalpabhvbhv bhavanti hi //MU_6,46.11// dyante kecid anyo'nya sdharmya vsanatai / mitha kecin na dyante kecit payanti netaram //MU_6,46.12// kecin nnyena dyante denpy asadtman / sargs sargea sarvatra sambhavanti na te ive //MU_6,46.13// bhavanti parame vyomni vyomarp iti svayam / svaya ca sadasadrp lyante svapnaailavat //MU_6,46.14// sargair na dea krnto na ca klo na kartt / na caite satsvarp v na kalpa naiva ca kaam //MU_6,46.15// na ceda jyate kicin na ca kicana nayati / svacamatkrarpea cic camatkurute citi //MU_6,46.16// svapnapattananirmaptotpatanavaj jagat / na deaklkramaa karoti manasm api //MU_6,46.17// yath sakalpaailena deakldyanantakam / krntam api nkrnta tathaiva jagatsat //MU_6,46.18// sampadyate yathdyo 'sau puruas sargakraka / anenaiva krameeha kas sampadyate kat //MU_6,46.19// tasthum evam eveha jtayo hi caturvidh / rudrdys taruparyants sampadyante kaa prati //MU_6,46.20// paramparams santi tath kecid apam / ea eva kramas te sati csati sargake //MU_6,46.21// asys sasramyy evambhtrthabhvant / bhedopantv abhysd bhavaty upaama iva //MU_6,46.22// nimeaatabhgrdhamtram eva par citi / svarpata cel luhit tad eodety avasthiti //MU_6,46.23// s jarp ilkoa iva cet svtmani sthit / tad andyavabhstmabrahmaabdena gyate //MU_6,46.24// asmin prauhi gate sarge mahcic cetana navam / sagam gatya digdeaklaparamun //MU_6,46.25// jvatm gat bhtatanmtravalankramt / bhavaty agamgvrutkadevsurdikam //MU_6,46.26// yasmin nitye tate tantau dhe srag iva tihati / sadasadgrathita viva vivge vivakarmai //MU_6,46.27// na tad dre na nikae nordhve ndho na te na me / na prva ndya na prtar na san nsan na madhyagam //MU_6,46.28// anubhavakaland te 'sya mt bhavati na sarvavikalpaneu satsu / phaladuruvibhav pramaml sthitim upayti na vriva vahni //MU_6,46.29// yathpa mune prokta tvayi kalyam astu te / dea praymo 'bhimatam gacchottiha prvati //MU_6,46.30// ity uktv nlakaho 'sau tyaktapupäjalau mayi / tatra parivrea samam ambarakoaram //MU_6,46.31// tasmin gate tribhuvandhipatv umee sthitv kaa tadanu sasmtiprvam eva / agkta navapavitratay maytmadarbhsana ramavateva mahruta tat //MU_6,46.32// paramtmbhidhnavicro nma sarga varavasihasavdas sampta saptacatvrias sarga vasiha: etad ukta pareena svayam eva ca vedmy aham / rma tvam api jnūe yatheda samavasthitam //MU_6,47.1// yatrlkam alkena killka vilokyate / tasy sasramyy ki satya kim asanmayam //MU_6,47.2// yath yena vikalpena yadvikalpena kalpyate / tath tentmakalpena na satpy anubhyate //MU_6,47.3// yath dravatva payasi yath spando nabhasvati / yath nabhasi nyatva tath sargatvam tmani //MU_6,47.4// tata prabhti tenaiva kramercanam tmana / adya yvad gatavyagra kurvann aham avasthita //MU_6,47.5// anenrcvidhnena mayem rma vsan / akhinnentivhyante vyavahrapar api //MU_6,47.6// yathprptai kriycrakusumair tmano 'rcanam / vyucchinnam apy ucchinna me na kadcid aharniam //MU_6,47.7// grhyagrhakasambandhe smnye sarvadehinm / yoginas svadhnatva yat tad arcanam tmana //MU_6,47.8// dynay raghupate sagamuktena cetas / sasre vipulraye viharsmin na khidyase //MU_6,47.9// dukhe mahati samprpte dhanabandhuviyogaje / et dim avaabhya vicra kuru suvrata //MU_6,47.10// sukhadukhe na kartavye dhanabandhdayakayai / evampry eva sarv nitya sasradaya //MU_6,47.11// jnsva gat citr viay pramthin / yath ynti yathynti yath paribhavanti ca //MU_6,47.12// evam eva pravartante premi ca dhanni ca / evam evvahyante nimittair avicritai //MU_6,47.13// na ts tava na ts tva nirmalas tva jagatkriy / idam ittha jagat kicit ki mudh paritapyase //MU_6,47.14// tvam evsi jagadrpa cinmtra vitatkti / nijvayavakvttau ka kramo haraokayo //MU_6,47.15// cidekatnatm etya sauuptm gatas sthitim / adyaprabhti rma tva turyvasthtmako bhava //MU_6,47.16// samas samasambhso bhsvadvapur udradh / tihtmcrato nitya paripra ivrava //MU_6,47.17// etat tva rutavn sarva sthitas tva paripradh / yadcchastarat prau tat pccha raghunandana //MU_6,47.18// brahmao 'nantarpasya kuto malam iti tvay / yat pa prathame kalpe tad adya paricodaya //MU_6,47.19// rma: idn saayo brahman vinivtto vieata / jta jtavyam akhila jt tptir aktrim //MU_6,47.20// ntmano 'sti mala dvitva na caikya na ca kalpan / tad mambhd ajna prantam adhun tu tat //MU_6,47.21// kalaka tmano 'stti mamjnavaena y / sd bhrntir idn s nivtt tvatprasdata //MU_6,47.22// na jyate na mriyate na caivtm kalakita / sarva ca brahmamayam ity udita khalu csmy aham //MU_6,47.23// pranebhyas saayebhya ca vächitebhya ca sarvata / uddha me nirgata cetas tva yantrabhramd iva //MU_6,47.24// sarvasropadeeu prya prokteu sdhubhi / nirkkas sthito 'smy antas sumeru kanakev iva //MU_6,47.25// na tad asty asti yatr na tad asti yad psitam / na tad asti yad deya heya madhya ca v mama //MU_6,47.26// ida heyam updeyam ida sad idam apy asat / iti cintbhrama nto nipua paramo mune //MU_6,47.27// na svargam abhivächmi dvemi v na ca rauravam / tmany eva hi tihmi mandardrir ivbhrama //MU_6,47.28// kaaakratrijagatkrasgarasantati / virnta cirasambhrnto nirbhramo rmamandara //MU_6,47.29// avastv idam ida vastu yasyeti kalanmalam / hdi tasya kusandehajlik jvalitdhikam //MU_6,47.30// idam ittha jagad iti jta yena munvara / sa yatra yti krpaya jagatas tan na labhyate //MU_6,47.31// vicitrkulakallolj javttivivartitt / tvatprasdena bhagavas trs smo bhavasgart //MU_6,47.32// sampadm avadhir jto das smnta padm / sarvasrev adns sma prs sma paramevar //MU_6,47.33// parm abhedym aparair dalitmatagajm / sasrasamare samyag dhratm gata mana //MU_6,47.34// parigalitavikalpatm upeta pragalitavächam adnasrasattvam / trijagati jayati prasiddharpa pramuditam antar anuttara mano me //MU_6,47.35// virntyavagamana nma sarga aacatvrias sarga vasiha: kevalenendriyais srdha vartamnrthavartin / asagamena manas yat karoi na tat ktam //MU_6,48.1// yath prptikae vastu prathama tuaye tath / na prptyekakad rdhvam iti ko nnubhtavn //MU_6,48.2// vächkle yath vastu tuaye nnyad tath / tasmt kaasukhe tui blo badhnti netara //MU_6,48.3// vächkae tuaye yat tatra vächaiva kraam / tuis tv atuiparyant tasmd väch parityaja //MU_6,48.4// yadi tat padam pnoi kadcit klaparyayt / tad ahambhvanrpe na maktavya tvay puna //MU_6,48.5// tmajncalasygre rma virntavn asi / ahambhvamahvabhre na puna ptam arhasi //MU_6,48.6// prastnantasadder jatvameruirassthite / punar garbhndhakrntaptlapatana kuta //MU_6,48.7// dyate te svabhvo 'ya samatsatyatmaya / manye kavikalpo 'si jto 'si gataklika //MU_6,48.8// svabhvo 'ya sthiro rma ity vedayatva me / somya prravaprakhy samat nirmal tava //MU_6,48.9// ytu niratvam abhva ytu bhvan / amanastva mano ytu tavsagena jvata //MU_6,48.10// y y vastuda ysi tasy tasym avasthitam / sattsmnyarpea brahmabhitacidghanam //MU_6,48.11// ajttm nibaddho 'si vijttm na badhyase / rma tva svtmantmna bodhayasva bald ata //MU_6,48.12// yatra na svadate vastu svadate ca yathgatam / avsanatva tad viddhi smyam kakomalam //MU_6,48.13// vsanrahitair antar indriyair haran kriy / na vikriym avpnoi khavat kobhaatair api //MU_6,48.14// jt jna tath jeya trayam ekataytmani / nttmnubhavan bhavya na bhyobhavabhg asi //MU_6,48.15// cittonmeanimebhy sasrapralayodayau / vsanprasarodhd anunmea mana kuru //MU_6,48.16// pronmeanimebhy saste pralayodayau / tam abhysaprayogbhym unmearahita kuru //MU_6,48.17// maurkhyonmeanimebhy karma pralayodayau / tad vilna kuru bald gurustrrthasagamai //MU_6,48.18// yath vtarajassagaspandt stambhbhravedanam / tath cit cetyatay spandd idam upasthitam //MU_6,48.19// dyadaranasambandhaspandajeya jagadgati / sphuraty lokakuydisagaj varadhr iva //MU_6,48.20// dyadaranasambandhaspandbhve na jyate / vedan bhavadbhs citrapusm ivaye //MU_6,48.21// cittaspandotthit my tadabhve vilyate / payasspandotthit vcis tadabhvena myati //MU_6,48.22// tygato vsanasya bodhd v prarodhant / citte nisspandat yte kutas spandasya sambhava //MU_6,48.23// asavitspandamtrea yti cittam acittatm / prn v nirodhena tad eva ca para padam //MU_6,48.24// dyadaranasambandhe yat sukha pramtmikam / tadantaikntasavitty brahmady manakaya //MU_6,48.25// yatra nbhyudita citta tat tat sukham aktrimam / na svargdau sambhavati marau himagha yath //MU_6,48.26// cittopaamaja sphram avcya vacas sukham / kaytiayanirmukta nodeti na ca myati //MU_6,48.27// bodhd bhavati cittnto nirbodhc cittatodit / blavetlavat tena moharr ghanat gat //MU_6,48.28// vidyamnam api hy etac citta bodhd vilyate / sad apy asad ivbhti tmra hemkta yath //MU_6,48.29// jasya citta na cittkhya jacitta sattvam ucyate / nmrthnyatvabhk citta bodht tmrasuvaravat //MU_6,48.30// na sambhavati cittatva tena tat pravilyate / bhrama myati bodhena nbhvo vidyate sata //MU_6,48.31// avastv etad vikalptma cittdi aaӭgavat / sarvatvd tmanas tasmt tad vibodhd vilyate //MU_6,48.32// citta sattva samyta kacit kla jagatsthitau / vihtya turyvasthy turytta bhavaty ata //MU_6,48.33// brahmaiva bhribhuvanabhramavibhramaughair ittha sthita samam anekatayaikam eva / sarvtma sambhavati netarad aga kicic caittdi käcanahdva hi sannivea //MU_6,48.34// cittsattscana nma sarga ekonapacas sarga vasiha: atremm avabodhya vismayotphullakrim / aprvm eva sakepd rma ramy kath ӭu //MU_6,49.1// yojann sahasri vipula vimala sphuam / yugair apy ajaradrpam asti bilvaphala mahat //MU_6,49.2// avinarasdhra sudhmadhurasravat / puram api blendudalamrdavasundaram //MU_6,49.3// vyƬhasahyamahmerumandardritvale / mahkalpntavtyy api vegair aclitam //MU_6,49.4// yojanyutakon koilakaatair api / vaipulyenparicchedya phalam dya jagatsthite //MU_6,49.5// asya bilvaphalasyoccair brahmni sampata / haranti ll aile 'dho rjikkaapaddhate //MU_6,49.6// syandamnaraspr svdv rasacamatktim / yasytiete no kacid api rghava arasa //MU_6,49.7// na kadcana pkena ptntena sameti yat / sadaiva pakvam apy aga jaras yan na bdhyate //MU_6,49.8// brahmavivindrarudrdy jarah kecid eva no / yasyotpatti vijnanti mla v vkam eva v //MU_6,49.9// adkuravkasya tv adakusumodgate / astambhamlakhasya phalam evvalokyate //MU_6,49.10// ekapiaghankravytatasthaulyalina / yasyotpattivikrdiparimo na dyate //MU_6,49.11// samastaphalasrasya phalasysya mahkte / majjntar asti vitato nirvikro rasntara //MU_6,49.12// ilntar iva nrandhras syandamnendubimbavat / rasa svasavidsvdya syandamna tmtam //MU_6,49.13// sekas sakalasaukhyn tallokakraka / ailbho 'mtapibho maa tmaphalasthite //MU_6,49.14// tasmt paramamajj tu ysau svdv camatkti / antar akubhit nityam anany rphalgata //MU_6,49.15// svasanniveavaicitryam ananyatvaphalgakam / atyajanty tay tanvy sthlaypy atiblay //MU_6,49.16// iyam asmti kaland asatsadanyatmalam / bheddy asambhavad ida svayam utpdya bhvitam //MU_6,49.17// ahakal samudayasamanantaram eva s / valitkaabdgatrailokyaparamubhi //MU_6,49.18// ity anukramato yt s savicchaktirpatm / majj prksannivea sva tam evpy asamujjhat //MU_6,49.19// savicchakty tay tatra tatas taralarpay / nija eva pare rpe dg ittha samprasrit //MU_6,49.20// ida vyomamahnantam iya klamahkal / iya niyatir udyukt kriyeya spandadharmi //MU_6,49.21// aya sakalpavistras tv ayam bharabhrama / rgadveasthitir iya heyopdeyadhr iyam //MU_6,49.22// iya tvatt tv iya matt tatteya sasthitis tv iyam / brahmaugho 'yam rdhvasthas tv ayam agre 'yam apy adha //MU_6,49.23// aya pura prvato 'ya pacd rd davyasi / ida bhta vartamna bhaviyat tv idam ity api //MU_6,49.24// idam antassthitnalpakalpanmbhoruhlayam / brahmamaappiakrŬmaapamaalam //MU_6,49.25// anantakalantattvaparipallavit hare / hdabjakarik ceya lokapadmkamlik //MU_6,49.26// iya kramahrudrakakuritakoar / drghdhvapadav dhvntadhvasanehprabhvin //MU_6,49.27// aya meru kakuppattrajagatpakajakarik / sphuradindumadhllsalampamaraapad //MU_6,49.28// iyam uddmasaugandhy svargarpupamajar / jagajjarahavkasya rajonarakamlina //MU_6,49.29// iya ca trkijalk brahmakataasthit / aprpraparyant vyomanlasarojin //MU_6,49.30// iya kriysarid vtataragataraval / sargvartavivartasth bhribhtaparampar //MU_6,49.31// iya tamobhramari kaakalpdipallav / tejakesari klanalin vyomapakaj //MU_6,49.32// im bhvavikrìhy jarmtivicik / vidyvidyvikrìhy im strrthadaya //MU_6,49.33// iti s tasya bilvasya nij majjcamatkti / svakalpasanniventar evaivaktasasthiti //MU_6,49.34// nt svasth nirbdh somyetaratayojjhit / karttvam apy akarttva ktv ktvaiva sasthit //MU_6,49.35// ekaikikaiva vividheva vibhvyamn naiktmik na vividh nanu saiva saiva / satysthit sakalantisamaikarp sarvtmiktimahat citir eva akti //MU_6,49.36// cittasattvikalpopkhyna nma sarga pacas sarga rma: bhagavan sarvadharmaja tvayai bilvarpi / mahcidghanasatteti kathiteti matir mama //MU_6,50.1// cinmajjarpam akhilam ahantddam tatam / na mang api bhedo 'sti dvaitaikyakalantmaka //MU_6,50.2// vasiha: yath brahmakƫmamajj mervdisasthiti / tath cidbilvamajjeya brahmdy jagatsthiti //MU_6,50.3// si cidbilvamajjasya jagadkhy camatkti / sthit suuptasomyntas ilntas sanniveavat //MU_6,50.4// atremm induvadana citr vismayakrim / varyamn may ramym anym khyyik ӭu //MU_6,50.5// snigdh spa mduspar mahvistralin / nibi nityanrandhr kvacid asti mahil //MU_6,50.6// tasym anta praphultni padmni subahny api / karikjtamlni mlntakarikni ca / rdhvamlny adhomlny amlntari ca //MU_6,50.7// te ca nikae santi akh atasahasraa / cakraugh ca mahkr padmavat sanniveina //MU_6,50.8// rma: satyam etan may d td s mahil / sligrme harer dhmni vidyate parivri //MU_6,50.9// vasiha: evam etad vijnsi davn asi t il / yo ya ca tatra pëas sa sarvas tdgantara //MU_6,50.10// may tv iyam aprvaiva ileya varyate tava / yasym antar mahkukau sarvam asti ca nsti ca //MU_6,50.11// cicchilai mayokt te yasym antar jaganti khe / ghanatvaiktmakatvdivad e ileva cit //MU_6,50.12// apy atyantaghangy anrandhrkter api / vidyate 'nta para brahma vyomnva vipulnila //MU_6,50.13// dyau kam vyur ka parvats sarito dia / santi tasy il s ca suir na mang api //MU_6,50.14// asym ekaghangtma jagatpadma vijmbhate / etasmd vastuno nnyad anyac ca dvytmaka ca v //MU_6,50.15// bhta bhavya bhaviyac cicchily slabhajik / tathsti tatra tat sarva sasthna vastuno yath //MU_6,50.16// upalntas sanniveo nntmpy ekapiatm / yath dhatte tathai cit pikraikik ghan //MU_6,50.17// yath padma ilkod abhinno 'pi vapurmaya / tath sarga cito rpd abhinno 'pi vapurmaya //MU_6,50.18// suuptvasthay cakrapadmalekh ilodare / yath sthit citer antas tatheya jagadval //MU_6,50.19// ilnta padmalekhl maricnta camatkti / nodeti nstam yti yath sargas tath citau //MU_6,50.20// yathparandhro 'nanyo 'ntarmajj bilve nirantara / tath labhyavikrìhy citau brahmamaal //MU_6,50.21// vikrdi tad eveti buddhaivoktir anarthik / tatt samupayty u jalabindur ivmbhasi //MU_6,50.22// anantatvc citer etad vikrdi citer iti / ukty sampadyate tac ca tallayena vilyate //MU_6,50.23// brahmaiveda vikrdi vikrdyarthavarjitam / varjanvarjane 'rthasya brahmaivnantatvat //MU_6,50.24// brahmasthiti vikrdi brahmaivotpdita kramt / atrnyrthavida viddhi mgatmbhas samm //MU_6,50.25// bja pupaphalntasstha bjnta nnyattmakam / td bjasatt s bhavitr y tathottaram //MU_6,50.26// cidghane cidghanatva yat sa eva trijagatkrama / ekatvam anayor dvitvam ekbhve dvayo kati //MU_6,50.27// jagad anyagbhavotpatti na kadcid andam / cid acin na kadcin na dvayam etan mitho dvayam //MU_6,50.28// mahilntare 'bhedye lekhtmsti yath bahu / tadanynanyamajjdi cidghane trijagadgati //MU_6,50.29// yath ilntar lekhdi bhidyate na ilgata / tatsratvt tath mantkarttvdi jagac cite //MU_6,50.30// yath ilntar abjn spandspandabhavbhav / viayatva na gacchanti kartro jagatas tath //MU_6,50.31// neda kadcit kriyate na kadcana nayati / adrivan nyagbhavollsavilsvedantmakam //MU_6,50.32// yath yatra yadkra tath tatra tad eva hi / brahma sarvtmaka sarva suuptastham avasthitam //MU_6,50.33// bhribhvavikrìhyo yo 'ya jagadurubhrama / suuptam eva tad viddhi ilnta pakajdivat //MU_6,50.34// nitya suuptapadam eva jagadvilsas somya prantasamacidghanakhtmakatvt / padm ilta iva sargadas svasrd dy na bhedam upaynti kaycid eva //MU_6,50.35// ilkoopadeo nma sarga ekapacas sarga vasiha: cittattvasya phalasyeva citras somyo 'py anukramt / svasattsanniveo 'ntar yas sa sarga iti sthita //MU_6,51.1// deaklakriydnm ati tanmayarpata / idam anyad ida cnyad iti ntropapadyate //MU_6,51.2// samastaabdaabdrthavsankalpanvidm / ektmatvd anyathedam iti sakathyate katham //MU_6,51.3// phalasyntas sanniveo nnnukramato yath / .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. //MU_6,51.4// annaivpi nneva kubdhevkubhitaiva ca / yath phalntas sv satt cidanta ciccayas tath //MU_6,51.5// jagannagaram dare citva pratibimbitam / kacatvkacad api ilntas sanniveavat //MU_6,51.6// parame cinmaau santi jagatkoiatny api / cintmav anantni phalnvrthitny alam //MU_6,51.7// citsamudgaka eveda tadagotkram tatam / jaganmauktikam bhti tadaumayam anyavat //MU_6,51.8// ahortrn viracayan vedanvedanny ayam / ciddityas sthito bhsvä jagaddravyi darayan //MU_6,51.9// samudrakoarvartapayasspandavilsavat / na vyakta nnabhivyakta trijagad vartate citi //MU_6,51.10// ilntarghanauddhaikacitsravapur tmavn / somyo vyavaharann eva tihaty upalakoavat //MU_6,51.11// avibhgaghanaspand ilntas sanniveavat / annaiva ca nn cic chilntas sanniveavat //MU_6,51.12// yad asti tac citi ilarre slabhajik / yan nsti tac citi ilarre slabhajik //MU_6,51.13// bhvbhveu yat satya cinmajjaujjvalyam eva tat / majjasr padrthars tanmaya syt tad eva hi //MU_6,51.14// padma nndiabdrths tyaktv yadvac chilodaram / nn tadvad ida nn tadatanmayam advayam //MU_6,51.15// nnpy ekataynn ghanaimbailodaram / yath tad avibhgtma tatheda cidghanntaram //MU_6,51.16// yathmala payakoas talavirntabhnubh / sann evsann ivaiva cinnaibiya sad asat tv iva //MU_6,51.17// yath somyapayorikoara kalanonmukham / dravatvt spandy athspanda tatheda cidghanntaram //MU_6,51.18// cicchilakhapadmaughas tanmaya cpy atanmaya / jagad viddhi sapadmdiabdrtha cicchilntaram //MU_6,51.19// mahilghano 'py ea cidghanas suirodara / arandhro 'nta cdvayo 'ccho jalntas sanniveavat //MU_6,51.20// patatda jagadbrahma somyam ambha iva drute //MU_6,51.21// brahmada suuptbham asty ananyac chilbjavat / majjabilvam iva brahma jagad brahmaiva vmalam //MU_6,51.22// yath nyatvam ke dravatva cmbhasi sthitam / spandatva ca yath vyau brahmada tath jagat //MU_6,51.23// brahmatva brahmai yath tathaiveda jagat sthitam / nnayor vidyate bhedas tarupdapayor iva //MU_6,51.24// yny etni jagantha tny antri cidkte / bhvbhvdi nsty e tasy iva kadcana //MU_6,51.25// brahmaiva jagadbhsa marutpo yath jalam / brahmaivlokanc chuddha bhavaty ambu yathtapa //MU_6,51.26// mervdes tagulmde cittder jagato 'pi ca / paramuvibhgena yad rpa tat para vidu //MU_6,51.27// tatsamhas tad evoccai cittamerutdikam / yat saukmye 'pi hi srtma sthaulye sratara hi tat //MU_6,51.28// yath rastmik akti paramutay tay / sthit jagatpadrtheu pyas brahmat tath //MU_6,51.29// rasaaktir yathodeti tagulmataymbhasa / tath nntayodeti saivseveha brahmat //MU_6,51.30// yai rpavilsnm lokaparamut / guaguyarthasattvtmarpi s partmat //MU_6,51.31// cititattve 'sti aildi tadabhivyajantmani / pichapakaughakhinya mayrarase yath //MU_6,51.32// cititattve 'sti nnt tadabhivyajantmani / vicitrapichikpujo mayrarase yath //MU_6,51.33// nnnntmike hy eva yatharasabarhite / vivekady dyete tath brahmajagatsthit //MU_6,51.34// sannto 'py annto yatharasabarhia / advaitadvaitasatttm tath brahmajagadbhrama //MU_6,51.35// yatas sadasatos satt sattvaty yatas sthiti / yatas tadatado rpa bhva sva viddhi tat param //MU_6,51.36// nnnntvam avidan nanu nnam asambhavam / cijjagajjvalana paya barhyaarasabarhivat //MU_6,51.37// yath jagati cittattva cittattve ca jagat tath / nnnntma caika ca mayraraso yath //MU_6,51.38// nnpadrthabhramapichapro jaganmayrarasa cidtm / mayrarpa tv amayram atra sattpada viddhi kuto 'sti bheda //MU_6,51.39// satyopadeo nma sarga dvipacas sarga vasiha: yatrnuditarptma sarvam astdam tatam / mayra iva bjntas tad ahantvam agdi ca //MU_6,52.1// tatra nbhyudita kicit tatra sarva ca vidyate / tad avcya gir svargasukhasre na vidyate //MU_6,52.2// tath ca munayo dev gas siddh maharaya / svdayantas sva rpa sad tryapade sthit //MU_6,52.3// ete ye stabdhanayanadayo nirnimeia / te dyadaransagaspandatyge vyavasthit //MU_6,52.4// na sthit bhvan ye sthitnm api karmasu / savitsavedyasambandhaspandatyge ca ye sthit //MU_6,52.5// pro na spandate te citrasthavapum iva / cittacaittasamsagatyge te svapade sthit //MU_6,52.6// spandt sasdhayanty artha sens senevara yath / tathaiva cittacaittni spandt kurvanti sastim //MU_6,52.7// yathhldayati svaccha pallava ramir aindava / tathtmhldayaty antar dyadaranasagame //MU_6,52.8// bimbd dra praytasya bhittv apatitasya ca / yad indos tejaso rpa tad rpa uddhasavida //MU_6,52.9// na dya nopaderha nbhye na ca drata / kevalnubhavaprpya tad rpa uddham tmana //MU_6,52.10// na deho nendriyagao na citta na ca vsan / na jvo npi ca spando na savittir na caiva kham //MU_6,52.11// na san nsan na madhyastha nynye na caiva ha / na deaklavastvdi sa evsti na cetarat //MU_6,52.12// etais sarvair vinirmukta hdi koagate 'pi ca / yatraitat spandate 'dya tat tad tmapada bhavet //MU_6,52.13// tac ca ndya na kalpnte na astrgnyanildibhi / neha nmutra sadrpd anyath bhavati kvacit //MU_6,52.14// jyante ca mriyante ca dehakumbhs sahasraa / sabhybhyantarasysya ntmkasya khaan //MU_6,52.15// tac ca dehdi sakalam tmaivtmavid vara / kevala bodhavairpyd ūat pthag avasthitam //MU_6,52.16// vivag tmamaya uddha buddhv buddhy svasiddhay / prajvalann api kryeu nirvo nirmamo bhava //MU_6,52.17// yad ida dyate kicij jagat sthvarajagamam / tat sarva brahma nirdharma nirgua nirmamtmakam //MU_6,52.18// nityavyapetvayavam ekam ekntanirmalam / nirvikram andyanta nitya nta samtmakam //MU_6,52.19// klakriykaraakraakartkryajanmasthitipralayasasaradi sarvam / brahmeti davata eva tavtmady bhyo 'pi ki bhramaam aga sasagam eva //MU_6,52.20// brahmaikatpratipdana nma sarga tripacas sarga rma: yadi nsti vikrdi brahman brahmai bhite / tad ida katham bhti bhvbhvamaya jagat //MU_6,53.1// vasiha: apunaprgavasthna yat svarpaviparyaya / tad vikrdi kathita yat krdiu vidyate //MU_6,53.2// payast punar abhyeti dadhitvn na puna paya / buddham dyantamadhyeu brahma brahmaiva nirmalam //MU_6,53.3// krder iva tensti brahmao na vikrit / andyantvikrasya na caivvayavikrama //MU_6,53.4// samasydyantayor yeya dyate vikti kaam / savidas ta bhrama viddhi nvikre 'sti vikriy //MU_6,53.5// savedye sati savittis tan na brahmai vidyate / tad brahmaabdakathita nissavedya cidtma yat //MU_6,53.6// ydg dyantayor vastu tdg eva tad ucyate / madhye tasya yad anyatva tad abodhavijmbhitam //MU_6,53.7// tm tv dyantamadhyeu samas sarvatra sarvad / kham apy anyatvam yti ntmatattva kadcana //MU_6,53.8// bhrpatvt tadekatvn nityatvc cyam vara / vaa bhvavikr na kadcana gacchati //MU_6,53.9// rma: vidyamne sadaikasmin brahmay ekntanirmale / savidbhramasvarpy avidyy ka gama //MU_6,53.10// vasiha: brahmatattvam ida sarvam sd asti bhaviyati / nirvikram andyanta nvidystti nicaya //MU_6,53.11// yas tu brahmeti abdena vcyavcakayo krama / tatrpi nnyatbhva upadeu kto hy asau //MU_6,53.12// tvam aha jagad ca bh kham agnyanildi ca / brahmamtram andyanta nvidysti mang api //MU_6,53.13// nmaivedam avidyeti bhramamtram asad vidu / na vidyate y tasy hi kd nma bhaviyati //MU_6,53.14// rma: upadeaprakarae hya kim etat tvayoditam / avidyeya tathettha ca nirdhryata iti prabho //MU_6,53.15// vasiha: etvantam abuddhas tvam abh kla raghdvaha / kalpitbhi kilaitbhir bodhito 'si suyuktibhi //MU_6,53.16// avidyeyam aya jva itydikalankrama / aprabuddhaprabodhya kalpito vgvid varai //MU_6,53.17// aprabuddha mano yvat tvad eva bhrama vin / na prabodham upyti tvad varaatair api //MU_6,53.18// yuktyaiva bodhayitvaia jva tmani yojyate / yad yukty sdhyate krya na tad yatnaatair api //MU_6,53.19// sarva brahmeti yo bryd aprabuddhasya durmati / sa karoti suhdbhrnty sthau dukhanivedanam //MU_6,53.20// yukty prabodhyate mƬha prjas tattvena bodhyate / mƬha prjatvam yti na yukty bodhana vin //MU_6,53.21// etvantam abuddhas tva kla yukty prabodhita / idn samprabuddho 'si tattvenaivvabodhyase //MU_6,53.22// brahmha trijagad brahma brahma tva brahma dyabh / dvity kalpan nsti yathecchasi tath kuru //MU_6,53.23// asavedyamahsavitkoimtra jagattraya / eva pratyayavn anta kurvann api na lipyase //MU_6,53.24// bhrpa cetano vyp paramtmham ity alam / rghavnubhavntas tva tihan gacchan svapa vasan //MU_6,53.25// nirmamo nirahakro buddhimn asi rma cet / tad brahmavedana nta sarvabhtasthita bhava //MU_6,53.26// tad andyantam bhsi sattvam eva para padam / sthito 'si sarvagaiktm uddhasavinmaytmaka //MU_6,53.27// yad brahmtm vibhur ya ca yvidy prakti ca y / tad abhinna sadaiktma yath kumbhaateu mt //MU_6,53.28// ntmana praktir bhinn ghan mmayat yath / spandamtra yath vyur tmaiva praktis tath //MU_6,53.29// vartas salilasyeva yas spandas svayam tmana / prokta praktiabdena tenaiveha sa eva hi //MU_6,53.30// yathaika spandapavanau nmn bhinnau na sattay / tathaikam tmaprakt nmn bhinne na sattay //MU_6,53.31// abodhd etayor bhedo bodhenaiva vilyate / abodho 'sanmayo bhrnt rajjv sarpabhramo yath //MU_6,53.32// cidbhmau kalanbja yad etat patati sphurat / cittkura udety asmd bhvisasraaaka //MU_6,53.33// etad evtmavijnadagdha sadvsanjalai / sasiktam api yatnena na bhavaty akurakamam //MU_6,53.34// no cet patati citketre kalanbjaka tata / cittkur na jyante sukhadukhaphaladrum //MU_6,53.35// dvitva jagaty asadupttam abodhajta bodhakaya jahihi bodham upgato 'si / tmaikabhvavibhavena bhavbhaytm nsty eva dukham iti na paramrthasra //MU_6,53.36// sastivicrayogo nma sarga catupacas sarga rma: jta jtavyam akhila da draavyam akatam / parea pariprs smo brahma jnmtena te //MU_6,54.1// prtmakam ida pra prt pra prapryate / prena prita pra sthit praiva prat //MU_6,54.2// llayeda tu pcchmi bhyo bodhbhivddhaye / blasyeva pit brahman na roa kartum arhasi //MU_6,54.3// rotra cakus sparana ca rasana ghram eva ca / vidyamnam api brahman dyamnam api sphuam //MU_6,54.4// katha mtasyaiva jantor viaya sva na payati / jvata ca katha sarva viaya sva prapayati //MU_6,54.5// katha ghadi bhyastham indriyi jany api / arre 'nubhavanty anta punar nnubhavanty api //MU_6,54.6// ayaalkopamayor ghadndriyayo kila / aliayor nrasayo katha sattodit mitha //MU_6,54.7// jnann api yad etat tv vieakay puna / pcchmi tad aeea kathayv anukampay //MU_6,54.8// vasiha: indriyy api cittdi ghady api na kicana / pthak sambhavathga nirmalc cetand te //MU_6,54.9// gagand api ycch cit tay rpa svam tman / cittvt puryaakatvena bhvavttyaiva bhvitam //MU_6,54.10// tad eveda praktit gata jagad avasthitam / tasyvayavajta tad indriydi ghadi ca //MU_6,54.11// puryaakatvam yta yac cittattva svabhvata / sva evvayavas tasmin ghadi pratibimbati //MU_6,54.12// rma: jagatsahasranirmamahimn darpaasya me / puryaakasya bhagavan rpa kathaya kdam //MU_6,54.13// vasiha: andyantajagadbja yad brahmsti nirmayam / bhrpa uddhacinmtra kalkalanavarjitam //MU_6,54.14// kalanonmukhat yta sat taj jva iti smta / sa jva khalu dehe 'smi cinoti spandate sphuam //MU_6,54.15// ahambhvd ahakro manann mana ucyate / bodhanicayato buddhir indrades tathendriyam //MU_6,54.16// dehabhvanay deho ghaabhvanay ghaa / ea evasvabhvtm jva puryaaka smtam //MU_6,54.17// jatvakarttvabhokttvaskitvdyabhimnin / y savij jva ity ukt tad dhi puryaaka vidu //MU_6,54.18// kle kle svato jvas tv anyo 'nyo bhavati svata / bhvitkritnantavsankaikodayt //MU_6,54.19// puryaakasvabhvena klenkram cchati / vsanvaatas sekd bja pallavatm iva //MU_6,54.20// kro 'ha arrdi sthvardi surdi v / nham dya cidtmeti mithyjne nimajjati //MU_6,54.21// bhramaty eva jagaj jvo vsanvellita ciram / rdhvdhogamanair abdhau këha vcihata yath //MU_6,54.22// kacit sttvikajtitvd bhavabandhd anantaram / buddhvtmna svam abhyeti padam dyantavarjitam //MU_6,54.23// kacit klena bahun bhuktayonigantara / tmajnavad eti parama padam tmana //MU_6,54.24// evambhtas sa sumate jvo yta arratm / netrdin ghady antar yath vetti tath ӭu //MU_6,54.25// cittvasya kalant tasya sampraytasya jvatm / manaahendriyagrmo deho 'gra iva tihati //MU_6,54.26// padrthadehe dehena sve pataty akirpi / tad taj jvasasparj jvtmaikatvam cchati //MU_6,54.27// bhyrthavedane nitya sambandho 'kasya kraam / samanvitasya cittena na muktasya kadcana //MU_6,54.28// yad yad acchatare tasminn agrastha pratibimbati / jvena bhavati lia bahir jvo 'tha jvati //MU_6,54.29// nighanavaratnbhe yad nayanatrake / tadaitayor bhyagata padrtha pratibimbati //MU_6,54.30// jvena bhavati lia pratibimbavat tata / jvajeyatvam yti bhya vastv iti rghava //MU_6,54.31// yat saleam upyti tad blo 'pi hi vindate / paur v sthvaro vpi jva kasmn na vetsyati //MU_6,54.32// anyac ca nyans sdho ramayo jvaveit / krokurvanty ala dya jvas tat tena vindate //MU_6,54.33// ea eva kramas spare sambandhapratyayodbhava / rase gandhe ca kathito jvasasparasambhava //MU_6,54.34// abdas tv kanihatvt karkagata kat / jvka viaty antar evam indriyasavida //MU_6,54.35// rma: dyate nirmaldararatnavrydikeu yat / pratibimbanam etan me brhi brahman kimtmakam //MU_6,54.36// vasiha: kkatlyavad bhta tad brahmavyomni yac ciram / kicid ste kaa kicit tad eveda jaganti va //MU_6,54.37// svasattmtraka svapne ivrtha iti bhvayat / sthitam ekam anektma cidvyoma svapnavkavat //MU_6,54.38// bhyrthstitvabodho yo y brahmtmajaganmati / sa ca s ceti sat sarva yathsavedana sthite //MU_6,54.39// prathama paramutve buddhe 'utve tata ca khe / t vido vetti vidvyoma karkdikam adya y //MU_6,54.40// sargdita prabhty eva nirmale 'rtha prabimbate / vidtteti sthitis tv aikyt sarvabimbyanubimbayo //MU_6,54.41// cidvyomn kacat tad yad ayam artha iti sthitam / sargdau cetit sasth ysau sthitim upgat //MU_6,54.42// asatm eva bhvn cidvyomakacanbalt / gurpaa mitho rƬha nirmale pratibimbanam //MU_6,54.43// atyantajaayor eva jvayor iva yan mitha / sattrpaa svabhvena pratibimba tad ucyate //MU_6,54.44// cidtmanor v jaayor mahsattjatmano / dyasvabhvaniyamd bimbasattrpaa mitha //MU_6,54.45// pratibimba dor bhrnti viddhi vedyavid vara / tvanmtra jagat tena vivso m tavstv iha //MU_6,54.46// ahamityditaragas sargdyvartavn parmbhodhau / nsty eva deaklakriyktas tanmayaikatay //MU_6,54.47// nityam asaktamatir mudittm ntasukhsukhasavidananta / tiha niviamatis samatym astasamastabhavmayamya //MU_6,54.48// akasavedanavicrayogopadeo nma sarga pacapacas sarga vasiha: navd udbhavata prva sampann cakurdaya / yath kamalajasyaitat sarvam eva tvay rutam //MU_6,55.1// brahmapuryaakasydv akasavid yathodit / puryaakasya sarvasya tathaivodeti sarvad //MU_6,55.2// viddhi puryaaka jva sa garbhasthendriyodaya / yad yath bhvayaty u tat tath paripayati //MU_6,55.3// indriyndriyrthkhya viddhi savedana svakam / sampanna ca yath tat te proktam dyamanassthitau //MU_6,55.4// uddh savit savidant savedanam aninditam / ato 'havedand antar jva puryaaka tv it //MU_6,55.5// na tv ekatvd anantatvd avedyatvd anmay / ananyatvd anekatvd anyatvt par sthiti //MU_6,55.6// cetydi budhyate kicin na manast ca gacchati / na ca jvatvam yti na ca puryaaktmik //MU_6,55.7// nvidydivilso 'sti so 'sti nstva yas sad / paramtmeti kathito manaahendriytiga //MU_6,55.8// tasmt sampadyate jva cinmrtir manantmaka / bhrama kevalam ity dya upadeya gyate //MU_6,55.9// yata kutacit sampanne tv avidymaya maye / upadeyopadeena pravilne vicrat //MU_6,55.10// prantasakalcra jna tad avaiyate / yatrkam api sthlam av iva surcala //MU_6,55.11// yatrodyadcram api sad apy asad avasthitam / jagaj javiaya pakd iva tihati nirmitam //MU_6,55.12// asanmayam avidyy rpam etvad eva hi / yad vkit sat nna nayaty eva na dyate //MU_6,55.13// lokita nma katham avastu kila labhyate / prayatnenpi samprpta mgatmbu kena v //MU_6,55.14// asad eva sadaivsad ajnd asya satyat / jnd yathsthita vastu dyate nayati bhrama //MU_6,55.15// avidyy vicrya jvapuryaakdik / apy atyantam asatyy kalpan kalpittmani //MU_6,55.16// tasmt tadupadeya seya jvdikalpan / kt strai prabodhya t tvam ekaman ӭu //MU_6,55.17// jvatvam iva samprpt puryaakapade sthit / kalkalakarahit citir cetanonmukh //MU_6,55.18// yad yath bhvayaty u tat tathnubhavaty alam / satya bhavatv asatya v bleva nii yakakam //MU_6,55.19// pacatanmtrakalans s bhvayati yatra y / tatrtmani tathrandhrs t payati tathodit //MU_6,55.20// tbhya eva samutpanna bahisstha bhtapacakam / payaty ananyad anybha khatam ivkura //MU_6,55.21// idam antar ida bhyam iti nicayavs tata / jvo yath yad datte tat tath drahayaty alam //MU_6,55.22// ramijlam ivendor yad tmana pratibhsanam / bhyasparatay tena tad evrarktam //MU_6,55.23// maricasyeva yat taikya nyatvam iva khasya yat / tmano vedana tena tad evnyad ivritam //MU_6,55.24// atraiva nicaya buddhv niyamas sudhkta / anenettham anenettha bhvyam ity avikhaitam //MU_6,55.25// svabhvetaranmsau svasakalpaniymaka / kvacit kadcid bhavati svabhvenaiva nnyath //MU_6,55.26// tmanaivedam akhila sampanna dvaitam advayam / ao madhuraseneva mdeva ca mahghaa //MU_6,55.27// sanniveavikrdi deakldisambhavt / sambhavaty atra na tv e deakldyasambhavt //MU_6,55.28// ita pupam ita pattram aham ity udito yath / ae svtmani vsanto raso 'dvitve dvit haran //MU_6,55.29// ita paam ita kuyam aham ity uditas tath / sargtmany tmani brahma nirdvandve dvitvam harat //MU_6,55.30// adykuro 'ham adyrkarug aha tv adya vrida / yatheti tihaty abbhgas tathtm sadasadvapu //MU_6,55.31// iti bhvyam anenettham iti sarvevareritam / krama khaayitu loke kasya nmsti aktat //MU_6,55.32// dare svaccha kro naiva sva pratibimbati / vyatireksambhavata kacaty eva tu kevalam //MU_6,55.33// brahmai tv tmantmaiva sthita kacati bimbati / dvaitbhavaty adeho 'pi cinmayatvt svabhvata //MU_6,55.34// yad yathaivtmakacana cetita kacattman / asatyam api tan neha vyabhicri kadcana //MU_6,55.35// hematvakaakatve dve satysatyasvarpi / hemni bhamatau yadvac cittvcittve tathtmani //MU_6,55.36// sarvagatvc cite cittva nitya manasi vidyate / hematva kaakasyeva jaat ca sthitnyad //MU_6,55.37// cittvajìytmaka citta dha bhvayati svayam / yad yathaiva yadbhva tad bhavati tat tath //MU_6,55.38// kle kle cit jvas tv anyo 'nyo bhavati svayam / bhvitkravn antar vsankaikodayt //MU_6,55.39// svapne do yath grmo yti satytmat kaam / dehd deha tath yti jvo 'ya pratibhtmakam //MU_6,55.40// pratibhso yath svapne nara kuya paa bhavet / bhavaty asatyam evaiva dehd dehntara sa na //MU_6,55.41// asatyam eva mriyate tv asatya jyate puna / jvas svapratibhsena svapnavat svnyarpavat //MU_6,55.42// klenaitvat rpam ida tyjya mayety asau / prkta nicaya rƬha bhavaty anubhavat svata //MU_6,55.43// vastu dam ada ca svapne samanubhyate / jvasvapna jagadrpa viddhi vedyavid vara //MU_6,55.44// ajgraddra­dyo yas so 'bhidhndin vin / na svapno bhidyate svasmd accht savittimtrakt //MU_6,55.45// anyaprvbhidhabhatsvapna payati n yath / aprgda tathai sva cetana cit prapayati //MU_6,55.46// prkkt vsandyu paurueaiva jyate / hyakukarmdya yatnena prayti hi sukarmatm //MU_6,55.47// mokd te na myanti jvn cakurdaya / unmajjanti nimajjanti kevala deaklata //MU_6,55.48// cittvasya kalant tasya deho 'gra iva tihati / pactm bhvito 'satyo mahyaka ior iva //MU_6,55.49// mano buddhir ahakras tath tanmtrapacakam / iti puryaaka prokta deho 'sv tivhika //MU_6,55.50// amrta eva citttm khatvam asytipnat / vtatsya mahgulpho dehatsya sumerut //MU_6,55.51// dviravastha krameaia niravasthas tu muktibhk / suuptataikvasthsya ja kroktoday //MU_6,55.52// svapnatsyetarvasth dehapratyayalin / moka bhramathyam iti sthvarajagamai //MU_6,55.53// kadcid dhi suuptastha kadcit svapnasasthita / tivhikadeho 'ya sarvasyaivvatihate //MU_6,55.54// yad suuptabhvastho bhvidukhaprabodhana / tadkopalasamas tihaty anuditkti //MU_6,55.55// sthvardysv avasthsu kalpavkadasu ca / bhavaty ea suuptastho ghanamoha ilghana //MU_6,55.56// suuptatsya jaat svapno 'syeya tu sasti / ya prabodho 'sya s muktis taj jgrat s ca turyat //MU_6,55.57// jvaprabodho muktir hi s ceha dvividhocyate / ek jvanmuktateti dvitydehamuktat //MU_6,55.58// jvanmuktir hi turyatva turytta para tata / muktir jvaprabodho hi sa ca buddhiprayatnata //MU_6,55.59// jnapramo jvo 'ntar yaj jnti hi tanmaya / jntu japtim evto bhavaty u sa tanmaya //MU_6,55.60// payatmam aya jvas sudrgha svapnavibhramam / mithyodita svahdaye svaccha eva ilkte //MU_6,55.61// jvor antar asty asya na kicic citkal vin / tm evnyatay payan mudhaiva pariocati //MU_6,55.62// jvor antar asty asya na kicit paramd te / yatra tatra jagad dam aho myvijmbhitam //MU_6,55.63// sthlyanta kvathadambn yathnnn bhramodaya / jvn tath svntar mithy sasaraodaya //MU_6,55.64// bandho 'sya vsanvattva mokas syd vsankaya / vsanto 'sya sauupt svpn ca sphurati sthiti //MU_6,55.65// ghanavsanamoho 'ya suupttm jaas smta / tadantarbhvin svapnenvayambhvinnvita //MU_6,55.66// vsanveanidrlur jva payati vibhramam / yadsya vsannidr kyate budhyate tad //MU_6,55.67// vsanokt dyaratir dyatva ca na vidyate / hemnva kaakditva sarvtmany tman kvacit //MU_6,55.68// abodhd etad abhavad vilna cet prabodhata / tad vsyavsanys tu kayd udaya eva va //MU_6,55.69// ghana svavsanmoha kapayitv suuptaga / tanuvsanatm etya svapna payati sastim //MU_6,55.70// ghanavsanamoho 'ya jvas sthvaratdibhk / madhyasthavsanas tiryak puruas tanuvsana //MU_6,55.71// yadntar jvitentt bahir jv ghadaya / jvaikyd ubhayos satt grhyagrhakayos tata //MU_6,55.72// tmantm samlŬho bahir antar yad cit / tad grhyagrahaadhr mgateva soday //MU_6,55.73// neha santyajyate kicin neha kicana ghyate / bhyntarakalkra cidtmaika prakate //MU_6,55.74// trijagac ciccamatkras tv ala bhedavikalpanai / cetits sma citi cit bhydy anyan na vidmahe //MU_6,55.75// abdher yathmalam apstasamastabheda svdv accham eva sakala dravam ekauddham / sarva tathedam apahastitabhedajtam dya para padam anmayam eva buddham //MU_6,55.76// indriyrthopalambhavicro nma sarga apacas sarga vasiha: yo jvasyoditas svapno nnkalanakomala / tam ima viddhi sasra na satya npy asanmayam //MU_6,56.1// na pusa iva jvasya svapnas sambhavati kvacit / tenaite jgat bhv jgratsvapnaikattra hi //MU_6,56.2// jvasvapnam ida drgha kipra ca pratibhsate / asatyam apy avastutvd viddhi vedyavid vara //MU_6,56.3// svapnt svapnntaram iva gacchanto jvajvak / asatyam eva payanti ghanasatyatay ciram //MU_6,56.4// aja jaat yt jìye cjìyatodit / asatye satyat jt jvnubhavamohata //MU_6,56.5// sthor apy antar akhila payantas trijagadbhramam / bhramanti svapnasambhrnt iha jvhiraya //MU_6,56.6// sarvagatvd anantasya svasya jvasya vai cite / yad bhvayanti cetanti tad evv eti satyatm //MU_6,56.7// puarkkagaditm asasagagati ubhm / ym ligya mahbho jvanmukto mahmuni //MU_6,56.8// po putro 'rjuno nma sukha jvitam tmana / kapayiyati nirdukha tath kapaya jvitam //MU_6,56.9// rma: bhaviyati kad brahmann arjuna punandana / kd ca haris tasya kathayiyaty asaktatm //MU_6,56.10// vasiha: asti sanmtram tmeti parikalpitanmakam / sthitam tmany andyante nabhasva mahnabha //MU_6,56.11// dyate vimale tasminn aya sasravibhrama / kaakdi yath hemni taragdi yathmbhasi //MU_6,56.12// caturdaavidh bhtajtaya prasphuranty alam / tasmin sasrajle 'smi jle akunayo yath //MU_6,56.13// tatra te yamacandrrkaakrdys sastikram / bhtapacakasasthn lokaplatvam gat //MU_6,56.14// ida puyam updeya heya ppam ida tv iti / tais svasakalpaghait vedena sthpit sthiti //MU_6,56.15// eva prauhi prayty vahanty ca cira ciram / acchinny vininy nadym iva jagatsthitau //MU_6,56.16// vaivasvato yamo nma lokapla pratpavn / marakitasattkaprajsayamane sthita //MU_6,56.17// tasydya yvad anagha pravhpatite nije / karmay acalasaka sthira cittam avasthitam //MU_6,56.18// bhagavn sa yama kicid vrata praticaturyugam / tathpi kurute bhtadalanotthghaakay //MU_6,56.19// kadcid aau vari daa dvdaa vpi ca / kadcit paca saptpi kadcit oapi v //MU_6,56.20// udsnavad sne tasmin niyamam sthite / na hinasti jagajjle mtyur bhtni knicit //MU_6,56.21// tena nrandhrabhtaugha nissacra mahtalam / bhavati prvi sved kujako maakair iva //MU_6,56.22// atha tni vicitri bhtni bahuyuktibhi / kapayanti sur rma bhuvo bhranivttaye //MU_6,56.23// eva yamasahasri vyavahraatni ca / samattny anantni bhtni ca jaganti ca //MU_6,56.24// vaivasvato 'dya tu yamo ya eva pitnyaka / anena tv adhun sdho parikeu keucit //MU_6,56.25// yugev aghavightya vari dvdatman / vratacaryeha kartavy drstakrrakarma //MU_6,56.26// teneyam urv nrandhr bhtair martair amtyubhi / dn praghanagulmeva bhrabhtair bhaviyati //MU_6,56.27// bhr bhraparibhtg hari araam eyati / knt dasyuparbht dn patim iva priyam //MU_6,56.28// harir dehadvayentha mahm avatariyati / devair akhilais srdha naranyakat gatai //MU_6,56.29// vasudevasutas tv eko vsudeva iti ruta / deho bhaviyati harer dvitya pavo 'rjuna //MU_6,56.30// yudhihira iti khyto dharmaputro bhaviyati / ambhodhimekhalbhpa po putras sa dharmavit //MU_6,56.31// duryodhana iti khytas tasya bhrt pitvyaja / bhaviyati dhadvandvo bhmo babhrur aher iva //MU_6,56.32// anyo'nya harator urv tayos sagrmallas / adakauhiyo hi ghaiyanty atra bhūa //MU_6,56.33// tatkayea vibhratva bhuvo viu kariyati / rghavrjunadehena bhadgvadhanvan //MU_6,56.34// vior arjunanmsau prkta bhvam sthita / harmarnvito deho naradharm bhaviyati //MU_6,56.35// sendvayagatn dv svajann maraonmukhn / vidam eyaty udyoga yuddhya na kariyati //MU_6,56.36// tam arjunbhidha deha prptakryaikasiddhaye / harir buddhena dehena bodhayiyati rghava //MU_6,56.37// bhagavn: tva mnueopahatntartm vidamohbhibhavd visaja / naas svam utsjya para praka tadtmatattva nanu rjasiha //MU_6,56.38// anantam avyaktam andimadhyam tmnam lokaya savidtman / savidvapus sphram alagnadoam ajo 'si nityo 'si nirmayo 'si //MU_6,56.39// na jyate mriyate v kadcin nya bhtv bhavit v na bhya / ajo nitya vato 'ya puro na hanyate hanyamne arre //MU_6,56.40// nryavatro nma sarga saptapacas sarga bhagavn: ya ena vetti hantra ya caina manyate hatam / ubhau tau na vijnto nya hanti na hanyate //MU_6,57.1// anantasyaikarpasya satas skmasya khd api / tmana parameasya ki katha kena hanyate //MU_6,57.2// nrjunas tva na hant tvam abhimnam ala tyaja / jarmaraanirmuktas svayam tmsi vata //MU_6,57.3// yasya nhakto bhvo yasya buddhir na lipyate / hatvpi sa iml lokn na hanti na nibadhyate //MU_6,57.4// yaiva sajyate savid antas saivnubhyate / aya so 'ham ida tan me ity atas savida tyaja //MU_6,57.5// anayaiva ca yukto 'smi nao 'smti ca bhrata / abhitas sukhadukhbhym avaa parikyase //MU_6,57.6// svtmai kriyamni guai karmi bhgaa / ahakravimƬhtm kartham iti manyate //MU_6,57.7// caku payatu kara ca ӭotu tvak spatv iyam / rasan ca rasa ytu ko 'traiko 'ham iti sthita //MU_6,57.8// kalankarmanirate manasy api mahmate / na kacid atrham iti kleabhg ka eva te //MU_6,57.9// bahubhis samavyena yat kta tatra bhrata / eko 'bhimnadukhena hsyaiva hi ghyate //MU_6,57.10// kyena manas buddhy kevalair indriyair api / yogina karma kurvanti saga tyaktvtmasiddhaye //MU_6,57.11// ahantvaviacrena ye kyo na bhvita / kurvanto 'pi haranto 'pi ta ete nirvicik //MU_6,57.12// na kvacid rjate kyo mamatvmedhyadƫita / prjo 'py atibahujo 'pi dula iva mnava //MU_6,57.13// nirmamo nirahakras samadukhasukha kam / yas sa kryam akrya v kurvann api na lipyate //MU_6,57.14// ida ca te pusuta svakarma ktram uttamam / atikrram api reyas sukhyaivodayya ca //MU_6,57.15// api kutsitam apy antyam apy adharmamaya kam / reyase sva yath karma na tathehmtsava //MU_6,57.16// mrkhasypi svakarmaiva reyase kim u sanmate / matir galadahakr patitpi na lipyate //MU_6,57.17// yogastha kuru karmi saga tyaktv dhanajaya / nissagas tva yathprptakarmsi cen na badhyase //MU_6,57.18// ntabrahmavapur bhtv karma brahmamaya kuru / brahmrpitasamcro brahmaiva bhavasi kat //MU_6,57.19// varrpitasarvrtha vartm nirmaya / varas sarvabhttm bhava bhƫitabhtala //MU_6,57.20// sannyastasarvasakalpas sama ntaman muni / sannysayogayukttm kurvan muktamatir bhava //MU_6,57.21// arjuna: sagatygasya bhagavas tath brahmrpaasya ca / varrpaarpasya sannysasya ca sarvaga //MU_6,57.22// tath jnasya yogasya vibhga kda prabho / kramea kathayaitan me mahmohanivttidam //MU_6,57.23// bhagavn: sarvasakalpasantv ekntaghanavedanam / nakicidbhvankra yat tad brahma para vidu //MU_6,57.24// tadudyoga vidur jna yoga ca ktabuddhaya / brahma sarva jagad aha ceti brahmrpaa vidu //MU_6,57.25// antanya bahinya pëahdayopamam / ntam kakoccha na nya na dat param //MU_6,57.26// tata ūad yad utthnam ūad anyatayodaye / sa jagatpratibhso 'yam ka iva nyat //MU_6,57.27// bhgo 'ham iti ko 'py ea pratyekam udita cite / koikoyaakalita ka ivaina prati graha //MU_6,57.28// vikalpabhede sphurite savitsramaytmani / vaicitryevicitre 'pi kim ekatrpi vo graha //MU_6,57.29// apthagbhta evaia pthagbhta iva sthita / pthag abdhir aparyanto nham ity avagacchati //MU_6,57.30// yathehha tathehsi ghadhsti markaa / kham ihaiva tathmbvdi kim ahant prati graha //MU_6,57.31// iti jnd vibhgasya yo dvaitasya parikaya / tygas sakalpajlnm asasagas sa kathyate //MU_6,57.32// samastakalpanjlasyevaraikatvabhvanam / galitadvaitanirbhsam etad evevarrpaam //MU_6,57.33// abhedavaato bhedo nmnaivai cidtmani / bodhtmkhilaabdrtha jagad eka na saaya //MU_6,57.34// aham jagad aha kham aha karma cpy aham / klo 'ham aham advaita dvaita cham aha jagat //MU_6,57.35// manman bhava madbhakto madyj m namaskuru / mm evaiyasi matvaivam tmna matparyaa //MU_6,57.36// arjuna: dve rpe tava devea para cparam eva ca / kda tat kad rpa tihmy ritya siddhaye //MU_6,57.37// bhagavn: smnya parama caiva dve rpe viddhi me 'nagha / pydiyukta smnya akhacakragaddharam //MU_6,57.38// para rpam andyanta yan mamaikam anmayam / brahmtmaparamtmdiabdair etad udryate //MU_6,57.39// yvad apratibuddhas tvam antmajatay sthita / tvac caturbhujkradevapjparo bhava //MU_6,57.40// tatkramt samprabuddhas tva tato jsyasi tat param / mama rpam andyanta yena bhyo na jyase //MU_6,57.41// yadi v vedyavijto bhavs tad arimardana / ta mamtmnam tmnam tmana cu saraya //MU_6,57.42// ida cham ida cham iti yat pravadmy aham / tad etad tmatattva tan muhur vyapadimy alam //MU_6,57.43// manye sdho prabuddho 'si pade virntavn asi / sakalpair avamukto 'si satyaiktmamayo bhava //MU_6,57.44// sarvabhtastham tmna sarvabhtni ctmani / paya tva yogayukttm sarvatra samadarana //MU_6,57.45// sarvabhtastham tmna yo bhajaty aikyam sthita / sarvath vartamno 'pi na sa bhyo 'bhijyate //MU_6,57.46// ekatva sarvaabdrtha ekaabdrtha tmat / tmpi ca na san nsad gato yasyu tat sa sat //MU_6,57.47// trailokyacetasm antar loko ya prakaja / anubhtim uprƬhas so 'yam tmeti nicaya //MU_6,57.48// trailokyapayasm antar yo rasnubhavas sthita / gavynm abdhijn ca so 'yam tmsmi bhrata //MU_6,57.49// antas sarvaarr yas skmo 'nubhavas sa ca / mukto 'nubhavanyena so 'yam tmsmi sarvaga //MU_6,57.50// samagrapayasm antar yath ghtam avasthitam / tath sarvapadrthn dehn ca sthita para //MU_6,57.51// sarvmbhonidhiratnn sabhybhyantare yath / tejas tathsmi dehnm asasthita iva sthita //MU_6,57.52// yath kumbhasahasr sabhybhyantare nabha / jagattrayaarr tathtmham avasthita //MU_6,57.53// muktphalaataughn tantu protavapur yath / tathha dehalak sthita tmsmy alakita //MU_6,57.54// brahmdau taparyante padrthanikurumbake / sattsmnyam etad yat tam tmnam aja vidu //MU_6,57.55// tad ūatsphuritkra brahma brahmaiva tihati / ahantdi jagattdi kramea bhramakri //MU_6,57.56// tmaiveda jagadrpa hanyate hanti ctra kim / ubhubhair jagaddukhai kim asyrjuna lipyate //MU_6,57.57// pratibimbev ivdara sama skivad sthitam / nayatsu na vinayanta ya payati sa payati //MU_6,57.58// ida cham ida cham itda kathyate may / evam tmsi sarvtm mm eva viddhi pava //MU_6,57.59// ims sarv pravartante sargapralayavikriy / tmatanto cito 'ntassth payasspand ivmbudhau //MU_6,57.60// yathopalatva ailn drutva ca mahruhm / tarag jalatva ca padrthn tathtmat //MU_6,57.61// sarvabhtastham tmna sarvabhtni ctmani / ya payati tathtmnam akartra sa payati //MU_6,57.62// nnkravikreu tarageu yath paya / kaakdiu v hema bhtev tm tathrjuna //MU_6,57.63// nntaragavndni yath lolni vrii / kaakdni v hemni tath bhtni ctmani //MU_6,57.64// padrthajta bhtdi bhad brahma ca bhrata / ekam evkhila viddhi pthakstha na mang api //MU_6,57.65// ki tadbhvavikr gamyam asti jagattraye / kva te vpi jagat ki v ki mudh parimuhyasi //MU_6,57.66// iti rutvvagamyntar bhvayitv sunicitam / jvanmukt carantha santas samarasay //MU_6,57.67// nirmnamoh jtasagado adhytmavidy vinivttakm / dvandvair vimukts sukhadukhasajair gacchanty amƬh padam avyaya tat //MU_6,57.68// arjunopadeo nma sarga aapacas sarga bhagavn: bhya eva mahbho ӭu me parama vaca / yat te 'ha pryamya vakymi hitakmyay //MU_6,58.1// mtrspars tu kaunteya toasukhadukhad / gampyino 'nitys ts titikasva bhrata //MU_6,58.2// te tu naiktmana cnye kvto dukha kva v sukham / andyante 'navayave kuta praakhaane //MU_6,58.3// sasthit sparamtrkhy kalsmin paramtmani / anante 'sannivedau hemnva kaakdit //MU_6,58.4// ya hi na vyathayanty ete mtrspar bhramtmak / samadukhasukho dhras so 'mtatvya kalpate //MU_6,58.5// sarvatvd tmanas tv ete bhss sasthit iva / asadrps tv asadrpa katha sohu na akyate //MU_6,58.6// mang api na vidyete sukhadukhe asarvage / sarvatvd tmatattvasya satt katham ivnayo //MU_6,58.7// nsato vidyate bhvo nbhvo vidyate sata / nsty eva sukhadukhdi paramtmsti sarvaga //MU_6,58.8// sattvsattvamat tyaktvaivaitayor jagadtmano / tyaktv nakicin madhya ca ee baddhapado bhava //MU_6,58.9// na hyati sukhentm dukhair glyati nrjuna / dadvac cetantmpi arrntargato 'pi san //MU_6,58.10// jaa cittdi dukhasya bhjana dehat gatam / na caitasmin kate ke kicid evtmana katam //MU_6,58.11// jaa dehdi dukhder yad ida bhoktr iti sthitam / tan mybhramam evga viddhy abodhavaotthitam //MU_6,58.12// na kicid eva dehdi na ca dukhdi vidyate / tmano yat pthagbhta ki kento 'nubhyate //MU_6,58.13// yad ida kathaymy atra tenai te vinayati / bhrntir duravabodhotth samyagbodhena bhrata //MU_6,58.14// yath rajjvm ahibhaya bodhn nayaty abodhajam / tath dehdi dukhdi bodhn nayaty abodhajam //MU_6,58.15// vivag vivam aja brahma na nayati na jyate / iti satya para viddhi bodha parama ea sa //MU_6,58.16// brahmravataragas tva kicid bhtv vilyase / brahmvarte sphurasy adya brahmaivsi nirmayam //MU_6,58.17// jagat kla kriy deas tvam aha sainik iti / brahmay eva parispando ntra stas sadasatkramau //MU_6,58.18// jahi mna mada oka bhayam ry sukhsukhe / dvaitam etad asadrpam ekas sadrpavn bhava //MU_6,58.19// purukauhin tva kayenubhavtman / brahma bhita yuddha brahma brahmamaya kuru //MU_6,58.20// asavidan sukha dukha lbhlbhau jayjayau / yuddhabrahmaikat gaccha brahmdistambha bhrata //MU_6,58.21// lbhlbhasamo bhtv bhtv nna nakicana / jao vta iva spand prasta kryam cara //MU_6,58.22// yat karoi yad ansi yaj juhoi dadsi yat / yat kariyasi kaunteya tad tmeti sthiro bhava //MU_6,58.23// yanmayo yo bhavaty antas sa tad pnoty asaayam / brahmasatyam avptu tva brahmasatyamayo bhava //MU_6,58.24// anapekya phala brahma bhtv brahmeti bhvitam / kriyate kevala karma brahmajena yathgatam //MU_6,58.25// karmay akarma ya payaty akarmai ca karma ya / sa buddhimn manuyeu sa coktas sarvakarmakt //MU_6,58.26// m karmaphalahetur bhr m te sago 'stv akarmai / yogastha kuru karmi saga tyaktv dhanajaya //MU_6,58.27// karmsaktim anritya tath nritya mƬhatm / naikarmyam apy anritya samas tiha yathsthitam //MU_6,58.28// tyaktv karmaphalsaga nityatpto nirraya / karmay abhipravtto 'pi naiva kicit karoti sa //MU_6,58.29// saktim hu karttvam akartur api tad bhavet / maurkhye sthite hi manasi tasmn maurkhya parityajet //MU_6,58.30// para tajjatvam ritya nirsakter mahtmana / sarvakarmaratasypi karttodeti na kvacit //MU_6,58.31// akarttvd abhokttvam abhokttvt samaikat / samaikatvd anantatva tato brahmatvam tatam //MU_6,58.32// nntm alam utsjya paramtmaikat gata / kurvan kryam akrya ca naiva kart tvam arjuna //MU_6,58.33// yasya sarve samrambh kmasakalpavarjit / jngnidagdhakarma tam hu paita budh //MU_6,58.34// samas somyas sthiras svastha ntas sarvrthanisspha / yas tihati sa suvyagro 'py alam avyagrat gata //MU_6,58.35// nirdvandvo nityasattvastho niryogakema tmavn / yathprptnuvart ca bhava bhƫitabhtala //MU_6,58.36// karmendriyi sayamya ya ste manas smaran / indriyrthn vimƬhtm mithycras sa ucyate //MU_6,58.37// yas tv indriyi manas niyamyrabhate 'rjuna / karmendriyai karmayogam asaktas sa viiyate //MU_6,58.38// pryama tv acalapratiha samudram pa pravianti yadvat / tadvat km ya pravianti sarve sa ntim pnoti na kmakm //MU_6,58.39// arjunopkhyna tmajnopadeo nma sarga ekonaaitamas sarga bhagavn: na kuryd bhogasantyga na kuryd bhogabhvanam / sthtavya susamenaiva yathprptnuvartin //MU_6,59.1// antmany tmat dehe m bhvaya bhavtmani / tmany evtmat satye bhvaybhvarpii //MU_6,59.2// dehane mahbho na kicid api nayati / tmane hi nas syn na ctm nayati kvacit //MU_6,59.3// avinam andyantam tmnam ajara vidu / nayaty tmeti durbodho m tavstv atidukhada //MU_6,59.4// na kadcana nayanti vidittmna uttam / nayanty avidittmno hy antmany tmamnina //MU_6,59.5// arjuna: eva cet taj jaganntha mƬhnm api mnada / dehane samutpanne manye naa na kicana //MU_6,59.6// bhagavn: evam eva mahbho na kicin nayati kvacit / tmaivsty avintm ki tasya kva vinayati //MU_6,59.7// ida naam ida yuktam iti mohd bhramd te / anyat tath na paymi vandhystrtanaya yath //MU_6,59.8// nsato vidyate bhvo nbhvo vidyate sata / ubhayor api do 'ntas tv anayos tattvadaribhi //MU_6,59.9// avini tu tad viddhi yena sarvam ida tatam / vinam avyayasysya na kacit kartum arhati //MU_6,59.10// antavanta ime deh nityasyokt arria / anino 'prameyasya tasmd yudhyasva bhrata //MU_6,59.11// tmaivaiko 'sti na dvitvam asatas sambhava kuta / avinas tv ananto 'sau sato no na vidyate //MU_6,59.12// dvaitaikatvaparityge yac cheam avaiyate / nta sadasator madhya tad astha para padam //MU_6,59.13// arjuna: tan mto 'smti bhagavan kirƬheha n sthiti / katha sthitau v lokn tau svarganarakau prabho //MU_6,59.14// bhagavn: bhmir po 'nalo vyu kha mano buddhir eva ca / etattanmtrajttm jvo deheu tihati //MU_6,59.15// sa kyate vsanay rajjveva paupotaka / sa tihati arrnta pajare vihago yath //MU_6,59.16// sa klavaato dehj jarjaratvam upgatt / vsanvaato yti vkapard raso yath //MU_6,59.17// rotra cakus sparana ca rasana ghram eva ca / ghtvaitni sayti vyur gandhn ivayt //MU_6,59.18// vsanvattvam evsya deho netarayuktija / kyate vsantyge ke bhavati tat padam //MU_6,59.19// vsanvn pur puo bhtv bhrmyati yoniu / jvo bhramabharkro mypuruako yath //MU_6,59.20// akasvabhvn akhilä arrd vsanvaa / jvo ghtv sayti pupd gandhn ivnila //MU_6,59.21// deho nisspandatm eti jve kaunteya nirgate / nisspandvayavbhoga ntavta iva druma //MU_6,59.22// acea chedabheddidoair yty adyatm / mta ity ucyate loke deho vigatajvita //MU_6,59.23// sa jva pramrti khe yatra yatrvatihate / tatra svavsanbhyst payaty kram tatam //MU_6,59.24// aya deho hi jvena tv asann evvalokita / asya ne 'nyam apy eva payaty evu svapnavat //MU_6,59.25// yathaiva payaty krs te ns tathaiva sa / disarge bhvanay kilaiva savibhvita //MU_6,59.26// jhagity udbhavakle tu yad yath dyate pura / nirva tad evsy avinbhvisavida //MU_6,59.27// prktana vsanjla pururthena jyate / yatnendyatanenu yatana hyastana yath //MU_6,59.28// ya eva pururthena do balavat kat / prvottaranimeas sa eva jayati sphuam //MU_6,59.29// api sphuati vidhyae vti v pralaynile / paurua hi yathstram atas tyjya na dhmat //MU_6,59.30// narakasvargasargdi vsanvaato 'bhita / prapayati cirbhyasta jvo jarahamohadh //MU_6,59.31// arjuna: narakasvargasargdisambhrameu jagatpate / kim asya kraa brhi jvasya janitasthite //MU_6,59.32// bhagavn: vsantmnam ena tva jva viddhi arrakam / svavsantmikaivsya satt sastikraam //MU_6,59.33// dhriyate sastis tvad yvat sphurati vsan / svapnopamn teneha reyase vsankaya //MU_6,59.34// arjuna: cirbhysavat prauh sasrabhramakri / kimutth devadevea vsan kyate katham //MU_6,59.35// bhagavn: maurkhyamohasamucchryd antmany tmabhvant / ajnd tmanas sdho sattm yti vsan //MU_6,59.36// bhvittmsi kaunteya satya vijtavn asi / aya so 'ha jan ete mameti tyaja vsan //MU_6,59.37// vsanvilaye jvo vilno bhavati svayam / yo hi yatsattayocchnas tannt sa vilyate //MU_6,59.38// dehe vilayam yte deaklnyatkte / ko 'sau bhjanatm eti janmano maraasya ca //MU_6,59.39// svaya kalpitasakalpam tmarpa yad bilam / tad eva vsankra jva viddhi mahmate //MU_6,59.40// anyattam asakalpam tmarpa yad avyayam / prabodhd vsanmukta ta moka viddhi bhrata //MU_6,59.41// jvann eva mahbho tattva prekya yathsthitam / vsanvgurmukto mukta ity abhidhyate //MU_6,59.42// yo na nirvsano nna sarvadharmaparo 'pi sa / sarvajo 'py abhito baddha pajarastho yath khaga //MU_6,59.43// durdaranasya gagane ikhipichikeva skmpi visphurati yasya na vsannta / muktas sa eva bhavatha hi vsanaiva bandho 'naghasya nanu tatkaya eva moka //MU_6,59.44// arjunopkhyne jvatvanirayo nma sarga aitamas sarga bhagavn: iti nirvsanatvena jvanmuktataytmani / antatalatm etya bandhudukham ala tyaja //MU_6,60.1// jarmaraaniaka kaviadaya / tyakteniasakalpo vtargo bhavnagha //MU_6,60.2// pravhpatita kryam ida kicid yathgatam / kuru kryam akrpaya na kicid iha nayati //MU_6,60.3// pravhpatita karma svam eva kriyate hi yat / jvanmuktasvabhvo 'sv ajvanmuktatnyath //MU_6,60.4// ida karma tyajmdam raymty anirmalam / mƬhasya manaso rpa jamanas tu samasthiti //MU_6,60.5// pravhpatita krya kurvanta ntacetasa / jvanmukts suuptasths sphuranty ardhaprabuddhavat //MU_6,60.6// sthir sahtim ynti krmgnva sarvaa / indriyndriyrthebhyo hdi jasya svabhvata //MU_6,60.7// cinmtre vitate tantau dhe srag iva sasthitam / sadasadgrathita viva vivge vivakarmai //MU_6,60.8// prasrite prasarati tv antardhi yti savte / vicitraracanjlam ananyac cidvitnake //MU_6,60.9// ananyad apy anyad iva svgarpam anagavat / citra vitnaka iva sthita jagad ida citi //MU_6,60.10// yathaivracita citra sthita citrakdhite / tath jtam ajta ca viva sasthitam tmani //MU_6,60.11// yath sphurati kartavya citra citrakta citi / vivtmani tath viva klatrayamayodayam //MU_6,60.12// abhitti trijagaccitra kurute cittacitrakt / vyomni vyomtmakam api prasphua vttivartibhi //MU_6,60.13// cittacitrakaredau citra citra vitnitam / pacd bhitti kt vyomarp csv aho bhrama //MU_6,60.14// aprvaivtimyeya kila yatra khakuyayo / na mang api bhedo 'sti sphuam apy upalabdhayo //MU_6,60.15// im y upalakyante bhittaya cittacitraj / vyomna nyatay viddhi ts tmarasalocana //MU_6,60.16// kaena cetasi yath bhto lokakayodayau / khtm jagat tathaiveda sabhybhyantara nabha //MU_6,60.17// cirantanamanorjyamtre 'smin kila satyat / katham lokite 'pi syt satya nsty eva vibhrame //MU_6,60.18// bhramelokitas satyam lokena vilyate / dyamnam api kma aradvbhram ambare //MU_6,60.19// cittacitrakta citte sasthit citraputrik / bhittyabhvd andhr bahis tribhuvandik //MU_6,60.20// naits santi na csi tva ki kena parirudhyate / rodhyarodhakasammoha tyaktv khavimalo bhava //MU_6,60.21// pravttir eva k vyomna pravtti caiva khtmik / ata klakriykuyakaldi vimala nabha //MU_6,60.22// cittasastha yath citra sadrpam api khtmakam / vyomna nyatama viddhi tathedam akhila jagat //MU_6,60.23// cittabhittau kta citra yac ciccitrakarea tat / sarva nyatay vyomno mang api na bhidyate //MU_6,60.24// yath prakacata citte jagannirmasakayau / kaenaiva tathaivemau bahissthv iti viddhi he //MU_6,60.25// dyakaamanorjye nnbhuvananmani / kaabhvini mohena kalpat parikalpit //MU_6,60.26// asad eva manorjya kartu akta yath mana / kaasya kalpkarae tathaiva balavan mana //MU_6,60.27// kaa kalpkaroty etat tathlpa kurute bahu / asat sat kurute kipram itya bhrntir utthit //MU_6,60.28// kaam dimanorjya pratibhta svabhvata / yad vicitrtma tad ida jagajjlam iti sthitam //MU_6,60.29// sargo nirvanihatvn nimeam ayam utthita / pratibhmtrato 'traiva kalpit vajrasrat //MU_6,60.30// cittacitrakta citstha jagaccitra kacat sthitam / akuyam apy aragìhyam ida sphram ivgrata //MU_6,60.31// aho nu citra nirbhitti citram ujjvalam utthitam / surajana jagad iti sthita divilobhanam //MU_6,60.32// nntamomalekha nntejo'arajanam / nnkalakvayava nnrgnurajitam //MU_6,60.33// nndivilsìhya nnnubhavalocanam / nnbhrakograracana nnkrgrapacimam //MU_6,60.34// vyomanlasaraphullatrcandrrkapakajam / vicitraracanodyuktameghlpattramajari //MU_6,60.35// svakohakbhilikhitasursuranputrikam / paramlokamakkoladhavalkakuyakam //MU_6,60.36// ka eva racit pratibhaikarag mugdh jagattrayamanoharaputrikeyam / cinmtravaktraparirajitasarvalok llkul capalacittakacitrakartr //MU_6,60.37// hemcalgalatik ghanakeap candrrkalocanaviclanadalok / dharmrthakmatrikayantritastravastr ptlatlacaraonnatabhnitamb //MU_6,60.38// brahmendrarudraharibhucatuayogr satyntonnatakuc kakubagayai / abdhyantraveitamahtalapadmaphapattrktcalamahbhuvanodar ca //MU_6,60.39// rtryandhakracapalabhrurahassmitoccais trkarlapulak grahadantapakti / cacaccaturdaavidhkulabhtajtarom dhvanatpralayavridakambupg //MU_6,60.40// jvnvit gagana eva kt vicitr vyomtmikciravilakaacitrakartr / cittena citraparikarmavid trilok nnvilsavalit varaputriketi //MU_6,60.41// jagaccitravarana nma sarga ekaaitamas sarga bhagavn: ida viddhi mahcaryam arjuneha hi yat kila / prva sajyate citra pacd bhittir udeti hi //MU_6,61.1// abhittv utthite citre dyate bhittir tat / aho nu citr myeya magna tumbu il plut //MU_6,61.2// cittasthacitrasade vyomtmani jagattraye / vyomtmanas te kim iyam ahant vyomatodit //MU_6,61.3// sargavyoma kta vyomn vyomni vyoma vilyate / bhujyate vyomani vyoma vyoma vyomani ctatam //MU_6,61.4// veita vsanrajjv drghasastidma yat / vsanodveanenaiva tad ihodveyate 'rjuna //MU_6,61.5// pratibimba yathdare tatheda brahmai svayam / agamya chedabhedder dhrnanyatvat //MU_6,61.6// ananyac chedabheddi brahmai brahma cmbaram / ki katha kasya kenaitac chidyate v kva bhidyate //MU_6,61.7// brahmat brahmatpre jale jalam iva sphurat / sthit samasam vyoma nirmal ntam tmani //MU_6,61.8// vsyavsakabhvo 'to mang api na bhidyate / tenehvsanbhvo bodht sampanna eva te //MU_6,61.9// yo na nirvsano nna sarvadharmaparo 'pi sa / sarvajo 'py atibaddhtm tapasvy api sa rgavn //MU_6,61.10// yasysti vsanbjam atyalpa citibhmigam / bhat sajyate tasya punas sastiknanam //MU_6,61.11// abhysd dhdi rƬhena satyasambodhavahnin / nirdagdha vsanbja na bhya parirohati //MU_6,61.12// dagdha tu vsanbja na nimajjati vastuu / sukhadukhdiu svaccha tumbpattram ivmbhasi //MU_6,61.13// nttm vigatabhavmayo 'si jto nirvo dalitamahmanovimoha / samyagja rutam avagamya pvana tat tihtmavyavahtir ekantarpa //MU_6,61.14// arjunavirntir nma sarga dviaitamas sarga arjuna: nao mohas smtir labdh tvatprasdn maycyuta / sthito 'smi gatasandeha kariye vacana tava //MU_6,62.1// bhagavn: vttayo yadi bodhena sant hdaye sphuam / tac citta ntam evu viddhi sattvam upgatam //MU_6,62.2// atra tac cetyarahita pratyakcetananmakam / vastu ia vinirmukta yat sarva sarvata ca yat //MU_6,62.3// na kecana prabdhante tat pada jagaddhaya / bhtald gaganona vihagamam ivotava //MU_6,62.4// pratyakcetanam bhsa uddha sakalpavarjitam / agamyam enam tmna viddhi duadm iha //MU_6,62.5// sarvttapadasthasya cit uddhasya vsan / na aknoti pada drau janadir aher iva //MU_6,62.6// yatprptau sarva eveme k ghaapadaya / vark vsan tatra ki karoti pare pade //MU_6,62.7// yathnalagiri prpya himaleo vilyate / uddham sdya cittattvam avidy lyate tath //MU_6,62.8// kva vark rajastucch vsan bhogabandhan / kvpritajagajjla cittattvavipulnila //MU_6,62.9// tvat sphuraty avidyeya nnkravikri / yvan na samparijta uddhas svtmyam tman //MU_6,62.10// sarv dyada k uddhataivodittat / nabhasva pade tasmin svtmany akhilaprae //MU_6,62.11// samagrkrarpa tat samagrkravarjitam / vgatta para vastu kena nmopamyate //MU_6,62.12// viayaviavicikm atas tva nipuam ahasthitivsanm apsya / abhimataparihrayatnayukty bhava virujo bhuvanaikanthamrti //MU_6,62.13// vasiha: iti gaditavati trilokanthe kaam iva maunam avasthite purastt / atha madhupa ivsitbjaae vacanam upaiyati tatra puputra //MU_6,62.14// arjuna: parigalitasamastaokabhv param udaya bhagavan matir gateyam / mama tava vacanena lokabhartur dinapatin paribodhitbjinva //MU_6,62.15// vasiha: ity uktvotthya gvadhanv sa harisrathi / arjuno gatasandeho raall kariyati //MU_6,62.16// kariyati katagajavjisrathidrutadravadrudhiramahnad bhuvam / arotkaraprasaramaybhramaaltirohitadyumaivilocan divam //MU_6,62.17// arjunavirntir nma sarga arjunopkhyna samptam triaitamas sarga vasiha: et dim avaabhya rghavghavightinm / tiha nissagasannysabrahmrpaamaytmikm //MU_6,63.1// yasmin sarva yatas sarva yas sarva sarvata ca ya / ya ca sarvamayo nitya tmna viddhi ta param //MU_6,63.2// drastham apy adrastha sarvaga tva svam eva ca / tatsthas tattm avpnoi tad evsy astasaayam //MU_6,63.3// yat savedyavinirmukta savedanam aninditam / cetyamuktacidbhsa tad viddhi parama padam //MU_6,63.4// s part param këh s d dg anuttam / sa mahimn ca mahim gur sa gurur guru //MU_6,63.5// sa tm tac ca vijna tac chnya brahma tat param / tac chreyas sa iva ntas s vidyparam sthiti //MU_6,63.6// yo 'yam antacetantm sarvnubhavarpaka / yatra svadante sarvi dravyi svtmasattay //MU_6,63.7// sa jagattilatailtm sa jagadghadpaka / sa jagatpdaparasas sa jagatpauplaka //MU_6,63.8// sa tantur bhtamuktn pariprotahdambara / sa bhtamaricaughn param tiktattat //MU_6,63.9// sa padrthe padrthatva sa tucchatvam avastuna / sa sato vastunas sattvam asattvam asata ca sa //MU_6,63.10// jagadghakriybhopaskar sa dpaka / candrrkatraktejas teneda prakaktam //MU_6,63.11// sarva prastam etasmc cetant paramtmana / svasavittivicrea svayam tmaia labhyate //MU_6,63.12// sarva eva jagadbhv avicraacrava / avidyamnasadbhv vicraviarrava //MU_6,63.13// aham dau jagajjle mithybhramabhartmani / ko bhtv kvnubadhnmi dhti katham avstavm //MU_6,63.14// dimadhyntamananasakalpakalansv aham / brahmkam andyanta keveyatt mamtmana //MU_6,63.15// itinicayavn yo 'ntas samavyavahtir bahi / udaystamayonmuktas sthito 'nantas sa sarvad //MU_6,63.16// nstam eti na codeti smya samam avasthitam / yasya khasyeva nyatva sa mahtmeha sadvapu //MU_6,63.17// bhvdvaitapadrƬhas suuptaparay dhiy / vyavahry api htkobha naity daranaro yath //MU_6,63.18// darapuruasyeva vyavahravato 'pi ca / na yasya hdayollekho mang api sa muktibhk //MU_6,63.19// avibhgamatv eva jamaau pratibimbati / cite paramavaimalyd vyavahro yathgata //MU_6,63.20// ciccamatktir eveya jagad ity avabhsate / nehsty aikya na ca dvitvam upadeo 'pi tanmaya //MU_6,63.21// vcyavcakaiyehgurvkhyais svacamatktai / tmantmani ntaiva cic camatkurute citi //MU_6,63.22// citpraspando hi sasras tadaspanda para padam / citspandaamaneneya parimyati sasti //MU_6,63.23// mahciter naarthabhvo yo 'bhvanakaya / asann iva svabhvena sa citspanda udhta //MU_6,63.24// nyatvam ajaa yat tat param hu citer vapu / naarthbhvan ytra sastis snubhyate //MU_6,63.25// abhvanmtralay s ca nissrarpi / kevala kevalbhvas svas sadrpo 'vaiyate //MU_6,63.26// citspanda eva sasracakrapravahaa vidu / mtmnaprameydi kaakdva hemani //MU_6,63.27// pthag asti na ca spanda citer yas sastir bhavet / cittvam eva cites spandas tadabodho hi sasti //MU_6,63.28// abodhamtra citspanda kaakatvam ivotthitam / bodhamtravilne 'smi uddha ciddhema iyate //MU_6,63.29// satyvabodhamtrea kyate bhogabhvan / bhogbhvanam eveha parama jatvalakaam //MU_6,63.30// ime 'nabhimats sarve jasya bhogs svabhvata / bhavanti ko 'titpto hi duranna kila vächati //MU_6,63.31// etad eva para viddhi jatvasya paralakaam / svabhvenaiva bhogn yat kilnabhivächanam //MU_6,63.32// cid aspandaiva sarvtmarpiy astti nicaya / yo 'nta prarƬhas svbhysj jatvaabdena sa smta //MU_6,63.33// yo na bhukte bhujyamnn api bhogn abuddhimn / loknurodhasiddhyartha sa hanti laguair nabha //MU_6,63.34// vinktrimay yukty na siddhir adhigamyate / kvacid tmani loke v svgvadalanair api //MU_6,63.35// cic cetyacaityakoisth tvat payati vibhramam / iya yvad abodhtm spandate spandarpi //MU_6,63.36// samyagbodhodaye tv asys spandspandadakram / kvpi yntva santadpavat sbhidhnak //MU_6,63.37// cita prakarpy dpikys svabhvata / spandspandamay neha kathaivsti mang api //MU_6,63.38// yad aspandasya maruto na san nsan na madhyagam / rpa tad eva savittispandat praamocit //MU_6,63.39// abhinno 'sy cites spanda uddhacitsrarpadht / na bandhya na mokya sthita tmani kevalam //MU_6,63.40// cic cen naarthasavitti nirveva na vindate / tad bandhamokapakder nmpi hi na vidyate //MU_6,63.41// moko 'stv ity eva bandho 'ntapratkayakraa / mstv itty api bandhas te reyase 'vedana param //MU_6,63.42// yad anbhsam ajaa tad viddhi parama padam / citas svarpasasthnam acetyonmukhattmakam //MU_6,63.43// yas sakalpanaabdrtharpas spando mahcite / bandhamokdikrho 'sau prekyama pramyati //MU_6,63.44// prekad eva sante tv ahambhve nirspade / na vidma kena ki kasya badhyate vtha mucyate //MU_6,63.45// sakalpa eva ca citer buddha ced avibhgavn / tad asakalpam aspanda sarva jtam avritam //MU_6,63.46// spande 'spandatayaivtte tanmayatvt sad cit / saka eva sasro nisspande cidghane sthite //MU_6,63.47// citteja eva citspanda iti buddhe nirantaram / vyatirikta citas spando na kacid avaiyate //MU_6,63.48// asmin dyamaye drghasvapne svapnntara vrajan / na jo moham updatte sarvagatvt svasavida //MU_6,63.49// yatrodeti prasabham ania sarvasavittisatt yasminn ete sakalakalankraak laganti / utpadyante svadanasubhaga yatra sarvopalambh dhynenaina tam avagamaya pratyagtmnam anta //MU_6,63.50// pratyagtmvabodhana nma sarga catuaitamas sarga vasiha: enam hu para tattva viddhy ena parama padam / vedmy enam ekam evham ea evsti netara //MU_6,64.1// ya ea pratyagtmntas sarvasattaikadarpaa / etasmd idam utpanna jagad bjd iva druma //MU_6,64.2// buddhyahakracittdi varjayitv jatmakam / yatrnubhavitntas te tad viddhi parama padam //MU_6,64.3// uddhnubhavamtra yan manobuddhydivarjitam / mahcidabhidha puya tad etat parama padam //MU_6,64.4// tatsth ete mahrp brahmaviuhardaya / vibhtibhis sphuranty uccair jans tuanp iva //MU_6,64.5// kagamandybhi krŬbhi krŬyate ciram / tatsthenaiva janeneha svarge svargaukas yath //MU_6,64.6// tat prpya nga mriyate tat prpyga na ocyate / tat prpya kyate nga tat prpyga na badhyate //MU_6,64.7// apraparamkarpia paramtmana / sattsmnyarpa cen mang api vibhvyate //MU_6,64.8// tat tannimeamtrea jantur muktaman muni / kurvan sasrakarmi na bhya paritapyate //MU_6,64.9// rma: mano buddhir ahakra iti yatra kaya gatam / sattsmnyam bhna ki tat kdam ucyate //MU_6,64.10// vasiha: yad brahma sarvadehastha bhukte pibati valgati / datte vinihanty atti savitsavedyavarjitam //MU_6,64.11// tat sarvagatam dyantarahita sthitam rjitam / sattsmnyam akhila vastutattvam ihocyate //MU_6,64.12// tat sthita khatay vyomni abde abdatay sthitam / spare sthita sparatay tvaci tat tvaktay sthitam //MU_6,64.13// rase lna rasatay rasany ca tattay / rpe rpatay da netre lna ca dktay //MU_6,64.14// ghre ghratay da gandhe gandhatayoditam / pua kyatay kye bhmv api ca bhtay //MU_6,64.15// payastay ca payasi vyau vyutay sthitam / tejastay tejasi ca buddhau buddhitay gatam //MU_6,64.16// manastay manasy antar ahaktypy ahaktau / rƬha savidi savitty citi cittvena cotthitam //MU_6,64.17// vke vkatay lagna pae paatay sthitam / ghae ghaatay rƬha vae vaatay sthitam //MU_6,64.18// sthvare sthvaratvena jagamatvena jagame / pëatvena pëe cetanatvena cetane //MU_6,64.19// amarev amaratvena naratvena nareu ca / tiryaktvena ca tiryaku krimitvena krimisthitau //MU_6,64.20// klakrame klatay tv tutaynay / tuikaanimedau sasthitas tattay vibhu //MU_6,64.21// ukle uklatay jta ke katay sthitam / kriysu spandarpea niyatau niyamena ca //MU_6,64.22// sasthitas sasthitau sthity ne natay sthita / utpattirpeotpattv sthita paramevara //MU_6,64.23// blye blyena virnto yauvane yauvanena ca / jaras ca jarrpe marae maraena ca //MU_6,64.24// iti sarvapadrthnm abhinna paramevara / kallolakarormm abdhv iva payobhara //MU_6,64.25// nntai tv asatyai satyennena caiva hi / kalpit citsvabhvena vetla iun yath //MU_6,64.26// sarvatra sasthitimat vigatmayena vypta mayedam akhila vividhair vilsai / cidrpiaiva kalitkalittmaneti sarvopantamatir ssva sukha mahtman //MU_6,64.27// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_6,64.28// vibhtiyogopadeo nma sarga pacaaitamas sarga rma: yathsmka mune svapnapurapattanamaalam / tathaiva padmajdn yadi dehaparigraha //MU_6,65.1// tathaiveda ca sajta yadi sarvam asanmayam / tad asmka dhatara pratyaya katham utthita //MU_6,65.2// vasiha: asmatsargavad bhti prvasargaprajpati / svajvapratibhstm vidyate na tu vstava //MU_6,65.3// sarvagatvc cites sarva jvas sarvatra sasti / s csaty daranotth samyagdarananin //MU_6,65.4// svapnbha pratibhso 'sya ya ea svayam utthita / ahantpratyayaiktm sa evtidhas sthita //MU_6,65.5// svapne kaavinitva yath pus na dyate / sargasvapne tathaivaitad brahmapi na lakyate //MU_6,65.6// svapno 'grapuruasysya pratibhsa ca yo bhavet / rmsmaddisargtm bhavet tda eva sa //MU_6,65.7// yat svapnapuruj jta tat svapnapurutmakam / bhavatty anubhta hi yad bja tat phala yath //MU_6,65.8// asatyam eva tad viddhi yad asatyena sdhyate / asaty arthe samarthe 'pi na yukta bhvabandhanam //MU_6,65.9// asaty arthe samarthe 'pi satt bhvanasambhav / yatas tena parityjyam asadbhvanabhvanam //MU_6,65.10// dhapratyayinas svapnapurud yat samutthitam / bhavaty tmani sargdi dhapratyayam eva tat //MU_6,65.11// nimeamtram evya sargasvapnas sphuran sthita / tasmin nimea evsmatkalpat parikalpit //MU_6,65.12// sudrghasvapnaao 'ya yathodeti prajpate / sargdys sarvabhtn pratyekam udits tath //MU_6,65.13// cittattvasyaiva bhvena sargasvapnaparampar / sphuranty ambho dravatvena yathvartavivartanai //MU_6,65.14// yad svapntmikaiveya sargalakmr na vstav / ida sambhavatda no vety ata pralaya gatam //MU_6,65.15// yad yath yda da tat tdg vidyate tath / na hi paryanuyujyante svapnavibhramantaya //MU_6,65.16// na tad asti jagaty asmin yan na sambhavati bhrame / vicitrs triu lokeu dyante vastudaya //MU_6,65.17// jalamadhye jvalaty agnir yathbdhau vaavnala / nagary ambare santi yath vaimnikray //MU_6,65.18// ilsv abjni jyante hemdrv iva pdap / ekge sarvapupi santi kalpatarau yath //MU_6,65.19// il phalanti phalavad yath ratnagulucchak / ilnta prinas santi bhek iva ilntare //MU_6,65.20// dado vri niryti candrakntopald iva / nimeea ghao yti paat pavn iva //MU_6,65.21// svsattm api budhyante svapne svamaraa yath / adhogmi jala vyomni yate 'bhragata yath //MU_6,65.22// vitnam iva khe vri tihati svarnad yath / uyante ils sthl pakavanto 'drayo yath //MU_6,65.23// ilta prpyate sarva nanu cintmaer iva / cintitni phalanty u devodynntarev iva //MU_6,65.24// tny eva na phalanty u mokdnva rghava / acetano 'pi kurute karma yantrapumn iva //MU_6,65.25// evamdis tathnya ca vicitrrambhavibhrama / da ambaragandharvavilsair apy asambhava //MU_6,65.26// deaklakriydravyaratnaambarapaj / mayagandharvajanit anants satyasambhav //MU_6,65.27// asambhavas sambhavnm aphbhyupapadyate / sambhavsambhavasya siddhayas svapnavibhram //MU_6,65.28// na tad asti na yat satya na tad asti na yan m / sarva sarvea sarvatra svapne sargbhidhnake //MU_6,65.29// svapne nimagnadhr jantu payati sthirat yath / sargasvapne magnabuddhi payati sthirat tath //MU_6,65.30// bhramd bhramntara gacchan svapnt svapnntara vrajan / atisthirapratyayabhg iha jvo vimuhyati //MU_6,65.31// vabhrntara vabhraniptadot samprpnuvan mugdhamga prayti / moha yath ptamayaikarpa jvas tath sastiptamƬha //MU_6,65.32// jagatsvapnakathana nma sarga a«aitamas sarga vasiha: atra rghava vakye 'ham itihsam ima ӭu / yad vtta kasyacid bhiko kvacin mananalina //MU_6,66.1// st kacin mahbhikus samdhyabhysatatpara / nitya svavyavahrea kapayann akhila dinam //MU_6,66.2// samdhyabhysauddha tat tasya citta kaena yat / cintayaty u tadbhva gacchaty ambv iva vcitm //MU_6,66.3// kadcit sa samdhnavirato 'tihad ekadh / kacit sacintaym sa svsanastha kriykramam //MU_6,66.4// tasya cintayato jt pratibheyam atha svata / bhvaymy u llrtha smnyajanavttitm //MU_6,66.5// iti sacintya ceto 'sya sthita kicin narntaram / spandasasthnasantygamtrevartake 'mbv iva //MU_6,66.6// tena cittanaretha kta nmtmancchay / jvao 'smti sahas kkatlyavat sthitam //MU_6,66.7// jvao vijahrtha sa svapnapurua ciram / svapnanirmanagare kasmicit puravthiu //MU_6,66.8// tatra pna papau matto bhga padmarasa yath / ilayeva dha pias suvpa ghananidray //MU_6,66.9// svapne dadara vipratva phnuhnatuimat / pratibhmtrasampanna cittadentarptivat //MU_6,66.10// kadcit sa dvijarehas svharvypranihay / jagma ghan nidr bjatm iva pdapa //MU_6,66.11// so 'py apayat svaya svapne smantatvam athtmani / patkrathahastyavasenjaladamlitam //MU_6,66.12// sa smanta kthra kadcid ghananidray / suvpntarvyavahtir bjatym iva druma //MU_6,66.13// apayad rjat svapne kakubvalayamlinm / llit bhogapgena pupaughenartutm iva //MU_6,66.14// sa kadcin npas svasthas suvpstamitehita / purobhvinijcras sva kryam iva krae //MU_6,66.15// apayad tmani svapne surastrtvam aninditam / vka kesarasollso majartvam ivoditam //MU_6,66.16// s reme surasensu devodynasthalūu ca / krmbhodhitarageu loleva harivallabh //MU_6,66.17// suvpa saikad bl mattodynalatghe / santasvamanasspanda gandhalekheva pakaje //MU_6,66.18// dadartmany atha svapne sasargavaatoditam / mgtvam tmani svairam vartatvam ivmbut //MU_6,66.19// s mg lolanayan kadcin nidrayht / svapne dadara valltva svbhysd rƬham tmani //MU_6,66.20// tiryaco 'pi prapayanti svapna cittasvabhvata / dnto 'tra ukvebhasajsmaraam akatam //MU_6,66.21// s babhva lat pupaphalapallavalin / vanadevvanodynalatghavilsin //MU_6,66.22// bjntassthkurkrarpayehdhirƬhay / spayad antassavitty sphua lavanam tmana //MU_6,66.23// kacit kla suuptasthakalay jaat ghanam / anubhya dadartha svtmna bhramara sthitam //MU_6,66.24// apado vijahrtha vane vanalatsv asau / padminūu ca phullsu taruūv iva vallabha //MU_6,66.25// bimbdhara vidalayan svdayan kausuma madhu / svapan kusumaayysu bhuktv vallvilsin //MU_6,66.26// sa babhva sarojiny vyasan bisanlavat / kvacid eva rati yti ceto jaamater api //MU_6,66.27// tm jagma nalin pariloayitu gaja / ramyavastukayyaiva mƬhn jmbhate mana //MU_6,66.28// nalinmathanenaiva sama tena sa apada / guavattntare rƬhir iva cratvam yayau //MU_6,66.29// bhramaro vralokd vralokabhvant / dadartmnam lolamattahastitayoditam //MU_6,66.30// ukasgaragambhre gaja khte papta ha / tamoghanaghane nye sasra iva jvaka //MU_6,66.31// babhva vallabho rjo mahn parabalntaka / sad madabalakvo ghrann iva nicara //MU_6,66.32// kadcid arinistriacchinnas so 'stam upyayau / viveksilatlnarpo jva ivtmani //MU_6,66.33// payan gajaghakumbhaman procchalitn aln / utkrman sa gajj jvo bhyo drgity abhd ali //MU_6,66.34// sevamno vanalat punar yt sa padminm / dustaro hi cirbhyso vsannm abodhata //MU_6,66.35// tatra hastikhurkrnty punar crat yayau / prvasthahasasavitty babhva kalahasaka //MU_6,66.36// sa hasa phullapadmsu sarasūu cira caran / kadcid bahubhir hasais sagato virarja ha //MU_6,66.37// brahmahastmik savid aabdrthavat mank / tatra pusphora tasynta prgjarasabarhivat //MU_6,66.38// sa t vibhvayan drd dha deu hata / tatsavittyanusandhnj jta padmajasrasa //MU_6,66.39// tatrtisantatavivekavacovilsair bodhito 'dhigatapvanavastudi / muktas sthito nanu yugntavidhau videhamuktena tena kila bhvyam avayam eva //MU_6,66.40// bhikusasrodharaa nma sarga saptaaitamas sarga vasiha: sa kadcid dadartha rudra rudrapure khaga / vairicanalinnlalllnebhallay //MU_6,67.1// tatra buddhir abht tasya rudro 'ham iti nicit / pratibimba vardare jhagity eva hi bimbati //MU_6,67.2// rudrbhtavapus tatra tanu tatyja tm asau / gandha pavanat gacchan kusumastabaka yath //MU_6,67.3// rudro 'tha rudrabhavane vijahra yadcchay / tais tai ivapurcrair gaagohgarihay //MU_6,67.4// rudras tv anuttarajnavilsaikatay tay / svam aeam udanta tam apayat prktana dhiy //MU_6,67.5// nirvaraavijnavapus sa bhagavn hara / uvca svayam eknte svasvapnaatavismita //MU_6,67.6// aho nu citr myeya bata vivavimohin / asaty evpi sadrp surƬh maruvrivat //MU_6,67.7// idamprathamam krntacetyo 'ha cittat gata / prvasampannasargasthagagandivibhvant //MU_6,67.8// yadcchsthitajvatvo bhtatanmtrarajita / kasmicid abhava sarge bhikur akubhito 'bhita //MU_6,67.9// tenlayanibaddhena bahis svairavihrit / llvilulitkr yad ramyeti bhvit //MU_6,67.10// sarvabhvopamardena tadabhysavat tad / tm eva so 'nvabhd bhikus tyaktvnya mananodayam //MU_6,67.11// camatkti cetasi y rƬh saiva vijmbhate / vall tyajati naidgh ptam apy ambu mdhavam //MU_6,67.12// sa bhikur jvao bhtv jantur jarahavsana / teu deeu babhrma randhrev iva piplaka //MU_6,67.13// tmani dvijabhaktatvt so 'payad dvijatm atha / bhvo bhvaviparyse balavn eva vardhate //MU_6,67.14// smantatm avpsau vipras satatacintitm / statyena rasa pta phalatm eti pdape //MU_6,67.15// rjyrthadharmakry karttvt so 'bhavan npa / sa kmukatay rj surastrtvam avpa ha //MU_6,67.16// lolalocanalobhena s mg rasalin / babhva vsanmohas tv aho dukhya jantuu //MU_6,67.17// mg satatacittasth babhva vipine lat / avayambhvi lavana latiknubabhva ha //MU_6,67.18// antassajcirbhyasta bhramaratvam athtmani / spayad bhvamardena sadtadbhvabhvit //MU_6,67.19// sa vraakhurakodam anubhytha bhvitam / bhyo bhya prababhrma mahsastivibhramn //MU_6,67.20// sasraataparyante rudras so 'yam aha sthita / asmin sasrasarambhe svamanomtrasambhte //MU_6,67.21// eva santarpsu sasrrayabhmiu / bahvūv aham abhibhrntas tv anysv iva bhria //MU_6,67.22// kasmicid abhava sarge tv aha jvaanmaka / kasmicid brhmaareha kasmicid vasudhdhipa //MU_6,67.23// hasa padmavane bhtv vindhyakacche ca vraa / hario hehaydrau ca dam aham im gata //MU_6,67.24// atra varasahasri caturyugaatni ca / samattny anantni dinarturacitni ca //MU_6,67.25// mama prathamam eva prksphuritasya part padt / sattvajtitay rƬho bhikutve yo jatkrama //MU_6,67.26// bhyo bhyo 'py atikramya gatasya brahmahasatm / sa eva prktano 'bhysa phalitas sagamodayt //MU_6,67.27// dhbhyso ya evsya jvasyodety avighnata / yonyantaraatenpi tam evaio 'nudhvati //MU_6,67.28// kkatlyayogena kadcit sdhusagamt / aubho vsanbhyso jvasya vinivartate //MU_6,67.29// sagatydikam evaia kevala svodaya prati / prktano vsanbhyso hetu laghum apekate //MU_6,67.30// yad yad abhyasyate 'jasram anyadehntare 'pi ca / jgratsvapnev asad api tat sad ity anubhyate //MU_6,67.31// tat tad arthakriykri dukhya ca sukhya ca / udeti bhvan tasmd bhvanbhvana jaya //MU_6,67.32// bhvanaiva svam tmna deho 'yam iti payati / svasattmtravistra ta gulmatvam ivkura //MU_6,67.33// bhvan prekyamai na kicid api iyate / naiva vidyata eveti tadbhramelam astu na //MU_6,67.34// bhramasysanmayasysya jtasykavaravat / asavedanamtraikamrjanyasya vastuta //MU_6,67.35// asanmay kharpai vara sattaiva llan / pravartat vinodya kim asan na kariyati //MU_6,67.36// tat tn sarvn svasasrn utthylokaymy aham / kcid lokadnena tebhya ekkaromy aham //MU_6,67.37// iti sacintya rudro 'sau ta sarga prajagma ha / yatra bhikur vihrasthas supta ava iva sthita //MU_6,67.38// bodhayitvtha ta bhiku cetas cetanena ca / yojaym sa sasmra bhikur apy tmano bhramam //MU_6,67.39// rudram tmnam lokya jvadimaya tath / bodhd avismayrho 'pi sthityartha vismaya yayau //MU_6,67.40// atha rudras tath bhikur dvv evotthya jagmatu / kvpi jvaasasra cidkaikakoagam //MU_6,67.41// tatra tadbhavana gatv tad dvpa tac ca maalam / viaya ta pura tac ca tac ca pnavaiggham //MU_6,67.42// supta dadatur naasaja jvaaka avam / sthpayitv vapurbhra prabhrnta bhavabhmiu //MU_6,67.43// ta prabodhya niyojyu cetas cetanena ca / ekarps trirps te rudrajvaabhikuk //MU_6,67.44// bodhavanto 'py abuddhbh vismit apy avismit / babhus tƫ sthit citre ktkr iva kaam //MU_6,67.45// atha jagmu ca te sarve kvacic cidvyomani sthitam / viprasasram rambhaparabhtasaghughumam //MU_6,67.46// tatra tadbhavana gatv tad dvpa tac ca maalam / viaya ta ca ta grma prpus te brhmalayam //MU_6,67.47// vipra te dadus supta kalatravalita ghe / kahe ghta brhmay bahirjvam iva sthitam //MU_6,67.48// ta prabodhya niyojyu cetas cetanena ca / tasthus te bahavo 'py eke savismayam avismay //MU_6,67.49// atha jagmu cidkakacita cetita ca tai / smantanpasasram rambhabharasundaram //MU_6,67.50// tatra tadbhavana prpus tad dvpa tac ca maalam / smanta dadur matta supta paryakapakaje //MU_6,67.51// hemvadta hemgy nihita kucakoare / bhramaryevnvita padmakoasupta madhuvratam //MU_6,67.52// kntbhir abhyvalita majarbhir iva drumam / dpajlakamadhyastha ratnaugha iva käcanam //MU_6,67.53// ta prabodhya niyojyu cetas cetanena ca / tasthus te bahavo 'py eva savismayam avismayam //MU_6,67.54// atha te rjasasra jagmus tatra prabodhya tam / tena srdham athnysu bhremus sastibhmiu //MU_6,67.55// prpya t brahmahaseh rudrat sarva eva te / samjagmur vireju ca rudrm uttama atam //MU_6,67.56// ekasavid bhinnatanu citraceam aceitam / ekarpam anektma rpa ca paramevaram //MU_6,67.57// rudr tac chatam atha nirvaraacinmayam / sarvasasraga viddhi sthita sarvajagatsthiti //MU_6,67.58// daa rudraatnha santi rma mahnti ca / etad ekdaa viddhi sasra prati sasthitam //MU_6,67.59// yo yo hi yasya jvasya sasras samudeti hi / tatrprabuddh jvaugh payanti na parasparam //MU_6,67.60// milanti hi mitho buddhs taragmbv iva vridhau / aprabuddhs svatmtranih loavad sthit //MU_6,67.61// yath dravatvd vcyambny anyo'nya sammilanty alam / tath prabuddh jvaugh mitha cittvn milanty alam //MU_6,67.62// pratyekam udit caite sasre jvaraya / ciddhtos sarvagatvena tv asatys satyavat sthit //MU_6,67.63// yad yad khanyate bhmes tat tan nma yathga mt / sarvagy citer yad yad hyate tat tatheha cit //MU_6,67.64// sarvatra pacabhtni yathnubhavasha hi / tatheha sarvabhttma cittva sarvatra vidyate //MU_6,67.65// yat slabhajikvnde ailastambhagate 'gakam / prekyate tat tad evma tath citi jagac cita //MU_6,67.66// avedane pare uddhe vedana yaj jaganti tat / akraakam evaitac chnyatva nabhaso yath //MU_6,67.67// cidghane vedana dya bandho mokas tv avedana / yad eva rucita te syt tad evu dhkuru //MU_6,67.68// sargsargau bandhamokau vedanvedantmakau / abhinnau bodhata caitau yathecchasi tath kuru //MU_6,67.69// asavittyaiva yan nsti tanne k kadarthan / tƫmbhvena yat prpya prptam evu viddhi tat //MU_6,67.70// yad vai vedanamtrtma tad agvedanakayam / tad vedanvedanayor yad ia tat samcara //MU_6,67.71// vcir yathmbhasi spando jagac citra tath citau / etvanmtra evtra bhedo yad raghunandana //MU_6,67.72// deaklakharpeu satsu vcyditmbhasi / jagaddau tu dedy asanto nirmit cit //MU_6,67.73// bhsura trijagad ity avabhti bhsvat savedana cayanam ekacites svarpam / vci sthita bhavati caitad upohabheda klia prantavacanas tu iva partm //MU_6,67.74// savedana sarga itha abdv arthena bhinnau na kadcid etau / vcyambhas dve iti nocitoktir jasyjaty tv idam eva yuktam //MU_6,67.75// svapnaatarudropkhyne sasraatnveaa nma sarga aaaitamas sarga rma: jvaabrhmadn hasntn munvara / bhikusvapnaarr sampanna kim ata param //MU_6,68.1// vasiha: rudrea saha sambhya prabuddhs sarva eva te / mitha ca dasasr rudrs sukhinas sthit //MU_6,68.2// tena rudrea t mym avalokya tathoditm / svs tm eva sasrasthiti te preit puna //MU_6,68.3// rudra: gacchatu nija sthna tatra bhuktv kalatrakai / kacit kla sama bhogn matsakam upaiyatha //MU_6,68.4// bhaviyatha mada me ga matpurabhƫa / tato mahpralayato ysymas tat pada saha //MU_6,68.5// ity uktv bhagavn rudras te so 'ntaradhyata / anyasasrasasthn rudr madhyam yayau //MU_6,68.6// prayayus svspada te 'pi jvaabrhmadaya / svakalatrais sama deha kapayitvtha klata //MU_6,68.7// rudraloka samsdya bhaviyanti gaottam / kadcid vyomni dyante trakkradhria //MU_6,68.8// rma: bhikusakalparps te jvaabrhmadaya / katha satyatvam yts sakalprthev asatyat //MU_6,68.9// vasiha: sakalpasatyatste sakalpsatyatsty aje / yatra yan nsti tan nsti yatas sarvtma tat padam //MU_6,68.10// yat svapne dyate yac ca sakalpair avalokyate / tat tath vidyate tatra sarvakla tadtmakam //MU_6,68.11// taddeakltmikay tayaivvasthaypyate / taddeakltmikay gaty dentara yath //MU_6,68.12// ded dentara yadvad yatnagatydika vin / na labhyate tath svapno vin tatt na labhyate //MU_6,68.13// sarvam asti cita koe yad yathlokayaty asau / cit tat tath tadpnoti sarvtmatvd avikatam //MU_6,68.14// sakalpasvapnavastv aga yay ca daaypyate / parambhysayogbhy vin seha na labhyate //MU_6,68.15// ye tu yogavijnadaya phalits sthit / sarva sarvatra payanti ta ete akardaya //MU_6,68.16// idam agragata vastu tathsakalpita ca ya / prrthayaty ubhayabhraa sa prpnoty ubhayrayt //MU_6,68.17// sarva hy abhimata kryam ekanihasya sidhyati / daki kakubha gacchan ka prpnoty uttar diam //MU_6,68.18// sakalprthaparair eva sakalprtho 'vagamyate / agrasthrthaparair agrasasthito 'rtho 'vagamyate //MU_6,68.19// agrasthabuddhisasthe 'smin kalpita prptum icchati / yas sa n naikanihatvt tad tan nayed dvayam //MU_6,68.20// tasmd ekrthanihatvd bhikujvena rudratm / prpya sarvtmano labdha padt sarva tathsthite //MU_6,68.21// bhikusakalpajvn pratyeka taj jagat pthak / payanti te ca nnyo'nya rudrajnd te tata //MU_6,68.22// aprabuddh prajyante jv jvt prabodhina / tadicchayu vidua iva mrkhs sut iva //MU_6,68.23// iha vidydharo 'ha sym iha sym aham eik / ity ekadhynasphalyadnto 'sy kriysthitau //MU_6,68.24// ekatva ca atatva ca maurkhya pityam eva ca / devatva mnuatva ca deaklakriykramai //MU_6,68.25// tulyaklam alakartu dhradhynayatnata / sarvaaktyajarpatvj jvasysty eva aktat //MU_6,68.26// ananta cntayukta ca svabhvo 'sya svabhvata / saviksas sasakoco hasasyeva cidtmana //MU_6,68.27// yad icchati tad asty aga nanu sampadyate svayam / svayasakalpitair ebhir deaklakriykramai //MU_6,68.28// yoginyo yogina ceha tihanty anyatra ynti ca / iha cmutra cehante dam etad anekaa //MU_6,68.29// krtavryo ghe tihan vavarmbudharo bhavan / viu krodadhau tiha jyate puruo bhuvi //MU_6,68.30// pavartha ynti tihantyo yoginyo yogingae / akras svargsane tihan yti yajrtham urvarm //MU_6,68.31// sahasram eka bhavati tathsmi jagadtmani / n atni bhaktn ynti syujyat tanau //MU_6,68.32// ekas sahasra bhavati tath caia janrdana / eka kntsahasri tulyakla nievate //MU_6,68.33// eva te bhikusakalpajvaabrhmadaya / rudravijnavaatas svasakalpapurr gat //MU_6,68.34// tatra bhuktv cira bhogn prpya rudrapura tata / gaatm pnuvantas te sthsyanti saparicchad //MU_6,68.35// nityapraphultanavakalpalatlayeu rudrea srdham ururatnagulucchakeu / nnjagatsu ca tad purapattaneu vidydharūv amalamaulidhar ramante //MU_6,68.36// bhikuvirntir nma sarga ekonasaptatitamas sarga vasiha: ea do yathnena bhiku cetanbhrama / bhta pratyekam evaiva ptha mtv tu payati //MU_6,69.1// sarvasya nma jvasya mtijanmamay sthiti / bhavaty eva cidkarpio 'py kti gat //MU_6,69.2// pthak pratyekam abhyeti khtm sasraaaka / pthag modasrthasya yath kusumaaaka //MU_6,69.3// sarva eva mto jantu pthak svapratibhtmakam / payaty eva kharpo 'pi deh cmokam kula //MU_6,69.4// jva ea may tubhya kathita kathaynay / part praspandittmeti na bhik rma kevala //MU_6,69.5// mohn mohntara yti jvo jarahajvita / parvatgraparibhrao hy adho 'dha upalo yath //MU_6,69.6// paramtmapadabhrao jvas svapnam ima dham / payaty asmd api svapnd yti svapnntara puna //MU_6,69.7// svapnt svapne 'pi nipatan maiveda ildham / paripayati deho 'ntar myay jarjarkta //MU_6,69.8// kvacit kenacid evaia kadcid v na v svayam / dehena mohanidrto mucyate samprabudhyate //MU_6,69.9// rma: aho nu viamo moho jvasysyopajyate / padc cyutasya stokena nnkravikrada //MU_6,69.10// mithyjnograyminy myay nipud idam / aho nu khalu vaiamya bhma nijapadacyute //MU_6,69.11// bhagavan sarvad sarva sarvathaiva jagatsthitau / tvay sambhavatty ukta may tac cnubhyate //MU_6,69.12// evaguaviitm sumahtman sa bhikuka / kvacid asti na vety antar lokya kathayu me //MU_6,69.13// vasiha: atra rtrau samdhisthas trilokmahikm imm / bhikur eo 'sti nstti prekya prtar vadmy aham //MU_6,69.14// vlmki: munv eva kathayati bahir madhyhnadiima / udabht pralayakubdhaghanagarjitamsala //MU_6,69.15// tatyaju pdayos tasya pupäjaliparampar / np paur viapina pupa vtayut iva //MU_6,69.16// pjayitv munirehn udatihat sa viart / munin saha bhpla udaydrer ivumn //MU_6,69.17// sabh tadanu sottasthau sapramaparasparam / kramea hyastanenaiva jagmu khecarabhcar //MU_6,69.18// svspadeu yathstram aharvypram dt / sarve sampdaym sur nijadharmakramocitam //MU_6,69.19// cintayanto muniprokta mahcaranabhacar / jna kap kaam iva ninyu kalpam ivpi ca //MU_6,69.20// prta puna prastakryaparampare 'smi jte jane khacarabhcarasiddhasagha / sthnalokaracanena tathaiva tasthv anyo'nyasavadanapjitapjyaloka //MU_6,69.21// bodhntaravismayavarana nma sarga saptatitamas sarga vlmki: vasihamunisayukt vivmitrdisayut / sthitakhecarasiddhaugh virntanpanyak //MU_6,70.1// sarmalakma saiva tathaivtha sabh babhau / somy samasambhog ntavtyeva padmin //MU_6,70.2// anapekyaiva ca pranam uvctha munvara / bodhayanti bald eva snukamp hi sdhava //MU_6,70.3// vasiha: rjan raghukulkaaka raghunandana / hyo may dhynanetrea sa bhiku prekita ciram //MU_6,70.4// dhynenha cira bhrntas tdgbhikudidkay / dvpni sapta vipuls tathaiva kulaparvatn //MU_6,70.5// yvat kutacid apy eva bhikur labdho na tda / katha kila manorjya bahir apy upalabhyate //MU_6,70.6// tatas tribhgaey rtrau punar aha dhiy / uttarntara yto velvta ivravam //MU_6,70.7// cnanmtha tatrsti rmä janapado mahn / valmkopari tatrsti vihro jinasaraya //MU_6,70.8// tasmin vihre svakukoe kapilamrdhaja / bhikur drghaay nma sthita evaparodaya //MU_6,70.9// ekaviatirtra ca tasyaivasthitilina / dhrgaa gha dhynabhagabht vianti no //MU_6,70.10// bhty prya kila tath sa tihati subhikuka / adyaiva tasya sampanna niyater d sthiti //MU_6,70.11// rtrayo dhynanihasya gats tasyaikaviati / sa tu varasahasri tath citte 'nubhtavn //MU_6,70.12// kasmicit prktane kalpe bhikur eva purbhavat / adya tv iha dvityo 'sti ttyo nopalabhyate //MU_6,70.13// may tu punar anvia cetas caturtman / tdg bhikus ttyo 'nyo jagatpadmodarlin //MU_6,70.14// asmt sargt tu no labdhas ttyas tdgaya / athnye llay sarg may samprekits tata //MU_6,70.15// yvat kasmicid kakoayini sargake / ttyo vidyate bhikur brhmaa cedakrama //MU_6,70.16// eva tenaiva tenaiva sanniveena bhria / bhaviyanty abhavan santi padrths sargasantatau //MU_6,70.17// asy sabhym api ye munayo brhma np / bhvyam evasamcrais tair anyair apy anekaa //MU_6,70.18// nradenmun bhvya punar anyena cnagha / evam evtri bhvya punar anyena cdhun //MU_6,70.19// eva kalatrakarmabhy yuktennena bhria / evajanmdin bhvya vysena ca ukena ca //MU_6,70.20// janakena punar bhvya kratun pulahena ca / agastyena pulastyena bhgugiraspi ca //MU_6,70.21// eta eva tathnye ca evarpakriyspadam / circ cird bhaviyanti myeya vitat yata //MU_6,70.22// sadcrajanmnas ta evnye ca bhria / bhyo bhyo vivartante sargev apsv iva vcaya //MU_6,70.23// atyantasad kecit kecid ardhasamakram / kecid ūatsam kecin na kadcit punas tath //MU_6,70.24// evam etivitat my manasi mohin / kao nehsti no kalpa pratipattir hi jmbhate //MU_6,70.25// kvaikaviatyahortr anant kva kuyonaya / kva tsm upalambho 'lam aho bhm manogati //MU_6,70.26// pratibhmtram evedam ittha vikasita sitam / nnkalahakallolacala prtar ivmbujam //MU_6,70.27// jta savedand eva uddhd idam auddhavat / sasrajlam akhila vahnir vahnikad iva //MU_6,70.28// pratyekam evam udita pratibhsaaa antarev api ca tatra vicitraa / sarve svaya nanu ca te ca mitho na mithy sarvtmani sphurati kraakrae 'smin //MU_6,70.29// ekasaptatitamas sarga daaratha: muninyaka ta bhiku gatv sambodhayantv am / nar matprahit ghra cnabuddhakugatam //MU_6,71.1// vasiha: rjas tasya mahbhikos sa deha pravarjita / kleda vaivaryam yto nsau jvitabhjanam //MU_6,71.2// tasya bhiko ca jvo 'sau bhtv padmajasrasa / jvanmuktas sthito bhyo nsau sastibhjanam //MU_6,71.3// tadghe msaparyante baln niksitrga / antar lokayiyanti bhikum akuamnasam //MU_6,71.4// anyenaiva sa dehena bhikur mukto vyavasthita / katha prabodhyate naa tadvihre arrakam //MU_6,71.5// e guamay my durbodhena duratyay / nitya satyvabodhena sukhenaivtivhyate //MU_6,71.6// asatyaiva ktrambh hemna kaakat yath / pratibhsaviparysamtrakraakoday //MU_6,71.7// paramtmana eveyam ittha myeti myate / taragateva payasi prekmtravinin //MU_6,71.8// jo 'pi dyamayd drghasvapnt svapnntara vrajan / eva nnyatvam yti vivekt sarvagtmadk //MU_6,71.9// yo yo 'sya pratibhsas syd tmaiva sa sa bodhata / sa evodeti sasrakarajavanagulmadk //MU_6,71.10// pratyeka bhtam udita pthak sasramaalam / bhikos svapnntaram iva pard vcir ivmbhasa //MU_6,71.11// prasta padmajd eva jagatsvapno 'yam dita / tathaivtha svacittotkarƬhas sarvajana prati //MU_6,71.12// pitmaham bhti sargas svapnavilsavat / pratyekam uditas tena brahmnha koia //MU_6,71.13// sphuran parasmin pratyeka jva payati vibhramam / hdaye 'rthasamartha ca svapnavad drgham ntaram //MU_6,71.14// citsattmtrasmnyapratticyutimtrata / jarmaraadukhn kacid bhjanat gata //MU_6,71.15// ptla brahmaloka v cic camatktilin / cittaspandamtrea ktv ktvaiva sasthit //MU_6,71.16// cit spandarpi jvanmngatytmantmani / anyatrnyeva luhati bhtv sambhramabhri //MU_6,71.17// bibhei paramtmtm paramtmana eva kim / jvadehdinmno 'smt pratibimbd ivrbhaka //MU_6,71.18// brahmay eva para brahma jagaddyaiva sat sthitam / uddhkam ivke jale jalam ivmalam //MU_6,71.19// loko brahmaa evya jagadrpea tihata / bibhety anyatayopttt pratibimbd ivrbhaka //MU_6,71.20// spande 'spandkte bodhc citas saj vilyate / spy ala parimena lyate 'gnau ghta yath //MU_6,71.21// citspanda eva citspande sarvtmtmani jmbhate / spandspandau jmbhadi kalpita ntra vstavam //MU_6,71.22// na spando 'stha nspando naikat npi ca dvit / uddhacinmtram evsti sarva csti yathsthitam //MU_6,71.23// parea parimena sarghantrthayo ame / cinmtram api nsty eva nstty api na vidyate //MU_6,71.24// bhedabhvanayodeti bheda praktilächana / abhedabodhd akhile galite iyate param //MU_6,71.25// nntehsty abodhena so 'bodho 'sty anavekat / prekaka caiva nsty eva tasmn niakat par //MU_6,71.26// ntas svapno na jgracchrr na suupta na turyat / na bandho 'sti na moko 'sti nnyad v kalantmakam //MU_6,71.27// ntir ek jagannmn ntv iyam avasthit / abodho 'satya evta kva dyadra­daranam //MU_6,71.28// spando 'py aspanda evsy nissakalpatay cite / na spandspandayor bhinn sakalparahitaiva cit //MU_6,71.29// dvitvaikydikalrpas sakalpa cittabhvanam / sa cbhvanamtrea galati brahma iyate //MU_6,71.30// ciccandrabimbe sakalpakalakas sphuratva ya / nsau kalakas tad viddhi cidghanasya ghana vapu //MU_6,71.31// cidghana ca na san nsat sthyat tat tate pade / ity aeamahbodhasrasagrahaa ktam //MU_6,71.32// ciccandrabimbt sakalpakalako 'mtavigraht / tvay bhvena sammo bhvbhvakaytman //MU_6,71.33// bhvbhvdikalan ntv cinmayat cit / amollsavilsnte samam ssva yathsukham //MU_6,71.34// spandspandau kalpankalpanau cittvn nnyau cit tv anm nira / sarvkrnvti ntasatt sattvpraikravbh sthiteti //MU_6,71.35// brahmaikatpratipdana nma sarga dvisaptatitamas sarga vasiha: suuptamaunavn bhtv dhtv dvitvaikarpim / kalan knta cidrpas tihvaabhya tat padam //MU_6,72.1// rma: vmaunam akamauna ca këhamauna ca vedmy aham / suuptamauna maunea brahman brhi kim ucyate //MU_6,72.2// vasiha: dvividha procyate rma munir munivarair iha / eka këhatapasv ca jvanmuktas tathetara //MU_6,72.3// abhvittm uky kriyy baddhanicaya / hahj jitendriyagrmo munis syt këhatpasa //MU_6,72.4// yathbhtam ida buddhv bhvittmtmani sthita / lokopamo 'pi tpto 'ntar yas sa muktamunis smta //MU_6,72.5// etayor yo bhaved bhva ntayor muninthayo / cittanicayarptm maunaabdena sa smta //MU_6,72.6// catuprakram hus tan mauna maunavido jan / vmaunam akamauna ca këha sauuptam eva ca //MU_6,72.7// vmauna vacas rodho bald indriyanigraha / akamauna parityga cen këhasajakam //MU_6,72.8// manomauna pacama yat tan mte këhatpase / bhavet suuptamaunkhya jvanmukte hi jvati //MU_6,72.9// triu maunavieeu viaya këhatpasa / suuptamaunvasthy caturthy caiva muktadh //MU_6,72.10// vmauna maunam ity eva siddha tac ca manakal- / malina jvabandhya tatrasth këhatpas //MU_6,72.11// hahd v yogayuktyaiva yas svk vinigraha / tad akamaunam ity hus tatrasth këhatpas //MU_6,72.12// asmaran sasmaran vpi dya vgdvayam aspan / apayann eva payant këhamaun hi tihati //MU_6,72.13// prasphuraccittakalanam etan maunatraya smtam / sambhavaty ajamuniu na tu tajjeu llay //MU_6,72.14// ntropdeyat jnm etan maunatraya kila / llay helay vpi tajj kurvanti v na v //MU_6,72.15// ida suuptamauna tu jvanmuktamatisthitam / apunarjanmane janto ӭu ravaabhƫaam //MU_6,72.16// ntra sayamyate v trividh npi cojjhyate / nollsyante na jyante samastendriyasavida //MU_6,72.17// nntkalaneya hi na valgati na myati / ceto na ceto nceto na san nsan na kha na gau //MU_6,72.18// avibhgam anysa yad andyantam sitam / dhyyato dhvata caiva sauupta maunam aga tat //MU_6,72.19// yathbhtam ima buddhv jagannntvavibhramam / yad sitam asageha sauupta maunam aga tat //MU_6,72.20// anekasavidrptma caikam evedam tatam / ity sitam ananta yat sauupta maunam aga tat //MU_6,72.21// ka naiva cka sarvam asmi na csmi ca / iti sthita sama nta yat tan mauna suuptavat //MU_6,72.22// sarva nya nirlamba nta vijaptimtrakam / na san nsad iti svastham sita maunam uttamam //MU_6,72.23// bhvbhvadaonmeavieair vitathotthitai / savido yad anmaras tan mauna parama vidu //MU_6,72.24// asataiva satevnta cetas vttirpi / yad anvartana savidvttes tan maunam akayam //MU_6,72.25// nham asmi na cnyo 'sti na mano na ca mnasam / iti savidasavittir avicchinntimaunat //MU_6,72.26// aham asmi jagac csti tv astiabdrthamtrakam / sattsmnyam eveti sauupta maunam ucyate //MU_6,72.27// sattvt savida evnys svapndikalan kuta / anantam eva sauupta sarva maunam atas tatam //MU_6,72.28// suuptamaunam evedam anantatvt prabodhavat / turyam evmala viddhi turyttam athpi v //MU_6,72.29// suuptaikasamdhnas tath turyasamdhika / turyttasamdhir v jgraty api bhaveta vai //MU_6,72.30// turyastha eva sakalmalantavttir jgraty api vyavaharan nipua svapitv / nitya sadeha uta vpi videha eva brhma nabho bhava tad eva kilsi sdho //MU_6,72.31// om ity apstabhavavsanam ekam ssva na tva na cham iti kicid ihsti satyam / sarva ca vidyata itha ilntarbha jas tiha cidgaganakoakalaikaniha //MU_6,72.32// mahmaunayogopadeo nma sarga trisaptatitamas sarga rma: kuta atatvam yta rudr muninyaka / ye gas te ca ki rudr uta neti vadasva me //MU_6,73.1// vasiha: svapnn bhiku da ata ataarrakam / sarvam uddeato jtam ata ukta na tan may //MU_6,73.2// yad kr ata svapne tat tad gaaata smtam / tad eva tad rudraata rudr api gabhidh //MU_6,73.3// rma: ekasmd bhagava cittt katha cittaata ktam / tatsvapnaatarudrea dpd dpaata yath //MU_6,73.4// vasiha: nirvaraasadbhv yad yath kalpayanti ye / tat tathu bhavaty eva na svaraasavida //MU_6,73.5// sarvtmanas sarvagatvd yad yath yatra bhvyate / tathnubhyate tatra tat tat tajjena ndhiy //MU_6,73.6// rma: kaplamlbharao bhasmasny digambara / mananilayo brahman kmuka ca mahevara //MU_6,73.7// vasiha: mahevar siddhn jvanmuktaarrim / na kriyniyamo 'stha sa hy ajev eva kalpita //MU_6,73.8// ajs tv ajitacittatvt kriyniyamana vin / gardhn mtsyena nyyena para dukha praynti hi //MU_6,73.9// tajjs tv iev anieu na nimajjanti vastuu / jitendriyatvd buddhatvn nirvsanataynay //MU_6,73.10// kkatlyavad rƬh kriy kurvanti te sad / na kurvanty api v kecin nai kvacid api graha //MU_6,73.11// kkatlyavad viur evakarmodita part / evakarm trinayana evakarmmbujodbhava //MU_6,73.12// na nindyam asti nnindya nopdeya na heyakam / na ctmya na ca para karma javiaya kvacit //MU_6,73.13// agnydn yathauydi sargdau rƬhim gatam / hardn tath karma dvijtn ca jtaya //MU_6,73.14// sarge prarƬhim yte saketavaata pthak / anubhtaphalais svrth kalpan kalpits tata //MU_6,73.15// videhamuktaviaya turya maunam ito may / nokta te pacama mauna videhasya raghdvaha //MU_6,73.16// khd apy atitarm accham tmka cidtmakam / tatra prpti para reyas s katha prpyate ӭu //MU_6,73.17// samyagjnvabodhena nityam ekasamdhin / sakhyayaivvabuddh ye te skhy yoginas smt //MU_6,73.18// prdyanilasantau yukt ye padam gat / anmayam andyanta te smt yogayogina //MU_6,73.19// updeya tu sarve nta padam aktrimam / tat kaicit sakhyay prpta kaicid yogena dehata //MU_6,73.20// eka skhya ca yoga ca ya payati sa payati / yat skhyai prpyate sthna para yogais tad eva hi //MU_6,73.21// yatra prpt manovttir atyanta nopalabhyate / vsanvgurkrnt tad viddhi parama padam //MU_6,73.22// vsan cittam evhu kraa tad dhi saste / tad akraatm eti vilya bhavakarmasu //MU_6,73.23// mana payati vai deha blo vetlaka yath / tmna vilaya ntv na bhyas ta prapayati //MU_6,73.24// mano mudhaivbhyuditam asad evnavekat / svapne svamarakra prekyama na vidyate //MU_6,73.25// mano'bhvn na sasra kvmoda kusuma vin / upadeyopadedi bandhamokau ca tat kuta //MU_6,73.26// ekatattvaghanbhysa prn vilayas tata / manovinigraha ceti mokaabdrthakraam //MU_6,73.27// rma: yadi hi pravilayo mune mokasya kraam / mt eva hi mucyante tan manye sarvajantava //MU_6,73.28// vasiha: triv eteu prayogeu manapraamana varam / sdhya viddhi tad evu yath bhavati tac chivam //MU_6,73.29// yad nirvsana prs tyajantda arrakam / tad na bhyas tanmtrair ynti vyomani sagamam //MU_6,73.30// vsantmakny eva viddhi tanmtraki vai / tadtmakair manovadbhi pr liyanti netarai //MU_6,73.31// savsans tu yady ete pr mucanti dehakam / tad vyomavyusalea ynti dukhya gandhavat //MU_6,73.32// manas smbur ivmbhodo na myati savsanam / nmanasks sambhavanti prs sry ivtvia //MU_6,73.33// na jahti mana prn vin jnena karhicit / tntareaiva vin tgram iva tittiri //MU_6,73.34// jnd avsanbhva svana prpya vai mana / praspanda ca ndatte tata ntir hi iyate //MU_6,73.35// jnt sarvapadrthnm asattva samudety alam / tato 'ga vsannd viyoga pracetaso //MU_6,73.36// tato na payati mana pranta dehat puna / svanena pada prpta vsanaiva mano vidu //MU_6,73.37// ceto hi vsanmtra tadabhva para padam / tac ca sampadyate jnj jnam hur vicraam //MU_6,73.38// ity asys saste rma paryantas sampravartate / svaya vivekamtrea rajjusarpabhramkte //MU_6,73.39// ekrthbhyasanaprarodhacetaparikay / ekasminn eva sasiddhe sasidhyanti parasparam //MU_6,73.40// tlavntaparispande nte nto yathnila / prnilaparispande nte nta tath mana //MU_6,73.41// pr arravilaye praynti vyomavyutm / yathvsitam eveda mana payanti tatra ca //MU_6,73.42// yath videh payanti pr vyomani dehakam / samanasks tathcra sarva cnubhavanti te //MU_6,73.43// nte vtaparispande yath gandha pramyati / tath nte manasspande myanti pravyava //MU_6,73.44// avinbhvin nitya jantn pracetas / kusummodavan mire tilataile iva sthite //MU_6,73.45// manasas spandana pra prasya spandana mana / ete viharato nityam anyo'nya rathasrath //MU_6,73.46// dhrdheyavat tv ete ekbhve vinayata / kuruta ca svanena krya mokkhyam uttamam //MU_6,73.47// ekatattvaghanbhysc chnta myaty ala mana / tallayatvt svabhvasya tena pro 'pi myati //MU_6,73.48// vicrya yad ananttmatattva tanmayat nayet / manas tatas tallayatas tad eva bhavati sthiram //MU_6,73.49// yad evtitar reyo 'nupalambhopalambhayo / dvayor apy asatos tatra ee vpi sthiro bhava //MU_6,73.50// ekasmin sudhe tattve tvad bhva vibhvayet / bhvo 'bhvatvam yti svbhysd yvad tatam //MU_6,73.51// pratyhravac cetas svaya bhogyakayd iva / vilyate saha prai param evvaiyate //MU_6,73.52// yadekatna bhavati cetas tad bhavati kat / nteavieaugha cirbhysasvabhvata //MU_6,73.53// avidyeya tu nstti buddhv yuktiyuta dhiy / jnd eva parvptis tadabhysas tato varam //MU_6,73.54// citte nte myatya sasramgatik / jarm upagate meghe mihik mahat yath //MU_6,73.55// cittamtram avidyeti kuru tenaiva tatkayam / tadrpanma citttmnubhvo hi para padam //MU_6,73.56// muhrtam eva nirva yadi ceta pare pade / tat tatpariata viddhi tatraivsvdam gatam //MU_6,73.57// yadi skhyena virnta ceto yogena v pade / kaa tat sattvat yta na bhya parijyate //MU_6,73.58// ceto vigalitvidya sattvaabdena kathyate / dagdha sasrabja tan na dadyd akura puna //MU_6,73.59// ja cidvigalitvidyas sattvastha ntavsana / sama nyopama nta jyoti payati myati //MU_6,73.60// vigalitjapada vimala manas subhaga sattvam itha hi kathyate / na punar eti kalmalina pada kanakatm iva tmram upgatam //MU_6,73.61// pramanassayogavicro nma sarga catussaptatitamas sarga vasiha: jvo 'jvbhavaty u yti cittam acittatm / vicrd ity avidynto moka ity abhidhyate //MU_6,74.1// mgatjalam iva sargo 'hantdi dyate / asad eva mang eva tad vicrt pralyate //MU_6,74.2// sastisvapnavirntau vetlodhtn imn / prann karaya ubhn prasagt smtim gatn //MU_6,74.3// asti vindhyamahavy vetlo vipulkti / sa kicin maala gardhd jagma jighatsay //MU_6,74.4// sa vetlo 'vasat prva kasmicit sajjanspade / bahubalyupahrea nityatptatay sukh //MU_6,74.5// nirnimitta nirgaska na tensau purogatam / kudhito 'pi nara hanti sago hi nyyadaiika //MU_6,74.6// sa klenavgeho jagma nagarntaram / nyyayukty jana bhoktu kudh samabhicodita //MU_6,74.7// tatra prpa sa bhpla rtricaryvinirgatam / tam ha ghanaghorea abdenogranicara //MU_6,74.8// vetla: rjal labdho 'si bhmena vetlena maydhun / kva gacchasi vinao 'si bhavn bhojanam adya me //MU_6,74.9// rj: bho rtricara nirnyya m ced atsi bald iha / tat te sahasradh mrdh sphuiyati na saaya //MU_6,74.10// vetla: na tvm admy aham anyya nyyo 'ya tu mayocyate / rjsi sakal ca prays tvayrthinm //MU_6,74.11// mamemm arthit rjan sambhavrtha prapraya / prann imn mayokts tva samyag vykhytum arhasi //MU_6,74.12// kasya sryasya ramn brahmny aava k / kasmin sphuranti pavane mahgaganareava //MU_6,74.13// svapnt svapnntara gaccha atao 'tha sahasraa / tyajan na tyajati svaccha kas svarpa prabhsuram //MU_6,74.14// rambhstambho yath pattramtram eva puna puna / antar antas tathnta ca tath ko 'us sa eva hi //MU_6,74.15// brahmkabhtaughasryamaalamerava / aparityajato 'utva kasyo paramava //MU_6,74.16// kasynavayavasyaiva paramumahgire / ilntar nibiaikntarpo majj jagattray //MU_6,74.17// iti kathayasi cen na me durtmas tad iha nigrya bhavantam tmaghtin / phalam iva tava maala graseya prasabham upetya jagad yath ktnta //MU_6,74.18// vetlaprano nma sarga pacasaptatitamas sarga vasiha: ity uktavati vetle vaktu prann vihasya sa / uvca vacana rj dantudhavalnana //MU_6,75.1// rj: asti cittiktattmeda brahmamarica phalam / uttarottarasavttabhtatvakpariveitam //MU_6,75.2// tdn sahasri phaln yatra santi hi / asty uccais td kh vipul calapallav //MU_6,75.3// tdn sahasri khn yatra santy atha / tdo 'sti mahvko durlakyo vipulkti //MU_6,75.4// yatra santi sahasri tdn mahruhm / tda vanam asty uccair anantatarugulmakam //MU_6,75.5// tdn sahasri vann yatra santy atha / tdg asti bhac chgam atyuccair bharitkti //MU_6,75.6// tdn sahasri ӭg yatra santy atha / tdo 'sti mahaila pritkhiladiktaa //MU_6,75.7// tdn sahasri ailn yatra santy atha / tdo 'sty ativistro deo vipulakoara //MU_6,75.8// tdn sahasri den yatra santy atha / tdg asti bhad dvpa mahhradanadvtam //MU_6,75.9// tdn sahasri dvpn yatra santy atha / tdg asti mahpha vicitraracannvitam //MU_6,75.10// tdn sahasri pthvn yatra santy atha / tdg asti jagat sphra mahbhuvanapajaram //MU_6,75.11// tdn sahasri jagat yatra santy atha / tdg asti mahac ca caìambaraphavat //MU_6,75.12// tdn sahasri yatr taragaka / tdo 'virataspando vipulo 'sty atha sgara //MU_6,75.13// tdksgaralakyi tarago yatra pelava / tdas svavilstm nirmalo 'sti mahrava //MU_6,75.14// tdy abdhisahasri yasyodarajalny atha / tdo 'sti pumn kacid atyuccair bharitkti //MU_6,75.15// tdn n lakair yasya mlorasi sthit / pradhna sarvasattn tdo 'sty apara pumn //MU_6,75.16// tdn sahasri puru mahtmanm / sphuranti maale yasya svatanruhajlavat //MU_6,75.17// tdo 'sti mahdityas sa tapaty su diu / y et kalans sarvs t ets tasya dptaya //MU_6,75.18// asydityasya ramn brahma trasareuvat / ea citsrya ity uktas sarvam etat tapaty asau //MU_6,75.19// vijntmaia paramo bhskaro bhvibhsana / ime ye bhuvanbhogs tasyaiva trasareava //MU_6,75.20// vijnaparamrkasya bhs bhnti bhavanti ca / im jagadaharlakmyas tv aharlakmyo raver iva //MU_6,75.21// vijnamtrakacittmani jantujte trailokyamaapagae ca viksabhji / nirmajjanodbhavanasambhramabhvalekhs santva neha hi mang api ntam ssva //MU_6,75.22// paramamahmrtavarana nma sarga asaptatitamas sarga rj: klasatt nabhassatt spandasatt ca cinmay / uddhacetanasatttha sarvam itydi pvanam //MU_6,76.1// paramtmamahvyau rajas sphurati cacalam / kusumntar ivmodas tadatadrpaka svata //MU_6,76.2// jagadkhye mahsvapne svapnt svapnntara vrajet / rpa tyajati no nta brahma ntatvabhitam //MU_6,76.3// sakalpaparibheyam anantasphura svata / yath yathbhibhbhir bhaty bhit tath //MU_6,76.4// sakalpa ca pard asmn mang api na bhidyate / cinmayatvt tata kicin na bhsti na bhaam //MU_6,76.5// rambhstambho yath pattramtram evntarntar / antar antas tatheda hi viva brahma vivarty atha //MU_6,76.6// sabrahmtmdibhi abdair yad etair abhidhyate / nyam avyapadeya tan na nakicin na kicana //MU_6,76.7// y y vibhvyate satt s snubhavanirmit / rambhstambhavad evta cinmtram amala tatam //MU_6,76.8// skmatvd apy alabhyatvt paramtm paro 'uka / anantatvd asv eva prokto mervdidhlimn //MU_6,76.9// aor apy atyanantasya puro 'sya jagaddy api / paramuvad bhti pramitatvd arpavat //MU_6,76.10// paro 'ur eo 'labhyatvt prakatvn mahgiri / sarvvayavarpo 'pi nirastvayava pumn //MU_6,76.11// asya vijaptimtrasya majjmtra jagattray / vijnamtramadhya hi sdho viddhi jagattrayam //MU_6,76.12// vijnamtram akalkalita jaganti nta svabhvasukumram anantarpam / vetlablaka pada tad alaghanyam evasmayas samanubhvaya ntam ssva //MU_6,76.13// vetlapranabhedo nma sarga saptasaptatitamas sarga vasiha: iti rjamukhc chrutv vetla ntim yayau / bhvittmatay tatra vicroditay dhiy //MU_6,77.1// upantavapur bhtv gatvaikntam anindita / babhvvicaladhyn vismtya viam kudham //MU_6,77.2// etad rma mayokta te vetlapranajlakam / evakramea cidav eveda sasthita jagat //MU_6,77.3// cidao koaga viva vicrea vilyate / kopo vetlakasyeva iyate yat para tu tat //MU_6,77.4// sahtya sarvata citta stimitenntartman / pravhpatita kurvan niricchas tiha ntadh //MU_6,77.5// kaviada ktv manasaiva mano muni / tihaikaamanttm vyomavadviadaya //MU_6,77.6// sthirabuddher amƬhasya yathprptnuvartina / rjo bhagrathasyeva dussdham api sidhyati //MU_6,77.7// samprantamanasa paritptavtter nitya same susamam tmani tihato 'nta / sidhyanti durlabhatar api vächitrth gagvatra iva sgarakhtnaptu //MU_6,77.8// vetlopkhyna nma sarga vetlopkhyna samptam nma sarga aasaptatitamas sarga rma: yath cittacamatkty rjo gagvatraam / bhagrathasya sampanna tan me kathaya bho prabho //MU_6,78.1// vasiha: sd bhagratho nma rj paramadhrmika / bhuvas samudradvpy maantilakopama //MU_6,78.2// sakalpnantara prpur yathbhimatam arthina / candraprasannavadand yasmc cintmaer iva //MU_6,78.3// sdhn yo vyavasthrtha dhanny avirata dadau / tamtram updatte kara tamair yath //MU_6,78.4// vajrasram api protam ajvalann eva yo 'bhinat / ayomair ayoyantram iva durjanaceitam //MU_6,78.5// adhmo hy adaha to vitaikyo hrdam apy alam / tamo 'haran n naia yo mair vemanm iva //MU_6,78.6// kirann agnikasram abhitas svapratpajam / madhyhnasryakntgnir iva jvalati yo 'riu //MU_6,78.7// mdutasukhasparo yas samhldayan mahm / sve jane dravati snigdhas sendur indumair yath //MU_6,78.8// jagadyajopavtasya svargaptlavhina / gagvhasya yenorvy ttya prito gua //MU_6,78.9// agastyaoito 'mbhodhir gagprea prita / yena duprarpo 'pi mahsrtho 'rthinm iva //MU_6,78.10// gagsopnapaddhaty yena ptlavsina / yojit brahmao loke bndhav lokabandhun //MU_6,78.11// brahma akara jahnu tapasrdhaya ca ya / bhyo bhyo yayau kheda na mrtavyavasyavat //MU_6,78.12// yauvane vartamnasya tasya bhmipater atha / pravicrayato lokaytr parykulm imm //MU_6,78.13// svavirgacamatkravicrakaikodabht / cetasy api sutruye daivd vall marv iva //MU_6,78.14// eknte cintaym sa mahpatir asv atha / jagadytrm im nityam asamajasasakulm //MU_6,78.15// punar dina puna ym dndnana puna / tad eva uktavirasa lajjyate karma kurvat //MU_6,78.16// yena prptena loke 'smin nprptam avaiyate / tat kta sukta manye ea karmavicik //MU_6,78.17// puna puna paryuita karma kurvan na lajjate / mƬhabuddhir amƬhas tu ka kuryt kila blavat //MU_6,78.18// athaikadodvignaman kadcit tryuttula gurum / eknte saster bhtas samapcchad bhagratha //MU_6,78.19// bhagratha: antanysu sucira bhraman sasravttiu / araynūv ivaitsu bha khinn vaya vibho //MU_6,78.20// jarmaraamohdirp bhavakrim / bhagavan sarvadukhn katham anta prajyate //MU_6,78.21// tryuttula: cirasmytmancchena nirvibhgavilsin / rja jeyvabodhena prena bharittman //MU_6,78.22// kyante sarvadukhni truyanti granthayo 'bhita / saay amam ynti sarvakarmi cnagha //MU_6,78.23// jeya tu vidur tmna sauddhajaptirpiam / sa ca sarvagato nitya nstam eti na codayam //MU_6,78.24// bhagratha: cinmtra sarvaga ntam asti nirmalam acyutam / dehdi netarat kicid iti vedmi munvara //MU_6,78.25// ki tv atra pratipattir me sphuatm eti notarm / etvanmtrasavittis sym aha bhagavan katham //MU_6,78.26// tryuttula: jnena jeyanihatvam eti ceto hdantare / tatas sarvavapur bhtv bhyo jvo na jyate //MU_6,78.27// asaktir anabhivaga putradraghdiu / nitya ca samacittatvam iniopapattiu //MU_6,78.28// tmano 'nanyayogena sadbhvanam anratam / viviktadeasevitvam aratir janasasadi //MU_6,78.29// adhytmajnanihatva tattvajnrthadaranam / etaj jnam iti proktam ajna yad ato 'nyath //MU_6,78.30// rgadveakaykrt sasravydhibheajt / ahambhvopantau tu rja jnam avpyate //MU_6,78.31// bhagratha: arre 'smi cira rƬho girau tarur ivoccakai / ahambhvo mahbhogo vada me tyajyate katham //MU_6,78.32// tryuttula: pauruea prayatnena tyaktv bhogaughabhvanam / gatvnviya cit tattvam ahakro vilyate //MU_6,78.33// yantr pajara yvad bhagna lajjdi nkhilam / akicanatvaeea sphu tvad ahakti //MU_6,78.34// sarvam eva dhiyas tyaktv yadi tihasi nicala / tad ahakravilay tvam eva parama padam //MU_6,78.35// nteavieao vigatabhs santyaktasarvaiao gatv nnam akicanatvam ariu tyaktv samagr riyam / nthaktir astadehakalanas tev eva bhikm aan mm apy ujjhitavn ala yadi bhavasy uccais tad uccair asi //MU_6,78.36// bhagrathasyopadeo nma sarga ekontitamas sarga vasiha: atha tasya guror vaktrd ity karya bhagratha / manasy hitakartavyas svavypraparo 'bhavat //MU_6,79.1// tata katipayev eva vsareu gatev asau / agniomamakha cakre sarvatygaikasiddhaye //MU_6,79.2// gobhmyavahiraydi dadau dhanam aeata / dvijadevrtabandhubhyo guyaguyavicravn //MU_6,79.3// divasatrayamtrea sarvam eva parityajan / svavastramtraeo 'sv sd rj bhagratha //MU_6,79.4// atha sarvrtharikta ta khinnapraktipaurakam / smntine tam iva rjya svam araye dadau //MU_6,79.5// krnte dviat rjye pure sadmani maale / adhovso'vaeo 'sau nirjagma svamaalt //MU_6,79.6// yatra na jyate nmn yatra na jyate mukht / tatra grmev arayeu drevsa dhairyavn //MU_6,79.7// ity alpenaiva klena prantasakalaiaa / paramea amensau prpa virntim tmani //MU_6,79.8// bhraman dvpni bhphe kadcit klayogata / bhpena atru prpta svam eva prpa tat puram //MU_6,79.9// tn evr ca tatrsau pravhpatitakramam / paur ca mantria caiva am bhikm aycata //MU_6,79.10// vividus te 'raya paur mantria ca bhagratham / pjaym sur atha ta savids saparyay //MU_6,79.11// prabho rjya gheti prrthito 'py ari muni / ndade 'ndteas tam apy aand te //MU_6,79.12// katicid divass tatra ntvnyatra jagma sa / bhagratho 'ya h kaam iti lokena ocita //MU_6,79.13// athnyatropanttm parivirntadhs sukh / tmrma kadcit tu sa prpa tryuttula gurum //MU_6,79.14// svam eva svgata ktv tena srdha bhagratha / kacit klam uvsdrau vane grme pure jane //MU_6,79.15// samatm upaytau tau guruiyau samau sthitau / kalaym satus svasthau vinoda dehadhraam //MU_6,79.16// kim aya dhryate deha kim anenojjhitena na / yathkrama yathcra tihatv ea yathsthitam //MU_6,79.17// iti nicitya tihantau tau vand vanagminau / nanandatur annanda na sukha na ca madhyamam //MU_6,79.18// dhanni nrr vibhavn aivarya cëadhoditam / siddhair apy arpita tuair mente jarjara tam //MU_6,79.19// svakarmaaiva deho 'ya yvadantam anicchay / dhraya iti svena karmaaivtha tasthatu //MU_6,79.20// abhinanandatur gatam uttamau nijasamcaraakramaja mun / sukham asaukhyam appsitavarjitau samasamau khasamau aminau svata //MU_6,79.21// bhagrathanirva nma sarga atitamas sarga vasiha: athaikad purarehe kasmicin maalntare / anapatya npa mtyur aharat svam ivmiam //MU_6,80.1// tatra praktaya khinn naadeakram npam / anviyanti sma sayukta gualakmy vilay //MU_6,80.2// t bhagratham sdya sthita bhikana pure / parijya samnya sainya cakrur mahpatim //MU_6,80.3// bhagratha kaenaiva prvvmbun sara / dhlitas senay gurvy jhagity ropito gaje //MU_6,80.4// bhagratho jaganntho jayatti ghanravai / nrandhratm upjagmur girndr mahguh //MU_6,80.5// tatra tat playanta ta rjya rjnam dt / jagmu prkpraktaya prhur ittha mtdhip //MU_6,80.6// praktaya: rjann asmkam adhipo yas tvay sa pur kta / mtyun vinigro 'sau matsyenevmia mdu //MU_6,80.7// tat tat playitu rjya prasda kartum arhasi / aprrthitopapannn tygo 'rthn tu nocita //MU_6,80.8// vasiha: iti samprrthito rj tad agktya tadvaca / sarvasgaracihnys sa babhva patir bhuva //MU_6,80.9// sama ntaman maun vtargo vimatsara / kryakryaikakaraaratir hitavismaya //MU_6,80.10// ptlatalanan sgarkrakrim / pitmahn gagmbu urvottraakamam //MU_6,80.11// tad kila svarganad vahati sma na bhtale / pit durlabhas so 'bht tena gagjaläjali //MU_6,80.12// bhagrathentha mahm avatrayitu diva / gag ghto niyamas tad prabhti bhbht //MU_6,80.13// tato rjya parityajya mantri bhpati am / tapase kryakryeho jagma gahana vanam //MU_6,80.14// tatra varasahasrais sa samrdhya puna puna / brahma akara jahnu bhuvi gagm ayojayat //MU_6,80.15// tata prabhty amalataragabhagin jagatpate aiviadgasagin / nabhastaln nipatati g trimrgag mahtmanm iva bahupuyasantati //MU_6,80.16// sphurattaragabhagin svaphenapujahsin prasannapuyamajar druteva dharmasantati / bhagrathe mahpatau yaapracravthik taddi s trimrgag mahtale babhva ha //MU_6,80.17// gagvatro nma sarga ektitamas sarga vasiha: etm avaabhya da bhagrathadhiy vtm / samas svastho yathprpta kryam hara ntadh //MU_6,81.1// ida prva parityajya kroktya tatas svayam / ntam tmani tiha tva ikhidhvaja ivcala //MU_6,81.2// rma: ko 'sau ikhidhvajo nma katha v labdhavn padam / etat kathaya me brahman bhyo bodhbhivddhaye //MU_6,81.3// vasiha: dvpare 'bhavat prvam idn ca bhaviyata / tenaiva sanniveena dampat snigdhangarau //MU_6,81.4// rma: yat prvam sd bhagavas tad idn tathaiva hi / bhaviyati kimartha vai vada me vadat vara //MU_6,81.5// vasiha: jagannirmaniyater asy brhmys svasavida / dy eva sthitir nityam anivry svabhvaj //MU_6,81.6// yad anyad bahuo bhtv punar bhavati bhria / abhtvaiva bhavaty anyat puna ca na bhavaty alam //MU_6,81.7// anyat prksanniveasya sdyena sphuraty alam / anyat prksanniverdhasdyena vivalgati //MU_6,81.8// sadyo viam caiva yath sarasi vcaya / t evny ca dyante vyavasths sastau tath //MU_6,81.9// tasmd rghava bhyo 'pi vakyamo narevara / bhaviyati mahtejs tadvttntam ima ӭu //MU_6,81.10// dvpare prvam abhavad atte saptame manau / caturyuge caturthe tu sarge 'smin vrakule //MU_6,81.11// jambudvpe prantasya vindhyasydrasasthite / mlavn pure rmä ikhidhvaja itvara //MU_6,81.12// dhairyaudryadayyukta kamamadamnvita / ra ubhasamcro mn guagakara //MU_6,81.13// hart sarvayajn jet sarvadhanumatm / kart sakalakry bhartprvavapur bhuva //MU_6,81.14// pealas snigdhamadhuro vidagdha prtangara / sundara lasubhaga pratp dharmavatsala //MU_6,81.15// vedit viditrthn dt sakalasampadm / bhokt sasagarahitas surot sakalarute //MU_6,81.16// sa bhogaughn andtya straia tavad utsjan / pitari svargam panne bla evottamaujas //MU_6,81.17// ktv oaavartm ktv digvijaya va / nna saurjyasampatty bhmaalam ayojayat //MU_6,81.18// atihad vigataka playan dharmata praj / dhmn sa mantribhis srdha yaas uklayan dia //MU_6,81.19// atha gacchatsu vareu vasante prollasaty alam / pupeu jmbhameu sphuratsu airamiu //MU_6,81.20// majarjladolsu viapntapurntare / rajakarpradhavale caladdalakavake //MU_6,81.21// modini lasatpupagulucchakavitnake / gyatsu gahaneccair mithunev alin mitha //MU_6,81.22// yti madhure vyau aikaratale / kadalkandalkacchatalapallavalsini //MU_6,81.23// knt prati babhvsya nava cetas samutsukam / kva kusumasambhrasaugandhimadhursavai //MU_6,81.24// manorjyam ida cakre sa vasantamadaidhita / udynavanadolsu llkamalinūu ca //MU_6,81.25// kad praayin mugdh blbjamukulastanm / kariye kminm ake paryake kusumkitm //MU_6,81.26// kad kamalavalln dolsv alir ivlinm / lolat vineymi bl bhujalatnugm //MU_6,81.27// mlahrakundenduvndatalpbhilëi / matkte madantapt kad syd indusundar //MU_6,81.28// iti cintparo bhtv kusumvalanonmukha / vijahra vannteu kusumopavaneu ca //MU_6,81.29// velopavanadolsu llkamalinūu ca / vallvalayageheu vividhodynabhmiu //MU_6,81.30// vanopavanavinysavaranvalitsu ca / ӭgrarasagarbhsu kathsv aramatonman //MU_6,81.31// hrihsalasacchvsavilollakavallar / kumr pjaym sa suvarakalaastan //MU_6,81.32// evam asya vidur bhavy mantrio navanicayam / igitkraveditvam eva mantripada param //MU_6,81.33// atha tasya vivhya mantrivargo vicravn / surërdhipati kany yayce yauvannvitm //MU_6,81.34// rpayauvanasampann bhrytve vidhinottamm / upayeme sa tm tmasad pratimm iva //MU_6,81.35// cƬleti bhuvi khyt nmn npatisundar / s ta bhartram sdya reje phulleva padmin //MU_6,81.36// nlanrajanetr t cƬl sa ikhidhvaja / snehd viksaym sa obhayrka ivbjin //MU_6,81.37// avardhata tayo prtir anyo'nyrpitacetaso / hvabhvavilsdyais sekair navalateva s //MU_6,81.38// sa mantryarpitasarvrthas susukh susthitapraja / rjahasa ivbjiny reme dayitay tay //MU_6,81.39// antapureu dolsu candanguruvthiu / mandradmadolsu kadalkandalūu ca //MU_6,81.40// purnteu vannteu diganteu sarassu ca / jagaleu dinnteu jambjambraliu //MU_6,81.41// babhvhldaka sarva tayor anyo'nyaceitam / sadvaradhvarcrair dyubhmyor iva kntayo //MU_6,81.42// nityam evviyuktatvt priyatvc ceitasya ca / mitha kalkalpasya kovidau tau babhvatu //MU_6,81.43// svarpam ekam evaitau dadhatur mirat gatau / anyo'nya hdayasthatvd iva sakrntam akatam //MU_6,81.44// sarvastrdivaidagdhya citrdy api mukht prabho / bl bhd ivghd st sarvrthapait //MU_6,81.45// ntta vdydi geydi cƬlvadand asau / aikata babhvtha kalnm atikovida //MU_6,81.46// mvsyv ivendvarkv anyo'nya vilasatkalau / mitho hdayasasthau tau dvv apy aikyam ivsthitau //MU_6,81.47// tau sasthitv ekarasv ananyadayitv ubhau / pupmodv ivbhinnau bhtalasthau ivv iva //MU_6,81.48// vaidagdhyasundaramat sarvastrrthakovidau / krŬayeva bhuva prptau kamalkamaldhavau //MU_6,81.49// sneht prasannamadhurau samavijnavedinau / anuvttiparv st lokavttntatadvidau //MU_6,81.50// kalkalpasampannau lasadrasarasyanau / talasnigdhamugdhgau akau dvv ivoditau //MU_6,81.51// reje lasannpatibhogavilsakntam antapureu mithuna tad anuttamari / brahmbjaaakuharev iva rjahasayugma viksimadamanmathamandacri //MU_6,81.52// ikhidhvajavilso nma sarga dvyatitamas sarga vasiha: eva bahni vari mithuna nirbharaspham / reme yauvanallbhir anantbhir dine dine //MU_6,82.1// atha yteu vareu bahuv vttiliu / anair galati truye bhinnakumbhd ivmbhasi //MU_6,82.2// radasyeva parasya mithunasysya klata / ūadvirgo hdaya samyakprgrasam aspat //MU_6,82.3// virgavsankrntam ekntastham acintayat / mithuna taj jagadytrm imm ittham avatm //MU_6,82.4// ki nmeha manohri sasrakuharabhrame / taraganikarkrabhaguravyavahrii //MU_6,82.5// pta pakvaphalasyeva maraa durnivraam / himanir ivmbhoje jar nipatanonmukh //MU_6,82.6// yur galaty avirata jala karatald iva / prvva lattumb taik drghat gat //MU_6,82.7// ailanady raya iva samprayty eva yauvanam / indrajlam ivsatya jvita kaasasthiti //MU_6,82.8// sukhni prapalyante ar iva guacyut / patanti ceto dukhni dh gdhr ivmiam //MU_6,82.9// budbuda prvvpsu arra kaabhaguram / rambhgarbha ivsro vyavahro virgada //MU_6,82.10// satvara yuvat yt kntevpriyakmina / bald aratir yt vairasyam iva pdapam //MU_6,82.11// tad iha syt kusasre ki nma bata obhanam / yad sdya puna ceto dasu na vidyate //MU_6,82.12// iti nirya yugma tat sasravydhibheajam / cira vicraym sa stram adhytma sammatam //MU_6,82.13// tmajnaikamantrea sastykhy vicik / samyatti nicitya tv st tatparyaau //MU_6,82.14// taccittau tadgataprau tatkathau tadvidrayau / tadvidekrcanaparau tadhau tau babhvatu //MU_6,82.15// tatraivtighanbhysau bodhayantau parasparam / tatprtau tatsamrambhau cirakla babhvatu //MU_6,82.16// atha svirata bl ramayapadakramn / rutvdhytmavid vaktrc chstrrths traakamn //MU_6,82.17// ittha vicraym sa svam tmnam aharniam / avypt vypt ca dhiy dhavalayaye //MU_6,82.18// preke tvat svam tmna kim ida sym iti svayam / kasyya jgato moha katham abhyutthita kva v //MU_6,82.19// dehas tvaj jao mko nham ity eva nicaya / blam etat sasiddha mtau caivnubhyate //MU_6,82.20// karmendriyagaa csya na bhinno 'vayavtmaka / avayavvayavinor abhedj jaa eva ca //MU_6,82.21// buddhndriyagao 'py eva jaa eveti dyate / preryate manas yasmd yayeva bhuvi loaka //MU_6,82.22// mana caiva jaa manye sakalptmakaaktimat / kepaair iva pëa preryate buddhinicayai //MU_6,82.23// buddhir nicayarpaiva jasatyeti nicaya / khteneva sarit svairam ahakrea vhyate //MU_6,82.24// ahakro 'pi nissro jaa eva avtmaka / jvena janyate yako bleneva bhramtmaka //MU_6,82.25// jva ca kalankro vttm hdaye sthita / ukrasro 'ntar anyena kenpi parijvati //MU_6,82.26// m aho jtam etena cetyollekhakalakin / jvo jvati jvena cidrpetmarpi //MU_6,82.27// cetyabhramavat jva cidrpeaiva jvati / moda pavaneneva khteneva saridraya //MU_6,82.28// asatyajaacetyarayac cidvapur jaam / mahjaagato hy agnir api rpa svam ujjhati //MU_6,82.29// sad vsad v yad bhsi cit samcmati svata / sva rpam alam utsjya tad eva bhavati kat //MU_6,82.30// eva cidrpam apy etac cetyonmukhatay svayam / jaa nyam asakalpa cetaty anyaprabodhitam //MU_6,82.31// iti sacintya cƬl kenai cit pracetate / iti sacintaym sa circ cettha vyabudhyata //MU_6,82.32// aho nu ciraklena jta jeyam anmayam / yad vai ciccamita ktv na kicid dyate puna //MU_6,82.33// ete hi cidvilsnt manobuddhndriydaya / asantas santa evho dvityenduvad sthit //MU_6,82.34// mahcid ekaivstha mahsatteti yocyate / nikalak sam uddh nirahakrarpi //MU_6,82.35// uddhasavedankr iva cinmtram acyut / sakdvibht vimal nityodayavat sthit //MU_6,82.36// sadbrahmaparamtmdinmabhir ybhidhyate / cetyacetanacittdi nsy bhinna na s tata //MU_6,82.37// tayai cetyate cicchrs saidy cid iti smt / acetya yad ida cittva tat tasy rpam akatam //MU_6,82.38// manobuddhndriydyartharpais saiva vijmbhate / taragakaakallolavalanair ambv ivtmani //MU_6,82.39// jagadbhtapadrthn satt sphurati sntare / yad ida tat para rpa tasy khalu mahcite //MU_6,82.40// uddhasavinmahsih seya samasamodit / ananyayaivnyayeva jagajjmbhikay sthit //MU_6,82.41// satt tadvyatirekea nny sambhavatha hi / vicitrahemabhn nanu hemetar yath //MU_6,82.42// s yathodeti tadrpam tmna cetati svayam / svacittvena dravatvena taragditvam ambv iva //MU_6,82.43// mahcito jagac cittvd udetvnudayy api / tadtmaiva yathvarto rpavä jaladhau dravt //MU_6,82.44// eva cinmtram evham anahambhvam tatam / na tasya janmamarae na ca stas sadasadgat //MU_6,82.45// na nas sambhavaty asya cinmtranabhasa kvacit / acchedyo 'yam adhyo 'ya cidtm nityanirmala //MU_6,82.46// aho nu ciraklena ntsmi parinirvt / nirvsitamatir muktam se nirmandarbdhivat //MU_6,82.47// asadbhsam atyaccham anantam ajam acyutam / tmkam anysam avalambya rame ciram //MU_6,82.48// anantam idam ka bhtaugha ccaldika / sursurayuta vivam etanmayam aktrimam //MU_6,82.49// pustakarmamay sen sarv mmtraka yath / dra­dyad satt cinmtraikamay tath //MU_6,82.50// idam aikyam ida dvitvam aha nham itti ca / ka iha bhramasammoha katha kasya kuta kva v //MU_6,82.51// tad anantam anysam upantsmi kha sthit / nirvmi parinirv satyam se gatajvaram //MU_6,82.52// acetana cetana v yo yo nmbhicetati / sattmtrtma tadrpa sva mahciti sasthitam //MU_6,82.53// teneha nham nnya ca na bhvbhvasambhava / nta sarva nirlamba kevala sasthita param //MU_6,82.54// ittha vicraapar paramvabodhd buddhv yathsthitam ida paramtmatattvam / santargabhayamohamanovils nt babhva aradambaralekhikeva //MU_6,82.55// cƬlprabodho nma sarga tryatitamas sarga vasiha: dinnudinam etha svtmrmatay tay / nityam antarmukhatay babhva praktisthiti //MU_6,83.1// nrg nrujsag nirdvandv nissamhit / na jahti na cdatte praktcracri //MU_6,83.2// paritr bhavmbhodhi ntasandehajlik / paramtmamahlbhaparipratarntar //MU_6,83.3// virnt sucirarnt ghanalabdhapadtmani / sarvopamttatay jagmvyapadeyatm //MU_6,83.4// iti s mahi tasya cƬl varavarin / svalpenaiva hi klena yayau viditavedyatm //MU_6,83.5// yathyam gata kacij jgatas spandavibhrama / yath ca lyate sarva tat taj jtavat babhau //MU_6,83.6// adasakalabhrntau pade virntim etya s / rarja aradacchbhramleva gatasambhram //MU_6,83.7// ankulasamloke avstmantmani / jaradgur iva ailgra sata prpya sasthit //MU_6,83.8// svavivekaghanbhysavad tmodayena s / uubhe obhan pupalatevbhinavodgat //MU_6,83.9// atha tm anavadyg kadcit sa ikhidhvaja / aprvaobhm lokya smayamna uvca ha //MU_6,83.10// bhyo yauvanayukteva maiteva puna puna / adhika rjase tanvi jagadrjyavat yath //MU_6,83.11// praptmtasreva labdhlabhyapadeva ca / nandprapreva rjase 'titar priye //MU_6,83.12// upanta ca knta ca dadhn sundara vapu / abhibhyendum ysi riya km api kmini //MU_6,83.13// abhogakpaa ntam rjita samat gatam / gambhra ca prasanna ca ceta paymi te priye //MU_6,83.14// tktatribhuvana ptkhilajagattrayam / anantodbhsura saumya mana paymi te priye //MU_6,83.15// na kenacin mahbhge vibhavnandavastun / cetas tava tulm eti merukrbdhisundaram //MU_6,83.16// tair eva blakadalmlkurakomalai / agais sthitim anujjhadbhir vddhi yteva lakyase //MU_6,83.17// tath tenaiva tenaiva sanniveena sasthit / anyatm upaytsi latevartuviparyaye //MU_6,83.18// ki tvay ptam amta prpta smrjyam eva v / amtyave v samprpta prayogo yogayuktibhi //MU_6,83.19// rjyc cintmaer vpi trailokyd v tvaydhikam / aprpya kim anuprpta nlotpalavilocane //MU_6,83.20// cƬl: nakicit kicidkram ida tyaktvham gat / nakicitkicidkra tensmi rmat sthit //MU_6,83.21// yat kicid yan nakicic ca taj jnmi yathsthitam / yathodaya yathna tensmi rmat sthit //MU_6,83.22// bhogair abhuktais tuymi bhuktair iva sudragai / na hymi na kupymi tensmi rmat sthit //MU_6,83.23// ekaivkasake kevale hdaye rame / na rame rjallsu tensmi rmat sthit //MU_6,83.24// tmany eva hi tihmi na vanodynasadmasu / na bhogaugheu ayysu tensmi rmat sthit //MU_6,83.25// jagat prabhur evsmi nakicinmtrarpi / ity tmany eva tihmi tenha rmat sthit //MU_6,83.26// anyaivham iya nham any ceya ca vpy aham / sarvam asmi nakicid v tenha rmat sthit //MU_6,83.27// yat paymi na paymi tat paymy anyad eva yat / iti samyak prapaymi tenha rmat sthit //MU_6,83.28// na sukha prrthaye nrtha nnartha cetar sthitim / yathpraptena tuymi tenha rmat sthit //MU_6,83.29// tanuvidveargbhis tajjbhi stradiu / rame saha vayasybhis tensmi rmat sthit //MU_6,83.30// paymi yan nayanaramibhir indriyair v cittena ceha hi tad aga na kicid eva / paymi tadvirahita tu nakicidbha paymi samyag iti ntha cirodaysmi //MU_6,83.31// cƬltmalbho nma sarga caturatitamas sarga vasiha: evam tmani virnt vadant t varnanm / asambaddhapralpsi blsti vada anai //MU_6,84.1// bhogalampaay buddhy mugdhm akya t priym / abuddhv tadgirm artha vihasyovca bhpati //MU_6,84.2// ikhidhvaja: asambaddhapralpsi blsi varavarini / ramase vkyallbh ramasvvaniptmaje //MU_6,84.3// kicit tyaktv nakicid yo gata pratyakasasthitam / tyaktapratyakasadrpas sa katha kila obhate //MU_6,84.4// bhogair abhuktais tuo 'ham iti bhogä jahti ya / ruevanapndyn sa katha kila obhate //MU_6,84.5// vhananaayydi sarva santyajya dhradh / yas tihaty tmanaivaikas sa katha kila obhate //MU_6,84.6// svaya nakicid evha jagado 'smi ceti ca / nicayo yasya durbuddhes sa katha kila obhate //MU_6,84.7// tmany evtmanaiknte tyaktasarvasamgama / yas sthita vabhrataruvat sa katha kila obhate //MU_6,84.8// nha deho 'nyad evha nakicit sarvam eva hi / eva pralpo yasysti sa katha kila obhate //MU_6,84.9// yat paymi na paymi tat paymy anyad eva yat / pralpa ity asan yasya sa katha kila obhate //MU_6,84.10// tasmn mugdhsi blsi capalsi vilsini / nnlpavilsena krŬasi krŬa sundari //MU_6,84.11// pravihasyahsena ikhidhvaja iti priym / madhyhne sntum utthya nirjagmganght //MU_6,84.12// kaa ntmani virnto madvacsi na buddhavn / rjeti khinn cƬl svavypraparbhavat //MU_6,84.13// tad tathga tatrtha tdayayos tayo / tbhi prthivallbhir divasas sa jagma ha //MU_6,84.14// kramea ms tavo rma savatsars tath / att bahavas tatra dampatyos snigdhayos tayo //MU_6,84.15// ekad nityatpty niricchy api svayam / cƬly babhvecch llay khagamgame //MU_6,84.16// khagamgamasiddhyartham atha s npakanyak / sarvabhogn andtya samgamya ca nirjanam //MU_6,84.17// ekaivaikntanirat svsanvasthitgak / rdhvagaprapavanacirbhysa cakra ha //MU_6,84.18// rma: yad ida dyate kicij jagat sasthsnujagamam / spandasya tat kriynmna phalam ity anubhyate //MU_6,84.19// kasya spandavilsasya ghanbhysasya me vada / brahman khagamandy etat phala yatnaikalina //MU_6,84.20// tmajo vpy antmajas siddhyartha llay tath / katha sasdhayaty etad yathvad vada me vibho //MU_6,84.21// vasiha: trividha sambhavaty aga sdhya vastv iha sarvata / updeya ca heya ca tathopekya ca rghava //MU_6,84.22// tmabhta prayatnena hy updeya tu sdhyate / heya santyajyate jtv hy upekya madhyam etayo //MU_6,84.23// yad yad hldanakaram deya tad asanmate / tadviruddham andeyam upekya madhyama vidu //MU_6,84.24// sanmater viduo jasya sarvam tmamaya yad / traya eva tad paks sambhavanti na kecana //MU_6,84.25// kevala sarvam eveda kadcil llay na v / upekyam akinikiptam lokayati v na v //MU_6,84.26// jasyopekytmaka rma mƬhasydeyat gatam / heya sphravirgasya ӭu siddhikrama katham //MU_6,84.27// deaklakriydravyasdhans sarvasiddhaya / jvam hldayantha vasanta iva bhtalam //MU_6,84.28// madhye caturm ete kriy prathamakalpik / siddhydisdhane sdhos tanmays te yata kram //MU_6,84.29// gulikäjanakhagdikriykramanirpaam / tatrst tvad eo 'tra vistra praktrthah //MU_6,84.30// ratnauadhitapomantrakriykramanirpaam / tatrst tvad eo 'tra vistra praktrthah //MU_6,84.31// raile siddhadee ca mervdau v nivsata / siddhir ity api vistra kriyotth praktrthah //MU_6,84.32// tasmc chikhidhvajakathprasagapatitm imm / prdipavanbhysakriy siddhiphal ӭu //MU_6,84.33// samlam akhils tyaktv sdhyrthetaravsan / guddidvrasakoct sthnakdikriykramai //MU_6,84.34// bhojansanauddhy ca sdhustrrthabhvant / svcrt sujansagt sarvatygt sukhsant //MU_6,84.35// prymaghanbhysd rma klena kenacit / kopalobhdisantygd bhogatygc ca suvrata //MU_6,84.36// tygdnanirodheu bha ynti vidheyatm / pr prabhutvatajjasya puso bhty ivkhil //MU_6,84.37// rjydy mokaparyants samast eva sampada / dehnilavidheyatvasdhys sarvasya rghava //MU_6,84.38// parimaalitkr kandasthnasamrit / antraveanik nma nì nìatrit //MU_6,84.39// vgrvartasad salilvartasannibh / lipydyokrasasthn kuntalvartavat sthit //MU_6,84.40// devsuramanuyeu mganakrakhagdiu / kdiv abjajnteu sarveu pridit //MU_6,84.41// trtasuptabhogndrabhogavad baddhamaal / sit kalpgnivigaladinduvad baddhakual //MU_6,84.42// manobhrmadhyarandhrdhoviadabvtticacal / anrata rasasyandai plavamnaiva tihati //MU_6,84.43// asy abhyantare tasmin kadalkoakomale / y vtaaktis sphurati vev iva lasadgati //MU_6,84.44// sokt kualin nmn kualkravhin / prina param aktis sarvaaktijavaprad //MU_6,84.45// ania nivasadrp kupiteva bhujagam / sasthitordhvktamukh spandn hetut gat //MU_6,84.46// yad prnilo yti hdi kualinpadam / tad savid udety antar bhtatanmtrabjabh //MU_6,84.47// yad kualin dehe sphuraty abja ivlin / tad savid udety antar mdusparavaoday //MU_6,84.48// sparena mdun nìy ligakmtapatrayo / yath savid udety uccais tath kualin javt //MU_6,84.49// tasy samasts sambaddh nìyo hdayakoag / utpadyante vilyante mahrava ivpag //MU_6,84.50// nitya vttmakatay spandonmukhatay tay / s sarvasavid bjam ekam dyam udhtam //MU_6,84.51// rma: dikkldyanavacchinn citsavit sarvagsti hi / tasy kualinkot kenrthenodayas sphua //MU_6,84.52// vasiha: sarvad sarvatas satya citsavid vidyate 'nagha / ki tv asy bhtatanmtravad abhyudaya kvacit //MU_6,84.53// sarvatra vidyamn cid deheu taralyate / sarvago 'py tapas sraratnev ativijmbhate //MU_6,84.54// kvacin naa kvacit supta kvacid ucchnat gatam / vastu vastuni yad da tat svabhvavijmbhitam //MU_6,84.55// etad bhya krameha ӭu vakymi te 'nagha / dehev eva yathodeti bha savinmaya krama //MU_6,84.56// cetancetana bhtajta vyoma tathkhilam / sarva cinmtrasanmtra nyamtra yath nabha //MU_6,84.57// tad dhi cinmtrasanmtram avikrdy anmayam / kvacit sthita savidaiva ktatanmtrapacakam //MU_6,84.58// tat pacaka gata dvitva likdyanta svasavid / antarbhtavikrdi dpd dpaata yath //MU_6,84.59// svasattmtrakeaiva sakalpalavarpi / pacakni vrajantha devatva tni knicit //MU_6,84.60// knicit tiryagditva hemditva ca knicit / knicid dadditva dravyditva ca knicit //MU_6,84.61// eva hi pacaka spandamtra jagad iti sthitam / citsavid atra sarvatra vidyate raghunandana //MU_6,84.62// kevala pacakavad dehdau cetanbhidh / jaaspandbhidh vri sthvardau jabhidh //MU_6,84.63// yathbdhiv ambv ito vcir itas talam iti sthitam / pacakeu tatheta cil lolarp ja tv ita //MU_6,84.64// itas somya ito lola kim abdhir iti no yath / vikalprhas tathaivaitat pacaka hi jajaam //MU_6,84.65// dehdipacaka jvatspandi aildika jaam / sthvardy anilaspandi svabhvavaato 'nagha //MU_6,84.66// na ca paryanuyoktavys svabhv raghunandana / toa ki himgnydi vakteti parihasyate //MU_6,84.67// ghtavsann puabhvavikrim / sthitaya pacakn hi yogy paryanuyojane //MU_6,84.68// vsanaviparyast ito netum ita ca t / pus prjena akyante sukha paryanuyojin //MU_6,84.69// aubhe v ubhe vpi tena paryanuyojyate / prabuddhavsana nnyat pacaka suptavsanam //MU_6,84.70// yatra paryanuyogasya phala samanubhyate / tatra ta samprayujta nka muibhi kipet //MU_6,84.71// tgranih mervdy pacakn hi raya / viricanih kdy ete sthvarajagam //MU_6,84.72// prasuptavsan kecid yath sthvarajtaya / prabuddhavsan kecid yath narasurdaya //MU_6,84.73// svavsanbil kecid yath vai tiryagdaya / prakavsan kecid yathaite mokabhgina //MU_6,84.74// yathsvsv eva savitsu manobuddhydibhi kt / hastapddisayuktai saj pacakaribhi //MU_6,84.75// tiryagdibhir apy anyair anys saj prakalpit / sthvardibhir apy anyair anyath savida kt //MU_6,84.76// iti sdho sphurantme citr pacakaraya / rpair dyantamadhyeu calcalajajaai //MU_6,84.77// em eko hi sakalpaparamur mahmate / bjam kavk sarg tev imni tu //MU_6,84.78// indriyy aga pupi viaymodavanti hi / icchbhramaryo rjantyo majarya cacal kriy //MU_6,84.79// lokntari gucchni gulm malayamerava / pallavnha jalad latll dio daa //MU_6,84.80// vartamnni bhtni bhaviyanti ca yni tu / jaganti tny asakhyni phalni raghunandana //MU_6,84.81// evabjs ta ete hi rma pacakapdap / svaya svabhvj jyante svaya nayanti klata //MU_6,84.82// svaya nntvam ynti cira jìyt sphuranti ca / suvivikt ama ynti tarag iva toyadhe //MU_6,84.83// yato ynti samutsedha yato ynti ama svayam / ete jìyavivekbhy tarag iva toyadhe //MU_6,84.84// ye vivekavaato laya gat rma pacakavilsaraya / te na bhya iha ynti sasthiti prabhramanti jagattare muhu //MU_6,84.85// pacakavicrayogo nma sarga pactitamas sarga vasiha: etat pacakabja yat kualiny tad antare / pramrutarpea tasy sphurati sarvad //MU_6,85.1// snta kualin spandasparasavitkalmal / kalokt kalanenu kathit cetanena cit //MU_6,85.2// jvanj jvat yt mananc ca manas sthit / sakalpt saiva sakalpo bodhd buddhir iti smt //MU_6,85.3// ahakrakal yt sai puryaakbhidh / sthit kualin dehe jvaaktir anuttam //MU_6,85.4// apnatm upgatya satata pravahaty adha / samnanmn madhyasth udnkhyoparisthit //MU_6,85.5// adhas tv apnarpaiva madhye somyaiva sarvad / phd udnarpaiva pusas svasthasya tihati //MU_6,85.6// sarvayatnam adho yt yadi yatnn na dhryate / tat pumn mtim yti tay nirgatay balt //MU_6,85.7// samastaivordhvam yt yadi yukty na dhryate / tat pumn mtyum yti tay nirgatay balt //MU_6,85.8// sarvathtmani cet tihet tyaktvordhvdhogamgamam / taj jantor jyate vydhir malamrutarodhata //MU_6,85.9// smnyanìvaidhuryt smnyavydhisambhava / pradhnanìvaidhuryt pradhnavydhisambhava //MU_6,85.10// rma: kivin kimutpd arre 'smin munvara / dhayo vydhaya caiva yathvat kathayu me //MU_6,85.11// vasiha: dhayo vydhaya caiva dvaya dukhasya kraam / tannivtti sukha vidyt tatkayo moka ucyate //MU_6,85.12// mitha kadcij jyete kadcit samam eva tu / paryyea kadcit tv dhivydh arrake //MU_6,85.13// dehadukha vidur vydhim dhykhya vsanmayam / maurkhyamle hi te vidyt tattvajnaparikaye //MU_6,85.14// atattvajnavaatas svendriykramaa vin / hdi tnavam ujjhatsu rgadveev anratam //MU_6,85.15// ida prptam ida neti jìyndhyaghanamohad / dhayas sampravartante varsu mihik iva //MU_6,85.16// bha sphurantūv icchsu maurkhyc cetasy anirjite / durannbhyavahrea durdekramaena ca //MU_6,85.17// duklavyavahrea dukriysphuraena ca / durjansagadoea durbhvodbhavanena ca //MU_6,85.18// katvd v prapratvn nìiv asukhasastau / pre vidhurat yte kupatheva navdhvage //MU_6,85.19// daussthityakraa dod vydhir dehe pravartate / nady prvnidghbhym ivkraviparyaya //MU_6,85.20// prktan vaihik vpi ubh vpy aubh mati / yaivdhik saiva tath tasmin yojayati krame //MU_6,85.21// dhayo vydhaya caiva jyante bhtapacake / katha ӭu vinayanti rghav kulodvaha //MU_6,85.22// dvividho hy dhir astha smnyas sra eva ca / vyavahras tu smnyas sro janmamayas smta //MU_6,85.23// prptenbhimatenaiva nayanti vyvahrik / dhikayedhibhav kyante vydhayo 'py alam //MU_6,85.24// tmajna vin sro ndhir nayati rghava / bhyo rajjvavabodhena rajjusarpo hi nayati //MU_6,85.25// dhivydhivilsn rma srdhisakaya / sarve mlah prvnadva taavrudhm //MU_6,85.26// andhij vydhayas tu dravyamantraubhakramai / cikitsakdistroktair nayanty abhrair ivtap //MU_6,85.27// snnamantrauadhopyavakty adhigatni ca / tvay cikitsstri kim anyad upadiyate //MU_6,85.28// rma: dhe katha bhaved vydhi katha ca sa vinayati / dravyd itaray yukty mantrapuydiprvay //MU_6,85.29// vasiha: citte vidhurite dehas samya nnubhavaty ayam / yath hi ruito jantur agram eva na payati //MU_6,85.30// anapekya yathprptam amrgam anudhvati / prakta mrgam utsjya arrto hario yath //MU_6,85.31// sakobht smyam utsjya vahanti pravyava / dehe gajaghartni paysva sarittae //MU_6,85.32// asama vahati pre nìyo ynti visasthitim / asamyak sasthite bhpe yath varramakram //MU_6,85.33// kcin nìya prapratva ynti kcic ca riktatm / pre vidhurite dee sarvartau sarito yath //MU_6,85.34// kujratvam ajratvam atijratvam eva v / doyaiva prayty anna prasacradukramai //MU_6,85.35// yath këhni nayati prpta dea saridraya / tathnnni nayaty anta pravtas svam rayam //MU_6,85.36// yny annni virodhena tihanty anta arrake / tny eva vydhit ynti parimasvabhvata //MU_6,85.37// evam dher bhaved vydhir dhyabhvc ca nayati / yath mantrai ca nayanti vydhayas tatkrama ӭu //MU_6,85.38// yath vireka kurvanti hartakyas svabhvata / bhvanvaata krya tath yaralavdaya //MU_6,85.39// uddhay puyay sdho kriyay sdhusevay / mana prayti vaimalya nikaeeva käcanam //MU_6,85.40// nando vardhate dehe uddhe cetasi rghava / prendv udite vyabhre nairmalya bhuvane yath //MU_6,85.41// sattvauddhau vahanty ete kramea pravyava / jarayanti tathnnni vydhis tena vinayati //MU_6,85.42// dhivydhyor iti proktau notpattikramau tvayi / kualiny kathyogd adhun prakta ӭu //MU_6,85.43// puryaakparkhyasya jvasya prathamrayam / viddhi kualinm antar modasyeva majarm //MU_6,85.44// t yad prakbhysd prya sthyate ciram / tadaiti mairava sthairya kyasypnat tath //MU_6,85.45// yad prakaprntar amuktapramrutam / nyate savidaivordhva sohagharmaklamarama //MU_6,85.46// sarp prakupitevoccair yti daopam gat / nìs sarvs samdya dehe baddh latopam //MU_6,85.47// tad samastam evema kha plvayati dehakam / nrandhr pavanpr bhastrevmbugata naram //MU_6,85.48// ityabhysavilsena yogena vyomagmitm / yogina prpnuvanty uccair dns te sudam iva //MU_6,85.49// brahmanìipravhea akti kualin yad / bahir rdhvapravhea dvdagulamrdhani //MU_6,85.50// recakena prayogea nìyantaranirodhin / muhrta sthitim pnoti tad vyomagadaranam //MU_6,85.51// rma: darana kda brahman nayanugaa vin / anyem indriy ca tattvam eva katha bhavet //MU_6,85.52// vasiha: na kecana mahbho bhcarea nabhacar / adivyair ritjnair dyante puruendriyai //MU_6,85.53// vijndrasasthena buddhinetrea rghava / dyante vyomags siddhs svapnavat svrthad api //MU_6,85.54// svapnvalokana yadvat tadvat siddhvalokanam / kevalo 'ya vieo yat siddhaprptau sthirrthat //MU_6,85.55// mukhd bahir dvdante recakbhysayuktita / pre cira sthiti nte pravianty apar purm //MU_6,85.56// rma: vada svabhvasya katha brahman na calati sthiti / vaktras snukamp hi duprane 'pi na khedina //MU_6,85.57// vasiha: aktir vastusvabhvkhy yath sphurati ytmana / sargdin tathaivsau sthiti ytti nicaya //MU_6,85.58// avastutvd avidyy vastuaktir api kvacit / bhidyate dyate hy aga vasante rada phalam //MU_6,85.59// sarvam evavidha brahma nnnntaynay / dyate vyavahrrtha kevala kalpyate sthiti //MU_6,85.60// rma: skmacchidrdigatyartha prartha ca khasya v / aut sthlat vpi kyo 'ya nyate katham //MU_6,85.61// vasiha: këhakrakacayo led yath ccheda pravartate / tayos sagharad agnis svabhvj jyate tath //MU_6,85.62// msbjayantra jahare sthita liamukha mitha / rdhvdhassammilanmla dyubhmyor iva vai talam //MU_6,85.63// tasya kualin lakmr nilnntar nijspade / padmargasamudgasya koe muktval yath //MU_6,85.64// vartaphenamleva nitya alaalyate / dahateva bhujag susannatavivartan //MU_6,85.65// dyvpthivyor madhyasth kriyeva spandarpi / savinmadhuvibodhotth htpadmapuaapad //MU_6,85.66// tat sarva aktipadmdi bhyair bhyantarais sad / hdi vydhyate vtair abhravndam ivbhita //MU_6,85.67// yad yad vyoma sphuraty aga svabhvt tatra vyava / pelava mdu yat kicit tat tat pracalayanty alam //MU_6,85.68// vtair hanyamna tat padmdi taralyate / hdy anyo'nyanikëea pallavdi yath tarau //MU_6,85.69// dehomakraa sarvarasdipacanodyatam / janayaty agnim anyo'nyasaghard ghanaveuvat //MU_6,85.70// svabhvatattm dehas tenauyam ety alam / uditena sa sarvga bhuvana bhnun yath //MU_6,85.71// sarvato visaradrami tat tejas trakkti / htpadmahemabhramaro yogin cintyat gatam //MU_6,85.72// tat prakamaya jna cintita sat prayacchati / yena yojanalakastha vastu niy api dyate //MU_6,85.73// tasygner vìavasyeva jala saukam indhanam / msapakajaaìhyahtsara koavsina //MU_6,85.74// yad abjatalatva tad apntmendur ucyate / itndor utthitas so 'gnir agnūomau hi dehaka //MU_6,85.75// sarvam ƫmtmaka kicit tejo'rkgnyabhidha vidu / ttmaka ca somkhyam bhym eva kta jagat //MU_6,85.76// vidyvidysvarpea sarva sadasadtman / jagad dvayena nirvtta tad evaiva vibhajyate //MU_6,85.77// sac cit praka vidydi sryam agni vidur budh / asaj jìya tamo 'vidydy hus soma maūia //MU_6,85.78// rma: vahnir vrytmanas somd udetti mune rutam / somasyotpattim adhun vada me vadat vara //MU_6,85.79// vasiha: agnūomau mitha krye krae ca svasasthite / paryyea samau caitau prajyete parasparam //MU_6,85.80// janmga bjkuravat tath divasartrivat / sthiti chytapasam keval caitayor bhavet //MU_6,85.81// tulyaklopalambh hi mitha chytapasthiti / kevalaikopalambh syt sthitir divasartrivat //MU_6,85.82// kryakraabhva ca dvividha kathito 'nayo / sadrpaparimottho vinaparimaja //MU_6,85.83// ekasmd yad dvityasya sambhavo 'kurabjavat / kryakraabhvo 'sau sadrpaparimaja //MU_6,85.84// ekane dvityasya yad bhvo dinartrivat / kryakraabhvo 'sau vinaparimaja //MU_6,85.85// sadrpaparimasya mdghaakramasasthite / akopalambhd itarat prama nopayujyate //MU_6,85.86// vinaparimasya dinartrikramasthite / abhvo 'py ekavastttho gato mukhyapramatm //MU_6,85.87// svane nsti karttvam itydy yuktivdina / avajya bahi krys svnubhtyapalpina //MU_6,85.88// pratyakavad abhvo 'pi pramaiva raghunandana / agnyabhvo hi tasya prama sarvajantuu //MU_6,85.89// agner dhmatay bhgo ya prayti payodatm / sadrpaparimena tad agnis somakraam //MU_6,85.90// agnir ntmakatay aityd apt prayti yat / vinaparimena tad agnis somakraam //MU_6,85.91// saptmbudhipaya ptv dhmodgrea vìava / payodat praytena tad eva janayaty alam //MU_6,85.92// arka ptv nintham amvasy puna puna / udgiraty amale pake mlam iva srasa //MU_6,85.93// ptvmtopama ta pras soma mukhgraga / abbhgam prayati arre 'pnat gata //MU_6,85.94// jald autay bhgo ya prayty arkaramitm / sadrpaparimena taj jala vahnikraam //MU_6,85.95// ntmakatay toyam auyd yti yad agnitm / vinaparimena tat toya vahnikraam //MU_6,85.96// agner vine sadrpa parimo nikara / indor ne nigharotthaparimo hutana //MU_6,85.97// huto nam gatya somo bhavati vai tath / divaso nam gatya rtrir bhavati vai yath //MU_6,85.98// tamaprakayo chytapayor dinartrayo / madhye vilakaa rpa prjair api na labhyate //MU_6,85.99// sandhir apy bilo yas syd etayor eva tad vapu / bhvbhvau yathaikasya liv etau tathaiva hi //MU_6,85.100// dvbhy caitanyajìybhy bhtni prasphuranti hi / yath tamaprakbhym ahortr mahtale //MU_6,85.101// cidrpajaarpbhym rabdheya jagatsthiti / jalmtbhy mirbhy dvbhy tanur ivaindav //MU_6,85.102// prakam anala srya cidrpa viddhi rghava / jatmaka tamorpa viddhi somaarrakam //MU_6,85.103// citsrye nirmale de tamo nayed bhavmaya / vyomasrye bahir de yath kanitama //MU_6,85.104// somadehe jae de cittejo 'satyavad bhavet / nithe vilasaccandre yath saura prabhbhara //MU_6,85.105// soma prakaayaty agni cid deha suciraprabh / agni bhsayatndu ca deha sva rpam arpayan //MU_6,85.106// cin nikriy tv anbhs keval nopalabhyate / loka iva dpena dehenaivvagamyate //MU_6,85.107// cita cetyonmukhatvena lbhas saiva ca sasti / nicetyys tu no lbho nirva ca tad eva hi //MU_6,85.108// anyo'nyalabdhasattkv eva kuyaprakavat / agnūomv imau viddhi sampktau dehadehinau //MU_6,85.109// atiyini nirve jìye caivtiyini / agnes somasya caivga sthitir bhavati keval //MU_6,85.110// pro 'gnir uapraktir apna tala a / chytapavad ity etau sasthitau mukhamrgagau //MU_6,85.111// apne tale sattm ety ua prapvaka / pratibimbam ivdare sa ca tasmis tathaiva hi //MU_6,85.112// cidagni padmayantrastha soma vrytmaka tvi / janayaty anubhtyeha kuyloka yath bahi //MU_6,85.113// sastydau hi y kcit savic chtoarpi / agnūombhidh prpt saiva sargo nm iha //MU_6,85.114// yatra somakal grast kaa sryea oa / mukhd vitastimtrgre tatra baddhapado bhava //MU_6,85.115// nna sryapada prptas somo yatra hdambare / nna kevalay sthity tatra baddhapado bhava //MU_6,85.116// auyam agni cid ditya aitya soma udhta / yatraitau pratibimbasthau tatra baddhapado bhava //MU_6,85.117// rrasomasrygnisakrntijo bhavnagha / atra yojanalakastha vastu payasi niy api / atra sakrntikl hi bhys tasams smt //MU_6,85.118// sakrntim uttaram athyanam aga samyakkla tath viuvat yadi dehavtai / antar bahisstham iva vetsi yathnubhta tac chocasha na puna param abhyupeta //MU_6,85.119// agnūomavicropadeayogo nma sarga aatitamas sarga vasiha: aut sthlat cya yath gacchati yoginm / deho rma tath samyag vakyamam ida ӭu //MU_6,86.1// hdy abjapattrakoottha prasphuraty nala kaa / hemabhramaravat sndhye vidyutkaa ivmbude //MU_6,86.2// sa pravardhanasavitty vtyayevu vardhate / savidrpatay nnam arkavad yti codayam //MU_6,86.3// sandhybhraprathamrkbho vddhim abhygata kat / glayaty akhila sga deha hema yathnala //MU_6,86.4// jalasparsaho yukty glayaty upaldy api / bhya evnalaspanda ntaras tu vieata //MU_6,86.5// sa arradrava pacd vidhya kvpi nyate / citkobhitena prena nhro vtyay yath //MU_6,86.6// dhranìinirhn vyomasthaivvaiyate / akti kualin vahner dhmalekheva nirgat //MU_6,86.7// kroktamanobuddhimayajvdyahakti / antassphuraccamatkr dhmalekheva tgar //MU_6,86.8// bisavlavrae bhittv upale divi bhtale / s yath yojyate yatra tena niryty ala tath //MU_6,86.9// savittis saiva yady aga rasdnd yathkramam / rasenpratm eti tan nhra ivmbun //MU_6,86.10// rasapr yam kra bhvayaty u tat tath / dhatte citrakto buddhau rekh rma yathktim //MU_6,86.11// dhabhvavad antar asthny pnoti s tata / mtgarbhaniaeva suiktevkurasthiti //MU_6,86.12// yathbhimatam kra prama ceti rghava / jvaaktir avpnoti sumervdi tdi v //MU_6,86.13// ruta tvay yogasdhyam aimdyarthasdhanam / jnasdhyam idn tva ӭu ravaabhƫaam //MU_6,86.14// eka cinmtram astha uddha somyam alakitam / skmt skmatara nta njagan na jagatkriy //MU_6,86.15// tac cinoty tmantmna sakalponmukhat gatam / yad tad jva iti proktam bilat gatam //MU_6,86.16// asatyam eva sakalpabhrameeda arrakam / jva payati mƬhtm blo yakam ivoddhatam //MU_6,86.17// yad tu jnadpena samyagloka gate / sakalpamoho jvasya kyate aradabhravat //MU_6,86.18// ntim yti deho 'ya sarvasakalpasakaye / tad rghava niea dpas tailakaye yath //MU_6,86.19// nidrvyapagame jantur yath svapna na payati / jvo hi bhvite satye tath deha na payati //MU_6,86.20// atattve tattvabhvena jvo dehvtas sthita / nirdeho bhavati rmn sukh tattvaikabhvant //MU_6,86.21// antmani arrdv tmabhvanam aga yat / srydylokadurbheda hrda tad drua tama //MU_6,86.22// tmany evtmabhvena sarvavypi nirajanam / cinmtram amalo 'smti jndityena payati //MU_6,86.23// pratimanvantara rma buddhatm anutihati / kalau harir ameytm kicid ritya kraam //MU_6,86.24// tasya buddhbhidhnasya muninthasya rghava / ye bhaktimanto dhmanto mokamrgbhikkia //MU_6,86.25// nya vijnamtra v madhya v kicid etayo / astti hetpanysair brahma vyapadianti te //MU_6,86.26// te madhye hi vijnavido dvitve kaykte / jagad bhrntiparmaramtra payanti netarat //MU_6,86.27// madhya mdhyamik prhu kaabhagavida pare / na nya na ca vijnam ida kicid iti sthit //MU_6,86.28// te nyavdinas tv anye nyatvadhabhvan / vyomna nyatara sarva jagad ity sthayojjhit //MU_6,86.29// ekam kam evoccair kaviaday / payanti rma ntmna jagaddi ca v pthak //MU_6,86.30// ilkuyena nirynti nabhasevnirodhitam / astrnilair na bhidyante nabhobhg ivcal //MU_6,86.31// sumeruvipulkr apy dityureuu / bisatantuu megheu tihanti paramuvat //MU_6,86.32// nyatvam iva sayt nyatbaddhabhvan / ny iva nabhobhg nye tihanti vijvaram //MU_6,86.33// nye ca vidittmno bhvayanti yathaiva yat / tat tathaivu payanti dhabhvanay svay //MU_6,86.34// dhabhvnusandhnd vimƬh api rghava / via nayanty amtatm amta viatm api //MU_6,86.35// eva yath yathaiveha bhvyate dhabhvanam / bhyate hi tathaivu tad ety lokita puna //MU_6,86.36// satyabhvena do 'ya deho deho bhavaty alam / das tv asatyabhvena vyomat yti dehaka //MU_6,86.37// aimdipadaprptau jnayuktir iti rut / bhavataidhun rma yuktim anym im ӭu //MU_6,86.38// recakbhysayogena jva kualinght / uddhtya yojyate vyv moda kusumd iva //MU_6,86.39// tyajyate vigataspando deho 'ya këhaloavat / dehe vijve vimaau vae ca ka ivdara //MU_6,86.40// sthvare jagame vpi yathbhimatayecchay / bhoktu tatsampada samyag jvo 'ntar viniveyate //MU_6,86.41// iti siddhiriya bhuktv sthita cet tad vapu puna / praviyate svam anyad v yad yathtrbhirocate //MU_6,86.42// dehd aytay vivag vyptavaty ca khnilam / savid jagad prya sampra sthyate 'tha v //MU_6,86.43// jtv sadbhyuditam ujjhitadoam a yad yad yath samabhivächati citpraka / prpnoti tat tad acirea tathaiva rma sampatpada vidur anvaraatvam eva //MU_6,86.44// aimdiyogopadeo nma sarga sapttitamas sarga vasiha: aimdiguaivaryayukt s npamnin / eva babhva cƬl ghanbhysavat sat //MU_6,87.1// jagmkamrgea vivembudhikoaram / cacra vasudhphe gagevmalatal //MU_6,87.2// kaam apy agat bhartur vakasa cetasas tath / sarvevsa rjyeu lakmr iva jagatsu ca //MU_6,87.3// kagmin ym vidyudlolabhƫa / babhrma meghalekheva giriml mahtale //MU_6,87.4// këha topala bhmi kha vtam anala jalam / nirvighnam aviat sarva tantur muktphala yath //MU_6,87.5// meror upari ӭgi lokaplapuri ca / digvyomodararandhri vijahra yathsukham //MU_6,87.6// tiryagbhtapicdyais saha ngmarsurai / vidydharpsarassiddhair vyavahra cakra s //MU_6,87.7// yatnena ta ca bhartram tmajnmta prati / bahuo bodhaym sa mt blam ivtmajam //MU_6,87.8// na csv pa tadbhart rj virntim tmani / muktphalam asalia muktphala ivtale //MU_6,87.9// etvatpi klena tm evagualinm / blo vidym iva npa cƬl na viveda sa //MU_6,87.10// kalvidagdh mugdh ca bleya ghi mama / ity eva kevala rj sa cƬl viveda tm //MU_6,87.11// spy alabdhtmavirntes t siddhiriyam tmana / daraym sa no rja drasyeva makhakriym //MU_6,87.12// rma: mahatys siddhayoginys tasy api ikhidhvaja / yatnena prpa no bodha budhyate 'nya katha prabho //MU_6,87.13// vasiha: upadeakramo nma vyavasthmtraplanam / japtes tu kraa uddh iyaprajaiva rghava //MU_6,87.14// na rutena na puyena jyate jeyam tmana / jnty tmnam tmaiva sarpas sarpapadni va //MU_6,87.15// rma: eva sthite varamune katham etaj janarutau / ruta gurpadea ca svtmajnasya kraam //MU_6,87.16// vasiha: atyanta kpaa kacit kiro dhanadhnyavn / ste vindhyavkacche kuumb vraakavat //MU_6,87.17// tasyaikad nipatit gacchato vindhyajagale / ek varik rma tajlabusvte //MU_6,87.18// krpayt sa prayatnena sarva tabusdikam / kapardikrtham abhito dudhva divasatrayam //MU_6,87.19// kapardakd dvau bhavata catvro 'au ca klata / tata ata sahasra ca sahasra ceti cetas //MU_6,87.20// kalaya jagale dno rtrindinam atandrita / janahsa sahas tri dinni dhutavn busam //MU_6,87.21// tato dinatrayasynte tena tasmt kujagalt / prendubimbapratimo labdha cintmair mahn //MU_6,87.22// ta prpya tuahdayas samgatya gha sukh / prptkhilajagadbhti ntasarvabhayas sthita //MU_6,87.23// eva yath kirena kapardnveaena tat / ratna labdha jaganmlyam ahortram akhidyat //MU_6,87.24// tath rutopadeena svtmajnam avpyate / anyad anviyate cnyal labhyate hi gurukramt //MU_6,87.25// brahma sarvendriytta rutdndriyasavid / tenopaded anagha ntmatattvam avpyate //MU_6,87.26// gurpadea ca vin ntmatattvgamo bhavet / kena cintmair labdha kapardnveaa vin //MU_6,87.27// tattvasysya mahrghasya gurpakathana gatam / akraa kraat maer iva kapardaka //MU_6,87.28// paya rghava myeya mohan mahatm api / anyad anviyate yatnd anyad sdyate phalam //MU_6,87.29// anyat karoti purua phalam anyad eva prpnoti vastuniyati ca vilokyate ca / tasmd anantavibhavasya jagatkramasya reyo 'tivhanam asagam avajayaiva //MU_6,87.30// kiropkhyna nma sarga atitamas sarga vasiha: tata ikhidhvajo rj tattvajnapada vin / jagma para moha ymndhyam iva bhtalam //MU_6,88.1// dukhgnidpitaman mang api vibhtiu / tsv apūopantsu na reme 'gniikhsv iva //MU_6,88.2// eknteu diganteu nirjhareu guhsu ca / jagma rati jantumukteu vyasan yath //MU_6,88.3// rghava tvam ives sntvnunayacodanai / prrthita kryate bhtyair mahpo divasakriy //MU_6,88.4// nityam uddmavairgya parivrì iva ntadh / nindann eva mahbhogn abhoktaiva riy sthita //MU_6,88.5// dadv atitar dna gobhmikanakdikam / devebhyo brhmaebhya ca svajanebhya ca mnada //MU_6,88.6// cacra ca tapa kartu kcchracndryadikam / paribabhrma trthni vanny yatanni ca //MU_6,88.7// sa tathpi viokatva mang api na labdhavn / anidhn khanan bhmi nidhnrth nidhi yath //MU_6,88.8// rtrindinam anantena uya okaknun / cintay cintaym sa sasravydhibheajam //MU_6,88.9// cintparavao dno rjya payan viopamam / mahvibhavam apy agre npayat khinnay dhiy //MU_6,88.10// athaikadaikntagat cƬlm akam gatm / ida madhuray vc samuvca ikhidhvaja //MU_6,88.11// ikhidhvaja: bhukta rjya cira kla bhukt vibhavabhmaya / adhunsmi virgea yukto gacchmi knanam //MU_6,88.12// na sukhni na dukhni npado na ca sampada / krokurvanti bhtni muni vananivsinam //MU_6,88.13// na deabhagasammoho na sagrmajanakaya / rjyd apy adhika manye sukha vananivsina //MU_6,88.14// stabakastanadhriyo raktapallavapaya / majarjlahsinyo lolaubhrmbuduk //MU_6,88.15// svaparggahriya ktakausumamaan / susevyakäcanailnitambataaobhan //MU_6,88.16// taragamauktikaprotasarinmuktlatvt / latvayasyvalit mugdhamugdhamgtmaj //MU_6,88.17// svabhvoddmasaugandhy vitraphalabhojan / apadareinayan puppranatgik //MU_6,88.18// vsspadat yt talmalagtrik / ramayanti tvam iva m vanavthyo varnane //MU_6,88.19// yath viviktam eknte mano bhavati nirvtam / na tath aibimbeu na ca brahmendrasadmasu //MU_6,88.20// asmin matpraaye tanvi na vighna kartum arhasi / bhartur vighaayantcch na svapne 'pi kulastriya //MU_6,88.21// cƬl: prptakla kta krya rjate ntha netarat / vasante rjate pupa phala aradi rjate //MU_6,88.22// jarjarahadehn yukta vanasamraya / na yn tvdm eva tenaitan me na rocate //MU_6,88.23// yauvanena mahrja na yvad vayam ujjhit / pupaugheneva taravas tvac chobhmahe ghe //MU_6,88.24// pupbhay pupasita jaras saha knanam / sama ghd gamiymo has iva taros sara //MU_6,88.25// aprptakla npate prajplanam ujjhata / rjayakmeva candrasya mahad eno na nayati //MU_6,88.26// aprptakria bhpa rodhayanti ca vai praj / rodhayanti hy akryebhya prabhubhty parasparam //MU_6,88.27// ikhidhvaja: alam utpalamlki vighnenbhimatasya me / viddhi m gatam eveto dram ekntaknanam //MU_6,88.28// bl tvam anavadyg ngantavya vana tvay / pusm api hi mdvagi durviahyo vanraya //MU_6,88.29// na samarth vanvse yoita kahin api / k nma pupamajaryas sohum arktapa kam //MU_6,88.30// bhavaty playantyeha rjya sthtavyam uttame / kuumbabhrodvahana patyau yte vrata striya //MU_6,88.31// ity uktv dayit rj tm induvadan va / uttasthau sntum akhila dinakrya cakra ha //MU_6,88.32// athojjhitaprajceo ravir astcala yayau / ikhidhvajo vanam iva samastajanadurgamam //MU_6,88.33// sahtya vitata rpa tam evnuyayau prabh / ntha bhavananikrnta cƬlevnurgi //MU_6,88.34// yayau ymin ym bhuvana bhasmadhsaram / dhtavyompaga arvam ryayeva yamasvas //MU_6,88.35// diku sandhybhrahastsu sthitsu ktakualam / tamolavlakksu jyotsnhsodaykitam //MU_6,88.36// gacchator apara pra dampatyor mairava vanam / devodynamaya rantu dinardinanthayo //MU_6,88.37// gacchator ima pra hdya tkakarojjhitam / nininthayo ca dampatyor mairava puna //MU_6,88.38// trgao 'pi dade viro vyomakuime / mukto magalaljn digvadhbhir iväjali //MU_6,88.39// candrnan tamaym t kumudahsin / ymin yauvana prpa sarojamukulastan //MU_6,88.40// ktasandhysamcras saha cƬlayeay / suvpa ayane bhpo mainka iva sgare //MU_6,88.41// athrdhartrasamaye dee niabdat gate / ghananidrilkoanilne sakale jane //MU_6,88.42// sa tasy samprasupty ayane komaluke / bha nidrvimƬhy bhramarym iva pakaje //MU_6,88.43// tatyja dayit suptm akd rj ikhidhvaja / svaira svaira mukha rho ravicandraprabhm iva //MU_6,88.44// uttasthau ayanl lnavadhkd dhavalukt / salakmkd vilolormer hari krravd iva //MU_6,88.45// nirjagmgana mattasuptabhtyajana ght / vana suptamgavyha kesar kandard iva //MU_6,88.46// khagamtrasahyo 'sau paadvayaparvta / ardhasuptadvrapla dvradeam avpa ca //MU_6,88.47// vrakramrtha ymti tatraiva dvrapavrajam / yojayitv jagmsau purn nirgatya pradh //MU_6,88.48// rjyalakmyai namas tubhyam ity uktv maald gata / viveogrm araynm eko nada ivravam //MU_6,88.49// ghanndhakragulmìhy kudrabhtaughakarka / sraynni s ca sama tentivhit //MU_6,88.50// prta nyam araynkha trtv vitata dinam / samam arkea kasyäcid viarma vanvanau //MU_6,88.51// bhnv adyat yte tatra snndiprvakam / kicit phaldika bhuktv t ninya tamasvatm //MU_6,88.52// puna prta pury uccair maalni girn nad / bald ullaghaym sa rma dvdaaarvar //MU_6,88.53// tato mandaraailasya taastha janadurgamam / prpa knanam atyantadrasthajanatpuram //MU_6,88.54// raatpralasalilavpvalitapdapam / ravedydivijtabhtaprvadvijramam //MU_6,88.55// kudraprivinirmukta siddhasevyalatlayam / prapdapalata pravttikarai phalai //MU_6,88.56// tatraikasmin sthale uddhe same salilamlite / tale dvalayme snigdhe saphalapdape //MU_6,88.57// samajarbhir vallbhis sa cakroajlayam / prvklas savidyudbhir nlbhrair iva pajaram //MU_6,88.58// masa vaiava daa phalabhojanabhjanam / arghaptra pupabham akaml kamaalum //MU_6,88.59// kanth tpanodya bs caiva mgjinam / nyyojayat tasmin mahikmandire npa //MU_6,88.60// yat kicid anyad v vastu yogya tpasakarmai / tat tatra sthpaym sa jagatva krama vidhi //MU_6,88.61// sandhyprva japa prtaprahara sa tadkarot / pupoccaya dvitya tu snna devrcana tata //MU_6,88.62// pacd vanaphala kicid vanakanda bisdikam / bhuktv japyaparo bhtv ninyaiko ni va //MU_6,88.63// iti divasam akheda mandaropntakacche viracita uaje 'ntar mlaveo ninya / na ca npativilsa ta sa sasmra ka v sphurati hdi viveke rjyalakmyo haranti //MU_6,88.64// ikhidhvajapravrajyvarana nma sarga ekonanavatitamas sarga vasiha: eva ikhidhvaja paramahiky vane sthita / idn ӭu cƬl s ki ktavat ghe //MU_6,89.1// tatrrdhartrasamaye dra yte ikhidhvaje / hari grmasupteva cƬl bubudhe bhayt //MU_6,89.2// apayat patinirhna ayana nyat gatam / abhskaram aprendu ntaobham ivmbaram //MU_6,89.3// uttasthau kicid mlnavadan khedalin / kusikteva mahvall nirutshgapallav //MU_6,89.4// na prasann na vimal babhvkulat gat / dinarr iva nhradhsar s vyatihata //MU_6,89.5// kaa ayyopaviaiva cintaym sa cintay / kaa rjya prabhus tyaktv vana yto ghd iti //MU_6,89.6// tan mayehdya ki krya tatsampa vrajmy aham / bhartaiva gatir uddi vidhin prakt striya //MU_6,89.7// iti sacintya bhartram anugantu samutthit / cƬl vtarandhrea nirgatymbaram yayau //MU_6,89.8// babhrmmbaramrgea vtaskandhena yogin / kurvat siddhasrthasya mukhennyenduvibhramam //MU_6,89.9// dadartha path ynta rtrau khagakara patim / bhramantam ekam eknte vetleam ivotthitam //MU_6,89.10// tda patim lokya ruddh gaganakoare / bhaviyac cintaym sa sarva bhartur akhaitam //MU_6,89.11// yath tena yad yatra yvat krya yathodayam / yath ca nirvtis sphr gantavy tena rghava //MU_6,89.12// avayabhavitavya tad bhartur dv purassthitam / tad eva sampdayitu gamant s nyavartata //MU_6,89.13// st mamdya gamana klenticirea hi / maysya prva gantavya niyater ea nicaya //MU_6,89.14// iti sacintya cƬl praviyntapura puna / suvpa ayane ambho irasvaindav kal //MU_6,89.15// kenacit kraensau gatas samprati bhpati / iti paurajana sarvam vsytihad agan //MU_6,89.16// rjya raraka bhartus tat kramea samadaran / yath kalamakedra pakva kalamagopik //MU_6,89.17// tayos tadvahat klo dampatyos sthitayos tath / adnyo'nyamukhayo rjyaknanaplayo //MU_6,89.18// jagmtha dina pako mso 'thartu ca vatsara / ikhidhvajasya vipine cƬlys svamandire //MU_6,89.19// bahuntra kim uktena vary adagan / cƬlovsa sadane vanakacche ikhidhvaja //MU_6,89.20// atha yteu bahuu vareu jaras vte / ikhidhvaje mahailataakoaravsini //MU_6,89.21// bhartu kayapka tad lakya phalita cirt / tad tasytmakryasya bhavitavyatay tay //MU_6,89.22// bhartus sampagamane mama klo 'yam ity api / sacintya mandaropnta gantu buddhi cakra s //MU_6,89.23// caclntapurd rtrau tatra ca nabhapatham / jagma vtaskandhena gacchant khe dadara ca //MU_6,89.24// kalpavkukacchann ratnastabakabhƫit / nandanodynanilay rakts siddhbhisrik //MU_6,89.25// parmenduakaln prleyakaakaria / siddhottasttasaugandhyn sparaym sa mrutn //MU_6,89.26// candrabimbmtmbhodhimahvciparamparm / apayan nirmal jyotsnm ambarmbarat gatm //MU_6,89.27// meghntarea gacchant meghalagn ca vidyuta / abhiyukt svabhartr s bhyo bhyo vyalokayat //MU_6,89.28// uvca ctmanaivho yvajjva arrim / na svabhva ama yti mampy utkahate mana //MU_6,89.29// kad mgendraskandha ta praayapravaa pura / paymi kntam ity antar mampy utkahita mana //MU_6,89.30// majartva lattva v varam ets taru patim / na mucanti kaam api mampy utkahita mana //MU_6,89.31// yatheyam agraga kntam eti siddhbhisrik / tath kadham eymi mampti manas sthitam //MU_6,89.32// ime mandramaruta ete ca aina kar / vanarjaya et ca mm apy utkahayanty aho //MU_6,89.33// he cittjavad evnta ki tva tavita sthitam / s vyomanirmal sdho kva te yt vivekit //MU_6,89.34// atha v citta bhartra sva praty utkahase sakhe / tihotkahvivalita kim anutkahitena te //MU_6,89.35// ki kilotkahase vpi bhart yto jar bhavet / tapasv kagtra ca bhaven nirvsanas tath //MU_6,89.36// matto rjyc ca bhogebhyo manye 'symlat gat / vsan latik prvnadtaagat yath //MU_6,89.37// ekntamatir ektm nrasa ntavsana / manye bhavati me bhart ukavkasamasthiti //MU_6,89.38// tathpi citta kotkah bhava votkahaynvitam / patim udbodhya yogena leayiymy aha gale //MU_6,89.39// pramavsana bhartus samktya mano mune / rjya eva niyokymi nivatsyvas sukha ciram //MU_6,89.40// aho nu ciraklena manoratham ima ubham / aham sdayiymi yad bhartr samacittat //MU_6,89.41// samagrnandavndnm etad evopari sthitam / yat samnamanovttisagam svdane sukham //MU_6,89.42// iti cintvat vyomn cƬlollaghya parvatn / den abdn digant ca prpa mandarakandaram //MU_6,89.43// adyaiva nabhassthaiva pravivea vanntaram / vtyeva pdapalatspandacihnagamgam //MU_6,89.44// vanaikadee kasmicit ktaparoaje patim / dv yogena bubudhe dehntaram ivsthitam //MU_6,89.45// hrakeyrakaakakualdivibhƫita / abhavan merukntir yas tam evtra dadara s //MU_6,89.46// kga kavara ca jraparam iva sthitam / kajjalmbubharasnta bhgam iva nissaham //MU_6,89.47// crmbaradhara ntam ekkinam avasthitam / sthale niaa pupi grathayanta jar gatam //MU_6,89.48// tam lokynavadyg cƬl pvarastan / kicijjtavidedam uvctmani cetas //MU_6,89.49// aho nu viama maurkhya yad antmajattmakam / evavidhs samynti da maurkhyaprasdata //MU_6,89.50// aya sa rj lakmvn yo mampi priya pati / hdi mohaghuakum imm adygato dam //MU_6,89.51// tad avayam ihaivdya ntha viditavedyatm / naymy ena na sandeho bhogamokariya tath //MU_6,89.52// ida rpa parityajya rpenyena kenacit / sakam asya gacchmi bodha dtum anuttamam //MU_6,89.53// bleya mama knteti madukta na karoty ayam / tasmt tpasarpea bodhaymi pati kat //MU_6,89.54// bhart kayapkena paripakvamatis sthita / cetasy asydya vimale sva tattva pratibimbati //MU_6,89.55// iti sacintya cƬl babhva dvijadraka / ūaddhynd gatnyatva kad ambutaragavat //MU_6,89.56// papta vipine tasmin dvijaputrakarpi / bhartur abhyjagmgra mandasmitalasanmukh //MU_6,89.57// dadara dvijaputra ta puro yta ikhidhvaja / vanntard upagata tapomrtim ivsthitam //MU_6,89.58// dravatkanakagaurga mukthravibhƫitam / uklayajopavtga uklmbarayugvtam //MU_6,89.59// kamaaludhara knta nta dntam anmayam / vyptaprakoha dviguenkastrea cru //MU_6,89.60// bhmv alagnacaraa kikumtropari sthitam / kuntalavyptamrdhna slimlam ivmbujam //MU_6,89.61// bhsayanta pradea ta rrair dptimaalai / kualbhƫitamukha navam arkam ivoditam //MU_6,89.62// ikhsamprotamandra ӭgasthendum ivcalam / kntopantavapuam rjita vijitendriyam //MU_6,89.63// himbhabhasmatilakabhƫitlikasundaram / meru hematalnaprendum iva cacalam //MU_6,89.64// tam lokya dvijasuta samuttasthau ikhidhvaja / devaputrgamadhiy samparityaktapduka //MU_6,89.65// devaputra namaskra idam sanam syatm / ity asya daraym sa pin pattraviaram //MU_6,89.66// dadau ca dvijaputrasya pupavi karodare / candra kumudaaasya prleyam iva pallave //MU_6,89.67// he rjare namas tubhyam iti dvijasuto vadan / ghtv kusumny asmd vivea dalaviare //MU_6,89.68// ikhidhvaja: devaputra mahbhga kuta gamana ktam / divasas saphalo 'ya me yat tvm adysmi davn //MU_6,89.69// idam arghyam ida pdya pupnmni mnada / im pragrathit ml ghyant bhadram astu te //MU_6,89.70// ity uktv pdyam arghya ca ml pupi cnagha / ikhidhvajas tadiyai dadau devyai yathkhilam //MU_6,89.71// cƬl: subahni paribhrnto bhtalyatanny aham / tvatta pj yath prpt mayeya na tathnyata //MU_6,89.72// pealennurpea prarayemunnagha / manye 'ha nnam atyantacirajv bhaviyasi //MU_6,89.73// ntena manasodram rd unmuktakalpanam / nirvrha tapas sdho kaccit sambhtavn asi //MU_6,89.74// asidhrsama somya nta vratam ida tava / sphta yad rjyam utsjya mahvananievaam //MU_6,89.75// ikhidhvaja: jnsi bhagavan sarva devas tva ko 'tra vismaya / riyaiva lokottaray jyase cihnabhtay //MU_6,89.76// etny agni te candrd ghaitnti me mati / anyath ki samlokd amteneva sicasi //MU_6,89.77// asti me dayit knt pti me rjyam adya tat / taveva tasy dni tny agny adya sundara //MU_6,89.78// upanta ca knta ca vapur pdamastakam / ӭga ubhrmbudeneva pupecchdaymun //MU_6,89.79// nikalakendusakam agam dityatejas / manye te mlnim yti sumanapattrapelavam //MU_6,89.80// devrcanyvacitam ida yat kusuma may / aga tvadagasagena tat praytu ktrthatm //MU_6,89.81// jvita yti sphalya mambhygatapjay / devd apy adhika pjyas satm abhygato jana //MU_6,89.82// tat kas tva kasya putras tva kim yto 'sy anugraht / eta me saaya chinddhi vimalendusamnana //MU_6,89.83// cƬl: rjare ӭu vakymi yathpam akhaitam / avarana hi jihmatva tat satm atininditam //MU_6,89.84// asty asmi jagata koe uddhtm nrado muni / puyalakmy mukhe knte karpratilakopama //MU_6,89.85// sa kadcin munir meror guhy dhynam sthita / adhityaky bhtnm adya ntamnasa //MU_6,89.86// tatra hematae gag vahaty urutaragi / merulakmys sphuradrp bhti hralateva y //MU_6,89.87// ekad nradamunir dhynnte saritas tae / dhvanadvalayam araul llkalakalravam //MU_6,89.88// kim etad ity asau kicijjtapryakuthala / helaylokayan nadym apayal lalangaam //MU_6,89.89// rambhtilottamprya niryta jalallay / krŬanta tyaktavasana dee puruavarjite //MU_6,89.90// käcanmbhojamukulasundarais stanamaalai / parivellitam anyo'nya phalai kntadruma yath //MU_6,89.91// drutahemaraspranirjharbhogabhsurai / kurvantam rubhi kmamandirastambhavibhramam //MU_6,89.92// nirmalktacandrea vyptavyomn vilsin / lvayarasaprea tarjayantam ivpagm //MU_6,89.93// prkrair amarodyne rathacakrair manobhuva / utpathrpitagagmbunitambataasetubhi //MU_6,89.94// sarvatra dasarvga vivarpam ivsthitam / pratibimbitasarvrtham anyo'nydarat gatam //MU_6,89.95// klakalpataror varaviapt pakapallavt / vividhartulatjld dinarkalikkult //MU_6,89.96// lokapuparajaso jtd gaganaknane / sphurajjagatkhagavrtt saptbdhyeklavlakt //MU_6,89.97// msastabakavnteu vddhi ynta rasnvitam / uddhtyoddhtya sampra clitmbhodapallavam //MU_6,89.98// lollakakekitrakdimadhuvratam / amtpadvightya koasacayakribhi //MU_6,89.99// duprpe bhtasaghn vikasatkanakmbuje / padmapallavasachanna gupta meror guhntare //MU_6,89.100// tale svardhuntre yatnotsamala pura / candrabimbaphalpram ekatraivopasambhtam //MU_6,89.101// straiam lokya tat knta sahasaiva mano mune / anritaviveka babhvnandita sphurat //MU_6,89.102// nandavalite citte kubdhe prnile sthite / babhva tasya tuasya madanaskhalita tad //MU_6,89.103// phala raspram iva grūmnta iva toyada / pratyagra pdapa chinnalatvnta ivottama //MU_6,89.104// avayyakaasyand aka iva v muni / bisa dvidh ytam iva galatsraraso 'bhavat //MU_6,89.105// ikhidhvaja: tdo 'pi bahujo 'pi jvanmukto 'py asau muni / niriccho 'pi nirstho 'pi nakicidupamo 'py alam //MU_6,89.106// sabhybhyantara nityam kaviado 'pi ca / nrado 'pi katha brahman madanaskhalito 'bhavat //MU_6,89.107// cƬl: sarvasy eva rjendra bhtajter jagattraye / devder api deho 'ya dvaytmaiva svabhvata //MU_6,89.108// ajam astv atha v tajja yvan matta arrakam / sarvam eva jagaty aga sukhadukhamaya smtam //MU_6,89.109// hdydin padrthena kenacid vardhate sukham / loka iva dpena mahmbudhir ivendun //MU_6,89.110// tucchdin padrthena dukha kenacid eti hi / tamo meghapaeneva svabhvo hy atra kraam //MU_6,89.111// svarpe nirmale satye nimeam api vismte / dyam ullsam pnoti prvva payodhara //MU_6,89.112// anratnusandhnd anunmeam avistte / svarpe nollasaty ea citi dyapicaka //MU_6,89.113// yath tamaprakbhym ahortra sthiti gatam / tathaiva sukhadukhbhy arra sthitim gatam //MU_6,89.114// ete hi sukhadukhe dve janmakraadarant / ajasya lagata uklapaakukumavad dham //MU_6,89.115// tajjasya tv aga lagato mang api citer vat / yath ubhubhau rgv ankrntntarau mae //MU_6,89.116// purassthavastvabhvena rajan sphaiko yath / tajjas tyajati he sdho jvanmuktamatir muni //MU_6,89.117// vastu saleamtrea ghana rajitacetasa / gate 'pi vastuni dha durdhiya paritpina //MU_6,89.118// gate 'pi kukume bhastr tadyam anurajanam / na jahti yath mƬhas tath viayarajanam //MU_6,89.119// anenaiva krameaitau bandhamokau vyavasthitau / bhvantnava moko bandho hi dhabhvanam //MU_6,89.120// ikhidhvaja: svotpattikraaprptau katha dukha sukha ca v / abhyudetti vada me drasthym api prabho //MU_6,89.121// atyudram atvccha bahvartha vacana tava / rotu tpti na gacchmi mayro 'bhraravev iva //MU_6,89.122// cƬl: svotpattikraa hdya vastv dykapibhi / sukhasavid iya bl nnam ullasati svata //MU_6,89.123// hdgat kobham yt jva kualingatam / somyam udbodhayaty antas siham abhraravo yath //MU_6,89.124// prvaprit nìr jva kramati sphuran / samyaksekaprabuddhtm raso drumalat iva //MU_6,89.125// sukhaprabodhasacre dukhabodhagame tath / jvasya niyat nìya pthag dehe sthiti gat //MU_6,89.126// sukhita prasphuraty ea ysu tsu na dukhita / ye hi mrgs suveasya kuveasya na te ubh //MU_6,89.127// ikhidhvaja: jvas sadaiva sarvatra dehe tihati vai kila / tasya dukhe sukhe vpi niyata sphurita kuta //MU_6,89.128// cƬl: yvatprama jvo 'ya samyaty aparisphuran / tvatpramam evaina mukta muktam avaihi vai //MU_6,89.129// yvatpramam adhika sphurati kubdhamrutam / tvatpramam evaina baddha baddham avaihi me //MU_6,89.130// sukhadukhakalspando bandho jvasya netara / tadabhvo hi mokas syd bodht sampadyate ca sa //MU_6,89.131// sukhadukhadae yvad nte nendriyai ahai / tvat suptasamas somyo jvas tihati ntavat //MU_6,89.132// sukham lokya v dukham aknta caladvapu / samutphalati jvo 'ntar dendur iva toyadhi //MU_6,89.133// jva kubhyati dena savidga sukhdin / mieeva mrjro maurkhyam evtra kraam //MU_6,89.134// bodhena bodhyate jva tmajntmantman / sukhadukhdi nstti tensau yti somyatm //MU_6,89.135// na sat sukhdi naitan me mudh cyam aha sthita / iti jva prabuddho 'ntar nirva yti myati //MU_6,89.136// sukhdivastv asadrpam ity antarbodhasavid / na tadunmukhat yti jva myati kevalam //MU_6,89.137// sarvam eva cidka brahmeti ghananicaye / sthiti yte ama yti jvo nissnehadpavat //MU_6,89.138// dpavac chamam yti sukhdisnehasakaye / sarvam ekam iti jtv jvo dvitvvibhvant //MU_6,89.139// sarvam kam eveti buddhv ksobha na gacchati / jva nyena nyasya ka kila kobhavibhrama //MU_6,89.140// jvenedgvidhenaiva yad prathamasargata / svaya savidito mrgas tenaivdypi gacchati //MU_6,89.141// ikhidhvaja: sukhasacrayogysu jve sarati nìiu / devaputra bhavaty etad vryavicyavana katham //MU_6,89.142// cƬl: jva kubdhayati kubdha prdipavanvalm / savidjamtrea senm iva mahpati //MU_6,89.143// vtaspandena medo'ntar majjsra ca svasthitim / tyajaty ambvabhrasaugandhyarajapattratdi va //MU_6,89.144// calita vastv adho yti vrydi dahandi kham / dehn nìpralena ukra yti bahissthitim //MU_6,89.145// ikhidhvaja: devaputra mahjo 'si vetsi prvpara sthite / jyase vacand eva svabhvo hi kim ucyate //MU_6,89.146// cƬl: disarge yath yad yat sphurita brahma brahmai / ghavaapadytma tathaivdypi ca sthitam //MU_6,89.147// kkatlyavad vribudbudotpattinavat / ghukaravad ucchna ta svabhva vidur budh //MU_6,89.148// asmin svabhvavaato jagati prarƬhe dehs sphuranti vividh vividhvikr / prakavsanatay na bhavanti kecid bhyo bhavanti ca punas tv itare ghansth //MU_6,89.149// sukhavicrayogopadeo nma sarga navatitamas sarga cƬl: tmasvabhvavaato jta jagad ida mahat / sthiti vsanaybhyetya dharmdharmavae sthitam //MU_6,90.1// vsana samnya dharmdharmair na ghyate / tato na jyate mukta iti no darana mune //MU_6,90.2// ikhidhvaja: atyudra mahrtha ca vaki tva vadat vara / anubhtim uprƬha gƬha ca paramrthavat //MU_6,90.3// tvadvkyavibhavendya rutennena sundara / ptenevendun rhur antar yto 'smi tatm //MU_6,90.4// tat samsena t tvad tmotpatti vadu me / tata roymi yatnena jnagarbh gira tava //MU_6,90.5// tena padmajaputrea munin nradena tat / kva kta vryam ryea kathayrya yathsthitam //MU_6,90.6// cƬl: tato nibadhnat tena manomattamatagajam / vivekavipullne uddhabuddhivaratray //MU_6,90.7// tad vrya kalpaklgnigalitendudravopamam / rasn pratdn divynm anuja navam //MU_6,90.8// munin prvage kumbhe sphike visaradrucau / adrute vidrutkra candre candram ivrpitam //MU_6,90.9// ratnaailair vta kntais tale prveu cbhita / gambhrakukis sudha ccalhananakama //MU_6,90.10// sakalpitena krea sa kumbhas tena prita / amtprabhinnena vidhinevmtrava //MU_6,90.11// tatra msa gato vddhi munimantrhutikramai / amttm ubho garbha indor indur ivnuja //MU_6,90.12// indu msa ivpra msena suuve ghaa / garbha kamalapattrka prasnam iva mdhava //MU_6,90.13// pariprasamastga kumbhd garbhas sa niryayau / indus skmd ivmbhodher apara kayavarjita //MU_6,90.14// dinai katipayair eva vddhim abhyjagma sa / aprameygasaundarya uklapake a yath //MU_6,90.15// sarvasaskrasampanne sa tasmin nrado muni / bhd bha ivea vidydhanam ayojayat //MU_6,90.16// dinai katipayair eva vijteavmayam / cakraina munivara pratibimbam ivtmana //MU_6,90.17// tenrjata putrea munin muninyaka / ratndrau pratibimbena sadyodita ivour //MU_6,90.18// athaina putram dya brahmaloka sa nrada / jagma tatra pitara brahma cbhyavdayat //MU_6,90.19// ktbhivdana brahm pautram dya ta tad / abhivditaveddi svayam ake nyaveayat //MU_6,90.20// athrvdamtrea sarvaja jnapragam / pautra ta kumbhanmna cakra kamalodbhava //MU_6,90.21// sdho so 'yam aha pautra kumbho 'ha padmajanmana / putro 'ha nradamune kumbhanmsmi kumbhaja //MU_6,90.22// nivasmy abjajapure pitr saha yathsukham / catvras suhdo ved mama ll vilsin //MU_6,90.23// mtvas me gyatr mt mama sarasvat / brahmaloke mama gha pautras tatrsmi susthita //MU_6,90.24// yathkmam aei jaganti viharmy aham / llay paripratvn na tu kryea kenacit //MU_6,90.25// rjare tena me pdau patato me na bhtale / rajas spati ngni glni nyti me vapu //MU_6,90.26// adykapath gacchan davs tvm aha pura / iha tengato 'smy aga sarva kathitavn iti //MU_6,90.27// eo 'ham ity akhilam eva yathnubhta te varita nanu may vanavsatajja / santo hy asakathanam ryasamgameu nindanty ala subhaga savyavahradak //MU_6,90.28// vlmki: ity uktavaty atha munau divaso jagma syantanya vidhaye 'stam ino jagma / sntu sabh ktanamaskara jagma ymkaye ravikarai ca sahjagma //MU_6,90.29// kumbhajanmakathana nma sarga ekanavatitamas sarga ikhidhvaja: sarge sphuradbhir matpuyair manye sampreito bhavn / alakyais sambhtair adrau prvvtair ivmbuda //MU_6,91.1// adya tihmy aha sdho dhanyn dhuri dharmata / amtasyandavacas yat tvaysmi samgata //MU_6,91.2// na kecana tath bhv ceta talayanti me / rjyalbhdayo 'py ete yath sdhusamgama //MU_6,91.3// nirargalatay yatra smyam eva vijmbhate / muktargdimanana tan na kasya sukhvaham //MU_6,91.4// vasiha: evavdina evsya vkyam kipya bhpate / bhya provca cƬl munidrakarpi //MU_6,91.5// cƬl: stm e kath tvat sarva te varita may / tva me kathaya he sdho kas tvam adrau karoi kim //MU_6,91.6// kiyatparyavasneya tava v vanavsit / satya kathaya nsatya vaktu jnti tpasa //MU_6,91.7// ikhidhvaja: devaputro 'si jnsi sarvam eva yathsthitam / lokavttntatajjo 'si kim anyat kathaymy aham //MU_6,91.8// sasrabhayabhtatvn nivasmi vanntare / jnato 'pi hi hsya kathaymy eva te mank //MU_6,91.9// ikhidhvajo 'ha bhplas tyaktv rjyam iha sthita / bha bhto 'smi tattvaja sastau janmana puna //MU_6,91.10// punas sukha punar dukha punar maraajanman / bhavatas tena tapye 'ha sarvaja vanavthiu //MU_6,91.11// bhramann api digant ca carann api para tapa / nsdaymi virntim ek nidhim ivdhana //MU_6,91.12// apattro 'py aphalo 'py eko nraso 'py astasagati / uymy eva vane sdho ghuakua iva druma //MU_6,91.13// imm akhait samyak kriy sampdayann api / dukhd gacchmi dukhaugham amta me via sthitam //MU_6,91.14// cƬl: pitmaham aha prva kadcit pavn idam / yat kriyjnayor eka reyas tad brhi me vibho //MU_6,91.15// brahm: jna hi parama reya ka ivaitan na vetty alam / kltivhanyaiva vinodyocit kriy //MU_6,91.16// alabdhajnadn kriymutra paryaam / yasya nsty ambara paa kambala ki tyajaty asau //MU_6,91.17// vsanmtrasratvd ajasya saphal kriy / sarv evphal jasya vsanmtrasakayt //MU_6,91.18// sarv hi vsanbhve praynty aphalat kriy / suubh phalavatyo 'pi sekbhve lat iva //MU_6,91.19// tvantare yath yti vilaya prvam rtavam / tathaiva vsanne nam eti kriyphalam //MU_6,91.20// na svabhvena phalati yath aralat phalam / kriy nirvsanmutra phala phalati no tath //MU_6,91.21// sayakavsano blo yaka payati nnyath / sadukhavsano mƬho dukha payati nnyath //MU_6,91.22// krabhsurpy uccair na dadti phala kriy / ubhubh ca tajjasya phull aralat yath //MU_6,91.23// vsan ceha nsty eva svhakrdirupi / asatyaivodit maurkhyn marubhmv ivmbudh //MU_6,91.24// yasya maurkhya kaya yta sarva brahmeti bhvant / nodeti vsan tasya prjasyevmbudhr marau //MU_6,91.25// vsanmtrasantygj jarmaraavarjitam / pada prpnoti jvo 'ntar bhyojanmavivarjitam //MU_6,91.26// savsana mano jna jeya nirvsana mana / jnena jeyatm etya punar jvo na jyate //MU_6,91.27// cƬl: jnam eva para reya iti brahmdayo 'pi te / prhur mahnto rjare tva kim ajnavn sthita //MU_6,91.28// ita kamaalur ito daakëham ito bs / ity anarthavilse 'smin ramase ki mahpate //MU_6,91.29// ko 'ha katham ida jta katha myati ceti bho / rjan nvekase kasmt kim aja iva tihasi //MU_6,91.30// katha bandha katha moka iti prann udharan / parvaravid pdn kasmd aga na sevase //MU_6,91.31// dusspandasavid ailakoare kriyaynay / jvita kapayan ki tva ilkavad sthita //MU_6,91.32// sdhn samadn paripranena sevay / sagamena ca s yuktir labhyate mucyate yay //MU_6,91.33// m nardhamavad grsa bhujno vanakoare / tihvaabdhaduceo dharvivarakavat //MU_6,91.34// vasiha: kntay devarpiy tayaiva pratibodhita / asrupramukho vkya ikhidhvaja uvca ha //MU_6,91.35// ikhidhvaja: aho 'vabodhito 'smy adya cirt surasuta tvay / maurkhyd ryasamsagamukto 'ham avasa vane //MU_6,91.36// aho nu me kaya yta mohadhvntam aeata / yat tvam eva samgatya samprabodhayasha mm //MU_6,91.37// gurus tva me pit tva me mitra tva me varnana / iyo namaskaromy agre pdau tava kp kuru //MU_6,91.38// yad udratama vetsi yasmi jte na ocyate / bhavmi nirvto yena tad brahmopadiu me //MU_6,91.39// ghaajndayo jnavibhavs santy anekaa / jnn parama jna katarat traka bhavet //MU_6,91.40// cƬl: yady updeyavkyo 'ha rjare tad vadmi te / yathjnam ida kicin na vakye sthukkavat //MU_6,91.41// anupdeyavkyasya vaktu pasya llay / phalanty aphalat vcas tamasvkisavida //MU_6,91.42// ikhidhvaja: yad vaki tad anuheya may vidhir iva rute / avikritam evu satyam etad vrata mama //MU_6,91.43// cƬl: yath bla pitur vkya muktahetpapdanam / datte hi tathaiveda gha tva vaco mama //MU_6,91.44// ravanantara buddhy ubham ity eva bhvayan / ӭu gtam iva tyaktv hetvarthitva vaco mama //MU_6,91.45// svacaritasada tavodayanty cirasamayena vibodhana ca buddhe / bhavabhayabhidura mahkavn ӭu kathaymi yathkrama manojam //MU_6,91.46// ikhidhvajvabodhana nma sarga dvinavatitamas sarga cƬl: asti kacit pumä rmn sthna nityaviruddhayo / gualakmyor aeea yathbdhir vaavmbuno //MU_6,92.1// kalvä strakualo vyavahre vicakaa / sarvasakalpasmnta na tu jnty aja padam //MU_6,92.2// anantayatnasasdhye sa cintmaisdhane / pravtto vìavo vahnir abdhisaoae yath //MU_6,92.3// tasya yatnena mahat klendhyavasyina / siddha cintmai ki v na sidhyaty unnattmanm //MU_6,92.4// pravttim udyama praj prayukte ced akhedavn / akicano 'pi akratva tad avpnoty avighnata //MU_6,92.5// maim agre sthita prpta hastaprpya dadara sa / meror udayaӭgastho munir indum ivoditam //MU_6,92.6// babhva mairjendre na tu nicayavn asau / rjye jhagiti samprpte sudna iva pmara //MU_6,92.7// ida sacintaym sa manas smayalin / samprptopekay drghadukhasambhramabhvin //MU_6,92.8// aya mair mair nya mai cet tad bhaven na sa / spmi na spmy ena kadcit sparato vrajet //MU_6,92.9// naitvataiva klena mandra kila sidhyati / yatnenjvitntena sidhyatty gamakrama //MU_6,92.10// kriynikitenk lolltatalopamam / ratnloka prapaymi dvicandratvam iva bhramt //MU_6,92.11// kuta etvat spht bhgyasampan mamtat / adhunaiva yad pnomi mandra sarvasiddhidam //MU_6,92.12// kecid eva mahntas te mahbhgy bhavanti hi / yem alpena klena praynty abhimukha riya //MU_6,92.13// aham alpataps sdhur varko mnua kila / siddhaya katham ynti mm abhgyaikabhjanam //MU_6,92.14// eva vikalpasakalpai ciram aja parman / na maigrahae yatnam akaron maurkhyamohita //MU_6,92.15// na yad yena labdhavya na tat prpnoty asau tad / cintmair avpto 'pi durdhiy helayojjhita //MU_6,92.16// iti tasmin sthite yto mair uya siddhaya / tyajanti hy avamantra ar guam ivojjhit //MU_6,92.17// htv prksampada pusas sa ytas siddhaya kila / gats samprayacchanti sarva yt haranty alam //MU_6,92.18// pumn bhya kriyyatna cakre ratnendrasdhane / nodvijante hi kryeu jan adhyavasyina //MU_6,92.19// dadartha kacadrpa kcakhaam apaita / hasadbhir vacakais siddhai puras tyaktam alakitai //MU_6,92.20// aya cintmair iti mƬhas tasmin sa vastutm / bubudhe mohito hy ajo mda hemeti payati //MU_6,92.21// aau ai dvian mitra rajju sarpa sthala jalam / candrau dvau kurute citte ior moho 'mta viam //MU_6,92.22// ta dagdhamaim dya prktan sa riya jahau / sarva cintmaer asmt prpyate ki dhanair iti //MU_6,92.23// deo 'yam asukho rko janai ppibhir vta / ki tad geha hataprya ke nma mama bandhava //MU_6,92.24// dra gatv yathkma sukha tihmi sampad / ity dya mai mƬha nya knanam yayau //MU_6,92.25// tatra kcadalensau tena tm pada yayau / kajjaldrer iva ni maurkhyasyaivga y sam //MU_6,92.26// dukhni maurkhyavibhavena bhavanti yni naivpad na ca jarmaraena tni / sarvpad irasi tihati maurkhyam eka ka janasya vapum iva keajlam //MU_6,92.27// cintmayupkhyna nma sarga trinavatitamas sarga cƬl: athemam apara ramya vttnta ӭu bhpate / para prabodhana buddhes sdho sadam tmana //MU_6,93.1// asti vindhyavane hast mahythapaythapa / agastyaruddhay vddhy vindhyenevaidhitas svata //MU_6,93.2// vajrriviamau drghau stas tasya daanau itau / kalpnalaikhtulyau sumernmlanakamau //MU_6,93.3// sa baddho lohajlena hastipena cchaldita / munndreeva vindhydrir upendreeva v bai //MU_6,93.4// nibaddho yantrapaastrakumbhrpito gaja / t jagma vyath vro na vggocaram eti y //MU_6,93.5// ripau hastipake drd gupta payati vraa / ayassamudgake tasmin ninya divasatrayam //MU_6,93.6// khedn nigaanirbhedayatnavn sa jhaajjhaam / cakra kikikvam upodghtai ratho yath //MU_6,93.7// dantbhy yatnatas tbhy muhrtadvitayena sa / babhaja ӭkhaljla svargrgaam ivsura //MU_6,93.8// ta tasya nigaacchedam apayad drato ripu / baes svargvadalana harir merutad iva //MU_6,93.9// tasyvacchinnapasya mrdhni tlataro ripu / paptkramatas svarga harir meror baer iva //MU_6,93.10// sa patan pdapn mohd aprpya karia ira / paptordhvy phala pakva vthatam ivkula //MU_6,93.11// ta pura patita dv mahebha karu yayau / sphuratsphragus santas santi tiryaggatv api //MU_6,93.12// patita dalaymti ki nma mama pauruam / vrao 'pti kalayan na jaghna ca ta ripum //MU_6,93.13// kevala nigaavyha vidryu jagma ha / vitata setum utsrya vipulaugha ivmbhasa //MU_6,93.14// tam andtya mtago bhaktv jla javd yayau / vidrya meghasaghta nabhasva divkara //MU_6,93.15// gate gaje samuttasthau hastipas svasthadehadh / gajenaiva sama tasya vyath dratara gat //MU_6,93.16// prottlatlaviapt sa tath patito 'pi san / na bhedam pa durbhed manye deh durtmanm //MU_6,93.17// vardhate prvvbda kukryev asat balam / atvst samutsh sa gajkramae tad //MU_6,93.18// vrarir asiho 'sau gatebho dukham yayau / gatyopagate 'ntardhi nidhna iva nirdhana //MU_6,93.19// so 'nviyea gaja yatnd gulmakntarita vane / payodapihita bhoktu rhur indum ivmbare //MU_6,93.20// cirelabhatebhendra kasmicit knane sthitam / virmyanta tarutale samard iva nirgatam //MU_6,93.21// atha yatra sthito ngas tatra tadbandhanakamam / paray rjasmagry gajalampaarpay //MU_6,93.22// sa khtavalaya cakre hastipa knane navam / sarvadikka vidhir bhmau samudravalaya yath //MU_6,93.23// upary asthagayaj jralataughena sa ta aha / nya tanvabhrajlena aratkla ivmbaram //MU_6,93.24// dinai katipayair eva vrao viharan vane / tasmin nipatita khte ukbdhv iva parvata //MU_6,93.25// vrajan sarpktau kpe ptlatalabhūae / khte ukbdhikhtbhe gajaratnasamudgake //MU_6,93.26// iti bhyo dha baddhas tena hastipakena sa / tihaty adypi dukhena bhsadmani yath bai //MU_6,93.27// ahaniyat puraivsau yady agropagata ripum / tan nlapsyata tad dukha gaja khtanibandhanam //MU_6,93.28// maurkhyd gmina kla vartamnakriykramai / aodhayan naro dukha yti vindhyagajo yath //MU_6,93.29// mukto 'smi astranigad iti tuo 'pi vraa / drastho 'pi punar baddho maurkhya kveva na bdhate //MU_6,93.30// maurkhya nibandhanam avaihi para mahtman bandho na bandha iha cetasi tadviyukte / tmodaye trijagad tmamaya samastam ave sthitasya sahay nanu sarvabhmi //MU_6,93.31// gajopkhyna nma sarga caturnavatitamas sarga ikhidhvaja: maisdhanavanyebhabandhandy amartmaja / scita satkathjla punar me prakakuru //MU_6,94.1// cƬl: vkyrthader nipatty hdghe cittabhittiu / ӭuva satkathcitra citram unmlaymi te //MU_6,94.2// yo 'sau strrthakualas tattvajne tv apaita / ratnasasdhane proktas sa tvam eva mahpate //MU_6,94.3// tajjo bhavasi streu ravir merutaev iva / tattvajne tu virnto na tva dad ivmbare //MU_6,94.4// viddhi cintmai sdho sarvatygam aktrimam / tam anta sarvadukhn sasdhayasi uddhadh //MU_6,94.5// sarvatygena uddhena sarvam sdyate 'nagha / sarvatygo hi smrjya ki cintmain bhavet //MU_6,94.6// siddhas sa sarvasantygas sdho sasdhitas tava / kharvkurva jagadbhti vindhyasytmodayo yath //MU_6,94.7// santyakta bhavat rjya sadradhanabndhavam / brahmaeva jagatsargavypras svanigame //MU_6,94.8// svadeasytidrastham gato 'smam ramam / bhuvo 'ntam iva virntyai vainateyas sakacchapa //MU_6,94.9// kevala sarvasantyge eithammatis tvay / mkhilakalakena svasattevnilena khe //MU_6,94.10// manomtre hdas tyakte yvat te yti pratm / tygas tvad vikalpas tv kham ambuda ivvot //MU_6,94.11// nya sa paramnandas sarvatygo mahodaya / ko 'py uccair anya evsau cirasdhyo mahn iti //MU_6,94.12// cintayeti gate vddhi sakalpagrahae anai / vtyayeva vanaspande tyga proya te gata //MU_6,94.13// tygit syt kutas tasya cintm apy voti ya / pavanaspandayuktasya nisspandatva kutas taro //MU_6,94.14// cintaiva cittam ity hus sakalpetaranmakam / tasym eva sphuranty tu citta tyakta katha bhavet //MU_6,94.15// citte ghte trijagajjlabjakae kat / katha sampadyate sdho sarvatygo nirajana //MU_6,94.16// sakalpagrahaenntas tyga proya te gata / abdasaravaenga yath grmavihagama //MU_6,94.17// nicintatvadhana sarva tyga dya te gata / mantrypjito yti yas sa dukha karoti hi //MU_6,94.18// sarvatygamav eva gate kamalalocana / tapakcamair das tvay sakalpacaku //MU_6,94.19// tvay tasmis tapasy eva dukhe dibhramodite / grhyaikabhvan baddh jalendau iun yath //MU_6,94.20// avsanam anrabhya ktnand savsan / dyantamadhyaviam dukhyaiva tapakriy //MU_6,94.21// amitnandam utsjya susdha ya pravartate / mite vastuni dussdhe svtmah sa ahas smta //MU_6,94.22// sarvatygas samrabhya na vinipditas tvay / tapodukhaikatajjena baddhena vanasadmani //MU_6,94.23// rjyabandhd vinikramya gajavad dukhaprite / vanavsbhidhe sdho baddho 'si dhabandhane //MU_6,94.24// dvigu eva te cint tavttapdaya / bandhand adhika manye vanavsam ajnata //MU_6,94.25// cintmair may prpta ity ala buddhavn asi / na labdhavn bhavn sdho sphaikasypi khaikm //MU_6,94.26// ity etad aga maiyatnakathsamna samya may prakaita tava padmanetra / udbodhya bodham amala svayam eva buddhy yad vacmi tat pariati kuru cittakoe //MU_6,94.27// cintmailbhakartvttntavarana nma sarga pacanavatitamas sarga cƬl: idn rjardla vastusampratipattaye / ӭu vindhyebhavttntavivti smayakrim //MU_6,95.1// yo 'sau vindhyavane hast so 'smin bhmitale bhavn / yau vairgyavivekau te tau tasya daanau itau //MU_6,95.2// ya csau vrakrntitatparo hastipas sthita / tad ajna tvadkrntitatpara tava dukhadam //MU_6,95.3// atiakto 'py aaktena dukhd dukha bhayd bhayam / hast hastipakeneva rjan maurkhyea nyase //MU_6,95.4// yal loharajjusrea vraa pariyantrita / tad pajlena bhavn padam gata //MU_6,95.5// hi loharajjubhyo viam vipul dh / klena kyate loha t tu parivardhate //MU_6,95.6// yad baddha prekate vair gajam rd alakita / prekate tv tad ajna krŬrtha baddham ekakam //MU_6,95.7// yad babhaja gaja astraӭkhaljlabandhanam / tat tatyja bhavn bhogabhmi rjyam akaakam //MU_6,95.8// kadcit sukara astraӭkhaljlabhedanam / na tv asya manasas sdho bhogvinivraam //MU_6,95.9// yad ibhe payaty uccair bandha hastipako 'patat / tvayi tyajati tad rjyam ajna patita katam //MU_6,95.10// yad virakta puruo bhog tyaktum icchati / tad prakampate 'jna chedyavkapicavat //MU_6,95.11// yad vivek puruo bhogn santyajya tihati / tad palyate 'jna chinnavkapicavat //MU_6,95.12// bhogaughe nnam unmukte pataty ajnam asthiti / pdape krakacacchinne kulyas tadgato yath //MU_6,95.13// yad vana praytas tva tadjna kata tvay / patita san na vihata manastygamahsin //MU_6,95.14// tena bhyas samutthya smtv paribhava kta / tapaprapacakhte 'smin gahane tva niyojita //MU_6,95.15// tadaivghtayiyas tva yady ajna yad patat / rjyatygavidhau tat tv nhaniyat kaya gatam //MU_6,95.16// yat khtavalayas tena vairi hastina kta / tat tapodukham atulam ajnena tavrpitam //MU_6,95.17// y tasya rjasmagr gajrer haran npa / s tvadajnanpate cittabhtir visri //MU_6,95.18// tva gajendras tapakhte drghe vanagato 'pi san / ajnavairi tena nikiptas tarasciti //MU_6,95.19// yat khtavalayo blalatbhir avaguhita / vta tat tapodukham ūatsajjanavttibhi //MU_6,95.20// ity adypi tapakhte dukhe hy asmin sudrue / sthito 'si ptlatale npa baddho yath bai //MU_6,95.21// gajas tvam nigani vair moho nikhta punar ugrabandha / mahtala vindhya udanta ittha tvadya ukta kuru yat karoi //MU_6,95.22// vraavttntavivaraa nma sarga aavatitamas sarga yad ukta nayaliny tay viditavedyay / tad cƬlay jna tat kasmn norarktam //MU_6,96.1// s hi tattvavid mukhy yad yad vakti karoti ca / tat sarva satyam evga tad anuheyam dart //MU_6,96.2// atha ced vacana tasys tvay nnuhita npa / tat sa sarvaparityga kasmn na nipukta //MU_6,96.3// ikhidhvaja: rjya tyakta gha tyakta deas tyaktas tathvidha / drs tyakts tathpy aga sarvatygo na ki kta //MU_6,96.4// cƬl: dhana dr gha rjya bhmi chattra ca bndhav / iti sarva na te rjan sarvatygo 'tra kas tava //MU_6,96.5// tavsty evparityaktas sarvasmd bhga uttama / ta parityajya niea parm ysy aokatm //MU_6,96.6// ikhidhvaja: rjya cen mama no sarva tat sarva vanam eva me / slavkdigulmìhya tad apy etat tyajmy aham //MU_6,96.7// vasiha: iti rma vadann eva kumbhavkyapracodita / nimentaramtrea va vra ikhidhvaja //MU_6,96.8// pramamrja vansth t hdas sudhanicaya / prvvtas taagat rajorekhm ivtmana //MU_6,96.9// ikhidhvaja: savkdivanavabhrd vipind api vsan / parityakt may nna sarvatygas sthito mama //MU_6,96.10// kumbha: adres taavana vabhra salila pdaps sthalam / itydi tava no sarva sarvatyga katha tava //MU_6,96.11// tavsty evparityaktas sarvasmd bhga uttama / ta parityajya niea parm ysy aokatm //MU_6,96.12// ikhidhvaja: etac cen mama no sarva tat sarva svramo mune / vpsthaloajayutas tam evu tyajmy aham //MU_6,96.13// vasiha: iti rma vadann eva kumbhavkyapracodita / nimeadhynamtrea va vra ikhidhvaja //MU_6,96.14// pramamrjramsth t savid uddhay hdi / sphurant sphuraenaiva rajorekhm ivnila //MU_6,96.15// ikhidhvaja: savkoajavrutkd vsan svramd api / parityakt may nna sarvatygas sthito mama //MU_6,96.16// kumbha: vko vp sthala gulma uaja vratatvti / iti kicin na te sarva sarvatyga kutas tava //MU_6,96.17// tavsty anyo 'parityaktas sarvasmd bhga uttama / ta parityajya niea parm ysy aokatm //MU_6,96.18// ikhidhvaja: etac cen mama no sarva tat sarva bhjandi me / carmakuyakastrdi tat tvat santyajmy aham //MU_6,96.19// vasiha: ity uktv sa samuttasthv avikubdhaman am / viard avadttm ӭgd iva aradghana //MU_6,96.20// kumbhas tv lokayann eva tatkriy sasthitas samm / sane lokakryeu sve syandana ivumn //MU_6,96.21// yat karoti karotv etad asyaitat pvana param / iti tƫ sthita kumbha ikhidhvajam avaikata //MU_6,96.22// ikhidhvajas tu tat sarva bhopaskaram ramt / ekatraivnaym sa bhuvo vry abdhibhr iva //MU_6,96.23// tat sasthpyendhanai ukair jvalaym sa pvakam / karasacravn arkas sryakntataa yath //MU_6,96.24// bhopaskarajta tad agnau tyaktu vivea sa / bsiky jagad dagdhu meruӭge yath ravi //MU_6,96.25// etvanta may kla vto yat tva vratipriya / ajtabuddhibhedena tenaivnyam astu te //MU_6,96.26// bhrntau tu vinivartiny ndhunopakaroi me / devaputraprasdena daakëha namo 'stu te //MU_6,96.27// ity uktv vaiava daa cikepgnau ikhidhvaja / gga pravham drgha vaavgnv ivrava //MU_6,96.28// prasakhytny asakhyni janmnva tvay may / sakhi mantrapadny adya yhi nopakaroi me //MU_6,96.29// mantravy cira bhrnta vihta kryavartmasu / dni dharmasthnni virmymy adhun sakhi //MU_6,96.30// ity akaml jvalane cikepoktv ikhidhvaja / kalpntgnv iva vyomatrl pavano 'malm //MU_6,96.31// may naramgea tva cira vanamgacyutam / abodhena dhta vtty dayayeva mgjina //MU_6,96.32// idn gaccha sacchya panthnas santu te iv / vahnin vyomat gaccha satra vyoma te samam //MU_6,96.33// unmocygt karbhy ca dhtv carma jahv iti / npo 'gnv ambuda vto davavahnv ivcalt //MU_6,96.34// may dhtena bhavat tvay vri dhta mama / sdho kamaalo samyakkte pratikta ktam //MU_6,96.35// sauhdasya manojasya saujanyasya sthirasya ca / sdhutvasya ca sarvasya tvam eka paramspadam //MU_6,96.36// yenaiva vahnin deha saodhybhygato 'si mm / tenaiva gaccha he mitra panthnas santu te iv //MU_6,96.37// ity uktv rotriyyaia kamaalum adt tad / agnaye mahate vpi dtavya sdhu yad bhavet //MU_6,96.38// mrkhasyeva matir gupte nityam eva vasasy adha / ucit te gati keva bsike bhasmat vraja //MU_6,96.39// ity uktvdya bsikm agnv indhanavddhidm / uddhyartham sanrtha cety agnau tatyja bhsure //MU_6,96.40// yat tyjyam acireaiva tyaktavya kila tat sat / upya kriyate sadbhir updeye mate sati //MU_6,96.41// ghram agnv ida sarva bhajla tyajmy aham / ekavra dahann agnir dhya bhavati tuaye //MU_6,96.42// sdho kriyopakaraa nikriyas tv tyajmy aham / na khedas tv atra kartavyo 'nupayogya bibharti ka //MU_6,96.43// ity uktavä jhagiti bhojanabhjandya sarva juhva vanavsavilsayogyam / tad bhajlam anale samam eva rj kalpntatejasi jagaj jvalatva kla //MU_6,96.44// sarvatygo nma sarga saptanavatitamas sarga vasiha: athotthya dadhsau uka tat paramandiram / ajena svena manas vth sakalpyakalpitam //MU_6,97.1// ia yat kicid abhavat tatra tat sa ikhidhvaja / asarabdhaman maun kramea samay dhiy //MU_6,97.2// dadha dre cikepa tatyja ca babhaja ca / bhajta svavasanabhojandy api ruavat //MU_6,97.3// sa babhvramas tasya dagdhanaanijasthiti / vrabhadrabaladhvastadakayajramopama //MU_6,97.4// ramt te mgakhags tyaktaromantham udyayu / sgnidht puravard bhtabht jan iva //MU_6,97.5// bhajta dahaty agnau saha ukendhanena tat / kevalktir asnehas tuimn ha bhpati //MU_6,97.6// ikhidhvaja: aho nu ciraklena devaputra prabodhita / sampanna kevala uddhas sukhito bodhavn aham //MU_6,97.7// ki nma kila vastv etad bhavet skalpikakramam / yad bhopaskarasthnasadandyavalambanam //MU_6,97.8// yvad yvat prahyante vibandh bandhahetava / tvat tvat samyti param nirvti mana //MU_6,97.9// mymi parinirvmi sukhito 'smi jaymy aham / vibandh prakaya yts sarvatygo may kta //MU_6,97.10// digambaro diksadano diksakho 'yam aha sthita / devaputra mahtygt kim anyad avaiyate //MU_6,97.11// kumbha: sarvam eva na santyakta tvay rja ikhidhvaja / sarvatygaparnanda m mudhbhinaykuru //MU_6,97.12// tavsty evparityaktas sarvasmd bhga uttama / ya parityajya niea parm ysy aokatm //MU_6,97.13// vasiha: iti rutavat tena kicit sacintya bhbht / idam ukta mahbho rma rjvalocana //MU_6,97.14// ikhidhvaja: indriyavylasaghto raktamsamaykti / iyate sarvasantyge deho me devattmaja //MU_6,97.15// tad utthya purassasthabhguptd avighnajt / vintmakat ntv sarvatyg bhavmy aham //MU_6,97.16// vasiha: ity uktv deham agrasthe vabhre tyaktum asau javt / karoti yvad utthna tvat kumbho 'bhyuvca ha //MU_6,97.17// kumbha: rjan kim iti deha tva nirgaska mahvae / tyajasy ajo hi vabha kupito hanti tarakam //MU_6,97.18// jao varko mktm tapasv dehako hy ayam / na kacana tavaitasmai m mudhaiva rua kuru //MU_6,97.19// tmany evaia mƬhtm dhynavn iva tihati / saclyate pareaiva tarageeva këhakam //MU_6,97.20// kobhayaty anya evaina nigrahrho muhur balt / tapasvina yathaikntasasthita mattataskara //MU_6,97.21// sukhadukhnubhty hi npardhi arrakam / ntmana phalaptt sa spandair vko 'pardhavn //MU_6,97.22// vta phalaikhpupaptana kurute sphuran / taru sdhun sdhor aparddha kim tmana //MU_6,97.23// tyaktenpi arrea kila tmarasekaa / sarvatygo na te yti nipatti viamo hi sa //MU_6,97.24// bhgo kevalam etat tva nirgaska arrakam / mudh kipasi no dehatygena tygit bhavet //MU_6,97.25// yenya kobhyate deho mattebheneva pdapa / tat santyajasi cet ppa tan mahtygavn bhavn //MU_6,97.26// tasmis tyakte bhavet tyakta sarva dehdi bhpate / no cen nirdagdham apy etad bhyo bhya prarohati //MU_6,97.27// ikhidhvaja: kenya clyate deha ki bja janmakarmam / kasmis tyakte parityakta sarva bhavati sundara //MU_6,97.28// kumbha: sdho na dehatygena na rjyatyajanena ca / na coajdiploea sarvatygo bhaven nm //MU_6,97.29// yat sarva sarvato yac ca tasmin sarvaikakrae / sarvasmin samparityakte sarvatyga kto bhavet //MU_6,97.30// ikhidhvaja: sarva sarvagata srva heya tyjya ca sarvath / sarva kim ucyate brhi sarvatattvavid vara //MU_6,97.31// kumbha: sdho sarvakaldhra jvaprdinmakam / na jaa njaa bhrnta citta sarvam iti smtam //MU_6,97.32// rjyder atha dehder ramder mahpate / sarvasyaiva mano bja tarubja taror iva //MU_6,97.33// sarvasya bje santyakte sarva tyakta bhavaty alam / sambhavsambhavd bhyas sarvatygo bhaved iti //MU_6,97.34// sarva dharmdy adharmdi rjydi vipindi ca / sacittasya para dukha nicittasya para sukham //MU_6,97.35// ida vivartate sarva cittam eva jagattay / dehdykrajlena bja vkatay yath //MU_6,97.36// pdapa pavaneneva bhkampeneva parvata / bhastr bhastrhinevya deha cittena clyate //MU_6,97.37// sarvabhtopabhogyn jarmaraajanmanm / mahman sudha citta viddhi samudgakam //MU_6,97.38// citta jvo mano my pra cetydibhir mune / kriynurpair abhidhvyprai cittam ucyate //MU_6,97.39// citta sarvam iti prhus tasmis tyakte mahpate / sarvdhivydhismnte sarvatyga kto bhavet //MU_6,97.40// cittatyga vidus sarvatyga tygavid vara / tasmin siddhe mahbho satya kenpi bhyate //MU_6,97.41// citte tyakte laya yti dvaitam aikya ca sarvata / kenacid bhyate nta svaccham ekam anmayam //MU_6,97.42// asy ketra vidu citta sastes sasyasantate / ketre tv aketrat yte le ka iva sambhava //MU_6,97.43// cittam eva vicitreha bhvbhvavilsin / vivartate 'rthabhvena jalam rmitay yath //MU_6,97.44// cittotsdanarpea sarvatygena bhpate / sarvam sdyate samyak smrjyeneva sarvad //MU_6,97.45// sarvatygasya viayo yathaivnyo 'sti te tath / tvam apy anyasya bhavasi tygin ghsi cen npa //MU_6,97.46// stra muktphaleneva jagajjla triklagam / sarvam antakta tena yena sarva samujjhitam //MU_6,97.47// yena sarva parityakta tasmi nye 'pi sasthita / jagat sarva triklastha tantur muktphale yath //MU_6,97.48// sasneheneva dpena tena sarva prakitam / sthitas sarva parityajya ya nto 'snehadpavat //MU_6,97.49// asneheneva dpena yena sarva tirohitam / sa rjate praktm samas sasnehadpavat //MU_6,97.50// samastavastunikse yath kham avaiyate / sarvatyge kte tdg vijnam avaiyate //MU_6,97.51// samastavastdso hi yath kha netaran npa / sarvasantyga evga tath nirvam ucyate //MU_6,97.52// sarvatygo hi nytmpy rayas sarvasampadm / anantnm udr kham iveda divaukasm //MU_6,97.53// sarvatygaraspnj jarmaraabhtaya / na kcana prabdhante khasyeva malalekhik //MU_6,97.54// sarvatygo mahattvasya kraa nirmaladyute / sarva tyajati kha yasmt tasmc chuddha sthira bhat //MU_6,97.55// sarvatyga parnando dukham anyat sudruam / ity om ity urarktya yad icchasi tad cara //MU_6,97.56// sarva tyajati yas tasya sarvam evopatihate / yathaivmbu viaty agnau tathaivyti vridhau //MU_6,97.57// sarvatygntar evsti jnam tmaprasdakam / yac chnya kila bhasya tatra ratndi tihati //MU_6,97.58// sarvatygavad eva hatakle kalv api / kyena vigataka munin meruvat sthitam //MU_6,97.59// sarvatygo mahrja sarvasampatsamraya / na ghti hi ya kacit sarva tasmai pradyate //MU_6,97.60// ktv sarvaparityga ntas svaccho viyatsama / somyo bhavasi yadrpas tadrpo bhava bhpate //MU_6,97.61// sarva parityajya mahnubhva tyajasy ala yena ca tad vihya / tyga ca sdnam ala vimucya vimuktarpo bhava bhmipla //MU_6,97.62// ikhidhvajabodhana nma sarga aanavatitamas sarga vasiha: eva vadati vai kumbhe cittatyga muhur muhu / antar vicrayan somyo rj vacanam abravt //MU_6,98.1// ikhidhvaja: hdaykavihago hdayadrumamarkaa / bhyo bhyo nirasta hi samyty eva m mana //MU_6,98.2// jnmi naitad dtu matsya bla ivkulam / tygam asya na jnmi citram andha ivottamam //MU_6,98.3// cittasydau svarpa me yathvad bhagavan vada / tata cittaparityga yathvad bhagavan vada //MU_6,98.4// kumbha: vsanaiva mahrja svarpa viddhi cetasa / cittaabdas tu paryyo vsany udhta //MU_6,98.5// tygas tv asytisukaras susdhas spandand api / ratd apy adhiknanda kusumd api sundara //MU_6,98.6// mrkhasya tu manastygo nna dussdhat gata / pukkasasyeva smrjya tasyeva sumerut //MU_6,98.7// ikhidhvaja: svarpa vedmi cittasya vsanmayam kulam / tygo 'sya manye dussdho vajranirdaland api //MU_6,98.8// sastymodapupasya dukhatailatilasya ca / jagadvlamlasya mohamrutakhasya ca //MU_6,98.9// arrayantravhasya htpadmabhramarasya ca / ayatnc cetasas tygo yath bhavati tad vada //MU_6,98.10// kumbha: sarvano 'sya yas sdho cetasas sastikaya / sa eva cittasantyga ity ukta drghadaribhi //MU_6,98.11// ikhidhvaja: cittatygd aha manye cittanas svasiddhaye / abhva cetaso vydhe katham asynubhyate //MU_6,98.12// kumbha: ahambjadruma citta sakhphalapallavam / unmlaya samla tvam kaviado bhavan //MU_6,98.13// ikhidhvaja: cetasa ki mune mla ko 'kura ka ca sambhava / k kh ke ca v skandh katham unmlyate ca tat //MU_6,98.14// kumbha: ahamarthodayo yo 'ya cidtm vedantmaka / etac cittadrumasysya viddhi bja jagadgatam //MU_6,98.15// ahambhvtmaka vittva cittabjam udhtam / paramtmapadaketra netra mymayasya tat //MU_6,98.16// etasmt prathamodbhinnd yo 'kuro 'nubhavkti / nicaytm nirkro buddhir ity eva socyate //MU_6,98.17// asya buddhyabhidhnasya ykurasya prapnat / sakalparpi tasy citta nma mano 'bhidh //MU_6,98.18// jvo mithyopalambhtm nytmpy upalopama / stambha kyo 'yam etasya snyvasthirasarajita //MU_6,98.19// ded dentare dre deaklavido 'sya y / khs t cittavkasya drgh dratars tat //MU_6,98.20// indriyy atha bhog ca bhvbhvamayormaya / viapaugh mahnto 'sya ubhubhaphalkul //MU_6,98.21// dasysya cittasya durvkasya pratikaam / khvilavana kurvan mlakëe bhara kuru //MU_6,98.22// ikhidhvaja: cittadrumasya khde kurvo 'ha vikartanam / katha karomi mlasya niea kaaa mune //MU_6,98.23// kumbha: vsan vividh kh phalaskandhdinnvit / abhvit bhavanty antar lns savidbalena te //MU_6,98.24// asasaktaman maun ntavdavicraa / samprptakr yas so 'ntar lnacittalato bhavet //MU_6,98.25// cittadrumalatjla pauruea vikartayan / yas tihati sa mlasya yogyo nikaae bhavet //MU_6,98.26// gaua khvilavana mukhya mlavikartanam / cittavkasya tena tva mlakëaparo bhava //MU_6,98.27// mukhyatvena mahbuddhe mladham ala kuru / cittakaakaaasya bhavaty evam acittat //MU_6,98.28// ikhidhvaja: ahambhvtmana cittadrumabjasya he mune / ko 'nalo dhyadahanasamartho 'rthakaro bhavet //MU_6,98.29// kumbha: rjan svtmavicro 'ya ko 'ha sym iti rpadht / cittadurdrumabjasya dahane dahanas smta //MU_6,98.30// ikhidhvaja: mune may mahbuddhy bahua pravicritam / yvan nha jagan norv na ca maalamaalam //MU_6,98.31// ndres taa na vipina na parasadandi v / jaatvn na ca dehdi na mssthyasgdi ca //MU_6,98.32// karmendriyy api na ca na ca buddhndriyi ca / na mano npi ca matir nhambhva ca jìyata //MU_6,98.33// kaakatva yath hemni tathhantva cidtmani / jaa tv asadrpatay tena tan nsmi he mune //MU_6,98.34// sanniveavietmaabdrthdi pare pade / vidyate ntyanantatvn nabhasva mahdruma //MU_6,98.35// jnann apti bhagavann ahantvamalamrjanam / antar yad na jnmi tena tapye mahmune //MU_6,98.36// kumbha: etvanmtraka vnda yadi na tva mahpate / jaatvt tan mahbuddhe yo 'si ta vada me navam //MU_6,98.37// ikhidhvaja: cinmtram aham acchtmavedana vidu vara / yatra bhvs svadanty ete nirmyante ca yena v //MU_6,98.38// evarpasya me lagna nna malam akraam / sakraa cham iti yat tat tyaktu na vedmy aham //MU_6,98.39// asad etad antmya pramru malam tmana / mune yad na akto 'smi tena tapye sudruam //MU_6,98.40// kumbha: brhi ki tan mahbho lagna tava mala mahat / sthito 'si yena sasr sat vpy asattha v //MU_6,98.41// ikhidhvaja: cittadrumasya yad bjam ahambhvas sa me malam / tac ca tyaktu na jnmi tyakta tyaktam upaiti mm //MU_6,98.42// kumbha: kraj jyate krya yat tat sarvatra sad bhavet / anyat tv asad dvicandrbha dam eva na vidyate //MU_6,98.43// kraj jyate kryam ahambhvtmaka tata / itikraam anviya kathayu mamtman //MU_6,98.44// ikhidhvaja: mune 'ham iti doasya vedana vedmi kraam / tad yathopaama yti tan me vada munvara //MU_6,98.45// cita cetyonmukhatvena dukhyham iti sthita / cetyopaamana brhi mune tadupantaye //MU_6,98.46// kumbha: kraa kraajo 'si vedanasya vadu me / tatas tv bodhayiymi krakraakramam //MU_6,98.47// vedyavedanarpasya cetyasacetanasya ca / akraa kraat yad gata tava tad vada //MU_6,98.48// ikhidhvaja: cetyacetanarpasya vedyasavedankte / iya padrthasatteha dehdy kraa mune //MU_6,98.49// arrditayodeti vedana vastusattay / asatybhsay spando yath pavanalekhay //MU_6,98.50// asatt vastusatty nvagacchmy aha yay / ahantvavedana cittabja samupamyati //MU_6,98.51// kumbha: vidyate yadi dehdivastusatt tad asti te / abhvd dehasattde kiniha tava vedanam //MU_6,98.52// ikhidhvaja: yasyopalabhyate kicit svarpa kalantmakam / asadrpa katha tat syt prakas syt katha tama //MU_6,98.53// hastapddisayukta kriyphalavilsavn / sadnubhyamno 'pi deho nsti katha mune //MU_6,98.54// kumbha: kraa yasya kryasya bhmipla na vidyate / vidyate neha tat krya tatsavittis tu vibhrama //MU_6,98.55// kraena vin krya vidyate na kadcana / vidyate yasya no bja tad dravya kveva jyate //MU_6,98.56// akrana tu yat krya sad ivgre 'nubhyate / tad draur vibhrama viddhi mgatjalopamam //MU_6,98.57// avidyamnam eva tva viddhi mithybhramoditam / ntiyatnavatpy etan mgatmbu labhyate //MU_6,98.58// asato dvndubimbder na yukta kraekaam / vandhytanayasarvgamaana kasya rjate //MU_6,98.59// kraena vin krya arrdy asthipajaram / avidyamnam eveda viddhy asambhavato npa //MU_6,98.60// ikhidhvaja: hastapddiyuktasya arrasya munvara / nityam lakyamasya pit kasmn na kraam //MU_6,98.61// kumbha: krabhvato rjan pit nma na vidyate / asato yat tu sajtam asad eva tad ucyate //MU_6,98.62// padrthn ca kry kraa bjam ucyate / sambhavaty aga jagati na bjena vinkura //MU_6,98.63// tasmn na kraa yasya kryasyehopapadyate / bjbhve hi tan nsti tatsavittis tu vibhrama //MU_6,98.64// avayam eva yan nsti nirbja tan matibhrama / dvndutvamarubhmyambuvandhyputrad sama //MU_6,98.65// ikhidhvaja: pitmahn putr pit ca jagattraye / dya pitmaha kasmt prvotpanno na kraam //MU_6,98.66// kumbha: dya pitmaho yas syt so 'pi nsty eva bhpate / krabhvato nitya yad krya na kasyacit //MU_6,98.67// kraasya svabjasya nitybhvt pitmaha / dyas san dyamno 'pi bhramd anyo na vidyate //MU_6,98.68// mgatmbuvad bhrntirpa evvabhsate / pitmaho 'rthakritvam api tv asya bhramtmakam //MU_6,98.69// pitmahder etasya mithypratyayatas tv iti / ghanat tu nivttaiva mrjayiymy athetarat //MU_6,98.70// tasmc cidtmakataytmani cinnabho yan nitya svaya kacati cru tad ea deva / tenaiva padmaja iti svayam tmantm prokta kharpa iti ntam ida samastam //MU_6,98.71// ikhidhvajvabodhana nma sarga ekonaatatamas sarga ikhidhvaja: brahmastambaparyanta yady aya bhsate bhrama / arthakriysamartha ca tat sthita dukhakraam //MU_6,99.1// kumbha: eva jagadbhramasysya tnava tvad gatam / ilbhtasya tena salilasyeva sƫma //MU_6,99.2// ajna ithilbhtam eva naa vidur budh / na nena vinodeti prvasasthnavicyuti //MU_6,99.3// tanutva sargabodhasya yat tad eva hi kraam / sargopaamasampatte pratipatte pare pade //MU_6,99.4// tnava dyate yasya tasynukramatas svayam / prvasasthnavigamt praamo 'py upapadyate //MU_6,99.5// anenaiva krameaina tvam dipurua npa / bhramkrodaya viddhi mgatmbv ivoditam //MU_6,99.6// e pitmahbhve 'py asat bhtasantati / na kadcana tat siddha yad asiddhena sdhyate //MU_6,99.7// aya bhtopalambho hi mgatmbv ivodita / vicrd vilaya yti uktau rajatadhr iva //MU_6,99.8// krabhvata kryam abhtv bhavatti yat / mithyjnd te tasya na rpam upapadyate //MU_6,99.9// mithydi prekit ca na kadcana vidyate / mgatmbhas kena ghaak pariprit //MU_6,99.10// ikhidhvaja: sraur dyasya parama brahma kasmn na kraam / anantam ajam avyaktam vara ntam acyutam //MU_6,99.11// kumbha: hetutvbhvato brahma kryatvbhvatas tata / advaitaikyvikrtma na krya na ca kraam //MU_6,99.12// akartkarmakaraam akraam abjakam / apratarkyam avijeya brahma kart katha bhavet //MU_6,99.13// akraatvt kryatvarahita tad yad bhavet / advaitaikyam andyanta tad tadupalambhanam //MU_6,99.14// apratarkyam avijeya yac chiva ntam avyayam / tat katha kasya keneva kart bhokt kad bhavet //MU_6,99.15// ato neda kta kicij jagaddi na vidyate / na kartsti na bhoktsti sarva ntam aja ivam //MU_6,99.16// krabhvata krya na kasyacid ida jagat / akryatvc ca nsty etat sarga ittha na vidyate //MU_6,99.17// yad na kasyacit krya kraasya jagat tad / padrthbhvasasiddhis tatsiddhau kasya vedanam //MU_6,99.18// eva tu vedanbhve nsty ahantvasya kraam / ata uddho 'si mukto 'si kevoktir bandhamokayo //MU_6,99.19// ikhidhvaja: prabuddho 'smi bhagavan yuktam ukta tvayottamam / krabhvata kart neha brahmeti vedmy aham //MU_6,99.20// kartrabhvj jagan nsti tena nsti padrthadk / nta cittdi tadbja nto 'hantdi kicana //MU_6,99.21// eva sthite viuddho 'smi vibuddho 'smi na csmi ca / namo mahya para naumi nakicid api bodhata //MU_6,99.22// padrthavedana mithyaivsad evvabhsate / ahamdy alam etena ntam se khakoavat //MU_6,99.23// jagatpadrthapravibhgadis sadeadikklakalkriyaugh / aho nu klena cirea nt brahmaiva v nnam avasthiteti //MU_6,99.24// mymi nirvmi para sthito 'smi na ymi nodemi na cstam emi / tihmy aniha ca yathsthittm iva ubha pvanamaunam asmi //MU_6,99.25// ikhidhvajavirntir nma sarga atatamas sarga vasiha: iti brahmai virntim avpya sa ikhidhvaja / muhrtam st santaman nirvadpavat //MU_6,100.1// nirvikalpasamdhnapariatystam yivn / svallayeti kumbhena sa jhagity eva bodhita //MU_6,100.2// kumbha: rjann ajnanidrta prabuddho 'si ivas sthita / krya nstamayeneto na cnastamayena te //MU_6,100.3// sakd eva vibhttm tihnihapadtmaka / kalkalananirmukto jvanmukto 'ga smpratam //MU_6,100.4// vasiha: kumbhena bodhitas tv eva sa babhva prabodhavn / vinirgato rarjoccair mahmohasamudgakt //MU_6,100.5// virntadh kaenaiva payan dyasya vastuna / asattm eva mukttm llay samuvca ha //MU_6,100.6// ikhidhvaja: jtapryam apda tu yat pcchmi tad ucyatm / bhyo nipuabodhya mama mnada mohahan //MU_6,100.7// ive nte nirbhse pare 'nullaghittmani / dra­daranadykhyo vivtm pratyaya kuta //MU_6,100.8// kumbha: sdhu pa mahrja rjase bodhabhsvat / etad eva hi te ia jatys tad ida ӭu //MU_6,100.9// yad ida dyate kicij jagat sthvarajagamam / sarva sarvaprakrìhya kalpnte tat praayati //MU_6,100.10// tatas stimitagambhra na tejo na tamas tatam / mahkalpavilsnte sat sram avaiyate //MU_6,100.11// cinmtram amala kntam bhtam amala nabha / samastakalanonmukta yukta paramay riy //MU_6,100.12// yad ekoditam atyaccha ntam tatam ujjvala / paramtmtmaka tejas stimita japtimtrakam //MU_6,100.13// apratarkyam avijeya sama ivam aniganam / brahma nirvam pram ghrad iva sampad //MU_6,100.14// ayasm ayas tat sthaviha ca sthavyasm / garyas gariha ca reha ca reyasm api //MU_6,100.15// da tat para skma tasygre yad ida nabha / ao prve mahmerur iva sthltma lakyate //MU_6,100.16// da tat para sthla tasygre yad ida jagat / paramuvad bhti kvacid eva na bhti v //MU_6,100.17// da tad gariha ca jagadrjya yad akatam / buddhvaitad amala nta jarattalavyate //MU_6,100.18// da tat para reyas tasmin sati yad vare / jagatpadrthasrthars svasattodeti vedant //MU_6,100.19// tat sram ekam eveha vidyate bhpate tatam / ekam ekntabuddhytta naikam apy advitvat //MU_6,100.20// tasmd dvity kalan kcin nma na vidyate / tmatattvam ala bhta tad evpram akatam //MU_6,100.21// sasthita sarvad sarva sarvkram ivoditam / avcyatvd alabhyatvt tan na krya na kraam //MU_6,100.22// pratyakder agamyatvt kim apy ekam tad uttamam / sarva sarvtmaka skmam acchnubhavamtrakam //MU_6,100.23// tasynkhyasya rpasya nirgatasya pramda / sato vpy asato vpi katha kraat bhavet //MU_6,100.24// yad vai na kasyacid bjam ankhyatvn na kraam / na kicij jyate tasmt pramtigattmana //MU_6,100.25// akartkarmakaraam satya cidghanam akatam / tmarpam anbhsa svasavedanalakaam //MU_6,100.26// tasmn na jyate kicit parasmd brahmao mune / katha kila vadvyakte syj janyajanakakrama //MU_6,100.27// na kicij jyate nte na ca kicit pralyate / svasattay sthita brahma na bja na ca kraam //MU_6,100.28// uddhnubhavamtra tat tasmd anyan na vidyate / kicij jagadahantdi tad evnantam asti hi //MU_6,100.29// ikhidhvaja: ive jagadahantdi mune nstti vedmy aham / sargavedanam bhti katham etad vadu me //MU_6,100.30// kumbha: citsra tad andyanta tat svasavidi tihati / tat tadbhavanam atyaccha tattmtra jagad vidu //MU_6,100.31// citsvtmakacana nma yad asambhavacetyadk / tad ahavedana viddhi virìtma jagat sthitam //MU_6,100.32// vtasya vtaspandasya yath bhedo na vidyate / nyatvakhatvopamayo cinmtrhantvayos tath //MU_6,100.33// jale 'sti deakltte yathormydi sakraam / pare 'sty adeakltte tath jagad akraam //MU_6,100.34// ikhidhvaja: jaldau yat taragdi tat sakraam astv iha / pare jagadahantdi nkraam avaimy aham //MU_6,100.35// kumbha: idn bhavat jtam etat satya mahpate / ida jagadahantdi neha kicana vidyate //MU_6,100.36// jagacchabdrtharahita jagad asti ivtmakam / vyomny eva nirmita nta vyomnas skmatarea v //MU_6,100.37// yath nabhasi nyatva tatheda brahmai sthitam / sadasadvasturpea na v rpea kenacit //MU_6,100.38// evarpa jagad ida samyagjnc chiva bhavet / samyagjnaprabhvea viam apy amta bhavet //MU_6,100.39// asamyagjnam akhila jagad dukhaprada param / viabuddhymtam api bhukta viarasyate //MU_6,100.40// varatvd yath vetti yad yad ea cidvara / tat tathaivu bhavati tdgrpatay ivam //MU_6,100.41// yath jvlbhraml v vicitrkravibhramai / tihaty ananyarpaiva brahmasatt tathaiva hi //MU_6,100.42// yat para citsvarpea sthitam tmani mantharam / tat tenedam ahantdi jagaddy eva lakyate //MU_6,100.43// kevala param evettha parama bhsate ivam / kuto jagadahantdi prana eveha nocita //MU_6,100.44// yad vastu vidyamna sat pranas tatra virjate / prekita yat tu nsty eva prekpranena tatra kim //MU_6,100.45// sannivea vin satt yath hemno na vidyate / tath jagadahambhva vin neasya sasthiti //MU_6,100.46// akraatvn nstda brahmaivettha vijmbhate / ajmbhamam evhajagattveneha sasthitam //MU_6,100.47// yanmay eva tenaiva mithas sampreritayam / camatkurvanty am bhv paceu mithunaughavat //MU_6,100.48// cinmtra eva cinmtra cinmtreaiva cyate / nntmanevnnaiva svtmantmpy antmavat //MU_6,100.49// prt pram uddharanti prt prni cakrire / bhavanti prt prni pram evvatihate //MU_6,100.50// cinmtram eva kacati yac cinmtrataytmani / akacat tv eva tan nma kacita sargavedanam //MU_6,100.51// aha cit cid evsau bhavatva svaya svata / abhavanty eva rpa svam atyajant nirmayam //MU_6,100.52// cito rpam andyanta manorpam anantakam / samrcharram bhsi bhavatva svayambhuva //MU_6,100.53// payaty athsad eveda svarpatvt sad eva v / bhvand ghanatm eti dya bhavati ca kramt //MU_6,100.54// nta jagatprasararpatay svabhvaabdrthamuktam idam avyapadeyam ekam / vastusthita nijacamatkaravalokarpa jagattvarahitnubhavtmatattvam //MU_6,100.55// ikhidhvajabodhana nma sarga ekdhikaatatamas sarga kumbha: na vijnamayo 'rtho 'sti na bhyo npi nyat / vedanmtrasratvd yathvit so 'rtha ucyate //MU_6,101.1// dravatva salilasyeva vido vittvam akraam / khtma nityam ananta tad yathsthitam avasthitam //MU_6,101.2// pratiyogivyavacchedbhvatas svatvabhvayo / asatt tena na pare sattvabhvavyavasthitau //MU_6,101.3// yadi kraatpattiyogya nta para bhavet / aniganam anbhsam apratarkya katha bhavet //MU_6,101.4// ato na kraa naiva bja brahma kadcana / kryasya kasyacin nma tena sargo na vidyate //MU_6,101.5// na cnyathopapattir hi sargasysyopapadyate / cinmtrakd te tasmj jaas sargo na vidyate //MU_6,101.6// yad ida dyate kicit tac cidghanam avedhitam / asambhavajjagacchabdaabdrtharasarajanam //MU_6,101.7// krya na krabhvt padrtha upapadyate / dvitvaikydytmaka vyomapupavat svnubhtita //MU_6,101.8// vastu naikanihatvn na cjam upapadyate / upalambhe dhruvo no janma naasya ca dhruvam //MU_6,101.9// atha vaina sad santa nitya naa ca vetsi v / padrthaugha tad eo 'rtha ekarpo 'tra ki vyath //MU_6,101.10// upalambhas tu ya cya s cittattvacamatkti / cittattvamtrasattsti dvitvam aikya ca nsty alam //MU_6,101.11// ata padrthasatty abhve sati bhpate / asambhave bhvanasya nhantbhvansti te //MU_6,101.12// ahambhvsambhavata cittam anyat kim ucyate / iti cittam aharpa nsty ato bhava vinnabha //MU_6,101.13// nirvsana ntaman maun paranabhomaya / sadeho v videho v bhava sthy calo 'tha v //MU_6,101.14// sarvatvc chuddhavidde padrthbhvasiddhita / bhvanbhvata citte nsty evham ata ivam //MU_6,101.15// sarva brahmeti vedrthabhvand anubhtita / cetitrthaikasatyatvc citta nma na vidyate //MU_6,101.16// tensi nirmalam akraam dimukta tad brahma vatam aeam anekam ekam / nya vinmayam asat sad andimadhya sarva na kicid api cssva yathsthita sat //MU_6,101.17// ikhidhvajaprathamabodhana nma sarga dvuttaraatatamas sarga ikhidhvaja: citta nstti me bodho yath yukty sphuo bhavet / tm anym anyath brhi buddha na nipua may //MU_6,102.1// kumbha: citta nsty eva rjare kadcit kicana kvacit / yac ceda cittavad bhti tad brahmbhidham avyayam //MU_6,102.2// ajajttmaka yatra jagad eva na vidyate / tatrha tva tad itydikalankalan kuta //MU_6,102.3// nsty eva jagad eveda yat tv ida kicanoditam / brahmaivtmani tad bhti ӭv etad budhyate katham //MU_6,102.4// mahpralayasargdv eveda nodita jagat / nirdeas tv ayam anyatra tvadbodhya may kta //MU_6,102.5// updntmakdn kranm abhvata / akraa ca bhvnm aem asambhavt //MU_6,102.6// evam ajvabuddhtma jagad yasmn na vidyate / tasmd yad idam bhti bhsana brhmam eva tat //MU_6,102.7// ankhyo 'nktir deva karotdam iti tv asat / bhëita nopapattytma na satyennubhyate //MU_6,102.8// ankhyo 'pratigha khtm nirkro ya vara / sa karoti jagantti hsyaiva vaco 'dhiym //MU_6,102.9// anenaiva prayogea rja ceto na vidyate / jagad eva na sat sdho kuta cittdi tadgatam //MU_6,102.10// ceto hi vsanmtra vsye tu sati vsan / vsya jagat tad evsad ata cittstit kuta //MU_6,102.11// yad ida kacati brahma svayam tmtmantmani / kta tasyaiva tenaiva cittam itydinmakam //MU_6,102.12// jagad dyam ida vsya tad evotpannam eva no / krabhvata prvam evta cittat kuta //MU_6,102.13// ata cidvyomamtrtma paramkanmakam / sphra vedanam eveda kacaty astha no jagat //MU_6,102.14// yat kicit paramkam ūat kacakacyate / ciddare nijcchatvt tac citta taj jagat ktam //MU_6,102.15// aha tva jagad ity e pratipattir na vstav / mithy svapna ivbht nnam apy arthakri //MU_6,102.16// vsyasya jagato 'bhvd yato nsty eva vsan / atas tadtmaka citta kda kva kuta katham //MU_6,102.17// aprabuddhair avagata caitta dyam ida jagat / asad eva nirkra prvam utpannam eva no //MU_6,102.18// notpanna krabhvt sargdv eva sarvad / lokastrnubhavato na ca dyasya vastuna //MU_6,102.19// anditvam ajatva v sthairya vpy upapadyate / skrasysya jagatas sthlasapratighkte //MU_6,102.20// samastakrabhvl lokastrnubhtibhi / yujyante ca nirkartu na mahpralayoday //MU_6,102.21// strnubhavavedrthasiddhn et ca yo 'pi v / pralaydn na santti vakty unmattaka eva sa //MU_6,102.22// lok stri ved ca prama yasya nmate / asatyoktes sumƬhasya sa paus ta na sarayet //MU_6,102.23// na ca sapratighasysya dyasypratigha kvacit / kraa bhavitu akta skrasya nirkti //MU_6,102.24// ittham lakyama san na ceda nvabhsate / na ca nrthakriykri na caivettham ida jagat //MU_6,102.25// tasmd ida niraasya cidvyomno 'pratighkte / nirkter anantasya prvt prvatara sata //MU_6,102.26// brahmaas sarvarpasya nta ntasya yat samam / svata evtmakacana sargapralayarpadht //MU_6,102.27// svaka vapus tat tenaiva jta jagad ida kaam / kantare tu buddha sad brahmaivste nijtmani //MU_6,102.28// brahmaivedam atas sarva kva caittajagaddidh / kva cittdi kva dehdi kva dvaitaikydikalpan //MU_6,102.29// sarva nirlambam aja prantam andimadhytma yathsthita sat / ida ca nnaiva na cpi nn yathsthita tiha sukëhamauna //MU_6,102.30// ikhidhvajabodhana nma sarga tryuttaraatatamas sarga ikhidhvaja: nao mohas smtir labdh tvatprasdn may mune / sthito 'smi gatasandeho virntamatir tmavn //MU_6,103.1// jtajeyo mahmaun tramymahrava / nto 'ham anaharpo jas sthito 'smi nirmaya //MU_6,103.2// aho nu sucira kla prabhrnto 'ham avntare / sthnam avyayam akubdham adhun prptavn aham //MU_6,103.3// eva sthite mune nsti shantdijagattrayam / mrkhabuddham ida bhti yat tad brahmeti vedmy aham //MU_6,103.4// kumbha: jagad eva na yatrsti tatrhantvavibhsanam / sasrmbarasambhra kva kuta kda katham //MU_6,103.5// yathsthitavyavahtir maun ntaman muni / somyravodarvartaparispandavad ssva bho //MU_6,103.6// brahmarpatay ntam idam asti yathsthitam / aha jagad ida ceti abdrthtma nabho 'malam //MU_6,103.7// idam dyantarahita sargasahranmakam / ciccamatktimtrtma nabha kacakacyate //MU_6,103.8// sanniveada ntau yad asti kanaka yath / jagaddyarthasantau brahmeda vidyate tath //MU_6,103.9// yath svayambhs sakalpas svayanas tathaiva hi / etau svavedanyattau bandhamokau vyavasthitau //MU_6,103.10// aham ity eva sakalpo bandhytivinine / nham ity eva sakalpo mokya vimaltmane //MU_6,103.11// yad bandhamokasakalpaabdrthn sadsatm / svarpavedana tat sat kevalatva ca kathyate //MU_6,103.12// anahavedana siddhir ahavedanam pade / so 'ham evnaham iti uddhabodho bhavtmavn //MU_6,103.13// asakalpanamtrea samyagjnodaytman / sakalpa kyate siddhyai svayam evsadtmaka //MU_6,103.14// apratarkyasvarpe hi nsti kraat ive / krabhvata krya padrtho 'pi na vidyate //MU_6,103.15// padrthbhvasasiddhau vedana nopapadyate / krabhvato nityam ahambhvasya nodaya //MU_6,103.16// ahambhvnudayatas sasra kasya kda / sasrbhvatas sarva param evvaiyate //MU_6,103.17// yac ceda bhsate tat sat param evtmani sthitam / para pare parpra samam eva vijmbhate //MU_6,103.18// tena nistimita sarva ailotkram ivcalam / viddhi ramimaykram iva brahma jagat sthitam //MU_6,103.19// purasakalpake nae sakalpanagarasya yat / rpa tad viddhi jagata khd accha sadasanmayam //MU_6,103.20// chypuruavat spandi nta nirmanana jagat / jagacchabdrtharahita ya payati sa payati //MU_6,103.21// rplokamanaskr nras gatabhvan / samyagjnavato yasya nirva ta vidur budh //MU_6,103.22// yathsti vto nisspando yathsti kham anlima / yath hemsanniveam asti brahmjagat tath //MU_6,103.23// nras asadbhs jagatpratyayakria / rplokamanaskrs santme brahmarpia //MU_6,103.24// rmiabdrtharahita ydg ambu bahrmy api / sargaabdrtharahita tdg brahmpi sargavat //MU_6,103.25// sarga eva para brahma para brahmaiva sargadk / sargaabdrtharahito vkyrthas tv ea vata //MU_6,103.26// brahmaabdrthasampattau sargaabdrthadh kuta / sargaabdrthasampattau brahmaabdrthadh kuta //MU_6,103.27// samastaabdaabdrthabhvanbhvanodaye / uddha kim api cidvyoma brahmaabdena kathyate //MU_6,103.28// samyagdaranasasiddhv ubhayor apy avedane / yac chiam ajara nta tato vg vinivartate //MU_6,103.29// santasarvtmakavedanaugham astdam ektmakam accharpam / yathsthita sarvajagat kharpa pëarpa ca para jarpam //MU_6,103.30// ikhidhvajabodhana nma sarga caturuttaraatatamas sarga ikhidhvaja: eva caitan mahbuddhe yda kraa param / tda kryam eveda jagad ity eva vedmy aham //MU_6,104.1// kumbha: yatra kraat tatra krya samupapadyate / yan na kraam evdau tasmt krya kuto bhavet //MU_6,104.2// nehsti kraa kicin na ca krya kadcana / vidyamnam ida sarva iva ntam aja jagat //MU_6,104.3// jyate krat krya yat tat kraavad bhavet / yan na jyata eveha tasmin sadat kuta //MU_6,104.4// bjam eva na yasysti tat katha vada jyate / apratarkyam ankhya ca yan na tasyeha bjat //MU_6,104.5// deaklavat sarv hetumatya pramopam / akart brahma viaya pramkraayo katham //MU_6,104.6// akartkarmakarae nsti kraat ive / tasmd akraa nsti jagacchabdrthavedanam //MU_6,104.7// brahmaiva sva svarpa sad yat sthita dhrayat tatam / asamyagdariviaya tad eva jagad citam //MU_6,104.8// cinmtram ajara nta yad eka tat pragyate / tenaivja jagadbrahma sac chnta budhyate vapu //MU_6,104.9// asya sva eva yo bhva cetasa pthivpate / sa eva na kathita cnubhta ca paitai //MU_6,104.10// citta nasvabhva tva viddhi ntmaka npa / kaanya sakalpa cittaabdena kathyate //MU_6,104.11// asakalpanamtrea samyagjnodaya vin / sakalpa kyate siddhyai svayam evsadtmaka //MU_6,104.12// nmnaivgktbhva yad avidyeti kathyate / vidyamna katha tat syc citta tmarasekaa //MU_6,104.13// hastv utkipya yo brte dro 'smti bha gir / katha sa vipro bhavati vipratva tasya kdam //MU_6,104.14// vivttadhtur atyuccair mto 'smti virauti ya / mtam evga ta viddhi jvita tasya tu bhrama //MU_6,104.15// bhramkti yad astha dyate 'ltacakravat / mgatdvicandrdiblavetlakdivat //MU_6,104.16// tat katha kila nma syt satya bhramabhartmakam / ajnabhrntir evta cittam ity eva kathyate //MU_6,104.17// ajnam ucyate cittam asat sad iva sasthitam / mithybhrama nirkra keoukam ivmbare //MU_6,104.18// evam ajnam evaitac cittaabdena kathyate / tanna cetaso na cittatygas sa eva ca //MU_6,104.19// ikhidhvaja: ajna kda deva katha caitad vinayati / samseneti bhagavan vada me vadat vara //MU_6,104.20// kumbha: yad asavedana samyag vastuno rjasattama / ddasya kumbhdes tad ajnam iti smtam //MU_6,104.21// asavedanam ajna jna savedana bhavet / ajnasya tv asavitter jnt savedant kaya //MU_6,104.22// jalajna mudhbhrntis sdho marumarciu / naitaj jalam iti jnt savitti pravilyate //MU_6,104.23// ida cittam iti prauha yad ajnam ala hdi / nsti cittam iti jnt tat samla vinayati //MU_6,104.24// yath rajjv bhujagatvam ajnabhramasambhavam / na sarpo 'yam iti jnd dhdi rƬht praayati //MU_6,104.25// citta mano 'ham ity antar yvad ajnasambhava / tvac citta mano my bhavaty eva na saaya //MU_6,104.26// citta nsty aham ity antar yvaj jnodayo bhavet / tvac citta mano my nsty evtra na saaya //MU_6,104.27// mithyyakabhramo yvat tvad yako hi dyate / mithyyakabhrame nte kuto yakasya sambhava //MU_6,104.28// na cittam asti no caittam ahakrdisayutam / kicid eva jagaty asmin savid eksti nirmal //MU_6,104.29// tay sakalpacittdi ktam sd vimƬhay / yad yat sakalpya tat sarva parityakta prabuddhay //MU_6,104.30// sakalpena yad yti tat sakalpena gacchati / pavanena mahbho jvljlam ivnale //MU_6,104.31// tmatattvaikaghanay tat tay brahmasattay / jagat sarvam abhivypta samudra iva vri //MU_6,104.32// nham asmi na cnyo 'sti na tva naite na cittakam / nendriyi na ckam tmaivaiko 'sti nirmala //MU_6,104.33// ghadykrarpea sa evya vilokyate / ida cittam aya cham iti keva kukalpan //MU_6,104.34// na jyate na mriyate kicid asmi jagattraye / kevala vilasaty tm sadasadbhvantman //MU_6,104.35// sarvam tm para brahma sakt prakaam tatam / dvitvaikatve na vidyete nirbhrntir bhava satyata //MU_6,104.36// sarvendriyagukras sann evsi sakhe nabha / na dahyase mahbuddhe na ca kvacana lipyase //MU_6,104.37// na te vinayati sakhe na ca kicid vivardhate / nirmalkarpasya caikasynantarpia //MU_6,104.38// icchnicchtmike akt ye tavpi tvam eva te / na hy auvyatirekea aka upalabhyate //MU_6,104.39// tvam ajaram apara parasvabhva sakd amala satata sad ekarpam / vigalitakalana kalkhyalla samuditam dyam aja tad tmatattvam //MU_6,104.40// ikhidhvajaparamrthabodho nma sarga pacottaraatatamas sarga vasiha: iti kumbhavaco rj bhvayas tad aktrimam / sva evtmapade tasmin kaa pariato 'bhavat //MU_6,105.1// babhvmlitamanolocana ntavg abh / iltald ivotkro nisspandvayavkti //MU_6,105.2// tato muhrtamtrea prabuddha sphritekaam / tam uvca mahbho cƬl kumbharpi //MU_6,105.3// kumbha: kaccid asmin pade sphre uddhe mduni nirmale / sutalpe nirvikalpn sukha virntavn asi //MU_6,105.4// kaccid anta prabuddho 'si kaccid bhrntis tvayojjhit / kaccij jeya parijta da draavyam eva v //MU_6,105.5// ikhidhvaja: bhagavas tvatprasdena mahvibhavabhƫit / mahat padav d sarvasyordhve sthit may //MU_6,105.6// sat viditavedynm aho bata mahtmanm / aprvaikmtamayas sagas sraphalaprada //MU_6,105.7// janmanpi may labdha yan nma na mahmtam / tad adya tvatsamsagt kaensdita svayam //MU_6,105.8// anantam dyam amtam etat kamalalocana / katha nsditam abhd etad tmapada may //MU_6,105.9// kumbha: manasy upaama yte tyaktabhogaiae sthite / kayapke nirvtte sarvendriyagaasya ca //MU_6,105.10// ynti cetasi virnti vimal daiikoktaya / yath situke uddhe bindava kukummbhasa //MU_6,105.11// kaym anantn sambhtn arrake / svavsansvarpm adya pkas tavodita //MU_6,105.12// dehn malni sarvi klena kamalekaa / sdho vkt phalnva pkena vigalanty adha //MU_6,105.13// vsantmasu yteu maleu vilaya sakhe / yad vakti gurur antas tad viatūur yath bile //MU_6,105.14// kayapke sampanne tva maydya vibodhita / tendyaiva tavjnakayo jto mahmate //MU_6,105.15// adya pakvakayas tvam adyaivjnasakay / adyaiva sopadeyas tvam adyaivsi prabuddhavn //MU_6,105.16// ubhubhn sarve karmam adya sakaya / satsagavyapadeena tava nipattim gata //MU_6,105.17// yvad asya dinasyaia prvo bhgo mahpate / tvac ceto hy aham iti tavjna babhva ha //MU_6,105.18// idn madvacobodhc cetasi kayam gate / hdayt samparityakte samprabuddho 'si bhpate //MU_6,105.19// hdi yvan manassatt tvad ajnasasthiti / citte cittatay tyakte jnasybhyudayo bhavet //MU_6,105.20// dvitvaikatvadau citta tad evjnam ucyate / etayor yo layo dyos taj jna s par gati //MU_6,105.21// prabuddho 'si vimukto 'si tyakta citta tvay npa / sad eva sattaytta hi tvay tyaktam asat padam //MU_6,105.22// vtaoko niryso nissago nityam tmavn / mahodayo munir maun kharpas tiha nirmala //MU_6,105.23// ikhidhvaja: eva hi bhagava jantor mrkhasyaivsti cittabh / na prabuddhasya tajjasya cittam asti kila prabho //MU_6,105.24// jvanmukts ta ete hi viharanti katha vada / avidyamnamanaso yumaddys tath nar //MU_6,105.25// iti me kathayeam anyai ca vacanubhi / hrda tamo me nipuam evampryai pramrjaya //MU_6,105.26// kumbha: yath vadasi dharmaja tat tathaiva hi nnyath / citta hi jvanmuktn nsty akura ivmanm //MU_6,105.27// punarjananayogy y vsan ghanavsan / s prokt cittaabdena na s tajjasya vidyate //MU_6,105.28// yay vsanay tajj viharantha karmasu / t tva sattvbhidh viddhi punarjananavarjitm //MU_6,105.29// jvanmukt mahtmnas sattvasths sayatendriy / viharanti gatsaga na cittasth kadcana //MU_6,105.30// mƬha citta cittam hu prabuddha sattvam ucyate / aprabuddh hi cittasths sattvasth hi mahdhiya //MU_6,105.31// bhya prajyate citta sattva bhyo na jyate / aprabuddhasya bandho 'sti na prabuddhasya bhpate //MU_6,105.32// sattvavn asi sajto mahtyg sthito bhavn / aeea tvay tyakta cittam adyeti vedmy aham //MU_6,105.33// samastavsanmukto rjan rjeva rjase / kasmyam yta manye tava mune mana //MU_6,105.34// ama prpto 'si parama uddhas samasamasthiti / mandarhananonmukto yath kramahrava //MU_6,105.35// parityakt tvay rjyd vsan tapasas tath / knanc ca arrc ca ubhubhaphald api //MU_6,105.36// nirho vigatsagas tyaktacitto vivsana / sampannas tva mahbho mahtygipada gata //MU_6,105.37// aya sa hi mahtygas sarva yatra samujjhitam / svargpavargacittdi tapodnaphaldy api //MU_6,105.38// prabuddhayeddhay sdho dhiy paramabodhay / tapo nma kiyanmtradukhakayakara bhavet //MU_6,105.39// kaytiayanirmukta yat sukha samatmayam / tat sat tad vastu tat kicin na tu svargdi bhaguram //MU_6,105.40// bhvbhvatulrƬhas sthitdhivydhivedhita / svargo nma kimnandas so 'pi sandeham sthita //MU_6,105.41// aprptasvrthasasiddhe kriyka ubho bhavet / yena nsdita hema rti ki sa parityajet //MU_6,105.42// cƬldisamsagd bhavej jatva sukhena te / tat kimartham anarthe 'smin nimagnas tva tapomaye //MU_6,105.43// ramdivikalpasdhyasysya kukarmaa / dyantau paya sumate madhya eva ramasva m //MU_6,105.44// yata ete samyt yasmin pariamanti ca / taporp vikalps tatra baddhapado bhava //MU_6,105.45// cidvyomno nabhaso 'py accht sarve bhvs samutthit / tatraiva ca laya ynti tatraivssva ramasva ca //MU_6,105.46// ida kryam ida neti sakalp brahmabindava / bindƤ ikhidhvaja tyaktv pramegha samraya //MU_6,105.47// ia me prrthayasveti yathaiva prrthyate sakh / striy tathaiva na katha dayita prrthyate svayam //MU_6,105.48// sakalparacitn etn bhvn ptabhsurn / na ghanti mahtmna prj jalaravn iva //MU_6,105.49// svargamokdiphalada yat kicit samam eva tat / tyaktv samasambhso yo 'sy asv eva vai bhava //MU_6,105.50// santa sattvena nena nayanta vigataspha / padrthaugham ima ghas tihspanditacittabh //MU_6,105.51// aparispandacittasya sastir neha bdhate / pauruaprabhav sdho vipan ntimato yath //MU_6,105.52// yni ynha dukhni prasphuranti jagattraye / cetacpalajny eva tni tni mahpate //MU_6,105.53// sthira nta gataspanda yasya cittam acpalam / sa vibhus sa mahnand smrjyasya sa bhjanam //MU_6,105.54// atha cetasi tattvaja spandspandau tad ekatm / ntv tiha yathkmam aikyam gatya vatam //MU_6,105.55// ikhidhvaja: katham aikyavidhi ytas spandspandv imau vibho / sarvasaayavicchedakrinn etad vadu me //MU_6,105.56// kumbha: eka vastu jagat sarva cinmtra vr ivmbudhi / tad eva spandate no v uddha vrva vcibhi //MU_6,105.57// brahma cinmtram amala satyam itydinmabhi / yad gta tad ida mƬha payaty aga jagattay //MU_6,105.58// nisspanda eva sarvasmin sarge tasmd dhi sasti / parispando hi vcydis tad aspanda sama param //MU_6,105.59// citas sa eva cet spandas tathspanda ca bhvita / ekarpatay nma tat tad apy acala ivam //MU_6,105.60// sarga citspandamtrtm samyagdo vilyate / udety asamyagdtm rajjv sarpabhramo yath //MU_6,105.61// saspand cic cidabhidh nisspand tv iyam tat / turyttapadrƬh vc vaktu na pryate //MU_6,105.62// strasajjanasamparkasantatbhysayogata / klenmalat yte cetasndv ivodite //MU_6,105.63// etat kevalam bhta svnubhtigirtatam / kathyate svnubhtes tu svaya sva rpam tman //MU_6,105.64// prpto 'si bhva svam andimadhyam atraiva tiheapade nivia / nrpanirbhedamahcidtm jto 'si sdho khalu vtaoka //MU_6,105.65// ikhidhvajabodho nma sarga auttaraatatamas sarga kumbha: iti te kathita sarva ikhidhvaja mahpate / yathedam utthita sarva yath ca pravilyate //MU_6,106.1// etac chrutv ca buddhv ca matv ca muninyaka / yathecchasi tath tiha daspaapada pade //MU_6,106.2// svarga gacchmy aha tatra kle 'smin nrado muni / brahmalokt samyto bhavaty amarasasadam //MU_6,106.3// na m payati cet tatra tat kopam upagacchati / nodvejany bhavyena guravo hi kadcana //MU_6,106.4// tyaktasakalpalekhena na kicid abhivächat / tvaytmany eva vastavya dir eaiva pvan //MU_6,106.5// vasiha: iti yvat prativaca pupahasta ikhidhvaja / pramya dadty ea tvad antardhim yayau //MU_6,106.6// pratibhsagata vastu yathaivgre na dyate / na davs tath kumbham agre rj ikhidhvaja //MU_6,106.7// gate kumbhe mahpla para vismayam yayau / tad eva cintaya citra citrrpita ivbhavat //MU_6,106.8// iti sacintaym sa citra vilasita vidhe / yat kumbhavyapadeena bodhito 'smi cird ayam //MU_6,106.9// kva nradasuta kumbha kvha nma ikhidhvaja / kevala klayuktyaivam aha sampratibodhita //MU_6,106.10// aho nu samyak kathita devaputrea yuktimat / aho nu samprabuddho 'smi mohanidrkula cirt //MU_6,106.11// kvham sa vinirmagna kriyjlakukardame / ida kryam ida neti mithyvibhramam caran //MU_6,106.12// aho nu tal uddh nteya padav nij / rasyanadravkr sattva tayatva me //MU_6,106.13// mymi parinirvmi sukham se ca kevalam / cinmtram api necchmi sasthito 'smi yathsthitam //MU_6,106.14// eva sacintayan rj evanirvsanaya / aild iva samutkro maunam evtha tasthivn //MU_6,106.15// tasminn eva tato maun nissakalpe nirmaye / pratih nical prpya sa tasthau giriӭgavat //MU_6,106.16// sa tatra santabhayo mahtm cirea virntim itas samtm / cirea samprptanijmaltm yogena suvpa tad cidtm //MU_6,106.17// ikhidhvajasamdhna nma sarga saptottaraatatamas sarga vasiha: nirvikalpasamdhnt këhakuyopamas sthita / eva ikhidhvajo rma cƬlm adhun ӭu //MU_6,107.1// ikhidhvaja ta bhartra kumbhaveena tena s / prabodhyntardhim gatya tatra taras nabha //MU_6,107.2// devaputrkti vyomni jahau myvinirmitm / vidagdhamugdham kra straia jagrha sundaram //MU_6,107.3// nabhas svapura prpya viventapura kat / dy babhva lokasya npakarma cakra s //MU_6,107.4// vsaratritayenpi punar ambaram etya s / babhva kumbho yogena ikhidhvajavana yayau //MU_6,107.5// tath tatraiva ta bhpam apayad vanabhmig / nirvikalpasamdhistha samutkram iva drumt //MU_6,107.6// aho nu khalu bho diy virnto 'yam ihtmani / sthitas svasthas sama nta ity uvca pura prabho //MU_6,107.7// tad ena tvad etasmd bodhaymi part padt / idnm eva ki dehatygam ea karoti vai //MU_6,107.8// kacit kla sphuritveha rjyena vipinena v / samam eva gamiyvas tyaktadehv imau amam //MU_6,107.9// tad yvad eo vicala parima na gacchati / anenbhysayogena tvad bodhaymy aham //MU_6,107.10// iti sacintya cƬl sihanda cakra s / bhyo bhya prabhor agre vanecarabhayapradam //MU_6,107.11// na cacla ilevdrau yad ndena tena sa / bhyo bhya ktenpi tad s ta vyaclayat //MU_6,107.12// clita ptito 'py ea yad na bubudhe npa / tad sacintaym sa cƬl kumbharpi //MU_6,107.13// aho pariatas sdhus svapade bhagavn ayam / tad ena hi kay yukty smprata bodhaymy aham //MU_6,107.14// atha vaina mahtmna kimartha bodhaymy aham / videha bodham sdya tihatv ea yathsukham //MU_6,107.15// aham apy agandeham ima tyaktv para padam / apunarjananyaiva gacchmha hi ki mama //MU_6,107.16// iti sacintya deha sva tyaktum abhyudyat sat / punas sacintaym sa cƬl s mahsat //MU_6,107.17// lokaymi vai tvad ena deha mahpate / yady asya sattvaeo 'sti bodhabja hdantare //MU_6,107.18// tat klenaia bhagavn samprabodham upaiyati / mlakoaraslna pupajla madhv iva //MU_6,107.19// tadeha vihara jvanmukta eko bhavaty ayam / maiko bhavatv ea iti manye gacchmi no amam //MU_6,107.20// iti sacintya cƬl sparena nayanena ca / patim lokya sakam uvca varavarin //MU_6,107.21// asty eva sattvaeo 'sya hdi sambodhakraam / kyo 'yam agaladrpo nema deha tyajmy aham //MU_6,107.22// rma: bha santacittasya këhaloasamasthite / sattvaea katha brahma jyate dhynalina //MU_6,107.23// vasiha: prabodhakraa yasya durlakyuvapur hdi / vidyate sattvaeo 'ntar bje pupaphala yath //MU_6,107.24// cittaspandavimuktasya tasyspanditasaccita / dvitvaikatvavihnasya samasycalasasthite //MU_6,107.25// kyas samasambhogo na glyati na hyati / nstam eti na codeti samam evvatihate //MU_6,107.26// dvitvaikatvdiyuktasya yasya praspandate mana / tasya deho 'nyatm eti nspandasya kadcana //MU_6,107.27// cittaspando hi sarve kraa jagatas sthite / rma bhvavikr kusumn yath madhu //MU_6,107.28// yasmin praspandate dehe citta sa hi muhur muhu / haraglapanasammohavaam eti raghdvaha //MU_6,107.29// citte praamam yte kyo yas sattvavn sthita / bdhate nmbarasyeva tasya bhvavikrabh //MU_6,107.30// vcydi na yathodeti samy jalasantate / tath na dyate doas samys sattvasasthite //MU_6,107.31// sattvasynupalambho 'sti nnyas svopaamd te / yvad bhvi sama sattva klc chmyati kevalam //MU_6,107.32// dehe yasmis tu no citta npi sattva ca vidyate / sa tpahimavad rma pacatvena vilyate //MU_6,107.33// ikhidhvajasya deho 'sau nicita cetasojjhita / sattvena ca sayuktas tena na mlnibhjanam //MU_6,107.34// ta tathbhtam lokya bhartur deha vargan / anujjhitavat deha cintaym sa satvaram //MU_6,107.35// cittattva sarvaga uddha praviybodhaymy aham / bhaviyadbodhana kntam ea tatra hi sasthita //MU_6,107.36// na bodhaymi yady ena cirt tad budhyate svayam / kim ihaikvatihe 'ham ity ena bodhaymy aham //MU_6,107.37// iti sacintya cƬl deha kraapajaram / santyajya prpa cittattve sthitim dyantavarjite //MU_6,107.38// tatra s cetanaspanda ktv sattvavata prabho / sva vivea punar deha khn nŬam iva paki //MU_6,107.39// kumbhktir athotthya nivi kusumasthale / sma gtu pravtt s bhramarvndasasvan //MU_6,107.40// ta smasvanam karya cit sattvagualina / bubudhe bhpater dehe vasanta iva padmin //MU_6,107.41// da viksaym sa t tadrka ivbjinm / ghtasattvasampatti ikhidhvajamahpati //MU_6,107.42// apayat kumbham agrastha smagyanatatparam / parea vapu yukta smavedam ivparam //MU_6,107.43// aho bata vaya dhany puna prpto munes suta / ity evodharan rj kumbhya kusuma dadau //MU_6,107.44// diy sthits smo bhagavas tava cetasi pvane / ke nma na mahsattv prasdev aga hi sthir //MU_6,107.45// asmatpavitrkaraam ekam gamakraam / tava pppaha brhi dvitya katarad bhavet //MU_6,107.46// kumbha: yata prabhti yto 'smi tvatsakd arindama / tata prabhti ceto me tvayaiveha sama sthitam //MU_6,107.47// na rame svargarageu devodyneu cnagha / merumandarakeu kailsakuhareu ca //MU_6,107.48// tvatsagam eva vächmi subhagcrapealam / amtasyandasaka madhumsam iva druma //MU_6,107.49// tasmd eveha tihmi sampe tava smpratam / abhūa yad yad evga ramy dhuri tat sthitam //MU_6,107.50// tvdo bandhur pta ca suhn mitra sakh tath / vivsya caiva iya ca manye jagati nsti me //MU_6,107.51// ikhidhvaja: aho nu phalita puyapdapair na kulcale / yad bhavn apy asago 'pi vächaty asmatsamgamam //MU_6,107.52// ida vanam ime vk bhtyo 'yam aham dta / rocate cen na te svargas tad iha sthyat prabho //MU_6,107.53// bhavadvitray yogayukty virntavn aham / yath sdho tath manye svarge viramaa kuta //MU_6,107.54// tm eva svasthiti svacchm avalambya prakinm / vihareha yathkma svarge bhmitale 'tha v //MU_6,107.55// kumbha: pare pade mahnande kaccid virntavn asi / ida bhedamaya dukha kaccit santyaktavn asi //MU_6,107.56// kaccid ptaramyebhyas sakalpebhyo ratir bham / nirmlat gat rjann oghatralateva te //MU_6,107.57// heydeyadatta nta samasamasthiti / yathprptev anudvegi kaccit tava manas sthitam //MU_6,107.58// ikhidhvaja: tvatprasdena bhagavan d dytig gati / prptas sasrasmnto labdho labdhavyanicaya //MU_6,107.59// ciryticireaiva virnts smo nirmay / labdha labdhavyam akhila tpts sma ciram akat //MU_6,107.60// nopadeavyam asmka kicid apy upayujyate / sarvatraivtitpts smas sasthits smo gatajvaram //MU_6,107.61// jtam ajtam aprpta samprpta tyaktam ritam / tvattva paratva mattva me khasyevsti na kicana //MU_6,107.62// nissastir vigatamohabhaybhirmo nityoditas samasamayasarvasomya / sarvtmakas sakalasakalanvimukta kakoaviada amam sthito 'smi //MU_6,107.63// kumbhapunargamanayogo nma sarga aottaraatatamas sarga vasiha: ity adhytmavicitrbhi kathbhis tau parasparam / sat vedyavettrau muhrtatritaya vane //MU_6,108.1// tata utthya kasmicit sntau sarasasrase / sarovare vane caiva vihtau nandanopame //MU_6,108.2// tencrea tbhi ca kathbhis tau vanecarau / ntavantau dinny aau tsu knanavthiu //MU_6,108.3// atha kumbha uvcnyad vana yvo girv iti / tad om iti npo matv tv ubhau praviceratu //MU_6,108.4// vanny anekarpi jagalni tani ca / sarsi gulmajlni ӭgi gahanni ca //MU_6,108.5// nadr des tath grmn nagari puri ca / marn ghorn girn kujs trthny yatanni ca //MU_6,108.6// samam eva samasnehau samaveau sthitv ubhau / samasattau samotshau sasnatus tasthatus tath //MU_6,108.7// narcatu pitn devn bubhujte ca rghava / sama talpe ca iyte samabuddh babhvatu //MU_6,108.8// tamlavanaaeu mandragahaneu ca / dampat snigdhahdayau suhdau tau virejatu //MU_6,108.9// ida grhyam ida neti vikalpakalan mana / na jahra tayo rma vtyeva vibudhcalam //MU_6,108.10// viceratus tau suhdau kvacid dhlividhsarau / kvacic candanadigdhgau kvacid bhasmnurajitau //MU_6,108.11// kvacid divymbaradharau crmbaradharau kvacit / kvacit pallavasachannau kvacit kusumamaitau //MU_6,108.12// dinai katipayair eva gatacittatay tay / sattvodttatay caiva rj kumbhavad babhau //MU_6,108.13// atha ta suragarbhbha cƬl s ikhidhvajam / dv obhm upagata cintaym sa mnin //MU_6,108.14// aya patir anindytm tathem vanabhmaya / iya sthitir anys yo na km sa vacita //MU_6,108.15// jvanmuktadhiy bhoge yathprptam atihatm / ekagrahtmik tucch mƬhataivodit bhavet //MU_6,108.16// nija patir anindytm nirdhitva nava vaya / ghi pupajlni s hat y na kmin //MU_6,108.17// vanapupalatgehe svyatte bhartari priye / ramate y na nirdukh s hataiva duragan //MU_6,108.18// vaya vivhita knta patim sdya nirjane / str sat y na ramate t dhig astu duraganm //MU_6,108.19// samujjhat yathprptam api vedyavid sat / anindya svam udrrtha ki tajjena kta bhavet //MU_6,108.20// tat kacid racaymy u prapaca prajay navam / yenya bhpatir bhart ramate mayi mnada //MU_6,108.21// iti sacintya cƬl kumbhaveadhar patim / prha knanagulmasth kokila kokil yath //MU_6,108.22// kumbha: caitramsasya ukle 'ya pratipaddivasas suht / adysthna mahrambha svarge bhavati vai hare //MU_6,108.23// sannidhna may tatra kartavya pitur agrata / yathsthit hi niyatir na santyjy kadcana //MU_6,108.24// pratiplayitavya me tvayehdya vanvanau / krŬat dhynapupbhy samudvegam agacchat //MU_6,108.25// gacchmi dinnte 'dya nirvikalpa nabhastalt / svargd atitarm eva tvatsago mama tuaye //MU_6,108.26// ity uktv majar kumbho dadau mitrya kausumm / prtaye svm iva prti knt nandanavkajm //MU_6,108.27// gantavya tvay ghram eva vadati bhpatau / pupluve ca vand vyoma aranmugdhapayodavat //MU_6,108.28// pupajla jahau vyoma vrajan kusumadmajam / visri vanavtena hima haima ivmbuda //MU_6,108.29// ikhidhvajo vrajanta ta dadardarana gatam / unnidro 'bda yath barh satprtir hi sudustyaj //MU_6,108.30// ikhidhvajadm ante vyomni kumbhavapur jahau / snvarteva vrirr mugdh sva rpam yayau //MU_6,108.31// prpa majaritkrakalpavkopama puram / sphuratpatkam tmya svargaramya diva path //MU_6,108.32// antapuram adyaiva vivea lalankulam / madhumsamahlakmr lasallatam iva drumam //MU_6,108.33// rjakryy aei tatra sampdya satvaram / ikhidhvajavana gantu punar pupluve nabha //MU_6,108.34// ullaghya gagandhvna sama dinakarubhi / ikhidhvajavana aile dadara gagane sthit //MU_6,108.35// ta dv kumbharpa tat punar jagrha satvaram / ikhidhvajasya purata papta ca khapupavat //MU_6,108.36// tatra mlnadyuti mukha cakrkhinnamnasam / indu sanhram iva ym khinnam ivmbujam //MU_6,108.37// ta dv tdgkra samuttasthau ikhidhvaja / babhva khinnacet ca samuvcedam dta //MU_6,108.38// devaputra namas te 'stu viman iva lakyase / kumbhas tva tyaja sarambham idam sanam syatm //MU_6,108.39// santo viditavedy ye te hi haravidajm / nrayanti sthiti svasth padm iva jalrdratm //MU_6,108.40// tena smopaviety ukte kumbha hsane vian / gir viaay ravaasvanasamnay //MU_6,108.41// yvaddeham avasthsu samacittatayaiva ye / karmendriyair na tihanti na te tattvadhiya ah //MU_6,108.42// ye hy atattvavido mƬh rjan blatayaiva te / avasthbhya palyante ghtbhyas svabhvata //MU_6,108.43// yvattila yath taila yvaddeha da tath / yo na dehadam eti sa cchinatty asinmbaram //MU_6,108.44// ea dehadadukhaparihro hy anuttama / yat smya cetaso yogn na tu karmendriyasthite //MU_6,108.45// yvaddeha yathcra dasv aga vijnat / karmendriyair hi sthtavya na tu buddhndriyai kvacit //MU_6,108.46// paramehiprabhtayas sarva evoditay / dehvasthsu tihanti niyater ea nicaya //MU_6,108.47// ajatattvajabhtdi dyajtam ida hi yat / tat sarvam eva niyati dhvaty ambu yathmbudhim //MU_6,108.48// tajj buddhydismyena pydicalanena ca / niyati ypayantm yvaddeham akhait //MU_6,108.49// ajs tu sarvakobhea sukhadukhadahat / niyati ypayanty aga dehalakair vikhait //MU_6,108.50// ittha sukheu nanu dukhadasu cettha sthtavyam ity adhigata yad ihga jvai / tajjjabhtanicayas sphuritas tad eva durlaghya ea niyato niyater vilsa //MU_6,108.51// jvanmuktavyavahtiyogopadeo nma sarga navottaraatatamas sarga ikhidhvaja: eva sthite mahbhga katham udvegam dam / labdhavn asi devo 'pi svargd api sukhspadt //MU_6,109.1// kumbha: ӭu kryam ida citra madya vasudhdhipa / kathaymi tavea svarge yad vttam adya me //MU_6,109.2// suhdy vedita dukha param yti tnavam / ghana jaa kam api muktavir ivmbuda //MU_6,109.3// suhd pcchat sdhu ceto yti prasannatm / snihyatopagatenu katakena jala yath //MU_6,109.4// aha tvad ito yto bhavate pupamajarm / dattv gaganam ullaghya samprpta ca triviapam //MU_6,109.5// tatra pitr sahendrasya sabhsthne yathkramam / sthitvotthya tathotthnakle pitr visarjita //MU_6,109.6// ihgantum aha svarga tyaktv samprptavn nabha / divkarahayais srdha vahmy anilavartmani //MU_6,109.7// athaikatra gato bhnur ekennyena vartman / gacchmy aham kasgart patitkti //MU_6,109.8// athgre vriprn meghn madhyavartman / apaya munim yntam aha durvsasa javt //MU_6,109.9// payodharapaacchanna vidyudvalayabhƫitam / abhisrikay tulya dhrdhautgasacayam //MU_6,109.10// sthita sumeghacchyy ymy vasudhtale / vegenbhisaranta ta tapolakmm iva priym //MU_6,109.11// tasya ktv namaskram ukta ca vahat may / mune nlbdavastras tvam abhisrikay sama //MU_6,109.12// ity karya cukopsau mayi mnada mnah / visphrya rakte nayane prha gambhranissvanam //MU_6,109.13// pautro 'smi padmajasyeti garvitas tva kim da / bhavy hi natim ynti guair vk phalair iva //MU_6,109.14// veybhisrikrpo bhavn ity aubha vaca / mayi vaki durcra mƬha devakumraka //MU_6,109.15// stanakeavat knt hvabhvavikri / gacchnena duruktena rtrau vey bhaviyasi //MU_6,109.16// iti rutvubha vkyam ujjhita jarjaradvijt / vimymi mang yvat tvad antarhito muni //MU_6,109.17// ity udvignamans sdho samprpto 'smi nabhastalt / etat te kathita sarva sampanno 'smi nigan //MU_6,109.18// ativhya dinnteu strtvam etan may katham / yonistanavat rtrau vaktavya ki may pitu //MU_6,109.19// sastau bhavitavynm aho nu viam gati / aham apy anyavad daivd ynm miat gata //MU_6,109.20// kaa madapahrea kalaho jyate 'dhun / divi devakumr kmkuladhiym iha //MU_6,109.21// gurudevadvijtn lajjparavatman / katham agre may samyak sthtavya yminstriy //MU_6,109.22// vasiha: ity uktv kaam eka sa tƫ sthitv munes suta / dhairyam lambya kumbho 'tra punar ha raghdvaha //MU_6,109.23// kim aja iva ocmi ki mama katam tmana / yathgatam aya deho matto 'nyo 'nubhaviyati //MU_6,109.24// ikhidhvaja: paridevanay ko 'rtho devaputra tavaitay / yad yti tad ytu dehasytm na lipyate //MU_6,109.25// knicid yni dukhni sukhni vihitni v / tni sarvi dehasya dehino na tu knicit //MU_6,109.26// yadi tvam api krym akhedrho 'pi khidyasi / tad anyem upyas syt ka ivgamabhƫaa //MU_6,109.27// khede 'khedocita vcyam iti ki ca tvam uktavn / idn samatm etya tihkhinno yathsthita //MU_6,109.28// vasiha: tv evamdibhir vkyair anyo'nyvsana svayam / ktv sthitau vane snigdhau suhdau khedinau mitha //MU_6,109.29// athrkas tasya kumbhasya strtvam utpdayann iva / jagmsta jagaddpo dpas snehakayd iva //MU_6,109.30// vyavahrabharais srdha padms sakocam yayu / mrg ca pathikais srdha pnthastrhdayni ca //MU_6,109.31// davad vihagn sarvn kurvad ekatra pujitn / trakratnajlìhya bhuvana ymat yayau //MU_6,109.32// kha hasann iva trìhya viksa kumudkara / yayv unndacakrhva bhramadbhramarapeaka //MU_6,109.33// suhdau tv athotthya sandhym udyannikarm / vandayitv tath ktv japya gulmntare sthitau //MU_6,109.34// tata kumbha anais tatra straiam abhyharan vapu / ikhidhvaja purassastha provca galadakaram //MU_6,109.35// patmva sphurmva dravmvgayaibhi / lajjayeva ca he rjan manye strtva vrajmy aham //MU_6,109.36// payeme parivardhante rjan mama iroruh / prasphurattrakml dinnte timir iva //MU_6,109.37// payemau mama jyete pronmukhv urasi stanau / korakv iva padminy vasante gaganonmukhau //MU_6,109.38// gulpham eva lambni sampadyante 'mbari me / dehd eva sakhe paya striy iva anai anai //MU_6,109.39// bhƫany ururatnni mlyni vividhni ca / payemny aga jyante svgebhyo vkapupavat //MU_6,109.40// payya svayam evodyaccandrubharasundara / mrdhni pauko jto nhro 'drv ivga me //MU_6,109.41// sarvi kntligni jtni mama mnada / h dhik kaa vido me ki karomy agansmy aham //MU_6,109.42// h dhik kaam aho sdho sthita evham agan / savidnubhavmy antar nitamba jaghannvitam //MU_6,109.43// vipine kumbha ity uktv tƫ khinno babhva ha / rjpi ca tam lokya tathaivsd viaadh //MU_6,109.44// muhrtamtreovca ikhidhvaja ida vaca / kaa so 'ya mahsattvas sampanno varavarin //MU_6,109.45// sdho viditavedyas tva jnsi niyater gatim / avayabhviny arthe 'smin m khinnahdayo bhava //MU_6,109.46// patanti das tta sudhiy dehamtrake / na cetasy adhiy tv et citta ynti sadehakam //MU_6,109.47// kumbha: evam astv anutihmi yminstrtvam tmana / na khedam anugacchmi niyati kena laghyate //MU_6,109.48// iti nirya tau kheda ta ntv tanut mitha / ekatalpe ni tƫ ntavantau cirea tm //MU_6,109.49// atha prabhte tat svaira vapur utsjya yauvatam / babhva kumbha kumbhbhakucaprojjhitamrtimn //MU_6,109.50// iti s rjamahi cƬl varavarin / kumbhatvam sthit bhartu pact strtvam upgat //MU_6,109.51// vijahra vannteu kumr dharmi nii / kumbharpadhar chni bhartr mitrea sayut //MU_6,109.52// kailsamandarasumerumahendrasahyasnuv aviskhalitayogagamgam s / srdha priyea suhd vibhun yatheccha sragdmahravalit vijahra nr //MU_6,109.53// strtvalbho nma sarga daottaraatatamas sarga vasiha: tata katipayev eva divaseu gateu s / ida provca bhartra kumbharpadhar sat //MU_6,110.1// rjan rjvapattrka mameda vacana ӭu / niy pratyaha tvat sthita evham agan //MU_6,110.2// tad icchmy agandharma nipukartum dam / bhartre kasmaicid tmna vivhena dadmy aham //MU_6,110.3// tad bhavn eva me bhart rocate bhuvanatraye / gha m vivhena bhrytve nii sarvad //MU_6,110.4// ayatnopanata sdho priyea suhd saha / strsukha bhoktum icchmi m me vighnakaro bhava //MU_6,110.5// kramapravttam ses sukhasdhya manoramam / prakta kurvata krya doa ka iva jyate //MU_6,110.6// icchnicchdor aikyt samatvt sarvavastuu / vaya na secch nnicch kurvas tenaitad psitam //MU_6,110.7// ikhidhvaja: ktennena kryea na ubha nubha sakhe / paymi tan mahbuddhe yathecchasi tath kuru //MU_6,110.8// samat sampraytena cetaseda jagattrayam / kharpam eva paymi yathecchasi tathcara //MU_6,110.9// kumbha: yady eva tan mahpla lagnam adyaiva obhanam / rkeya rvaasysya hyas sarva gaita may //MU_6,110.10// rtrv adyodite candre pariprakalmale / janyatra nau mahbho dvayor eva bhaviyati //MU_6,110.11// mahendrdriiraӭgasnv asmin manorame / ratnadpaprakìhyamaimandiramaite //MU_6,110.12// pupabhrnatottugavkajanyavirjite / vanapupalatlsyanrnttamanohare //MU_6,110.13// nii vyomagats tr bhartr prendun saha / vayo paripayantu karntgatalocan //MU_6,110.14// uttihtmavivhrtha kurva knanakoart / rja candanapupdisambhra ratnasayutam //MU_6,110.15// ity uktv kumbha utthya saha tena mahbht / kusumvacaya cakre tath ratndisacayam //MU_6,110.16// tato muhrtamtrea ratnasnau same ubhe / samlambhanapupìhys tbhy vai raya kt //MU_6,110.17// hrmbaramandrdirayas te virejire / saubhgyasyeva kmena ko klena sambht //MU_6,110.18// tath janyatrasambhra ktv käcanakandare / yayatus tau mahmitre sntu mandkin nadm //MU_6,110.19// tatraina snapaym sa mahrjam athdart / gajakumbhopamaskandha kumbho magalaprvakam //MU_6,110.20// bhaviyadvanitrp bhaviyatpatit gata / cƬl snapaym sa kumbharpadhar priym //MU_6,110.21// pjaym satus sntau tatra devn pitn munn / yath kriyphale 'nicchau kriytyge tathaiva tau //MU_6,110.22// nitya jnarastptau vyavasthrtha jagatsthite / cakrte bhojana bhavyau tv anyo'nyasamritau //MU_6,110.23// kalpavkaduglni paridhya sitni tau / phalni bhuktv janyatrasthnam yayatu kramt //MU_6,110.24// etvattra klena tayor janyatrasotkayo / priya kartum ivstdrau jhagity evviad ravi //MU_6,110.25// atha sandhykrame vtte kte japyghamarae / vivhadaranyeva trjle kham gate //MU_6,110.26// mithunaikasakh ym kumudotkarahsin / prleyajlaprakara vikirant samyayau //MU_6,110.27// ratnadpn bahn samyak kumbhas snv ayojayat / jyotndvarkayuktni padmodbhava ivmbart //MU_6,110.28// bhƫaym sa rjna strtva gacchan nimukhe / candangurukarpraprair mgajakukumai //MU_6,110.29// hrakeyrakaakais tath kalpalatukai / sragdmair avatasai ca mlyai ca vividhombhitai //MU_6,110.30// tath kalpalatgucchair mandrai prijtakai / santnair bahuratnai ca maulin cendurpi //MU_6,110.31// etvattha klena vadhtva kumbha yayau / ghanastanatakrnto babhvu vilsavn //MU_6,110.32// ida sacintaym sa sampanno 'yam aha vadh / kmytm maydeya krya klocita kila //MU_6,110.33// iyam asmi vadh knt bhartya me puras sthita / gha kma mm ehi klo 'ya tava hcchaya //MU_6,110.34// iti sacintya bhartram agrastham abhimaitam / udayantam ivditya rati kmam ivha s //MU_6,110.35// aha madanik nma bhrysmi tava mnada / pataye te pramo 'ya sasneha kriyate may //MU_6,110.36// ity uktv snavadyg lajjvanamitnan / lollakena iras praanma nayt patim //MU_6,110.37// uvceda ca he ntha tva m bhƫaya bhƫaai / kramegni ca sajvlya matpigrahaa kuru //MU_6,110.38// rjase 'titar ntha m karoi smarturm / rater vivhe madanam abhibhydhitihasi //MU_6,110.39// indor ivujlni rjan mlyni bhnti te / merugagpravhbh dhatte hras tavorasi //MU_6,110.40// mandrakusumaprotai kuntalair npa rjase / kanakbjam ivlolair bhgai kesaradhsarai //MU_6,110.41// ratnujlai kusumai riy sthairyea tejas / unnaty ca vibho merum abhibhyvatihase //MU_6,110.42// evamdi vadantau tau bhaviyannavadampat / pracchannaprvadmpatyau mithas tuau babhvatu //MU_6,110.43// mahrj madanik mahrja ikhidhvaja / käcanmalaparyake niyojybhƫayat svayam //MU_6,110.44// avatasais tath mlyair maimuktvibhƫaai / vastrair vilepanai pupair ucitasthnayojitai //MU_6,110.45// s babhau bhƫit tanv madan madadyin / girijeva vivhotk kmaknteva kmin //MU_6,110.46// mahrjo mahrj bhƫayitvedam ha tm / rjase mgavki lakmr iva navotthit //MU_6,110.47// akrea saha yac chacy yal lakmy hari saha / yad gaury ambhun srdha tat te bhavatu magalam //MU_6,110.48// padmakandkurarad lolanlotpaleka / modasubhagkr tva sthit padminsam //MU_6,110.49// suraktapallavakar stabakastanadhri / tvam eva phalad manye kmakalpataror lat //MU_6,110.50// himatvadtg jyotsnprasarahsin / prendurr ivodyukt daivhldayasy alam //MU_6,110.51// tad uttiha varrohe ved vaivhik svayam / ratnapupalatjlai racayvo yathkramam //MU_6,110.52// ity uktv dampat kntau racaym satus tad / vedm tmavivhya mahendramaikandare //MU_6,110.53// muktjlais sajhkrai pupottasais saapadai / ratnamlyais sakrair vaijayantpaai calai //MU_6,110.54// kalpavkalatstrai kalpastabakamaalai / kalpapdapapaai ca kalpadrumaphalotkarai //MU_6,110.55// devadrulatjlai kapratisarkitai / muktkusumaljn prakarais trakopamai //MU_6,110.56// caturdikka caturbhi ca nrikelamahphalai / prakumbhatay ggavriprai prakalpitai //MU_6,110.57// jvalaym satus tasy madhye candanadrubhi / jvalana jvalitajvla dakiasthapradakiam //MU_6,110.58// prvbhimukham agnes tv agre pallavaviare / niyojya dampat kntau tayor viviatus svayam //MU_6,110.59// sa hutv tilaljdi pvakya ikhidhvaja / utthyotthpya knt ca pibhy svayam dade //MU_6,110.60// anyo'nya obhamnau tv anyv iva navau ivau / cakratur dampat tasya pvakasya pradakiam //MU_6,110.61// svadya jnasarvasva hdaya prema ccalam / dadatus tau mitho mnyau smitakntamukhariyau //MU_6,110.62// pradakiatraya ktv ljn santyajya vahnaye / madbhrym ambard dv karau tatyajatu kramt //MU_6,110.63// smayamnamukhau kntau candrv iva navoditau / prvoparacite pupatalpe viviatur nave //MU_6,110.64// etasminn antare candra caturbhga nabhastalt / anair kramaym sa obh draum ivaitayo //MU_6,110.65// tasmin snau latcchidrair drau dr ivbhita / lolais sacraym sa karn indur vargane //MU_6,110.66// tais tais tatra kathlpair indv abhyudite tath / tv s cakratu kntau dampat tu muhrtakam //MU_6,110.67// athotthya jvaladratnadp käcanakandarm / svaya prvoparacit gupt viviatu priyau //MU_6,110.68// nava dadatus tatra talpa kusumakalpitam / parito vyptam utphullair hemapakajaribhi //MU_6,110.69// mandrdibhir anyai ca pupair mlnivivarjitai / uccakai pupramena nirmita kusumais samai //MU_6,110.70// drghendubimbapratima turasthalatalam / krodajaladhrbha jyotsnsampiapuram //MU_6,110.71// pratibimbam anantasya ratnabhittv iva sthitam / sugandham unnata knta viarrutayojjhitam //MU_6,110.72// mithuna puparau tat papta dhavalmale / tasmin samasambhoge krode mandaro yath //MU_6,110.73// tais tais tata praatipealavgvilsais tatklakryasubhagai praayopacrai / satkntayor navanavena tayos sukhena drgh muhrta iva s rajan jagma //MU_6,110.74// llvivho nma sarga ekdaottaraatatamas sarga vasiha: atha sryuragea rajite bhuvanodare / ikhidhvajgan bhyo madan kumbhat yayau //MU_6,111.1// eva mahendradary tv ubhau kumbhaikhidhvajau / svaya vivhitv iau sampannau navadampat //MU_6,111.2// vilesatur vicitrsu pratyaha vanarjiu / prapakvaphalabhrsu pupapallavinūu ca //MU_6,111.3// div priyatare mitre yminym iadampat / prabhdpv iva liau na viyuktau babhvatu //MU_6,111.4// remte vanakujeu guhsu ca mahbhtm / tamlaslaaeu mandragahaneu ca //MU_6,111.5// sahyadardurakailsamahendramalayeu ca / gandhamdanavindhydriloklokataeu ca //MU_6,111.6// dinais tribhis tribhir gatv nidr gatavati priye / cƬl rjakryi ktv svny yayau puna //MU_6,111.7// tau div suhdau rtrau dampat kumbhabhmipau / nnkusumasavtau tasthatur muditau mitha //MU_6,111.8// msam eka mahendrdrisnau saralasakule / ratnakuye guhgehe pjitau surakinnarai //MU_6,111.9// hastalabhyoditendau ca mandravanamlite / eva uktimata phe paka paka latghe //MU_6,111.10// msadvayam kavato girer dakiatas tae / prijtavane devapupastabakamaape //MU_6,111.11// jambƫaatale mero pde jambnadtae / jmbnadamaye msa jambphalarasvanau //MU_6,111.12// daottarakur ca maale divasni tau / kailsasyottarastheu saptaviativsarn //MU_6,111.13// evam anyeu deeu vicitreu mahbhtm / sthitavantau mahbhgau suhdau snigdhadampat //MU_6,111.14// tato yteu mseu anai katipayeu s / cƬl cintaym sa devaputrakarpi //MU_6,111.15// suropabhogabhrea parke 'ha ikhidhvajam / m kadcana ceto 'sya bhogeu ratim eyati //MU_6,111.16// iti sacintya cƬl myay svmino vane / gata daraym sa sasurpsarasa harim //MU_6,111.17// indram abhygata dv parivrasamanvitam / yathvat pjaym sa vanasastha ikhidhvaja //MU_6,111.18// ikhidhvaja: tmana ki kt drd abhygamakadarthan / devarja prasdn me yathvad vaktum arhasi //MU_6,111.19// indra: ime vayam ihnts tvadgutiayena kht / hdi lagnena strea khag dragat iva //MU_6,111.20// uttiha svargam gaccha tatra sarve tvadunmukh / tvadguaravacarys sthit devagagan //MU_6,111.21// ime rath ida ynam ayam uccairav haya / ayam airvao ngo yathbhimatam raya //MU_6,111.22// pdukgulikkhagarasddam athpi ca / ghtv siddhamrgea svkuru svargamaalam //MU_6,111.23// kalpa vaibudh bhogs tvay vibudhasadmani / jvanmuktena bhoktavys tena tvm aham gata //MU_6,111.24// vimnayanti samprpt na tiraskaraai riyam / nbhivächanti cprpt tvds sdhusdhava //MU_6,111.25// avighnam gatendya sukha viharat tvay / svarga pavitrat ytu harieva jagattrayam //MU_6,111.26// ikhidhvaja: svarga svargasamcra vedmi devdinyaka / ki tu sarvatra me svargo niyato na tu kutracit //MU_6,111.27// sarvatraiva hi tuymi sarvatraiva rame prabho / avächanatvn manasas sarvatrnandavn aham //MU_6,111.28// niyata kicid ekatra sthita svargakam dam / akra gantu na jnmi njta ca karomy aham //MU_6,111.29// indra: sdho viditavedyn paripradhiy satm / sajjancarita yukta manye bhogopasevanam //MU_6,111.30// devee proktavaty eva tƫm eva sthite npe / kim eva nopaymy eva tvm iti proktavn hari //MU_6,111.31// bìham ity eva klena vadatūac chikhidhvaje / kalya te 'stu kumbheti vadann antardhim yayau //MU_6,111.32// tad devavndam akhila tridaeayukta tatra kad alam adyam abhd vilnam / kallolajlam iva vrinidhau prantavte sphuranmakaraphenaphandraabdam //MU_6,111.33// akrgamana nma sarga dvdaottaraatatamas sarga vasiha: t my amam nya cƬl samacintayat / diy bhogecchay nya hriyate vasudhdhipa //MU_6,112.1// ntas samasambhoga eva akrasamgame / asambhramam ahela ca ktavn vyavahritm //MU_6,112.2// bhya eva prapacena vimmy enam dart / rgadveapradhnena kenacid buddhihri //MU_6,112.3// iti sacintya s rtrv indv abhyudite vane / ghtamaan nna knt madanik sat //MU_6,112.4// vte vahati pupìhye madirmodamsale / sandhyjapyapare nadys trasasthe ikhidhvaje //MU_6,112.5// santnakalatgeha nrandhra pupagucchakai / uddhnta vanadevn pravivea madnvit //MU_6,112.6// tatra sakalpite pupaayane mlyamlit / kahe sakalpita knta igam dya sasthit //MU_6,112.7// gatynviya kujn sa pradadara ikhidhvaja / latgehe madanikkahe iga manoharam //MU_6,112.8// kuntalvalitaskandha samlabdha ca candanai / ayanvttivikepaparykulitaekharam //MU_6,112.9// hembhe dvigukre blbhpadhnake / magnaikaravapgakapolatalakuntalam //MU_6,112.10// mithuna tad dadartha mitha prahasitnanam / anyo'nyavadansakta channa kalpalatukai //MU_6,112.11// lolamlyaayana madanturam kulam / agargacchalentmargam anyo'nyam arpayat //MU_6,112.12// ratyunmukha ghannandam uddmamadamanmatham / parasparhata pupair vakobhy pŬitastanam //MU_6,112.13// tad lokyvikrea cetas sa tutoa ca / aho sukha sthitau igv ity ha sa ikhidhvaja //MU_6,112.14// tihatho 'ga yathkma sukha igau yathsthitam / vighna m kurutha prtv ity uktv nirjagma sa //MU_6,112.15// tato muhrtamtrea prapaca svam upekya s / niryayau darayant sva ratiyuddhkula vapu //MU_6,112.16// upavia dadaraina npa hemailtale / samdhisastham eknte mangvikasitekaam //MU_6,112.17// ta pradeam upgatya lajjvanamitnan / tƫm sit kaa khinn mln madanikgan //MU_6,112.18// kac chikhidhvajo dhynd viratas tm uvca ha / prasannamadhura vkyam idam akubdhay dhiy //MU_6,112.19// tanvi ki ghram eva tva vighnitnandam gat / nandyaiva bhtni yatante yni knicit //MU_6,112.20// bhyas toaya ta gaccha knta praayavttibhi / parasparepsitasneho durlabho hi jagattraye //MU_6,112.21// aham etena crthena nodvega ymi mnini / yad yad iatama loke tad tad deya vijnat //MU_6,112.22// aha kumbha ca tanvagi vtargv iha sthitau / durvsapaj bl tva yad icchasi tat kuru //MU_6,112.23// madanik: evam ea mahbhga strpumbhvo hi cacala / kmo hy aaguas str na kopa kartum arhasi //MU_6,112.24// abalham anensmi krnt gahanaknane / tvayi sandhyjapapare ki karomi varkik //MU_6,112.25// abal vkyamtrea tvan naranirodhanam / karoti yvac chigena nge sve viniveit //MU_6,112.26// striys sundara yty parapusgasagamam / manyur niedha krandas sattva ki kariyati //MU_6,112.27// abal str tath bl mƬhham apardhin / kantum arhasi m ntha kamvanto hi sdhava //MU_6,112.28// ikhidhvaja: manyur mama na ble 'ntar vidyate kha iva druma / kevala sdhunindyatvn necchmi tvm aham vadhm //MU_6,112.29// suhttvena vannteu prvavat samam agane / vtargatay nitya tapasaiva ramvahe //MU_6,112.30// [vasiha:] eva samatay tatra sthite tasmi ikhidhvaje / cƬl cintaym sa tatsatyenoditay //MU_6,112.31// aho bata para smya bhagavn ayam gata / vtargabhayakrodho jvanmukto 'vatihati //MU_6,112.32// naina haranti bhog na mahatyo 'pi siddhaya / na sukhni na dukhni npado na ca sampada //MU_6,112.33// cintits sakal eva praynty enam anindit / manye maharddhaya knt nryaam ivparam //MU_6,112.34// tmavttntam akhila tad ena smraymy aham / kumbharpam ida tyaktv cƬlaiva bhavmy aham //MU_6,112.35// iti sacintya cƬl cƬlvapur akatam / daraym sa tatru tyaktv madanikvapu //MU_6,112.36// tasmn madanikdehc cƬl nirgateva s / babhv indvamal mukt nirgateva samudgakt //MU_6,112.37// t dadarnavadyg pura praayapealm / knto madanikm eva cƬl dayit sthitm //MU_6,112.38// samuditm iva mdhavapadminm upagatm iva bhmitalc chriyam / prakaitm iva ratnasamudgakt paridadara nij dayit npa //MU_6,112.39// jraprapaco nma sarga trayodaottaraatatamas sarga vasiha: atha t dayit dv vismayotphullalocana / ikhidhvaja uvcedam carykulay gir //MU_6,113.1// k tvam utpalapattrki kuta prptsi sundari / kimhsi kiyatkla kimartham iha tihasi //MU_6,113.2// agena vyavahrea smitennunayena ca / mama jy vilsena cƬlevopalakyase //MU_6,113.3// cƬl: evam eva prabho viddhi cƬlsmi na saaya / aktrimena dehena labdho 'sy adya may svayam //MU_6,113.4// kumbhdidehanirmas tv bodhayitum ea me / prapaca atakhatvam iha yto vanntare //MU_6,113.5// yad rjya parityajya mohena tapase vanam / tvam ags tatprabhty eva tvadbodhyham udyat //MU_6,113.6// anena kumbhadehena mayaiva tva vibodhita / myay na tu kumbhdi kicit satya mahpate //MU_6,113.7// buddho viditavedyas tva dhynenaitad akhaitam / sarva payasi tattvaja dhynenv avalokaya //MU_6,113.8// atha cƬlayety ukte baddhv parikara npa / tmodantam aeea dhynenlam avaikata //MU_6,113.9// svarjyaparitygc cƬldaranvadhim / sarva muhrtadhynena svtmodanta dadara sa //MU_6,113.10// rjyasamparitygd vartamnakaakramam / sarvam lokya bhplo virarma samdhita //MU_6,113.11// samdhivirato haraviksinayanmbuja / visrya taras bh pulakojjvalat gata //MU_6,113.12// galadaga lasatsneham udyadbëpa sphuratspham / liliga cira knt nakulo nakulm iva //MU_6,113.13// tayor ligane tasmis tatra bhvo babhva ya / na sa vsukijihvbhir vaktu varair hi akyate //MU_6,113.14// citrasthv iva pakena ktv iva galattan / aild iva samutkrau liv st cira priyau //MU_6,113.15// muhrtena galadgharmajlau pulakapvarau / bh vilathatm ūan ninyatus tau anai priyau //MU_6,113.16// amtprahdaya sanyahdayopamam / unmuktabhujam st tv alakyasthitalocanam //MU_6,113.17// ghannanda kaa sthitv tƫ praayapealam / kntcibukasalagnakara provca bhpati //MU_6,113.18// aho nu madhuras snigdha knta ca kulayoitm / puya caritaniyandas svdavn amtd api //MU_6,113.19// kiyatprama tanvagi tvay blendumugdhay / anubhta cira kleo bhartur arthena drua //MU_6,113.20// eva duruttard asmt sasrakuhard aham / uttrito yay buddhy s hi kenopamyate //MU_6,113.21// arundhat ac gaur gyatr rs sarasvat / samast pelavyante tanvys sattvaguariy //MU_6,113.22// dhrkntikammaitrkarudysu sundari / kntsv krakntsu prathamaivsi lakyase //MU_6,113.23// paredhyavasyena tvayham avabodhita / kena pratyupakrea tulm eyanti me gu //MU_6,113.24// mohd andigahand anantaviamd api / patim adhyavasyinyas trayanti kulastriya //MU_6,113.25// strrthagurumantrdi na tathottraakamam / yathaits snehalinyo bhart kulayoita //MU_6,113.26// sakh bhrt suhd bhtyo gurur mantro dhana sukham / stram yatana dsyas sarva bhartu kulastriya //MU_6,113.27// sarvad sarvayatnena pjany kulgan / lokadvayasukha samyak sarva tsu pratihitam //MU_6,113.28// niricchy prayty pra sasravridhe / katham asyopakrasya kariye te pratikriym //MU_6,113.29// manye kulganloko loke sarvas tvaydhun / nrsaujanyacarcsu vyapadeyo bhaviyati //MU_6,113.30// tv nirmitavato dhtur guajltiyinm / manye prakupit nnam arundhatydiks striya //MU_6,113.31// sattvarpasaujanyaguaratnasamudgike / ehi me tvadguotkasya punar ligana kuru //MU_6,113.32// ity uktv mgavk cƬl sa ikhidhvaja / liliga punar gìha nakulo nakulm iva //MU_6,113.33// cƬl: deva ukakriyjlapare tvayy kultmani / tathbhva bham aha tvadartha dukhit kila //MU_6,113.34// tena tvadavabodhtm svrtha evopapdita / may tad atra ki deva karoti mayi asanam //MU_6,113.35// ikhidhvaja: tvay yath varrohe svrthas sampdita ubha / tathedn sat sarvs sdhayantu kulastriya //MU_6,113.36// cƬl: buddhyaaikntavirntajagajjlaka deva he / adya ta prktana kaccin moha samanupayasi //MU_6,113.37// ida karomi neda tu prpnomdam itas tv iti / antar hasasi t kaccid pelavat dhiya //MU_6,113.38// ts tucchatkalans ts sakalpakukalpan / tvayi ndyvalokyante deva vyomnva parvat //MU_6,113.39// kas tvam adygasampanna kiniho 'si kim hase / katha payasi pctya dehvasthkrama prabho //MU_6,113.40// ikhidhvaja: sumanapranlbjamlsravilokane / yasya tvam eva tajjsi tad evham upasthita //MU_6,113.41// nirho 'smi nirao 'smi nabhassvaccho 'smi nisspha / nthamartharpo 'smi ciryham aha sthita //MU_6,113.42// t dam upayto 'smi yata capakavarini / pratibhnti mahnto 'pi ocy harijindaya //MU_6,113.43// nakicinmtracinmtraniho 'smi svastha sthita / bhramela vimukto 'smi sasrelilocane //MU_6,113.44// na tuo 'smi na khinno 'smi nyam asmi na cetarat / na sthlo 'smi na skmo 'smi sarvam asmi ca sundari //MU_6,113.45// tejobimbt praytena bhittv apatitena ca / kaytiayamuktena prakensmi vai sama //MU_6,113.46// nto 'smi smyam evsmi svaccho 'smi vigatmaya / parinirva evsmi sad asmy atisatvrate //MU_6,113.47// yat tad asti tad evsmi vaktu aknomi netarat / taragataralpge gurus tva me namo 'stu te //MU_6,113.48// prasdena vilkys tro 'smi bhavasgart / punar mala na ghmi atadhmtasuvaravat //MU_6,113.49// svastha nto mdur dnto vtargo niraadh / sarvttas sarvaga ca kham ivyam aha sthita //MU_6,113.50// eva sthite mahsattva prea hdayapriya / kim idn prabho brhi rocate te mahmate //MU_6,113.51// ikhidhvaja: pratiedha na jnmi na jnmy abhivächanam / yad carasi tanvi tva kadcid vedmi tan na v //MU_6,113.52// manmano nakalan tath sthitikal priye / na käcid anusandhtu jnty ambarasuvratam //MU_6,113.53// yad eva kicij jnsi tad eva kuru sundari / tad eva dhrayiymi pratibimba yath mai //MU_6,113.54// cetas vigatecchena yathprptam anindite / na staumi na ca nindmi yad icchasi tad cara //MU_6,113.55// cƬl: yady eva tan mahbhga samkaraya manmatam / karya jvanmukttmas tad evhartum arhasi //MU_6,113.56// sarvatraikyvabodhena maurkhyakayabhuvdhun / niricchs tvad kaviads sasthit vayam //MU_6,113.57// ydg eaam asmkam tdg etad aneaam / eaneae bheda cinmtrollasane hi ka //MU_6,113.58// tasmd dyantamadhyeu ye vaya puruottama / maurkhyam eva parityajya ta eveme sthit iha //MU_6,113.59// smprata praktenema kla ntv kramea vai / videhat praysyma prabho klena kenacit //MU_6,113.60// ikhidhvaja: vayam dyantamadhyeu kds tarale vada / moham eka parityajya tihma katham eva v //MU_6,113.61// cƬl: vayam dyantamadhyeu rjno rjasattama / moham eka parityajya tihma punar eva te //MU_6,113.62// sva eva nagare rj bhava tva svsane sthita / lalmabht kntn mahi te bhavmy aham //MU_6,113.63// sanp mattavstavy ntyannavavargan / sapatk dhvanattry pupaprakari pur //MU_6,113.64// lasadvally samajary raatapaday sam / madhumsavanvaly cird bhavatu na prabho //MU_6,113.65// vasiha: iti cƬlay prokte vihasya sa ikhidhvaja / provca madhura vkyam akubdha vigatatvaram //MU_6,113.66// ikhidhvaja: eva cet tad vilki svyatt nas triviape / siddhabhogabhuvas tsu nivasmo na ki priye //MU_6,113.67// cƬl: na rjan mama bhogeu väch na ca vibhtiu / svabhvasya vad eva yathprpte rame npa //MU_6,113.68// na sukhya mama svargo na rjya npi nkit / yathsthitam avikubdha tihmi svasthaceit //MU_6,113.69// ida sukham ida neti manane kayam gate / samam eva pade nte tihmha yathsukham //MU_6,113.70// ikhidhvaja: yuktam ukta vilki tvayaitat samay dhiy / ko vrtha kila rjyasya grahe tyge 'pi v bhavet //MU_6,113.71// sukhadukhadacint tyaktv vigatamatsaram / yathsasthnam evemau tihvas svasthat gatau //MU_6,113.72// iti tatra kathlpakathanena tayor dvayo / kntayo ciradampatyor vsaras tanut yayau //MU_6,113.73// athotthya dincra yathprptam aninditau / sotkahv apy anutkahau cakratu kryakovidau / svargasiddhim andtya tasthatu pracetasau //MU_6,113.74// ekasminn eva ayane tais tai praayaceitai / s vyatyya rajan tayor jvadvimuktayo //MU_6,113.75// tad bhogamokasukham uttamayos tayos svam cetato praayavkyavilsagarbham / utkahita praayinor ghanat nayant drgh muhrtavad asau rajan jagma //MU_6,113.76// cƬlprakakaraa nma sarga caturdaottaraatatamas sarga vasiha: tatas samudite srye vitamasy ambare sthite / samudgakd iva jaganmav asmin vinirgate //MU_6,114.1// vikasaty aruopnte cakuvmbujkare / crev iva lokeu prastev arkaramiu //MU_6,114.2// dampat tau samutthya ktasandhykramau sthitau / pattrsane mdusnigdhe kntau käcanakandare //MU_6,114.3// athotthytra cƬl ratnakumbha karasthitam / .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. //MU_6,114.4// .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. .. / bhry bhartram eknte svarjye 'bhiieca s //MU_6,114.5// sakalpopanate saihe svabhiikta suviare / sthita provca tanv s cƬl devarpi //MU_6,114.6// kevala maunam utsjya teja ntam ida prabho / an lokapln tejsy hartum arhasi //MU_6,114.7// cƬlayeti sa prokto vane rj ikhidhvaja / vadann eva karomti mahrjatvam yayau //MU_6,114.8// atha prathrapade tihantm ha mninm / mahdevpade rji tv karomy abhiekinm //MU_6,114.9// ity uktvsana sthpya mahdevpade tad / abhiikt npa ktv meghavg ha t priym //MU_6,114.10// priye kamalapattrki kat sakalpasambhavam / mahvibhavam uddma sainyam hartum arhasi //MU_6,114.11// iti kntavaca rutv cƬl varavarin / sainya sakalpaym sa prvghanam ivodbhaam //MU_6,114.12// sainya dadatus tat tau vjivraasakulam / patkpritkanrandhrktaknanam //MU_6,114.13// tryravadhvanacchailaguha gahanakoaram / mattasmantavalita vidravadvanavraam //MU_6,114.14// udyanndamahsihavidrakaraodbhaam / vanebhamadaniyandagandhodgarjajjayadvipam //MU_6,114.15// vimnarathasaghaacakractkrapvaram / mauliratnaghanoddyotabhagnadhlitamapaam //MU_6,114.16// tatra gandhadvipavare ktaprthivamandire / rakite dptasmantair rƬhau npadampat //MU_6,114.17// tata ikhidhvajo rj mahiy samam iay / padtirathasambdha karann atibalo balam //MU_6,114.18// caclcalacliny senay rabhasenay / bhinanty taras ailn vtyayevu toyadn //MU_6,114.19// tasmn mahendraailendrc calitas sa mahpati / pathi payan girn den nadr grmn sajagaln //MU_6,114.20// daraya ca priyys tam tmavttntasacayam / prplpenaiva klena sv pur svargaobhanm //MU_6,114.21// tatra te tasya smants tadgamanam dt / vividur jayaabdena nirjagmu coditay //MU_6,114.22// ekat sampraytena tratryanindin / baladvayena tensau vivea nagara npa //MU_6,114.23// ljapupäjalivrtair va paurayoitm / vaimrgagato 'payat pura paramabhƫitam //MU_6,114.24// patkdhvajasambdha muktjlamanoramam / nttagtaparastrka svarga bhmv iva cyutam //MU_6,114.25// praviytha gha tais tais sayuta npamagalai / samyak sammnaym sa praata praktivrajam //MU_6,114.26// purotsava bha ktv dinasaptakam uttamam / akarod rjakryi mnitntapuro npa //MU_6,114.27// daavarasahasri rjya ktv mahtale / saha cƬlay rj virato dehadhrat //MU_6,114.28// deham utsjya nirvam asneha iva dpaka / apunarjanmane rma jagmeti mahmati //MU_6,114.29// daavarasahasri samaditay tay / rjya tathnuiysau nirvapadam ptavn //MU_6,114.30// vigatabhayavido mnamtsaryamukta praktasahajakarm saktanrgabuddhi / iti sa susamadir mtyum ryo 'tha jitv daaiirasahasry ekarjya cakra //MU_6,114.31// bhuktv bhogn anantn bhuvi sakalamah placƬmaitve sthitv vai drghakla param amtapada prptavs tad yathaia / eva rmgata tva praktam anusaran kryajta viokas tihottiha svayatnt prasabham anubhavan bhogamokgryalakmm //MU_6,114.32// ikhidhvajopkhyna samptam nma sarga pacadaottaraatatamas sarga vasiha: etat te sarvam khyta ikhidhvajakathnakam / anena gaccha mrgea na kadcana khidyase //MU_6,115.1// et dim avaabhya rghavghavightinm / nitya nrgay buddhy tihvaabdhatatpada //MU_6,115.2// yath ikhidhvajo rjya ktavn evam da / rma vyavaharan rjye bhogamokamayo bhava //MU_6,115.3// ikhidhvajakrameaiva yath bodham avptavn / kaco bhaspate putras tath budhyasva rghava //MU_6,115.4// rma: bhaspater bhagavata putro 'sau bhagavn kaca / yath prabuddho bhagavan samsena tath vada //MU_6,115.5// vasiha: ӭu rjan katha rmä ikhidhvajavad eva sa / prabodha parama yto devadaiikaja kaca //MU_6,115.6// blabhvt samuttras sasrottaraonmukha / kaca padapadrthajo bhaspatim abhëata //MU_6,115.7// kaca: bhagavan sarvadharmaja katha sastipajart / asmn nirgamyate brhi jantun jvatantun //MU_6,115.8// bhaspati: anarthamakargrd asmt sasrasgart / uttryate nirudvega sarvatygena putraka //MU_6,115.9// vasiha: ity karya kaco vkya pitu paramapvanam / sarvam eva parityajya jagmaikntaknanam //MU_6,115.10// bhaspates tadgamana nodvegya babhva ha / sayoge ca viyoge ca mahnto hi samay //MU_6,115.11// atha vareu yteu triu pacasu cnagha / puna prpa mahraye kasmicit pitara kaca //MU_6,115.12// paripjybhivandyaina samligitaputrakam / apcchad vkpati bhyas sa kaca klntay gir //MU_6,115.13// kaca: adyedam aama vara sarvatyga kto may / tathpi tta virnti ndhigacchmy aninditm //MU_6,115.14// vasiha: evam rtamanasy asmin kace vadati knane / sarvam eva tyajety uktv vkpatir divam udyayau //MU_6,115.15// gate tasmin kaco dehd valkaldy apy aeata / tatyjmbudavardi aradva nabhastalam //MU_6,115.16// uvsaiko diganteu nta nyavapu vasan / gatendvabhrrkatrea aradvyomn samopama //MU_6,115.17// punar varatrayeaia kasmicit knanntare / dyamnaman prpa tam eva pitara gurum //MU_6,115.18// ktapjkramo bhakty samligitaputrakam / apcchat tam asau bhya khedagadgaday gir //MU_6,115.19// kaca: tta sarva parityakta kanthveulatdy api / tathpi nsti virntis svapade ki karomy aham //MU_6,115.20// bhaspati: citta sarvam iti prhus tat tyaktv putra rjase / cittatyga vidus sarvatyga tygavido jan //MU_6,115.21// vasiha: ity uktv vkpati putra pupluve taras nabha / anviyea kaca citta parityaktum akhinnadh //MU_6,115.22// cintayann apy asau citta yad veda na knane / tad sacintaym sa dhiyedam aviaay //MU_6,115.23// [kaca:] padrthavnda dehdi na sarvam iti kathyate / tad etat ki kva v vyartha nirgaska tyajmy aham //MU_6,115.24// pitus saka gacchmi jtu cittamahripum / jtv ca tat tyajmy u tatas tihmi vijvaram //MU_6,115.25// vasiha: iti sacintya sa kaca uttatra triviapam / vkpati prpya sasneha vavande praanma ca //MU_6,115.26// papraccha cainam eknte ki citta bhagavan mama / svarpa brhi cittasya yenaitat santyajmy aham //MU_6,115.27// bhaspati: citta nijam ahakra vidu cittavido jan / antar yo 'yam ahambhvo jantos tac cittam ucyate //MU_6,115.28// kaca: manye 'sya dukaras tygo na siddhim upagacchati / katham ea kila tyaktu yujyate yogin vara //MU_6,115.29// bhaspati: api pupvadaland api locanamlant / sukaro 'haktitygo na kleo 'tra mang api //MU_6,115.30// kaca: trayastrianmahkopramasya mahmate / guro grvavndasya katham etad vadu me //MU_6,115.31// bhaspati: yathaitad eva tanaya tath ӭu vadmi te / ajnamtrasasiddha vastu jnena nayati //MU_6,115.32// vastuto nsty ahakra putra mithybhramo hy asau / asan sann iva sampanno blavetlavac chaha //MU_6,115.33// yath rajjv bhujagatva marv ambumatir yath / mithyvabhst sphurati tath mithypy ahakti //MU_6,115.34// asad eva yath dvitva mohd indor vilokyate / tath sphuraty ahakro nasatyo nma satyavat //MU_6,115.35// ekam dyantarahita cinmtram amala tatam / khd apy atitarm accha vidyate sarvavedanam //MU_6,115.36// sarvatra sarvad sarvaprakra sarvajantuu / tad evaika kacaty ambu vilolsv iva vciu //MU_6,115.37// atra ko 'yam ahambhva kuto v katham utthita / kvbdher jto rajori kvnald utthitam jalam //MU_6,115.38// aya so 'ham iti vyartha pratyaya tyaja putraka / tuccha parimitkra dikklavivaktam //MU_6,115.39// dikkldyanavacchinna svaccha nityodita tatam / sarvrthamayam ekrtha cinmtram amala bhavn //MU_6,115.40// phalakusumadaln sarvadiksasthitn rasa iva jagat tva sasthitas sarvadaiva / vimalataracidtm nityam evtyananta ka iva kila tavhanicayo bhvamrte //MU_6,115.41// bhaspatikacaprabodho nma sarga oaottaraatatamas sarga vasiha: iti prpya para yogam upadeam anuttamam / jvanmukto babhvsau tato devaguros suta //MU_6,116.1// nirbhvo nirahakra chinnagranthi prantadh / kaco yath sthito rma tath tihvikravn //MU_6,116.2// ahakram asad viddhi mainam raya m tyaja / asata aaӭgasya kila tygagrahau kuta //MU_6,116.3// asambhavaty ahakre kva te maraajanman / nabhaketratay vyupta kena saghyate phalam //MU_6,116.4// niraa ntasakalpa sarvabhvtmaka tatam / paramd apy aos skma cinmtra tva nirmayam //MU_6,116.5// yathmbhasas taragdi yath hemno 'gaddi v / tad evtad ivbhsa tathhambhvana cita //MU_6,116.6// abodhena jagat sarva mymayam iva sthitam / bodhena sakala brahmarpa sampadyate 'nagha //MU_6,116.7// dvitvaikatvamat tyaktv easthas sukhito bhava / m dukhito bhava vyartha tva mithypuruo yath //MU_6,116.8// myeyam atidupr ssr srat gat / arad mihikevu bodhenyti tnavam //MU_6,116.9// rma: paramm gato 'smy antas tpti jnmtena te / avagrahabhaykrntas svsreeva ctaka //MU_6,116.10// amteneva sikto 'ham antar gacchmi tatm / uparva samastn tihmy atulasampadm //MU_6,116.11// na tptim adhigacchmi vacas vadatas tava / aindavn marcn cakoras tito yath //MU_6,116.12// tpto 'pi bhya pcchmi tv pranam imam vara / ko nma tpto 'py agrastha na pibaty amtsavam //MU_6,116.13// kim ucyate munireha mithypuruanmakam / vastv avastktajagadvastujta vadu me //MU_6,116.14// vasiha: mithypuruabodhya ӭu rghava obhanm / imm khyyik hsajanan madudritm //MU_6,116.15// asti kacin mahbho myyantramaya pumn / blapelavadhr mƬho gƬho maurkhyea kevalam //MU_6,116.16// sa eknte kvacij jta nye tatraiva tihati / keoukam iva vyomni mgateva v marau //MU_6,116.17// tasmd anyan na tatrsti yad asti ca sa eva tat / yac cnyat tat sadbhsa na sa payati durmati //MU_6,116.18// sakalpas tasya sajtas tatra vddhim upeyua / khasyha kham aha kha me kha rakmti nicala //MU_6,116.19// kha sthpayitv rakmi vastv ia rakyam dart / iti sacintayan vyomarakrtham so 'karod gham //MU_6,116.20// tasya koe babandhsth rakita kha mayety asau / ghkena santuas sthitas sa raghunandana //MU_6,116.21// atha klena tat tasya gha nam upyayau / tvantareartur iva vteneva taragaka //MU_6,116.22// h ghka naa tva h kva ytam asi kat / h h bhagnam asi svaccham ity athaitac chuoca sa //MU_6,116.23// iti oka cira ktv punas tatraiva durmati / kpa cakre kharakrtha kpkaparo 'bhavat //MU_6,116.24// tato na sa klena nta kpo 'pi tasya vai / kpkamahokavidhuro 'sau tato 'bhavat //MU_6,116.25// kpkapralpnte kumbha tatraiva so 'karot / kumbhkaparo bhtv svaya nirvtim yayau //MU_6,116.26// kumbho 'pi tasya klena na nto raghdvaha / ym eva diam datte durbhagas spi nayati //MU_6,116.27// kumbhkapralpnte kharakrtha cakra sa / kua tatraiva tensau kukaparo 'bhavat //MU_6,116.28// kuam apy asya klena knane nam yayau / tejaseva tamas tena kuka uoca sa //MU_6,116.29// kuakkaoknte kharakrtha cakra sa / catula mahla tadkaparo 'bhavat //MU_6,116.30// tad apy asya jahru kla kavalitapraja / jra para yath vtas sa tacchokaparo 'bhavat //MU_6,116.31// catulakhaoknte kharakrtha cakra ha / kuslam ambudkra tadkaparas sthita //MU_6,116.32// tad apy asya jahru klo vta ivmbudam / kuslkaokena tensau paryatapyata //MU_6,116.33// eva ghacatulakumbhakuakuslakai / tasyparyavasntm klo 'yam ativartate //MU_6,116.34// eva sthitas sa ahadhr gagana guhy ghan ghe na gaganena kiltmabuddhy / dukhntara ghanatara ghanadukhajld yti yti ca gater gatim aga mƬha //MU_6,116.35// mithypuruopkhyne karakaa nma sarga saptadaottaraatatamas sarga rma: mithynaraprasagena ki mypurua prabho / kathito 'ya tvay vyomarakaa ca kim ucyate //MU_6,117.1// vasiha: ӭu rma yathbhtam etat prakaaymi te / mithypuruavttntakathana kathaydhun //MU_6,117.2// myyantramaya prokto ya pumn raghunandana / ena ta tvam ahakra viddhi nymbarotthitam //MU_6,117.3// yasminn kakoe 'smin sdho jagad ida sthitam / tad anantam asac chnya sargdau bhavati svayam //MU_6,117.4// antassthitasudurlakyabrahmavyomno 'tha abdakht / tasmd udety ahakra prva spanda ivnilt //MU_6,117.5// vddhi ytas sa gagane kalpayaty tmat aha / antmtmbhimnena tensau yatate tata //MU_6,117.6// antmtmaikarakrtha dehn nnvidhn asau / bhyo bhyo 'pi nirnan dveda kurute jagat //MU_6,117.7// sa eva mypuruo mithypurua eva sa / asann evodito vyartham ahakro 'pi myay //MU_6,117.8// ghakuacatulakumbhdn dehakn asau / ktv rakita tmeti yti tadvyomni bhvanm //MU_6,117.9// ahakrasya tasysya nmnmni rghava / ӭu yair jagadrambhavibhramair moham ety asau //MU_6,117.10// jvo buddhir mana citta my praktir ity api / sakalpa kalan kla kal cety api virutai //MU_6,117.11// evamdyais tathnyai ca nmabhir bahut gatai / sahasrarpo 'hakra kalpitrthair vijmbhate //MU_6,117.12// bhtke tate nye jagannirmitibhi ciram / sukhadukhny anubhavan mithyaiva puruas sthita //MU_6,117.13// yathaia mithypuruo rakan vyomtmaakay / ghakdiu liam eva m kleavn bhava //MU_6,117.14// kd api vistra uddhas skma iva ubha / ya tm sa katha kena rakyate ghyate tath //MU_6,117.15// hdaykamtrasya ghakasamasthite / vyartha bhtni ocanti naa tmeti sakaye //MU_6,117.16// ghadiu praaeu yathkam akhaitam / tath deheu naeu deh nityam alopaka //MU_6,117.17// uddhacinmtra tmyam kd apy aor au / svnubhtyaamtra hi khavad rma na nayati //MU_6,117.18// na jyate na mriyate kvacit kicit kadcana / jagadvivartarpea kevala brahma jmbhate //MU_6,117.19// sarvam ekam ida ntam dimadhyntavarjitam / bhvbhvavinirmuktam iti matv sukh bhava //MU_6,117.20// sarvpad nilayam adhruvam asvatantram sannaptam avivekam asram ajam / bodhd ahaktipada sakala vimucya ee subaddhapada uttamat praysi //MU_6,117.21// mithypuruopkhyna nma sarga adaottaraatatamas sarga vasiha: parasmd brahmaa prva mana prathamam utthitam / manantmakam bhogi tatstham eva sthiti gatam //MU_6,118.1// pupakoa ivmodo mahormir iva sgare / ramijlam ivditye mano brahmai rghava //MU_6,118.2// tasydytmatattvasya vismtyaiva gata sthitim / nnyayukty gata rma jta rajjubhujagavat //MU_6,118.3// dityavyatirekea yo bhvayati rghava / ramijlam ida hy etat tasynyad iva bhsvata //MU_6,118.4// kanakavyatirekea keyra yena bhvitam / keyram eva tat tasya na tasya kanaka hi tat //MU_6,118.5// salilavyatirekea tarago yena bhvita / taragabuddhir evaik sthit tasya na vridh //MU_6,118.6// salilvyatirekea tarago yena bhvyate / ambusmnyasambuddhir nirvikalpas sa ucyate //MU_6,118.7// kanakvyatirekea keyra yena bhvyate / kanakaikamahbuddhir nirvikalpas sa ucyate //MU_6,118.8// pvakavyatirekea jvll yena bhvyate / tasygnibuddhir galati jvldhr eva tihati //MU_6,118.9// jvljlena lolena rajit s tath sthiti / tm evsth samdhatte tadgat vykul mati //MU_6,118.10// pvakvyatirekea jvll yena bhvyate / tasygnibuddhir evsti nirvikalpas sa ucyate //MU_6,118.11// yo nirvikalpas sa mahn sa sakaman muni / prptavya tena samprpta nsau majjati vastuu //MU_6,118.12// nntm akhil tyaktv uddhacinmtrakoare / savedanavinirmukta savittyao bhavnagha //MU_6,118.13// svayam tmtmanaivu akti sakalpanmikm / yad karoti sphurit spandaaktim ivnila //MU_6,118.14// tad pthag ivbhsa sakalpakalanmayam / mano bhavati vivtma bhvayaty kti svayam //MU_6,118.15// tat sakalptmaka ceto yathedam akhila jagat / sakalpayati sakalpi tathaiva bhavati kat //MU_6,118.16// katvam abjajatva ca merutvam aut tath / mano ytam ahakrabuddhicittdinmakam //MU_6,118.17// svasakalpd viricitvam etya ceto jagatsthitim / tanoti tasy tadanu nnt gacchati svayam //MU_6,118.18// sakalpamayam eveda jagad bhogi dyate / na satya na ca mithyaiva svapnajlam ivotthitam //MU_6,118.19// jantor yath manorjya vividhrambhabhsuram / brhma tatheda vitata manorjya vijmbhate //MU_6,118.20// yath na vitathas svapna pratibhsn na cpi san / tath brhma manorjya jagan nsan na san mune //MU_6,118.21// mithyvabhsamtra hi yad ida ghanat gatam / yathbhtrthabhvitvt tad etat pravilyate //MU_6,118.22// paramrthena da cet tad ida naiva kicana / da tv aparamrthena prayti atakhatm //MU_6,118.23// laharyrmitaragmbukalanrha parisphuran / yathmbudhir vapur dhatte svabhvena tath vibhu //MU_6,118.24// kurvan karmasahasri kart citspandand te / nprva kurute kicit kacid bhedam atas tyaja //MU_6,118.25// paya chvan spa jighran vadan vyavaharan svapan / nprva kurute kicit satyam ity eva bhvaya //MU_6,118.26// yad yat karoi tat tattva cinmtram amala tatam / brahma prabhitkra tasmd anyan na vidyate //MU_6,118.27// padrthajte sarvasmin savitsratay sthite / savid evedam akhila jagan nnysti kalpan //MU_6,118.28// savitsphuraamtre 'smi jagajjlakanmani / idam anyad ida cnyad iti mithygraha kuta //MU_6,118.29// sambhavd akhilkreaikasy eva savida / savedyam api nsty eva bandhamokv ata kuta //MU_6,118.30// moko 'yam ea khalu bandha iti prasahya cint nirasya sakal vikalbhimna / maun va vigatamnamado mahtm kurvan svakryam anahaktir eva tiha //MU_6,118.31// paramrthayogopadeo nma sarga ekonaviottaraatatamas sarga vasiha: mahkart mahbhokt mahtyg bhavnagha / sarv ak parityajya dhairyam lambya vatam //MU_6,119.1// rma: kim ucyate mahkart mahtyg kim ucyate / kim ucyate mahbhokt samyak kathaya me prabho //MU_6,119.2// vasiha: etad vratatraya rma pur candrrdhamaulin / bhgyottama prokta yensau vijvaras sthita //MU_6,119.3// sumeror uttare ӭge prva aikaldhara / atihad agnisake samagraparivravn //MU_6,119.4// tam apcchan mahtej jnajijsay svata / bhga praato rma baddhäjalir umpatim //MU_6,119.5// bhga: bhagavan devadevea sarvaja paramevara / yad aha paripcchmi kpay tad vadu me //MU_6,119.6// sasraracan ntha taragataralm imm / avalokya vimuhymi tattvavirntivarjita //MU_6,119.7// kam antarnicaya kntam urarktya susthiram / asmi jagajjraghe tihmi vigatajvaram //MU_6,119.8// vara: sarv ak parityajya dhairyam lambya vatam / mahtyg mahkart mahbhokt bhavnagha //MU_6,119.9// bhga: kim ucyate mahtyg mahbhokt kim ucyate / kim ucyate mahkart samyak kathaya me prabho //MU_6,119.10// vara: dharmdharmodaypyaakvirahitaya / ya karoti yathprpta mahkart sa ucyate //MU_6,119.11// rgadveau sukha dukha dharmdharmau phalphale / ya karoty anapekyaiva mahkart sa ucyate //MU_6,119.12// maunavn nirahambhvo nirmno muktamatsara / ya karoti gatodvega mahkart sa ucate //MU_6,119.13// ubhubheu kryeu dharmdharmakuakay / matir na lipyate yasya mahkart sa ucyate //MU_6,119.14// sarvatra vigatasneho yas skivad avasthita / niriccha vartate krye mahkart sa ucyate //MU_6,119.15// udvegnandarahitas samay svacchayecchay / na ocate yo nodeti mahkart sa ucyate //MU_6,119.16// ya kryakle matimn asasaktaman muni / krynurpavttistho mahkart sa ucyate //MU_6,119.17// svabhvenaiva yasyntas samat na jahti dh / ubhubha hy carato mahkart sa ucyate //MU_6,119.18// janmasthitivineu sodaystamayev alam / samam eva mano yasya mahkart sa ucyate //MU_6,119.19// na kicana dvei ca yo na ki ca stauti yas svayam / bhukte ca prakta sarva mahbhokt sa ucyate //MU_6,119.20// ndatte 'py dadnas san ncaraty carann api / bhujno 'pi na yo bhukte mahbhokt sa ucyate //MU_6,119.21// skivat sakala lokavyavahram akhinnadh / ya payaty apayteccha mahbhokt sa ucyate //MU_6,119.22// sukhair dukhai kriyyogair bhvbhvair bhramapradai / yasya notkrmati matir mahbhokt sa ucyate //MU_6,119.23// jarmaraam pac ca rjya dridryam eva ca / ramyam eveti yo vetti mahbhokt sa ucyate //MU_6,119.24// mahnti sukhadukhni ya paysva sgara / samas samupaghti mahbhokt sa ucyate //MU_6,119.25// ahis samat tui candrabimbd ivava / npaynty ania yasmn mahbhokt sa ucyate //MU_6,119.26// kav ambla lavaa tiktam ama mam uttamam / adhama yo 'tti smyena mahbhokt sa ucyate //MU_6,119.27// sarasa nrasa caiva surata virata tath / ya payati samas somyo mahbhokt sa ucyate //MU_6,119.28// kre khaaprakre ca ubhe vpy aubhe tath / samat susthit yasya mahbhokt sa ucyate //MU_6,119.29// ida bhojyam abhojya cety eva tyaktv vikalpitam / gatbhilëa yo bhukte mahbhokt sa ucyate //MU_6,119.30// pada sampada moham nandam avara varam / yo bhukte samay buddhy mahbhokt sa ucyate //MU_6,119.31// dharmdharmau sukha dukha cint maraajanman / dhiy yeneti santyakta mahtyg sa ucyate //MU_6,119.32// sarvecchs sakal aks sarvehs sarvanicay / dhiy yena parityakt mahtyg sa ucyate //MU_6,119.33// dehasya manaso buddher indriy jagatsthite / nna yenojjhit satt mahtyg sa ucyate //MU_6,119.34// na me deho na janmpi yuktyukte na karma / iti nicayavn yo 'ntar mahtyg sa ucyate //MU_6,119.35// yena dharmam adharma ca manomananam hita / sarvam anta parityakta mahtyg sa ucyate //MU_6,119.36// mano dhyna tapastejas tvattmatte ubhubhe / tyaktv yo 'vasthitas svastho mahtyg sa ucyate //MU_6,119.37// svamanomanana mnyo nbhivächati nojjhati / yo 'vsanas sarvam ida mahtyg sa ucyate //MU_6,119.38// yvat dyakalan sakaleya vilokyate / s yena suhu santyakt mahtyg sa ucyate //MU_6,119.39// yo 'kmakm nirdvandvas sukhadukhev aloladh / dhras svastho mdur dnto mahtyg sa ucyate //MU_6,119.40// kurvann api ca kryi suuptasamavttitm / na santyajati ya pro mahtyg sa ucyate //MU_6,119.41// ity ukta devadevena bhgya purnagha / et dim avaabhya tiha rma yathsthita //MU_6,119.42// rmatkaplaakalvalimadhyabaddhakhaendumaitajairas harea / ity uktam ujjvalamandrailaikaӭge merau jvalajjvalanarpii rmabhadra //MU_6,119.43// et da samavalambya vilsakntakrya kuru kramagata samayaiva buddhy / nityodito 'si vimalo 'si nirmayo 'si ak parityaja sukh bhava yo 'si so 'si //MU_6,119.44// bhgopkhyne mahkartdyupadeayogo nma sarga